sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tadvyavahāriṇaḥ / anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam / karma ca vyavahāraṃ ca tato mārgaṇam ācaret / rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ / ghātayet svayam ātmānaṃ strī vā pāpena mohitā / rajjunā rājamārge tāṃścaṇḍālenāpakarṣayet /
vastram_veṣam_vibhūṣām_vā_dṛṣṭvā_tad_vyavahāriṇaḥ_ / anuyuñjīta_saṃyogam_nivāsam_vāsa_kāraṇam_ / karma_ca_vyavahāram_ca_tatas_mārgaṇam_ācaret_ / rajju_śastra_viṣaiḥ_vā_api_kāma_krodha_vaśena_yaḥ_ / ghātayet_svayam_ātmānam_strī_vā_pāpena_mohitā_ / rajjunā_rājamārge_tān_caṇḍālena_apakarṣayet_ /
na śmaśānavidhisteṣāṃ na sambandhikriyāstathā / bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim / tadgatiṃ sa caret paścāt svajanād vā pramucyate / saṃvatsareṇa patati patitena samācaran / yājanādhyāpanād yaunāt taiścānyo 'pi samācaran /
na_śmaśāna_vidhiḥ_teṣām_na_sambandhi_kriyāḥ_tathā_ / bandhuḥ_teṣām_tu_yaḥ_kuryāt_pretakārya_kriyā_vidhim_ / tad_gatim_sa_caret_paścāt_sva_janāt_vā_pramucyate_ / saṃvatsareṇa_patati_patitena_samācaran_ / yājana_adhyāpanāt_yaunāt_taiḥ_ca_anyaḥ_api_samācaran_ /
R bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi / R guṇāḥ śabdādayaḥ / R guṇināmiti sūkṣmarūpabhūtānām / R evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ /
R bhūtānām_sūkṣmāṇām_śarīra_sthānām_liṅga_antarāṇi_āha_guṇāḥ_ityādi_ / R guṇāḥ_śabda_ādayaḥ_ / R guṇinām_iti_sūkṣma_rūpa_bhūtānām_ / R eva_ca_grahaṇāt_śabda_ādayaḥ_ca_vyaktāḥ_sūkṣmāṇām_śarīra_sthānām_bhūtānām_lakṣaṇam_bhavanti_iti_vākya_arthaḥ_ /
tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi / yad āgneyī / mukhata eva tayā tejo dhatte / yat saurī / madhyata eva tayā rucaṃ dhatte / yad bārhaspatyā / upariṣṭād eva tayā brahmavarcasaṃ dhatte / saṃvatsaraṃ paryālabhyante / vīryaṃ vai saṃvatsaraḥ /
tisraḥ_ajāḥ_śvetāḥ_malhāḥ_garbhiṇīḥ_ālabheta_brahmavarcasa_kāmaḥ_āgneyīm_vasantā_saurīm_grīṣme_bārhaspatyām_śaradi_ / yat_āgneyī_ / mukhataḥ_eva_tayā_tejaḥ_dhatte_ / yat_saurī_ / madhyataḥ_eva_tayā_rucam_dhatte_ / yat_bārhaspatyā_ / upariṣṭāt_eva_tayā_brahmavarcasam_dhatte_ / saṃvatsaram_paryālabhyante_ / vīryam_vai_saṃvatsaraḥ_ /
saṃvatsaram eva vīryam āpnoti / yac chvetā / ruca eva tad rūpam / garbhiṇīr bhavanti / indriyaṃ vai garbhaḥ / indriyam evāvarunddhe / tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā / manasā vā eta etaṃ paryamanti / mano vāyuḥ / yad vāyavyā /
saṃvatsaram_eva_vīryam_āpnoti_ / yat_śvetā_ / rucaḥ_eva_tat_rūpam_ / garbhiṇīḥ_bhavanti_ / indriyam_vai_garbhaḥ_ / indriyam_eva_avarunddhe_ / tisraḥ_malhāḥ_garbhiṇīḥ_ālabheta_yam_paryamyuḥ_vāyavyām_śvetām_sārasvatīm_meṣīm_ādityām_ajām_adhas_rāmām_meṣīm_vā_ / manasā_vai_ete_etam_paryamanti_ / manaḥ_vāyuḥ_ / yat_vāyavyā_ /
manasaivaiṣāṃ manāṃsi śamayati / vācā vā eta etaṃ paryamanti / vāk sarasvatī / yat sārasvatī / vācaivaiṣāṃ vācaṃ śamayati / apratiṣṭhito vā eṣa yaṃ paryamanti / iyam aditiḥ / yad ādityā / asyām eva pratitiṣṭhati / anapimantro vā eṣa eteṣu yaṃ paryamanti / vāco mantro garbhaḥ / yad garbhiṇīḥ /
manasā_eva_eṣām_manāṃsi_śamayati_ / vācā_vai_ete_etam_paryamanti_ / vāc_sarasvatī_ / yat_sārasvatī_ / vācā_eva_eṣām_vācam_śamayati_ / a_pratiṣṭhitaḥ_vai_eṣa_yam_paryamanti_ / iyam_aditiḥ_ / yat_ādityā_ / asyām_eva_pratitiṣṭhati_ / an_apimantraḥ_vai_eṣaḥ_eteṣu_yam_paryamanti_ / vācaḥ_mantraḥ_garbhaḥ_ / yat_garbhiṇīḥ_ /
vāca evainaṃ garbham akaḥ / apimantram enaṃ karoti / apa vā etasmād indriyaṃ krāmati yaṃ paryamanti / indriyaṃ garbhaḥ / yad garbhiṇīḥ / indriyam evāvarunddhe / agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet / saṃvatsaro vā agnir vaiśvānaraḥ / saṃvatsarāyaiṣa samamate yas samamate /
vācaḥ_eva_enam_garbham_akaḥ_ / apimantram_enam_karoti_ / apa_vai_etasmāt_indriyam_krāmati_yam_paryamanti_ / indriyam_garbhaḥ_ / yat_garbhiṇīḥ_ / indriyam_eva_avarunddhe_ / agnaye_vaiśvānarāya_kṛṣṇam_petvam_ālabheta_yaḥ_samāntam_abhidruhyet_yaḥ_vā_abhidudrukṣet_ / saṃvatsaraḥ_vai_agniḥ_vaiśvānaraḥ_ / saṃvatsarāya_eṣa_samamate_yaḥ_samamate_ /
saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati / prājāpatyam ajaṃ tūparaṃ viśvarūpam ālabheta sarvebhyaḥ kāmebhyaḥ / prajāpatir yoniḥ / yoner eva prajāyate / prajāpatiḥ pradātā / tam eva bhāgadheyenopadhāvati / so 'smai sarvān kāmān prayacchati /
saṃvatsaram_eva_āptvā_kāmam_avaruṇam_abhidruhyati_ / prājāpatyam_ajam_tūparam_viśva_rūpam_ālabheta_sarvebhyaḥ_kāmebhyaḥ_ / prajāpatiḥ_yoniḥ_ / yoneḥ_eva_prajāyate_ / prajāpatiḥ_pradātā_ / tam_eva_bhāgadheyena_upadhāvati_ / saḥ_asmai_sarvān_kāmān_prayacchati_ /
aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni / ajo bhavati / etāvanto vai grāmyāḥ paśavaḥ / tān evaitenāptvāvarunddhe / dvādaśa dhenavo dakṣiṇā tārpyaṃ hiraṇyam adhīvāsaḥ / prajāpater yās sāmidhenyas tās sāmidhenyaḥ /
aśvasya_iva_vai_etasya_śiraḥ_gardabhasya_iva_karṇau_puruṣasya_iva_śmaśrūṇi_goḥ_iva_pūrvau_pādau_aveḥ_iva_aparau_śunaḥ_iva_lomāni_ / ajaḥ_bhavati_ / etāvantaḥ_vai_grāmyāḥ_paśavaḥ_ / tān_eva_etena_āptvā_avarunddhe_ / dvādaśa_dhenavaḥ_dakṣiṇā_tārpyam_hiraṇyam_adhīvāsaḥ_ / prajāpateḥ_yāḥ_sāmidhenyaḥ_tāḥ_sāmidhenyaḥ_ /
prajāpater yā āpriyas tā āpriyaḥ / hiraṇyagarbhavatyāghāraḥ / etasya sūktasya yājyānuvākye / etena ha vā upaketū rarādha / ṛdhnoti ya etena yajate / dvādaśadhā ha tvai sa prāśitrāṇi parijahāra / tatra dvādaśadvādaśa dhenūr dadau / yad dvādaśa dadāti / saiva tasya pratimā / yat tārpyaṃ hiraṇyam adhīvāsam /
prajāpateḥ_yāḥ_āpriyaḥ_tāḥ_āpriyaḥ_ / hiraṇyagarbhavatyā_āghāraḥ_ / etasya_sūktasya_yājyā_anuvākye_ / etena_ha_vai_upaketuḥ_rarādha_ / ṛdhnoti_yaḥ_etena_yajate_ / dvādaśadhā_ha_tvai_sa_prāśitrāṇi_parijahāra_ / tatra_dvādaśa_dvādaśa_dhenūḥ_dadau_ / yat_dvādaśa_dadāti_ / sā_eva_tasya_pratimā_ / yat_tārpyam_hiraṇyam_adhīvāsam_ /
aparimitam eva tenāvarunddhe /
aparimitam_eva_tena_avarunddhe_ /
devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ /
devāḥ_vai_yat_eva_yajñe_akurvan_tat_asurāḥ_akurvan_te_samāvat_vīryāḥ_eva_āsan_na_vyāvartanta_tatas_vai_devāḥ_etam_tūṣṇīṃśaṃsam_apaśyan_tam_eṣām_asurāḥ_na_anvavāyan_tūṣṇīṃsāraḥ_vai_eṣa_yat_tūṣṇīṃśaṃsaḥ_ /
devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ /
devāḥ_vai_yam_yam_eva_vajram_asurebhyaḥ_udayacchan_tam_tam_eṣām_asurāḥ_pratyabudhyanta_tatas_vai_devāḥ_etam_tūṣṇīṃśaṃsam_vajram_apaśyan_tam_ebhyaḥ_udayacchan_tam_eṣām_asurāḥ_na_pratyabudhyanta_tam_ebhyaḥ_prāharan_tena_enān_a_pratibuddhena_aghnan_tatas_vai_devāḥ_abhavan_para_asurāḥ_ /
bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda /
bhavati_ātmanā_parā_asya_dviṣan_pāpmā_bhrātṛvyaḥ_bhavati_yaḥ_evam_veda_ /
te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata /
te_vai_devāḥ_vijitinaḥ_manyamānāḥ_yajñam_atanvata_tam_eṣām_asurāḥ_abhyāyan_yajñaveśasam_eṣām_kariṣyāmaḥ_iti_tān_samantam_eva_udārān_pariyattān_udapaśyan_te_abruvan_saṃsthāpayāma_imam_yajñam_yajñam_naḥ_asurāḥ_mā_vadhiṣuḥ_iti_tathā_iti_tam_tūṣṇīṃśaṃse_saṃsthāpayan_bhūḥ_agniḥ_jyotiḥ_jyotiḥ_agniḥ_iti_ājya_prauge_saṃsthāpayan_indraḥ_jyotiḥ_bhuvar_jyotiḥ_indraḥ_iti_niṣkevalya_marutvatīye_saṃsthāpayan_sūryaḥ_jyotiḥ_jyotiḥ_svar_sūryaḥ_iti_vaiśvadeva_āgnimārute_saṃsthāpayan_tam_evam_tūṣṇīṃśaṃse_saṃsthāpayan_tam_evam_tūṣṇīṃśaṃse_saṃsthāpya_tena_ariṣṭena_udṛcam_āśnuvata_ /
sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati /
sa_tadā_vāva_yajñaḥ_saṃtiṣṭhate_yadā_hotā_tūṣṇīṃśaṃsam_śaṃsati_ /
sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet /
