sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R bhīṣma uvāca / R evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ / R niyojayati kṛtyeṣu sa rājyaphalam aśnute / R na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ / R āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate / R svajātikulasampannāḥ sveṣu karmasvavasthitāḥ /
R bhīṣmaḥ_uvāca_ / R evam_śvanā_asamān_bhṛtyān_sva_sthāne_yaḥ_narādhipaḥ_ / R niyojayati_kṛtyeṣu_saḥ_rājya_phalam_aśnute_ / R na_śvā_sva_sthānam_utkramya_pramāṇam_abhi_satkṛtaḥ_ / R āropyaḥ_śvā_svakāt_sthānāt_utkramya_anyat_prapadyate_ / R sva_jāti_kula_sampannāḥ_sveṣu_karmasu_avasthitāḥ_ /
R prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā / R anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati / R sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute / R śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ / R vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā /
R prakartavyāḥ_budhāḥ_bhṛtyāḥ_na_asthāne_prakriyā_kṣamā_ / R anurūpāṇi_karmāṇi_bhṛtyebhyaḥ_yaḥ_prayacchati_ / R sa_bhṛtya_guṇa_sampannam_rājā_phalam_upāśnute_ / R śarabhaḥ_śarabha_sthāne_siṃhaḥ_siṃhaḥ_iva_ūrjitaḥ_ / R vyāghraḥ_vyāghraḥ_iva_sthāpyaḥ_dvīpī_dvīpī_yathā_tathā_ /
R karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi / R pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā / R yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ / R bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ / R na bāliśā na ca kṣudrā na cāpratimitendriyāḥ /
R karmasu_iha_anurūpeṣu_nyasyāḥ_bhṛtyāḥ_yathāvidhi_ / R pratilomam_na_bhṛtyāḥ_te_sthāpyāḥ_karma_phala_eṣiṇā_ / R yaḥ_pramāṇam_atikramya_pratilomam_narādhipaḥ_ / R bhṛtyān_sthāpayate_abuddhiḥ_na_saḥ_rañjayate_prajāḥ_ / R na_bāliśāḥ_na_ca_kṣudrāḥ_na_ca_a_pratimita_indriyāḥ_ /
R nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā / R sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ / R akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ / R nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ / R sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ /
R na_akulīnāḥ_narāḥ_pārśve_sthāpyāḥ_rājñā_hita_eṣiṇā_ / R sādhavaḥ_kuśalāḥ_śūrāḥ_jñānavantaḥ_anasūyakāḥ_ / R akṣudrāḥ_śucayaḥ_dakṣāḥ_narāḥ_syuḥ_pāripārśvakāḥ_ / R nyagbhūtāḥ_tad_pare_kṣāntāḥ_caukṣāḥ_prakṛti_jāḥ_śubhāḥ_ / R sve_sve_sthāne_a_parikruṣṭāḥ_te_syuḥ_rājñaḥ_bahiścarāḥ_ /
R siṃhasya satataṃ pārśve siṃha eva jano bhavet / R asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam / R yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ / R na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ / R evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ /
R siṃhasya_satatam_pārśve_siṃhaḥ_eva_janaḥ_bhavet_ / R a_siṃhaḥ_siṃha_sahitaḥ_siṃha_vat_labhate_phalam_ / R yaḥ_tu_siṃhaḥ_śvabhiḥ_kīrṇaḥ_siṃha_karma_phale_rataḥ_ / R na_saḥ_siṃha_phalam_bhoktum_śaktaḥ_śvabhiḥ_upāsitaḥ_ / R evam_etaiḥ_manuṣya_indraiḥ_śūraiḥ_prājñaiḥ_bahu_śrutaiḥ_ /
R kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām / R nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ / R saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara / R bāṇavad visṛtā yānti svāmikāryaparā janāḥ / R ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet /
R kulīnaiḥ_saha_śakyeta_kṛtsnām_jetum_vasuṃdharām_ / R na_a_vaidyaḥ_na_anṛjuḥ_pārśve_na_a_vidyaḥ_na_a_mahādhanaḥ_ / R saṃgrāhyaḥ_vasudhā_pālaiḥ_bhṛtyaḥ_bhṛtyavatām_varaiḥ_ / R bāṇa_vat_visṛtāḥ_yānti_svāmi_kārya_pare_janāḥ_ / R ye_bhṛtyāḥ_pārthiva_hitāḥ_teṣām_sāntvam_prayojayet_ /
R kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ / R kośamūlā hi rājānaḥ kośamūlakaro bhava / R koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam / R sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava / R nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ / R vājināṃ ca prayogeṣu vaiśāradyam iheṣyate /
R kośaḥ_ca_satatam_rakṣyaḥ_yatnam_āsthāya_rājbhiḥ_ / R kośa_mūlāḥ_hi_rājānaḥ_kośa_mūla_karaḥ_bhava_ / R koṣṭhāgāram_ca_te_nityam_sphītam_dhānyaiḥ_su_saṃcitam_ / R sadā_astu_satsu_saṃnyastam_dhana_dhānya_paraḥ_bhava_ / R nitya_yuktāḥ_ca_te_bhṛtyāḥ_bhavantu_raṇa_kovidāḥ_ / R vājinām_ca_prayogeṣu_vaiśāradyam_iha_iṣyate_ /
R jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ / R paurakāryahitānveṣī bhava kauravanandana / R eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā / R śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi /
R jñāti_bandhu_jana_avekṣī_mitra_sambandhi_saṃvṛtaḥ_ / R paura_kārya_hita_anveṣī_bhava_kaurava_nandanaiḥ_ / R eṣā_te_naiṣṭhikā_buddhiḥ_prajñā_ca_abhihitā_mayā_ / R śvā_te_nidarśanam_tātaiḥ_kim_bhūyas_śrotum_icchasi_ /
R saṃjaya uvāca / R tasmin pravṛtte saṃgrāme naravājigajakṣaye / R śakuniḥ saubalo rājan sahadevaṃ samabhyayāt / R tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān / R śaraughān preṣayāmāsa pataṃgān iva śīghragān / R ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ /
R saṃjayaḥ_uvāca_ / R tasmin_pravṛtte_saṃgrāme_nara_vāji_gaja_kṣaye_ / R śakuniḥ_saubalaḥ_rājñ_sahadevam_samabhyayāt_ / R tatas_asya_āpatataḥ_tūrṇam_sahadevaḥ_pratāpavān_ / R śara_oghān_preṣayāmāsa_pataṃgān_iva_śīghra_gān_ / R ulūkaḥ_ca_raṇe_bhīmam_vivyādha_daśabhiḥ_śaraiḥ_ /
R śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ / R sāyakānāṃ navatyā vai sahadevam avākirat / R te śūrāḥ samare rājan samāsādya parasparam / R vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ / R svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ /
R śakuniḥ_tu_mahā_rājaiḥ_bhīmam_viddhvā_tribhiḥ_śaraiḥ_ / R sāyakānām_navatyā_vai_sahadevam_avākirat_ / R te_śūrāḥ_samare_rājñ_samāsādya_parasparam_ / R vivyadhuḥ_niśitaiḥ_bāṇaiḥ_kaṅka_barhiṇa_vājitaiḥ_ / R svarṇa_puṅkhaiḥ_śilā_dhautaiḥ_ā_karṇāt_prahitaiḥ_śaraiḥ_ /
R teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate / R ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ / R tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata / R ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau / R tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata / R andhakāram ivākāśam abhavat tatra tatra ha /
R teṣām_cāpa_bhuja_utsṛṣṭā_śara_vṛṣṭiḥ_viśām_pate_ / R ācchādayat_diśaḥ_sarvāḥ_dhārābhiḥ_iva_toyadaḥ_ / R tatas_kruddhaḥ_raṇe_bhīmaḥ_sahadevaḥ_ca_bhārataiḥ_ / R ceratuḥ_kadanam_saṃkhye_kurvantau_su_mahā_balau_ / R tābhyām_śara_śataiḥ_channam_tat_balam_te_bhārataiḥ_ / R andhakāram_iva_ākāśam_abhavat_tatra_tatra_ha_ /
R aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate / R tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn / R nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ / R varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa / R saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva / R yodhāstatra mahārāja samāsādya parasparam /
