sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti / yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti /
haviṣaḥ_anuvākyā_agniḥ_somaḥ_varuṇaḥ_mitraḥ_indraḥ_bṛhaspatiḥ_savitā_yaḥ_sahasrī_pūṣā_naḥ_gobhiḥ_avasā_sarasvatī_tvaṣṭā_rūpāṇi_samanaktu_yajñaiḥ_iti_ / yājyā_tvaṣṭā_rūpāṇi_dadatī_sarasvatī_pūṣā_bhagam_savitā_me_dadātu_bṛhaspatiḥ_dadat_indraḥ_balam_me_mitraḥ_kṣatram_varuṇaḥ_somaḥ_agniḥ_iti_ /
athāsyāḥ prathamagarbhiṇyāś caturthe māsi sīmantaṃ kurvanti / āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ /
atha_asyāḥ_prathama_garbhiṇyāḥ_caturthe_māsi_sīmantam_kurvanti_ / āpūryamāṇapakṣe_puṇye_nakṣatre_payasi_sthālīpākam_śrapayitvā_antarāgāre_agnim_upasamādhāya_jaya_abhyātānān_rāṣṭrabhṛtaḥ_iti_hutvā_etāḥ_āhutīḥ_juhoti_bhūḥ_bhuvaḥ_suvar_prajāpate_iti_catasraḥ_ /
treṇyā śalalyā trīṇi darbhapuñjīlāni śalālugrapsam ity upaniyamyordhvaṃ sīmantam unnayati / bhūrbhuvaḥ suvo rākām ahaṃ yāste rāke / soma eva no rājety āhur brāhmaṇīḥ prajāḥ / vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati /
treṇyā_śalalyā_trīṇi_darbha_puñjīlāni_śalālu_grapsam_iti_upaniyamya_ūrdhvam_sīmantam_unnayati_ / bhūḥ_bhuvaḥ_suvar_rākām_aham_yāḥ_te_rāke_ / somaḥ_eva_naḥ_rājā_iti_āhuḥ_brāhmaṇīḥ_prajāḥ_ / vivṛtta_cakrāḥ_āsīnāḥ_tīreṇa_yamune_tava_iti_tīreṇa_asau_tava_iti_vā_yasyāḥ_tīre_vasati_ /
purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham / teṣām ekaikam avekṣamāṇāṃ pṛcchati kiṃ paśyasīti / putrāṃśca paśūṃśceti pratyāha / teṣām ekaṃ brāhmaṇān bhojayed ekaṃ brāhmaṇīr ekaṃ saha kumāraiḥ sā prāśnāti / vāgyata āsta ā nakṣatrāṇām udayāt /
purastāt_agneḥ_etāni_nidhāya_trīn_odanān_uddhṛtya_sarpiṣā_upasicya_upanidadhāti_uda_śarāvam_caturtham_ / teṣām_ekaikam_avekṣamāṇām_pṛcchati_kim_paśyasi_iti_ / putrān_ca_paśūn_ca_iti_pratyāha_ / teṣām_ekam_brāhmaṇān_bhojayet_ekam_brāhmaṇīḥ_ekam_saha_kumāraiḥ_sā_prāśnāti_ / vāgyataḥ_āste_ā_nakṣatrāṇām_udayāt_ /
uditeṣu nakṣatreṣviti samānam /
uditeṣu_nakṣatreṣu_iti_samānam_ /
R tatastad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam / R ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā / R bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ / R pariśrānto na śaknomi vacanaṃ paribhāṣitum / R ahaṃ caiva jaṭāyuśca saṃgharṣād darpamohitau / R ākāśaṃ patitau vīrau jighāsantau parākramam /
R tatas_tat_dāruṇam_karma_duṣkaram_sāhasāt_kṛtam_ / R ācacakṣe_muneḥ_sarvam_sūrya_anugamanam_tathā_ / R bhagavan_vraṇa_yukta_tvāt_lajjayā_ca_ākula_indriyaḥ_ / R pariśrāntaḥ_na_śaknomi_vacanam_paribhāṣitum_ / R aham_ca_eva_jaṭāyūḥ_ca_saṃgharṣāt_darpa_mohitau_ / R ākāśam_patitau_vīrau_parākramam_ /
R kailāsaśikhare baddhvā munīnām agrataḥ paṇam / R raviḥ syād anuyātavyo yāvad astaṃ mahāgirim / R athāvāṃ yugapat prāptāvapaśyāva mahītale / R rathacakrapramāṇāni nagarāṇi pṛthak pṛthak / R kvacid vāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva / R gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ /
R kailāsa_śikhare_baddhvā_munīnām_agratas_paṇam_ / R raviḥ_syāt_anuyātavyaḥ_yāvat_astam_mahā_girim_ / R atha_āvām_yugapad_prāptau_apaśyāva_mahī_tale_ / R ratha_cakra_pramāṇāni_nagarāṇi_pṛthak_pṛthak_ / R kvacid_vāditra_ghoṣān_ca_brahma_ghoṣān_ca_śuśruva_ / R gāyatīḥ_ca_aṅganāḥ_bahūḥ_paśyāvaḥ_rakta_vāsasaḥ_ /
R tūrṇam utpatya cākāśam ādityapatham āsthitau / R āvām ālokayāvastad vanaṃ śādvalasaṃsthitam / R upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ / R āpagābhiśca saṃvītā sūtrair iva vasuṃdharā / R himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ / R bhūtale saṃprakāśante nāgā iva jalāśaye /
R tūrṇam_utpatya_ca_ākāśam_āditya_pathinam_āsthitau_ / R āvām_ālokayāvaḥ_tat_vanam_śādvala_saṃsthitam_ / R upalaiḥ_iva_saṃchannā_dṛśyate_bhūḥ_śilā_uccayaiḥ_ / R āpagābhiḥ_ca_saṃvītā_sūtraiḥ_iva_vasuṃdharā_ / R himavant_ca_eva_vindhyaḥ_ca_meruḥ_ca_su_mahān_nagaḥ_ / R bhū_tale_saṃprakāśante_nāgāḥ_iva_jalāśaye_ /
R tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ / R samāviśata mohaśca mohānmūrchā ca dāruṇā / R na dig vijñāyate yāmyā nāgneyā na ca vāruṇī / R yugānte niyato loko hato dagdha ivāgninā / R yatnena mahatā bhūyo raviḥ samavalokitaḥ / R tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau /
R tīvra_svedaḥ_ca_khedaḥ_ca_bhayam_ca_āsīt_tadā_āvayoḥ_ / R samāviśata_mohaḥ_ca_mohāt_mūrchā_ca_dāruṇā_ / R na_diś_vijñāyate_yāmyā_na_āgneyā_na_ca_vāruṇā_ / R yuga_ante_niyataḥ_lokaḥ_hataḥ_dagdhaḥ_iva_agninā_ / R yatnena_mahatā_bhūyas_raviḥ_samavalokitaḥ_ / R tulyaḥ_pṛthvī_pramāṇena_bhāskaraḥ_pratibhāti_nau_ /
R jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ / R taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham / R pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata / R pramādāt tatra nirdagdhaḥ patan vāyupathād aham / R āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam / R ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ /
R jaṭāyūḥ_mām_an_āpṛcchya_nipapāta_mahīm_tatas_ / R tam_dṛṣṭvā_tūrṇam_ākāśāt_ātmānam_muktavan_aham_ / R pakṣibhyām_ca_mayā_guptaḥ_jaṭāyūḥ_na_pradahyata_ / R pramādāt_tatra_nirdagdhaḥ_patan_vāyu_pathāt_aham_ / R āśaṅke_tam_nipatitam_janasthāne_jaṭāyuṣam_ / R aham_tu_patitaḥ_vindhye_dagdha_pakṣaḥ_jaḍīkṛtaḥ_ /
R rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca / R sarvathā martum evecchan patiṣye śikharād gireḥ /
R rājyena_hīnaḥ_bhrātrā_ca_pakṣābhyām_vikrameṇa_ca_ / R sarvathā_martum_eva_icchan_patiṣye_śikharāt_gireḥ_ /
R ityevam ukto garuḍaḥ pratyuvāca śacīpatim / R garuḍa uvāca / R sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara / R balaṃ tu mama jānīhi mahaccāsahyam eva ca / R kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam / R animittaṃ suraśreṣṭha sadyaḥ prāpnoti garhaṇām / R guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato /
R iti_evam_uktaḥ_garuḍaḥ_pratyuvāca_śacīpatim_ / R garuḍaḥ_uvāca_ / R sakhyam_mama_astu_tvayā_devaiḥ_yathā_icchasi_puraṃdaraiḥ_ / R balam_tu_mama_jānīhi_mahat_ca_asahyam_eva_ca_ / R kāmam_na_etat_praśaṃsanti_santaḥ_sva_bala_saṃstavam_ / R animittam_sura_śreṣṭhaiḥ_sadyas_prāpnoti_garhaṇām_ / R guṇa_saṃkīrtanam_ca_api_svayam_eva_śatakrato_ /
R pṛṣṭenānyena gopate / R vaktavyaṃ na tu vaktavyam / R sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā / R na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ / R saparvatavanām urvīṃ sasāgaravanām imām / R pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam / R sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān /
R pṛṣṭena_anyena_gopate_ / R vaktavyam_na_tu_vaktavyam_ / R sakhiḥ_iti_kṛtvā_tu_sakhe_pṛṣṭaḥ_vakṣyāmi_aham_tvayā_ / R na_hi_ātma_stava_saṃyuktam_vaktavyam_animittatas_ / R sa_parvata_vanām_urvīm_sa_sāgara_vanām_imām_ / R pakṣanāḍyā_ekayā_śakraiḥ_tvā_ca_eva_atra_avalambinam_ / R sarvān_saṃpiṇḍitān_vā_api_lokān_sa_sthāṇu_jaṅgamān_ /
R vaheyam apariśrānto viddhīdaṃ me mahad balam / R aṣṭau bhūmīr nava divas trīn samudrāñśacīpate / R paraḥ sahasrān parvatān vaheyaṃ kāmayetha cet / R sūta uvāca / R ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ / R āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ / R śakra uvāca / R evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi /
R vaheyam_apariśrāntaḥ_viddhi_idam_mama_mahat_balam_ / R aṣṭau_bhūmīḥ_nava_dyūn_trīn_samudrān_śacīpate_ / R paras_sahasrān_parvatān_vaheyam_ced_ / R sūtaḥ_uvāca_ / R iti_ukta_vacanam_vīram_kirīṭī_śrīmatām_varaḥ_ / R āha_śaunakaiḥ_deva_indraḥ_sarva_bhūta_hitaḥ_prabhuḥ_ / R śakraḥ_uvāca_ / R evam_eva_yathā_āttha_tvam_sarvam_saṃbhāvyate_tvayi_ /
R pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam / R na kāryaṃ tava somena mama somaḥ pradīyatām / R asmāṃste hi prabādheyur yebhyo dadyād bhavān imam / R garuḍa uvāca / R kiṃcit kāraṇam uddiśya somo 'yaṃ nīyate mayā / R na dāsyāmi samādātuṃ somaṃ kasmaicid apyaham / R yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam /
R pratigṛhyatām_idānīm_mama_sakhyam_ānantyam_uttamam_ / R na_kāryam_te_somena_mama_somaḥ_pradīyatām_ / R asmān_te_hi_prabādheyuḥ_yebhyaḥ_dadyāt_bhavān_imam_ / R garuḍaḥ_uvāca_ / R kiṃcid_kāraṇam_uddiśya_somaḥ_ayam_nīyate_mayā_ / R na_dāsyāmi_samādātum_somam_kasmaicid_api_aham_ / R yatra_imam_tu_sahasrākṣaiḥ_nikṣipeyam_aham_svayam_ /
R tvam ādāya tatastūrṇaṃ harethāstridaśeśvara / R śakra uvāca / R vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja / R yad icchasi varaṃ mattastad gṛhāṇa khagottama / R sūta uvāca / R ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran / R smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ /
R tvam_ādāya_tatas_tūrṇam_harethāḥ_tridaśa_īśvaraiḥ_ / R śakraḥ_uvāca_ / R vākyena_anena_tuṣṭaḥ_aham_yat_tvayā_uktam_iha_aṇḍajaiḥ_ / R yat_icchasi_varam_mattaḥ_tat_gṛhāṇa_khaga_uttamaiḥ_ / R sūtaḥ_uvāca_ / R iti_uktaḥ_pratyuvāca_idam_kadru_putrān_anusmaran_ / R smṛtvā_ca_eva_upadhi_kṛtam_mātuḥ_dāsya_nimittāt_ /
R īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām / R bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ / R tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ / R devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim / R sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai / R idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ /
R īśaḥ_aham_api_sarvasya_kariṣyāmi_tu_te_arthitām_ / R bhaveyuḥ_bhujagāḥ_śakraiḥ_mama_bhakṣyāḥ_mahā_balāḥ_ / R tathā_iti_uktvā_anvagacchat_tam_tatas_dānava_sūdanaḥ_ / R devadevam_mahātmānam_yoginām_īśvaram_harim_ / R saḥ_ca_anvamodat_tat_sarvam_yathā_uktam_garuḍena_vai_ / R idam_bhūyas_vacaḥ_prāha_bhagavān_tridaśa_īśvaraḥ_ /
R hariṣyāmi vinikṣiptaṃ somam ityanubhāṣya tam / R ājagāma tatastūrṇaṃ suparṇo mātur antikam / R garuḍaḥ / R vinatā / R vinayāvanato bhūtvā vacanaṃ cedam abravīt / R idam ānītam amṛtaṃ devānāṃ bhavanān mayā / R praśādhi kim ato mātaḥ kariṣyāmi śubhavrate / R parituṣṭāham etena karmaṇā tava putraka /
R hariṣyāmi_vinikṣiptam_somam_iti_anubhāṣya_tam_ / R ājagāma_tatas_tūrṇam_suparṇaḥ_mātuḥ_antikam_ / R garuḍaḥ_ / R vinatā_ / R vinaya_avanataḥ_bhūtvā_vacanam_ca_idam_abravīt_ / R idam_ānītam_amṛtam_devānām_bhavanāt_mayā_ / R praśādhi_kim_atas_mātar_kariṣyāmi_śubha_vrate_ / R parituṣṭā_aham_etena_karmaṇā_te_putrakaiḥ_ /
R ajaraścāmaraścaiva devānāṃ supriyo bhava / R atha sarpān uvācedaṃ sarvān paramahṛṣṭavat / R idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ / R snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ / R bhavadbhir idam āsīnair yad uktaṃ tad vacastadā / R adāsī caiva māteyam adyaprabhṛti cāstu me /
R ajaraḥ_ca_amaraḥ_ca_eva_devānām_su_priyaḥ_bhava_ / R atha_sarpān_uvāca_idam_sarvān_parama_hṛṣṭa_vat_ / R idam_ānītam_amṛtam_nikṣepsyāmi_kuśeṣu_vaḥ_ / R snātāḥ_maṅgala_saṃyuktāḥ_tatas_prāśnīta_pannagāḥ_ / R bhavadbhiḥ_idam_āsīnaiḥ_yat_uktam_tat_vacaḥ_tadā_ / R adāsī_ca_eva_mātā_iyam_adyaprabhṛti_ca_astu_mama_ /
R yathoktaṃ bhavatām etad vaco me pratipāditam / R tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta / R śakro 'pyamṛtam ākṣipya jagāma tridivaṃ punaḥ / R athāgatāstam uddeśaṃ sarpāḥ somārthinastadā / R snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ / R yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare /
R yathā_uktam_bhavatām_etat_vacaḥ_mama_pratipāditam_ / R tatas_snātum_gatāḥ_sarpāḥ_pratyuktvā_tam_tathā_iti_uta_ / R śakraḥ_api_amṛtam_ākṣipya_jagāma_tridivam_punar_ / R atha_āgatāḥ_tam_uddeśam_sarpāḥ_soma_arthinaḥ_tadā_ / R snātāḥ_ca_kṛta_japyāḥ_ca_prahṛṣṭāḥ_kṛta_maṅgalāḥ_ / R yatra_etat_amṛtam_ca_api_sthāpitam_kuśa_saṃstare_ /
R parasparakṛtadveṣāḥ somaprāśanakarmaṇi / R ahaṃ pūrvam ahaṃ pūrvam ityuktvā te samādravan / R tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat / R somasthānam idaṃ ceti darbhāṃste lilihustadā / R tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā / R abhavaṃścāmṛtasparśād darbhāste 'tha pavitriṇaḥ /
R paraspara_kṛta_dveṣāḥ_soma_prāśana_karmaṇi_ / R aham_pūrvam_aham_pūrvam_iti_uktvā_te_samādravan_ / R tat_vijñāya_hṛtam_sarpāḥ_pratimāyā_kṛtam_ca_tat_ / R soma_sthānam_idam_ca_iti_darbhān_te_lilihuḥ_tadā_ / R tatas_dvaidhīkṛtā_jihvā_sarpāṇām_tena_karmaṇā_ / R abhavan_ca_amṛta_sparśāt_darbhāḥ_te_atha_pavitriṇaḥ_ /
R evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca / R dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā / R nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā / R viṣādam agamaṃstīvraṃ garuḍasya balāt prabho / R tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane /
R evam_tat_amṛtam_tena_hṛtam_āhṛtam_eva_ca_ / R dvijihvāḥ_ca_kṛtāḥ_sarpāḥ_garuḍena_mahātmanā_ / R nāgāḥ_ca_vañcitāḥ_bhūtvā_visṛjya_vinatām_tadā_ / R viṣādam_agaman_tīvram_garuḍasya_balāt_prabho_ / R tatas_suparṇaḥ_parama_prahṛṣṭavan_vihṛtya_mātrā_saha_tatra_kānane_ /
R bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat / R imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi / R asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt / R na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
R bhujaṃga_bhakṣaḥ_parama_arcitaḥ_khagaiḥ_ahīna_kīrtiḥ_vinatām_anandayat_ / R imām_kathām_yaḥ_śṛṇuyāt_naraḥ_sadā_paṭheta_vā_dvija_jana_mukhya_saṃsadi_ / R asaṃśayam_tridivam_iyāt_saḥ_puṇya_bhāj_mahātmanaḥ_pataga_pateḥ_prakīrtanāt_ / R na_ca_agni_jam_cora_nṛpa_āśrayam_vā_kṣudh_sarpa_vetāla_piśāca_jam_vā_ /
R bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake / R yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe / R oṃ pakṣirājeti japaṃśca sarvadā tasyāśu sarpā vaśagā bhavanti /
R bhayam_bhavet_yatra_gṛhe_tiṣṭhet_kathā_iyam_likhitā_api_pustake_ / R yaḥ_saṃsmaret_nityam_atandritaḥ_naraḥ_garutmantaḥ_mūrtim_atha_arcayet_gṛhe_ / R om_pakṣirājaiḥ_iti_japan_ca_sarvadā_tasya_āśu_sarpāḥ_vaśagāḥ_bhavanti_ /
R vaiśaṃpāyana uvāca / R sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ / R dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ / R śaṃtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham / R damo dānaṃ kṣamā buddhir hrīr dhṛtisteja uttamam / R nityānyāsan mahāsattve śaṃtanau puruṣarṣabhe /
R vaiśampāyanaḥ_uvāca_ / R saḥ_evam_śaṃtanuḥ_dhīmān_deva_rāja_ṛṣi_satkṛtaḥ_ / R dharma_ātmā_sarva_lokeṣu_satya_vāc_iti_viśrutaḥ_ / R śaṃtanoḥ_kīrtayiṣyāmi_sarvān_eva_guṇān_aham_ / R damaḥ_dānam_kṣamā_buddhiḥ_hrīḥ_dhṛtiḥ_tejaḥ_uttamam_ / R nityāni_āsan_mahā_sattve_śaṃtanau_puruṣa_ṛṣabhe_ /
R evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ / R āsīd bharatavaṃśasya goptā sādhujanasya ca / R kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ / R anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ / R tasya kīrtimato vṛttam avekṣya satataṃ narāḥ / R dharma eva paraḥ kāmād arthācceti vyavasthitaḥ /
R evam_saḥ_guṇa_sampannaḥ_dharma_artha_kuśalaḥ_nṛpaḥ_ / R āsīt_bharata_vaṃśasya_goptā_sādhu_janasya_ca_ / R kambu_grīvaḥ_pṛthu_vyaṃsaḥ_matta_vāraṇa_vikramaḥ_ / R anvitaḥ_paripūrṇa_arthaiḥ_sarvaiḥ_nṛpati_lakṣaṇaiḥ_ / R tasya_kīrtimataḥ_vṛttam_avekṣya_satatam_narāḥ_ / R dharmaḥ_eva_paraḥ_kāmāt_arthāt_ca_iti_vyavasthitaḥ_ /
