sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti / sa etat sāmāpaśyat / tenainā ūrg ity evābhyamṛśat / tā asyorjā samaktā avardhanta / so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti / tad eva saubharasya saubharatvam / subhṛtaṃ prajāṃ bibharti ya evaṃ veda /
sa_aikṣata_katham_nu_me_imāḥ_prajāḥ_sṛṣṭāḥ_na_parābhaveyuḥ_iti_ / saḥ_etat_sāma_apaśyat_ / tena_enāḥ_ūrj_iti_eva_abhyamṛśat_ / tāḥ_asya_ūrjā_samaktāḥ_avardhanta_ / saḥ_abravīt_su_bhṛtam_vai_imāḥ_prajāḥ_abhārṣam_iti_ / tat_eva_saubharasya_saubhara_tvam_ / su_bhṛtam_prajām_bibharti_yaḥ_evam_veda_ /
R saṃjaya uvāca / R duryodhano mahārāja sudarśaścāpi te sutaḥ / R hataśeṣau tadā saṃkhye vājimadhye vyavasthitau / R tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam / R uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam / R śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ /
R saṃjayaḥ_uvāca_ / R duryodhanaḥ_mahā_rājaiḥ_sudarśaḥ_ca_api_te_sutaḥ_ / R hata_śeṣau_tadā_saṃkhye_vāji_madhye_vyavasthitau_ / R tatas_duryodhanam_dṛṣṭvā_vāji_madhye_vyavasthitam_ / R uvāca_devakīputraḥ_kuntī_putram_dhanaṃjayam_ / R śatravaḥ_hata_bhūyiṣṭhāḥ_jñātayaḥ_paripālitāḥ_ /
R gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ / R pariśrāntaśca nakulaḥ sahadevaśca bhārata / R yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān / R suyodhanam abhityajya traya ete vyavasthitāḥ / R kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ / R asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ /
R gṛhītvā_saṃjayam_ca_asau_nivṛttaḥ_śini_puṃgavaḥ_ / R pariśrāntaḥ_ca_nakulaḥ_sahadevaḥ_ca_bhārataiḥ_ / R yodhayitvā_raṇe_pāpān_dhārtarāṣṭra_padānugān_ / R suyodhanam_abhityajya_trayaḥ_ete_vyavasthitāḥ_ / R kṛpaḥ_ca_kṛtavarmā_ca_drauṇiḥ_ca_eva_mahā_rathaḥ_ / R asau_tiṣṭhati_pāñcālyaḥ_śriyā_paramayā_yutaḥ_ /
R duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ / R asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ / R chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ / R prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ / R enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi / R gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
R duryodhana_balam_hatvā_saha_sarvaiḥ_prabhadrakaiḥ_ / R asau_duryodhanaḥ_pārthaiḥ_vāji_madhye_vyavasthitaḥ_ / R chattreṇa_dhriyamāṇena_prekṣamāṇaḥ_muhur_muhur_ / R prativyūhya_balam_sarvam_raṇa_madhye_vyavasthitaḥ_ / R enam_hatvā_śitaiḥ_bāṇaiḥ_kṛtakṛtyaḥ_bhaviṣyasi_ / R gaja_anīkam_hatam_dṛṣṭvā_tvā_ca_prāptam_ariṃdamaiḥ_ /
R yāvanna vidravantyete tāvajjahi suyodhanam / R yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti / R pariśrāntabalastāta naiṣa mucyeta kilbiṣī / R tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ / R jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat / R nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ /
R yāvat_na_vidravanti_ete_tāvat_jahi_suyodhanam_ / R yātu_kaścid_tu_pāñcālyam_kṣipram_āgamyatām_iti_ / R pariśrānta_balaḥ_tātaiḥ_na_eṣa_mucyeta_kilbiṣī_ / R te_hatvā_balam_sarvam_saṃgrāme_dhṛtarāṣṭra_jaḥ_ / R jitān_pāṇḍu_sutān_matvā_rūpam_dhārayate_mahat_ / R nihatam_sva_balam_dṛṣṭvā_pīḍitam_ca_api_pāṇḍavaiḥ_ /
R dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ / R evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt / R dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada / R yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ / R hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ /
R dhruvam_eṣyati_saṃgrāme_vadhāya_eva_ātmanaḥ_nṛpaḥ_ / R evam_uktaḥ_phalgunaḥ_tu_kṛṣṇam_vacanam_abravīt_ / R dhṛtarāṣṭra_sutāḥ_sarve_hatāḥ_bhīmena_mānadaiḥ_ / R yau_etau_āsthitau_kṛṣṇaiḥ_tau_adya_na_bhaviṣyataḥ_ / R hataḥ_bhīṣmaḥ_hataḥ_droṇaḥ_karṇaḥ_vaikartanaḥ_hataḥ_ /
R madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ / R hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca / R rathānāṃ tu śate śiṣṭe dve eva tu janārdana / R dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ / R aśvatthāmā kṛpaścaiva trigartādhipatistathā / R ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ /
R madra_rājaḥ_hataḥ_śalyaḥ_hataḥ_kṛṣṇaiḥ_jayadrathaḥ_ / R hayāḥ_pañcaśatāḥ_śiṣṭāḥ_śakuneḥ_saubalasya_ca_ / R rathānām_tu_śate_śiṣṭe_dve_eva_tu_janārdanaiḥ_ / R dantinām_ca_śatam_sāgram_tri_sāhasrāḥ_padātayaḥ_ / R aśvatthāmā_kṛpaḥ_ca_eva_trigarta_adhipatiḥ_tathā_ / R ulūkaḥ_śakuniḥ_ca_eva_kṛtavarmā_ca_sātvataḥ_ /
R etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava / R mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit / R tathā vinihate sainye paśya duryodhanaṃ sthitam / R adyāhnā hi mahārājo hatāmitro bhaviṣyati / R na hi me mokṣyate kaścit pareṣām iti cintaye / R ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ /
R etat_balam_abhūt_śeṣam_dhārtarāṣṭrasya_mādhavaiḥ_ / R mokṣaḥ_na_nūnam_kālāt_hi_vidyate_bhuvi_kasyacid_ / R tathā_vinihate_sainye_paśya_duryodhanam_sthitam_ / R adya_ahnā_hi_mahā_rājaḥ_hata_amitraḥ_bhaviṣyati_ / R na_hi_mama_mokṣyate_kaścid_pareṣām_iti_cintaye_ / R ye_tu_adya_samaram_kṛṣṇaiḥ_na_hāsyanti_raṇa_utkaṭāḥ_ /
R tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ / R adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram / R apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ / R nikṛtyā vai durācāro yāni ratnāni saubalaḥ / R sabhāyām aharad dyūte punastānyāharāmyaham / R adya tā api vetsyanti sarvā nāgapurastriyaḥ /
R tān_vai_sarvān_haniṣyāmi_yadi_api_syuḥ_amānuṣāḥ_ / R adya_yuddhe_su_saṃkruddhaḥ_dīrgham_rājñaḥ_prajāgaram_ / R apaneṣyāmi_gāndhāram_pātayitvā_śitaiḥ_śaraiḥ_ / R nikṛtyā_vai_durācāraḥ_yāni_ratnāni_saubalaḥ_ / R sabhāyām_aharat_dyūte_punar_tāni_āharāmi_aham_ / R adya_tāḥ_api_vetsyanti_sarvāḥ_nāgapura_striyaḥ_ /
R śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi / R samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati / R adya duryodhano dīptāṃ śriyaṃ prāṇāṃśca tyakṣyati / R nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cenmama / R nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam / R mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
R śrutvā_patīn_ca_putrān_ca_pāṇḍavaiḥ_nihatān_yudhi_ / R samāptam_adya_vai_karma_sarvam_kṛṣṇaiḥ_bhaviṣyati_ / R adya_duryodhanaḥ_dīptām_śriyam_prāṇān_ca_tyakṣyati_ / R na_apayāti_bhayāt_kṛṣṇaiḥ_saṃgrāmāt_yadi_ced_mama_ / R nihatam_viddhi_vārṣṇeyaiḥ_dhārtarāṣṭram_su_bāliśam_ / R mama_hi_etat_aśaktam_vai_vāji_vṛndam_ariṃdamaiḥ_ /
R soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham / R evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā / R acodayaddhayān rājan duryodhanabalaṃ prati / R tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ / R bhīmaseno 'rjunaścaiva sahadevaśca māriṣa / R prayayuḥ siṃhanādena duryodhanajighāṃsayā /
R soḍhum_jyā_tala_nirghoṣam_yāhi_yāvat_nihanmi_aham_ / R evam_uktaḥ_tu_dāśārhaḥ_pāṇḍavena_yaśasvinā_ / R acodayat_hayān_rājñ_duryodhana_balam_prati_ / R tat_anīkam_abhiprekṣya_trayaḥ_sajjāḥ_mahā_rathāḥ_ / R bhīmasenaḥ_arjunaḥ_ca_eva_sahadevaḥ_ca_māriṣaiḥ_ / R prayayuḥ_siṃhanādena_duryodhana_jighāṃsayā_ /
