sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ yudhiṣṭhiraṃ bhīmasenārjunau ca / R saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ / R taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī / R bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya / R mārkaṇḍeya uvāca /
R saḥ_sarva_vid_draupadīm_prekṣya_kṛṣṇām_yudhiṣṭhiram_bhīmasena_arjunau_ca_ / R saṃsmṛtya_rāmam_manasā_mahātmā_tapasvi_madhye_asmayata_amita_ojāḥ_ / R tam_dharma_rājaḥ_vimanāḥ_iva_abravīt_sarve_hriyā_santi_tapasvinaḥ_amī_ / R bhavān_idam_kim_smayati_iva_hṛṣṭaḥ_tapasvinām_paśyatām_mām_udīkṣya_ / R mārkaṇḍeyaḥ_uvāca_ /
R na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ / R tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi / R sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt / R dhanvī caran pārtha purā mayaiva dṛṣṭo girer ṛṣyamūkasya sānau /
R na_tātaiḥ_hṛṣyāmi_na_ca_smayāmi_praharṣa_jaḥ_mām_bhajate_na_darpaḥ_ / R te_āpadam_tu_adya_samīkṣya_rāmam_satya_vratam_dāśarathim_smarāmi_ / R saḥ_ca_api_rājā_saha_lakṣmaṇena_vane_nivāsam_pituḥ_eva_śāsanāt_ / R dhanvī_caran_pārthaiḥ_purā_mayā_eva_dṛṣṭaḥ_gireḥ_ṛṣyamūkasya_sānau_ /
R sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā / R pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra / R sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ / R vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam / R nṛpāś ca nābhāgabhagīrathādayo mahīm imāṃ sāgarāntāṃ vijitya /
R sahasranetra_pratimaḥ_mahātmā_mayasya_jetā_namuceḥ_ca_hantā_ / R pituḥ_nideśāt_anaghaḥ_svadharmam_vane_vāsam_dāśarathiḥ_cakāra_ / R saḥ_ca_api_śakrasya_sama_prabhāvaḥ_mahā_anubhāvaḥ_samareṣu_ajeyaḥ_ / R vihāya_bhogān_acarat_vaneṣu_na_īśe_balasya_iti_caret_adharmam_ / R nṛpāḥ_ca_nābhāga_bhagīratha_ādayaḥ_mahīm_imām_sāgara_antām_vijitya_ /
R satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam / R alarkam āhur naravarya santaṃ satyavrataṃ kāśikarūṣarājam / R vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam / R dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
R satyena_te_api_ajayan_tātaiḥ_lokān_na_īśe_balasya_iti_caret_adharmam_ / R alarkam_āhuḥ_nara_varyaiḥ_santam_satya_vratam_kāśi_karūṣa_rājam_ / R vihāya_rāṣṭrāṇi_vasūni_ca_eva_na_īśe_balasya_iti_caret_adharmam_ / R dhātrā_vidhiḥ_yaḥ_vihitaḥ_purāṇaḥ_tam_pūjayantaḥ_nara_varyaiḥ_santaḥ_ /
R saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam / R mahābalān parvatakūṭamātrān viṣāṇinaḥ paśya gajān narendra / R sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam / R sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
R saptarṣayaḥ_pārthaiḥ_divi_prabhānti_na_īśe_balasya_iti_caret_adharmam_ / R mahā_balān_parvata_kūṭa_mātrān_viṣāṇinaḥ_paśya_gajān_nara_indraiḥ_ / R sthitān_nideśe_nara_varyaiḥ_dhātuḥ_na_īśe_balasya_iti_caret_adharmam_ / R sarvāṇi_bhūtāni_nara_indraiḥ_paśya_yathā_yathāvat_vihitam_vidhātrā_ /
R svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam / R satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya / R yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha / R yathāpratijñaṃ ca mahānubhāva kṛcchraṃ vane vāsam imaṃ niruṣya /
R svayonyāḥ_tat_kurute_prabhāvāt_na_īśe_balasya_iti_caret_adharmam_ / R satyena_dharmeṇa_yathārha_vṛttyā_hriyā_tathā_sarva_bhūtāni_atītya_ / R yaśaḥ_ca_tejaḥ_ca_te_api_dīptam_vibhāvasoḥ_bhāskarasya_iva_pārthaiḥ_ / R yathāpratijñam_ca_mahā_anubhāvaiḥ_kṛcchram_vane_vāsam_imam_niruṣya_ /
R tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ / R vaiśampāyana uvāca / R tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ / R āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs tataḥ pratasthe diśam uttarāṃ saḥ /
R tatas_śriyam_tejasā_svena_dīptām_ādāsyase_pārthivaiḥ_kauravebhyaḥ_ / R vaiśampāyanaḥ_uvāca_ / R tam_evam_uktvā_vacanam_mahā_ṛṣiḥ_tapasvi_madhye_sahitam_suhṛdbhiḥ_ / R āmantrya_dhaumyam_sahitān_ca_pārthān_tatas_pratasthe_diśam_uttarām_saḥ_ /
R yudhiṣṭhira uvāca / R brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa / R kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā / R viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha / R śrotum icchāmi tattvena tanme brūhi pitāmaha / R tena hyamitavīryeṇa vasiṣṭhasya mahātmanaḥ /
R yudhiṣṭhiraḥ_uvāca_ / R brāhmaṇyam_yadi_duṣprāpam_tribhiḥ_varṇaiḥ_narādhipaiḥ_ / R katham_prāptam_mahā_rājaiḥ_kṣatriyeṇa_mahātmanā_ / R viśvāmitreṇa_dharma_ātman_brāhmaṇa_tvam_nara_ṛṣabhaiḥ_ / R śrotum_icchāmi_tattvena_tat_mama_brūhi_pitāmahaiḥ_ / R tena_hi_amita_vīryeṇa_vasiṣṭhasya_mahātmanaḥ_ /
R hataṃ putraśataṃ sadyastapasā prapitāmaha / R yātudhānāśca bahavo rākṣasāstigmatejasaḥ / R manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ / R mahān kuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ / R sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ / R ṛcīkasyātmajaścaiva śunaḥśepo mahātapāḥ /
R hatam_putra_śatam_sadyas_tapasā_prapitāmahaiḥ_ / R yātudhānāḥ_ca_bahavaḥ_rākṣasāḥ_tigma_tejasaḥ_ / R manyunā_āviṣṭa_dehena_sṛṣṭāḥ_kāla_antaka_upamāḥ_ / R mahān_kuśika_vaṃśaḥ_ca_brahmarṣi_śata_saṃkulaḥ_ / R sthāpitaḥ_nara_loke_asmin_vidvāḥ_brāhmaṇa_saṃstutaḥ_ / R ṛcīkasya_ātmajaḥ_ca_eva_śunaḥśepaḥ_mahā_tapāḥ_ /
R vimokṣito mahāsatrāt paśutām abhyupāgataḥ / R hariścandrakratau devāṃstoṣayitvātmatejasā / R putratām anusaṃprāpto viśvāmitrasya dhīmataḥ / R nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa / R putrāḥ pañcaśatāścāpi śaptāḥ śvapacatāṃ gatāḥ / R triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam /
R vimokṣitaḥ_mahā_sattrāt_paśu_tām_abhyupāgataḥ_ / R hariścandra_kratau_devān_toṣayitvā_ātma_tejasā_ / R putra_tām_anusaṃprāptaḥ_viśvāmitrasya_dhīmataḥ_ / R na_abhivādayate_jyeṣṭham_devarātam_narādhipaiḥ_ / R putrāḥ_pañcaśatāḥ_ca_api_śaptāḥ_śvapaca_tām_gatāḥ_ / R triśaṅkuḥ_bandhu_saṃtyaktaḥ_ikṣvākuḥ_prīti_pūrvakam_ /