R etānyāsan mahāsattve śaṃtanau bharatarṣabha / R na cāsya sadṛśaḥ kaścit kṣatriyo dharmato 'bhavat / R vartamānaṃ hi dharme sve sarvadharmavidāṃ varam / R taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan / R vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ / R prati bhāratagoptāraṃ samapadyanta bhūmipāḥ /
R etāni_āsan_mahā_sattve_śaṃtanau_bharata_ṛṣabhaiḥ_ / R na_ca_asya_sadṛśaḥ_kaścid_kṣatriyaḥ_dharmāt_abhavat_ / R vartamānam_hi_dharme_sve_sarva_dharma_vidām_varam_ / R tam_mahīpāḥ_mahīpālam_rāja_rājye_abhyaṣecayan_ / R vīta_śoka_bhaya_ābādhāḥ_sukha_svapna_vibodhanāḥ_ / R prati_bhārata_goptāram_samapadyanta_bhūmipāḥ_ /
R tena kīrtimatā śiṣṭāḥ śakrapratimatejasā / R yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ / R śaṃtanupramukhair gupte loke nṛpatibhistadā / R niyamāt sarvavarṇānāṃ brahmottaram avartata / R brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ / R brahmakṣatrānuraktāśca śūdrāḥ paryacaran viśaḥ /
R tena_kīrtimantā_śiṣṭāḥ_śakra_pratima_tejasā_ / R yajña_dāna_tapas_śīlāḥ_samapadyanta_pārthivāḥ_ / R śaṃtanu_pramukhaiḥ_gupte_loke_nṛpatibhiḥ_tadā_ / R niyamāt_sarva_varṇānām_brahma_uttaram_avartata_ / R brahma_paryacarat_kṣatram_viśaḥ_kṣatram_anuvratāḥ_ / R brahma_kṣatra_anuraktāḥ_ca_śūdrāḥ_paryacaran_viśaḥ_ /
R sa hāstinapure ramye kurūṇāṃ puṭabhedane / R vasan sāgaraparyantām anvaśād vai vasuṃdharām / R sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ / R dānadharmatapoyogācchriyā paramayā yutaḥ / R arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ / R tejasā sūryasaṃkāśo vāyuvegasamo jave /
R saḥ_hāstinapure_ramye_kurūṇām_puṭabhedane_ / R vasan_sāgara_paryantām_anvaśāt_vai_vasuṃdharām_ / R saḥ_deva_rāja_sadṛśaḥ_dharma_jñaḥ_satya_vāc_ṛjuḥ_ / R dāna_dharma_tapas_yogāt_śriyā_paramayā_yutaḥ_ / R arāga_dveṣa_saṃyuktaḥ_soma_vat_priya_darśanaḥ_ / R tejasā_sūrya_saṃkāśaḥ_vāyu_vega_samaḥ_jave_ /
R antakapratimaḥ kope kṣamayā pṛthivīsamaḥ / R vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām / R śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa / R dharmabrahmottare rājye śaṃtanur vinayātmavān / R samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ / R cakoranetrastāmrāsyaḥ siṃharṣabhagatir yuvā /
R antaka_pratimaḥ_kope_kṣamayā_pṛthivī_samaḥ_ / R vadhaḥ_paśu_varāhānām_tathā_eva_mṛga_pakṣiṇām_ / R śaṃtanau_pṛthivī_pāle_na_avartata_vṛthak_nṛpaiḥ_ / R dharma_brahma_uttare_rājye_śaṃtanuḥ_vinaya_ātmavān_ / R samam_śaśāsa_bhūtāni_kāma_rāga_vivarjitaḥ_ / R cakora_netraḥ_tāmra_āsyaḥ_siṃha_ṛṣabha_gatiḥ_yuvā_ /
R guṇair anupamair yuktaḥ samastair abhikāmikaiḥ / R gambhīraḥ sattvasampannaḥ pūrṇacandranibhānanaḥ / R devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ / R na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ / R asukhānām anāthānāṃ tiryagyoniṣu vartatām / R sa eva rājā bhūtānāṃ sarveṣām abhavat pitā /
R guṇaiḥ_anupamaiḥ_yuktaḥ_samastaiḥ_abhikāmikaiḥ_ / R gambhīraḥ_sattva_sampannaḥ_pūrṇa_candra_nibha_ānanaḥ_ / R devarṣi_pitṛ_yajña_artham_ārabhyanta_tadā_kriyāḥ_ / R na_ca_adharmeṇa_keṣāṃcid_prāṇinām_abhavat_vadhaḥ_ / R asukhānām_anāthānām_tiryagyoniṣu_vartatām_ / R saḥ_eva_rājā_bhūtānām_sarveṣām_abhavat_pitā_ /
R tasmin kurupatiśreṣṭhe rājarājeśvare sati / R śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ / R yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam / R sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ / R ratim aprāpnuvan strīṣu babhūva vanagocaraḥ / R tapasā karṣitogreṇa japadhyānarataḥ sadā /
R tasmin_kuru_pati_śreṣṭhe_rāja_rāja_īśvare_sati_ / R śritā_vāc_abhavat_satyam_dāna_dharma_āśritam_manaḥ_ / R yajña_artham_paśavaḥ_sṛṣṭāḥ_saṃtāna_artham_ca_maithunam_ / R saḥ_samāḥ_ṣoḍaśa_aṣṭau_ca_catasraḥ_aṣṭau_tathā_aparāḥ_ / R ratim_a_prāpnuvan_strīṣu_babhūva_vana_gocaraḥ_ / R tapasā_karṣita_ugreṇa_japa_dhyāna_rataḥ_sadā_ /
R tathārūpastathācārastathāvṛttastathāśrutaḥ / R gāṅgeyastasya putro 'bhūn nāmnā devavrato vasuḥ / R sarvāstreṣu sa niṣṇātaḥ pārthiveṣvitareṣu ca / R mahābalo mahāsattvo mahāvīryo mahārathaḥ / R sa kadācin mṛgaṃ viddhvā gaṅgām anusaran nadīm /
R tathā_rūpaḥ_tathā_cāraḥ_tathā_vṛttaḥ_tathā_śrutaḥ_ / R gāṅgeyaḥ_tasya_putraḥ_abhūt_nāmnā_devavrataḥ_vasuḥ_ / R sarva_astreṣu_saḥ_niṣṇātaḥ_pārthiveṣu_itareṣu_ca_ / R mahā_balaḥ_mahā_sattvaḥ_mahā_vīryaḥ_mahā_rathaḥ_ / R saḥ_kadācid_mṛgam_viddhvā_gaṅgām_anusaran_nadīm_ /
R bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ / R tāṃ dṛṣṭvā cintayāmāsa śaṃtanuḥ puruṣarṣabhaḥ / R syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā / R tato nimittam anvicchan dadarśa sa mahāmanāḥ / R kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam / R divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram /
R bhāgīrathīm_alpa_jalām_śaṃtanuḥ_dṛṣṭavan_nṛpaḥ_ / R tām_dṛṣṭvā_cintayāmāsa_śaṃtanuḥ_puruṣa_ṛṣabhaḥ_ / R syandate_kim_nu_iyam_na_adya_sarit_śreṣṭhā_yathā_purā_ / R tatas_nimittam_anvicchan_dadarśa_saḥ_mahā_manāḥ_ / R kumāram_rūpa_sampannam_bṛhantam_cāru_darśanam_ / R divyam_astram_vikurvāṇam_yathā_devam_puraṃdaram_ /
R kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇair avasthitam / R tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike / R abhavad vismito rājā karma dṛṣṭvātimānuṣam / R jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā / R nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam /
R kṛtsnām_gaṅgām_samāvṛtya_śaraiḥ_tīkṣṇaiḥ_avasthitam_ / R tām_śaraiḥ_āvṛtām_dṛṣṭvā_nadīm_gaṅgām_tad_antike_ / R abhavat_vismitaḥ_rājā_karma_dṛṣṭvā_atimānuṣam_ / R jāta_mātram_purā_dṛṣṭam_tam_putram_śaṃtanuḥ_tadā_ / R na_upalebhe_smṛtim_dhīmān_abhijñātum_tam_ātmajam_ /
R na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam / R sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā / R saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata / R tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ / R śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha / R śaṅkamānaḥ sutaṃ prāpya gaṅgā vacanam abravīt /
R na_smṛtiḥ_śaṃtanoḥ_āsīt_abhijñātum_svam_ātmajam_ / R saḥ_tu_tam_pitaram_dṛṣṭvā_mohayāmāsa_māyayā_ / R saṃmohya_tu_tatas_kṣipram_tatra_eva_antaradhīyata_ / R tat_adbhutam_tadā_dṛṣṭvā_tatra_rājā_saḥ_śaṃtanuḥ_ / R śaṅkamānaḥ_sutam_gaṅgām_abravīt_darśaya_iti_ha_ / R śaṅkamānaḥ_sutam_prāpya_gaṅgā_vacanam_abravīt_ /
R darśayāmāsa taṃ gaṅgā bibhratī rūpam uttamam / R gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam / R alaṃkṛtām ābharaṇair arajo'mbaradhāriṇīm / R dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ / R gaṅgovāca / R yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ /
R darśayāmāsa_tam_gaṅgā_bibhratī_rūpam_uttamam_ / R gṛhītvā_dakṣiṇe_pāṇau_tam_kumāram_alaṃkṛtam_ / R alaṃkṛtām_ābharaṇaiḥ_arajas_ambara_dhāriṇīm_ / R dṛṣṭa_pūrvām_api_satīm_na_abhyajānāt_saḥ_śaṃtanuḥ_ / R gaṅgā_uvāca_ / R yam_putram_aṣṭamam_rājñ_tvam_purā_mayi_ajāyithāḥ_ /
R sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam / R sarvāstravid anuttamaḥ / R gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam / R ādāya puruṣavyāghra / R vedān adhijage sāṅgān vasiṣṭhād eva vīryavān / R sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi / R kṛtāstraḥ parameṣvāso devarājasamo yudhi /
R saḥ_te_ayam_puruṣa_vyāghraiḥ_nayasva_enam_gṛha_antikam_ / R sarva_astra_vid_anuttamaḥ_ / R gṛhāṇa_imam_mahā_rājaiḥ_mayā_saṃvardhitam_sutam_ / R ādāya_puruṣa_vyāghraiḥ_ / R vedān_adhijage_sa_aṅgān_vasiṣṭhāt_eva_vīryavān_ / R saḥ_khilān_sa_upaniṣadān_sa_aṅga_upāṅgān_yathāvidhi_ / R kṛtāstraḥ_parama_iṣvāsaḥ_devarāja_samaḥ_yudhi_ /
R surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata / R uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ / R tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ / R yad veda śāstraṃ taccāpi kṛtsnam asmin pratiṣṭhitam / R tava putre mahābāhau sāṅgopāṅgaṃ mahātmani / R ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān /
R surāṇām_saṃmataḥ_nityam_asurāṇām_ca_bhārataiḥ_ / R uśanāḥ_veda_yat_śāstram_ayam_tat_veda_sarvaśas_ / R tathā_eva_aṅgirasaḥ_putraḥ_sura_asura_namaskṛtaḥ_ / R yat_veda_śāstram_tat_ca_api_kṛtsnam_asmin_pratiṣṭhitam_ / R te_putre_mahā_bāhau_sāṅga_upāṅgam_mahātmani_ / R ṛṣiḥ_paraiḥ_anādhṛṣyaḥ_jāmadagnyaḥ_pratāpavān_ /
R sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān / R yad astraṃ veda rāmaśca tad apyasmin pratiṣṭhitam / R maheṣvāsam imaṃ rājan rājadharmārthakovidam / R mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya / R vaiśaṃpāyana uvāca / R tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ /
R sarva_śāstra_artha_tattva_jñaḥ_smṛtimān_pratibhānavān_ / R yat_astram_veda_rāmaḥ_ca_tat_api_asmin_pratiṣṭhitam_ / R mahā_iṣvāsam_imam_rājñ_rāja_dharma_artha_kovidam_ / R mayā_dattam_nijam_putram_vīram_vīraiḥ_gṛhān_naya_ / R vaiśampāyanaḥ_uvāca_ / R tayā_evam_samanujñātaḥ_putram_ādāya_śaṃtanuḥ_ /
R bhrājamānaṃ yathādityam āyayau svapuraṃ prati / R ityuktvā sā mahābhāgā tatraivāntaradhīyata / R pauravaḥ svapuraṃ gatvā puraṃdarapuropamam / R sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā / R pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat / R rājyārtham abhayapradam / R guṇavantaṃ mahātmānam /
R bhrājamānam_yathā_ādityam_āyayau_sva_puram_prati_ / R iti_uktvā_sā_mahābhāgā_tatra_eva_antaradhīyata_ / R pauravaḥ_sva_puram_gatvā_puraṃdara_pura_upamam_ / R sarva_kāma_samṛddha_artham_mene_ātmānam_ātmanā_ / R pauraveṣu_tatas_putram_yauvarājye_abhyaṣecayat_ / R rājya_artham_abhaya_pradam_ / R guṇavantam_mahātmānam_ /
R pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ / R rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha / R tathāvṛttasamācārastathādharmastathāśrutaḥ / R putro devavrato nāma śaṃtanor adhiko guṇaiḥ / R sarvāstreṣvabhyanujñātaḥ pārthiveṣvitareṣu ca /
R pauravān_śaṃtanoḥ_putraḥ_pitaram_ca_mahā_yaśāḥ_ / R rāṣṭram_ca_rañjayāmāsa_vṛttena_bharata_ṛṣabhaiḥ_ / R tathā_vṛtta_samācāraḥ_tathā_dharmaḥ_tathā_śrutaḥ_ / R putraḥ_devavrataḥ_nāma_śaṃtanoḥ_adhikaḥ_guṇaiḥ_ / R sarva_astreṣu_abhyanujñātaḥ_pārthiveṣu_itareṣu_ca_ /
R guṇair viśiṣṭo bahubhiḥ putro devavrato 'bhavat / R sa tathā saha putreṇa ramamāṇo mahīpatiḥ / R vartayāmāsa varṣāṇi catvāryamitavikramaḥ / R sa kadācid vanaṃ yāto yamunām abhito nadīm / R mahīpatir anirdeśyam ājighrad gandham uttamam / R tasya prabhavam anvicchan vicacāra samantataḥ /
R guṇaiḥ_viśiṣṭaḥ_bahubhiḥ_putraḥ_devavrataḥ_abhavat_ / R saḥ_tathā_saha_putreṇa_ramamāṇaḥ_mahīpatiḥ_ / R vartayāmāsa_varṣāṇi_catvāri_amita_vikramaḥ_ / R saḥ_kadācid_vanam_yātaḥ_yamunām_abhitas_nadīm_ / R mahīpatiḥ_anirdeśyam_ājighran_gandham_uttamam_ / R tasya_prabhavam_anvicchan_vicacāra_samantataḥ_ /
R sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm / R tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām / R kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi / R sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm / R pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ / R rūpamādhuryagandhaistāṃ saṃyuktāṃ devarūpiṇīm /
R saḥ_dadarśa_tadā_kanyām_dāśānām_deva_rūpiṇīm_ / R tām_apṛcchat_saḥ_dṛṣṭvā_eva_kanyām_asita_locanām_ / R kasya_tvam_asi_kā_ca_asi_kim_ca_bhīro_cikīrṣasi_ / R sā_abravīt_dāśa_kanyā_asmi_dharma_artham_vāhaye_tarīm_ / R pituḥ_niyogāt_bhadram_te_dāśa_rājñaḥ_mahātmanaḥ_ / R rūpa_mādhurya_gandhaiḥ_tām_saṃyuktām_deva_rūpiṇīm_ /
R samīkṣya rājā dāśeyīṃ kāmayāmāsa śaṃtanuḥ / R sa gatvā pitaraṃ tasyā varayāmāsa tāṃ tadā / R paryapṛcchat tatastasyāḥ pitaraṃ cātmakāraṇāt / R icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām / R sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim / R jātamātraiva me deyā varāya varavarṇinī /
R samīkṣya_rājā_dāśeyīm_kāmayāmāsa_śaṃtanuḥ_ / R saḥ_gatvā_pitaram_tasyāḥ_varayāmāsa_tām_tadā_ / R paryapṛcchat_tatas_tasyāḥ_pitaram_ca_ātma_kāraṇāt_ / R icchāmi_dāśa_dattām_mama_sutām_bhāryām_aninditām_ / R saḥ_ca_tam_pratyuvāca_idam_dāśa_rājaḥ_mahīpatim_ / R jāta_mātrā_eva_mama_deyā_varāya_varavarṇinī_ /
R hṛdi kāmastu me kaścit taṃ nibodha janeśvara / R yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha / R satyavāg asi satyena samayaṃ kuru me tataḥ / R samayena pradadyāṃ te kanyām aham imāṃ nṛpa / R na hi me tvatsamaḥ kaścid varo jātu bhaviṣyati / R śaṃtanur uvāca / R śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā /
R hṛdi_kāmaḥ_tu_mama_kaścid_tam_nibodha_janeśvaraiḥ_ / R yadi_imām_dharma_patnīm_tvam_mattaḥ_prārthayase_anaghaiḥ_ / R satya_vāc_asi_satyena_samayam_kuru_mama_tatas_ / R samayena_pradadyām_te_kanyām_aham_imām_nṛpaiḥ_ / R na_hi_mama_tvad_samaḥ_kaścid_varaḥ_jātu_bhaviṣyati_ / R śaṃtanuḥ_uvāca_ / R śrutvā_te_varam_dāśaiḥ_vyavasyeyam_aham_na_vā_ /
R dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana / R dāśa uvāca / R asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ / R tvad ūrdhvam abhiṣektavyo nānyaḥ kaścana pārthiva / R vaiśaṃpāyana uvāca / R nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ / R śarīrajena tīvreṇa dahyamāno 'pi bhārata /
R dātavyam_ced_pradāsyāmi_na_tu_adeyam_kathaṃcana_ / R dāśaḥ_uvāca_ / R asyām_jāyeta_yaḥ_putraḥ_saḥ_rājā_pṛthivīpatiḥ_ / R tvat_ūrdhvam_abhiṣektavyaḥ_na_anyaḥ_kaścana_pārthivaiḥ_ / R vaiśampāyanaḥ_uvāca_ / R na_akāmayata_tam_dātum_varam_dāśāya_śaṃtanuḥ_ / R śarīrajena_tīvreṇa_dahyamānaḥ_api_bhārataiḥ_ /
R sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ / R pratyayāddhāstinapuraṃ śokopahatacetanaḥ / R tataḥ kadācic chocantaṃ śaṃtanuṃ dhyānam āsthitam / R putro devavrato 'bhyetya pitaraṃ vākyam abravīt / R sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ / R sa kasmād rājaśārdūla śocaṃstu paridahyase /
R saḥ_cintayan_eva_tadā_dāśa_kanyām_mahīpatiḥ_ / R pratyayāt_hāstinapuram_śoka_upahata_cetanaḥ_ / R tatas_kadācid_śocantam_śaṃtanum_dhyānam_āsthitam_ / R putraḥ_devavrataḥ_abhyetya_pitaram_vākyam_abravīt_ / R sarvatas_bhavataḥ_kṣemam_vidheyāḥ_sarva_pārthivāḥ_ / R saḥ_kasmāt_rāja_śārdūlaiḥ_śocan_tu_paridahyase_ /
R tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ / R dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana / R na cāśvena viniryāsi vivarṇo hariṇaḥ kṛśaḥ / R vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai / R vaiśaṃpāyanaḥ / R sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam / R vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum /
R tat_kimartham_iha_abhīkṣṇam_pariśocasi_duḥkhitaḥ_ / R dhyāyan_iva_ca_kim_rājñ_na_abhibhāṣasi_kiṃcana_ / R na_ca_aśvena_viniryāsi_vivarṇaḥ_hariṇaḥ_kṛśaḥ_ / R vyādhim_icchāmi_te_jñātum_pratikuryām_hi_tatra_vai_ / R vaiśampāyanaḥ_ / R saḥ_tam_kāmam_avācyam_vai_dāśa_kanyām_prati_īdṛśam_ / R vivṛtam_na_aśakat_tasmai_pitā_putrāya_śaṃsitum_ /
R evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata / R asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta / R apatyaṃ nastvam evaikaḥ kule mahati bhārata / R śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ / R anityatā ca martyānām ataḥ śocāmi putraka / R kathaṃcit tava gāṅgeya vipattau nāsti naḥ kulam /
