sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R ete gāndhārarājasya sutāḥ sarve samāgatāḥ / R aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau / R samavetau mahātmānau tvadarthe samalaṃkṛtau / R bṛhanto maṇimāṃścaiva daṇḍadhāraśca vīryavān / R sahadevo jayatseno meghasaṃdhiśca māgadhaḥ / R virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca /
R ete_gāndhāra_rājasya_sutāḥ_sarve_samāgatāḥ_ / R aśvatthāmā_ca_bhojaḥ_ca_sarva_śastra_bhṛtām_varau_ / R samavetau_mahātmanau_tvad_arthe_samalaṃkṛtau_ / R bṛhantaḥ_maṇimant_ca_eva_daṇḍadhāraḥ_ca_vīryavān_ / R sahadevaḥ_jayatsenaḥ_meghasaṃdhiḥ_ca_māgadhaḥ_ / R virāṭaḥ_saha_putrābhyām_śaṅkhena_eva_uttareṇa_ca_ /
R vārdhakṣemiḥ suvarcāśca senābinduśca pārthivaḥ / R abhibhūḥ saha putreṇa sudāmnā ca suvarcasā / R sumitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā / R sūryadhvajo rocamāno nīlaścitrāyudhastathā / R aṃśumāṃścekitānaśca śreṇimāṃśca mahābalaḥ / R samudrasenaputraśca candrasenaḥ pratāpavān /
R vārddhakṣemiḥ_suvarcāḥ_ca_senābinduḥ_ca_pārthivaḥ_ / R saha_putreṇa_sudāmnā_ca_suvarcasā_ / R sumitraḥ_sukumāraḥ_ca_vṛkaḥ_satyadhṛtiḥ_tathā_ / R sūryadhvajaḥ_rocamānaḥ_nīlaḥ_citrāyudhaḥ_tathā_ / R aṃśumant_cekitānaḥ_ca_śreṇimant_ca_mahā_balaḥ_ / R samudrasena_putraḥ_ca_candrasenaḥ_pratāpavān_ /
R jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca / R pauṇḍrako vāsudevaśca bhagadattaśca vīryavān / R kaliṅgastāmraliptaśca pattanādhipatistathā / R madrarājastathā śalyaḥ sahaputro mahārathaḥ / R rukmāṅgadena vīreṇa tathā rukmarathena ca / R kauravyaḥ somadattaśca putrāścāsya mahārathāḥ /
R jalasaṃdhaḥ_pitāputrau_sudaṇḍaḥ_daṇḍaḥ_eva_ca_ / R pauṇḍrakaḥ_vāsudevaḥ_ca_bhagadattaḥ_ca_vīryavān_ / R kaliṅgaḥ_tāmraliptaḥ_ca_pattanādhipatiḥ_tathā_ / R madra_rājaḥ_tathā_śalyaḥ_sahaputraḥ_mahā_rathaḥ_ / R rukmāṅgadena_vīreṇa_tathā_rukmarathena_ca_ / R kauravyaḥ_somadattaḥ_ca_putrāḥ_ca_asya_mahā_rathāḥ_ /
R samavetāstrayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ / R sudakṣiṇaśca kāmbojo dṛḍhadhanvā ca kauravaḥ / R bṛhadbalaḥ suṣeṇaśca śibir auśīnarastathā / R paṭaccaranihantā ca kārūṣādhipatistathā / R pāṇḍyakeralacolendrāstrayastretāgnayo yathā / R āsaneṣu virājante āśām āgastyam āśritāḥ /
R samavetāḥ_trayaḥ_śūrāḥ_bhūriḥ_bhūriśravāḥ_śalaḥ_ / R sudakṣiṇaḥ_ca_kāmbojaḥ_dṛḍhadhanvā_ca_kauravaḥ_ / R bṛhat_balaḥ_suṣeṇaḥ_ca_śibiḥ_auśīnaraḥ_tathā_ / R paṭaccara_nihantā_ca_kārūṣa_adhipatiḥ_tathā_ / R pāṇḍya_kerala_cola_indrāḥ_trayaḥ_tretāgnayaḥ_yathā_ / R āsaneṣu_virājante_āśām_āgastyam_āśritāḥ_ /
R saṃkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān / R sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā / R akrūraḥ sātyakiścaiva uddhavaśca mahābalaḥ / R kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca / R viḍūrathaśca kaṅkaśca samīkaḥ sāramejayaḥ / R ye cānye yādavāstathā / R āgatāstava hetośca kṛṣṇe jānīhi satvaram /
R saṃkarṣaṇaḥ_vāsudevaḥ_raukmiṇeyaḥ_ca_vīryavān_ / R sāmbaḥ_ca_cārudeṣṇaḥ_ca_sāraṇaḥ_atha_gadaḥ_tathā_ / R akrūraḥ_sātyakiḥ_ca_eva_uddhavaḥ_ca_mahā_balaḥ_ / R kṛtavarmā_ca_hārdikyaḥ_pṛthuḥ_vipṛthuḥ_eva_ca_ / R vidūrathaḥ_ca_kaṅkaḥ_ca_ / R ye_ca_anye_yādavāḥ_tathā_ / R āgatāḥ_te_hetoḥ_ca_kṛṣṇe_jānīhi_satvaram_ /
R kṛtavarmā ca hārdikyaḥ / R śaṅkuśca sagaveṣaṇaḥ / R āśāvaho 'niruddhaśca / R vīro vātapatiścaiva jhillī piṇḍārakastathā / R uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ / R bhagīratho bṛhatkṣatraḥ saindhavaśca jayadrathaḥ / R bṛhadratho bāhlikaśca śrutāyuśca mahārathaḥ /
R kṛtavarmā_ca_hārdikyaḥ_ / R śaṅkuḥ_ca_sa_gaveṣaṇaḥ_ / R āśāvahaḥ_aniruddhaḥ_ca_ / R vīraḥ_vātapatiḥ_ca_eva_jhillī_piṇḍārakaḥ_tathā_ / R uśīnaraḥ_ca_vikrāntaḥ_vṛṣṇayaḥ_te_prakīrtitāḥ_ / R bhagīrathaḥ_bṛhatkṣatraḥ_saindhavaḥ_ca_jayadrathaḥ_ / R bṛhadrathaḥ_bāhlikaḥ_ca_śrutāyuḥ_ca_mahā_rathaḥ_ /
R ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau / R vatsarājaśca dhṛtimān kosalādhipatistathā / R karṇaśca saha putreṇa vṛṣasenena vīryavān / R bṛhadbalaśca balavān rājā caivātha durjayaḥ / R damaghoṣātmajaścaiva śiśupālo mahābalaḥ / R cedīnām adhipo vīro balavān antakopamaḥ /
R ulūkaḥ_kaitavaḥ_rājā_citrāṅgada_śubhāṅgadau_ / R vatsa_rājaḥ_ca_dhṛtimant_kosala_adhipatiḥ_tathā_ / R karṇaḥ_ca_saha_putreṇa_vṛṣasenena_vīryavān_ / R bṛhat_balaḥ_ca_balavān_rājā_ca_eva_atha_durjayaḥ_ / R damaghoṣa_ātmajaḥ_ca_eva_śiśupālaḥ_mahā_balaḥ_ / R cedīnām_adhipaḥ_vīraḥ_balavān_antaka_upamaḥ_ /
R prācyodīcyāḥ pratīcyāśca dākṣiṇātyāḥ kṣitīśvarāḥ / R śiśupālaśca vikrānto jarāsaṃdhastathaiva ca / R ete cānye ca bahavo nānājanapadeśvarāḥ / R tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi / R ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam /
R prācya_udīcyāḥ_pratīcyāḥ_ca_dākṣiṇātyāḥ_kṣitīśvarāḥ_ / R śiśupālaḥ_ca_vikrāntaḥ_jarāsaṃdhaḥ_tathā_eva_ca_ / R ete_ca_anye_ca_bahavaḥ_nānā_janapada_īśvarāḥ_ / R tvad_artham_āgatāḥ_bhadre_kṣatriyāḥ_prathitāḥ_bhuvi_ / R ete_vetsyanti_vikrāntāḥ_tvad_artham_lakṣyam_uttamam_ /
R vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam /
R vidhyeta_yaḥ_imam_lakṣyam_varayethāḥ_śubhe_adya_tam_ /
yajñasya ghoṣad asi / pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ / preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā / ta ā vahanti kavayaḥ purastād devebhyo juṣṭam iha barhir āsade / devānām pariṣūtam asi / varṣavṛddham asi / devabarhir mā tvānvaṅ mā tiryak / parva te rādhyāsam / ā chettā te mā riṣam /
yajñasya_ghoṣad_asi_ / pratyuṣṭam_rakṣaḥ_pratyuṣṭāḥ_arātayaḥ_ / pra_iyam_agāt_dhiṣaṇā_barhiḥ_accha_manunā_kṛtā_svadhayā_vitaṣṭā_ / te_ā_vahanti_kavayaḥ_purastāt_devebhyaḥ_juṣṭam_iha_barhiḥ_āsade_ / devānām_pariṣūtam_asi_ / varṣa_vṛddham_asi_ / deva_barhiḥ_mā_tvā_anvak_mā_tiryak_ / parva_te_rādhyāsam_ / ā_chettā_te_mā_riṣam_ /
devabarhiḥ śatavalśaṃ vi roha sahasravalśāḥ / vi vayaṃ ruhema / pṛthivyāḥ sampṛcaḥ pāhi / susaṃbhṛtā tvā sam bharāmi / adityai rāsnāsīndrāṇyai saṃnahanam / pūṣā te granthiṃ grathnātu sa te māsthāt / indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi / urv antarikṣam anv ihi / devaṃgamam asi /
deva_barhiḥ_śata_valśam_vi_roha_sahasra_valśāḥ_ / vi_vayam_ruhema_ / pṛthivyāḥ_sampṛcaḥ_pāhi_ / su_saṃbhṛtā_tvā_sam_bharāmi_ / adityai_rāsnā_asi_indrāṇyai_saṃnahanam_ / pūṣā_te_granthim_grathnātu_sa_te_mā_asthāt_ / indrasya_tvā_bāhubhyām_ud_yacche_bṛhaspateḥ_mūrdhnā_harāmi_ / uru_antarikṣam_anu_ihi_ / devaṃgamam_asi_ /
R iti / R atra tasmācchabdas tapaso guṇavacane / R tasmādatidānādiniṣpanno dharmo'tyāgatiṃ gamayate niratiśayāṃ prāpayati / R na sthānaśarīrendriyaviṣayādiprāptau / R aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvaṃ ca dṛṣṭvā / R ato bravīti tasmāditi /