R avākśirā divaṃ nīto dakṣiṇām āśrito diśam / R viśvāmitrasya vipulā nadī rājarṣisevitā / R kauśikīti śivā puṇyā brahmarṣigaṇasevitā / R tapovighnakarī caiva pañcacūḍā susaṃmatā / R rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā / R tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā /
R avākśirāḥ_divam_nītaḥ_dakṣiṇām_āśritaḥ_diśam_ / R viśvāmitrasya_vipulā_nadī_rāja_ṛṣi_sevitā_ / R kauśikī_iti_śivā_puṇyā_brahma_ṛṣi_gaṇa_sevitā_ / R tapas_vighna_karā_ca_eva_pañcacūḍā_su_saṃmatā_ / R rambhā_nāma_apsarāḥ_śāpāt_yasya_śaila_tvam_āgatā_ / R tathā_eva_asya_bhayāt_baddhvā_vasiṣṭhaḥ_salile_purā_ /
R ātmānaṃ majjayāmāsa vipāśaḥ punar utthitaḥ / R tadāprabhṛti puṇyā hi vipāśābhūnmahānadī / R vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ / R vāgbhiśca bhagavān yena devasenāgragaḥ prabhuḥ / R stutaḥ prītamanāścāsīcchāpāccainam amocayat / R dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca /
R ātmānam_majjayāmāsa_vipāśaḥ_punar_utthitaḥ_ / R tadā_prabhṛti_puṇyā_hi_vipāśā_abhūt_mahā_nadī_ / R vikhyātā_karmaṇā_tena_vasiṣṭhasya_mahātmanaḥ_ / R vāgbhiḥ_ca_bhagavān_yena_deva_senā_agragaḥ_prabhuḥ_ / R stutaḥ_prīta_manāḥ_ca_āsīt_śāpāt_ca_enam_amocayat_ / R dhruvasya_auttānapādasya_brahmarṣīṇām_tathā_eva_ca_ /
R madhye jvalati yo nityam udīcīm āśrito diśam / R tasyaitāni ca karmāṇi tathānyāni ca kaurava / R kṣatriyasyetyato jātam idaṃ kautūhalaṃ mama / R kim etad iti tattvena prabrūhi bharatarṣabha / R dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat / R etat tattvena me rājan sarvam ākhyātum arhasi /
R madhye_jvalati_yaḥ_nityam_udañcam_āśritaḥ_diśam_ / R tasya_etāni_ca_karmāṇi_tathā_anyāni_ca_kauravaiḥ_ / R kṣatriyasya_iti_atas_jātam_idam_kautūhalam_mama_ / R kim_etat_iti_tattvena_prabrūhi_bharata_ṛṣabhaiḥ_ / R deha_antaram_an_āsādya_katham_saḥ_brāhmaṇaḥ_abhavat_ / R etat_tattvena_mama_rājñ_sarvam_ākhyātum_arhasi_ /
R mataṃgasya yathātattvaṃ tathaivaitad bravīhi me / R sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha / R caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt /
R mataṃgasya_yathātattvam_tathā_eva_etat_bravīhi_mama_ / R sthāne_mataṃgaḥ_brāhmaṇyam_na_alabhat_bharata_ṛṣabhaiḥ_ / R caṇḍāla_yonau_jātaḥ_hi_katham_brāhmaṇyam_āpnuyāt_ /
anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante / tan nairṛtam ekakapālam / ubhau saha śṛtau kurvanti / nairṛtena pūrveṇa pracaranti / dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti / juṣāṇā nirṛtir vetu svāhā / vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā /
anumatyai_aṣṭākapālam_nirvapanti_ye_pratyañcaḥ_śamyām_atiśīyante_ / tat_nairṛtam_eka_kapālam_ / ubhau_saha_śṛtau_kurvanti_ / nairṛtena_pūrveṇa_pracaranti_ / dakṣiṇā_paretya_svakṛte_iriṇe_eka_ulmukam_nidhāya_visraṃsikāyāḥ_kāṇḍābhyām_juhoti_ / juṣāṇā_nirṛtiḥ_vetu_svāhā_ / vāsaḥ_kṛṣṇam_bhinna_antam_dakṣiṇā_ /