sa_yaḥ_enam_śaste_tūṣṇīṃśaṃse_upa_vā_vadet_anu_vā_vyāharet_tam_brūyāt_eṣaḥ_eva_etām_ārtim_āriṣyati_prātar_vāva_vayam_adya_imam_śaste_tūṣṇīṃśaṃse_saṃsthāpayāmaḥ_tam_yathā_gṛhān_itam_karmaṇā_anusamiyāt_evam_eva_enam_idam_anusamimaḥ_iti_saḥ_ha_vāva_tām_ārtim_ṛcchati_yaḥ_evam_vidvān_saṃśaste_tūṣṇīṃśaṃse_upa_vā_vadati_anu_vā_vyāharati_tasmāt_evam_vidvān_saṃśaste_tūṣṇīṃśaṃse_na_upavadet_na_anuvyāharet_ /
R śrīmārkaṇḍeya uvāca / R narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / R sarvapāpaharaṃ pārtha gopāreśvaramuttamam / R godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa / R yudhiṣṭhira uvāca / R godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram / R dakṣiṇe narmadākūle maṇināgasamīpataḥ /
R śrī_mārkaṇḍeyaḥ_uvāca_ / R narmadā_dakṣiṇe_kūle_tīrtham_parama_śobhanam_ / R sarva_pāpa_haram_pārthaiḥ_gopāreśvaram_uttamam_ / R go_dehāt_niḥsṛtam_liṅgam_puṇyam_bhūmi_tale_nṛpaiḥ_ / R yudhiṣṭhiraḥ_uvāca_ / R go_dehāt_niḥsṛtam_kasmāt_liṅgam_pāpa_kṣayaṃkaram_ / R dakṣiṇe_narmadā_kūle_maṇināga_samīpatas_ /
R saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam / R śrīmārkaṇḍeya uvāca / R kāmadhenustapastatra purā pārtha cakāra ha / R dhyāyate parayā bhaktyā devadevaṃ maheśvaram / R tuṣṭastasyā jagannātha kapilāya maheśvaraḥ / R niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ /
R saṃkṣepāt_kathyatām_vipraiḥ_gopāreśvara_sambhavam_ / R śrī_mārkaṇḍeyaḥ_uvāca_ / R kāmadhenuḥ_tapaḥ_tatra_purā_pārthaiḥ_cakāra_ha_ / R dhyāyate_parayā_bhaktyā_devadevam_maheśvaram_ / R tuṣṭaḥ_tasyāḥ_jagannāthaiḥ_kapilāya_maheśvaraḥ_ / R niḥsṛtaḥ_deha_madhyāt_tu_acchedyaḥ_parameśvaraḥ_ /
R tuṣṭo devi jaganmātaḥ kapile parameśvari / R ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane / R surabhyuvāca / R lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā / R lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ / R lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara / R tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā /
R tuṣṭaḥ_devi_jaganmātri_kapile_parameśvari_ / R ārādhanam_kṛtam_yasmāt_tat_vada_āśu_śubha_ānane_ / R surabhiḥ_uvāca_ / R lokānām_upakārāya_sṛṣṭā_aham_parameṣṭhinā_ / R loka_kāryāṇi_sarvāṇi_sidhyanti_mad_prasādāt_ / R lokāḥ_svargam_prayāsyanti_mad_prasādena_śaṃkaraiḥ_ / R tīrthe_tvam_bhava_mama_śambho_lokānām_hita_kāmyayā_ /
R tatheti bhagavānuktvā tīrthe tatrāvasanmudā / R tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale / R snānenaikena rājendra pāpasaṅghaṃ vyapohati / R gopāreśvaragodānaṃ yastu bhaktyā ca kārayet / R yogye dvijottame deyā yogyā dhenuḥ sakāñcanā / R savatsā taruṇī śubhrā bahukṣīrā savastrakā /
R tathā_iti_bhagavant_uktvā_tīrthe_tatra_avasat_mudā_ / R tadā_prabhṛti_tat_tīrtham_vikhyātam_vasudhā_tale_ / R snānena_ekena_rāja_indraiḥ_pāpa_saṃgham_vyapohati_ / R gopāreśvara_go_dānam_yaḥ_tu_bhaktyā_ca_kārayet_ / R yogye_dvijottame_deyā_yogyā_dhenuḥ_sa_kāñcanā_ / R sa_vatsā_taruṇā_śubhrā_bahu_kṣīrā_sa_vastrakā_ /
R kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet / R sarveṣu caiva māseṣu kārttike ca viśeṣataḥ / R dāpayet parayā bhaktyā dvije svādhyāyatatpare / R vidhinā ca pradadyād yo vidhinā yastu gṛhṇate / R tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam / R piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ /
R kṛṣṇa_pakṣe_caturdaśyām_aṣṭamyām_vā_pradāpayet_ / R sarveṣu_ca_eva_māseṣu_kārttike_ca_viśeṣataḥ_ / R dāpayet_parayā_bhaktyā_dvije_svādhyāya_tatpare_ / R vidhinā_ca_pradadyāt_yaḥ_vidhinā_yaḥ_tu_gṛhṇate_ / R tau_ubhau_puṇya_karmaṇau_prekṣakaḥ_puṇya_bhājanam_ / R piṇḍa_dānam_prakuryāt_yaḥ_pretānām_bhakti_saṃyutaḥ_ /
R piṇḍenaikena rājendra pretā yānti parāṃ gatim / R bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine / R teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā / R tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet / R pitaraścoddhṛtās tena śivaloke mahīyate / R yudhiṣṭhira uvāca /
R piṇḍena_ekena_rāja_indraiḥ_pretāḥ_yānti_parām_gatim_ / R bhaktyā_praṇāmam_rudrasya_ye_kurvanti_dine_dine_ / R teṣām_pāpam_pralīyeta_bhinna_pātre_jalam_yathā_ / R tatra_tīrthe_tu_yaḥ_rājñ_vṛṣabham_ca_samutsṛjet_ / R pitaraḥ_ca_uddhṛtāḥ_tena_śiva_loke_mahīyate_ / R yudhiṣṭhiraḥ_uvāca_ /
R vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām / R tatsarvaṃ kathayasvāśu prayatnena dvijottama / R śrīmārkaṇḍeya uvāca / R sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam / R tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana / R kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa /
R vṛṣotsarge_kṛte_tātaiḥ_phalam_yat_jāyate_nṝṇām_ / R tat_sarvam_kathayasva_āśu_prayatnena_dvijottamaiḥ_ / R śrī_mārkaṇḍeyaḥ_uvāca_ / R sarva_lakṣaṇa_sampūrṇe_vṛṣe_ca_eva_tu_yat_phalam_ / R tat_aham_sampravakṣyāmi_śṛṇuṣva_dharmanandanaiḥ_ / R kārttike_ca_eva_vaiśākhe_pūrṇimāyām_narādhipaiḥ_ /
R rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ / R vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ / R sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ / R dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ / R prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ / R vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa /
R rudrasya_saṃnidhau_bhūtvā_śuciḥ_snātaḥ_jita_indriyaḥ_ / R vṛṣasya_eva_samutsargam_kārayet_prīyatām_haraḥ_ / R sāṃnidhye_kārayet_putraiḥ_catasraḥ_vatsikāḥ_śubhāḥ_ / R dattvā_tu_vipra_mukhyāya_sarva_lakṣaṇa_saṃyutāḥ_ / R prīyatām_ca_mahādevaḥ_brahmā_viṣṇuḥ_maheśvaraḥ_ / R vṛṣabhe_roma_saṃkhyā_yā_sarva_aṅgeṣu_narādhipaiḥ_ /
R tāvadvarṣapramāṇaṃ tu śivaloke mahīyate / R śivaloke vasitvā tu yadā martyeṣu jāyate / R kule mahati sambhūtir dhanadhānyasamākule / R nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ / R gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira / R godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe /
R tāvat_varṣa_pramāṇam_tu_śiva_loke_mahīyate_ / R śiva_loke_vasitvā_tu_yadā_martyeṣu_jāyate_ / R kule_mahati_sambhūtiḥ_dhana_dhānya_samākule_ / R nīrogaḥ_rūpavān_ca_eva_vidyā_āḍhyaḥ_satya_vāc_śuciḥ_ / R gopāreśvara_māhātmyam_mayā_khyātam_yudhiṣṭhiraiḥ_ / R go_dehāt_niḥsṛtam_liṅgam_narmadā_dakṣiṇe_taṭe_ /
R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ /
R iti_śrī_skānde_mahāpurāṇe_ekāśīti_sāhasrāyām_saṃhitāyām_pañcame_āvantya_khaṇḍe_revākhaṇḍe_gopāreśvaramāhātmyavarṇanam_nāma_trisaptatitamaḥ_adhyāyaḥ_ /
R gheraṇḍa uvāca / R athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim / R yasya sādhanamātreṇa devatulyo bhaven naraḥ / R ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam / R nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet / R dūradeśe tathāraṇye rājadhānyāṃ janāntike / R yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet /
R gheraṇḍaḥ_uvāca_ / R atha_atas_sampravakṣyāmi_prāṇāyāmasya_yat_vidhim_ / R yasya_sādhana_mātreṇa_deva_tulyaḥ_bhavet_naraḥ_ / R ādau_sthānam_tathā_kālam_mita_āhāram_tathā_param_ / R nāḍī_śuddhim_tatas_paścāt_prāṇāyāmam_ca_sādhayet_ / R dūra_deśe_tathā_araṇye_rājadhānyām_jana_antike_ / R yoga_ārambham_na_kurvīta_kṛtaḥ_ced_siddhi_hā_bhavet_ /
R aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam / R lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet / R sudeśe dhārmike rājye subhikṣe nirupadrave / R tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet / R vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca / R nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam /
R aviśvāsam_dūra_deśe_araṇye_bhakṣa_varjitam_ / R loka_araṇye_prakāśaḥ_ca_tasmāt_trīṇi_vivarjayet_ / R su_deśe_dhārmike_rājye_subhikṣe_nirupadrave_ / R tatra_ekam_kuṭiram_kṛtvā_prācīraiḥ_pariveṣṭayet_ / R vāpī_kūpa_taḍāgam_ca_prācīra_madhya_varti_ca_ / R na_ati_uccam_na_ati_nīcam_vā_kuṭiram_kīṭa_varjitam_ /
R samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam / R evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset / R hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā / R yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ / R vasante śaradi proktaṃ yogārambhaṃ samācaret / R tadā yogo bhavet siddho rogān mukto bhaved dhruvam /
R samyak_gomaya_liptam_ca_kuṭiram_randhra_varjitam_ / R evam_sthāne_hi_gupte_ca_prāṇāyāmam_samabhyaset_ / R hemante_śiśire_grīṣme_varṣāyām_ca_ṛtau_tathā_ / R yoga_ārambham_na_kurvīta_kṛte_yogaḥ_hi_roga_daḥ_ / R vasante_śaradi_proktam_yoga_ārambham_samācaret_ / R tadā_yogaḥ_bhavet_siddhaḥ_rogāt_muktaḥ_bhavet_dhruvam_ /
R caitrādiphālgunānte ca māghādiphālgunāntike / R dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ / R vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau / R varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau / R mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau / R anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam /
R caitra_ādi_phālguna_ante_ca_māgha_ādi_phālguna_antike_ / R dvau_dvau_māsau_ṛtu_bhāgau_anubhāvaḥ_catuḥ_catuḥ_ / R vasantaḥ_caitra_vaiśākhau_jyeṣṭha_āṣāḍhau_ca_grīṣmakau_ / R varṣā_śrāvaṇa_bhādrābhyām_śarad_āśvina_kārttikau_ / R mārga_pauṣau_ca_hemantaḥ_śiśiraḥ_māgha_phālgunau_ / R anubhāvam_pravakṣyāmi_ṛtūnām_ca_yathā_uditam_ /
R māghādimādhavānte hi vasantānubhavaś catuḥ / R caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ / R āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ / R bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ / R kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
R māgha_ādi_mādhava_ante_hi_vasanta_anubhavaḥ_catuḥ_ / R caitra_ādi_ca_āṣāḍha_antam_ca_grīṣmaḥ_ca_anubhavaḥ_catuḥ_ / R āṣāḍha_ādi_ca_āśvina_antam_varṣā_ca_anubhavaḥ_catuḥ_ / R bhādra_ādi_mārgaśīrṣa_antam_śaradaḥ_anubhavaḥ_catuḥ_ / R kārttika_ādi_māgha_māsa_antam_hemanta_anubhavaḥ_catuḥ_ /
R mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ / R vasante vāpi śaradi yogārambhaṃ tu samācaret / R tadā yogo bhavet siddho vināyāsena kathyate / R mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet / R nānārogo bhavet tasya kiṃcid yogo na sidhyati / R śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā /
R mārga_ādīn_caturaḥ_māsān_śiśira_anubhavam_viduḥ_ / R vasante_vā_api_śaradi_yoga_ārambham_tu_samācaret_ / R tadā_yogaḥ_bhavet_siddhaḥ_vinā_āyāsena_kathyate_ / R mita_āhāram_vinā_yaḥ_tu_yoga_ārambham_tu_kārayet_ / R nānā_rogaḥ_bhavet_tasya_kiṃcid_yogaḥ_na_sidhyati_ / R śālyannam_yava_piṇḍam_vā_godhūma_piṇḍakam_tathā_ /
R mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam / R paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam / R drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam / R āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam / R vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret / R bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam /
R mudgam_māṣa_caṇaka_ādi_śubhram_ca_tuṣa_varjitam_ / R paṭolam_panasam_mānam_kakkolam_ca_śukāśakam_ / R drāḍhikām_karkaṭīm_rambhām_ḍumbarīm_kaṇṭakaṇṭakam_ / R āma_rambhām_bāla_rambhām_rambhā_daṇḍam_ca_mūlakam_ / R vārttākām_mūlakam_ṛddhim_yogī_bhakṣaṇam_ācaret_ / R bāla_śākam_kālaśākam_tathā_paṭola_pattrakam_ /
R pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikām / R śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam / R bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ / R annena pūrayed ardhaṃ toyena tu tṛtīyakam / R udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe / R kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam /
R pañca_śākam_praśaṃsīyāt_vāstūkam_hilamocikām_ / R śuddham_su_madhuram_snigdham_udara_ardha_vivarjitam_ / R bhujyate_sura_samprītyā_mita_āhāram_imam_viduḥ_ / R annena_pūrayet_ardham_toyena_tu_tṛtīyakam_ / R udarasya_turīya_aṃśam_saṃrakṣet_vāyu_cāraṇe_ / R kaṭu_amlam_lavaṇam_tiktam_bhṛṣṭam_ca_dadhi_takrakam_ /
R śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā / R kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam / R tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam / R kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam / R kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam / R yogārambhe varjayec ca pathastrīvahnisevanam /
R śākotkaṭam_tathā_madyam_tālam_ca_panasam_tathā_ / R kulattham___pāṇḍum_kūṣmāṇḍam_śāka_daṇḍakam_ / R tumbī_kola_kapittham_ca_kaṇṭabilvam_palāśakam_ / R kadambam_jambīram_bimbam_lakucam_laśunam_viṣam_ / R kāmaraṅgam_piyālam_ca_hiṅgu_śālmali_kemukam_ / R yoga_ārambhe_varjayet_ca_patha_strī_vahni_sevanam_ /
R navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam / R pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam / R drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam / R elājātilavaṅgaṃ ca pauruṣaṃ jambu jāmbalam / R harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret / R laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam /
R navanītam_ghṛtam_kṣīram_guḍam_śarkarā_ādi_ca_aikṣavam_ / R pakva_rambhām_nārikelam_dāḍimbam_aśiva_āsavam_ / R drākṣām_tu_lavalīm_dhātrīm_rasam_amla_vivarjitam_ / R elā_jātī_lavaṃgam_ca_pauruṣam_jambu_jāmbalam_ / R harītakīm_kharjūram_ca_yogī_bhakṣaṇam_ācaret_ / R laghu_pākam_priyam_snigdham_tathā_dhātu_prapoṣaṇam_ /
R mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret / R kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā / R atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet / R prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā / R ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet / R evaṃ vidhividhānena prāṇāyāmaṃ samācaret /
R manas_abhilaṣitam_yogyam_yogī_bhojanam_ācaret_ / R kāṭhinyam_duritam_pūtim_uṣṇam_paryuṣitam_tathā_ / R ati_śītam_ca_ati_ca_uṣṇam_bhakṣyam_yogī_vivarjayet_ / R prātaḥsnāna_upavāsa_ādi_kāya_kleśa_vidhim_tathā_ / R ekāhāram_nirāhāram_yāma_ante_ca_na_kārayet_ / R evam_vidhi_vidhānena_prāṇāyāmam_samācaret_ /
R ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam / R madhyāhne caiva sāyāhne bhojanadvayam ācaret / R kuśāsane mṛgājine vyāghrājine ca kambale / R sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ / R nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset / R caṇḍakāpālir uvāca /
R ārambhe_prathame_kuryāt_kṣīra_ādyam_nitya_bhojanam_ / R madhyāhne_ca_eva_sāyāhne_bhojana_dvayam_ācaret_ / R kuśa_āsane_mṛga_ajine_vyāghra_ajine_ca_kambale_ / R sthūla_āsane_samāsīnaḥ_prāc_mukhaḥ_vā_api_udak_mukhaḥ_ / R nāḍī_śuddhim_samāsādya_prāṇāyāmam_samabhyaset_ / R caṇḍakāpāliḥ_uvāca_ /
R nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī / R tat sarvaṃ śrotum icchāmi tad vadasva dayānidhe / R gheraṇḍa uvāca / R malākulāsu nāḍīṣu māruto naiva gacchati / R prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet / R tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset /
R nāḍī_śuddhim_katham_kuryāt_nāḍī_śuddhiḥ_tu_kīdṛśā_ / R tat_sarvam_śrotum_icchāmi_tat_vadasva_dayānidhe_ / R gheraṇḍaḥ_uvāca_ / R mala_ākulāsu_nāḍīṣu_mārutaḥ_na_eva_gacchati_ / R prāṇāyāmaḥ_katham_sidhyet_tattva_jñānam_katham_bhavet_ / R tasmāt_ādau_nāḍī_śuddhim_prāṇāyāmam_tatas_abhyaset_ /
R nāḍīśuddhir dvidhā proktā samanur nirmanus tathā / R bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi / R dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā / R śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet / R upaviśyāsane yogī padmāsanaṃ samācaret / R gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam /
R nāḍī_śuddhiḥ_dvidhā_proktā_sa_manuḥ_nirmanuḥ_tathā_ / R bījena_sa_manum_kuryāt_nirmanum_dhauti_karmaṇi_ / R dhauti_karma_purā_proktam_ṣaṭkarma_sādhane_yathā_ / R śṛṇuṣva_sa_manum_caṇḍaiḥ_nāḍī_śuddhiḥ_yathā_bhavet_ / R upaviśya_āsane_yogī_padmāsanam_samācaret_ / R guru_ādi_nyāsanam_kṛtvā_yathā_eva_guru_bhāṣitam_ /
R nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye / R vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam / R candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet / R nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam /
R nāḍī_śuddhim_prakurvīta_prāṇāyāma_viśuddhaye_ / R vāyubījam_tatas_dhyātvā_dhūmra_varṇam_sa_tejasam_ / R candreṇa_pūrayet_vāyum_bījam_ṣoḍaśakaiḥ_sudhīḥ_ / R catuḥṣaṣṭyā_mātrayā_ca_kumbhakena_eva_dhārayet_ / R dvātriṃśat_mātrayā_vāyum_sūryanāḍyā_ca_recayet_ / R nābhimūlāt_vahnim_utthāpya_dhyāyet_tejaḥ_avanī_yutam_ /
R vahnibījaṃ ṣoḍaśena sūryanāḍyā ca pūrayet / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet / R nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam / R ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
R vahnibījam_ṣoḍaśena_sūryanāḍyā_ca_pūrayet_ / R catuḥṣaṣṭyā_mātrayā_ca_kumbhakena_eva_dhārayet_ / R dvātriṃśat_mātrayā_vāyum_śaśināḍyā_ca_recayet_ / R nāsā_agre_śaśadhṛk_bimbam_dhyātvā_jyotsnā_samanvitam_ / R bījam_ṣoḍaśena_eva_iḍayā_pūrayet_marut_ / R catuḥṣaṣṭyā_mātrayā_ca_kumbhakena_eva_dhārayet_ /
R amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset / R evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet / R dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet / R evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet / R dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret / R sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā /
R amṛta_plāvitam_dhyātvā_prāṇāyāmam_samabhyaset_ / R evam_bījam_ṣoḍaśena_eva_sūryanāḍyā_ca_pūrayet_ / R dvātriṃśeṇa_lakāreṇa_dṛḍham_bhāvyam_virecayet_ / R evaṃvidhām_nāḍī_śuddhim_kṛtvā_nāḍīm_viśodhayet_ / R dṛḍhaḥ_bhūtvā_āsanam_kṛtvā_prāṇāyāmam_samācaret_ / R sahitaḥ_sūryabhedaḥ_ca_ujjāyī_śītalī_tathā_ /
R bhastrikā bhrāmarī mūrchā kevalī cāṣṭa kumbhikāḥ / R sahitau dvividhau proktau prāṇāyāmaṃ samācaret / R sagarbho bījam uccārya nirgarbho bījavarjitaḥ / R prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te / R sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ / R dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam /
R bhastrikā_bhrāmarī_mūrchā_kevalī_ca_aṣṭa_kumbhikāḥ_ / R sahitau_dvividhau_proktau_prāṇāyāmam_samācaret_ / R sa_garbhaḥ_bījam_uccārya_nirgarbhaḥ_bīja_varjitaḥ_ / R prāṇāyāmam_sa_garbham_ca_prathamam_kathayāmi_te_ / R sukha_āsane_ca_upaviśya_prāc_mukhaḥ_vā_api_udak_mukhaḥ_ / R dhyāyet_vidhim_rajas_guṇam_rakta_varṇam_avarṇakam_ /
R iḍayā pūrayed vāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ / R pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ / R sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ / R catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret / R kumbhakānte recakādye kartavyaṃ ca jālaṃdharam / R rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ /
R iḍayā_pūrayet_vāyum_mātrayā_ṣoḍaśaiḥ_sudhīḥ_ / R pūraka_ante_kumbhaka_ādye_kartavyaḥ_tu_uḍḍīyānakaḥ_ / R sattva_mayam_harim_dhyātvā_ukāraiḥ_śukla_varṇakaiḥ_ / R catuḥṣaṣṭyā_ca_mātrayā_anilam_kumbhakam_caret_ / R kumbhaka_ante_recaka_ādye_kartavyam_ca_jālaṃdharam_ / R rudram_tamas_guṇam_dhyātvā_makāraiḥ_kṛṣṇa_varṇakaiḥ_ /
R dvātriṃśanmātrayā caiva recayed vidhinā punaḥ / R punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet / R iḍayā recayet paścāt tadbījena krameṇa tu / R anulomavilomena vāraṃ vāraṃ ca sādhayet / R pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam / R kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā /
R dvātriṃśat_mātrayā_ca_eva_recayet_vidhinā_punar_ / R punar_piṅgalayā_āpūrya_kumbhakena_eva_dhārayet_ / R iḍayā_recayet_paścāt_tad_bījena_krameṇa_tu_ / R anuloma_vilomena_vāram_vāram_ca_sādhayet_ / R pūraka_ante_kumbhaka_ādye_dhṛtam_nāsā_puṭa_dvayam_ / R kaniṣṭhā_anāmikā_aṅguṣṭhaiḥ_tarjanī_madhyame_vinā_ /
R prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate / R vāmajānūparinyastavāmapāṇitalaṃ bhramet / R mātrādiśataparyantaṃ pūrakumbhakarecanam / R uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā / R adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ / R adhamāj jāyate gharmo merukampaś ca madhyamāt /
R prāṇāyāmam_nigarbham_tu_vinā_bījena_jāyate_ / R vāma_jānu_upari_nyasta_vāma_pāṇi_talam_bhramet_ / R mātrā_ādi_śata_paryantam_pūra_kumbhaka_recanam_ / R uttamā_viṃśatiḥ_mātrā_madhyamā_ṣoḍaśā_smṛtā_ / R adhamā_dvādaśā_mātrā_prāṇāyāmāḥ_tridhā_smṛtāḥ_ / R adhamāt_jāyate_gharmaḥ_meru_kampaḥ_ca_madhyamāt_ /
R uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam / R prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam / R prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī / R ānando jāyate citte prāṇāyāmī sukhī bhavet / R kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu / R pūrayet sūryanāḍyā ca yathāśakti bahirmarut /
R uttamāt_ca_bhūmityāgaḥ_trividham_siddhi_lakṣaṇam_ / R prāṇāyāmāt_khecara_tvam_prāṇāyāmāt_roga_nāśanam_ / R prāṇāyāmāt_bodhayet_śaktim_prāṇāyāmāt_manonmanī_ / R ānandaḥ_jāyate_citte_prāṇāyāmī_sukhī_bhavet_ / R kathitam_sahitam_kumbham_sūryabhedanakam_śṛṇu_ / R pūrayet_sūryanāḍyā_ca_yathāśakti_bahis_marut_ /
R dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ / R yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam / R prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ / R nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ / R hṛdi prāṇo vahen nityam apāno gudamaṇḍale / R samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ /
R dhārayet_bahu_yatnena_kumbhakena_jalaṃdharaiḥ_ / R yāvat_svedam_nakha_keśābhyām_tāvat_kurvantu_kumbhakam_ / R prāṇaḥ_apānaḥ_samānaḥ_ca_udāna_vyānau_ca_vāyavaḥ_ / R nāgaḥ_kūrmaḥ_ca_kṛkaraḥ_devadattaḥ_dhanaṃjayaḥ_ / R hṛdi_prāṇaḥ_vahet_nityam_apānaḥ_guda_maṇḍale_ / R samānaḥ_nābhi_deśe_tu_udānaḥ_kaṇṭha_madhya_gaḥ_ /
R vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ / R prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ / R teṣām api ca pañcānāṃ sthānāni ca vadāmy aham / R udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ / R kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe /
R vyānaḥ_vyāpya_śarīre_tu_pradhānāḥ_pañca_vāyavaḥ_ / R prāṇa_ādyāḥ_pañca_vikhyātāḥ_nāga_ādyāḥ_pañca_vāyavaḥ_ / R teṣām_api_ca_pañcānām_sthānāni_ca_vadāmi_aham_ / R udgāre_nāgaḥ_ākhyātaḥ_kūrmaḥ_tu_unmīlane_smṛtaḥ_ / R kṛkaraḥ_kṣudh_tṛṣe_jñeyaḥ_devadattaḥ_vijṛmbhaṇe_ /