R evam_uktaḥ_saḥ_putreṇa_śaṃtanuḥ_pratyabhāṣata_ / R asaṃśayam_dhyāna_param_yathā_mām_āttha_tathā_asmi_uta_ / R apatyam_naḥ_tvam_eva_ekaḥ_kule_mahati_bhārataiḥ_ / R śastra_nityaḥ_ca_satatam_pauruṣe_dhuri_avasthitaḥ_ / R anitya_tā_ca_martyānām_atas_śocāmi_putrakaiḥ_ / R kathaṃcid_te_gāṅgeyaiḥ_vipattau_na_asti_naḥ_kulam_ /
R asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ / R na cāpyahaṃ vṛthā bhūyo dārān kartum ihotsahe / R saṃtānasyāvināśāya kāmaye bhadram astu te / R anapatyataikaputratvam ityāhur dharmavādinaḥ / R cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata / R cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ /
R asaṃśayam_tvam_eva_ekaḥ_śatāt_api_varaḥ_sutaḥ_ / R na_ca_api_aham_vṛthak_bhūyas_dārān_kartum_iha_utsahe_ / R saṃtānasya_avināśāya_kāmaye_bhadram_astu_te_ / R anapatya_tā_eka_putra_tvam_iti_āhuḥ_dharma_vādinaḥ_ / R cakṣuḥ_ekam_ca_putram_ca_asti_na_asti_ca_bhārataiḥ_ / R cakṣus_nāśe_tanvaḥ_nāśaḥ_putra_nāśe_kula_kṣayaḥ_ /
R agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ / R sarvāṇyetānyapatyasya kalāṃ nārhanti ṣoḍaśīm / R evam eva manuṣyeṣu syācca sarvaprajāsvapi / R yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ / R apatyenānṛṇo loke pitṝṇāṃ nāsti saṃśayaḥ / R eṣā trayī purāṇānām uttamānāṃ ca śāśvatī /
R agnihotram_trayaḥ_vedāḥ_yajñāḥ_ca_saha_dakṣiṇāḥ_ / R sarvāṇi_etāni_apatyasya_kalām_na_arhanti_ṣoḍaśām_ / R evam_eva_manuṣyeṣu_syāt_ca_sarva_prajāsu_api_ / R yat_apatyam_mahā_prājñaiḥ_tatra_mama_na_asti_saṃśayaḥ_ / R apatyena_anṛṇaḥ_loke_pitṝṇām_na_asti_saṃśayaḥ_ / R eṣā_trayī_purāṇānām_uttamānām_ca_śāśvatā_ /
R apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata / R yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā / R tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata / R nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha / R so 'smi saṃśayam āpannastvayi śānte kathaṃ bhavet / R iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ /
R apatyam_karma_vidyā_ca_trīṇi_jyotīṃṣi_bhārataiḥ_ / R yat_idam_kāraṇam_tātaiḥ_sarvam_ākhyātam_añjasā_ / R tvam_ca_śūraḥ_sadā_amarṣī_śastra_nityaḥ_ca_bhārataiḥ_ / R na_anyatra_śastrāt_tasmāt_te_nidhanam_vidyate_anaghaiḥ_ / R saḥ_asmi_saṃśayam_āpannaḥ_tvayi_śānte_katham_bhavet_ / R iti_te_kāraṇam_tātaiḥ_duḥkhasya_uktam_aśeṣatas_ /
R tatastat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ / R devavrato mahābuddhiḥ prayayāvanucintayan / R sūtaḥ / R vaiśaṃpāyanaḥ / R apatyaphalasaṃyuktam etacchrutvā pitur vacaḥ / R sūtaṃ bhūyo 'pi saṃtapta āhvayāmāsa vai pituḥ / R sūtastu kurumukhyasya upayātastadājñayā /
R tatas_tat_kāraṇam_jñātvā_kṛtsnam_ca_evam_aśeṣatas_ / R devavrataḥ_mahā_buddhiḥ_prayayau_anucintayan_ / R sūtaḥ_ / R vaiśampāyanaḥ_ / R apatya_phala_saṃyuktam_etat_śrutvā_pituḥ_vacaḥ_ / R sūtam_bhūyas_api_saṃtaptaḥ_āhvayāmāsa_vai_pituḥ_ / R sūtaḥ_tu_kuru_mukhyasya_upayātaḥ_tad_ājñayā_ /
R tam uvāca mahāprājño bhīṣmo vai sārathiṃ pituḥ / R tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ / R abhijānāsi yadi vai kasyāṃ bhāvo nṛpasya tu / R etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā / R dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ / R vṛtaḥ sa naradevena tadā vacanam abravīt /
R tam_uvāca_mahā_prājñaḥ_bhīṣmaḥ_vai_sārathim_pituḥ_ / R tvam_sārathe_pituḥ_me_sakhiḥ_asi_ratha_dhūrgataḥ_ / R abhijānāsi_yadi_vai_kasyām_bhāvaḥ_nṛpasya_tu_ / R etat_ācakṣva_mama_pṛṣṭaḥ_kariṣye_na_tat_anyathā_ / R dāśa_kanyāḥ_nara_śreṣṭhaiḥ_tatra_bhāvaḥ_pituḥ_gataḥ_ / R vṛtaḥ_saḥ_naradevena_tadā_vacanam_abravīt_ /
R yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram / R nākāmayata taṃ dātuṃ pitā tava varaṃ tadā / R sa cāpi niścayastasya na ca dadyām ato 'nyathā / R evaṃ te kathitaṃ vīra kuruṣva yad anantaram / R tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca / R jñātvā vimanasaṃ putraḥ prayayau yamunāṃ prati /
R yaḥ_asyām_pumān_bhavet_garbhaḥ_saḥ_rājā_tvad_anantaram_ / R na_akāmayata_tam_dātum_pitā_te_varam_tadā_ / R saḥ_ca_api_niścayaḥ_tasya_na_ca_dadyām_atas_anyathā_ / R evam_te_kathitam_vīraiḥ_kuruṣva_yat_anantaram_ / R tatas_saḥ_pituḥ_ājñāya_matam_samyak_avekṣya_ca_ / R jñātvā_vimanasam_putraḥ_prayayau_yamunām_prati_ /
R abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam / R tam apṛcchat tadābhyetya pitustacchokakāraṇam / R tasmai sa kurumukhyāya yathāvat paripṛcchate / R varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha / R tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitastadā / R abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam /
R abhyagacchat_tadā_eva_āśu_vṛddha_amātyam_pituḥ_hitam_ / R tam_apṛcchat_tadā_abhyetya_pituḥ_tad_śoka_kāraṇam_ / R tasmai_saḥ_kuru_mukhyāya_yathāvat_paripṛcchate_ / R varam_śaśaṃsa_kanyām_tām_uddiśya_bharata_ṛṣabhaiḥ_ / R tatas_devavrataḥ_vṛddhaiḥ_kṣatriyaiḥ_sahitaḥ_tadā_ / R abhigamya_dāśa_rājānam_kanyām_vavre_pituḥ_svayam_ /
R taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca / R abravīccainam āsīnaṃ rājasaṃsadi bhārata / R uccaiḥśravāḥ / R rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara / R apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param / R tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha /
R tam_dāśaḥ_pratijagrāha_vidhivat_pratipūjya_ca_ / R abravīt_ca_enam_āsīnam_rāja_saṃsadi_bhārataiḥ_ / R uccaiḥśravāḥ_ / R rājya_śulkā_pradātavyā_kanyā_iyam_yācatām_varaiḥ_ / R apatyam_yat_bhavet_asyāḥ_saḥ_rājā_astu_pituḥ_param_ / R tvam_eva_nāthaḥ_paryāptaḥ_śaṃtanoḥ_puruṣa_ṛṣabhaiḥ_ /
R putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ / R kumārikāyāḥ śulkena kiṃcid vakṣyāmi bhārata / R ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam / R atikrāman na tapyeta sākṣād api śatakratuḥ / R apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ / R yasya śukrāt satyavatī prādurbhūtā yaśasvinī /
R putraḥ_putravatām_śreṣṭhaḥ_kim_nu_vakṣyāmi_te_vacaḥ_ / R kumārikāyāḥ_śulkena_kiṃcid_vakṣyāmi_bhārataiḥ_ / R kaḥ_hi_sambandhakam_ślāghyam_īpsitam_yaunam_īdṛśam_ / R atikrāman_na_tapyeta_sākṣāt_api_śatakratuḥ_ / R apatyam_ca_etat_āryasya_yaḥ_vaḥ_samaḥ_guṇaiḥ_ / R yasya_śukrāt_satyavatī_prādurbhūtā_yaśasvinī_ /
R tena me bahuśastāta pitā te parikīrtitaḥ / R arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata / R asito hyapi devarṣiḥ pratyākhyātaḥ purā mayā / R satyavatyā bhṛśaṃ hyarthī sa āsīd ṛṣisattamaḥ / R kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha / R balavat sapatnatām atra doṣaṃ paśyāmi kevalam /
R tena_mama_bahuśas_tātaiḥ_pitā_te_parikīrtitaḥ_ / R arhaḥ_satyavatīm_voḍhum_sarva_rājsu_bhārataiḥ_ / R asitaḥ_hi_api_deva_ṛṣiḥ_pratyākhyātaḥ_purā_mayā_ / R satyavatyāḥ_bhṛśam_hi_arthī_saḥ_āsīt_ṛṣi_sattamaḥ_ / R kanyā_pitṛ_tvāt_kiṃcid_tu_vakṣyāmi_bharata_ṛṣabhaiḥ_ / R balavat_sapatna_tām_atra_doṣam_paśyāmi_kevalam_ /
R bhūyāṃsaṃ tvayi paśyāmi taṃ doṣam aparājita / R yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā / R na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa / R etāvān atra doṣo hi nānyaḥ kaścana pārthiva / R etajjānīhi bhadraṃ te dānādāne paraṃtapa / R evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata /
R bhūyasam_tvayi_paśyāmi_tam_doṣam_aparājitaiḥ_ / R yasya_hi_tvam_sapatnaḥ_syāḥ_gandharvasya_asurasya_vā_ / R na_saḥ_jātu_sukham_jīvet_tvayi_kruddhe_paraṃtapaiḥ_ / R etāvān_atra_doṣaḥ_hi_na_anyaḥ_kaścana_pārthivaiḥ_ / R etat_jānīhi_bhadram_te_dāna_ādāne_paraṃtapaiḥ_ / R evam_uktaḥ_tu_gāṅgeyaḥ_tat_yuktam_pratyabhāṣata_ /
R śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata / R idaṃ me matam ādatsva satyaṃ satyavatāṃ vara / R naiva jāto na vājāta īdṛśaṃ vaktum utsahet / R evam etat kariṣyāmi yathā tvam anubhāṣase / R yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati / R ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
R śṛṇvatām_bhūmipālānām_pituḥ_arthāya_bhārataiḥ_ / R idam_mama_matam_ādatsva_satyam_satyavatām_varaiḥ_ / R na_eva_jātaḥ_na_vā_ajātaḥ_īdṛśam_vaktum_utsahet_ / R evam_etat_kariṣyāmi_yathā_tvam_anubhāṣase_ / R yaḥ_asyām_janiṣyate_putraḥ_saḥ_naḥ_rājā_bhaviṣyati_ / R iti_uktaḥ_punar_eva_atha_tam_dāśaḥ_pratyabhāṣata_ /
R cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha / R tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ / R kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ / R idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me / R kaumārikāṇāṃ śīlena vakṣyāmyaham ariṃdama / R yat tvayā satyavatyarthe satyadharmaparāyaṇa /
R cikīrṣuḥ_duṣkaram_karma_rājya_arthe_bharata_ṛṣabhaiḥ_ / R tvam_eva_nāthaḥ_paryāptaḥ_śaṃtanoḥ_amita_dyuteḥ_ / R kanyāyāḥ_ca_eva_dharma_ātman_prabhuḥ_dānāya_ca_īśvaraḥ_ / R idam_tu_vacanam_saumyaiḥ_kāryam_ca_eva_nibodha_mama_ / R kaumārikāṇām_śīlena_vakṣyāmi_aham_ariṃdamaiḥ_ / R yat_tvayā_satyavatī_arthe_satya_dharma_parāyaṇaiḥ_ /
R rājamadhye pratijñātam anurūpaṃ tavaiva tat / R nānyathā tan mahābāho saṃśayo 'tra na kaścana / R nāsti tasyānyathā bhāvastvatto ripunibarhaṇaḥ / R vidyate puruṣavyāghra tvayi satyaṃ mahāvrata / R tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān / R tasya tan matam ājñāya satyadharmaparāyaṇaḥ /
R rāja_madhye_pratijñātam_anurūpam_te_eva_tat_ / R na_anyathā_tat_mahā_bāho_saṃśayaḥ_atra_na_kaścana_ / R na_asti_tasya_anyathā_bhāvaḥ_tvattaḥ_ripu_nibarhaṇaḥ_ / R vidyate_puruṣa_vyāghraiḥ_tvayi_satyam_mahā_vrataiḥ_ / R te_apatyam_bhavet_yat_tu_tatra_naḥ_saṃśayaḥ_mahān_ / R tasya_tat_matam_ājñāya_satya_dharma_parāyaṇaḥ_ /
R pratyajānāt tadā rājan pituḥ priyacikīrṣayā / R devavrata uvāca / R dāśarāja nibodhedaṃ vacanaṃ me nṛpottama / R ṛṣayo vātha vā devā bhūtānyantarhitāni ca / R yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ / R idaṃ vacanam ādhatsva satyena mama jalpataḥ / R śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte /
R pratyajānāt_tadā_rājñ_pituḥ_priya_cikīrṣayā_ / R devavrataḥ_uvāca_ / R dāśa_rājaiḥ_nibodha_idam_vacanam_mama_nṛpa_uttamaiḥ_ / R ṛṣayaḥ_vā_atha_vā_devāḥ_bhūtāni_antarhitāni_ca_ / R yāni_tāni_iha_śṛṇvantu_na_asti_vaktā_asya_mad_samaḥ_ / R idam_vacanam_ādhatsva_satyena_mama_jalpataḥ_ / R śṛṇvatām_bhūmipālānām_yat_bravīmi_pituḥ_kṛte_ /
R rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa / R apatyahetor api ca karomyeṣa viniścayam / R adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati / R aputrasyāpi me lokā bhaviṣyantyakṣayā divi / R na hi janmaprabhṛtyuktaṃ mayā kiṃcid ihānṛtam / R yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ /
R rājyam_tāvat_pūrvam_eva_mayā_tyaktam_nara_adhipaiḥ_ / R apatya_hetoḥ_api_ca_karomi_eṣa_viniścayam_ / R adya_prabhṛti_mama_dāśaiḥ_brahmacaryam_bhaviṣyati_ / R aputrasya_api_mama_lokāḥ_bhaviṣyanti_akṣayāḥ_divi_ / R na_hi_janma_prabhṛti_uktam_mayā_kiṃcid_iha_anṛtam_ / R yāvat_prāṇāḥ_dhriyante_vai_mama_deham_samāśritāḥ_ /
R tāvan na janayiṣyāmi pitre kanyāṃ prayaccha me / R parityajāmyahaṃ rājyaṃ maithunaṃ cāpi sarvaśaḥ / R ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te / R vaiśaṃpāyana uvāca / R tasya tad vacanaṃ śrutvā samprahṛṣṭatanūruhaḥ / R dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata /
R tāvat_na_janayiṣyāmi_pitre_kanyām_prayaccha_mama_ / R parityajāmi_aham_rājyam_maithunam_ca_api_sarvaśas_ / R ūrdhvaretāḥ_bhaviṣyāmi_dāśaiḥ_satyam_bravīmi_te_ / R vaiśampāyanaḥ_uvāca_ / R tasya_tat_vacanam_śrutvā_samprahṛṣṭa_tanūruhaḥ_ / R dadāni_iti_eva_tam_dāśaḥ_dharma_ātmā_pratyabhāṣata_ /
R tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā / R taṃ dṛṣṭvā duṣkaraṃ karma praśaśaṃsuśca pārthivāḥ / R abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan / R tataḥ sa pitur arthāya tām uvāca yaśasvinīm / R adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti / R evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm /
R tatas_antarikṣe_apsarasaḥ_devāḥ_sa_ṛṣi_gaṇāḥ_tathā_ / R tam_dṛṣṭvā_duṣkaram_karma_praśaśaṃsuḥ_ca_pārthivāḥ_ / R abhyavarṣanta_kusumaiḥ_bhīṣmaḥ_ayam_iti_ca_abruvan_ / R tatas_saḥ_pituḥ_arthāya_tām_uvāca_yaśasvinīm_ / R adhiroha_ratham_mātar_gacchāvaḥ_sva_gṛhān_iti_ / R evam_uktvā_tu_bhīṣmaḥ_tām_ratham_āropya_bhāminīm_ /
R āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat / R tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ / R sametāśca pṛthak caiva bhīṣmo 'yam iti cābruvan / R tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ / R babhūva duḥkhito rājā cirarātrāya bhārata / R sa tena karmaṇā sūnoḥ prītastasmai varaṃ dadau /
R āgamya_hāstinapuram_śaṃtanoḥ_saṃnyavedayat_ / R tasya_tat_duṣkaram_karma_praśaśaṃsuḥ_nara_adhipāḥ_ / R sametāḥ_ca_pṛthak_ca_eva_bhīṣmaḥ_ayam_iti_ca_abruvan_ / R tat_dṛṣṭvā_duṣkaram_karma_kṛtam_bhīṣmeṇa_śaṃtanuḥ_ / R babhūva_duḥkhitaḥ_rājā_cirarātrāya_bhārataiḥ_ / R saḥ_tena_karmaṇā_sūnoḥ_prītaḥ_tasmai_varam_dadau_ /
R svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam / R na te prabhavitā mṛtyur yāvad icchasi jīvitum / R tvatto hyanujñāṃ samprāpya mṛtyuḥ prabhavitānagha / R svena kāmena kartāsi nākāmastvaṃ kathaṃcana /
R svacchanda_maraṇam_tasmai_dadau_tuṣṭaḥ_pitā_svayam_ / R na_te_prabhavitā_mṛtyuḥ_yāvat_icchasi_jīvitum_ / R tvattaḥ_hi_anujñām_samprāpya_mṛtyuḥ_prabhavitā_anaghaiḥ_ / R svena_kāmena_kartāsi_na_akāmaḥ_tvam_kathaṃcana_ /
R tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā / R iti gandhakapīṭhī prathamā /
R tāmra_pātram_prathamam_nimbukānām_rasaiḥ_punar_punar_prakṣālya_atyujjvalam_ca_kṛtvā_sarva_śuddha_rasasya_rantī_tathā_śuddha_gandhaka_rantī_ca_prakṣipya_aṅgulyā_gāḍham_pramardya_gandhaka_sūta_pīṭhī_kāryā_ / R iti_gandhaka_pīṭhī_prathamā_ /
yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate /
yathā_vai_puruṣaḥ_evam_viṣuvān_tasya_yathā_dakṣiṇaḥ_ardhaḥ_evam_pūrvaḥ_ardhaḥ_viṣuvataḥ_yathā_uttaraḥ_ardhaḥ_evam_uttaraḥ_ardhaḥ_viṣuvataḥ_tasmāt_uttaraḥ_iti_ācakṣate_prabāhuk_sataḥ_śiraḥ_eva_viṣuvān_bidala_saṃhitaḥ_iva_vai_puruṣaḥ_tat_ha_api_syūma_iva_madhye_śīrṣṇaḥ_vijñāyate_ /
tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti / tat tan nādṛtyaṃ saṃvatsara eva śaṃsed reto vā etat saṃvatsaraṃ dadhato yanti /
tat_āhuḥ_viṣuvati_eva_etat_ahar_śaṃset_viṣuvān_vai_etat_ukthānām_uktham_viṣuvān_viṣuvān_iti_ha_viṣuvantaḥ_bhavanti_śreṣṭha_tām_aśnuvate_iti_ / tat_tat_na_ādṛtyam_saṃvatsare_eva_śaṃset_retaḥ_vai_etat_saṃvatsaram_dadhataḥ_yanti_ /
yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate / atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset /
yāni_vai_purā_saṃvatsarāt_retāṃsi_jāyante_yāni_pañca_māsyāni_yāni_ṣaṣ_māsyāni_srīvyanti_vai_tāni_na_vai_taiḥ_bhuñjate_ / atha_yāni_eva_daśa_māsyāni_jāyante_yāni_sāṃvatsarikāṇi_taiḥ_bhuñjate_tasmāt_saṃvatsare_eva_etat_ahar_śaṃset_ /
saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā / apa saṃvatsareṇa pāpmānaṃ hate 'pa viṣuvatā ya evaṃ veda /
saṃvatsaraḥ_hi_etat_ahar_āpnoti_saṃvatsaram_hi_etat_ahar_āpnuvanti_eṣa_ha_vai_saṃvatsareṇa_pāpmānam_apahate_eṣa_viṣuvatā_aṅgebhyaḥ_ha_eva_māsaiḥ_pāpmānam_apahate_śīrṣṇaḥ_viṣuvatā_ / apa_saṃvatsareṇa_pāpmānam_hate_apa_viṣuvatā_yaḥ_evam_veda_ /