R iti_ / R atra_tasmāt_śabdaḥ_tapasaḥ_guṇa_vacane_ / R tasmāt_atidāna_ādi_niṣpannaḥ_dharmaḥ_atyāgatim_gamayate_niratiśayām_prāpayati_ / R na_sthāna_śarīra_indriya_viṣaya_ādi_prāptau_ / R aikāntika_ātyantika_rudra_samīpa_prāptyāḥ_ca_dṛṣṭvā_ / R atas_bravīti_tasmāt_iti_ /
R āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam / R taducyate tadarthameva /
R āha_atyanta_tapasaḥ_guṇa_vacanam_jñātvā_kāraṇam_ca_sādhakena_kim_kartavyam_ / R tat_ucyate_tad_artham_eva_ /
R vikāsī kledachedanaḥ / R adhaḥsraṃsī viṣyandanaśīlaḥ / R sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate / R āhārayogīti āhāre sadā yujyate / R mohayati vaicittyaṃ kurute / R mūrchayatīti saṃjñānāśaṃ karoti /
R vikāsī_kleda_chedanaḥ_ / R adhaḥsraṃsī_viṣyandana_śīlaḥ_ / R sarva_rasa_pratyanīka_bhūtaḥ_iti_yatra_mātra_atiriktaḥ_lavaṇaḥ_bhavati_tatra_na_anyaḥ_rasaḥ_upalakṣyate_ / R āhāra_yogī_iti_āhāre_sadā_yujyate_ / R mohayati_vaicittyam_kurute_ / R mūrchayati_iti_saṃjñā_nāśam_karoti_ /
R yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ /
R yathā_adravyavat_tvāt_paramāṇu_vāyoḥ_dravya_tvam_nitya_tvam_ca_evam_manasaḥ_ /
R sattvaṃ laghu prakāśakaṃ ca / R yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati / R upaṣṭambhakaṃ calaṃ ca rajaḥ / R upaṣṭabhnātītyupaṣṭambhakam uddyotakam / R yathā vṛṣo vṛṣadarśana utkaṭam upaṣṭambhakaṃ karotyevaṃ rajovṛttiḥ /
R sattvam_laghu_prakāśakam_ca_ / R yadā_sattvam_utkaṭam_bhavati_tadā_laghūni_aṅgāni_buddhi_prakāśaḥ_ca_prasanna_tā_indriyāṇām_bhavati_ / R upaṣṭambhakam_calam_ca_rajaḥ_ / R upaṣṭabhnāti_iti_upaṣṭambhakam_uddyotakam_ / R yathā_vṛṣaḥ_vṛṣa_darśane_utkaṭam_upaṣṭambhakam_karoti_evam_rajas_vṛttiḥ_ /
R tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati / R guru varaṇakam eva tamaḥ / R yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni / R atrāha / R yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham / R pradīpavaccārthato vṛttiḥ /
R tathā_rajaḥ_ca_calam_dṛṣṭam_rajas_vṛttiḥ_cala_cittaḥ_bhavati_ / R guru_varaṇakam_eva_tamaḥ_ / R yadā_tamaḥ_utkaṭam_bhavati_tadā_gurūṇi_aṅgāni_avṛtāni_indriyāṇi_bhavanti_sva_artha_asamarthāni_ / R atra_āha_ / R yadi_guṇāḥ_parasparam_viruddhāḥ_sva_matena_eva_kam_artham_niṣpādayanti_tarhi_katham_ / R pradīpa_vat_ca_arthāt_vṛttiḥ_ /
R pradīpena tulyaṃ pradīpavat / R arthataḥ sādhanā vṛttir iṣṭā / R yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti / R antarapraśno bhavati / R triguṇam aviveki viṣaya ityādi pradhānaṃ vyaktaṃ ca vyākhyātam /
R pradīpena_tulyam_pradīpa_vat_ / R arthāt_sādhanā_vṛttiḥ_iṣṭā_ / R yathā_pradīpaḥ_paraspara_viruddha_taila_agni_vartī_saṃyogāt_artha_prakāśam_janayati_evam_sattva_rajas_tamāṃsi_paraspara_viruddhāni_artham_niṣpādayanti_ / R antarapraśnaḥ_bhavati_ / R triguṇam_aviveki_viṣayaḥ_ityādi_pradhānam_vyaktam_ca_vyākhyātam_ /
R tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate / R tatrāha /
R tatra_pradhānam_upalabhyamānam_mahat_ādi_ca_triguṇam_aviveki_ādi_iti_ca_katham_avagamyate_ / R tatra_āha_ /
vājasya meti juhūṃ sahaprastarām udgṛhṇāti / athā sapatnān indro ma ity upabhṛtam avagṛhṇāti / udgrābhaś ceti juhūm / nigrābhaś cety upabhṛtam / athā sapatnān indrāgnī ma iti viṣūcī karoti / agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati /
vājasya_mā_iti_juhūm_saha_prastarām_udgṛhṇāti_ / atha_sapatnān_indraḥ_me_iti_upabhṛtam_avagṛhṇāti_ / udgrābhaḥ_ca_iti_juhūm_ / nigrābhaḥ_ca_iti_upabhṛtam_ / atha_sapatnān_indra_agnī_me_iti_viṣūcī_karoti_ / agneḥ_ujjitim_anūjjeṣam_iti_prācīm_juhūm_prakarṣati_ /
devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati / abhyukṣya pratyāsādayati / juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram /
devaḥ_tam_savitā_pratinudatu_yaḥ_asmān_dveṣṭi_yam_ca_vayam_dviṣmaḥ_iti_upabhṛtam_pratīcīm_bahirvedi_nirasyati_ / abhyukṣya_pratyāsādayati_ / juhvā_paridhīn_anakti_vasuḥ_asi_iti_madhyamam_upāvasuḥ_iti_dakṣiṇam_viśvāvasuḥ_iti_uttaram_ /
saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram /
saṃjānāthām_dyāvāpṛthivī_iti_barhiṣi_vidhṛtī_visṛjya_prastaram_anakti_pṛthivyām_aṅkṣva_iti_dhruvāyām_mūlam_antarikṣe_aṅkṣva_iti_upabhṛti_madhyam_divi_aṅkṣva_iti_juhvām_agram_ /
pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati / asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati /
pratyavarohaiḥ_punar_aktvā_āyuṣe_tvā_iti_prastarāt_tṛṇam_apādāya_mūlaiḥ_pratiṣṭhāpya_prastaram_āsīnaḥ_āśrāvya_pratyāśrutaḥ_āha_iṣitāḥ_daivyāḥ_hotāraḥ_bhadra_vācyāya_preṣitaḥ_mānuṣaḥ_sūktavākāya_sūktā_brūhi_iti_saṃpreṣyati_ / asyām_ṛdhet_hotrāyām_iti_ucyamāne_saha_śākham_prastaram_agnau_anupraharati_ /
aptubhī rihāṇā iti niyataṃ prāñcam anuprahṛtyaināny avasṛjati / agnīd gamayeti saṃpreṣyati / āgnīdhras triḥ pāṇinā gamayati / anuprahara saṃvadasvety āgnīdhraḥ saṃpreṣyati / ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati / etad iti trir aṅgulyānudiśati / āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati /
aptubhiḥ_rihāṇāḥ_iti_niyatam_prāñcam_anuprahṛtya_enāni_avasṛjati_ / agnīdh_gamaya_iti_saṃpreṣyati_ / āgnīdhraḥ_tris_pāṇinā_gamayati_ / anuprahara_saṃvadasva_iti_āgnīdhraḥ_saṃpreṣyati_ / a_hīnaḥ_prāṇaḥ_iti_upāṃśu_tṛṇam_anupraharati_ / etat_iti_tris_aṅgulyā_anudiśati_ / āyuḥ_dhāḥ_agne_asi_iti_yathārūpam_gātrāṇi_saṃmṛśati_ /
dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta / punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ / punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ / iti / apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti / agann ity āgnīdhraḥ / śrāvayety adhvaryuḥ / śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayati /
dhruvā_asi_iti_pṛthivīm_abhimṛśya_arciḥ_ālabhya_cakṣuṣī_ālabheta_ / punar_yamaḥ_cakṣuḥ_adāt_punar_agniḥ_punar_bhagaḥ_ / punar_me_aśvinā_yuvam_cakṣuḥ_ādhattam_akṣyoḥ_ / iti_ / apaḥ_spṛṣṭvā_madhyamam_paridhim_anvārabhya_āha_agan_agnīdh_iti_ / agan_iti_āgnīdhraḥ_ / śrāvaya_iti_adhvaryuḥ_ / śrauṣaṭ_iti_āgnīdhraḥ_pratyāśrāvayati_ /
svagā daivyāhotṛbhyaḥ svastir mānuṣebhyaḥ śaṃ yor brūhīti saṃpreṣyati / yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇaḥ / taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai / iti paridhīn anupraharati / upakarṣaty uttarārdhyam / juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati /
svagā_daivyā_hotṛbhyaḥ_svastiḥ_mānuṣebhyaḥ_śam_yos_brūhi_iti_saṃpreṣyati_ / yam_paridhim_paryadhatthāḥ_agne_deva_paṇibhiḥ_vīyamāṇaḥ_ / tam_te_etam_anu_joṣam_bharāmi_na_id_eṣa_yuṣmat_apacetayātai_ / iti_paridhīn_anupraharati_ / upakarṣati_uttarārdhyam_ / juhvām_upabhṛtam_ādhāya_saṃsrāva_bhāgāḥ_stha_iti_paridhīn_abhihutya_srucau_vimuñcati_ /
agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati / ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā / na vimukte barhiṣi pratyāsādayati /