punar etyānumatyā aṣṭākapālena pracaranti / dhenur dakṣiṇā / atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt / idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje / tat punar apidadhāti / idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi / śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte caruḥ /
punar_etya_anumatyai_aṣṭākapālena_pracaranti_ / dhenuḥ_dakṣiṇā_ / atha_ye_udañcaḥ_śamyām_atiśīyante_tān_udaṅ_paretya_valmīka_vapām_udrujya_juhuyāt_ / idam_aham_amuṣya_āmuṣyāyaṇasya_kṣetriyam_avayaje_ / tat_punar_apidadhāti_ / idam_aham_amuṣya_āmuṣyāyaṇasya_kṣetriyam_apidadhāmi_ / śvas_bhūte_ādityebhyaḥ_bhuvadvadbhyaḥ_ghṛte_caruḥ_ /
varo dakṣiṇā / śvo bhūta āgnāvaiṣṇava ekādaśakapālaḥ / anaḍvān vāmano dakṣiṇā / śvo bhūte 'gnīṣomīyā ekādaśakapālaḥ / hiraṇyaṃ dakṣiṇā / śvo bhūta aindrāgna ekādaśakapālaḥ / anaḍvān ṛṣabho dakṣiṇā / śvo bhūta āgneyo 'ṣṭākapālaḥ / māhendraṃ dadhi / vāsaḥ kṣaumaṃ dakṣiṇā /
varaḥ_dakṣiṇā_ / śvas_bhūte_āgnāvaiṣṇavaḥ_ekādaśa_kapālaḥ_ / anaḍvān_vāmanaḥ_dakṣiṇā_ / śvas_bhūte_agnīṣomīyaḥ_ekādaśa_kapālaḥ_ / hiraṇyam_dakṣiṇā_ / śvas_bhūte_aindrāgnaḥ_ekādaśa_kapālaḥ_ / anaḍvān_ṛṣabhaḥ_dakṣiṇā_ / śvas_bhūte_āgneyaḥ_aṣṭākapālaḥ_ / māhendram_dadhi_ / vāsaḥ_kṣaumam_dakṣiṇā_ /
sa sa kāmaḥ samṛddhaḥ ca teṣām teṣām tathā tathā / tāni karmāṇi vakṣyāmi vidhānāni ca karmaṇām / puraścaraṇam ādau tu karmaṇām siddhi kārakam / svādhyāya abhyasanasya ādau prājāpatyam caret dvijaḥ / keśa śmaśru loma nakhān vāpayitvā āplutaḥ śuciḥ tiṣṭhet ahani / rātrau tu śuciḥ āsīta vāgyataḥ /
sa_sa_kāmaḥ_samṛddhaḥ_ca_teṣām_teṣām_tathā_tathā_ / tāni_karmāṇi_vakṣyāmi_vidhānāni_ca_karmaṇām_ / puraścaraṇam_ādau_tu_karmaṇām_siddhi_kārakam_ / svādhyāya_abhyasanasya_ādau_prājāpatyam_caret_dvijaḥ_ / keśa_śmaśru_loma_nakhān_vāpayitvā_āplutaḥ_śuciḥ_tiṣṭhet_ahani_ / rātrau_tu_śuciḥ_āsīta_vāgyataḥ_ /
satya vādī pavitrāṇi japet / vyāhṛtayaḥ tathā / oṃkāra ādyāḥ tu tāḥ japtvā sāvitrīm ca tad iti ṛcam āpaḥ hi stha iti sūktam tu śuddhavatyaḥ aghamarṣaṇam / śaṃvatyaḥ svastimatyaḥ ca pāvamānyaḥ tathā eva ca /
satya_vādī_pavitrāṇi_japet_ / vyāhṛtayaḥ_tathā_ / oṃkāra_ādyāḥ_tu_tāḥ_japtvā_sāvitrīm_ca_tad_iti_ṛcam_āpaḥ_hi_stha_iti_sūktam_tu_śuddhavatyaḥ_aghamarṣaṇam_ / śaṃvatyaḥ_svastimatyaḥ_ca_pāvamānyaḥ_tathā_eva_ca_ /
chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ / tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti / agnir eṣa yad rathantaram / agnir vai mṛtyuḥ / sa yo 'nyatrākṣarebhyaḥ stobdhi sa evodgātā yajamānaṃ mṛtyor āsye 'pyasyati /
chandāṃsi_vai_sarve_stomāḥ_sarve_paśavaḥ_sarve_devāḥ_sarve_lokāḥ_sarve_kāmāḥ_ / tat_sarvān_stomān_sarvān_paśūn_sarvān_devān_sarvān_lokān_sarvān_kāmān_āpnoti_ / agniḥ_eṣa_yat_rathantaram_ / agniḥ_vai_mṛtyuḥ_ / sa_yaḥ_anyatra_akṣarebhyaḥ_stobdhi_saḥ_eva_udgātā_yajamānam_mṛtyoḥ_āsye_apyasyati_ /
atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati / atho samudra eṣa yad rathantaram / atha yo 'nyatrākṣarebhyaḥ stobdhi sa evaitaṃ samudraṃ praviśati / atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati /
atha_yaḥ_akṣareṣu_stobdhi_annam_u_vai_stobhaḥ_stobhena_stobhena_eva_mṛtyoḥ_āsyam_apidhāya_etam_mṛtyum_atitarati_ / atha_u_samudraḥ_eṣa_yat_rathantaram_ / atha_yaḥ_anyatra_akṣarebhyaḥ_stobdhi_saḥ_eva_etam_samudram_praviśati_ / atha_yaḥ_akṣareṣu_stobdhi_yathā_nāvā_vā_plavena_vā_dvīpāt_dvīpam_saṃkrāmet_evam_eva_etam_samudram_atitarati_ /
svardṛśam iti nirāha / yadā vai svar gacchaty athāmṛto bhavati / taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti / sa taṃ sarve devāḥ sarvāṇi bhūtāny anubudhyante /
svar_dṛśam_iti_nirāha_ / yadā_vai_svar_gacchati_atha_amṛtaḥ_bhavati_ / tam_sarvebhyaḥ_devebhyaḥ_sarvebhyaḥ_bhūtebhyaḥ_prāha_svar_ayam_brāhmaṇaḥ_agan_amṛtaḥ_abhūt_iti_ / sa_tam_sarve_devāḥ_sarvāṇi_bhūtāni_anubudhyante_ /
R yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati / R saṃniveśaparikalpa eṣaḥ / R paramāṇuḥ saṃghāta iti vā / R kimanayā cintayā / R lakṣaṇaṃ tu rūpādi yadi na pratiṣidhyate / R kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca / R tadevedaṃ sampradhāryate /
R yadi_na_anyaḥ_paramāṇubhyaḥ_piṇḍaḥ_iṣyate_na_te_tasya_iti_siddham_bhavati_ / R saṃniveśa_parikalpaḥ_eṣa_ / R paramāṇuḥ_saṃghātaḥ_iti_vā_ / R kim_anayā_cintayā_ / R lakṣaṇam_tu_rūpa_ādi_yadi_na_pratiṣidhyate_ / R kim_punar_teṣām_lakṣaṇam_cakṣus_ādi_viṣaya_tvam_nīla_ādi_tvam_ca_ / R tat_eva_idam_sampradhāryate_ /
R yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha vā tadanekamiti / R kiṃ cātaḥ / R anekatve doṣa uktaḥ /
R yat_tat_cakṣus_ādīnām_viṣayaḥ_nīla_pīta_ādikam_iṣyate_kim_tat_ekam_dravyam_atha_vā_tat_anekam_iti_ / R kim_ca_atas_ / R aneka_tve_doṣaḥ_uktaḥ_ /
R kṛṣṇābhrakamiti / R nanu granthāntare caturvidham abhrakamuktaṃ tadyathā / R pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / R tat puṃnapuṃsakaṃ jñeyaṃ pratyekaṃ tatra lakṣaṇaiḥ / R vaṅgasenādayas trividham āhuḥ / R vajraṃ bhekavapuḥ kṛṣṇābhrakaṃ ca trividhaṃ matam / R tataḥ kṛṣṇaṃ samādāya pācayetkāṃjike śubhe / R iti /
R kṛṣṇa_abhrakam_iti_ / R nanu_grantha_antare_caturvidham_abhrakam_uktam_tat_yathā_ / R pinākam_darduram_nāgam_vajram_ca_iti_caturvidham_ / R tat_puṃs_napuṃsakam_jñeyam_pratyekam_tatra_lakṣaṇaiḥ_ / R vaṅgasena_ādayaḥ_trividham_āhuḥ_ / R vajram_bheka_vapuḥ_kṛṣṇa_abhrakam_ca_trividham_matam_ / R tatas_kṛṣṇam_samādāya_pācayet_kāñjike_śubhe_ / R iti_ /
R etadvivṛṇoti trivikramaḥ / R tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam / R bhekavapuḥ haritapītādivarṇaṃ tyājyam / R ataḥ śārṅgadhareṇa kṛṣṇasyaiva grahaṇaṃ kṛtam /
R etat_vivṛṇoti_trivikramaḥ_ / R tatas_kṛṣṇam_samādāya_iti_anena_kṛṣṇa_tva_sāmyāt_vajra_kṛṣṇa_abhrayoḥ_grahaṇam_ / R bheka_vapuḥ_harita_pīta_ādi_varṇam_tyājyam_ / R atas_śārṅgadhareṇa_kṛṣṇasya_eva_grahaṇam_kṛtam_ /