R tān prekṣya sahitān sarvāñ javenodyatakārmukān / R saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ / R sudarśanastava suto bhīmasenaṃ samabhyayāt / R suśarmā śakuniścaiva yuyudhāte kirīṭinā / R sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt / R tato hyayatnataḥ kṣipraṃ tava putro janādhipa /
R tān_prekṣya_sahitān_sarvān_javena_udyata_kārmukān_ / R saubalaḥ_abhyadravat_yuddhe_pāṇḍavān_ātatāyinaḥ_ / R sudarśanaḥ_te_sutaḥ_bhīmasenam_samabhyayāt_ / R suśarmā_śakuniḥ_ca_eva_yuyudhāte_kirīṭinā_ / R sahadevam_te_sutaḥ_haya_pṛṣṭha_gataḥ_abhyayāt_ / R tatas_hi_ayatnatas_kṣipram_te_putraḥ_janādhipaiḥ_ /
R prāsena sahadevasya śirasi prāharad bhṛśam / R sopāviśad rathopasthe tava putreṇa tāḍitaḥ / R rudhirāplutasarvāṅga āśīviṣa iva śvasan / R pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate / R duryodhanaṃ śaraistīkṣṇaiḥ saṃkruddhaḥ samavākirat / R pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ /
R prāseṇa_sahadevasya_śirasi_prāharat_bhṛśam_ / R saḥ_upāviśat_rathopasthe_te_putreṇa_tāḍitaḥ_ / R rudhira_āpluta_sarva_aṅgaḥ_āśīviṣaḥ_iva_śvasan_ / R pratilabhya_tatas_saṃjñām_sahadevaḥ_viśām_pate_ / R duryodhanam_śaraiḥ_tīkṣṇaiḥ_saṃkruddhaḥ_samavākirat_ / R pārthaḥ_api_yudhi_vikramya_kuntī_putraḥ_dhanaṃjayaḥ_ /
R śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha / R tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ / R pātayitvā hayān sarvāṃstrigartānāṃ rathān yayau / R tataste sahitā bhūtvā trigartānāṃ mahārathāḥ / R arjunaṃ vāsudevaṃ ca śaravarṣair avākiran / R satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ /
R śūrāṇām_aśva_pṛṣṭhebhyaḥ_śirāṃsi_nicakarta_ha_ / R tat_anīkam_tadā_pārthaḥ_vyadhamat_bahubhiḥ_śaraiḥ_ / R pātayitvā_hayān_sarvān_trigartānām_rathān_yayau_ / R tatas_te_sahitāḥ_bhūtvā_trigartānām_mahā_rathāḥ_ / R arjunam_vāsudevam_ca_śara_varṣaiḥ_avākiran_ / R satyakarmāṇam_ākṣipya_kṣurapreṇa_mahā_yaśāḥ_ /
R tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ / R śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ / R śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam / R satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ / R yathā siṃho vane rājanmṛgaṃ paribubhukṣitaḥ / R taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ /
R tatas_asya_syandanasya_īṣām_cicchide_pāṇḍu_nandanaḥ_ / R śilā_śitena_ca_vibho_kṣurapreṇa_mahā_yaśāḥ_ / R śiraḥ_cicheda_prahasan_tapta_kuṇḍala_bhūṣaṇam_ / R satyeṣum_atha_ca_ādatta_yodhānām_miṣatām_tatas_ / R yathā_siṃhaḥ_vane_rājñ_mṛgam_paribubhukṣitaḥ_ / R tam_nihatya_tatas_pārthaḥ_suśarmāṇam_tribhiḥ_śaraiḥ_ /
R viddhvā tān ahanat sarvān rathān rukmavibhūṣitān / R tatastu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam / R muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati / R tam arjunaḥ pṛṣatkānāṃ śatena bharatarṣabha / R pūrayitvā tato vāhānnyahanat tasya dhanvinaḥ / R tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam /
R viddhvā_tān_ahanat_sarvān_rathān_rukma_vibhūṣitān_ / R tatas_tu_pratvaran_pārthaḥ_dīrgha_kālam_su_saṃbhṛtam_ / R muñcan_krodha_viṣam_tīkṣṇam_prasthala_adhipatim_prati_ / R tam_arjunaḥ_pṛṣatkānām_śatena_bharata_ṛṣabhaiḥ_ / R pūrayitvā_tatas_vāhān_nyahanat_tasya_dhanvinaḥ_ / R tatas_śaram_samādāya_yama_daṇḍa_upamam_śitam_ /
R suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva / R sa śaraḥ preṣitastena krodhadīptena dhanvinā / R suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe / R sa gatāsur mahārāja papāta dharaṇītale / R nandayan pāṇḍavān sarvān vyathayaṃścāpi tāvakān / R suśarmāṇaṃ raṇe hatvā putrān asya mahārathān /
R suśarmāṇam_samuddiśya_cikṣepa_āśu_hasan_iva_ / R saḥ_śaraḥ_preṣitaḥ_tena_krodha_dīptena_dhanvinā_ / R suśarmāṇam_samāsādya_bibheda_hṛdayam_raṇe_ / R saḥ_gatāsuḥ_mahā_rājaiḥ_papāta_dharaṇī_tale_ / R nandayan_pāṇḍavān_sarvān_vyathayan_ca_api_tāvakān_ / R suśarmāṇam_raṇe_hatvā_putrān_asya_mahā_rathān_ /
R sapta cāṣṭau ca triṃśacca sāyakair anayat kṣayam / R tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān / R abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ / R bhīmastu samare kruddhaḥ putraṃ tava janādhipa / R sudarśanam adṛśyaṃ taṃ śaraiścakre hasann iva / R tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat /
R sapta_ca_aṣṭau_ca_triṃśat_ca_sāyakaiḥ_anayat_kṣayam_ / R tatas_asya_niśitaiḥ_bāṇaiḥ_sarvān_hatvā_padānugān_ / R abhyagāt_bhāratām_senām_hata_śeṣām_mahā_rathaḥ_ / R bhīmaḥ_tu_samare_kruddhaḥ_putram_te_janādhipaiḥ_ / R sudarśanam_adṛśyam_tam_śaraiḥ_cakre_hasan_iva_ / R tatas_asya_prahasan_kruddhaḥ_śiraḥ_kāyāt_apāharat_ /
R kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi / R tasmiṃstu nihate vīre tatastasya padānugāḥ / R parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān / R tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ / R indrāśanisamasparśaiḥ samantāt paryavākirat / R tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha /
R kṣurapreṇa_su_tīkṣṇena_saḥ_hataḥ_prāpatat_bhuvi_ / R tasmin_tu_nihate_vīre_tatas_tasya_padānugāḥ_ / R parivavruḥ_raṇe_bhīmam_kirantaḥ_viśikhān_śitān_ / R tatas_tu_niśitaiḥ_bāṇaiḥ_tat_anīkam_vṛkodaraḥ_ / R indra_aśani_sama_sparśaiḥ_samantāt_paryavākirat_ / R tatas_kṣaṇena_tat_bhīmaḥ_nyahanat_bharata_ṛṣabhaiḥ_ /
R teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ / R bhīmasenaṃ samāsādya tato 'yudhyanta bhārata / R tāṃstu sarvāñ śarair ghorair avākirata pāṇḍavaḥ / R tathaiva tāvakā rājan pāṇḍaveyānmahārathān / R śaravarṣeṇa mahatā samantāt paryavārayan / R vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha /
R teṣu_tu_utsādyamāneṣu_senā_adhyakṣāḥ_mahā_balāḥ_ / R bhīmasenam_samāsādya_tatas_ayudhyanta_bhārataiḥ_ / R tān_tu_sarvān_śaraiḥ_ghoraiḥ_avākirata_pāṇḍavaḥ_ / R tathā_eva_tāvakāḥ_rājñ_pāṇḍaveyān_mahā_rathān_ / R śara_varṣeṇa_mahatā_samantāt_paryavārayan_ / R vyākulam_tat_abhūt_sarvam_pāṇḍavānām_paraiḥ_saha_ /
R tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām / R tatra yodhāstadā petuḥ parasparasamāhatāḥ / R ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān /
R tāvakānām_ca_samare_pāṇḍaveyaiḥ_yuyutsatām_ / R tatra_yodhāḥ_tadā_petuḥ_paraspara_samāhatāḥ_ / R ubhayayoḥ_senayoḥ_rājñ_saṃśocantaḥ_sma_bāndhavān_ /
R janamejaya uvāca / R śrutaṃ bhagavatastasya māhātmyaṃ paramātmanaḥ / R janma dharmagṛhe caiva naranārāyaṇātmakam / R mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī / R pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ / R sa tathā naḥ śruto brahman kathyamānastvayānagha /
R janamejayaḥ_uvāca_ / R śrutam_bhagavantaḥ_tasya_māhātmyam_parama_ātmanaḥ_ / R janma_dharma_gṛhe_ca_eva_nara_nārāyaṇa_ātmakam_ / R mahāvarāha_sṛṣṭā_ca_piṇḍa_utpattiḥ_purātanā_ / R pravṛttau_ca_nivṛttau_ca_yaḥ_yathā_parikalpitaḥ_ / R saḥ_tathā_naḥ_śrutaḥ_brahman_kathyamānaḥ_tvayā_anaghaiḥ_ /
R yacca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat / R havyakavyabhujo viṣṇor udakpūrve mahodadhau / R tacca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā / R kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā / R rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara / R dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam /
R yat_ca_tat_kathitam_pūrvam_tvayā_haya_śiraḥ_mahat_ / R havya_kavya___viṣṇoḥ_udañc_pūrve_mahā_udadhau_ / R tat_ca_dṛṣṭam_bhagavatā_brahmanā_parameṣṭhinā_ / R kim_tat_utpāditam_pūrvam_hariṇā_loka_dhāriṇā_ / R rūpam_prabhāva_mahatām_apūrvam_dhīmatām_varaiḥ_ / R dṛṣṭvā_hi_vibudha_śreṣṭham_apūrvam_amita_ojasam_ /
R tad aśvaśirasaṃ puṇyaṃ brahmā kim akaronmune / R etannaḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam / R kathayasvottamamate mahāpuruṣanirmitam / R pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām / R vaiśaṃpāyana uvāca / R kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam / R jagau yad bhagavān vyāso rājño dharmasutasya vai /
R tat_aśvaśirasam_puṇyam_brahmā_kim_akarot_mune_ / R etat_naḥ_saṃśayam_brahman_purāṇa_jñāna_sambhavam_ / R kathayasva_uttama_mate_mahāpuruṣa_nirmitam_ / R pāvitāḥ_sma_tvayā_brahman_puṇyām_kathayatā_kathām_ / R vaiśampāyanaḥ_uvāca_ / R kathayiṣyāmi_te_sarvam_purāṇam_veda_saṃmitam_ / R jagau_yat_bhagavān_vyāsaḥ_rājñaḥ_dharmasutasya_vai_ /
R śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ / R utpannasaṃśayo rājā tam eva samacodayat / R yudhiṣṭhira uvāca / R yat tad darśitavān brahmā devaṃ hayaśirodharam / R kimarthaṃ tat samabhavad vapur devopakalpitam / R vyāsa uvāca / R yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate /
R śrutvā_aśvaśirasaḥ_mūrtim_devasya_harimedhasaḥ_ / R utpanna_saṃśayaḥ_rājā_tam_eva_samacodayat_ / R yudhiṣṭhiraḥ_uvāca_ / R yat_tat_darśitavan_brahmā_devam_haya_śiras_dharam_ / R kimartham_tat_samabhavat_vapuḥ_deva_upakalpitam_ / R vyāsaḥ_uvāca_ / R yat_kiṃcid_iha_loke_vai_deha_baddham_viśām_pate_ /
R sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ / R īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ / R bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca / R bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama / R dharaṇyām atha līnāyām apsu caikārṇave purā / R jyotirbhūte jale cāpi līne jyotiṣi cānile /
R sarvam_pañcabhiḥ_āviṣṭam_bhūtaiḥ_īśvara_buddhi_jaiḥ_ / R īśvaraḥ_hi_jagat_sraṣṭā_prabhuḥ_nārāyaṇaḥ_virāj_ / R bhūta_antarātmā_vara_daḥ_sa_guṇaḥ_nirguṇaḥ_api_ca_ / R bhūta_pralayam_avyaktam_śṛṇuṣva_nṛpa_sattamaiḥ_ / R dharaṇyām_atha_līnāyām_apsu_ca_ekārṇave_purā_ / R jyotis_bhūte_jale_ca_api_līne_jyotiṣi_ca_anile_ /
R vāyau cākāśasaṃlīne ākāśe ca mano'nuge / R vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate / R avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca / R tama evābhavat sarvaṃ na prājñāyata kiṃcana / R tamaso brahma sambhūtaṃ tamomūlam ṛtātmakam / R tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam /
R vāyau_ca_ākāśa_saṃlīne_ākāśe_ca_manas_anuge_ / R vyakte_manasi_saṃlīne_vyakte_ca_avyakta_tām_gate_ / R avyakte_puruṣam_yāte_puṃsi_sarva_gate_api_ca_ / R tamaḥ_eva_abhavat_sarvam_na_prājñāyata_kiṃcana_ / R tamasaḥ_brahma_sambhūtam_tamas_mūlam_ṛta_ātmakam_ / R tat_viśva_bhāva_saṃjñā_antam_pauruṣām_tanum_āsthitam_ /
R so 'niruddha iti proktas tat pradhānaṃ pracakṣate / R tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama / R vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ / R apsveva śayanaṃ cakre nidrāyogam upāgataḥ / R jagataścintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām / R tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
R saḥ_aniruddhaḥ_iti_proktaḥ_tat_pradhānam_pracakṣate_ / R tat_avyaktam_iti_jñeyam_triguṇam_nṛpa_sattamaiḥ_ / R vidyā_sahāyavān_devaḥ_viṣvaksenaḥ_hariḥ_prabhuḥ_ / R apsu_eva_śayanam_cakre_nidrā_yogam_upāgataḥ_ / R jagantaḥ_cintayan_sṛṣṭim_citrām_bahu_guṇa_udbhavām_ / R tasya_cintayataḥ_sṛṣṭim_mahant_ātma_guṇaḥ_smṛtaḥ_ /
R ahaṃkārastato jāto brahmā śubhacaturmukhaḥ / R hiraṇyagarbho bhagavān sarvalokapitāmahaḥ / R padme 'niruddhāt sambhūtastadā padmanibhekṣaṇaḥ / R sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ / R dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ / R sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat /
R ahaṃkāraḥ_tatas_jātaḥ_brahmā_śubha_caturmukhaḥ_ / R hiraṇyagarbhaḥ_bhagavān_sarva_loka_pitāmahaḥ_ / R padme_aniruddhāt_sambhūtaḥ_tadā_padma_nibha_īkṣaṇaḥ_ / R sahasra_pattre_dyutimān_upaviṣṭaḥ_sanātanaḥ_ / R dadṛśe_adbhuta_saṃkāśe_lokān_āpas_mayān_prabhuḥ_ / R sattva_sthaḥ_parameṣṭhī_saḥ_tatas_bhūta_gaṇān_sṛjat_ /
R pūrvam eva ca padmasya patre sūryāṃśusaprabhe / R nārāyaṇakṛtau bindū apām āstāṃ guṇottarau / R tāvapaśyat sa bhagavān anādinidhano 'cyutaḥ / R ekastatrābhavad bindur madhvābho ruciraprabhaḥ / R sa tāmaso madhur jātastadā nārāyaṇājñayā / R kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ /
R pūrvam_eva_ca_padmasya_pattre_sūrya_aṃśu_saprabhe_ / R nārāyaṇa_kṛtau_bindū_apām_āstām_guṇa_uttarau_ / R tau_apaśyat_saḥ_bhagavān_an_ādi_nidhanaḥ_acyutaḥ_ / R ekaḥ_tatra_abhavat_binduḥ_madhu_ābhaḥ_rucira_prabhaḥ_ / R saḥ_tāmasaḥ_madhuḥ_jātaḥ_tadā_nārāyaṇa_ājñayā_ / R kaṭhinaḥ_tu_aparaḥ_binduḥ_kaiṭabhaḥ_rājasaḥ_tu_saḥ_ /
R tāvabhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau / R balavantau gadāhastau padmanālānusāriṇau / R dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham / R sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān / R tato vigrahavantau tau vedān dṛṣṭvāsurottamau / R sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā /
R tau_abhyadhāvatām_śreṣṭhau_tamas_raja_guṇa_anvitau_ / R balavantau_gadā_hastau_padma_nāla_anusāriṇaḥ_ / R dadṛśāte_aravinda_stham_brahmānam_amita_prabham_ / R sṛjantam_prathamam_vedān_caturaḥ_cāru_vigrahān_ / R tatas_vigrahavantau_tau_vedān_dṛṣṭvā_asura_uttamau_ / R sahasā_jagṛhatuḥ_vedān_brahmanaḥ_paśyataḥ_tadā_ /
R atha tau dānavaśreṣṭhau vedān gṛhya sanātanān / R rasāṃ viviśatustūrṇam udakpūrve mahodadhau / R tato hṛteṣu vedeṣu brahmā kaśmalam āviśat / R tato vacanam īśānaṃ prāha vedair vinākṛtaḥ / R vedā me paramaṃ cakṣur vedā me paramaṃ balam / R vedā me paramaṃ dhāma vedā me brahma cottamam /
R atha_tau_dānava_śreṣṭhau_vedān_gṛhya_sanātanān_ / R rasām_viviśatuḥ_tūrṇam_udañc_pūrve_mahā_udadhau_ / R tatas_hṛteṣu_vedeṣu_brahmā_kaśmalam_āviśat_ / R tatas_vacanam_īśānam_prāha_vedaiḥ_vinākṛtaḥ_ / R vedāḥ_mama_paramam_cakṣuḥ_vedāḥ_mama_paramam_balam_ / R vedāḥ_mama_paramam_dhām_vedāḥ_mama_brahma_ca_uttamam_ /
R mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ / R andhakārā hi me lokā jātā vedair vinākṛtāḥ / R vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ / R aho bata mahad duḥkhaṃ vedanāśanajaṃ mama / R prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan / R ko hi śokārṇave magnaṃ mām ito 'dya samuddharet /
R mama_vedāḥ_hṛtāḥ_sarve_dānavābhyām_balāt_itas_ / R andhakārāḥ_hi_mama_lokāḥ_jātāḥ_vedaiḥ_vinākṛtāḥ_ / R vedān_ṛte_hi_kim_kuryām_lokān_vai_sraṣṭum_udyataḥ_ / R aho_bata_mahat_duḥkham_veda_nāśana_jam_mama_ / R prāptam_dunoti_hṛdayam_tīvra_śokāya_randhayan_ / R kaḥ_hi_śoka_arṇave_magnam_mām_itas_adya_samuddharet_ /