agneḥ_vaḥ_a_panna_gṛhasya_sadasi_sādayāmi_iti_havirdhānam_ca_srucau_sādayati_ / ghṛtācī_yajamānasya_dhuryau_pātām_iti_dhurā_upakarṣati_vedi_aṃsayoḥ_vā_ / na_vimukte_barhiṣi_pratyāsādayati_ /
R adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ / R śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ / R tadvātaraśmibhir baddhās taiḥ savyetarapāṇibhiḥ / R prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham / R pravahākhyo marut tāṃs tu svoccābhimukham īrayet /
R adṛśya_rūpāḥ_kālasya_mūrtayaḥ_bhagaṇa_āśritāḥ_ / R śīghra_manda_ucca_pāta_ākhyāḥ_grahānām_gati_hetavaḥ_ / R tad_vāta_raśmibhiḥ_baddhāḥ_taiḥ_savyetara_pāṇibhiḥ_ / R prāk_paścāt_apakṛṣyante_yathāsannam_sva_diṅmukham_ / R pravaha_ākhyaḥ_marut_tān_tu_sva_ucca_abhimukham_īrayet_ /
R pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ / R grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham / R uccasaṃjño 'parārdhasthas tadvat paścānmukhaṃ graham / R svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ / R tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca /
R pūrva_apara_ākṛṣṭāḥ_te_gatim_yānti_pṛthagvidhāḥ_ / R grahāt_prāñc_bhagaṇa_ardha_sthaḥ_prāc_mukham_karṣati_graham_ / R ucca_saṃjñaḥ_apara_ardha_sthaḥ_tadvat_paścānmukham_graham_ / R sva_ucca_apakṛṣṭāḥ_bhagaṇaiḥ_prāc_mukham_yānti_yat_grahāḥ_ / R tat_teṣu_dhanam_iti_uktam_ṛṇam_paścānmukheṣu_ca_ /
R dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā / R vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt / R uttarābhimukhaṃ pāto vikṣipaty aparārdhagaḥ / R grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati / R budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ / R tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat /
R dakṣiṇa_uttaratas_api_evam_pātaḥ_rāhuḥ_sva_raṃhasā_ / R vikṣipati_eṣa_vikṣepam_candra_ādīnām_apakramāt_ / R uttara_abhimukham_pātaḥ_vikṣipati_apara_ardha_gaḥ_ / R graham_prāñc_bhagaṇa_ardha_sthaḥ_yāmyāyām_apakarṣati_ / R budha_bhārgavayoḥ_śīghrāt_tadvat_pātaḥ_yadā_sthitaḥ_ / R tad_śīghra_ākarṣaṇāt_tau_tu_vikṣipyete_yathā_ukta_vat_ /
R mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate / R maṇḍalālpatayā candras tato bahv apakṛṣyate / R bhaumādayo 'lpamūrtitvāc chīghramandoccasaṃjñakaiḥ / R daivatair apakṛṣyante sudūram ativegitāḥ / R ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet / R ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ /
R mahā_tvāt_maṇḍalasya_arkaḥ_su_alpam_eva_apakṛṣyate_ / R maṇḍala_alpa_tayā_candraḥ_tatas_bahu_apakṛṣyate_ / R bhauma_ādayaḥ_alpa_mūrti_tvāt_śīghra_manda_ucca_saṃjñakaiḥ_ / R daivataiḥ_apakṛṣyante_su_dūram_ati_vegitāḥ_ / R atas_dhana_ṛṇam_su_mahat_teṣām_gati_vaśāt_bhavet_ / R ākṛṣyamāṇāḥ_taiḥ_evam_vyomni_yānti_anila_āhatāḥ_ /
R vakrātivakrā vikalā mandā mandatarā samā / R tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiḥ / R tatrātiśīghrā śīghrākhyā mandā mandatarā samā / R ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā / R tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ / R prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt /
R vakrā_ati_vakrā_vikalā_mandā_mandatarā_samā_ / R tathā_śīghratarā_śīghrā_grahānām_aṣṭadhā_gatiḥ_ / R tatra_ati_śīghrā_śīghra_ākhyā_mandā_mandatarā_samā_ / R ṛjuḥ_iti_pañcadhā_jñeyā_yā_vakrā_sā_ati_vakra_gā_ / R tad_tad_gati_vaśāt_nityam_yathā_dṛś_tulya_tām_grahāḥ_ / R prayānti_tat_pravakṣyāmi_sphuṭīkaraṇam_ādarāt_ /
R rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate / R tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam / R ādyenaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ / R khaṇḍakāḥ syuś caturviṃśajyārdhapiṇḍāḥ kramād amī / R tattvāśvino 'ṅkābdhikṛtā rūpabhūmidharartavaḥ /
R rāśi_liptā_aṣṭamaḥ_bhāgaḥ_prathamam_jyā_ardham_ucyate_ / R tat_tad_vibhakta_labdha_ūna_miśritam_tat_dvitīyakam_ / R ādyena_evam_kramāt_piṇḍān_bhaktvā_labdha_ūna_saṃyutāḥ_ / R khaṇḍakāḥ_syuḥ_caturviṃśa_jyā_ardha_piṇḍāḥ_kramāt_amī_ / R tattva_aśvinaḥ_aṅka_abdhi_kṛtāḥ_rūpa_bhūmidhara_ṛtavaḥ_ /
R khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ / R śūnyalocanapañcaikāś chidrarūpamunīndavaḥ / R viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ / R muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ / R pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaḥ /
R kha_aṅka_aṣṭa_pañca_śūnya_īśāḥ_bāṇa_rūpa_guṇa_indavaḥ_ / R śūnya_locana_pañca_ekāḥ_chidra_rūpa_muni_indavaḥ_ / R viyat_candra_atidhṛtayaḥ_guṇa_randhra_ambara_aśvinaḥ_ / R muni_ṣaṣ_yama_netrāṇi_candra_agni_kṛta_dasrakāḥ_ / R pañca_aṣṭa_viṣaya_akṣīṇi_kuñjara_aśvi_naga_aśvinaḥ_ /
R randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā / R kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ / R ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ / R yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ / R rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ /
R randhra_pañca_aṣṭaka_yamāḥ_vasu_adri_aṅka_yamāḥ_tathā_ / R kṛta_aṣṭa_śūnya_jvalanāḥ_naga_adri_śaśi_vahnayaḥ_ / R ṣaṣ_pañca_locana_guṇāḥ_candra_netra_agni_vahnayaḥ_ / R yama_adri_vahni_jvalanāḥ_randhra_śūnya_arṇava_agnayaḥ_ / R rūpa_agni_sāgara_guṇāḥ_vasu_agni_kṛta_vahnayaḥ_ /
R projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāḥ / R munayo randhrayamalā rasaṣaṭkā munīśvarāḥ / R dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ / R khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ / R nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ /
R projjhya_utkrameṇa_vyāsa_ardhāt_utkrama_jyā_ardha_piṇḍikāḥ_ / R munayaḥ_randhra_yamalāḥ_rasa_ṣaṭkāḥ_muni_īśvarāḥ_ / R dvi_aṣṭa_eke_rūpa_ṣaṣ_dasrāḥ_sāgara_artha_hutāśanāḥ_ / R kha_ṛtu_vedāḥ_nava_adri_arthāḥ_diś_nāgāḥ_tri_artha_kuñjarāḥ_ / R naga_ambara_viyat_candrāḥ_rūpa_bhūdhara_śaṃkarāḥ_ /
R śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ / R navarūpamahīdhraikā gajaikāṅkaniśākarāḥ / R guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ / R vasvarṇavārthayamalās turaṅgartunagāśvinaḥ / R navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ / R gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ /
R śara_arṇava_hutāśa_eke_bhujaṃga_akṣi_śara_indavaḥ_ / R nava_rūpa_mahīdhra_eke_gaja_eka_aṅka_niśākarāḥ_ / R guṇa_aśvi_rūpa_netrāṇi_pāvaka_agni_guṇa_aśvinaḥ_ / R vasu_arṇava_artha_yamalāḥ_turaṃga_ṛtu_naga_aśvinaḥ_ / R nava_aṣṭa_nava_netrāṇi_pāvaka_eka_yama_agnayaḥ_ / R gaja_agni_sāgara_guṇāḥ_utkrama_jyā_ardha_piṇḍakāḥ_ /
R paramāpakramajyā tu saptarandhraguṇendavaḥ / R tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate / R grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca / R śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca / R gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet / R yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet /
R parama_apakrama_jyā_tu_sapta_randhra_guṇa_indavaḥ_ / R tad_guṇā_jyā_tri_jīvā_āptā_tad_cāpam_krāntiḥ_ucyate_ / R graham_saṃśodhya_manda_uccāt_tathā_śīghrāt_viśodhya_ca_ / R śeṣam_kendra_padam_tasmāt_bhuja_jyā_koṭiḥ_eva_ca_ / R gatāt_bhuja_jyāḥ_viṣame_gamyāt_koṭiḥ_pade_bhavet_ / R yugme_tu_gamyāt_bāhujyā_koṭijyā_tu_gatāt_bhavet_ /
R liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām / R gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ / R tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake / R syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ / R jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam / R saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate /
R liptāḥ_tattva_yamaiḥ_bhaktāḥ_labdham_jyā_piṇḍikam_gatām_ / R gata_gamya_antara_abhyastam_vibhajet_tattva_locanaiḥ_ / R tad_avāpta_phalam_yojyam_jyā_piṇḍe_gata_saṃjñake_ / R syāt_kramajyā_vidhiḥ_ayam_utkramajyāsu_api_smṛtaḥ_ / R jyām_projjhya_śeṣam_tattva_aśvi_hatam_tad_vivara_uddhṛtam_ / R saṃkhyā_tattva_aśvi_saṃvarge_saṃyojya_dhanuḥ_ucyate_ /
R raver mandaparidhyaṃśā manavaḥ śītago radāḥ / R yugmānte viṣamānte tu nakhaliptonitās tayoḥ / R yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ / R oje dvyagā vasuyamā radā rudrā gajābdayaḥ / R kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ /
R raveḥ_manda_paridhi_aṃśāḥ_manavaḥ_śītagoḥ_radāḥ_ / R yugma_ante_viṣama_ante_tu_nakha_liptā_ūnitāḥ_tayoḥ_ / R yugma_ante_artha_adrayaḥ_kha_agni_surāḥ_sūryāḥ_nava_arṇavāḥ_ / R oje_dvi_agāḥ_vasu_yamāḥ_radāḥ_rudrāḥ_ / R kuja_ādīnām_atas_śīghrāḥ_yugma_ante_artha_agni_dasrakāḥ_ /
R guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ / R ojānte dvitriyamalā dviviśve yamaparvatāḥ / R khartudasrā viyadvedāḥ śīghrakarmaṇi kīrtitāḥ / R ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā / R yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam / R tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite /
R guṇa_agni_candrāḥ_kha_nagāḥ_dvi_rasa_akṣīṇi_go_agnayaḥ_ / R oja_ante_dvi_tri_yamalāḥ_dvi_viśvāḥ_yama_parvatāḥ_ / R kha_ṛtu_dasrāḥ_viyat_vedāḥ_śīghra_karmaṇi_kīrtitāḥ_ / R oja_yugma_antara_guṇā_bhuja_jyā_trijyayā_uddhṛtā_ / R yugme_vṛtte_dhana_ṛṇam_syāt_ojāt_ūna_adhike_sphuṭam_ / R tad_guṇe_bhuja_koṭijye_bhagaṇa_aṃśa_vibhājite_ /
R tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam / R śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam / R saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam / R tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ / R trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam / R labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam /
R tad_bhuja_jyā_phala_dhanuḥ_māndam_liptā_ādikam_phalam_ / R śaighryam_koṭi_phalam_kendre_makara_ādau_dhanam_smṛtam_ / R saṃśodhyam_tu_tri_jīvāyām_karki_ādau_koṭi_jam_phalam_ / R tad_bāhu_phala_varga_aikyāt_mūlam_karṇaḥ_cala_abhidhaḥ_ / R trijyā_abhyastam_bhuja_phalam_cala_karṇa_vibhājitam_ / R labdhasya_cāpam_liptā_ādi_phalam_śaighryam_idam_smṛtam_ /
R etad ādye kujādīnāṃ caturthe caiva karmaṇi / R māndaṃ karmaikam arkendor bhaumādīnām athocyate / R śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt / R madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā / R madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca / R ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi /
R etat_ādye_kuja_ādīnām_caturthe_ca_eva_karmaṇi_ / R māndam_karma_ekam_arka_indoḥ_bhauma_ādīnām_atha_ucyate_ / R śaighryam_māndam_punar_māndam_śaighryam_catvāri_anukramāt_ / R madhye_śīghra_phalasya_ardham_māndam_ardha_phalam_tathā_ / R madhya_grahe_manda_phalam_sakalam_śaighryam_eva_ca_ / R aja_ādi_kendre_sarveṣām_śaighrye_mānde_ca_karmaṇi_ /
R dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca / R arkabāhuphalābhyastā grahabhuktir vibhājitā / R bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat / R svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ / R dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet / R grahabhukteḥ phalaṃ kāryaṃ grahavan mandakarmaṇi /
R dhanam_grahānām_liptā_ādi_tulā_ādau_ṛṇam_eva_ca_ / R arka_bāhu_phala_abhyastā_graha_bhuktiḥ_vibhājitā_ / R bha_cakra_kalikābhiḥ_tu_liptāḥ_grahe_arka_vat_ / R sva_manda_bhukti_saṃśuddhā_madhya_bhuktiḥ_niśāpateḥ_ / R dos_jyā_antara_ādikam_kṛtvā_bhuktau_ṛṇa_dhanam_bhavet_ / R graha_bhuktyāḥ_phalam_kāryam_graha_vat_manda_karmaṇi_ /
R dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ / R svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ / R karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam / R mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ / R taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ /
R dos_jyā_antara_guṇā_bhuktiḥ_tattva_netra_uddhṛtā_punar_ / R sva_manda_paridhi_kṣuṇṇā_bhagaṇa_aṃśa_uddhṛtā_kalāḥ_ / R karki_ādau_tu_dhanam_tatra_makara_ādau_ṛṇam_smṛtam_ / R manda_sphuṭīkṛtām_bhuktim_projjhya_śīghra_ucca_bhuktyāḥ_ / R tad_śeṣam_vivareṇa_atha_hanyāt_trijyā_antya_karṇayoḥ_ /
R calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam / R ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet / R dūrasthitaḥ svaśīghroccād grahaḥ śithilaraśmibhiḥ / R savyetarākṛṣṭatanur bhavet vakragatis tadā / R kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ /
R cala_karṇa_hṛtam_bhuktau_karṇe_trijyā_adhike_dhanam_ / R ṛṇam_ūne_adhike_projjhya_śeṣam_vakra_gatiḥ_bhavet_ / R dūra_sthitaḥ_sva_śīghra_uccāt_grahaḥ_śithila_raśmibhiḥ_ / R savyetara_ākṛṣṭa_tanuḥ_bhavet_vakra_gatiḥ_tadā_ / R kṛta_ṛtu_candraiḥ_veda_indraiḥ_śūnya_tri_ekaiḥ_guṇa_aṣṭabhiḥ_ /
R śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ / R bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ / R avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām / R mahattvāc chīghraparidheḥ saptame bhṛgubhūsutau / R aṣṭame jīvaśaśaijau navame tu śanaiścaraḥ / R kujārkigurupātānāṃ grahavac chīghrajaṃ phalam /
R śara_rudraiḥ_caturtheṣu_kendra_aṃśaiḥ_bhūsuta_ādayaḥ_ / R bhavanti_vakriṇaḥ_tebhiḥ_tu_svaiḥ_svaiḥ_cakrāt_viśodhitaiḥ_ / R avaśiṣṭa_aṃśa_tulyaiḥ_svaiḥ_kendraiḥ_ujhanti_vakra_tām_ / R mahā_tvāt_śīghra_paridheḥ_saptame_bhṛgu_bhūsutau_ / R aṣṭame_navame_tu_śanaiścaraḥ_ / R kuja_ārki_guru_pātānām_graha_vat_śīghra_jam_phalam_ /
R vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam / R svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoḥ / R vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ / R vikṣepāpakramaikatve krāntir vikṣepasaṃyutā / R digbhede viyutā spaṣṭā bhāskarasya yathāgatā / R grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ /
R vāmam_tṛtīyakam_māndam_budha_bhārgavayoḥ_phalam_ / R sva_pāta_ūnāt_grahāt_jīvā_śīghrāt_bhṛguja_saumyayoḥ_ / R vikṣepa_ghnā_antya_karṇa_āptā_vikṣepaḥ_trijyayā_vidhoḥ_ / R vikṣepa_apakrama_eka_tve_krāntiḥ_vikṣepa_saṃyutā_ / R diś_bhede_viyutā_spaṣṭā_bhāskarasya_yathāgatā_ / R graha_udaya_prāṇa_hatā_kha_kha_aṣṭa_eka_uddhṛtā_gatiḥ_ /
R cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ / R krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā / R hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram / R krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā / R trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ / R tatkārmukam udakkrāntau dhanaśanī pṛthaksthite /
R cakra_āsavaḥ_labdha_yutā_sva_ahorātra_asavaḥ_smṛtāḥ_ / R krāntyāḥ_dve_kṛtvā_tatra_utkrama_jyayā_ / R hīnā_trijyā_dinavyāsadalam_tat_dakṣiṇa_uttaram_ / R krānti_jyā_viṣuvat_bhā_ghnā_kṣiti_jyā_dvādaśa_uddhṛtā_ / R carajā_asavaḥ_ / R tat_kārmukam_udañc_krāntau_dhana_śanī_pṛthak_sthite_ /
R svāhorātracaturbhāge dinarātridale smṛte / R yāmyakrāntau viparyaste dviguṇe tu dinakṣape / R vikṣepayuktonitayā krāntyā bhānām api svake / R bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ / R grahaliptābhabhogāptā bhāni bhuktyā dinādikam / R ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ /
R sva_ahorātra_catur_bhāge_dina_rātri_dale_smṛte_ / R yāmya_krāntau_viparyaste_dviguṇe_tu_dina_kṣape_ / R vikṣepa_yukta_ūnitayā_krāntyā_bhānām_api_svake_ / R bha_bhogaḥ_aṣṭaśatī_liptāḥ_kha_aśvi_śailāḥ_tathā_titheḥ_ / R graha_liptā_ābha_bhoga_āptāḥ_bhāni_bhuktyā_dina_ādikam_ / R ravi_indu_yoga_liptābhyaḥ_yogāḥ_bha_bhoga_bhājitāḥ_ /
R gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ / R arkonacandraliptābhyas tithayo bhogabhājitāḥ / R gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ / R dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam / R kiṃstughnaṃ tu caturdaśyāḥ kṛṣṇāyāś cāparārdhataḥ /
R gatāḥ_gamyāḥ_ca_ṣaṣṭi_ghnāḥ_bhukti_yoga_āpta_nāḍikāḥ_ / R arka_ūna_candra_liptābhyaḥ_tithayaḥ_bhoga_bhājitāḥ_ / R gatāḥ_gamyāḥ_ca_ṣaṣṭi_ghnāḥ_nāḍyaḥ_bhukti_antara_uddhṛtāḥ_ / R dhruvāṇi_śakuniḥ_nāgam_tṛtīyam_tu_catuṣpadam_ / R tu_caturdaśyāḥ_kṛṣṇāyāḥ_ca_apara_ardhāt_ /
R bavādīni tataḥ sapta carākhyakaraṇāni ca / R māse 'ṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate / R tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet / R eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām /
R bava_ādīni_tatas_sapta_cara_ākhya_karaṇāni_ca_ / R māse_aṣṭa_kṛtvas_ekaikam_karaṇānām_pravartate_ / R tithyardha_bhogam_sarveṣām_karaṇānām_prakalpayet_ / R eṣā_sphuṭa_gatiḥ_proktā_sūrya_ādīnām_kha_cāriṇām_ /
R atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti / R mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet / R yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ /
R atha_trivikrama_rasam_āha_mṛtam_tāmram_ajā_kṣīraiḥ_iti_ / R mṛtam_tāmram_tāmra_bhasma_chāgā_kṣīreṇa_sāmyam_kṛtvā_loha_pātre_mṛṇmaya_pātre_vā_saṃpācayet_ / R yāvat_gata_dravam_bhavati_iti_anena_mṛta_tāmra_śuddhiḥ_kathitā_iti_abhiprāyaḥ_ /
R tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati / R vālukāyantraṃ rasamāraṇādhyāye proktam / R bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ / R bījapūrajaṭākalkānupānamatra doṣādyapekṣayā /
R tad_golam_saṃdhayet_iti_tat_dravya_golakam_mūṣā_sampuṭe_melayitvā_tad_mukham_saṃmudrya_vālukāyantre_saṃpācya_siddhaḥ_bhavati_ / R vālukāyantram_rasa_māraṇa_adhyāye_proktam_ / R bhojyam_dvi_guñjakam_iti_bhojyam_bhakṣyam_dvi_guñjam_iti_arthaḥ_ / R bījapūra_jaṭā_kalka_anupānam_atra_doṣa_ādi_apekṣayā_ /
R bhīma uvāca / R pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ / R viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ / R apaśyat tatra pañcālī saugandhikam anuttamam / R aniloḍham ito nūnaṃ sā bahūni parīpsati / R tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam / R puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ /
R bhīmaḥ_uvāca_ / R pāṇḍavaḥ_bhīmasenaḥ_aham_dharmaputrāt_anantaraḥ_ / R viśālām_badarīm_prāptaḥ_bhrātṛbhiḥ_saha_rākṣasāḥ_ / R apaśyat_tatra_pañcālī_saugandhikam_anuttamam_ / R anila_ūḍham_itas_nūnam_sā_bahūni_parīpsati_ / R tasyāḥ_mām_anavadyāṅgāyāḥ_dharma_patnyāḥ_priye_sthitam_ / R puṣpa_āhāram_iha_prāptam_nibodhata_niśācarāḥ_ /
R rākṣasā ūcuḥ / R ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha / R neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā / R devarṣayas tathā yakṣā devāś cātra vṛkodara / R āmantrya yakṣapravaraṃ pibanti viharanti ca / R gandharvāpsarasaścaiva viharantyatra pāṇḍava / R anyāyeneha yaḥ kaścid avamanya dhaneśvaram /
R rākṣasāḥ_ūcuḥ_ / R ākrīḍaḥ_ayam_kuberasya_dayitaḥ_puruṣa_ṛṣabhaiḥ_ / R na_iha_śakyam_manuṣyeṇa_vihartum_martya_dharmiṇā_ / R devarṣayaḥ_tathā_yakṣāḥ_devāḥ_ca_atra_vṛkodaraiḥ_ / R āmantrya_yakṣa_pravaram_pibanti_viharanti_ca_ / R gandharva_apsarasaḥ_ca_eva_viharanti_atra_pāṇḍavaiḥ_ / R anyāyena_iha_yaḥ_kaścid_avamanya_dhaneśvaram_ /
R vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam / R tam anādṛtya padmāni jihīrṣasi balād itaḥ / R dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham / R bhīma uvāca / R rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike / R dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe / R na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ /
R vihartum_icchet_durvṛttaḥ_saḥ_vinaśyet_asaṃśayam_ / R tam_an_ādṛtya_padmāni_jihīrṣasi_balāt_itas_ / R dharmarājasya_ca_ātmānam_bravīṣi_bhrātaram_katham_ / R bhīmaḥ_uvāca_ / R rākṣasāḥ_tam_na_paśyāmi_dhaneśvaram_iha_antike_ / R dṛṣṭvā_api_ca_mahā_rājam_na_aham_yācitum_utsahe_ / R na_hi_yācanti_rājānaḥ_eṣa_dharmaḥ_sanātanaḥ_ /
R na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana / R iyaṃ ca nalinī ramyā jātā parvatanirjhare / R neyaṃ bhavanam āsādya kuberasya mahātmanaḥ / R tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca / R evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati / R vaiśampāyana uvāca / R ityuktvā rākṣasān sarvān bhīmaseno vyagāhata /
R na_ca_aham_hātum_icchāmi_kṣātra_dharmam_kathaṃcana_ / R iyam_ca_nalinī_ramyā_jātā_parvata_nirjhare_ / R na_iyam_bhavanam_āsādya_kuberasya_mahātmanaḥ_ / R tulyā_hi_sarva_bhūtānām_iyam_vaiśravaṇasya_ca_ / R evaṃgateṣu_dravyeṣu_kaḥ_kam_yācitum_arhati_ / R vaiśampāyanaḥ_uvāca_ / R iti_uktvā_rākṣasān_sarvān_bhīmasenaḥ_vyagāhata_ /
R tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān / R mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ / R kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ / R vyagāhata mahātejās te taṃ sarve nyavārayan / R gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam /
R tatas_saḥ_rākṣasaiḥ_vācā_pratiṣiddhaḥ_pratāpavān_ / R mā_mā_evam_iti_sa_krodhaiḥ_bhartsayadbhiḥ_samantataḥ_ / R kadarthīkṛtya_tu_saḥ_tān_rākṣasān_bhīma_vikramaḥ_ / R vyagāhata_mahā_tejāḥ_te_tam_sarve_nyavārayan_ / R gṛhṇīta_badhnīta_nikṛntata_imam_pacāma_khādāma_ca_bhīmasenam_ /
R kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ / R tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām / R pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti / R te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ /
R kruddhāḥ_bruvantaḥ_anuyayuḥ_drutam_te_śastrāṇi_ca_udyamya_vivṛtta_netrāḥ_ / R tatas_saḥ_yama_daṇḍa_kalpām_mahā_gadām_kāñcana_paṭṭa_naddhām_ / R pragṛhya_tān_abhyapatat_tarasvī_tatas_abravīt_tiṣṭhata_tiṣṭhata_iti_ / R te_tam_tadā_tomara_paṭṭiśa_ādyaiḥ_vyāvidhya_śastraiḥ_sahasā_abhipetuḥ_ /
R jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ / R vātena kuntyāṃ balavān sa jātaḥ śūras tarasvī dviṣatāṃ nihantā / R satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ / R teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām /
R jighāṃsavaḥ_krodha_vaśāḥ_su_bhīmāḥ_bhīmam_samantāt_parivavruḥ_ugrāḥ_ / R vātena_kuntyām_balavān_saḥ_jātaḥ_śūraḥ_tarasvī_dviṣatām_nihantā_ / R satye_ca_dharme_ca_rataḥ_sadā_eva_parākrame_śatrubhiḥ_apradhṛṣyaḥ_ / R teṣām_saḥ_mārgān_vividhān_mahātmā_nihatya_śastrāṇi_ca_śātravāṇām_ /
R yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe / R te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva / R aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ / R vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
R yathā_pravīrān_nijaghāna_vīraḥ_paraḥśatān_puṣkariṇī_samīpe_ / R te_tasya_vīryam_ca_balam_ca_dṛṣṭvā_vidyā_balam_bāhu_balam_tathā_eva_ / R aśaknuvantaḥ_sahitāḥ_samantāt_hata_pravīrāḥ_sahasā_nivṛttāḥ_ / R vidīryamāṇāḥ_tatas_eva_tūrṇam_ākāśam_āsthāya_vimūḍha_saṃjñāḥ_ /
R kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ / R sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān / R vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni / R tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
R kailāsa_śṛṅgāṇi_abhidudruvuḥ_te_bhīma_arditāḥ_krodha_vaśāḥ_prabhagnāḥ_ / R saḥ_śakra_vat_dānava_daitya_saṃghān_vikramya_jitvā_ca_raṇe_ari_saṃghān_ / R vigāhya_tām_puṣkariṇīm_jita_ariḥ_kāmāya_jagrāha_tatas_ambujāni_ / R tatas_saḥ_pītvā_amṛta_kalpam_ambhaḥ_bhūyas_babhūva_uttama_vīrya_tejāḥ_ /
R utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti / R tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ / R bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ / R teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca /
R utpāṭya_jagrāha_tatas_ambujāni_saugandhikāni_uttama_gandhavanti_ / R tatas_tu_te_krodha_vaśāḥ_sametya_dhaneśvaram_bhīma_bala_praṇunnāḥ_ / R bhīmasya_vīryam_ca_balam_ca_saṃkhye_yathāvat_ācakhyuḥ_atīva_dīnāḥ_ / R teṣām_vacaḥ_tat_tu_niśamya_devaḥ_prahasya_rakṣāṃsi_tatas_abhyuvāca_ /
R gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat / R tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ / R bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ yathopajoṣaṃ viharantam ekam /
R gṛhṇātu_bhīmaḥ_jalajāni_kāmam_kṛṣṇā_nimittam_viditam_mama_etat_ / R tatas_abhyanujñāya_dhaneśvaram_te_jagmuḥ_kurūṇām_pravaram_viroṣāḥ_ / R bhīmam_ca_tasyām_dadṛśuḥ_nalinyām_yathopajoṣam_viharantam_ekam_ /
R vyāsa uvāca / R varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ / R kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim / R sanatkumāra uvāca / R tenāsau varadānena devadevasya śūlinaḥ / R arundhatyāmajanayattapoyogabalānvitam / R brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam /
R vyāsaḥ_uvāca_ / R varān_saḥ_labdhvā_bhagavān_vasiṣṭhaḥ_asmat_pitāmahaḥ_ / R kam_putram_janayāmāsa_ātmanaḥ_sadṛśa_dyutim_ / R sanatkumāraḥ_uvāca_ / R tena_asau_vara_dānena_devadevasya_śūlinaḥ_ / R arundhatyām_ajanayat_tapas_yoga_bala_anvitam_ / R brahmiṣṭham_śakti_nāmānam_putram_putra_śata_agrajam_ /
R tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ / R pareṇa cetasā bhaktirabhavadgovṛṣadhvaje / R sa kadācid apatyārtham ārādhayad umāpatim / R tasya tuṣṭo mahādevo varado 'smītyabhāṣata / R atha dṛṣṭvā tamīśānam idam āhānatānanaḥ / R kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
R tasya_bālyāt_prabhṛti_eva_vāsiṣṭhasya_mahātmanaḥ_ / R pareṇa_cetasā_bhaktiḥ_abhavat_govṛṣa_dhvaje_ / R saḥ_kadācid_apatya_artham_ārādhayat_umāpatim_ / R tasya_tuṣṭaḥ_mahādevaḥ_vara_daḥ_asmi_iti_abhāṣata_ / R atha_dṛṣṭvā_tam_īśānam_idam_āha_ānata_ānanaḥ_ / R kena_stoṣyāmi_te_devaiḥ_yaḥ_tvam_sarva_jagat_patiḥ_ /
R sarvāndhārayase lokānātmanā samayādvibho / R tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā / R utpādakastathotpādya utpattiścaiva sarvaśaḥ / R ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho / R icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ / R sanatkumāra uvāca / R tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ /
R sarvān_dhārayase_lokān_ātmanā_samayāt_vibho_ / R tvam_eva_bhoktā_bhojyam_ca_kartā_kāryam_tathā_kriyā_ / R utpādakaḥ_tathā_utpādyaḥ_utpattiḥ_ca_eva_sarvaśas_ / R ātmānam_putra_nāmānam_mama_tulyam_guṇaiḥ_vibho_ / R icchāmi_dattam_deveśaḥ_eṣa_mama_dīyatām_varaḥ_ / R sanatkumāraḥ_uvāca_ / R tam_evam_vādinam_devaḥ_prahasya_vadatām_varaḥ_ /
R uvāca vacasā vyāsa diśaḥ sarvā vinādayan / R tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati / R tvatsamaḥ sarvavedajñastvadīyo munipuṃgava / R bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā / R bījātmanā na bhavati pariṇāmāntaraṃ gataḥ / R evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ /
R uvāca_vacasā_vyāsaiḥ_diśaḥ_sarvāḥ_vinādayan_ / R tvayā_aham_yācitaḥ_śakte_saḥ_ca_te_sambhaviṣyati_ / R tvad_samaḥ_sarva_veda_jñaḥ_tvadīyaḥ_muni_puṃgavaiḥ_ / R bīja_ātmā_ca_tathā_udbhūtaḥ_svayam_eva_aṅkura_ātmanā_ / R bīja_ātmanā_na_bhavati_pariṇāma_antaram_gataḥ_ / R evam_saḥ_ātmanā_ātmā_vaḥ_sambhūtaḥ_apatya_saṃjñitaḥ_ /
R svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ / R sanatkumāra uvāca / R evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca / R jagāma sahasā yogī adṛśyatvamatidyutiḥ / R tasmingate mahādeve śaktistava pitāmahaḥ / R vacas tat pariniścintya evamevetyamanyata / R atha kāle 'timahati samatīte śubhavrate /
R svena_ātmanā_na_bhavitā_pariṇāma_antaram_gataḥ_ / R sanatkumāraḥ_uvāca_ / R evam_uktvā_tu_tam_devaḥ_prahasya_ca_nirīkṣya_ca_ / R jagāma_sahasā_yogī_adṛśya_tvam_atidyutiḥ_ / R tasmin_gate_mahādeve_śaktiḥ_te_pitāmahaḥ_ / R vacaḥ_tat_pariniścintya_evam_eva_iti_amanyata_ / R atha_kāle_ati_mahati_samatīte_śubha_vrate_ /
R tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ / R adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam / R tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim / R bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ /
R tapasā_bhāvitaḥ_ca_api_mahatā_agni_sama_prabhaḥ_ / R adṛśyatyām_mahā_prajñaiḥ_ādadhe_garbham_uttamam_ / R tasyām_āpannasattvāyām_rājā_kalmāṣapād_ṛṣim_ / R bhakṣayāmāsa_saṃrabdhaḥ_rakṣasā_hṛta_cetanaḥ_ /
ā indra sānasim rayim sa jitvānam sadāsaham varṣiṣṭham ūtaye bhara / ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai / tvotāso ny arvatā / indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi / jayema saṃ yudhi spṛdhaḥ / vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam / sāsahyāma pṛtanyataḥ / mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ā_indra_sānasim_rayim_sa_jitvānam_sadāsaham_varṣiṣṭham_ūtaye_bhara_ / ni_yena_muṣṭi_hatyayā_ni_vṛtrā_ruṇadhāmahai_ / tvotāsaḥ_ni_arvatā_ / indra_tvotāsaḥ_ā_vayam_vajram_ghanā_dadīmahi_ / jayema_sam_yudhi_spṛdhaḥ_ / vayam_śūrebhiḥ_astṛbhiḥ_indra_tvayā_yujā_vayam_ / sāsahyāma_pṛtanyataḥ_ / mahāṁ_indraḥ_paras_ca_nu_mahi_tvam_astu_vajriṇe_ /
dyaur na prathinā śavaḥ / samohe vā ya āśata naras tokasya sanitau / viprāso vā dhiyāyavaḥ / yaḥ kukṣiḥ soma pātamaḥ samudraḥ iva pinvate urvīḥ āpaḥ na kākudaḥ / eva hi asya sūnṛtā virapśī gomatī mahī pakvā śākhā na dāśuṣe / evā hi te vibhūtaya ūtaya indra māvate / sadyaś cit santi dāśuṣe /
dyauḥ_na_prathinā_śavaḥ_ / samohe_vā_ye_āśata_naraḥ_tokasya_sanitau_ / viprāsaḥ_vā_dhiyāyavaḥ_ / yaḥ_kukṣiḥ_soma_pātamaḥ_samudraḥ_iva_pinvate_urvīḥ_āpaḥ_na_kākudaḥ_ / eva_hi_asya_sūnṛtā_virapśī_gomatī_mahī_pakvā_śākhā_na_dāśuṣe_ / eva_hi_te_vibhūtayaḥ_ūtayaḥ_indra_māvate_ / sadyas_cit_santi_dāśuṣe_ /
evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā / indrāya somapītaye /
eva_hi_asya_kāmyā_stomaḥ_uktham_ca_śaṃsyā_ / indrāya_soma_pītaye_ /
śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā / satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā / svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam / brahma padavāyaṃ brāhmaṇo 'dhipatiḥ / tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya /
śrameṇa_tapasā_sṛṣṭā_brahmaṇā_vittā_ṛte_śritā_ / satyena_āvṛtā_śriyā_prāvṛtā_yaśasā_parīvṛtā_ / svadhayā_parihitā_śraddhayā_paryūḍhā_dīkṣayā_guptā_yajñe_pratiṣṭhitā_lokaḥ_nidhanam_ / brahma_padavāyam_brāhmaṇaḥ_adhipatiḥ_ / tām_ādadānasya_brahma_gavīm_jinataḥ_brāhmaṇam_kṣatriyasya_ /
apakrāmati sūnṛtā vīryaṃ puṇyā lakṣmīḥ / ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca / brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca / āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca /
apakrāmati_sūnṛtā_vīryam_puṇyā_lakṣmīḥ_ / ojaḥ_ca_tejaḥ_ca_sahaḥ_ca_balam_ca_vāc_ca_indriyam_ca_śrīḥ_ca_dharmaḥ_ca_ / brahma_ca_kṣatram_ca_rāṣṭram_ca_viśaḥ_ca_tviṣiḥ_ca_yaśaḥ_ca_varcaḥ_ca_draviṇam_ca_ / āyuḥ_ca_rūpam_ca_nāma_ca_kīrtiḥ_ca_prāṇaḥ_ca_apānaḥ_ca_cakṣuḥ_ca_śrotram_ca_ /
payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca / tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya / saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā / sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ /
payaḥ_ca_rasaḥ_ca_annam_ca_annādyam_ca_ṛtam_ca_satyam_ca_iṣṭam_ca_pūrtam_ca_prajā_ca_paśavaḥ_ca_ / tāni_sarvāṇi_apakrāmanti_brahma_gavīm_ādadānasya_jinataḥ_brāhmaṇam_kṣatriyasya_ / sā_eṣā_bhīmā_brahma_gavī_agha_viṣā_sākṣāt_kṛtyā_kūlbajam_āvṛtā_ / sarvāṇi_asyām_ghorāṇi_sarve_ca_mṛtyavaḥ_ /
sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ / sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati / meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā / tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā / vajro dhāvantī vaiśvānara udvītā / hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā /
sarvāṇi_asyām_krūrāṇi_sarve_puruṣa_vadhāḥ_ / sā_brahmajyam_deva_pīyum_brahma_gavī_ādīyamānā_mṛtyoḥ_paḍbīśe_ādyati_ / meniḥ_śata_vadhā_hi_sā_brahmajyasya_kṣitiḥ_hi_sā_ / tasmāt_vai_brāhmaṇānām_gauḥ_durādharṣā_vijānatā_ / vajraḥ_dhāvantī_vaiśvānaraḥ_udvītā_ / hetiḥ_śaphān_utkhidantī_mahādevaḥ_apekṣamāṇā_ /
kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati / mṛtyur hiṃkṛṇvaty ugro devaḥ pucchaṃ paryasyantī / sarvajyāniḥ karṇau varīvarjayantī rājayakṣmo mehantī / menir duhyamānā śīrṣaktir dugdhā / sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā / śaravyā mukhe 'pinahyamānartir hanyamānā /
kṣura_paviḥ_īkṣamāṇā_vāśyamānā_abhisphūrjati_ / mṛtyuḥ_hiṃkṛṇvatī_ugraḥ_devaḥ_puccham_paryasyantī_ / sarva_jyāniḥ_karṇau_varīvarjayantī_rājayakṣmaḥ_mehantī_ / meniḥ_duhyamānā_śīrṣaktiḥ_dugdhā_ / sediḥ_upatiṣṭhantī_mithoyodhaḥ_parāmṛṣṭā_ / śaravyā_mukhe_apinahyamānā_ṛtiḥ_hanyamānā_ /
aghaviṣā nipatantī tamo nipatitā / anugacchantī prāṇān upadāsayati brahmagavī brahmajyasya / vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā / devahetir hriyamāṇā vyṛddhir hṛtā / pāpmādhidhīyamānā pāruṣyam avadhīyamānā / viṣaṃ prayasyantī takmā prayastā / aghaṃ pacyamānā duṣvapnyaṃ pakvā /
agha_viṣā_nipatantī_tamaḥ_nipatitā_ / anugacchantī_prāṇān_upadāsayati_brahma_gavī_brahmajyasya_ / vairam_vikṛtyamānā_pautra_adyam_vibhājyamānā_ / deva_hetiḥ_hriyamāṇā_vyṛddhiḥ_hṛtā_ / pāpmā_adhidhīyamānā_pāruṣyam_avadhīyamānā_ / viṣam_prayasyantī_takmā_prayastā_ / agham_pacyamānā_duṣvapnyam_pakvā_ /
mūlabarhaṇī paryākriyamāṇā kṣitiḥ paryākṛtā / asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā / abhūtir upahriyamāṇā parābhūtir upahṛtā / śarvaḥ kruddhaḥ piśyamānā śimidā piśitā / avartir aśyamānā nirṛtir aśitā / aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca /
mūla_barhaṇī_paryākriyamāṇā_kṣitiḥ_paryākṛtā_ / asaṃjñā_gandhena_śuc_uddhriyamāṇā_āśīviṣaḥ_uddhṛtā_ / abhūtiḥ_upahriyamāṇā_parābhūtiḥ_upahṛtā_ / śarvaḥ_kruddhaḥ_piśyamānā_śimidā_piśitā_ / avartiḥ_aśyamānā_nirṛtiḥ_aśitā_ / aśitā_lokāt_chinatti_brahma_gavī_brahmajyam_asmāt_ca_amuṣmāt_ca_ /
tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam / asvagatā parihṇutā / agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti / sarvāsyāṅgā parvā mūlāni vṛścati / chinatty asya pitṛbandhu parābhāvayati mātṛbandhu / vivāhāṁ jñātīnt sarvān apikṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā /
tasyāḥ_āhananam_kṛtyā_meniḥ_āśasanam_valagaḥ_ūbadhyam_ / asvagatā_parihṇutā_ / agniḥ_kravya_ad_bhūtvā_brahma_gavī_brahmajyam_praviśya_atti_ / sarvā_asya_aṅgā_parvā_mūlāni_vṛścati_ / chinatti_asya_pitṛ_bandhu_parābhāvayati_mātṛ_bandhu_ / vivāhāṁ_jñātīn_sarvān_apikṣāpayati_brahma_gavī_brahmajyasya_kṣatriyeṇa_apunardīyamānā_ /
avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate / ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte / kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam / kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam / kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam /
avāstum_enam_asvagam_aprajasam_karoti_aparāparaṇaḥ_bhavati_kṣīyate_ / yaḥ_evam_viduṣaḥ_brāhmaṇasya_kṣatriyaḥ_gām_ādatte_ / kṣipram_vai_tasya_āhanane_gṛdhrāḥ_kurvate_ailabam_ / kṣipram_vai_tasya_ādahanam_parinṛtyanti_keśinīḥ_āghnānāḥ_pāṇinā_urasi_kurvāṇāḥ_pāpam_ailabam_ / kṣipram_vai_tasya_vāstuṣu_vṛkāḥ_kurvate_ailabam_ /
kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti / chinddhy āchinddhi prachinddhy apikṣāpaya kṣāpaya / ādadānam āṅgirasi brahmajyam upadāsaya / vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā / oṣantī samoṣantī brahmaṇo vajraḥ / kṣurapavir mṛtyur bhūtvā vidhāva tvam / ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ /
kṣipram_vai_tasya_pṛcchanti_yat_tat_āsīt_idam_nu_tat_iti_ / chinddhi_āchinddhi_pracchinddhi_apikṣāpaya_kṣāpaya_ / ādadānam_āṅgirasi_brahmajyam_upadāsaya_ / vaiśvadevī_hi_ucyase_kṛtyā_kūlbajam_āvṛtā_ / oṣantī_samoṣantī_brahmaṇaḥ_vajraḥ_ / kṣura_paviḥ_mṛtyuḥ_bhūtvā_vidhāva_tvam_ / ādatse_jinatām_varcaḥ_iṣṭam_pūrtam_ca_āśiṣaḥ_ /
ādāya jītaṃ jītāya loke 'muṣmin prayacchasi / aghnye padavīr bhava brāhmaṇasyābhiśastyā / meniḥ śaravyā bhavāghād aghaviṣā bhava / aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ / tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam / vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha /
ādāya_jītam_jītāya_loke_amuṣmin_prayacchasi_ / aghnye_padavīḥ_bhava_brāhmaṇasya_abhiśastyā_ / meniḥ_śaravyā_bhava_aghāt_agha_viṣā_bhava_ / aghnye_pra_śiraḥ_jahi_brahmajyasya_kṛta_āgasaḥ_deva_pīyoḥ_arādhasaḥ_ / tvayā_pramūrṇam_mṛditam_agniḥ_dahatu_duścitam_ / vṛśca_pravṛśca_saṃvṛśca_daha_pradaha_saṃdaha_ /
brahmajyaṃ devy aghnya ā mūlād anusaṃdaha / yathāyād yamasādanāt pāpalokān parāvataḥ / evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ / vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā / pra skandhān pra śiro jahi / lomāny asya saṃchinddhi tvacam asya viveṣṭaya / māṃsāny asya śātaya snāvāny asya saṃvṛha /
brahmajyam_devi_aghnye_ā_mūlāt_anusaṃdaha_ / yathā_yāt_yama_sādanāt_pāpa_lokān_parāvataḥ_ / eva_tvam_devi_aghnye_brahmajyasya_kṛta_āgasaḥ_deva_pīyoḥ_arādhasaḥ_ / vajreṇa_śata_parvaṇā_tīkṣṇena_kṣura_bhṛṣṭinā_ / pra_skandhān_pra_śiraḥ_jahi_ / lomāni_asya_saṃchinddhi_tvacam_asya_viveṣṭaya_ / māṃsāni_asya_śātaya_snāvāni_asya_saṃvṛha_ /
asthīny asya pīḍaya majjānam asya nirjahi / sarvāsyāṅgā parvāṇi viśrathaya / agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ / sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu /
asthīni_asya_pīḍaya_majjānam_asya_nirjahi_ / sarvā_asya_aṅgā_parvāṇi_viśrathaya_ / agniḥ_enam_kravya_ad_pṛthivyāḥ_nudatām_udoṣatu_vāyuḥ_antarikṣāt_mahataḥ_varimṇaḥ_ / sūryaḥ_enam_divaḥ_praṇudatām_nyoṣatu_ /
atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti / ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam /
atha_ha_prajāpatiḥ_somena_yakṣyamāṇaḥ_vedān_uvāca_kam_vaḥ_hotāram_vṛṇīya_kam_adhvaryum_kam_udgātāram_kam_brāhmaṇam_iti_ / te_ūcuḥ_ṛk_vidam_eva_hotāram_vṛṇīṣva_yajuḥ_vidam_adhvaryum_sāma_vidam_udgātāram_atharva_aṅgiraḥ_vidam_brāhmaṇam_ /
tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati / pratitiṣṭhati prajayā paśubhir ya evaṃ veda / tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda / agnir vai hotā / pṛthivī vā ṛcām āyatanam / agnir devatā gāyatraṃ chando bhūr iti śukram /
tathā_ha_asya_yajñaḥ_caturṣu_lokeṣu_caturṣu_deveṣu_caturṣu_vedeṣu_catasṛṣu_hotrāsu_catuṣpād_yajñaḥ_pratitiṣṭhati_ / pratitiṣṭhati_prajayā_paśubhiḥ_yaḥ_evam_veda_ / tasmāt_ṛk_vidam_eva_hotāram_vṛṇīṣva_sa_hi_hautram_veda_ / agniḥ_vai_hotā_ / pṛthivī_vai_ṛcām_āyatanam_ / agniḥ_devatā_gāyatram_chandaḥ_bhūḥ_iti_śukram_ /
tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye / etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye /
tasmāt_tam_eva_hotāram_vṛṇīṣva_iti_etasya_lokasya_jitaye_ / etasya_lokasya_vijitaye_ / etasya_lokasya_saṃjitaye_ / etasya_lokasya_avaruddhaye_ / etasya_lokasya_vivṛddhaye_ / etasya_lokasya_samṛddhaye_ / etasya_lokasya_udāttaye_ / etasya_lokasya_vyāptaye_ / etasya_lokasya_paryāptaye_ / etasya_lokasya_samāptaye_ /
atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate / yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda / vāyur vā adhvaryuḥ / antarikṣaṃ vai yajuṣām āyatanam / vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram / tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva /
atha_ced_na_evaṃvidam_hotāram_vṛṇute_purastāt_eva_eṣām_yajñaḥ_ricyate_ / yajuḥ_vidam_eva_adhvaryum_vṛṇīṣva_sa_hi_ādhvaryavam_veda_ / vāyuḥ_vai_adhvaryuḥ_ / antarikṣam_vai_yajuṣām_āyatanam_ / vāyuḥ_devatā_traiṣṭubham_chandaḥ_bhuvaḥ_iti_śukram_ / tasmāt_tam_eva_adhvaryum_vṛṇīṣva_iti_etasya_lokasya_iti_eva_ /
atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate / sāmavidam evodgātāraṃ vṛṇīṣva / sa hy audgātraṃ veda / ādityo vā udgātā / dyaur vai sāmnām āyatanam / ādityo devatā jāgataṃ chandaḥ svar iti śukram / tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
atha_ced_na_evaṃvidam_adhvaryum_vṛṇute_paścāt_eva_eṣām_yajñaḥ_ricyate_ / sāma_vidam_eva_udgātāram_vṛṇīṣva_ / sa_hi_audgātram_veda_ / ādityaḥ_vai_udgātā_ / dyauḥ_vai_sāmnām_āyatanam_ / ādityaḥ_devatā_jāgatam_chandaḥ_svar_iti_śukram_ / tasmāt_tam_eva_udgātāram_vṛṇīṣva_iti_etasya_lokasya_iti_eva_ /
atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate / atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva / sa hi brahmatvaṃ veda / candramā vai brahmā / āpo vai bhṛgvaṅgirasām āyatanam / candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
atha_ced_na_evaṃvidam_udgātāram_vṛṇute_uttaratas_eva_eṣām_yajñaḥ_ricyate_ / atharva_aṅgiraḥ_vidam_eva_brahmāṇam_vṛṇīṣva_ / sa_hi_brahmatvam_veda_ / candramāḥ_vai_brahmā_ / āpaḥ_vai_bhṛgu_aṅgirasām_āyatanam_ / candramāḥ_devatā_vaidyutaḥ_ca_uṣṇih_kākubhe_chandasī_om_iti_atharvaṇām_śukram_janat_iti_aṅgirasām_ /
tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye / etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye /
tasmāt_tam_eva_brahmāṇam_vṛṇīṣva_iti_etasya_lokasya_jitaye_ / etasya_lokasya_vijitaye_ / etasya_lokasya_saṃjitaye_ / etasya_lokasya_avaruddhaye_ / etasya_lokasya_vivṛddhaye_ / etasya_lokasya_samṛddhaye_ / etasya_lokasya_udāttaye_ / etasya_lokasya_vyāptaye_ / etasya_lokasya_paryāptaye_ / etasya_lokasya_samāptaye_ /
atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate /
atha_ced_na_evaṃvidam_brahmāṇam_vṛṇute_dakṣiṇatas_eva_eṣām_yajñaḥ_ricyate_dakṣiṇatas_eva_eṣām_yajñaḥ_ricyate_ /