R vidura uvāca / R svāyambhuvasya ca manor aṃśaḥ paramasaṃmataḥ / R kathyatāṃ bhagavan yatra maithunenaidhire prajāḥ / R priyavratottānapādau sutau svāyambhuvasya vai / R yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm / R tasya vai duhitā brahman devahūtīti viśrutā / R patnī prajāpater uktā kardamasya tvayānagha /
R viduraḥ_uvāca_ / R svāyambhuvasya_ca_manoḥ_aṃśaḥ_parama_saṃmataḥ_ / R kathyatām_bhagavant_yatra_maithunena_edhire_prajāḥ_ / R priyavrata_uttānapādau_sutau_svāyambhuvasya_vai_ / R yathādharmam_jugupatuḥ_sapta_dvīpavatīm_mahīm_ / R tasya_vai_duhitrī_brahman_devahūtī_iti_viśrutā_ / R patnī_prajāpateḥ_uktā_kardamasya_tvayā_anaghaiḥ_ /
R tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ / R sasarja katidhā vīryaṃ tan me śuśrūṣave vada / R rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ / R yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm / R maitreya uvāca / R prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
R tasyām_saḥ_vai_mahā_yogī_yuktāyām_yoga_lakṣaṇaiḥ_ / R sasarja_katidhā_vīryam_tat_me_śuśrūṣave_vada_ / R ruciḥ_yaḥ_bhagavant_brahman_dakṣaḥ_vā_brahmanaḥ_sutaḥ_ / R yathā_sasarja_bhūtāni_labdhvā_bhāryām_ca_mānavām_ / R maitreyaḥ_uvāca_ / R prajāḥ_sṛja_iti_bhagavān_kardamaḥ_brahmanā_uditaḥ_ /
R sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa / R tataḥ samādhiyuktena kriyāyogena kardamaḥ / R samprapede hariṃ bhaktyā prapannavaradāśuṣam / R tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge / R darśayāmāsa taṃ kṣattaḥ śābdaṃ brahma dadhad vapuḥ / R sa taṃ virajam arkābhaṃ sitapadmotpalasrajam /
R sarasvatyām_tapaḥ_tepe_sahasrāṇām_samāḥ_daśa_ / R tatas_samādhi_yuktena_kriyā_yogena_kardamaḥ_ / R samprapede_harim_bhaktyā_prapanna_varadā_aśuṣam_ / R tāvat_prasannaḥ_bhagavant_puṣkarākṣaḥ_kṛte_yuge_ / R darśayāmāsa_tam_kṣattar_śābdam_brahma_dadhan_vapuḥ_ / R saḥ_tam_virajam_arka_ābham_sita_padma_utpala_srajam_ /
R snigdhanīlālakavrātavaktrābjaṃ virajo 'mbaram / R kirīṭinaṃ kuṇḍalinaṃ śaṅkhacakragadādharam / R śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam / R vinyastacaraṇāmbhojam aṃsadeśe garutmataḥ / R dṛṣṭvā khe 'vasthitaṃ vakṣaḥśriyaṃ kaustubhakaṃdharam / R jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ /
R snigdha_nīla_alaka_vrāta_vaktra_abjam_virajaḥ_ambaram_ / R kirīṭinam_kuṇḍalinam_śaṅkha_cakra_gadā_dharam_ / R śveta_utpala___manas_sparśa_smita_īkṣaṇam_ / R vinyasta_caraṇa_ambhojam_aṃsa_deśe_garutmantaḥ_ / R dṛṣṭvā_khe_avasthitam_vakṣas_śriyam_kaustubha_kaṃdharam_ / R jāta_harṣaḥ_apatan_mūrdhanā_kṣitau_labdha_manorathaḥ_ /
R gīrbhis tv abhyagṛṇāt prītisvabhāvātmā kṛtāñjaliḥ / R ṛṣir uvāca / R juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ / R yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ / R ye māyayā te hatamedhasas tvatpādāravindaṃ bhavasindhupotam /