vaiśvakarmaṇam ṛṣabhaṃ savanīyasyopālambhyam ālabheran dvirūpam ubhayata etam mahāvratīye 'hani /
vaiśvakarmaṇam_ṛṣabham_savanīyasya_upālambhyam_ālabheran_dvirūpam_ubhayatas_etam_mahāvratīye_ahani_ /
indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda /
indraḥ_vai_vṛtram_hatvā_viśvakarmā_abhavat_prajāpatiḥ_prajāḥ_sṛṣṭvā_viśvakarmā_abhavat_saṃvatsaraḥ_viśvakarmā_indram_eva_tad_ātmānam_prajāpatim_saṃvatsaram_viśvakarmāṇam_āpnuvanti_indraḥ_eva_tad_ātmani_prajāpatau_saṃvatsare_viśvakarmaṇi_antatas_pratitiṣṭhanti_pratitiṣṭhati_yaḥ_evam_veda_yaḥ_evam_veda_ /
R vaiśaṃpāyana uvāca / R prabuddhāste hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam / R vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha / R tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā / R uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ / R kasya tvaṃ suragarbhābhe kā cāsi varavarṇini /
R vaiśampāyanaḥ_uvāca_ / R prabuddhāḥ_te_hiḍimbāyāḥ_rūpam_dṛṣṭvā_atimānuṣam_ / R vismitāḥ_puruṣa_vyāghrāḥ_babhūvuḥ_pṛthayā_saha_ / R tatas_kuntī_samīkṣya_enām_vismitā_rūpa_saṃpadā_ / R uvāca_madhuram_vākyam_sāntva_pūrvam_idam_śanais_ / R kasya_tvam_sura_garbha_ābhe_kā_ca_asi_varavarṇini_ /
R kena kāryeṇa suśroṇi kutaścāgamanaṃ tava / R yadi vāsya vanasyāsi devatā yadi vāpsarāḥ / R ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi / R hiḍimbovāca / R yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat / R nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca / R tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini /
R kena_kāryeṇa_suśroṇi_kutas_ca_āgamanam_te_ / R yadi_vā_asya_vanasya_asi_devatā_yadi_vā_apsarāḥ_ / R ācakṣva_mama_tat_sarvam_kim_artham_ca_iha_tiṣṭhasi_ / R hiḍimbā_uvāca_ / R yat_etat_paśyasi_vanam_nīla_megha_nibham_mahat_ / R nivāsaḥ_rākṣasasya_etat_hiḍimbasya_mama_eva_ca_ / R tasya_mām_rākṣasa_indrasya_bhaginīm_viddhi_bhāmini_ /
R bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā / R krūrabuddher ahaṃ tasya vacanād āgatā iha / R adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam / R tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe / R coditā tava putrasya manmathena vaśānugā / R tato vṛto mayā bhartā tava putro mahābalaḥ /
R bhrātrā_saṃpreṣitām_ārye_tvā_sa_putrām_jighāṃsatā_ / R krūra_buddheḥ_aham_tasya_vacanāt_āgatā_iha_ / R adrākṣam_hema_varṇa_ābham_te_putram_mahā_ojasam_ / R tatas_aham_sarva_bhūtānām_bhāve_vicaratā_śubhe_ / R coditā_te_putrasya_manmathena_vaśa_anugā_ / R tatas_vṛtaḥ_mayā_bhartā_te_putraḥ_mahā_balaḥ_ /
R apanetuṃ ca yatito na caiva śakito mayā / R cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ / R svayam evāgato hantum imān sarvāṃstavātmajān / R sa tena mama kāntena tava putreṇa dhīmatā / R balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā / R vikarṣantau mahāvegau garjamānau parasparam /
R apanetum_ca_yatitaḥ_na_ca_eva_śakitaḥ_mayā_ / R cirāyamāṇām_mām_jñātvā_tatas_saḥ_puruṣādakaḥ_ / R svayam_eva_āgataḥ_hantum_imān_sarvān_te_ātmajān_ / R saḥ_tena_mama_kāntena_te_putreṇa_dhīmatā_ / R balāt_itas_viniṣpiṣya_vyapakṛṣṭaḥ_mahātmanā_ / R vikarṣantau_mahā_vegau_garjamānau_parasparam_ /
R paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau / R yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān / R na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ / R vaiśaṃpāyana uvāca / R tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ / R arjuno nakulaścaiva sahadevaśca vīryavān /
R paśyadhvam_yudhi_vikrāntau_etau_tau_nara_rākṣasau_ / R yudhyantau_vijaya_ākāṅkṣī_rākṣasaḥ_manda_buddhimān_ / R na_vāñche_aham_jīvitam_bhrātuḥ_kadā_ye_duṣṭa_karmaṇaḥ_ / R vaiśampāyanaḥ_uvāca_ / R tasyāḥ_śrutvā_eva_vacanam_utpapāta_yudhiṣṭhiraḥ_ / R arjunaḥ_nakulaḥ_ca_eva_sahadevaḥ_ca_vīryavān_ /
R tau te dadṛśur āsaktau vikarṣantau parasparam / R kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau / R tāvanyonyaṃ samāśliṣya vikarṣantau parasparam / R dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ / R vasudhāreṇusaṃvītau vasudhādharasaṃnibhau / R vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau /
R tau_te_dadṛśuḥ_āsaktau_vikarṣantau_parasparam_ / R kāṅkṣamāṇau_jayam_ca_eva_siṃhau_iva_raṇa_utkaṭau_ / R tau_anyonyam_samāśliṣya_vikarṣantau_parasparam_ / R dāva_agni_dhūma_sadṛśam_cakratuḥ_pārthivam_rajaḥ_ / R vasudhā_reṇu_saṃvītau_vasudhādhara_saṃnibhau_ / R vibhrājetām_yathā_śailau_nīhāreṇa_abhisaṃvṛtau_ /
R te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ / R rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu / R ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā / R uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva / R bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam / R sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ /
R te_paśyantaḥ_mahat_yuddham_sarvasmin_vyathita_cetasaḥ_ / R rākṣaseṇa_tathā_bhīmam_kliśyamānam_nirīkṣya_tu_ / R cira_prayuddhau_tau_dṛṣṭvā_tu_anyonya_vadha_kāṅkṣayā_ / R uvāca_idam_vacaḥ_pārthaḥ_prahasan_śanakais_iva_ / R bhīmaiḥ_mā_bhaiḥ_mahā_bāho_na_tvā_budhyāmahe_vayam_ / R sametam_bhīma_rūpeṇa_prasuptāḥ_śrama_karśitāḥ_ /
R sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam / R nakulaḥ sahadevaśca mātaraṃ gopayiṣyataḥ / R bhīma uvāca / R udāsīno nirīkṣasva na kāryaḥ saṃbhramastvayā / R na jātvayaṃ punar jīven madbāhvantaram āgataḥ / R bhujayor antaraṃ prāpto bhīmasenasya rākṣasaḥ /
R sāhāyye_asmi_sthitaḥ_pārthaiḥ_yodhayiṣyāmi_rākṣasam_ / R nakulaḥ_sahadevaḥ_ca_mātaram_gopayiṣyataḥ_ / R bhīmaḥ_uvāca_ / R udāsīnaḥ_nirīkṣasva_na_kāryaḥ_sambhramaḥ_tvayā_ / R na_jātu_ayam_punar_jīvet_mad_bāhu_antaram_āgataḥ_ / R bhujayoḥ_antaram_prāptaḥ_bhīmasenasya_rākṣasaḥ_ /
R amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ / R ayam asmān na no hanyājjātu vai pārtha rākṣasaḥ / R jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha / R arjuna uvāca / R pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā / R kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam /
R a_muktvā_pārthaiḥ_vīryeṇa_mṛtaḥ_mā_bhūt_iti_dhvaniḥ_ / R ayam_asmān_na_naḥ_hanyāt_jātu_vai_pārthaiḥ_rākṣasaḥ_ / R jīvantam_na_pramokṣyāmi_mā_bhaiṣīḥ_bharata_ṛṣabhaiḥ_ / R arjunaḥ_uvāca_ / R pūrva_rātre_prabuddhaḥ_asi_bhīmaiḥ_krūreṇa_rakṣasā_ / R kṣapā_vyuṣṭā_na_ca_idānīm_samāptaḥ_asi_mahā_raṇam_ /
R kim anena ciraṃ bhīma jīvatā pāparakṣasā / R gantavyaṃ naciraṃ sthātum iha śakyam ariṃdama / R purā saṃrajyate prācī purā saṃdhyā pravartate / R raudre muhūrte rakṣāṃsi prabalāni bhavanti ca / R tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam / R purā vikurute māyāṃ bhujayoḥ sāram arpaya /
R kim_anena_ciram_bhīmaiḥ_jīvatā_pāpa_rakṣasā_ / R gantavyam_naciram_sthātum_iha_śakyam_ariṃdamaiḥ_ / R purā_saṃrajyate_prācī_purā_saṃdhyā_pravartate_ / R raudre_muhūrte_rakṣāṃsi_prabalāṇi_bhavanti_ca_ / R tvarasva_bhīmaiḥ_mā_krīḍa_jahi_rakṣaḥ_vibhīṣaṇam_ / R purā_vikurute_māyām_bhujayoḥ_sāram_arpaya_ /
R māhātmyam ātmano vettha narāṇāṃ hitakāmyayā / R rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane / R vaiśaṃpāyana uvāca / R arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ / R bhīmo roṣājjvalann iva / R balam āhārayāmāsa yad vāyor jagataḥ kṣaye / R tatastasyāmbudābhasya /
R māhātmyam_ātmanaḥ_vettha_narāṇām_hita_kāmyayā_ / R rakṣaḥ_jahi_yathā_śakraḥ_purā_vṛtram_mahā_vane_ / R vaiśampāyanaḥ_uvāca_ / R arjunena_evam_uktaḥ_tu_bhīmaḥ_bhīmasya_rakṣasaḥ_ / R bhīmaḥ_roṣāt_jvalan_iva_ / R balam_āhārayāmāsa_yat_vāyoḥ_jagantaḥ_kṣaye_ / R tatas_tasya_ambuda_ābhasya_ /
R utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam / R iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ / R bhīmaseno mahābāhur abhigarjan muhur muhuḥ / R bhīma uvāca / R vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ / R vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi /
R utkṣipya_abhrāmayat_deham_tūrṇam_guṇa_śata_adhikam_ / R iti_ca_uvāca_saṃkruddhaḥ_bhrāmayan_rākṣasam_tu_saḥ_ / R bhīmasenaḥ_mahā_bāhuḥ_abhigarjan_muhur_muhur_ / R bhīmaḥ_uvāca_ / R vṛthak_māṃsaiḥ_vṛthak_puṣṭaḥ_vṛthak_vṛddhaḥ_vṛthāmatiḥ_ / R vṛthak_maraṇam_arhaḥ_tvam_vṛthak_adya_na_bhaviṣyasi_ /
R kṣemam adya kariṣyāmi yathā vanam akaṇṭakam / R na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa / R arjuna uvāca / R atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi / R karomi tava sāhāyyaṃ śīghram eva nihanyatām / R atha vāpyaham evainaṃ haniṣyāmi vṛkodara / R kṛtakarmā pariśrāntaḥ sādhu tāvad upārama /
R kṣemam_adya_kariṣyāmi_yathā_vanam_akaṇṭakam_ / R na_punar_mānuṣān_hatvā_bhakṣayiṣyasi_rākṣasaiḥ_ / R arjunaḥ_uvāca_ / R atha_vā_manyase_bhāram_tvam_imam_rākṣasam_yudhi_ / R karomi_te_sāhāyyam_śīghram_eva_nihanyatām_ / R atha_vā_api_aham_eva_enam_haniṣyāmi_vṛkodaraiḥ_ / R kṛta_karmā_pariśrāntaḥ_sādhu_tāvat_upārama_ /
R vaiśaṃpāyana uvāca / R tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ / R niṣpiṣyainaṃ balād bhūmau paśumāram amārayat / R athainam ākṣipya balāt paśuvaccāpyamārayat / R sa māryamāṇo bhīmena nanāda vipulaṃ svanam / R pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ / R bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ /
R vaiśampāyanaḥ_uvāca_ / R tasya_tat_vacanam_śrutvā_bhīmasenaḥ_atyamarṣaṇaḥ_ / R niṣpiṣya_enam_balāt_bhūmau_paśumāram_amārayat_ / R atha_enam_ākṣipya_balāt_paśu_vat_ca_api_amārayat_ / R saḥ_māryamāṇaḥ_bhīmena_nanāda_vipulam_svanam_ / R pūrayan_tat_vanam_sarvam_jala_ārdraḥ_iva_dundubhiḥ_ / R bhujābhyām_yoktrayitvā_tam_balavān_pāṇḍu_nandanaḥ_ /
R samudbhrāmya śiraścāsya sagrīvaṃ tad udāvahat / R madhye bhittvā śiraścāsya sugrīvaṃ tad upākṣipat / R tasya niṣkarṇanayanaṃ nirjihvaṃ rudhirokṣitam / R praviddhaṃ bhīmasenena śiro vidaśanaṃ babhau / R prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ / R kabandhabhūtastatrāsīd adrir vajrahato yathā /
R samudbhrāmya_śiraḥ_ca_asya_sagrīvam_tat_udāvahat_ / R madhye_bhittvā_śiraḥ_ca_asya_sugrīvam_tat_upākṣipat_ / R tasya_niṣkarṇa_nayanam_nirjihvam_rudhira_ukṣitam_ / R praviddham_bhīmasenena_śiraḥ_vidaśanam_babhau_ / R bhinna_māṃsa_tvac_antaraḥ_ / R kabandha_bhūtaḥ_tatra_āsīt_adriḥ_vajra_hataḥ_yathā_ /
R madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān / R hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭāste tarasvinaḥ / R hiḍimbā caiva samprekṣya nihataṃ rākṣasaṃ raṇe / R adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ / R pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam /
R madhye_bhaṅktvā_saḥ_balavān_harṣayāmāsa_pāṇḍavān_ / R hiḍimbam_nihatam_dṛṣṭvā_saṃhṛṣṭāḥ_te_tarasviṇaḥ_ / R hiḍimbā_ca_eva_samprekṣya_nihatam_rākṣasam_raṇe_ / R adṛśyāḥ_ca_eva_ye_svasthāḥ_sametāḥ_bhūta_vādikāḥ_ / R pūjayanti_sma_saṃhṛṣṭāḥ_sādhu_sādhu_iti_pāṇḍavam_ /
R bhrātaraścāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ / R apūjayan naravyāghraṃ bhīmasenam ariṃdamam / R abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam / R punar evārjuno vākyam uvācedaṃ vṛkodaram / R nadūre nagaraṃ manye vanād asmād ahaṃ prabho / R śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ /
R bhrātaraḥ_ca_api_saṃhṛṣṭāḥ_yudhiṣṭhira_purogamāḥ_ / R apūjayat_nara_vyāghram_bhīmasenam_ariṃdamam_ / R abhipūjya_mahātmānam_bhīmam_bhīma_parākramam_ / R punar_eva_arjunaḥ_vākyam_uvāca_idam_vṛkodaram_ / R na_dūre_nagaram_manye_vanāt_asmāt_aham_prabho_ / R śīghram_gacchāma_bhadram_te_na_naḥ_vidyāt_suyodhanaḥ_ /
R tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ / R prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī /
R tatas_sarve_tathā_iti_uktvā_saha_mātrā_paraṃtapāḥ_ / R prayayuḥ_puruṣa_vyāghrāḥ_hiḍimbā_ca_eva_rākṣasī_ /
R athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ / R iti ha smāhur ātreyādayo maharṣayaḥ / R kevalānilajaṃ kāsaṃ snehairādāvupācaret / R vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ / R lehair dhūmais tathābhyaṅgasvedasekāvagāhanaiḥ / R vastibhir baddhaviḍvātaṃ sapittaṃ tūrdhvabhaktikaiḥ /
R atha_atas_kāsacikitsitam_vyākhyāsyāmaḥ_ / R iti_ha_sma_āhuḥ_ātreya_ādayaḥ_mahā_ṛṣayaḥ_ / R kevala_anila_jam_kāsam_snehaiḥ_ādau_upācaret_ / R vātaghna_siddhaiḥ_snigdhaiḥ_ca_peyā_yūṣa_rasa_ādibhiḥ_ / R lehaiḥ_dhūmaiḥ_tathā_abhyaṅga_sveda_seka_avagāhanaiḥ_ / R vastibhiḥ_baddha_viṣ_vātam_sa_pittam_tu_ūrdhvabhaktikaiḥ_ /
R ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ / R guḍūcīkaṇṭakārībhyāṃ pṛthak triṃśatpalād rase / R prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ / R kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ / R dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet /
R ghṛtaiḥ_kṣīraiḥ_ca_sa_kapham_jayet_sneha_virecanaiḥ_ / R guḍūcī_kaṇṭakārībhyām_pṛthak_triṃśat_palāt_rase_ / R prasthaḥ_siddhaḥ_ghṛtāt_vāta_kāsa___vahni_dīpanaḥ_ / R kṣāra_rāsnā_vacā_hiṅgu_pāṭhā_yaṣṭyāhva_dhānyakaiḥ_ / R dvi_śāṇaiḥ_sarpiṣaḥ_prastham_pañcakola_yutaiḥ_pacet_ /
R daśamūlasya niryūhe pīto maṇḍānupāyinā / R sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut / R droṇe 'pāṃ sādhayed rāsnādaśamūlaśatāvarīḥ / R palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavaṃ / R tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam / R samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat /
R daśamūlasya_niryūhe_pītaḥ_maṇḍa_anupāyinā_ / R saḥ_kāsa_śvāsa_hṛd_pārśva_grahaṇī_roga_gulma___ / R droṇe_apām_sādhayet_rāsnā_daśamūla_śatāvarīḥ_ / R pala_unmitāḥ_dvi_kuḍavam_kulattham_badaram_yavam_ / R tulā_ardham_ca_aja_māṃsasya_tena_sādhyam_ghṛta_āḍhakam_ / R sama_kṣīram_pala_aṃśaiḥ_ca_jīvanīyaiḥ_samīkṣya_tat_ /
R prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ / R pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām / R sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñ jayet / R vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit / R aśokabījakṣavakajantughnāñjanapadmakaiḥ / R saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
R prayuktam_vāta_rogeṣu_pāna_nāvana_vastibhiḥ_ / R pañca_kāsān_śiras_kampam_yoni_vaṅkṣaṇa_vedanām_ / R sarva_aṅga_eka_aṅga_rogān_ca_sa_plīha_ūrdhva_anilān_jayet_ / R vidāryādi_gaṇa_kvātha_kalka_siddham_ca_kāsa_jit_ / R aśoka_bīja_kṣavaka_jantughna_añjana_padmakaiḥ_ / R sa_viḍaiḥ_ca_ghṛtam_siddham_tad_cūrṇam_vā_ghṛta_plutam_ /
R lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ / R viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam / R bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā / R sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu / R durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām / R lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje /
R lihyāt_payaḥ_ca_anupibet_ājam_kāsa_atipīḍitaḥ_ / R viḍaṅgam_nāgaram_rāsnā_pippalī_hiṅgu_saindhavam_ / R bhārgī_kṣāraḥ_ca_tad_cūrṇam_pibet_vā_ghṛta_mātrayā_ / R sa_kaphe_anila_je_kāse_śvāsa_hidhmā_āhata_agniṣu_ / R durālabhām_śṛṅgaveram_śaṭhīm_drākṣām_sitopalām_ / R lihyāt_karkaṭaśṛṅgīm_ca_kāse_tailena_vāta_je_ /