R vedāṃstān ānayennaṣṭān kasya cāhaṃ priyo bhave / R ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama / R hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara / R tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ / R namaste brahmahṛdaya namaste mama pūrvaja / R lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho /
R vedān_tān_ānayet_naṣṭān_kasya_ca_aham_priyaḥ_bhave_ / R iti_evam_bhāṣamāṇasya_brahmanaḥ_nṛpa_sattamaiḥ_ / R hareḥ_stotra_artham_udbhūtā_buddhiḥ_buddhimatām_varaiḥ_ / R tatas_jagau_param_japyam_sa_añjali_pragrahaḥ_prabhuḥ_ / R namaḥ_te_brahma_hṛdayaiḥ_namaḥ_te_mama_pūrvajaiḥ_ / R loka_ādyaiḥ_bhuvana_śreṣṭhaiḥ_sāṃkhya_yoga_nidhe_vibho_ /
R vyaktāvyaktakarācintya kṣemaṃ panthānam āsthita / R viśvabhuk sarvabhūtānām antarātmann ayonija / R ahaṃ prasādajastubhyaṃ lokadhāmne svayaṃbhuve / R tvatto me mānasaṃ janma prathamaṃ dvijapūjitam / R cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam / R tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat /
R vyakta_avyakta_karaiḥ_acintyaiḥ_kṣemam_pathinam_āsthitaiḥ_ / R __sarva_bhūtānām_antarātman_ayonijaiḥ_ / R aham_prasāda_jaḥ_te_loka_dhāmne_svayambhave_ / R tvattaḥ_mama_mānasam_janma_prathamam_dvija_pūjitam_ / R cākṣuṣam_vai_dvitīyam_mama_janma_ca_āsīt_purātanam_ / R tvad_prasādāt_ca_mama_janma_tṛtīyam_vācikam_mahat_ /
R tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho / R nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate / R aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam / R idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha / R sarge sarge hyahaṃ putrastava triguṇavarjitaḥ / R prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ /
R tvattaḥ_śravaṇa_jam_ca_api_caturtham_janma_mama_vibho_ / R nāsikyam_ca_api_mama_janma_tvattaḥ_pañcamam_ucyate_ / R aṇḍa_jam_ca_api_mama_janma_tvattaḥ_ṣaṣṭham_vinirmitam_ / R idam_ca_saptamam_janma_padma_jam_mama_amita_prabhaiḥ_ / R sarge_sarge_hi_aham_putraḥ_te_triguṇa_varjitaḥ_ / R prathitaḥ_puṇḍarīkākṣaiḥ_pradhāna_guṇa_kalpitaḥ_ /
R tvam īśvarasvabhāvaśca svayaṃbhūḥ puruṣottamaḥ / R tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ / R te me vedā hṛtāścakṣur andho jāto 'smi jāgṛhi / R dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me / R evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ / R jahau nidrām atha tadā vedakāryārtham udyataḥ /
R tvam_īśvara_svabhāvaḥ_ca_svayambhuḥ_puruṣottamaḥ_ / R tvayā_vinirmitaḥ_aham_vai_veda_cakṣūḥ_vayotigaḥ_ / R te_mama_vedāḥ_hṛtāḥ_cakṣuḥ_andhaḥ_jātaḥ_asmi_jāgṛhi_ / R dadasva_cakṣuṣī_me_priyaḥ_aham_te_priyaḥ_asi_mama_ / R evam_stutaḥ_saḥ_bhagavant_puruṣaḥ_sarvatomukhaḥ_ / R jahau_nidrām_atha_tadā_veda_kārya_artham_udyataḥ_ /
R aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ / R sunāsikena kāyena bhūtvā candraprabhastadā / R kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ / R tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā / R keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ / R karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī /
R aiśvareṇa_prayogeṇa_dvitīyām_tanum_āsthitaḥ_ / R su_nāsikena_kāyena_bhūtvā_candra_prabhaḥ_tadā_ / R kṛtvā_hayaśiraḥ_śubhram_vedānām_ālayam_prabhuḥ_ / R tasya_mūrdhā_samabhavat_dyauḥ_sa_nakṣatra_tārakā_ / R keśāḥ_ca_asya_abhavan_dīrghāḥ_raveḥ_aṃśu_sama_prabhāḥ_ / R karṇau_ākāśa_pātāle_lalāṭam_bhūta_dhāriṇī_ /
R gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī / R cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā / R oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā / R dantāśca pitaro rājan somapā iti viśrutāḥ / R goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ / R grīvā cāsyābhavad rājan kālarātrir guṇottarā /
R gaṅgā_sarasvatī_puṇyā_bhruvau_āstām_mahā_nadī_ / R cakṣuṣī_soma_sūryau_te_nāsā_saṃdhyā_punar_smṛtā_ / R oṃkāraḥ_tu_atha_saṃskāraḥ_vidyut_jihvā_ca_nirmitā_ / R dantāḥ_ca_pitaraḥ_rājñ_somapāḥ_iti_viśrutāḥ_ / R golokaḥ_brahma_lokaḥ_ca_oṣṭhau_āstām_mahātmanaḥ_ / R grīvā_ca_asya_bhavat_rājñ_kālarātriḥ_guṇa_uttarā_ /
R etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam / R antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ / R rasāṃ punaḥ praviṣṭaśca yogaṃ paramam āsthitaḥ / R śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram / R sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca / R babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ /
R etat_hayaśiraḥ_kṛtvā_nānā_mūrtibhiḥ_āvṛtam_ / R antardadhe_saḥ_viśveśaḥ_viveśa_ca_rasām_prabhuḥ_ / R rasām_punar_praviṣṭaḥ_ca_yogam_paramam_āsthitaḥ_ / R śaikṣam_svaram_samāsthāya_om_iti_prāsṛjat_svaram_ / R saḥ_svaraḥ_sa_anunādī_ca_sarva_gaḥ_snigdhaḥ_eva_ca_ / R babhūva_antar_mahī_bhūtaḥ_sarva_bhūta_guṇa_uditaḥ_ /
R tatastāvasurau kṛtvā vedān samayabandhanān / R rasātale vinikṣipya yataḥ śabdastato drutau / R etasminn antare rājan devo hayaśirodharaḥ / R jagrāha vedān akhilān rasātalagatān hariḥ / R prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ / R sthāpayitvā hayaśira udakpūrve mahodadhau /
R tatas_tau_asurau_kṛtvā_vedān_samaya_bandhanān_ / R rasātale_vinikṣipya_yatas_śabdaḥ_tatas_drutau_ / R etasmin_antare_rājñ_devaḥ_haya_śiras_dharaḥ_ / R jagrāha_vedān_akhilān_rasātala_gatān_hariḥ_ / R prādāt_ca_brahmane_bhūyas_tatas_svām_prakṛtim_gataḥ_ / R sthāpayitvā_hayaśiraḥ_udañc_pūrve_mahā_udadhau_ /
R vedānām ālayaścāpi babhūvāśvaśirāstataḥ / R atha kiṃcid apaśyantau dānavau madhukaiṭabhau / R punar ājagmatustatra vegitau paśyatāṃ ca tau / R yatra vedā vinikṣiptāstat sthānaṃ śūnyam eva ca / R tata uttamam āsthāya vegaṃ balavatāṃ varau / R punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā /
R vedānām_ālayaḥ_ca_api_babhūva_aśvaśirāḥ_tatas_ / R atha_kiṃcid_a_paśyantau_dānavau_madhu_kaiṭabhau_ / R punar_ājagmatuḥ_tatra_vegitau_paśyatām_ca_tau_ / R yatra_vedāḥ_vinikṣiptāḥ_tat_sthānam_śūnyam_eva_ca_ / R tatas_uttamam_āsthāya_vegam_balavatām_varau_ / R punar_uttasthatuḥ_śīghram_rasāṇām_ālayāt_tadā_ /
R dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum / R śvetaṃ candraviśuddhābham aniruddhatanau sthitam / R bhūyo 'pyamitavikrāntaṃ nidrāyogam upāgatam / R ātmapramāṇaracite apām upari kalpite / R śayane nāgabhogāḍhye jvālāmālāsamāvṛte / R niṣkalmaṣeṇa sattvena sampannaṃ ruciraprabham /
R dadṛśāte_ca_puruṣam_tam_eva_ādikaram_prabhum_ / R śvetam_candra_viśuddha_ābham_aniruddha_tanau_sthitam_ / R bhūyas_api_amita_vikrāntam_nidrā_yogam_upāgatam_ / R ātma_pramāṇa_racite_apām_upari_kalpite_ / R śayane_nāga_bhoga_āḍhye_jvālā_mālā_samāvṛte_ / R niṣkalmaṣeṇa_sattvena_sampannam_rucira_prabham_ /
R taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām / R ūcatuśca samāviṣṭau rajasā tamasā ca tau / R ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ / R anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt / R kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān / R ityuccāritavākyau tau bodhayāmāsatur harim /
R tam_dṛṣṭvā_dānava_indrau_tau_mahā_hāsam_amuñcatām_ / R ūcatuḥ_ca_samāviṣṭau_rajasā_tamasā_ca_tau_ / R ayam_saḥ_puruṣaḥ_śvetaḥ_śete_nidrām_upāgataḥ_ / R anena_nūnam_vedānām_kṛtam_āharaṇam_rasāt_ / R kasya_eṣa_kaḥ_nu_khalu_eṣa_kim_ca_svapiti_bhogavān_ / R iti_uccārita_vākyau_tau_bodhayāmāsatuḥ_harim_ /
R yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ / R nirīkṣya cāsurendrau tau tato yuddhe mano dadhe / R atha yuddhaṃ samabhavat tayor nārāyaṇasya ca / R rajastamoviṣṭatanū tāvubhau madhukaiṭabhau / R brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ / R tatastayor vadhenāśu vedāpaharaṇena ca /
R yuddha_arthinaḥ_tu_vijñāya_vibuddhaḥ_puruṣottamaḥ_ / R nirīkṣya_ca_asura_indrau_tau_tatas_yuddhe_manaḥ_dadhe_ / R atha_yuddham_samabhavat_tayoḥ_nārāyaṇasya_ca_ / R rajas_tamas_viṣṭa_tanū_tau_ubhau_madhu_kaiṭabhau_ / R brahmanā_upacitim_kurvan_jaghāna_madhusūdanaḥ_ / R tatas_tayoḥ_vadhena_āśu_veda_apaharaṇena_ca_ /
R śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ / R tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ / R nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān / R dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm / R tatraivāntardadhe devo yata evāgato hariḥ / R tau dānavau harir hatvā kṛtvā hayaśirastanum /
R śoka_apanayanam_cakre_brahmanaḥ_puruṣottamaḥ_ / R tatas_parivṛtaḥ_brahmā_hata_ariḥ_veda_satkṛtaḥ_ / R nirmame_saḥ_tadā_lokān_kṛtsnān_sthāvara_jaṅgamān_ / R dattvā_pitāmahāya_agryām_buddhim_loka_visargikām_ / R tatra_eva_antardadhe_devaḥ_yatas_eva_āgataḥ_hariḥ_ / R tau_dānavau_hariḥ_hatvā_kṛtvā_hayaśiraḥ_tanum_ /
R punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum / R evam eṣa mahābhāgo babhūvāśvaśirā hariḥ / R paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram / R yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā / R na tasyādhyayanaṃ nāśam upagacchet kadācana / R ārādhya tapasogreṇa devaṃ hayaśirodharam /
R punar_pravṛtti_dharma_artham_tām_eva_vidadhe_tanum_ / R evam_eṣa_mahābhāgaḥ_babhūva_aśvaśirāḥ_hariḥ_ / R paurāṇam_etat_ākhyātam_rūpam_vara_dam_aiśvaram_ / R yaḥ_hi_etat_brāhmaṇaḥ_nityam_śṛṇuyāt_dhārayeta_vā_ / R na_tasya_adhyayanam_nāśam_upagacchet_kadācana_ / R ārādhya_tapasā_ugreṇa_devam_haya_śiras_dharam_ /
R pāñcālena kramaḥ prāpto rāmeṇa pathi deśite / R etaddhayaśiro rājann ākhyānaṃ tava kīrtitam / R purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi / R yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit / R tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā / R eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ /
R pāñcālena_kramaḥ_prāptaḥ_rāmeṇa_pathini_deśite_ / R etat_haya_śiraḥ_rājñ_ākhyānam_te_kīrtitam_ / R purāṇam_veda_samitam_yat_mām_tvam_paripṛcchasi_ / R yām_yām_icchet_tanum_devaḥ_kartum_kārya_vidhau_kvacid_ / R tām_tām_kuryāt_vikurvāṇaḥ_svayam_ātmānam_ātmanā_ / R eṣa_veda_nidhiḥ_śrīmān_eṣa_vai_tapasaḥ_nidhiḥ_ /
R eṣa yogaśca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ / R nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ / R tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ / R nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam / R nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ / R pravṛttilakṣaṇaścaiva dharmo nārāyaṇātmakaḥ /
R eṣa_yogaḥ_ca_sāṃkhyam_ca_brahma_ca_agryam_hariḥ_vibhuḥ_ / R nārāyaṇa_pare_vedāḥ_yajñāḥ_nārāyaṇa_ātmakāḥ_ / R tapaḥ_nārāyaṇa_param_nārāyaṇa_parā_gatiḥ_ / R nārāyaṇa_param_satyam_ṛtam_nārāyaṇa_ātmakam_ / R nārāyaṇa_paraḥ_dharmaḥ_punarāvṛtti_durlabhaḥ_ / R pravṛtti_lakṣaṇaḥ_ca_eva_dharmaḥ_nārāyaṇa_ātmakaḥ_ /
R nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ / R apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ / R jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam / R nārāyaṇātmakaścāpi sparśo vāyuguṇaḥ smṛtaḥ / R nārāyaṇātmakaścāpi śabda ākāśasaṃbhavaḥ /
R nārāyaṇa_ātmakaḥ_gandhaḥ_bhūmau_śreṣṭhatamaḥ_smṛtaḥ_ / R apām_ca_eva_guṇaḥ_rājñ_rasaḥ_nārāyaṇa_ātmakaḥ_ / R jyotiṣām_ca_guṇaḥ_rūpam_smṛtam_nārāyaṇa_ātmakam_ / R nārāyaṇa_ātmakaḥ_ca_api_sparśaḥ_vāyu_guṇaḥ_smṛtaḥ_ / R nārāyaṇa_ātmakaḥ_ca_api_śabdaḥ_ākāśa_sambhavaḥ_ /
R manaścāpi tato bhūtam avyaktaguṇalakṣaṇam / R nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat / R nārāyaṇaparā kīrtiḥ śrīśca lakṣmīśca devatāḥ / R nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ / R kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam / R svabhāvaścaiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam /
R manaḥ_ca_api_tatas_bhūtam_avyakta_guṇa_lakṣaṇam_ / R nārāyaṇa_paraḥ_kālaḥ_jyotiṣām_ayanam_ca_yat_ / R nārāyaṇa_parā_kīrtiḥ_śrīḥ_ca_lakṣmī_ca_devatāḥ_ / R nārāyaṇa_param_sāṃkhyam_yogaḥ_nārāyaṇa_ātmakaḥ_ / R kāraṇam_puruṣaḥ_yeṣām_pradhānam_ca_api_kāraṇam_ / R svabhāvaḥ_ca_eva_karmāṇi_daivam_yeṣām_ca_kāraṇam_ /
R pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ / R tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvatomukhaiḥ / R tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ / R sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām / R sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām / R manīṣitaṃ vijānāti keśavo na tu tasya te /
R pañca_kāraṇa_saṃkhyātaḥ_niṣṭhā_sarvatra_vai_hariḥ_ / R tattvam_jijñāsamānānām_hetubhiḥ_sarvatomukhaiḥ_ / R tattvam_ekaḥ_mahā_yogī_hariḥ_nārāyaṇaḥ_prabhuḥ_ / R sa_brahmakānām_lokānām_ṛṣīṇām_ca_mahātmanām_ / R sāṃkhyānām_yoginām_ca_api_yatīnām_ātma_vedinām_ / R manīṣitam_vijānāti_keśavaḥ_na_tu_tasya_te_ /
R ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate / R dānāni ca prayacchanti tapyanti ca tapo mahat / R sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ / R sarvabhūtakṛtāvāso vāsudeveti cocyate / R ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
R ye_kecid_sarva_lokeṣu_daivam_pitryam_ca_kurvate_ / R dānāni_ca_prayacchanti_tapyanti_ca_tapaḥ_mahat_ / R sarveṣām_āśrayaḥ_viṣṇuḥ_aiśvaram_vidhim_āsthitaḥ_ / R sarva_bhūta_kṛta_āvāsaḥ_vāsudeva_iti_ca_ucyate_ / R ayam_hi_nityaḥ_paramaḥ_mahā_ṛṣiḥ_mahā_vibhūtiḥ_guṇavān_nirguṇa_ākhyaḥ_ /
R guṇaiśca saṃyogam upaiti śīghraṃ kālo yathartāv ṛtusamprayuktaḥ / R naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati / R jñānātmakāḥ saṃyamino maharṣayaḥ paśyanti nityaṃ puruṣaṃ guṇādhikam /
R guṇaiḥ_ca_saṃyogam_upaiti_śīghram_kālaḥ_yathā_ṛtau_ṛtu_samprayuktaḥ_ / R na_eva_asya_vindanti_gatim_mahātmanaḥ_na_ca_āgatim_kaścid_iha_anupaśyati_ / R jñāna_ātmakāḥ_saṃyaminaḥ_mahā_ṛṣayaḥ_paśyanti_nityam_puruṣam_guṇa_adhikam_ /
R pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai / R viśvāḥ pṛtanā abhibhūtaraṃ nara ity atijagatī varṣīyaś chanda ākramate 'napabhraṃśāya /
R piba_somam_indraiḥ_mandatu_tvā_yam_te_suṣāva_haryaśvaiḥ_adriḥ_sotuḥ_bāhubhyām_su_yataḥ_āyatam_iva_vai_caturtham_ahar_tasya_eva_yatyai_ / R viśvāḥ_pṛtanāḥ_abhibhūtaram_naraḥ_iti_atijagatī_varṣīyaḥ_chandaḥ_ākramate_an_apabhraṃśāya_ /
R apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya / R yo rājā carṣaṇīnām iti / R rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti /
R apabhraṃśaḥ_iva_vai_eṣa_yat_jyāyasaḥ_chandasaḥ_kanīyaḥ_chandaḥ_upaiti_yat_eṣā_caturthe_ahani_atijagatī_kriyate_an_apabhraṃśāya_ / R yaḥ_rājā_carṣaṇīnām_iti_ / R rājye_hi_etarhi_vācaḥ_agacchan_rājyam_eva_etā_yajamānam_gamayanti_ /
R chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ / R prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ /
R chandobhiḥ_vai_devāḥ_ādityam_svargam_lokam_aharan_saḥ_na_adhriyata_tam_vairājasya_nidhanena_adṛṃhan_tasmāt_parāñc_ca_arvāñc_ca_ādityaḥ_tapati_parāñc_ca_arvāñc_ca_īkāraḥ_ / R prastāvam_prastutya_viṣṭambhān_viṣṭabhnoti_mukhāt_eva_tat_annādyam_dhatte_mukham_hi_sāmnaḥ_prastāvaḥ_ /
R daśakṛtvo viṣṭabhnoti daśākṣarā virāḍ vairājam annam annādyasyāvaruddhyai / R triṃśatkṛtvo viṣṭabhnoti bhūyaso 'nnādyasyāvaruddhyai / R vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya / R anutunnaṃ gāyati retodheyāyānutunnāddhi reto dhīyate /
R daśa_kṛtvas_viṣṭabhnoti_daśa_akṣarā_virāj_vairājam_annam_annādyasya_avaruddhaye_ / R triṃśat_kṛtvas_viṣṭabhnoti_bhūyasaḥ_annādyasya_avaruddhaye_ / R vairājam_sām_bhavati___stuvanti_vairājāḥ_viṣṭambhāḥ_samīcīḥ_virājaḥ_dadhāti_annādyāya_ / R anutunnam_gāyati_retodheyāya_anutunnāt_hi_retaḥ_dhīyate_ /
R dakṣiṇa ūrāv udgātur agniṃ manthanti dakṣiṇato hi retaḥ sicyate / R upākṛte 'hiṅkṛte manthanti jātam abhihiṅkaroti / R tasmājjātaṃ putraṃ paśavo 'bhihiṅkurvanti / R tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti /
R dakṣiṇe_ūrau_udgātuḥ_agnim_manthanti_dakṣiṇatas_hi_retaḥ_sicyate_ / R upākṛte_a_hiṃkṛte_manthanti_jātam_abhihiṅkaroti_ / R tasmāt_jātam_putram_paśavaḥ_abhihiṅkurvanti_ / R tasmai_jātāya_amīmāṃsanta_gārhapatye_praharāmaḥ_āgnīdhre_āhavanīye_iti_ /
R āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti / R jyotiṣmān brahmavarcasī bhavati ya evaṃ veda / R abhijuhoti śāntyā ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte / R preddho agne dīdihi puro na iti virājābhijuhoty annaṃ virāḍ annādyasyāvaruddhyai /
R āhavanīye_praharanti_etad_āyatanaḥ_vai_yajamānaḥ_yat_āhavanīye_svam_eva_tat_āyatanam_jyotiṣmat_karoti_ / R jyotiṣmān_brahmavarcasī_bhavati_yaḥ_evam_veda_ / R abhijuhoti_śāntyai_ājyena_abhijuhoti_tejaḥ_vai_ājyam_tejaḥ_eva_tat_ātmani_dhatte_ / R preddhaḥ_agne_dīdihi_puras_naḥ_iti_virājā_abhijuhoti_annam_virāj_annādyasya_avaruddhaye_ /
traiśokaṃ brahmasāma bhavati / R atijagatīṣu stuvanty ahna utkrāntyā ud vā etenāhnā krāmanti / R diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ / R bhāradvājasya pṛśny achāvākasāma bhavati / R annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvaruddhyai /
traiśokam_brahma_sāma_bhavati_ / R atijagatīṣu_stuvanti_ahnaḥ_utkrāntaye_ud_vai_etena_ahnā_krāmanti_ / R divā_iti_nidhanam_upayanti_pāpmanaḥ_apahataye_apa_pāpmānam_hate_traiśokena_tuṣṭuvānaḥ_ / R bhāradvājasya_pṛśni_achāvāka_sāma_bhavati_ / R annam_vai_devāḥ_pṛśni_iti_vadanti_annādyasya_avaruddhaye_ /
R iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ /
R iḍābhiḥ_aiḍam_tathā_hi_etasya_ahnaḥ_rūpam_stomaḥ_ /
yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate / apaḥ praṇayati / śraddhā vā āpaḥ / śraddhām evārabhya yajñena yajate / ubhaye 'sya devamanuṣyā iṣṭāya śraddadhate / tad āhur ati vā etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti / manasā praṇayati / iyaṃ vai manaḥ /
yaḥ_vai_śraddhām_an_ārabhya_yajñena_yajate_na_asya_iṣṭāya_śraddadhate_ / apaḥ_praṇayati_ / śraddhā_vai_āpaḥ_ / śraddhām_eva_ārabhya_yajñena_yajate_ / ubhaye_asya_deva_manuṣyāḥ_iṣṭāya_śraddadhate_ / tat_āhuḥ_ati_vai_etāḥ_vartram_nedanti_ati_vācam_manaḥ_vāva_etāḥ_na_atinedanti_iti_ / manasā_praṇayati_ / iyam_vai_manaḥ_ /
anayaivaināḥ praṇayati / askannahavir bhavati ya evaṃ veda / yajñāyudhāni saṃbharati / yajño vai yajñāyudhāni / yajñam eva tat saṃbharati / yad ekamekaṃ saṃbharet pitṛdevatyāni syur yat saha sarvāṇi mānuṣāṇi / dve dve saṃbharati / yājyānuvākyayor eva rūpaṃ karoty atho mithunam eva /
anayā_eva_enāḥ_praṇayati_ / a_skanna_haviḥ_bhavati_yaḥ_evam_veda_ / yajña_āyudhāni_saṃbharati_ / yajñaḥ_vai_yajñāyudhāni_ / yajñam_eva_tat_saṃbharati_ / yat_ekam_ekam_saṃbharet_pitṛ_devatyāni_syuḥ_yat_saha_sarvāṇi_mānuṣāṇi_ / dve_dve_saṃbharati_ / yājyā_anuvākyayoḥ_eva_rūpam_karoti_atha_u_mithunam_eva_ /
yo vai daśa yajñāyudhāni veda mukhato 'sya yajñaḥ kalpate / sphyaḥ ca kapālāni cāgnihotrahavaṇī śūrpaṃ ca kṛṣṇājinaṃ ca śamyā colūkhalaṃ ca musalaṃ ca dṛṣac copalā ca / etāni vai daśa yajñāyudhāni / ya evaṃ veda mukhato 'sya yajñaḥ kalpate / yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam /
yaḥ_vai_daśa_yajñāyudhāni_veda_mukhataḥ_asya_yajñaḥ_kalpate_ / sphyaḥ_ca_kapālāni_ca_agnihotrahavaṇī_śūrpam_ca_kṛṣṇājinam_ca_śamyā_ca_ulūkhalam_ca_musalam_ca_dṛṣad_ca_upalā_ca_ / etāni_vai_daśa_yajñāyudhāni_ / yaḥ_evam_veda_mukhataḥ_asya_yajñaḥ_kalpate_ / yaḥ_vai_devebhyaḥ_pratiprocya_yajñena_yajate_juṣante_asya_devāḥ_havyam_ /
havir nirupyamāṇam abhimantrayeta / agniṃ hotāram iha taṃ huva iti devebhya eva pratiprocya yajñena yajate / juṣante 'sya devā havyam / eṣa vai yajñasya grahaḥ / gṛhītvaiva yajñena yajate / tad uditvā vācaṃ yacchati yajñasya dhṛtyai / atho manasā vai prajāpatir yajñam atanuta / manasaiva tad yajñaṃ tanute rakṣasām ananvavacārāya /
haviḥ_nirupyamāṇam_abhimantrayeta_ / agnim_hotāram_iha_tam_huve_iti_devebhyaḥ_eva_pratiprocya_yajñena_yajate_ / juṣante_asya_devāḥ_havyam_ / eṣa_vai_yajñasya_grahaḥ_ / gṛhītvā_eva_yajñena_yajate_ / tat_uditvā_vācam_yacchati_yajñasya_dhṛtyai_ / atha_u_manasā_vai_prajāpatiḥ_yajñam_atanuta_ / manasā_eva_tat_yajñam_tanute_rakṣasām_an_anvavacārāya_ /
yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu / kas tvā yunakti sa tvā yunaktv ity āha / prajāpatir vai kaḥ / prajāpatinaivainaṃ yunakti yuṅkte yuñjāneṣu /
yaḥ_vai_yajñam_yoge_āgate_yunakti_yuṅkte_yuñjāneṣu_ / kaḥ_tvā_yunakti_sa_tvā_yunaktu_iti_āha_ / prajāpatiḥ_vai_kaḥ_ / prajāpatinā_eva_enam_yunakti_yuṅkte_yuñjāneṣu_ /
atha yad amāvāsyāyām indrāgnī yajati / pratiṣṭhe vā indrāgnī pratiṣṭhityā eva / atha yat saṃnayann indraṃ yajati mahā indraṃ vā / etaj jyotir vā amāvāsyā / na hyatra candro dṛśyate / atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai /
atha_yat_amāvāsyāyām_indra_agnī_yajati_ / pratiṣṭhe_vai_indra_agnī_pratiṣṭhityai_eva_ / atha_yat_saṃnayan_indram_yajati_indram_vā_ / etat_jyotiḥ_vai_amāvāsyā_ / na_hi_atra_candraḥ_dṛśyate_ / atha_yat_a_saṃnayan_puroḍāśau_antareṇa_upāṃśu_ājyasya_yajati_ajāmitāyai_ /
atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam / atha yad agniṃ sviṣṭakṛtam antato yajati / eṣa ha vai devebhyo haviḥ prayacchati / yo vā annaṃ vibhajaty antataḥ sa bhajate / atho rudro vai sviṣṭakṛt / antabhāg vā vā eṣaḥ / tasmād enam antato yajati /
atha_yat_saṃnayan_sāṃnāyyasya_antareṇa_upāṃśu_ājyasya_yajati_tasya_uktam_brāhmaṇam_ / atha_yat_agnim_sviṣṭakṛtam_antatas_yajati_ / eṣa_ha_vai_devebhyaḥ_haviḥ_prayacchati_ / yaḥ_vai_annam_vibhajati_antatas_sa_bhajate_ / atha_u_rudraḥ_vai_sviṣṭakṛt_ / anta_bhāj_vā_vai_eṣaḥ_ / tasmāt_enam_antatas_yajati_ /
tasya tacchandasau yājyāpuronuvākye nigado vyavaiti / tenājāmi bhavati / vaṣaṭkṛtyāpa upaspṛśati / śāntir vai bheṣajam āpaḥ / śāntir evaiṣā bheṣajaṃ yajñe kriyate / atha yat pradeśinyām iḍāyāḥ pūrvam añjanam adharauṣṭhe nilimpate / uttaram uttarauṣṭhe / ayaṃ vai loko 'dharauṣṭhaḥ / asau loka uttarauṣṭhaḥ /