R gīrbhiḥ_tu_abhyagṛṇāt_prīti_svabhāva_ātmā_kṛtāñjaliḥ_ / R ṛṣiḥ_uvāca_ / R juṣṭam_bata_adya_akhila_sattva_rāśeḥ_sāṃsiddhyam_akṣiṇoḥ_te_darśanāt_naḥ_ / R yat_darśanam_janmabhiḥ_īḍyaiḥ_sadbhiḥ_āśāsate_yoginaḥ_rūḍha_yogāḥ_ / R ye_māyayā_te_hatamedhasaḥ_tvad_pāda_aravindam_bhava_sindhu_potam_ /
R upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ / R tathā sa cāhaṃ parivoḍhukāmaḥ samānaśīlāṃ gṛhamedhadhenum / R upeyivān mūlam aśeṣamūlaṃ durāśayaḥ kāmadughāṅghripasya / R prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
R upāsate_kāma_lavāya_teṣām_rāsi_īśaiḥ_kāmān_niraye_api_ye_syuḥ_ / R tathā_saḥ_ca_aham_parivoḍhu_kāmaḥ_samāna_śīlām_gṛhamedha_dhenum_ / R upeyivān_mūlam_aśeṣa_mūlam_durāśayaḥ_kāmadughā_aṅghripasya_ / R prajāpateḥ_te_vacasā_adhīśaiḥ_tantyā_lokaḥ_kila_ayam_kāma_hataḥ_anubaddhaḥ_ /
R ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam / R lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram / R parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ / R na te 'jarākṣabhramir āyur eṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva / R ṣaṇnemy anantacchadi yat trinābhi karālasroto jagad ācchidya dhāvat /
R aham_ca_loka_anugataḥ_vahāmi_balim_ca_śukla_animiṣāya_te_ / R lokān_ca_loka_anugatān_paśūn_ca_hitvā_śritāḥ_te_caraṇa_ātapatram_ / R parasparam_tvat_guṇa_vāda_sīdhu_pīyūṣa_deha_dharmāḥ_ / R na_te_ajara_akṣa_bhramiḥ_āyuḥ_eṣām_trayodaśa_aram_triśatam_ṣaṣṭi_parva_ / R ṣaṣ_nemi_ananta_chadi_yat_tri_nābhi_karāla_srotaḥ_jagant_ācchidya_dhāvat_ /
R ekaḥ svayaṃ san jagataḥ sisṛkṣayādvitīyayātmann adhiyogamāyayā / R sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ / R naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam / R anugrahāyāstv api yarhi māyayā lasattulasyā bhagavān vilakṣitaḥ /
R ekaḥ_svayam_san_jagantaḥ_sisṛkṣayā_advitīyayā_ātman_adhi_yogamāyayā_ / R sṛjasi_adaḥ_pāsi_punar_grasiṣyase_yathā_ūrṇanābhiḥ_bhagavant_sva_śaktibhiḥ_ / R na_etat_bata_adhīśaiḥ_padam_te_īpsitam_yat_māyayā_naḥ_tanuṣe_bhūta_sūkṣmam_ / R anugrahāya_astu_api_yarhi_māyayā_lasat_tulasyā_bhagavant_vilakṣitaḥ_ /
R taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram / R namāmy abhīkṣṇaṃ namanīyapādasarojam alpīyasi kāmavarṣam / R ṛṣir uvāca / R ity avyalīkaṃ praṇuto 'bjanābhas tam ābabhāṣe vacasāmṛtena / R suparṇapakṣopari rocamānaḥ premasmitodvīkṣaṇavibhramadbhrūḥ / R śrībhagavān uvāca / R viditvā tava caityaṃ me puraiva samayoji tat /
R tam_tvā_anubhūtyā_uparata_kriyā_artham_sva_māyayā_vartita_lokatantram_ / R namāmi_abhīkṣṇam_namanīya_pāda_sarojam_alpīyasi_kāma_varṣam_ / R ṛṣiḥ_uvāca_ / R iti_avyalīkam_praṇutaḥ_abjanābhaḥ_tam_ābabhāṣe_vacasā_amṛtena_ / R suparṇa_pakṣa_upari_rocamānaḥ_ / R śrī_bhagavant_uvāca_ / R viditvā_te_caityam_mama_purā_eva_tat_ /
R yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ / R na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam / R bhavadvidheṣv atitarāṃ mayi saṃgṛbhitātmanām / R prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ / R brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm / R sa ceha vipra rājarṣir mahiṣyā śatarūpayā /