R aśvaiḥ_viparidhāvadbhiḥ_śara_channaiḥ_viśām_pate_ / R tatra_tatra_kṛtaḥ_mārgaḥ_vikarṣadbhiḥ_hatān_bahūn_ / R nihatānām_hayānām_ca_saha_eva_haya_yodhibhiḥ_ / R varmabhiḥ_vinikṛttaiḥ_ca_prāsaiḥ_chinnaiḥ_ca_māriṣaiḥ_ / R saṃchannā_pṛthivī_jajñe_kusumaiḥ_śabalā_iva_ / R yodhāḥ_tatra_mahā_rājaiḥ_samāsādya_parasparam_ /
R vyacaranta raṇe kruddhā vinighnantaḥ parasparam / R udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ / R sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ / R bhujaiśchinnair mahārāja nāgarājakaropamaiḥ / R sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ /
R vyacaranta_raṇe_kruddhāḥ_vinighnantaḥ_parasparam_ / R udvṛtta_nayanaiḥ_roṣāt_saṃdaṣṭa_oṣṭha_puṭaiḥ_mukhaiḥ_ / R sa_kuṇḍalaiḥ_mahī_channā_padma_kiñjalka_saṃnibhaiḥ_ / R bhujaiḥ_chinnaiḥ_mahā_rājaiḥ_nāga_rāja_kara_upamaiḥ_ / R sa_aṅgadaiḥ_sa_tanutraiḥ_ca_sa_asi_prāsa_paraśvadhaiḥ_ /
R kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi / R kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho / R alpāvaśiṣṭe sainye tu kauraveyānmahāhave / R prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam / R etasminn antare śūraḥ saubaleyaḥ pratāpavān / R prāsena sahadevasya śirasi prāharad bhṛśam /
R kabandhaiḥ_utthitaiḥ_chinnaiḥ_nṛtyadbhiḥ_ca_aparaiḥ_yudhi_ / R kravyāda_gaṇa_saṃkīrṇā_ghorā_abhūt_pṛthivī_vibho_ / R alpa_avaśiṣṭe_sainye_tu_kauraveyān_mahā_āhave_ / R prahṛṣṭāḥ_pāṇḍavāḥ_bhūtvā_ninyire_yama_sādanam_ / R etasmin_antare_śūraḥ_saubaleyaḥ_pratāpavān_ / R prāseṇa_sahadevasya_śirasi_prāharat_bhṛśam_ /
R sa vihvalo mahārāja rathopastha upāviśat / R sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān / R sarvasainyāni saṃkruddho vārayāmāsa bhārata / R nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ / R vinirbhidyākaroccaiva siṃhanādam ariṃdama / R tena śabdena vitrastāḥ sarve sahayavāraṇāḥ /
R saḥ_vihvalaḥ_mahā_rājaiḥ_rathopasthe_upāviśat_ / R sahadevam_tathā_dṛṣṭvā_bhīmasenaḥ_pratāpavān_ / R sarva_sainyāni_saṃkruddhaḥ_vārayāmāsa_bhārataiḥ_ / R nirbibheda_ca_nārācaiḥ_śataśas_atha_sahasraśas_ / R vinirbhidya_akarot_ca_eva_siṃhanādam_ariṃdamaiḥ_ / R tena_śabdena_vitrastāḥ_sarve_sa_haya_vāraṇāḥ_ /
R prādravan sahasā bhītāḥ śakuneśca padānugāḥ / R prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt / R nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ / R iha kīrtiṃ samādhāya pretya lokān samaśnute / R prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan / R evam uktāstu te rājñā saubalasya padānugāḥ /
R prādravan_sahasā_bhītāḥ_śakuneḥ_ca_padānugāḥ_ / R prabhagnān_atha_tān_dṛṣṭvā_rājā_duryodhanaḥ_abravīt_ / R nivartadhvam_adharma_jñāḥ_yudhyadhvam_kim_sṛtena_vaḥ_ / R iha_kīrtim_samādhāya_pretya_lokān_samaśnute_ / R prāṇān_jahāti_yaḥ_vīraḥ_yudhi_pṛṣṭham_adarśayān_ / R evam_uktāḥ_tu_te_rājñā_saubalasya_padānugāḥ_ /
R pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam / R dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ / R kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat / R tāṃstadāpatato dṛṣṭvā saubalasya padānugān / R pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ /
R pāṇḍavān_abhyavartanta_mṛtyum_kṛtvā_nivartanam_ / R dravadbhiḥ_tatra_rāja_indraiḥ_kṛtaḥ_śabdaḥ_ati_dāruṇaḥ_ / R kṣubdha_sāgara_saṃkāśaḥ_kṣubhitaḥ_sarvatas_abhavat_ / R tān_tadā_āpatataḥ_dṛṣṭvā_saubalasya_padānugān_ / R pratyudyayuḥ_mahā_rājaiḥ_pāṇḍavāḥ_vijaye_vṛtāḥ_ /
R pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate / R śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ / R dhanuścicheda ca śaraiḥ saubalasya hasann iva / R athānyad dhanur ādāya śakunir yuddhadurmadaḥ / R vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ / R ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ /
R pratyāśvasya_ca_durdharṣaḥ_sahadevaḥ_viśām_pate_ / R śakunim_daśabhiḥ_viddhvā_hayān_ca_asya_tribhiḥ_śaraiḥ_ / R dhanuḥ_cicheda_ca_śaraiḥ_saubalasya_hasan_iva_ / R atha_anyat_dhanuḥ_ādāya_śakuniḥ_yuddha_durmadaḥ_ / R vivyādha_nakulam_ṣaṣṭyā_bhīmasenam_ca_sapta_ / R ulūkaḥ_api_mahā_rājaiḥ_bhīmam_vivyādha_sapta_ /
R sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe / R taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ / R śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ / R te hanyamānā bhīmena nārācaistailapāyitaiḥ / R sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ / R parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ /
R sahadevam_ca_saptatyā_parīpsan_pitaram_raṇe_ / R tam_bhīmasenaḥ_samare_vivyādha_niśitaiḥ_śaraiḥ_ / R śakunim_ca_catuḥṣaṣṭyā_pārśva_sthān_ca_tribhiḥ_tribhiḥ_ / R te_hanyamānāḥ_bhīmena_nārācaiḥ_taila_pāyitaiḥ_ / R sahadevam_raṇe_kruddhāḥ_chādayan_śara_vṛṣṭibhiḥ_ / R parvatam_vāri_dhārābhiḥ_sa_vidyutaḥ_iva_ambudāḥ_ /
R tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān / R ulūkasya mahārāja bhallenāpāharacchiraḥ / R sa jagāma rathād bhūmiṃ sahadevena pātitaḥ / R rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi / R putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata / R sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran /
R tatas_asya_āpatataḥ_śūraḥ_sahadevaḥ_pratāpavān_ / R ulūkasya_mahā_rājaiḥ_bhallena_apāharat_śiraḥ_ / R saḥ_jagāma_rathāt_bhūmim_sahadevena_pātitaḥ_ / R rudhira_āpluta_sarva_aṅgaḥ_nandayan_pāṇḍavān_yudhi_ / R putram_tu_nihatam_dṛṣṭvā_śakuniḥ_tatra_bhārataiḥ_ / R sa_aśru_kaṇṭhaḥ_viniḥśvasya_kṣattuḥ_vākyam_anusmaran_ /
R cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan / R sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ / R tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān / R sahadevo mahārāja dhanuścicheda saṃyuge / R chinne dhanuṣi rājendra śakuniḥ saubalastadā / R pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot /
R cintayitvā_muhūrtam_saḥ_bāṣpa_pūrṇa_īkṣaṇaḥ_śvasan_ / R sahadevam_samāsādya_tribhiḥ_vivyādha_sāyakaiḥ_ / R tān_apāsya_śarān_muktān_śara_saṃghaiḥ_pratāpavān_ / R sahadevaḥ_mahā_rājaiḥ_dhanuḥ_cicheda_saṃyuge_ / R chinne_dhanuṣi_rāja_indraiḥ_śakuniḥ_saubalaḥ_tadā_ / R pragṛhya_vipulam_khaḍgam_sahadevāya_prāhiṇot_ /
R tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate / R dvidhā cicheda samare saubalasya hasann iva / R asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām / R prāhiṇot sahadevāya sā moghā nyapatad bhuvi / R tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām / R preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ /
R tam_āpatantam_sahasā_ghora_rūpam_viśām_pate_ / R dvidhā_cicheda_samare_saubalasya_hasan_iva_ / R asim_dṛṣṭvā_dvidhā_chinnam_pragṛhya_mahatīm_gadām_ / R prāhiṇot_sahadevāya_sā_moghā_nyapatat_bhuvi_ / R tatas_śaktim_mahā_ghorām_kālarātrim_iva_udyatām_ / R preṣayāmāsa_saṃkruddhaḥ_pāṇḍavam_prati_saubalaḥ_ /
R tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ / R tridhā cicheda samare sahadevo hasann iva / R sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā / R śīryamāṇā yathā dīptā gaganād vai śatahradā / R śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam / R dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ /
R tām_āpatatīm_sahasā_śaraiḥ_kāñcana_bhūṣaṇaiḥ_ / R tridhā_cicheda_samare_sahadevaḥ_hasan_iva_ / R sā_papāta_tridhā_chinnā_bhūmau_kanaka_bhūṣaṇā_ / R śīryamāṇā_yathā_dīptā_gaganāt_vai_śatahradā_ / R śaktim_vinihatām_dṛṣṭvā_saubalam_ca_bhaya_arditam_ / R dudruvuḥ_tāvakāḥ_sarve_bhaye_jāte_sa_saubalāḥ_ /
R athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ / R dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan / R tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān / R śarair anekasāhasrair vārayāmāsa saṃyuge / R tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
R atha_utkruṣṭam_mahat_hi_āsīt_pāṇḍavaiḥ_jita_kāśibhiḥ_ / R dhārtarāṣṭrāḥ_tatas_sarve_prāyaśas_vimukhāḥ_abhavan_ / R tān_vai_vimanasaḥ_dṛṣṭvā_mādrī_putraḥ_pratāpavān_ / R śaraiḥ_aneka_sāhasraiḥ_vārayāmāsa_saṃyuge_ / R tatas_gāndhārakaiḥ_guptam_pṛṣṭhaiḥ_aśvaiḥ_jaye_dhṛtam_ /
R āsasāda raṇe yāntaṃ sahadevo 'tha saubalam / R svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa / R rathena kāñcanāṅgena sahadevaḥ samabhyayāt / R adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ / R sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ / R bhṛśam abhyahanat kruddhastottrair iva mahādvipam /
R āsasāda_raṇe_yāntam_sahadevaḥ_atha_saubalam_ / R svam_aṃśam_avaśiṣṭam_saḥ_saṃsmṛtya_śakunim_nṛpaiḥ_ / R rathena_kāñcana_aṅgena_sahadevaḥ_samabhyayāt_ / R adhijyam_balavat_kṛtvā_vyākṣipan_su_mahat_dhanuḥ_ / R saḥ_saubalam_abhidrutya_gṛdhra_pattraiḥ_śilā_śitaiḥ_ / R bhṛśam_abhyahanat_kruddhaḥ_tottraiḥ_iva_mahā_dvipam_ /
R uvāca cainaṃ medhāvī nigṛhya smārayann iva / R kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava / R yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale / R phalam adya prapadyasva karmaṇastasya durmate / R nihatāste durātmāno ye 'smān avahasan purā / R duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ /
R uvāca_ca_enam_medhāvī_nigṛhya_smārayan_iva_ / R kṣatra_dharme_sthitaḥ_bhūtvā_yudhyasva_puruṣaḥ_bhava_ / R yat_tadā_hṛṣyase_mūḍhaiḥ_glahan_akṣaiḥ_sabhā_tale_ / R phalam_adya_prapadyasva_karmaṇaḥ_tasya_durmate_ / R nihatāḥ_te_durātmānaḥ_ye_asmān_avahasan_purā_ / R duryodhanaḥ_kulāṅgāraḥ_śiṣṭaḥ_tvam_tasya_mātulaḥ_ /
R adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ / R vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā / R evam uktvā mahārāja sahadevo mahābalaḥ / R saṃkruddho naraśārdūlo vegenābhijagāma ha / R abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ / R vikṛṣya balavaccāpaṃ krodhena prahasann iva /
R adya_te_vihaniṣyāmi_kṣureṇa_unmathitam_śiraḥ_ / R vṛkṣāt_phalam_iva_uddhṛtya_laguḍena_pramāthinā_ / R evam_uktvā_mahā_rājaiḥ_sahadevaḥ_mahā_balaḥ_ / R saṃkruddhaḥ_nara_śārdūlaḥ_vegena_abhijagāma_ha_ / R abhigamya_tu_durdharṣaḥ_sahadevaḥ_yudhām_patiḥ_ / R vikṛṣya_balavat_cāpam_krodhena_prahasan_iva_ /
R śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ / R chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat / R chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ / R tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ / R tato bhūyo mahārāja sahadevaḥ pratāpavān / R śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām /
R śakunim_daśabhiḥ_viddhvā_caturbhiḥ_ca_asya_vājinaḥ_ / R chattram_dhvajam_dhanuḥ_ca_asya_chittvā_siṃhaḥ_iva_anadat_ / R chinna_dhvaja_dhanus_chattraḥ_sahadevena_saubalaḥ_ / R tatas_viddhaḥ_ca_bahubhiḥ_sarva_marmasu_sāyakaiḥ_ / R tatas_bhūyas_mahā_rājaiḥ_sahadevaḥ_pratāpavān_ / R śakuneḥ_preṣayāmāsa_śara_vṛṣṭim_durāsadām_ /
R tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde / R prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram / R mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre / R bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye /
R tatas_tu_kruddhaḥ_subalasya_putraḥ_mādrī_sutam_sahadevam_vimarde_ / R prāseṇa_jāmbūnada_bhūṣaṇena_jighāṃsuḥ_ekaḥ_abhipapāta_śīghram_ / R mādrī_sutaḥ_tasya_samudyatam_tam_prāsam_su_vṛttau_ca_bhujau_raṇa_agre_ / R bhallaiḥ_tribhiḥ_yugapad_saṃcakarta_nanāda_ca_uccais_tarasā_āji_madhye_ /
R tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena / R bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ / R śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena / R hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ / R sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena /
R tasya_āśukārī_su_samāhitena_suvarṇa_puṅkhena_dṛḍha_āyasena_ / R bhallena_sarva_āvaraṇa_atigena_śiraḥ_śarīrāt_pramamātha_bhūyas_ / R śareṇa_kārtasvara_bhūṣitena_divākara_ābhena_su_saṃśitena_ / R hṛta_uttamāṅgaḥ_yudhi_pāṇḍavena_papāta_bhūmau_subalasya_putraḥ_ / R saḥ_tat_śiraḥ_vegavatā_śareṇa_suvarṇa_puṅkhena_śilā_śitena_ /
R prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam / R hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram / R yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ / R vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca /
R kupitaḥ_pāṇḍu_putraḥ_yat_tat_kurūṇām_anayasya_mūlam_ / R hṛta_uttamāṅgam_śakunim_samīkṣya_bhūmau_śayānam_rudhira_ārdra_gātram_ / R yodhāḥ_tvadīyāḥ_bhaya_naṣṭa_sattvāḥ_diśaḥ_prajagmuḥ_pragṛhīta_śastrāḥ_ / R vipradrutāḥ_śuṣka_mukhāḥ_visaṃjñāḥ_gāṇḍīva_ghoṣeṇa_samāhatāḥ_ca_ /
R bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ / R tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ / R śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ / R taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau /
R bhaya_arditāḥ_bhagna_ratha_aśva_nāgāḥ_padātayaḥ_ca_eva_sa_dhārtarāṣṭrāḥ_ / R tatas_rathāt_śakunim_pātayitvā_mudā_anvitāḥ_bhārataiḥ_pāṇḍaveyāḥ_ / R śaṅkhān_pradadhmuḥ_samare_prahṛṣṭāḥ_sa_keśavāḥ_sainikān_harṣayantaḥ_ / R tam_ca_api_sarve_pratipūjayantaḥ_hṛṣṭāḥ_bruvāṇāḥ_sahadevam_ājau_ /
R diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti /
R diṣṭyā_hataḥ_naikṛtikaḥ_durātmā_saha_ātmajaḥ_vīraiḥ_raṇe_tvayā_iti_ /
athartusaṃveśanādi / aṣṭakānukṛtiḥ / atheme devate / baliharaṇānukṛtir eva sarpabaliḥ / baliharaṇānukṛtir utsargaḥ / athāto 'rdhamāse 'rdhamāse / āhutānukṛtir āyuṣyacaruḥ / atha yady agāre virohet / prahutānukṛtir vāstuśamanam / athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ /
atha_ṛtu_saṃveśana_ādi_ / aṣṭakā_anukṛtiḥ_ / atha_ime_devate_ / bali_haraṇa_anukṛtiḥ_eva_sarpa_baliḥ_ / bali_haraṇa_anukṛtiḥ_utsargaḥ_ / atha_atas_ardha_māse_ardha_māse_ / āhuta_anukṛtiḥ_āyuṣya_caruḥ_ / atha_yadi_agāre_virohet_ / prahuta_anukṛtiḥ_vāstuśamanam_ / atha_atas_avāntaradīkṣām_vyākhyāsyāmaḥ_ /