tasya_tad_chandasau_yājyā_puronuvākye_nigadaḥ_vyavaiti_ / tena_ajāmi_bhavati_ / vaṣaṭkṛtya_apaḥ_upaspṛśati_ / śāntiḥ_vai_bheṣajam_āpaḥ_ / śāntiḥ_eva_eṣā_bheṣajam_yajñe_kriyate_ / atha_yat_pradeśinyām_iḍāyāḥ_pūrvam_añjanam_adhara_oṣṭhe_nilimpate_ / uttaram_uttara_oṣṭhe_ / ayam_vai_lokaḥ_adhara_oṣṭhaḥ_ / asau_lokaḥ_uttara_oṣṭhaḥ_ /
atha yad oṣṭhāvantareṇa tad idam antarikṣam / tad yat prāśnāti / imān eva tallokān anusaṃtanvan prīṇāti /
atha_yat_oṣṭhau_antareṇa_tat_idam_antarikṣam_ / tat_yat_prāśnāti_ / imān_eva_tat_lokān_anusaṃtanvan_prīṇāti_ /
R atha kṣāravṛkṣagulmauṣadhiviśeṣānāha kadalītyādi / R yathālābhaṃ lābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ /
R atha_kṣāra_vṛkṣa_gulma_oṣadhi_viśeṣān_āha_kadala_ityādi_ / R yathālābham_lābham_an_atikramya_eṣām_kṣāraḥ_kartavyaḥ_ /
R te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ /
R te_ke_kadala_palāśa_tila_nicula_kanaka_suradālī_vāstuka_eraṇḍāḥ_kadalā_rambhā_palāśaḥ_brahmavṛkṣaḥ_tilāḥ_pratītāḥ_niculaḥ_vetasa_vṛkṣaḥ_kanakaḥ_dhattūraḥ_suradālī_devadālī_vāstukam_kṣāra_śākam_eraṇḍaḥ_vātāriḥ_ete_kṣāra_sambhavāḥ_ /
R kiṃviśiṣṭā ete varṣābhūvṛṣamokṣakasahitāḥ varṣābhūḥ punarnavā vṛṣo vāsakaḥ mokṣako mokhāvṛkṣa iti pratītaḥ etaiḥ saṃyutā ityuddeśaḥ / R kṣārakaraṇavidhānam āhānīyetyādi / R prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā /
R kiṃviśiṣṭāḥ_ete_varṣābhū_vṛṣa_mokṣaka_sahitāḥ___punarnavā_vṛṣaḥ_vāsakaḥ_mokṣakaḥ_mokhāvṛkṣaḥ_iti_pratītaḥ_etaiḥ_saṃyutāḥ_iti_uddeśaḥ_ / R kṣāra_karaṇa_vidhānam_āha_ānīya_ityādi_ / R prathamam_kṣāra_vṛkṣān_pūrva_uktān_ānīya_vana_antarāt_gṛhītvā_ /
R kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān / R khaṇḍaśaḥ bahuśakalān kṛtvā /
R kiṃviśiṣṭān_kusuma_phala_śiphā_tvac_palāśaiḥ_upetān_kusumāni_prasūnāni_pratītāni_śiphā_mūlam_tvac_tvacā_pravālāḥ_nūtana_pallavāḥ_etaiḥ_pañcāṅga_āhvayaiḥ_upetān_saṃyutān_ / R khaṇḍaśas_bahu_śakalān_kṛtvā_ /
R na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā / R punastāneva ca tilānāṃ kāṇḍairnālaiḥ saha dagdhvā /
R na_kevalam_khaṇḍaśas_vipulatara_śilā_piṣṭa_gātra_ati_śuṣkān_kṛtvā_vipulatarā_ati_vistīrṇā_yā_śilā_tasyām_piṣṭāni_gātrāṇi_yeṣām_te_aśuṣkāḥ_nīrasāḥ_tān_evaṃvidhān_kṛtvā_ / R punar_tān_eva_ca_tilānām_kāṇḍaiḥ_nālaiḥ_saha_dagdhvā_ /
R punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ / R tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt / R kṣārajalapākalakṣaṇamāha tadityādi /
R punar_kari_surabhi_haya_ambhobhiḥ_hasti_go_aśvānām_mūtraiḥ_āsrāvya_āplutya_tad_bhasma_tyaktvā_vastraiḥ_jalam_grāhyam_iti_śeṣaḥ_ / R tat_jalam_mṛdu_śikhini_komala_agnau_pacet_kena_vaṃśa_pākena_vaṃśānām_sama_vahni_tvāt_ / R kṣāra_jala_pāka_lakṣaṇam_āha_tat_ityādi_ /
R tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ /
R tat_jalam_kṣāra_pānīyam_śuṣyamāṇam_sat_niścitam_yadā_sa_bāṣpa_budbudān_vidhatte_saha_bāṣpeṇa_jala_atyaya_dhūmena_vartante_ye_budbudāḥ_tān_tadā_kṣāraḥ_niṣpannaḥ_jñeyaḥ_ /
R punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ /
R punar_tadā_tryūṣaṇam_śuṇṭhī_marica_pippalyaḥ_hiṅgu_rāmaṭham_gandhakam_lelitakam_punar_kṣāratrayam_sarjikā_yavāgraja_ṭaṅkaṇa_āhvayam_lavaṇāni_ṣaḍ_saindhava_ādīni_bhūḥ_tuvarī_khagam_kāsīsam_etāni_kṣipet_etad_kṣāreṇa_ārdreṇa_saha_miśram_kāryam_iti_arthaḥ_ /
R tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ /
R tathā_ca_dravyāṇi_tryūṣaṇa_ādīni_saṃmiśrya_ekīkṛtya_nivṛtya_ca_saṃmardya_śastra_kaṭorikā_puṭe_loha_maya_pātra_sampuṭe_vyavasthitam_sapta_dināni_dhānya_gatam_kaścitaḥ_dhānyasya_madhya_gatam_sthāpayet_kutra_bhū_tale_pṛthivyāḥ_āsthāne_tatas_anantaram_tat_siddham_rasa_jāraṇa_ādikam_prati_prayojyam_etat_viḍa_rūpam_rasa_jāraṇa_ādiṣu_praśastam_iti_arthaḥ_ /
R bhṛgur uvāca / R asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ / R ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān / R tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam / R ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ / R devadānavagandharvadaityāsuramahoragāḥ / R yakṣarākṣasanāgāśca piśācā manujāstathā /
R bhṛguḥ_uvāca_ / R asṛjat_brāhmaṇān_eva_pūrvam_brahmā_prajāpatiḥ_ / R ātma_tejas_abhinirvṛttān_bhāskara_agni_sama_prabhān_ / R tatas_satyam_ca_dharmam_ca_tapaḥ_brahma_ca_śāśvatam_ / R ācāram_ca_eva_śaucam_ca_svargāya_vidadhe_prabhuḥ_ / R deva_dānava_gandharva_daitya_asura_mahā_uragāḥ_ / R yakṣa_rākṣasa_nāgāḥ_ca_piśācāḥ_manujāḥ_tathā_ /
R brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama / R ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame / R brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ / R vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitastathā / R bharadvāja uvāca / R cāturvarṇyasya varṇena yadi varṇo vibhajyate /
R brāhmaṇāḥ_kṣatriyāḥ_vaiśyāḥ_śūdrāḥ_ca_dvijasattamaiḥ_ / R ye_ca_anye_bhūta_saṃghānām_saṃghāḥ_tān_ca_api_nirmame_ / R brāhmaṇānām_sitaḥ_varṇaḥ_kṣatriyāṇām_tu_lohitaḥ_ / R vaiśyānām_pītakaḥ_varṇaḥ_śūdrāṇām_asitaḥ_tathā_ / R bharadvājaḥ_uvāca_ / R cāturvarṇyasya_varṇena_yadi_varṇaḥ_vibhajyate_ /
R sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ / R kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ / R sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate / R svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam / R tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate /
R sarveṣām_khalu_varṇānām_dṛśyate_varṇa_saṃkaraḥ_ / R kāmaḥ_krodhaḥ_bhayam_lobhaḥ_śokaḥ_cintā_kṣudhā_śramaḥ_ / R sarveṣām_naḥ_prabhavati_kasmāt_varṇaḥ_vibhajyate_ / R sveda_mūtra_purīṣāṇi_śleṣmā_pittam_sa_śoṇitam_ / R tanuḥ_kṣarati_sarveṣām_kasmāt_varṇaḥ_vibhajyate_ /
R jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ / R teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ / R bhṛgur uvāca / R na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat / R brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam / R kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ /
R jaṅgamānām_asaṃkhyeyāḥ_sthāvarāṇām_ca_jātayaḥ_ / R teṣām_vividha_varṇānām_kutas_varṇa_viniścayaḥ_ / R bhṛguḥ_uvāca_ / R na_viśeṣaḥ_asti_varṇānām_sarvam_brāhmam_idam_jagant_ / R brahmanā_pūrva_sṛṣṭam_hi_karmabhiḥ_varṇa_tām_gatam_ / R kāma_bhoga_priyāḥ_tīkṣṇāḥ_krodhanāḥ_priya_sāhasāḥ_ /
R tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ / R goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ / R svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ / R hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ / R kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ /
R tyakta_svadharmāḥ_rakta_aṅgāḥ_te_dvijāḥ_kṣatra_tām_gatāḥ_ / R goṣu_vṛttim_samādhāya_pītāḥ_kṛṣi_upajīvinaḥ_ / R svadharmam_na_anutiṣṭhanti_te_dvijāḥ_vaiśya_tām_gatāḥ_ / R hiṃsā_anṛta_priyāḥ_lubdhāḥ_sarva_karma_upajīvinaḥ_ / R kṛṣṇāḥ_śauca_paribhraṣṭāḥ_te_dvijāḥ_śūdra_tām_gatāḥ_ /
R ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ / R dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate / R varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī / R vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ / R brāhmaṇā dharmatantrasthās tapasteṣāṃ na naśyati / R brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā /
R iti_etaiḥ_karmabhiḥ_vyastāḥ_dvijāḥ_varṇa_antaram_gatāḥ_ / R dharmaḥ_yajña_kriyā_ca_eṣām_nityam_na_pratiṣidhyate_ / R varṇāḥ_catvāraḥ_ete_hi_yeṣām_brāhmā_sarasvatī_ / R vihitā_brahmanā_pūrvam_lobhāt_tu_ajñāna_tām_gatāḥ_ / R brāhmaṇāḥ_dharma_tantra_sthāḥ_tapaḥ_teṣām_na_naśyati_ / R brahma_dhārayatām_nityam_vratāni_niyamān_tathā_ /
R brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ / R teṣāṃ bahuvidhāstvanyāstatra tatra hi jātayaḥ / R piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ / R pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ / R prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ /
R brahma_ca_etat_purā_sṛṣṭam_ye_na_jānanti_a_tad_vidaḥ_ / R teṣām_bahuvidhāḥ_tu_anyāḥ_tatra_tatra_hi_jātayaḥ_ / R piśācāḥ_rākṣasāḥ_pretāḥ_bahudhā_mleccha_jātayaḥ_ / R pranaṣṭa_jñāna_vijñānāḥ_svacchanda_ācāra_ceṣṭitāḥ_ / R prajāḥ_brāhmaṇa_saṃskārāḥ_svadharma_kṛta_niścayāḥ_ /
R ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ / R ādidevasamudbhūtā brahmamūlākṣayāvyayā / R sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā /
R ṛṣibhiḥ_svena_tapasā_sṛjyante_ca_apare_paraiḥ_ / R ādi_deva_samudbhūtā_brahma_mūlā_akṣayā_avyayā_ / R sā_sṛṣṭiḥ_mānasā_nāma_dharma_tantra_parāyaṇā_ /
R rasāyane bhojyābhojyamāha varjitetyādi / R varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta / R punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam /
R rasāyane_bhojya_abhojyam_āha_varjita_ityādi_ / R varjita_kāñjika_śākam_varjitam_kāñjikam_sauvīram_śākam_vāstuka_ādi_ca_yasmin_tat_tathā_payasā_kṣīreṇa_saha_śālyodanam_bhuñjīta_ / R punar_śālyodanam_kiyat_mānam_dvi_catur_ṣaṣ_pala_mānam_ /
R atra mātrādhamamadhyamajyeṣṭhā dvicatuḥṣaṭpalapramāṇā adhamamadhyamottamabaleṣu prayojyetyarthaḥ /
R atra_mātrā_adhama_madhyama_jyeṣṭhā_dvi_catur_ṣaṣ_pala_pramāṇā_adhama_madhyama_uttama_baleṣu_prayojyā_iti_arthaḥ_ /
R śrīmārkaṇḍeya uvāca / R tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam / R tatra tiṣṭhati deveśaḥ sarvalokanamaskṛtaḥ / R tatra tīrthe tu yaḥ snātvā bhaktyārcayati śaṅkaram / R rudrasya bhavanaṃ yāti mṛto nāstyatra saṃśayaḥ / R kalpakṣaye tataḥ pūrṇe krīḍitvā ca ihāgataḥ /
R śrī_mārkaṇḍeyaḥ_uvāca_ / R tatas_gacchet_tu_rāja_indraiḥ_puṇyam_tīrtham_trilocanam_ / R tatra_tiṣṭhati_deveśaḥ_sarva_loka_namaskṛtaḥ_ / R tatra_tīrthe_tu_yaḥ_snātvā_bhaktyā_arcayati_śaṃkaram_ / R rudrasya_bhavanam_yāti_mṛtaḥ_na_asti_atra_saṃśayaḥ_ / R kalpa_kṣaye_tatas_pūrṇe_krīḍitvā_ca_iha_āgataḥ_ /
R āviyogena tiṣṭheta pūjyamānaḥ śataṃ samāḥ / R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe trilocanatīrthamāhātmyavarṇanaṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ /
R āvi_yogena_tiṣṭheta_pūjyamānaḥ_śatam_samāḥ_ / R iti_śrī_skānde_mahāpurāṇe_ekāśīti_sāhasrāyām_saṃhitāyām_pañcame_āvantya_khaṇḍe_revākhaṇḍe_trilocanatīrthamāhātmyavarṇanam_nāma_saptadaśa_uttara_śatatamaḥ_adhyāyaḥ_ /
yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti / agnir ha vāva rājan gāyatrīmukham / tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate / evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti / sa hovācānūcāno vai kilāyam brāhmaṇa āsa /
yaḥ_vai_gāyatryai_mukham_veda_iti_ha_uvāca_tam_dakṣiṇā_pratigṛhītā_na_hiṃsanti_iti_ / agniḥ_ha_vāva_rājan_gāyatrī_mukham_ / tasmāt_yat_agnau_abhyādadhāti_bhūyān_eva_sa_tena_bhavati_vardhate_ / evam_eva_evam_vidvān_brāhmaṇaḥ_pratigṛhṇan_bhūyān_eva_bhavati_vardhate_eva_iti_ / sa_ha_uvāca_anūcānaḥ_vai_kila_ayam_brāhmaṇaḥ_āsa_ /
tvām aham anena yajñenaimīti / tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti / tasmā etena gāyatreṇodgīthenojjagau / sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya / tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda / oṃ vā iti dve akṣare / oṃ vā iti caturthe / oṃ vā iti ṣaṣṭhe /
tvām_aham_anena_yajñena_emi_iti_ / tasya_vai_te_tathā_udgāsyāmi_iti_ha_uvāca_yathā_eka_rāj_eva_bhūtvā_svargam_lokam_eṣyasi_iti_ / tasmai_etena_gāyatreṇa_udgīthena_ujjagau_ / sa_ha_eka_rāj_eva_bhūtvā_svargam_lokam_iyāya_ / tena_ha_etena_eka_rāj_eva_bhūtvā_svargam_lokam_eti_yaḥ_evam_veda_ / om_vā_iti_dve_akṣare_ / om_vā_iti_caturthe_ / om_vā_iti_ṣaṣṭhe_ /
hum bhā oṃ vāg ity aṣṭame / tena haitena pratīdarśo 'sya bhayadasyāsamātyasyojjagau / taṃ hovāca kiṃ ta āgāsyāmīti / sa hovāca harī me devāśvāv āgāyeti / tatheti / tau hāsmā ājagau / tau hainam ājagmatuḥ / sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
hum_bhā_om_vāc_iti_aṣṭame_ / tena_ha_etena_pratīdarśaḥ_asya_bhayadasya_āsamātyasya_ujjagau_ / tam_ha_uvāca_kim_te_āgāsyāmi_iti_ / sa_ha_uvāca_harī_me_deva_aśvau_āgāya_iti_ / tathā_iti_ / tau_ha_asmai_ājagau_ / tau_ha_enam_ājagmatuḥ_ / sa_vai_eṣaḥ_udgīthaḥ_kāmānām_sampad_om_vāc_om_vāc_om_vāc_hum_bhā_om_vāc_iti_ /
sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati /
sa_aṅgaḥ_ha_eva_sa_tanuḥ_amṛtaḥ_sambhavati_yaḥ_etat_evam_veda_atha_u_yasya_evam_vidvān_udgāyati_ /
R yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ / R na caivaṃ yadutpādātpūrvaṃ saṃbhavaḥ syāt / R yadi syād gṛhyeta cotpādavaiyarthyaṃ ca syāt /
R yadi_hi_hetu_ādiṣu_para_bhūteṣu_pratyayeṣu_samasteṣu_vyasteṣu_vyasta_samasteṣu_hetu_pratyaya_sāmagryāḥ_anyatra_vā_kvacid_bhāvānām_kāryāṇām_utpādāt_pūrvam_sattvam_syāt_syāt_tebhyaḥ_utpādaḥ_ / R na_ca_evam_yat_utpādāt_pūrvam_sambhavaḥ_syāt_ / R yadi_syāt_gṛhyeta_ca_utpāda_vaiyarthyam_ca_syāt_ /
R tasmānna cāsti bhāvānāṃ pratyayādiṣu svabhāvaḥ / R avidyamāne ca svabhāve nāsti parabhāvaḥ / R bhavanaṃ bhāva utpādaḥ / R parebhya utpādaḥ parabhāvaḥ / R sa na vidyate / R tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti /
R tasmāt_na_ca_asti_bhāvānām_pratyaya_ādiṣu_svabhāvaḥ_ / R avidyamāne_ca_svabhāve_na_asti_para_bhāvaḥ_ / R bhavanam_bhāvaḥ_utpādaḥ_ / R parebhyaḥ_utpādaḥ_para_bhāvaḥ_ / R saḥ_na_vidyate_ / R tasmāt_ayuktam_etat_para_bhūtebhyaḥ_bhāvānām_utpattiḥ_iti_ /
R athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt / R tatkimapekṣaṃ paratvaṃ pratyayādīnām / R vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam / R na caivaṃ bījāṅkurayoryaugapadyam /
R athavā_bhāvānām_kāryāṇām_aṅkura_ādīnām_bīja_ādiṣu_pratyayeṣu_satsu_avikṛta_rūpeṣu_na_asti_svabhāvaḥ_nirhetuka_tva_prasaṅgāt_ / R tat_kim_apekṣam_paratvam_pratyaya_ādīnām_ / R vidyamānayoḥ_eva_hi_maitra_upagrāhakayoḥ_paraspara_apekṣam_para_tvam_ / R na_ca_evam_bīja_aṅkurayoḥ_yaugapadyam_ /
R tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti / R tasmādāgamābhiprāyān abhijñataiva parasya / R na hi tathāgatā yuktiviruddhaṃ vākyamudāharanti / R āgamasya cābhiprāyaḥ prāgevopavarṇitaḥ /
R tasmāt_avidyamāne_svabhāve_kāryāṇām_para_bhāvaḥ_paratvam_bīja_ādīnām_na_asti_iti_para_vyapadeśa_abhāvāt_eva_na_paratas_utpādaḥ_iti_ / R tasmāt_āgama_abhiprāyān_abhijña_tā_eva_parasya_ / R na_hi_tathāgatāḥ_yukti_viruddham_vākyam_udāharanti_ / R āgamasya_ca_abhiprāyaḥ_prāk_eva_upavarṇitaḥ_ /