R na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ / R nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam / R kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu / R bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret / R sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet / R iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ /
R na_jahāti_mṛte_kvāpi_sarvavyāpī_dhanaṃjayaḥ_ / R nāgaḥ_gṛhṇāti_caitanyam_kūrmaḥ_ca_eva_nimeṣaṇam_ / R kṣut_tṛṣam_kṛkaraḥ_ca_eva_jṛmbhaṇam_caturthena_tu_ / R bhavet_dhanaṃjayāt_śabdam_kṣaṇa_mātram_na_niḥsaret_ / R sarvam_ca_sūryakam_nābhi_mūlāt_samuddharet_ / R iḍayā_recayet_paścāt_dhairyeṇa_akhaṇḍa_vegāt_ /
R punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi / R recayitvā sādhayet tu krameṇa ca punaḥ punaḥ / R kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ / R bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam / R iti te kathitaṃ caṇḍa sūryabhedanam uttamam / R nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet /
R punar_sūryeṇa_ca_ākṛṣya_kumbhayitvā_yathāvidhi_ / R recayitvā_sādhayet_tu_krameṇa_ca_punar_punar_ / R kumbhakaḥ_sūryabhedaḥ_tu_jarā_mṛtyu_vināśakaḥ_ / R bodhayet_kuṇḍalīm_śaktim_deha_anala_vivardhanam_ / R iti_te_kathitam_caṇḍaiḥ_sūryabhedanam_uttamam_ / R nāsābhyām_vāyum_ākṛṣya_mukha_madhye_ca_dhārayet_ /
R hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet / R mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ / R āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ / R ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet / R na bhavet kapharogaś ca krūravāyur ajīrṇakam / R āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate /
R hṛd_galābhyām_samākṛṣya_vāyum_vaktreṇa_dhārayet_ / R mukham_praphullam_saṃrakṣya_kuryāt_jālaṃdharam_tatas_ / R āśakti_kumbhakam_kṛtvā_dhārayet_avirodhāt_ / R ujjāyī_kumbhakam_kṛtvā_sarva_kāryāṇi_sādhayet_ / R na_bhavet_kapha_rogaḥ_ca_krūravāyuḥ_ajīrṇakam_ / R āmavātaḥ_kṣayaḥ_kāsaḥ_jvara_plīhā_na_jāyate_ /
R jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ / R jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ / R kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ / R sarvadā sādhayed yogī śītalīkumbhakaṃ śubham / R ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate / R tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ /
R jarā_mṛtyu_vināśāya_ca_ujjāyīm_sādhayet_naraḥ_ / R jihvayā_vāyum_ākṛṣya_udare_pūrayet_śanais_ / R kṣaṇam_ca_kumbhakam_kṛtvā_nāsābhyām_recayet_punar_ / R sarvadā_sādhayet_yogī_śītalī_kumbhakam_śubham_ / R ajīrṇam_kapha_pittam_ca_na_eva_tasya_prajāyate_ / R tatas_vāyum_ca_nāsābhyām_ubhābhyām_cālayet_śanais_ /
R evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam / R tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi / R trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ / R na ca rogo na ca kleśa ārogyaṃ ca dine dine / R ardharātre gate yogī jantūnāṃ śabdavarjite / R karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam /
R evam_viṃśati_vāram_ca_kṛtvā_kuryāt_ca_kumbhakam_ / R tad_ante_cālayet_vāyum_pūrva_uktam_ca_yathāvidhi_ / R tri_vāram_sādhayet_enam_bhastrikā_kumbhakam_sudhīḥ_ / R na_ca_rogaḥ_na_ca_kleśaḥ_ārogyam_ca_dine_dine_ / R ardharātre_gate_yogī_jantūnām_śabda_varjite_ / R karṇau_nidhāya_hastābhyām_kuryāt_pūrakam_uttamam_ /
R śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ / R prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param / R meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param / R turībherīmṛdaṅgādininādānakadundubhiḥ / R evaṃ nānāvidho nādo jāyate nityam abhyāsāt / R anāhatasya śabdasya tasya śabdasya yo dhvaniḥ /
R śṛṇuyāt_dakṣiṇe_karṇe_nādam_antargatam_sudhīḥ_ / R prathamam_jhiñjhī_nādam_ca_vaṃśī_nādam_tatas_param_ / R megha_gharghara_bhrāmarī_ca_ghaṇṭā_kāṃsyam_tatas_param_ / R turī_bherī_mṛdaṅga_ādi_nināda_ānakadundubhiḥ_ / R evam_nānāvidhaḥ_nādaḥ_jāyate_nityam_abhyāsāt_ / R anāhatasya_śabdasya_tasya_śabdasya_yaḥ_dhvaniḥ_ /
R dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ / R tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam / R evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt / R mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ / R saṃtyajya viṣayān sarvān manomūrchā sukhapradā / R ātmani manasaṃyogād ānandaṃ jāyate dhruvam /
R dhvaneḥ_antargatam_jyotiḥ_jyotis_antargatam_manaḥ_ / R tasmin_tu_vilayam_yāti_tat_viṣṇoḥ_paramam_padam_ / R evam_bhrāmarī_saṃsiddhiḥ_samādhi_siddhim_āpnuyāt_ / R mukhe_ca_kumbhakam_kṛtvā_bhruvoḥ_antargatam_manaḥ_ / R saṃtyajya_viṣayān_sarvān_manomūrchā_sukha_pradā_ / R ātmani_ānandam_jāyate_dhruvam_ /
R evaṃ nānāvidhānando jāyate nityam abhyāsāt / R evam abhyāsayogena samādhisiddhim āpnuyāt / R bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu / R haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ / R ṣaṭśatāni divārātrau sahasrāṇy ekaviṃśatiḥ / R ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā /
R evam_nānāvidha_ānandaḥ_jāyate_nityam_abhyāsāt_ / R evam_abhyāsa_yogena_samādhi_siddhim_āpnuyāt_ / R bhujaṅginyāḥ_śvāsa_vaśāt_ajapā_jāyate_nanu_ / R haṃkāreṇa_bahis_yāti_saḥkāreṇa_viśet_punar_ / R ṣaṭśatāni_divārātrau_sahasrāṇi_ekaviṃśatiḥ_ / R ajapām_nām_gāyatrīm_jīvaḥ_japati_sarvadā_ /
R mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje / R tathā nāsāpuṭadvaṃdve triveṇīsaṃgamāgamam / R ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam / R dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ / R śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā / R caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ /
R mūlādhāre_yathā_haṃsaḥ_tathā_hi_hṛdi_paṅkaje_ / R tathā_nāsā_puṭa_dvaṃdve_triveṇī_saṃgama_āgamam_ / R ṣaṇṇavati_aṅguli_mānam_śarīram_karma_rūpakam_ / R dehāt_bahis_gataḥ_vāyuḥ_svabhāvāt_dvādaśa_aṅguliḥ_ / R śayane_ṣoḍaśa_aṅgulayaḥ_bhojane_viṃśatiḥ_tathā_ / R caturviṃśa_aṅguliḥ_nidrāyām_triṃśat_aṅguliḥ_ /
R maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam / R svabhāve 'sya gater nyūne param āyuḥ pravardhate / R āyuḥkṣayo 'dhike prokto mārute cāntarād gate / R tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate / R vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ / R yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam /
R maithune_ṣaṭtriṃśat_uktam_vyāyāme_ca_tatas_adhikam_ / R svabhāve_asya_gatyāḥ_nyūne_param_āyuḥ_pravardhate_ / R āyus_kṣayaḥ_adhike_proktaḥ_mārute_ca_antarāt_gate_ / R tasmāt_prāṇe_sthite_dehe_maraṇam_na_eva_jāyate_ / R vāyunā_ghaṭa_sambandhe_bhavet_kevala_kumbhakaḥ_ / R yāvān_jīvam_japet_mantram_ajapā_saṃkhya_kevalam_ /
R adyāvadhi dhṛtaṃ saṃkhyāvibhramaṃ kevalīkṛte / R ata eva hi kartavyaḥ kevalīkumbhako naraiḥ / R kevalī cājapāsaṃkhyā dviguṇā ca manonmanī / R nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret / R ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine / R kevalīm aṣṭadhā kuryād yāme yāme dine dine /
R adya_avadhi_dhṛtam_saṃkhyā_vibhramam_kevalī_kṛte_ / R atas_eva_hi_kartavyaḥ_kevalī_kumbhakaḥ_naraiḥ_ / R kevalī_ca_ajapā_saṃkhyā_dviguṇā_ca_manonmanī_ / R nāsābhyām_vāyum_ākṛṣya_kevalam_kumbhakam_caret_ / R eka_ādika_catuḥṣaṣṭim_dhārayet_prathame_dine_ / R kevalīm_aṣṭadhā_kuryāt_yāme_yāme_dine_dine_ /
R athavā pañcadhā kuryād yathā tat kathayāmi te / R prātar madhyāhnasāyāhne madhyarātre caturthake / R trisaṃdhyam athavā kuryāt samamāne dine dine / R pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā / R ajapāparimāṇe ca yāvat siddhiḥ prajāyate / R prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit / R kumbhake kevale siddhe kiṃ na sidhyati bhūtale /