aṣṭācatvāriṃśatsaṃmitam / ācāryaprasūtaḥ karmāṇi karoti / hutānukṛtir upākarma / hutānukṛtir upākarma / ācāryaprasūtaḥ karmāṇi karoti / aṣṭācatvāriṃśatsaṃmitam / athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ / prahutānukṛtir vāstuśamanam / atha yady agāre sthūṇā virohet / āhutānukṛtir āyuṣyacaruḥ /
aṣṭācatvāriṃśat_saṃmitam_ / ācārya_prasūtaḥ_karmāṇi_karoti_ / huta_anukṛtiḥ_upākarma_ / huta_anukṛtiḥ_upākarma_ / ācārya_prasūtaḥ_karmāṇi_karoti_ / aṣṭācatvāriṃśat_saṃmitam_ / atha_atas_avāntaradīkṣām_vyākhyāsyāmaḥ_ / prahuta_anukṛtiḥ_vāstuśamanam_ / atha_yadi_agāre_sthūṇā_virohet_ / āhuta_anukṛtiḥ_āyuṣya_caruḥ_ /
athāto 'rdhamāse 'rdhamāse / baliharaṇānukṛtir utsargaḥ / baliharaṇānukṛtir eva sarpabaliḥ / atheme devate / aṣṭakānukṛtiḥ / athartusaṃveśanādi /
atha_atas_ardha_māse_ardha_māse_ / bali_haraṇa_anukṛtiḥ_utsargaḥ_ / bali_haraṇa_anukṛtiḥ_eva_sarpa_baliḥ_ / atha_ime_devate_ / aṣṭakā_anukṛtiḥ_ / atha_ṛtu_saṃveśana_ādi_ /
atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu /
atha_yadi_agāre_sthūṇā_virohet_kapotaḥ_vā_āgāra_madhye_adhipatet_vāyasaḥ_vā_gṛham_praviśet_gauḥ_vā_gām_dhayet_gauḥ_ātmānam_pratidhayet_anaḍvān_vā_divam_ullikhet_an_agnau_vā_dhūmaḥ_jāyeta_an_agnau_vā_dīpyeta_madhu_vā_jāyeta_valmīkam_vā_upajāyeta_niryāsam_vā_upajāyeta_chatrākam_vā_upajāyeta_maṇḍūkaḥ_vā_abbhriṇe_vāśayet_śvāna_prasūtaḥ_vā_sarpaḥ_vā_gṛhapatim_jāyām_vā_upatapat_vindeta_anyeṣu_adbhuta_utpāteṣu_ /
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām / athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti / sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt /
atha_devayajana_ullekhana_prabhṛti_ā_agni_mukhāt_kṛtvā_pakvāt_juhoti_yatas_indra_bhayāmahe_svasti_dāḥ_viśaspatiḥ_iti_dvābhyām_ / atha_ājya_āhutīḥ_upajuhoti_vāstoṣpate_vāstoṣpate_śam_naḥ_devīḥ_indra_agnī_rocanā_kayā_naḥ_citraḥ_āḥ_bhuvat_kaḥ_adya_yuṅkte_bhavatam_naḥ_samanasau_iti_ / sviṣṭakṛt_prabhṛti_siddham_ā_dhenu_vara_pradānāt_ /
athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti / sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti / annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati / adbhuto vyākhyātaḥ /
atha_apareṇa_agnim_śamī_parṇeṣu_huta_śeṣam_nidadhāti_śam_naḥ_devīḥ_abhiṣṭaye_iti_ / sthālī_saṃkṣālanam_ājya_śeṣam_udaka_śeṣam_ca_pātryām_samānīya_teṣu_utpāteṣu_ninayet_prokṣet_vā_tat_śaṃyos_āvṛṇīmahe_iti_ / annam_saṃskṛtya_brāhmaṇān_sampūjya_āśiṣaḥ_vācayitvā_śivam_śivam_iti_prokṣati_ / adbhutaḥ_vyākhyātaḥ_ /
R hariruvāca / R rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye / R śrīṃ hrīṃ mahālakṣmyai namaḥ / R śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām / R kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet / R maṇḍale padmagarbhe ca caturdvāri rajo'nvite /
R hariḥ_uvāca_ / R sthaṇḍila_ādiṣu_siddhaye_ / R śrīṃ___mahālakṣmyai_namaḥ_ / R śrāṃ_śrīṃ_śrūṃ_śraiṃ_śrauṃ_śraḥ_kramāt_hṛdayam_ca_śiraḥ_śikhām_ / R kavacam_netram_astram_ca_āsanam_mūrtim_arcayet_ / R maṇḍale_padma_garbhe_ca_catur_dvāri_rajas_anvite_ /
R catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam / R khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt / R lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum / R kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk / R oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ /
R catuḥṣaṣṭi_antam_aṣṭa_ādi_kha_akṣe_kha_akṣi_ādi_maṇḍalam_ / R kha_akṣi_indu_sūrya_gam_sarvam_kha_ādi_veda_indu_vartanāt_ / R lakṣmīm_aṅgāni_ca_ekasmin_koṇe_durgām_gaṇam_gurum_ / R kṣetrapālam_atha_agni_ādau_homān_juhāva_kāma_bhāj_ / R om_ghaṃ_ṭaṃ_ḍaṃ_haṃ_śrī_mahālakṣmyai_namaḥ_ /
R anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ / R oṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ / R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ /
R anena_pūjayet_lakṣmīm_pūrva_ukta_parivārakaiḥ_ / R om_saiṃ_sarasvatyai_namaḥ_ / R om___saiṃ_sarasvatyai_namaḥ_ / R om___om___sarasvatyai_namaḥ_ / R iti_śrī_gāruḍe_mahāpurāṇe_pūrva_khaṇḍe_prathama_aṃśa_ākhye_ācāra_kāṇḍe_lakṣmyarcananirūpaṇam_nāma_daśamaḥ_adhyāyaḥ_ /
R arjuna uvāca / R bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe / R dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati / R na smarantyaparāddhāni smaranti sukṛtāni ca / R asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ / R idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam /
R arjunaḥ_uvāca_ / R bhīmaiḥ_jyeṣṭhaḥ_guruḥ_mama_tvam_na_atas_anyat_vaktum_utsahe_ / R dhṛtarāṣṭraḥ_hi_rāja_ṛṣiḥ_sarvathā_mānam_arhati_ / R na_smaranti_aparāddhāni_smaranti_su_kṛtāni_ca_ / R a_saṃbhinna_artha_maryādāḥ_sādhavaḥ_puruṣa_uttamāḥ_ / R idam_mad_vacanāt_kṣattar_kauravam_brūhi_pārthivam_ /
R yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham / R bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām / R mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ / R vaiśaṃpāyana uvāca / R ityukte dharmarājastam arjunaṃ pratyapūjayat / R bhīmasenaḥ kaṭākṣeṇa vīkṣāṃcakre dhanaṃjayam /
R yāvat_icchati_putrāṇām_dātum_tāvat_dadāmi_aham_ / R bhīṣma_ādīnām_ca_sarveṣām_suhṛdām_upakāriṇām_ / R mama_kośāt_iti_vibho_mā_bhūt_bhīmaḥ_su_durmanāḥ_ / R vaiśampāyanaḥ_uvāca_ / R iti_ukte_dharmarājaḥ_tam_arjunam_pratyapūjayat_ / R bhīmasenaḥ_kaṭākṣeṇa_vīkṣāṃcakre_dhanaṃjayam_ /
R tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ / R na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati / R parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ / R duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava / R kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham / R yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti /
R tatas_saḥ_viduram_dhīmān_vākyam_āha_yudhiṣṭhiraḥ_ / R na_bhīmasene_kopam_saḥ_nṛpatiḥ_kartum_arhati_ / R parikliṣṭaḥ_hi_bhīmaḥ_ayam_hima_vṛṣṭi_ātapa_ādibhiḥ_ / R duḥkhaiḥ_bahuvidhaiḥ_dhīmān_araṇye_viditam_te_ / R kim_tu_mad_vacanāt_brūhi_rājānam_bharata_ṛṣabham_ / R yat_yat_icchasi_yāvat_ca_gṛhyatām_mad_gṛhāt_iti_ /
R yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ / R na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ / R yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani / R tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ / R dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ / R putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ /
R yat_mātsaryam_ayam_bhīmaḥ_karoti_bhṛśa_duḥkhitaḥ_ / R na_tat_manasi_kartavyam_iti_vācyaḥ_saḥ_pārthivaḥ_ / R yat_mama_asti_dhanam_kiṃcid_arjunasya_ca_veśmani_ / R tasya_svāmī_mahā_rājaḥ_iti_vācyaḥ_saḥ_pārthivaḥ_ / R dadātu_rājā_viprebhyaḥ_yatheṣṭam_kriyatām_vyayaḥ_ / R putrāṇām_suhṛdām_ca_eva_gacchatu_ānṛṇyam_adya_saḥ_ /
R idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa / R dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ /
R idam_ca_api_śarīram_mama_te_āyattam_janādhipaiḥ_ / R dhanāni_ca_iti_viddhi_tvam_kṣattar_na_asti_atra_saṃśayaḥ_ /
R svedanamāha kṣārāmlairiti / R auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ / R malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā /
R svedanam_āha_kṣāra_amlaiḥ_iti_ / R auṣadhaiḥ_tad_tad_lauha_śodhaka_dravyāṇām_svarasa_ādibhiḥ_iti_arthaḥ_ / R mala_śaithilya_kārakam_svedanena_mārdave_jāte_antar_malānām_pṛthakkaraṇam_vā_ /
R yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate / R yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt /
R yathā_antaḥkaraṇa_saṃyogāt_dravya_antareṣu_jñānam_utpadyate_tathā_eva_tad_dravya_samaveteṣu_karma_guṇeṣu_jñānam_utpadyate_ / R yathā_ca_catuṣṭaya_saṃnikarṣāt_sūkṣma_ādiṣu_mad_pratyakṣeṣu_ca_jñānam_tathā_eva_tad_samaveteṣu_guṇa_karmasu_jñānam_utpadyate_saṃyukta_samavāyāt_ /
pra somāso madacyutaḥ śravase no maghonaḥ / sutā vidathe akramuḥ / ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ / indum indrāya pītaye / āt īm haṃsaḥ yathā gaṇam viśvasya avīvaśat matim / atyaḥ na gobhiḥ ajyate / ubhe somāvacākaśan mṛgo na takto arṣasi / sīdann ṛtasya yonim ā /
pra_somāsaḥ_mada_cyutaḥ_śravase_naḥ_maghonaḥ_ / sutāḥ_vidathe_akramuḥ_ / āt_īm_tritasya_yoṣaṇaḥ_harim_hinvanti_adribhiḥ_ / indum_indrāya_pītaye_ / āt_īm_haṃsaḥ_yathā_gaṇam_viśvasya_avīvaśat_matim_ / atyaḥ_na_gobhiḥ_ajyate_ / ubhe_soma_avacākaśan_mṛgaḥ_na_taktaḥ_arṣasi_ / sīdan_ṛtasya_yonim_ā_ /
abhi gāvaḥ anūṣata yoṣā jāram iva priyam / agan ājim yathā hitam / asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca / sanim medhām uta śravaḥ /
abhi_gāvaḥ_anūṣata_yoṣā_jāram_iva_priyam_ / agan_ājim_yathā_hitam_ / asme_dhehi_dyumat_yaśaḥ_maghavadbhyaḥ_ca_mahyam_ca_ / sanim_medhām_uta_śravaḥ_ /
R yudhiṣṭhira uvāca / R satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha / R vidvāṃso manujā loke katham etanmataṃ tava / R bhīṣma uvāca / R atra te vartayiṣye 'ham itihāsaṃ purātanam / R sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira / R haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
R yudhiṣṭhiraḥ_uvāca_ / R satyam_kṣamām_damam_prajñām_praśaṃsanti_pitāmahaiḥ_ / R vidvasaḥ_manujāḥ_loke_katham_etat_matam_te_ / R bhīṣmaḥ_uvāca_ / R atra_te_vartayiṣye_aham_itihāsam_purātanam_ / R sādhyānām_iha_saṃvādam_haṃsasya_ca_yudhiṣṭhiraiḥ_ / R haṃsaḥ_bhūtvā_atha_sauvarṇaḥ_tu_ajaḥ_nityaḥ_prajāpatiḥ_ /
R sa vai paryeti lokāṃstrīn atha sādhyān upāgamat / R sādhyā ūcuḥ / R śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe / R pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit / R śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin / R kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman /
R saḥ_vai_paryeti_lokān_trīn_atha_sādhyān_upāgamat_ / R sādhyāḥ_ūcuḥ_ / R śakune_vayam_sma_devāḥ_vai_sādhyāḥ_tvā_anuyujmahe_ / R pṛcchāmaḥ_tvā_mokṣa_dharmam_bhavān_ca_kila_mokṣa_vid_ / R śrutaḥ_asi_naḥ_paṇḍitaḥ_dhīra_vādī_sādhu_śabdaḥ_patate_te_patatrin_ / R kim_manyase_śreṣṭhatamam_dvijaiḥ_tvam_kasmin_manaḥ_te_ramate_mahātman_ /
R tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam / R yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram / R haṃsa uvāca / R idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ / R granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta /
R tat_naḥ_kāryam_pakṣi_varaiḥ_praśādhi_yat_kāryāṇām_manyase_śreṣṭham_ekam_ / R yat_kṛtvā_vai_puruṣaḥ_sarva_bandhaiḥ_vimucyate_vihaga_indraiḥ_iha_śīghram_ / R haṃsaḥ_uvāca_ / R idam_kāryam_amṛta_āśāḥ_śṛṇomi_tapaḥ_damaḥ_satyam_ātma_abhiguptiḥ_ / R granthīn_vimucya_hṛdayasya_sarvān_priya_apriye_svam_vaśam_ānayīta_ /
R nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / R yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām / R vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni / R parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu /
R nāruṃtudaḥ_syāt_na_nṛśaṃsa_vādī_na_hīnāt_param_abhyādadīta_ / R yayā_asya_vācā_paraḥ_udvijeta_na_tām_vadet_ruśatīm_pāpa_lokyām_ / R vāc_sāyakāḥ_vadanāt_niṣpatanti_yaiḥ_āhataḥ_śocati_rātri_ahāni_ / R parasya_na_amarmasu_te_patanti_tān_paṇḍitaḥ_na_avasṛjet_pareṣu_ /
R paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ / R saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya / R kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum / R aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām /
R paraḥ_ced_enam_ativāda_bāṇaiḥ_bhṛśam_vidhyet_śamaḥ_eva_iha_kāryaḥ_ / R saṃroṣyamāṇaḥ_pratimṛṣyate_yaḥ_saḥ_ādatte_sukṛtam_vai_parasya_ / R kṣepa_abhimānāt_abhiṣaṅga_vyalīkam_nigṛhṇāti_jvalitam_yaḥ_ca_manyum_ / R aduṣṭa_cetāḥ_muditaḥ_anasūyuḥ_saḥ_ādatte_sukṛtam_vai_pareṣām_ /
R ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam / R śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam / R vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / R damasyopaniṣanmokṣa etat sarvānuśāsanam / R vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
R ākruśyamānaḥ_na_vadāmi_kiṃcid_kṣamāmi_aham_tāḍyamānaḥ_ca_nityam_ / R śreṣṭham_hi_etat_kṣamam_api_āhuḥ_āryāḥ_satyam_tathā_eva_ārjavam_ānṛśaṃsyam_ / R vedasya_upaniṣad_satyam_satyasya_upaniṣad_damaḥ_ / R damasya_upaniṣad_mokṣaḥ_etat_sarva_anuśāsanam_ / R vācaḥ_vegam_manasaḥ_krodha_vegam_vivitsā_vegam_udara_upastha_vegam_ /
R etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca / R akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ / R amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ / R ākruśyamāno nākrośenmanyur eva titikṣataḥ /
R etān_vegān_yaḥ_viṣahati_udīrṇān_tam_manye_aham_brāhmaṇam_vai_munim_ca_ / R akrodhanaḥ_krudhyatām_vai_viśiṣṭaḥ_tathā_titikṣuḥ_atitikṣoḥ_viśiṣṭaḥ_ / R amānuṣāt_mānuṣaḥ_vai_viśiṣṭaḥ_tathā_ajñānāt_jñānavān_vai_pradhānaḥ_ / R ākruśyamānaḥ_na_ākrośet_manyuḥ_eva_titikṣataḥ_ /
R ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati / R yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt / R pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva / R pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca / R vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati /
R ākroṣṭāram_nirdahati_sukṛtam_ca_asya_vindati_ / R yaḥ_na_atyuktaḥ_prāha_rūkṣam_priyam_vā_yaḥ_vā_hataḥ_na_pratihanti_dhairyāt_ / R pāpam_ca_yaḥ_na_icchati_tasya_hantuḥ_tasmai_devāḥ_spṛhayante_sadā_eva_ / R pāpīyasaḥ_kṣameta_eva_śreyasaḥ_sadṛśasya_ca_ / R vimānitaḥ_hataḥ_evam_siddhim_gamiṣyati_ /
R sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ / R na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi / R nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi / R guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit /
R sadā_aham_āryān_nibhṛtaḥ_api_upāse_na_mama_vivitsā_na_ca_mama_asti_roṣaḥ_ / R na_ca_api_aham_lipsamānaḥ_paraimi_na_ca_eva_kiṃcid_viṣameṇa_yāmi_ / R na_aham_śaptaḥ_pratiśapāmi_kiṃcid_damam_dvāram_hi_amṛtasya_iha_vedmi_ / R guhyam_brahma_tat_idam_vaḥ_bravīmi_na_mānuṣāt_śreṣṭhataram_hi_kiṃcid_ /
R vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ / R virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati / R yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ / R yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā / R na tathā vaktum icchanti kalyāṇān puruṣe guṇān /
R vimucyamānaḥ_pāpebhyaḥ_dhanebhyaḥ_iva_candramāḥ_ / R virajāḥ_kālam_ākāṅkṣan_dhīraḥ_dhairyeṇa_sidhyati_ / R yaḥ_sarveṣām_bhavati_hi_arcanīyaḥ_utsecane_stambhaḥ_iva_abhijātaḥ_ / R yasmai_vācam_su_praśastām_vadanti_saḥ_vai_devān_gacchati_saṃyata_ātmā_ / R na_tathā_vaktum_icchanti_kalyāṇān_puruṣe_guṇān_ /
R yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ / R yasya vāṅmanasī gupte samyak praṇihite sadā / R vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt / R ākrośanāvamānābhyām abudhād vardhate budhaḥ / R tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet / R amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
R yathā_eṣām_vaktum_icchanti_nairguṇyam_anuyuñjakāḥ_ / R yasya_vāc_manasī_gupte_samyak_praṇihite_sadā_ / R vedāḥ_tapaḥ_ca_tyāgaḥ_ca_saḥ_idam_sarvam_āpnuyāt_ / R ākrośana_avamānābhyām_abudhāt_vardhate_budhaḥ_ / R tasmāt_na_vardhayet_anyam_na_ca_ātmānam_vihiṃsayet_ / R amṛtasya_iva_saṃtṛpyet_avamānasya_vai_dvijaḥ_ /
R sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati / R yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti / R vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya / R catvāri yasya dvārāṇi suguptānyamarottamāḥ / R upastham udaraṃ hastau vāk caturthī sa dharmavit /
R sukham_hi_avamataḥ_śete_yaḥ_avamantā_saḥ_naśyati_ / R yat_krodhanaḥ_yajate_yat_dadāti_yat_vā_tapaḥ_tapyati_yat_juhoti_ / R vaivasvataḥ_tat_harate_asya_sarvam_moghaḥ_śramaḥ_bhavati_krodhanasya_ / R catvāri_yasya_dvārāṇi_su_guptāni_amara_uttamāḥ_ / R upastham_udaram_hastau_vāc_caturthā_saḥ_dharma_vid_ /
R satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ / R svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ / R sarvān etān anucaran vatsavaccaturaḥ stanān / R na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit / R ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran /
R satyam_damam_hi_ārjavam_ānṛśaṃsyam_dhṛtim_titikṣām_abhisevamānaḥ_ / R svādhyāya_nityaḥ_aspṛhayān_pareṣām_ekānta_śīlī_ūrdhva_gatiḥ_bhavet_saḥ_ / R sarvān_etān_anucaran_vatsa_vat_caturaḥ_stanān_ / R na_pāvanatamam_kiṃcid_satyāt_adhyagamam_kvacid_ / R ācakṣe_aham_manuṣyebhyaḥ_devebhyaḥ_pratisaṃcaran_ /
R satyaṃ svargasya sopānaṃ pārāvārasya naur iva / R yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate / R yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ / R yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva / R vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti /
R satyam_svargasya_sopānam_pārāvārasya_nauḥ_iva_ / R yādṛśaiḥ_saṃnivasati_yādṛśān_ca_upasevate_ / R yādṛś_icchet_ca_bhavitum_tādṛś_bhavati_pūruṣaḥ_ / R yadi_santam_sevate_yadi_asantam_tapasvinam_yadi_vā_stenam_eva_ / R vāsaḥ_yathā_raṅga_vaśam_prayāti_tathā_saḥ_teṣām_vaśam_abhyupaiti_ /
R sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum / R nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda / R aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe / R tenaiva devāḥ prīyante satāṃ mārgasthitena vai / R śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
R sadā_devāḥ_sādhubhiḥ_saṃvadante_na_mānuṣam_viṣayam_yānti_draṣṭum_ / R na_induḥ_samaḥ_syāt_asamaḥ_hi_vāyuḥ_uccāvacam_viṣayam_yaḥ_saḥ_veda_ / R aduṣṭam_vartamāne_tu_hṛdaya_antara_pūruṣe_ / R tena_eva_devāḥ_prīyante_satām_mārga_sthitena_vai_ / R śiśna_udare_ye_abhiratāḥ_sadā_eva_stenāḥ_narāḥ_vāc_paruṣāḥ_ca_nityam_ /
R apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti / R na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā / R satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante / R avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
R apeta_doṣān_iti_tān_viditvā_dūrāt_devāḥ_samparivarjayanti_ / R na_vai_devāḥ_hīna_sattvena_toṣyāḥ_sarva_āśinā_duṣkṛta_karmaṇā_vā_ / R satya_vratāḥ_ye_tu_narāḥ_kṛtajñāḥ_dharme_ratāḥ_taiḥ_saha_saṃbhajante_ / R avyāhṛtam_vyāhṛtāt_śreyaḥ_āhuḥ_satyam_vadet_vyāhṛtam_tat_dvitīyam_ /
R dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham / R sādhyā ūcuḥ / R kenāyam āvṛto lokaḥ kena vā na prakāśate / R kena tyajati mitrāṇi kena svargaṃ na gacchati / R haṃsa uvāca / R ajñānenāvṛto loko mātsaryānna prakāśate / R lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati / R sādhyā ūcuḥ /
R dharmam_vadet_vyāhṛtam_tat_tṛtīyam_priyam_vadet_vyāhṛtam_tat_caturtham_ / R sādhyāḥ_ūcuḥ_ / R kena_ayam_āvṛtaḥ_lokaḥ_kena_vā_na_prakāśate_ / R kena_tyajati_mitrāṇi_kena_svargam_na_gacchati_ / R haṃsaḥ_uvāca_ / R ajñānena_āvṛtaḥ_lokaḥ_mātsaryāt_na_prakāśate_ / R lobhāt_tyajati_mitrāṇi_saṅgāt_svargam_na_gacchati_ / R sādhyāḥ_ūcuḥ_ /
R kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste / R kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti / R haṃsa uvāca / R prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste / R prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti /
R kaḥ_svid_ekaḥ_ramate_brāhmaṇānām_kaḥ_svid_ekaḥ_bahubhiḥ_joṣam_āste_ / R kaḥ_svid_ekaḥ_balavān_durbalaḥ_api_kaḥ_svid_eṣām_kalaham_na_anvavaiti_ / R haṃsaḥ_uvāca_ / R prājñaḥ_ekaḥ_ramate_brāhmaṇānām_prājñaḥ_ekaḥ_bahubhiḥ_joṣam_āste_ / R prājñaḥ_ekaḥ_balavān_durbalaḥ_api_prājñaḥ_eṣām_kalaham_na_anvavaiti_ /
R sādhyā ūcuḥ / R kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate / R asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam / R haṃsa uvāca / R svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate / R asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate / R bhīṣma uvāca / R saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ /
R sādhyāḥ_ūcuḥ_ / R kim_brāhmaṇānām_deva_tvam_kim_ca_sādhu_tvam_ucyate_ / R asādhu_tvam_ca_kim_teṣām_kim_eṣām_mānuṣam_matam_ / R haṃsaḥ_uvāca_ / R svādhyāyaḥ_eṣām_deva_tvam_vratam_sādhu_tvam_ucyate_ / R asādhu_tvam_parīvādaḥ_mṛtyuḥ_mānuṣam_ucyate_ / R bhīṣmaḥ_uvāca_ / R saṃvādaḥ_iti_ayam_śreṣṭhaḥ_sādhyānām_parikīrtitaḥ_ /
R kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate /
R kṣetram_vai_karmaṇām_yoniḥ_sadbhāvaḥ_satyam_ucyate_ /
atha gāyatry udapatat / tām anuṣṭuṃ mātā pretyānvaikṣata / tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti / sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam / saha sarveṇaiva yajñenāgacchat / tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti /
atha_gāyatrī_udapatat_ / tām_anuṣṭubh_mātā_pretya_anvaikṣata_ / tasmāt_mātā_putram_janam_yantam_pretya_anvīkṣeta_jīvan_āharan_āgaccha_iti_ / sā_nānā_eva_hastābhyām_dve_savane_samagṛhṇāt_imāni_ca_anayoḥ_akṣarāṇi_mukhena_ekam_savanam_ / saha_sarveṇa_eva_yajñena_āgacchat_ / tat_etat_āhuḥ_dhītam_iva_vai_tṛtīyasavanam_mukhena_hi_tat_āharat_iti_ /
sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti / te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti / saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti / tad avahat / tat samasthāpayat / tasmād gāyatraṃ prātassavanam ity ākhyāyate / saitan mādhyaṃdinaṃ savanam upāyuṅkta /
sā_somam_āhṛtya_abravīt_ime_itare_chandasī_ā_vā_aham_imam_somam_ahārṣam_etam_yajñam_tanavā_iti_ / te_abrūtām_vivṛhe_vai_svaḥ_na_tasmai_alam_iti_ / sā_etat_gāyatrī_prātassavanam_upayuñjānā_abravīt_aham_vai_idam_vakṣyāmi_iti_ / tat_avahat_ / tat_samasthāpayat_ / tasmāt_gāyatram_prātassavanam_iti_ākhyāyate_ / sā_etat_mādhyaṃdinam_savanam_upāyuṅkta_ /
tasyai tṛcena kṛtam āsīt / atha triṣṭub bhīyamānāmanyata / sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tāṃ tribhir akṣarair upaparait / saitat triṣṭub ekādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam avahat / tat samasthāpayat /
tasyai_tṛcena_kṛtam_āsīt_ / atha_triṣṭubh_bhīyamānā_amanyata_ / sā_bravīt_api_aham_ayāni_iti_ / apīhi_iti_abravīt_ / aham_te_vakṣyāmi_tvam_tu_bruvāṇā_iti_ / tām_tribhiḥ_akṣaraiḥ_upaparait_ / sā_etat_triṣṭubh_ekādaśa_akṣarā_bhūtvā_mādhyaṃdinam_savanam_avahat_ / tat_samasthāpayat_ /
sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate / saitat tṛtīyasavanam upāyuṅkta / tasyai tṛcena kṛtam āsīt / atha jagatī hīyamānāmanyata / sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tām ekenākṣareṇopaparait /
sā_yat_triṣṭubham_abravīt_aham_te_vakṣyāmi_tvam_tu_bruvāṇā_iti_tasmāt_traiṣṭubham_mādhyaṃdinam_savanam_iti_ākhyāyate_ / sā_etat_tṛtīyasavanam_upāyuṅkta_ / tasyai_tṛcena_kṛtam_āsīt_ / atha_jagatī_hīyamānā_amanyata_ / sā_bravīt_api_aham_ayāni_iti_ / apīhi_iti_abravīt_ / aham_te_vakṣyāmi_tvam_tu_bruvāṇā_iti_ / tām_ekena_akṣareṇa_upaparait_ /
saitaj jagatī dvādaśākṣarā bhūtvā tṛtīyasavanam avahat / tat samasthāpayat / sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate /
sā_etat_jagatī_dvādaśa_akṣarā_bhūtvā_tṛtīyasavanam_avahat_ / tat_samasthāpayat_ / sā_yat_jagatīm_abravīt_aham_te_vakṣyāmi_tvam_tu_bruvāṇā_iti_tasmāt_jāgatam_tṛtīyasavanam_iti_ākhyāyate_ /
ātmā vai eṣa saṃvatsarasya yat viṣuvant / pakṣau etau abhitas bhavataḥ / yena ca itas abhīvartena yanti yaḥ ca parastāt pragāthaḥ bhavati tau ubhau viṣuvanti kāryau / pakṣau eva tat yajñasya ātman pratidadhati svargasya lokasya samaṣṭaye / indraiḥ kratum naḥ ābhara iti pragāthaḥ bhavati / vasiṣṭhaḥ vai etam putra hataḥ apaśyat /
ātmā_vai_eṣa_saṃvatsarasya_yat_viṣuvant_ / pakṣau_etau_abhitas_bhavataḥ_ / yena_ca_itas_abhīvartena_yanti_yaḥ_ca_parastāt_pragāthaḥ_bhavati_tau_ubhau_viṣuvanti_kāryau_ / pakṣau_eva_tat_yajñasya_ātman_pratidadhati_svargasya_lokasya_samaṣṭaye_ / indraiḥ_kratum_naḥ_ābhara_iti_pragāthaḥ_bhavati_ / vasiṣṭhaḥ_vai_etam_putra_hataḥ_apaśyat_ /
saḥ prajayā paśubhiḥ prājāyata / yat eṣa pragāthaḥ bhavati prajātaye / jīvāḥ jyotiḥ aśīmahi iti / ye vai svasti saṃvatsaram saṃtaranti te jīvāḥ jyotiḥ aśnuvate / mā naḥ ajñātāḥ vṛjanā durādhyaḥ mā aśivāsaḥ avakramuḥ iti / ye vai stenāḥ ripavaḥ te durādhyaḥ / tān eva tat atikrāmati /
saḥ_prajayā_paśubhiḥ_prājāyata_ / yat_eṣa_pragāthaḥ_bhavati_prajātaye_ / jīvāḥ_jyotiḥ_aśīmahi_iti_ / ye_vai_svasti_saṃvatsaram_saṃtaranti_te_jīvāḥ_jyotiḥ_aśnuvate_ / mā_naḥ_ajñātāḥ_vṛjanā_durādhyaḥ_mā_aśivāsaḥ_avakramuḥ_iti_ / ye_vai_stenāḥ_ripavaḥ_te_durādhyaḥ_ / tān_eva_tat_atikrāmati_ /
tvayā vayam pravataḥ śaśvatīḥ apaḥ _ śūraiḥ tarāmasi iti / saṃvvatsaraḥ vai pravataḥ śaśvatīḥ apaḥ / tam eva tat taranti / adya adya śvas śvas tvā idā hyas nāraḥ vayam enam idā hyas iti saṃtanayaḥ pragāthāḥ bhavanti / teṣām ekaḥ kāryaḥ saloma tvāya / śvastanam eva abhisaṃtanvanti /
tvayā_vayam_pravataḥ_śaśvatīḥ_apaḥ___śūraiḥ_tarāmasi_iti_ / saṃvvatsaraḥ_vai_pravataḥ_śaśvatīḥ_apaḥ_ / tam_eva_tat_taranti_ / adya_adya_śvas_śvas_tvā_idā_hyas_nāraḥ_vayam_enam_idā_hyas_iti_saṃtanayaḥ_pragāthāḥ_bhavanti_ / teṣām_ekaḥ_kāryaḥ_saloma_tvāya_ / śvastanam_eva_abhisaṃtanvanti_ /
atha u khalu āhuḥ indraiḥ kratum naḥ ābhara iti eva kāryam samṛddhaye / pratyavarohinaḥ māsāḥ bhavanti / yathā vai itas vṛkṣam rohanti evam enam pratyavarohanti / svargam eva lokam rūḍhvā asmin loke pratitiṣṭhanti /
atha_u_khalu_āhuḥ_indraiḥ_kratum_naḥ_ābhara_iti_eva_kāryam_samṛddhaye_ / pratyavarohinaḥ_māsāḥ_bhavanti_ / yathā_vai_itas_vṛkṣam_rohanti_evam_enam_pratyavarohanti_ / svargam_eva_lokam_rūḍhvā_asmin_loke_pratitiṣṭhanti_ /
tadahaḥ prāyaṇīyeṣṭiḥ / pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
tat_ahar_prāyaṇīyā_iṣṭiḥ_ / pathyā_svastiḥ_agniḥ_somaḥ_savitā_aditiḥ_svasti_naḥ_pathyāsu_dhanvasu_iti_dve_agne_naya_su_pathā_rāye_asmān_ā_devānām_api_panthām_aganma_tvam_soma_pracikitaḥ_manīṣā_ /
yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye / śaṃvanteyam / anājyabhāgā / saṃsthitāyām /
yā_te_dhāmāni_divi_yā_pṛthivyām_ā_viśvadevam_sat_patim_yaḥ_imā_viśvā_jātāni_su_trāmāṇam_pṛthivīm_dyām_anehasam_mahīm_u_su_mātaram_suvratānām_sa_id_agniḥ_agnīn_atyastu_anyān_iti_dve_saṃyājye_ / śam_u_antā_iyam_ / an_ājyabhāgā_ / saṃsthitāyām_ /
anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt / anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet / pāthikṛtī syāt patho 'ntikād darbhān āharet / anaḍvān dakṣiṇā /
anvāhita_agniḥ_ced_prayāyāt_tubhyam_tāḥ_aṅgirasastama_viśvāḥ_su_kṣitayaḥ_pṛthak_agne_kāmāya_yemire_iti_hutvā_prayāyāt_ / anvāhitaḥ_ced_anugacchet_anu_agniḥ_iti_anyam_praṇīya_agni_anvādhāna_vrata_upāyanābhyām_manasā_upasthāya_bhūḥ_iti_vyāharet_ / pāthikṛtī_syāt_pathaḥ_antikāt_darbhān_āharet_ / anaḍvān_dakṣiṇā_ /
sarvatra pāthikṛtyām anaḍvān / agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt / śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena / tṛtīyaṃ tṛtīyena jyotiṣeti / tasmād avakhyāyās tatra nirvapet /
sarvatra_pāthikṛtyām_anaḍvān_ / agnīnām_ced_kaścid_sa_śamyāyāḥ_prāc_vāsam_pāthikṛtī_syāt_ / śamyāyāḥ_parāk_ced_idam_te_ekam_iti_tān_saṃbharet_paras_te_ekam_iti_dvitīyam_dvitīyena_ / tṛtīyam_tṛtīyena_jyotiṣā_iti_ / tasmāt_tatra_nirvapet_ /
adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ / vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt / agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet / yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet / ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet /
adhi_ced_mathitvā_tatra_ekān_vaset_kāla_atipāte_ca_darśa_pūrṇamāsayoḥ_ / vidhi_ardha_samāpte_ced_aparādham_vidyāt_trīn_haviṣyāt_ / agnaye_vaiśvānarāya_dvādaśa_kapālam_puroḍāśam_nirvapet_ / yasya_haviḥ_niruptam_purastāt_candramāḥ_abhyudiyāt_tān_tredhā_taṇḍulān_vibhajet_ / ye_madhyamāḥ_tān_agnaye_dātre_aṣṭākapālam_puroḍāśam_nirvapet_ /
ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ / ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya / śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt /
ye_sthaviṣṭhāḥ_tān_indrāya_pradātre_dadhani_carum_ / ye_kṣodiṣṭhāḥ_tān_viṣṇave_śipiviṣṭāya_ / śrite_prāk_ukte_taṇḍula_abhāvāt_ardham_vā_vidyāt_ /
R siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam /
R siddhaḥ_iti_vartate_pretānām_iva_preta_vat_katham_siddhaḥ_samam_ /
agne sahasva pṛtanā abhimātīr apāsya / duṣṭaras tarann arātīr varco dhā yajñavāhase / agna iḍā sam idhyase vītihotro amartyaḥ / juṣasva sū no adhvaram / agne dyumnena jāgṛve sahasaḥ sūnav āhuta / edam barhiḥ sado mama / agne viśvebhir agnibhir devebhir mahayā giraḥ / yajñeṣu ya u cāyavaḥ /
agne_sahasva_pṛtanāḥ_abhimātīḥ_apāsya_ / duṣṭaraḥ_taran_arātīḥ_varcaḥ_dhāḥ_yajña_vāhase_ / agne_iḍā_sam_idhyase_vītihotraḥ_amartyaḥ_ / juṣasva_su_u_naḥ_adhvaram_ / agne_dyumnena_jāgṛve_sahasaḥ_sūno_āhuta_ / ā_idam_barhiḥ_sada_u_mama_ / agne_viśvebhiḥ_agnibhiḥ_devebhiḥ_mahayā_giraḥ_ / yajñeṣu_ye_u_cāyavaḥ_ /
agne dā dāśuṣe rayiṃ vīravantam parīṇasam / śiśīhi naḥ sūnumataḥ /
agne_dāḥ_dāśuṣe_rayim_vīravantam_parīṇasam_ / śiśīhi_naḥ_sūnumataḥ_ /
yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi / tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅdhi takman / yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si / huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman / yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram /
yat_agniḥ_apaḥ_adahat_praviśya_yatra_akṛṇvan_dharma_dhṛtaḥ_namāṃsi_ / tatra_te_āhuḥ_paramam_janitram_sa_naḥ_saṃvidvān_pari_vṛṅdhi_takman_ / yadi_śokaḥ_yadi_abhiśokaḥ_rudrasya_prāṇaḥ_yadi_vāruṇaḥ_asi_ / huḍuḥ_nāma_asi_haritasya_deva_sa_naḥ_saṃvidvān_pari_vṛṅdhi_takman_ / yadi_arciḥ_yadi_vā_asi_dhūmaḥ_śakalyeṣu_yadi_vā_te_janitram_ /
huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman / namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te / yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane / tṛtīyakaṃ vitṛtīyaṃ sadandim uta hāyanam / takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam /
huḍuḥ_nāma_asi_haritasya_deva_sa_naḥ_saṃvidvān_pari_vṛṅdhi_takman_ / namaḥ_śītāya_takmane_namaḥ_rūrāya_kṛṇmaḥ_vayam_te_ / yaḥ_anyedyus_ubhayadyus_caranti_tṛtīyakāya_namaḥ_astu_takmane_ / tṛtīyakam_vitṛtīyam_sadandim_uta_hāyanam_ / takmānam_viśva_śāradam_graiṣmam_nāśaya_vārṣikam_ /
ayam / ayam saḥ agniḥ yasmin somam indraḥ sutam dadhe jaṭhare vāvaśānaḥ / sahasriṇam vājam atyam na saptim sasavān san stūyase jātavedaḥ / agne yat te divi varcaḥ yat oṣadhīṣu apsu ā yajatra yena antarikṣam uru ātatantha tveṣaḥ sa bhānuḥ arṇavaḥ nṛ cakṣāḥ /
ayam_ / ayam_saḥ_agniḥ_yasmin_somam_indraḥ_sutam_dadhe_jaṭhare_vāvaśānaḥ_ / sahasriṇam_vājam_atyam_na_saptim_sasavān_san_stūyase_jātavedaḥ_ / agne_yat_te_divi_varcaḥ_yat_oṣadhīṣu_apsu_ā_yajatra_yena_antarikṣam_uru_ātatantha_tveṣaḥ_sa_bhānuḥ_arṇavaḥ_nṛ_cakṣāḥ_ /
agne divaḥ arṇam acchā jigāsi yāḥ rocane parastāt sūryasya yāḥ ca avastāt upatiṣṭhante āpaḥ / acchā devāṁ ūciṣe dhiṣṇyāḥ ye / purīṣyāsaḥ agnayaḥ prāvaṇebhiḥ sajoṣasaḥ juṣantām yajñam adruhaḥ anamīvāḥ iṣaḥ mahīḥ / iḍām agne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha /
agne_divaḥ_arṇam_acchā_jigāsi_yāḥ_rocane_parastāt_sūryasya_yāḥ_ca_avastāt_upatiṣṭhante_āpaḥ_ / acchā_devāṁ_ūciṣe_dhiṣṇyāḥ_ye_ / purīṣyāsaḥ_agnayaḥ_prāvaṇebhiḥ_sajoṣasaḥ_juṣantām_yajñam_adruhaḥ_anamīvāḥ_iṣaḥ_mahīḥ_ / iḍām_agne_purudaṃsam_sanim_goḥ_śaśvattamam_havamānāya_sādha_ /
syāt naḥ sūnuḥ tanayaḥ vijāvā agne / sā te sumatiḥ bhūtu asme /
syāt_naḥ_sūnuḥ_tanayaḥ_vijāvā_agne_ / sā_te_sumatiḥ_bhūtu_asme_ /
tailābhyaktam āśumṛtakaṃ parīkṣeta / niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt / tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt / śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt /
taila_abhyaktam_āśu_mṛtakam_parīkṣeta_ / niṣkīrṇa_mūtra_purīṣam_vāta_pūrṇa_koṣṭha_tvakkam_śūna_pāda_pāṇim_unmīlita_akṣam_sa_vyañjana_kaṇṭham_pīḍana_niruddha_ucchvāsa_hatam_vidyāt_ / tam_eva_saṃkucita_bāhu_sakthim_udbandha_hatam_vidyāt_ / śūna_pāṇi_pāda_udaram_apagata_akṣam_udvṛtta_nābhim_avaropitam_vidyāt_ /
nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt / śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt / saṃbhagnasphuṭitagātram avakṣiptaṃ vidyāt / śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt /
nistabdha_guda_akṣam_saṃdaṣṭa_jihvam_ādhmāta_udaram_udaka_hatam_vidyāt_ / śoṇita_anusiktam_bhagna_bhinna_gātram_kāṣṭhaiḥ_aśmabhiḥ_vā_hatam_vidyāt_ / saṃbhagna_sphuṭita_gātram_avakṣiptam_vidyāt_ / śyāva_pāṇi_pāda_danta_nakham_śithila_māṃsa_roma_carmāṇam_phena_upadigdha_mukham_viṣa_hatam_vidyāt_ /
tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt / vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt / ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt / viṣahatasya bhojanaśeṣaṃ vayobhiḥ parīkṣeta /
tam_eva_sa_śoṇita_daṃśam_sarpa_kīṭa_hatam_vidyāt_ / vikṣipta_vastra_gātram_ati_vānta_viriktam_madana_yoga_hatam_vidyāt_ / atas_anyatamena_kāraṇena_hatam_hatvā_vā_daṇḍa_bhayāt_udbaddha_nikṛtta_kaṇṭham_vidyāt_ / viṣa_hatasya_bhojana_śeṣam_vayobhiḥ_parīkṣeta_ /
hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā / tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum / tad eva hatodbaddhasya parīkṣeta /
hṛdayāt_uddhṛtya_agnau_prakṣiptam_ciṭiciṭāyat_indradhanuḥ_varṇam_vā_viṣa_yuktam_vidyāt_dagdhasya_hṛdayam_adagdham_dṛṣṭvā_vā_ / tasya_paricāraka_janam_vāgdaṇḍa_pāruṣya_ati_labdham_mārgeta_duḥkha_upahatam_anya_prasaktam_vā_strī_janam_dāya_vṛtti_strī_jana_abhimantāram_vā_bandhum_ / tat_eva_hata_udbaddhasya_parīkṣeta_ /
svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta / sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam / roṣanimitto ghātaḥ / svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta /
svayam_udbaddhasya_vā_viprakāram_ayuktam_mārgeta_ / sarveṣām_vā_strī_dāyādya_doṣaḥ_karma_spardhā_pratipakṣa_dveṣaḥ_paṇya_saṃsthā_samavāyaḥ_vā_vivāda_padānām_anyatamad_vā_roṣa_sthānam_ / roṣa_nimittaḥ_ghātaḥ_ / svayam_ādiṣṭa_puruṣaiḥ_vā_coraiḥ_artha_nimittam_sādṛśyāt_anya_vairibhiḥ_vā_hatasya_ghātam_āsannebhyaḥ_parīkṣeta_ /
yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta / ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti / te yathā brūyustathānuyuñjīta / anāthasya śarīrastham upabhogaṃ paricchadam /
yena_āhūtaḥ_saha_sthitaḥ_prasthitaḥ_hata_bhūmim_ānītaḥ_vā_tam_anuyuñjīta_ / ye_ca_asya_hata_bhūmau_āsanna_carāḥ_tān_ekaikaśas_pṛcchet_kena_ayam_iha_ānītaḥ_hataḥ_vā_kaḥ_sa_śastraḥ_saṃgūhamānaḥ_udvignaḥ_vā_yuṣmābhiḥ_dṛṣṭaḥ_iti_ / te_yathā_brūyuḥ_tathā_anuyuñjīta_ / anāthasya_śarīra_stham_upabhogam_paricchadam_ /
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card