R athavā_pañcadhā_kuryāt_yathā_tat_kathayāmi_te_ / R prātar_madhyāhna_sāyāhne_madhyarātre_caturthake_ / R trisaṃdhyam_athavā_kuryāt_sama_māne_dine_dine_ / R pañca_vāram_dine_vṛddhiḥ_vāra_ekam_ca_dine_tathā_ / R ajapā_parimāṇe_ca_yāvat_siddhiḥ_prajāyate_ / R prāṇāyāmam_kevalīm_nāma_tadā_vadati_yoga_vid_ / R kumbhake_kevale_siddhe_kim_na_sidhyati_bhū_tale_ /
R vaiśaṃpāyana uvāca / R tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa / R godāne vistaraṃ dhīmān papraccha vinayānvitaḥ / R yudhiṣṭhira uvāca / R gopradāne guṇān samyak punaḥ prabrūhi bhārata / R na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam / R ityukto dharmarājena tadā śāṃtanavo nṛpa /
R vaiśampāyanaḥ_uvāca_ / R tatas_yudhiṣṭhiraḥ_rājā_bhūyas_śāṃtanavam_nṛpaiḥ_ / R go_dāne_vistaram_dhīmān_papraccha_vinaya_anvitaḥ_ / R yudhiṣṭhiraḥ_uvāca_ / R go_pradāne_guṇān_samyak_punar_prabrūhi_bhārataiḥ_ / R na_hi_tṛpyāmi_aham_vīraiḥ_śṛṇvānaḥ_amṛtam_īdṛśam_ / R iti_uktaḥ_dharmarājena_tadā_śāṃtanavaḥ_nṛpaiḥ_ /
R samyag āha guṇāṃstasmai gopradānasya kevalān / R bhīṣma uvāca / R vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām / R dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate / R asuryā nāma te lokā gāṃ dattvā tatra gacchati / R pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām / R jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam /
R samyak_āha_guṇān_tasmai_go_pradānasya_kevalān_ / R bhīṣmaḥ_uvāca_ / R vatsalām_guṇa_sampannām_taruṇām_vastra_saṃvṛtām_ / R dattvā_īdṛśām_gām_viprāya_sarva_pāpaiḥ_pramucyate_ / R nāma_te_lokāḥ_gām_dattvā_tatra_gacchati_ / R pīta_udakām_jagdha_tṛṇām_naṣṭa_dugdhām_nirindriyām_ / R jarā_ugrām_upayukta_arthām_jīrṇām_kūpam_iva_ajalam_ /
R dattvā tamaḥ praviśati dvijaṃ kleśena yojayet / R duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ / R kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ / R balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
R dattvā_tamaḥ_praviśati_dvijam_kleśena_yojayet_ / R duṣṭāḥ_ruṣṭāḥ_vyādhitāḥ_durbalāḥ_vā_na_dātavyāḥ_yāḥ_ca_mūlyaiḥ_adattaiḥ_ / R kleśaiḥ_vipram_yaḥ_aphalaiḥ_saṃyunakti_tasya_avīryāḥ_ca_aphalāḥ_ca_eva_lokāḥ_ / R bala_anvitāḥ_śīla_vayas_upapannāḥ_sarvāḥ_praśaṃsanti_su_gandhavatīḥ_ /
R yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā / R yudhiṣṭhira uvāca / R kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam / R viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum / R bhīṣma uvāca / R vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase /
R yathā_hi_gaṅgā_saritām_variṣṭhā_tathā_arjunīnām_kapilā_variṣṭhā_ / R yudhiṣṭhiraḥ_uvāca_ / R kasmāt_samāne_bahulā_pradāne_sadbhiḥ_praśastam_kapilā_pradānam_ / R viśeṣam_icchāmi_mahā_anubhāvaiḥ_śrotum_samarthaḥ_hi_bhavān_pravaktum_ / R bhīṣmaḥ_uvāca_ / R vṛddhānām_bruvatām_tātaiḥ_śrutam_mama_yat_prabhāṣase_ /
R vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā / R prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / R asṛjad vṛttim evāgre prajānāṃ hitakāmyayā / R yathā hyamṛtam āśritya vartayanti divaukasaḥ / R tathā vṛttiṃ samāśritya vartayanti prajā vibho / R acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ /
R vakṣyāmi_tat_aśeṣeṇa_rohiṇyaḥ_nirmitāḥ_yathā_ / R prajāḥ_sṛja_iti_vyādiṣṭaḥ_pūrvam_dakṣaḥ_svayambhunā_ / R asṛjat_vṛttim_eva_agre_prajānām_hita_kāmyayā_ / R yathā_hi_amṛtam_āśritya_vartayanti_divaukasaḥ_ / R tathā_vṛttim_samāśritya_vartayanti_prajāḥ_vibho_ / R acarebhyaḥ_ca_bhūtebhyaḥ_carāḥ_śreṣṭhāḥ_tatas_narāḥ_ /
R sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ / R etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā / R vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat / R itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ / R prajāpatir balādhānam amṛtaṃ prāpibat tadā / R sa gatastasya tṛptiṃ tu gandhaṃ surabhim udgiran /
R sarve_devāḥ_pramodante_pūrva_vṛttāḥ_tatas_prajāḥ_ / R etāni_eva_tu_bhūtāni_prākrośan_vṛtti_kāṅkṣayā_ / R vṛtti_dam_ca_anvapadyanta_tṛṣitāḥ_pitṛ_mātṛ_vat_ / R iti_idam_manasā_gatvā_prajā_sarga_artham_ātmanaḥ_ / R prajāpatiḥ_bala_ādhānam_amṛtam_prāpibat_tadā_ / R saḥ_gataḥ_tasya_tṛptim_tu_gandham_surabhim_udgiran_ /
R dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām / R sāsṛjat saurabheyīstu surabhir lokamātaraḥ / R suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ / R tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ / R babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ / R sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ /
R dadarśa_udgāra_saṃvṛttām_surabhim_mukha_jām_sutām_ / R sā_asṛjat_saurabheyīḥ_tu_surabhiḥ___ / R suvarṇa_varṇāḥ_kapilāḥ_prajānām_vṛtti_dhenavaḥ_ / R tāsām_amṛta_varṇānām_kṣaratīṇām_samantataḥ_ / R babhūva_amṛta_jaḥ_phenaḥ_sravantīnām_iva_ūrmi_jaḥ_ / R sa_vatsa_mukha_vibhraṣṭaḥ_bhavasya_bhuvi_tiṣṭhataḥ_ /
R śirasyavāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ / R lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva / R tat tejastu tato raudraṃ kapilā gā viśāṃ pate / R nānāvarṇatvam anayanmeghān iva divākaraḥ / R yāstu tasmād apakramya somam evābhisaṃśritāḥ / R yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām /
R śirasi_avāpa_tat_kruddhaḥ_saḥ_tadā_udaikṣata_prabhuḥ_ / R lalāṭa_prabhavena_akṣiṇā_rohiṇīḥ_pradahan_iva_ / R tat_tejaḥ_tu_tatas_raudram_kapilāḥ_gāḥ_viśām_pate_ / R nānā_varṇa_tvam_anayat_meghān_iva_divākaraḥ_ / R yā_astu_tasmāt_apakramya_somam_eva_abhisaṃśritāḥ_ / R yathā_utpannāḥ_sva_varṇa_sthāḥ_tāḥ_nītāḥ_na_anya_varṇa_tām_ /
R atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata / R amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām / R yathā hyamṛtam ādāya somo viṣyandate punaḥ / R tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ / R na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ / R nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā /
R atha_kruddham_mahādevam_prajāpatiḥ_abhāṣata_ / R amṛtena_avasiktaḥ_tvam_na_ucchiṣṭam_vidyate_gavām_ / R yathā_hi_amṛtam_ādāya_somaḥ_viṣyandate_punar_ / R tathā_kṣīram_kṣaranti_etāḥ_rohiṇyaḥ_amṛta_sambhavāḥ_ / R na_duṣyati_anilaḥ_na_agniḥ_na_suvarṇam_na_ca_udadhiḥ_ / R na_amṛtena_amṛtam_pītam_vatsapītāḥ_na_vatsalā_ /
R imāṃllokān bhariṣyanti haviṣā prasnavena ca / R āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham / R vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ / R prasādayāmāsa manastena rudrasya bhārata / R prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā / R dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ /
R imān_lokān_bhariṣyanti_haviṣā_prasnavena_ca_ / R āsām_aiśvaryam_aśnīhi_sarva_amṛta_mayam_śubham_ / R vṛṣabham_ca_dadau_tasmai_saha_tābhiḥ_prajāpatiḥ_ / R prasādayāmāsa_manaḥ_tena_rudrasya_bhārataiḥ_ / R prītaḥ_ca_api_mahādevaḥ_cakāra_vṛṣabham_tadā_ / R dhvajam_ca_vāhanam_ca_eva_tasmāt_saḥ_vṛṣabhadhvajaḥ_ /
R tato devair mahādevastadā paśupatiḥ kṛtaḥ / R īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate / R evam avyagravarṇānāṃ kapilānāṃ mahaujasām / R pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ / R lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
R tatas_devaiḥ_mahādevaḥ_tadā_paśupatiḥ_kṛtaḥ_ / R īśvaraḥ_saḥ_gavām_madhye_vṛṣāṅkaḥ_iti_ca_ucyate_ / R evam_avyagra_varṇānām_kapilānām_mahā___ / R pradāne_prathamaḥ_kalpaḥ_sarvāsām_eva_kīrtitaḥ_ / R loka_jyeṣṭhāḥ_loka_vṛtti_pravṛttāḥ_rudra_upetāḥ_soma_viṣyanda_bhūtāḥ_ /
R saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt / R imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ / R vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā / R havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim /
R saumyāḥ_puṇyāḥ_kāma_dāḥ_prāṇa_dāḥ_ca_gāḥ_vai_dattvā_sarva_kāma_pradaḥ_syāt_ / R imam_gavām_prabhava_vidhānam_uttamam_paṭhan_sadā_śuciḥ_ati_maṅgala_priyaḥ_ / R vimucyate_kali_kaluṣeṇa_mānavaḥ_priyam_sutān_paśu_dhanam_āpnuyāt_tathā_ / R havyam_kavyam_tarpaṇam_śānti_karma_yānam_vāsaḥ_vṛddha_bālasya_puṣṭim_ /
R etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva / R vaiśaṃpāyana uvāca / R pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ / R sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ / R tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
R etān_sarvān_go_pradāne_guṇān_vai_dātā_rājñ_āpnuyāt_vai_sadā_eva_ / R vaiśampāyanaḥ_uvāca_ / R pitāmahasya_atha_niśamya_vākyam_rājā_saha_bhrātṛbhiḥ_ājamīḍhaḥ_ / R gāḥ_pārthaḥ_dadau_brāhmaṇa_sattamebhyaḥ_ / R tathā_eva_tebhyaḥ_abhidadau_dvijebhyaḥ_gavām_sahasrāṇi_śatāni_ca_eva_ /
R yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim /
R yajñān_samuddiśya_ca_dakṣiṇā_arthe_lokān_vijetum_paramām_ca_kīrtim_ /
R tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti / R satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati /
R tatra_rasa_ityādau_prakupitānām_doṣāṇām_iti_aniyamena_rase_kupitaḥ_vāyuḥ_vā_pittam_vā_śleṣmā_vā_saṃsṛṣṭāḥ_vā_aśraddhā_ādīni_kurvanti_ / R sati_api_doṣa_bhede_atra_āśrayasya_abhedāt_āśraya_prabhāvena_eva_aśraddhā_ādayaḥ_bhavanti_param_doṣa_bhede_aśraddhā_ādau_eva_vāta_ādi_liṅgam_viśiṣṭam_bhavati_ /
R kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān /
R kiṃvā_yathāyogyatayā_rasa_āśrayiṇā_vāta_ādinā_aśraddhā_ādi_karaṇam_boddhavyam_yatas_na_gauravam_vāta_duṣṭa_rase_bhavitum_arhati_etat_ca_na_ati_sundaram_tena_pūrvaḥ_eva_pakṣaḥ_jyāyāḥ_ /
R athāto guhyarogavijñānīyaṃ vyākhyāsyāmaḥ / R iti ha smāhurātreyādayo maharṣayaḥ / R strīvyavāyanivṛttasya sahasā bhajato 'thavā / R doṣādhyuṣitasaṃkīrṇamalināṇurajaḥpathām / R anyayonim anicchantīm agamyāṃ navasūtikām / R dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā /
R atha_atas_guhyarogavijñānīyam_vyākhyāsyāmaḥ_ / R iti_ha_sma_āhuḥ_ātreya_ādayaḥ_mahā_ṛṣayaḥ_ / R strī_vyavāya_nivṛttasya_sahasā_bhajataḥ_athavā_ / R doṣa_adhyuṣita_saṃkīrṇa_malina_aṇu_rajas_pathinām_ / R anya_yonim_an_icchantīm_agamyām_navasūtikām_ / R dūṣitam_spṛśataḥ_toyam_rata_anteṣu_api_na_eva_vā_ /
R vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ / R muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ / R veganigrahadīrghātikharasparśavighaṭṭanaiḥ / R doṣā duṣṭā gatā guhyaṃ trayoviṃśatim āmayān / R janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā /
R vivardhayiṣayā_tīkṣṇān_pralepa_ādīn_prayacchataḥ_ / R muṣṭi_danta_nakha_utpīḍa_viṣavat_śūkā_pātanaiḥ_ / R vega_nigraha_dīrgha_ati_khara_sparśa_vighaṭṭanaiḥ_ / R doṣāḥ_duṣṭāḥ_gatāḥ_guhyam_trayoviṃśatim_āmayān_ / R janayanti_upadaṃśa_ādīn_upadaṃśaḥ_atra_pañcadhā_ /
R pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt / R meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam / R pakvodumbarasaṃkāśaḥ pittena śvayathur jvaraḥ / R śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ / R śoṇitenāsitasphoṭasaṃbhavo 'srasrutir jvaraḥ /
R pṛthak_doṣaiḥ_sa_rudhiraiḥ_samastaiḥ_ca_atra_mārutāt_ / R meḍhre_śophaḥ___citrāḥ_stambhaḥ_tvac_paripoṭanam_ / R pakva_udumbara_saṃkāśaḥ_pittena_śvayathuḥ_jvaraḥ_ / R śleṣmaṇā_kaṭhinaḥ_snigdhaḥ_kaṇḍūmān_śītalaḥ_guruḥ_ / R śoṇitena_asita_sphoṭa_sambhavaḥ_asra_srutiḥ_jvaraḥ_ /
R sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi / R tīvrā rug āśupacanaṃ daraṇaṃ kṛmisaṃbhavaḥ / R yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ / R jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ / R antar bahir vā meḍhrasya kaṇḍūlā māṃsakīlakāḥ / R picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ /
R sarvaje_sarva_liṅga_tvam_śvayathuḥ_muṣkayoḥ_api_ / R tīvrā_ruj_āśu_pacanam_daraṇam_kṛmi_sambhavaḥ_ / R yāpyaḥ_rakta_udbhavaḥ_teṣām_mṛtyave_saṃnipāta_jaḥ_ / R jāyante_kupitaiḥ_doṣaiḥ_guhya_asṛj_piśita_āśrayaiḥ_ / R antar_bahis_vā_meḍhrasya_kaṇḍūlāḥ_māṃsakīlakāḥ_ / R picchila_asra_sravāḥ_yonau_tadvat_ca_chattra_saṃnibhāḥ_ /
R te 'rśāṃsyupekṣayā ghnanti meḍhrapuṃstvaṃ bhagārtavaṃ / R guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ / R sarṣapāmānasaṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ / R piṭikā bahavo dīrghā dīryante madhyataśca yāḥ / R so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān /
R te_arśāṃsi_upekṣayā_ghnanti_meḍhra_puṃstvam_bhaga_ārtavam_ / R guhyasya_bahis_antar_vā_piṭikāḥ_kapha_rakta_jāḥ_ / R sarṣapa_māna_saṃsthānāḥ_ghanāḥ_sarṣapikāḥ_smṛtāḥ_ / R piṭikāḥ_bahavaḥ_dīrghāḥ_dīryante_madhyāt_ca_yāḥ_ / R saḥ_avamanthaḥ_kapha___vedanā_roma_harṣavān_ /
R kumbhīkā raktapittotthā jāmbavāsthinibhāśujā / R alajīṃ mehavad vidyād uttamāṃ pittaraktajām / R piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā / R karṇikā puṣkarasyeva jñeyā puṣkariketi sā / R pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭikā bhavet / R mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ /
R kumbhīkā_rakta_pitta_utthā_jāmbava_asthi_nibha_āśu_jā_ / R alajīm_meha_vat_vidyāt_uttamām_pitta_rakta_jām_ / R piṭikām_māṣa_mudga_ābhām_piṭikā_piṭikā_ācitā_ / R karṇikā_puṣkarasya_iva_jñeyā_puṣkarikā_iti_sā_ / R pāṇibhyām_bhṛśa_saṃvyūḍhe_saṃvyūḍhapiṭikā_bhavet_ / R mṛditam_mṛditam_vastra_saṃrabdham_vāta_kopāt_ /
R viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā / R vimardanādiduṣṭena vāyunā carma meḍhrajam / R nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati / R piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ / R nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat / R durūḍhaṃ sphuṭitaṃ carma nirdiṣṭam avapāṭikā /
R viṣamā_kaṭhinā_bhugnā_vāyunā_aṣṭhīlikā_smṛtā_ / R vimardana_ādi_duṣṭena_vāyunā_carma_meḍhra_jam_ / R nivartate_sa_ruj_dāham_kvacid_pākam_ca_gacchati_ / R piṇḍitam_granthitam_carma_tat_pralambam_adhas_maṇeḥ_ / R nivṛtta_saṃjñam_sa_kapham_kaṇḍū_kāṭhinya_vat_tu_tat_ / R durūḍham_sphuṭitam_carma_nirdiṣṭam_avapāṭikā_ /
R vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet / R sroto mūtraṃ tato 'bhyeti mandadhāram avedanam / R maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ / R liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam / R śūkadūṣitaraktotthā sparśahānistadāhvayā / R chidrairaṇumukhair yat tu mehanaṃ sarvataścitam /
R vātena_dūṣitam_carma_maṇau_saktam_ruṇaddhi_ced_ / R srotaḥ_mūtram_tatas_abhyeti_manda_dhāram_avedanam_ / R maṇeḥ_vikāśa_rodhaḥ_ca_saḥ_niruddhamaṇiḥ_gadaḥ_ / R liṅgam_śūkaiḥ_iva_āpūrṇam_grathita_ākhyam_kapha_udbhavam_ / R śūkā_dūṣita_rakta_utthā_sparśa_hāniḥ_tad_āhvayā_ / R chidraiḥ_aṇu_mukhaiḥ_yat_tu_mehanam_sarvatas_citam_ /
R vātaśoṇitakopena taṃ vidyācchataponakam / R pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān / R māṃspākaḥ sarvajaḥ sarvavedano māṃsaśātanaḥ / R sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam / R mehanaṃ vedanā cogrā taṃ vidyād asṛgarbudam / R māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ /
R vāta_śoṇita_kopena_tam_vidyāt_śataponakam_ / R pitta___tvacaḥ_pākaḥ_tvakpākaḥ_jvara_dāhavān_ / R māṃspākaḥ_sarvajaḥ_sarva_vedanaḥ_māṃsa_śātanaḥ_ / R sa_rāgaiḥ_asitaiḥ_sphoṭaiḥ_piṭikābhiḥ_ca_pīḍitam_ / R mehanam_vedanā_ca_ugrā_tam_vidyāt_asṛgarbudam_ / R māṃsārbudam_prāk_uditam_vidradhiḥ_ca_tridoṣa_jaḥ_ /
R kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ / R pakvāni saṃnipātena tān vidyāt tilakālakān / R māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān / R caturo varjayed eṣāṃ śeṣāñchīghram upācaret / R viṃśatir vyāpado yoner jāyante duṣṭabhojanāt / R viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ /
R kṛṣṇāni_bhūtvā_māṃsāni_viśīryante_samantataḥ_ / R pakvāni_saṃnipātena_tān_vidyāt_tilakālakān_ / R māṃsa_uttham_arbudam_pākam_vidradhim_tilakālakān_ / R caturaḥ_varjayet_eṣām_śeṣān_śīghram_upācaret_ / R viṃśatiḥ___yoneḥ_jāyante_duṣṭa_bhojanāt_ / R viṣama_stha_aṅga_śayana_bhṛśa_maithuna_sevanaiḥ_ /
R duṣṭārtavād apadravair bījadoṣeṇa daivataḥ / R yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ / R pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam / R phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim / R sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca / R tāṃstāṃśca svān gadān vyāpad vātikī nāma sā smṛtā /
R duṣṭa_ārtavāt_apadravaiḥ_bīja_doṣeṇa_daivāt_ / R yonau_kruddhaḥ_anilaḥ_kuryāt_ruj_toda_āyāma_suptatāḥ_ / R pipīlikā_sṛptim_iva_stambham_karkaśa_tām_svanam_ / R phenila_aruṇa_kṛṣṇa_alpa_tanu_rūkṣa_ārtava_srutim_ / R sraṃsam_vaṅkṣaṇa_pārśva_ādau_vyathām_gulmam_krameṇa_ca_ / R tān_tān_ca_svān_gadān_vyāpad_vātikā_nāma_sā_smṛtā_ /
R saivāticaraṇā śophasaṃyuktātivyavāyataḥ / R maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam / R rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā / R vegodāvartanād yoniṃ prapīḍayati mārutaḥ / R sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati / R iyaṃ vyāpad udāvṛttā jātaghnī tu yadānilaḥ /
R sā_eva_ati_caraṇā_śopha_saṃyuktā_ati_vyavāyāt_ / R maithunāt_ati_bālāyāḥ_pṛṣṭha_jaṅghā_ūru_vaṅkṣaṇam_ / R rujan_saṃdūṣayet_yonim_vāyuḥ_prākcaraṇā_iti_sā_ / R vega_udāvartanāt_yonim_prapīḍayati_mārutaḥ_ / R sā_phenilam_rajaḥ_kṛcchrāt_udāvṛttam_vimuñcati_ / R iyam_vyāpad_udāvṛttā_jātaghnī_tu_yadā_anilaḥ_ /
R jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam / R atyāśitāyā viṣamaṃ sthitāyāḥ surate marut / R annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet / R sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā / R vātalāhārasevinyāṃ jananyāṃ kupito 'nilaḥ / R striyo yonim aṇudvārāṃ kuryāt sūcīmukhīti sā /
R jātam_jātam_sutam_hanti_raukṣyāt_duṣṭa_ārtava_udbhavam_ / R atyāśitāyāḥ_viṣamam_sthitāyāḥ_surate_marut_ / R annena_utpīḍitaḥ_yoneḥ_sthitaḥ_srotasi_vakrayet_ / R sa_asthi_māṃsam_mukham_tīvra___antarmukhī_iti_sā_ / R vātala_āhāra_sevinyām_jananyām_kupitaḥ_anilaḥ_ / R striyāḥ_yonim_aṇu_dvārām_kuryāt_sūcīmukhī_iti_sā_ /
R vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṃgraham / R karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā / R ṣaḍahāt saptarātrād vā śukraṃ garbhāśayān marut / R vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā / R yonau vātopataptāyāṃ strīgarbhe bījadoṣataḥ / R nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā /
R vega_rodhāt_ṛtau_vāyuḥ_duṣṭaḥ_viṣ_mūtra_saṃgraham_ / R karoti_yoneḥ_śoṣam_ca_śuṣkā_ākhyā_sā_ati_vedanā_ / R ṣaṣ_ahāt_sapta_rātrāt_vā_śukram_garbhāśayāt_marut_ / R vamet_sa_ruj_nīrujaḥ_vā_yasyāḥ_sā_vāminī_matā_ / R yonau_vāta_upataptāyām_strī_garbhe_bīja_doṣāt_ / R nṛ_dveṣiṇī_astanā_ca_syāt_ṣaṇḍha_saṃjñā_anupakramā_ /
R duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ / R kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām / R utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām / R yathāsvair dūṣaṇair duṣṭaṃ pittaṃ yonim upāśritam / R karoti dāhapākoṣāpūtigandhijvarānvitām / R bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām /
R duṣṭaḥ_viṣṭabhya_yoni_āsyam_garbha_koṣṭham_ca_mārutaḥ_ / R kurute_vivṛtām_srastām_vātikīm_iva_duḥkhitām_ / R utsanna_māṃsām_tām_āhuḥ_mahāyonim_mahā_rujām_ / R yathāsvaiḥ_dūṣaṇaiḥ_duṣṭam_pittam_yonim_upāśritam_ / R karoti_dāha_pāka_ūṣā_pūti_gandhi_jvara_anvitām_ / R bhṛśa_uṣṇa_bhūri_kuṇapa_nīla_pīta_asita_ārtavām_ /
R sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ / R kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām / R śītalāṃ kaṇḍulāṃ pāṇḍupicchilāṃ tadvidhasrutim / R sā vyāpacchlaiṣmikī vātapittābhyāṃ kṣīyate rajaḥ / R sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā /
R sā_vyāpad_paittikā_raktayoni_ākhyā_asṛj_ati_srutyāḥ_ / R kaphaḥ_abhiṣyandibhiḥ_kruddhaḥ_kuryāt_yonim_avedanām_ / R śītalām_kaṇḍulām_pāṇḍu_picchilām_tadvidha_srutim_ / R sā_vyāpad_ślaiṣmikā_vāta_pittābhyām_kṣīyate_rajaḥ_ / R sa_dāha_kārśya_vaivarṇyam_yasyāḥ_sā_lohitakṣayā_ /
R pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt / R pittayuktena marutā yonir bhavati dūṣitā / R śūnā sparśāsahā sārtir nīlapītāsravāhinī / R vastikukṣigurutvātīsārārocakakāriṇī / R śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā / R vātaśleṣmāmayavyāptā śvetapicchilavāhinī /
R pittalāyāḥ_nṛ_saṃvāse_kṣavathu_udgāra_dhāraṇāt_ / R pitta_yuktena_marutā_yoniḥ_bhavati_dūṣitā_ / R śūnā_sparśa_asahā_sa_ārtiḥ_nīla_pīta_asra_vāhinī_ / R vasti_kukṣi_guru_tva_atīsāra_arocaka_kāriṇī_ / R śroṇi_vaṅkṣaṇa_ruj_toda_jvara_kṛt_sā_pariplutā_ / R vāta_śleṣma_āmaya_vyāptā_śveta_picchila_vāhinī_ /
R upaplutā smṛtā yonir viplutākhyā tvadhāvanāt / R saṃjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā / R akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ / R karṇikāṃ janayed yonau rajomārganirodhinīm / R sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ / R yathāsvopadravakarair vyāpat sā sāṃnipātikī /
R upaplutā_smṛtā_yoniḥ_viplutā_ākhyā_tu_adhāvanāt_ / R saṃjāta_jantuḥ_kaṇḍūlā___ca_ati_rati_priyā_ / R akāla_vāhanāt_vāyuḥ_śleṣma_rakta_vimūrchitaḥ_ / R karṇikām_janayet_yonau_rajas_mārga_nirodhinīm_ / R sā_karṇinī_tribhiḥ_doṣaiḥ_yoni_garbhāśaya_āśritaiḥ_ / R yathāsva_upadrava_karaiḥ_vyāpad_sā_sāṃnipātikā_ /
R iti yonigadā nārī yaiḥ śukraṃ na pratīcchati / R tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān / R asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ /
R iti_yoni_gadāḥ_nārī_yaiḥ_śukram_na_pratīcchati_ / R tatas_garbham_na_gṛhṇāti_rogān_ca_āpnoti_dāruṇān_ / R asṛgdara_arśas_gulma_ādīn_ābādhān_ca_anila_ādibhiḥ_ /
saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti / tejo vai puruṣasya prajā / tejaḥ saubharaṃ bṛhataḥ / kṣatraṃ bṛhat / kṣatriyasyo eṣā prajā / ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda /
saubharam_brahma_sāma_kurvīta_yaḥ_kāmayeta_ā_me_prajāyām_su_upakāśaḥ_darśanīyaḥ_kṣatriya_rūpaḥ_puruṣa_rūpaḥ_jāyeta_iti_ / tejaḥ_vai_puruṣasya_prajā_ / tejaḥ_saubharam_bṛhataḥ_ / kṣatram_bṛhat_ / kṣatriyasya_u_eṣā_prajā_ / ā_ha_eva_asya_prajāyām_su_upakāśaḥ_darśanīyaḥ_kṣatriya_rūpaḥ_puruṣa_rūpaḥ_jāyate_yaḥ_evam_veda_ /
prajāpatiḥ prajā asṛjata / tā asya sṛṣṭāḥ parābhavan / tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ / sa dvitīyā asṛjata / tā asya paraivābhavan / te matsyā abhavan / sa tṛtīyā asṛjata / tā asya paraivābhavan / tāni vayāṃsy abhavan / sa caturthīr asṛjata /
prajāpatiḥ_prajāḥ_asṛjata_ / tāḥ_asya_sṛṣṭāḥ_parābhavan_ / tat_idam_sarīsṛpam_abhavat_yat_anyat_sarpebhyaḥ_ / sa_dvitīyāḥ_asṛjata_ / tāḥ_asya_parā_eva_abhavan_ / te_matsyāḥ_abhavan_ / sa_tṛtīyāḥ_asṛjata_ / tāḥ_asya_parā_eva_abhavan_ / tāni_vayāṃsi_abhavan_ / sa_caturthīḥ_asṛjata_ /