R yad_artham_ātma_niyamaiḥ_tvayā_eva_aham_samarcitaḥ_ / R na_vai_jātu_mṛṣā_eva_syāt_prajādhyakṣaiḥ_mad_arhaṇam_ / R bhavadvidheṣu_atitarām_mayi_saṃgṛbhita_ātmanām_ / R prajāpati_sutaḥ_samrāj_manuḥ_vikhyāta_maṅgalaḥ_ / R brahmāvartam_yaḥ_adhivasan_śāsti_saptā_arṇavām_mahīm_ / R saḥ_ca_iha_vipraiḥ_rājarṣiḥ_mahiṣyā_śatarūpayā_ /
R āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ / R ātmajām asitāpāṅgīṃ vayaḥśīlaguṇānvitām / R mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho / R samāhitaṃ te hṛdayaṃ yatremān parivatsarān / R sā tvāṃ brahman nṛpavadhūḥ kāmam āśu bhajiṣyati / R yā ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati /
R āyāsyati_didṛkṣuḥ_tvā_paraśvas_dharma_kovidaḥ_ / R ātmajām_asita_apāṅgām_vayas_śīla_guṇa_anvitām_ / R mṛgayatīm_patim_dāsyati_anurūpāya_te_prabho_ / R samāhitam_te_hṛdayam_yatra_imān_parivatsarān_ / R sā_tvā_brahman_nṛpa_vadhūḥ_kāmam_āśu_bhajiṣyati_ / R yā_te_ātma_bhṛtam_vīryam_navadhā_prasaviṣyati_ /
R vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ / R tvaṃ ca samyag anuṣṭhāya nideśaṃ ma uśattamaḥ / R mayi tīrthīkṛtāśeṣakriyārtho māṃ prapatsyase / R kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān / R mayy ātmānaṃ saha jagad drakṣyasy ātmani cāpi mām / R sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune /
R vīrye_tvadīye_ṛṣayaḥ_ādhāsyanti_añjasā_ātmanaḥ_ / R tvam_ca_samyak_anuṣṭhāya_nideśam_mama_uśattamaḥ_ / R mayi_tīrthīkṛta_aśeṣa_kriyā_arthaḥ_mām_prapatsyase_ / R kṛtvā_dayām_ca_jīveṣu_dattvā_ca_abhayam_ātmavān_ / R mayi_ātmānam_saha_jagant_drakṣyasi_ātmani_ca_api_mām_ / R saha_aham_sva_aṃśakalayā_tvad_vīryeṇa_mahā_mune_ /
R tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām / R maitreya uvāca / R evaṃ tam anubhāṣyātha bhagavān pratyagakṣajaḥ / R jagāma bindusarasaḥ sarasvatyā pariśritāt / R nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ / R ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma /
R te_kṣetre_devahūtyām_praṇeṣye_tattva_saṃhitām_ / R maitreyaḥ_uvāca_ / R evam_tam_anubhāṣya_atha_bhagavant_pratyañcam_akṣajaḥ_ / R jagāma_bindusarasaḥ_sarasvatyā_pariśritāt_ / R nirīkṣataḥ_tasya_yayau_aśeṣa_siddha_īśvara_abhiṣṭuta_siddha_mārgaḥ_ / R ākarṇayan_pattraratha_indra_pakṣaiḥ_uccāritam_stomam_udīrṇa_sām_ /
R atha samprasthite śukle kardamo bhagavān ṛṣiḥ / R āste sma bindusarasi taṃ kālaṃ pratipālayan / R manuḥ syandanam āsthāya śātakaumbhaparicchadam / R āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm / R tasmin sudhanvann ahani bhagavān yat samādiśat / R upāyād āśramapadaṃ muneḥ śāntavratasya tat /
R atha_samprasthite_śukle_kardamaḥ_bhagavān_ṛṣiḥ_ / R āste_sma_bindusarasi_tam_kālam_pratipālayan_ / R manuḥ_syandanam_āsthāya_śātakaumbha_paricchadam_ / R āropya_svām_duhitrīm_sa_bhāryaḥ_paryaṭan_mahīm_ / R tasmin_sudhanvan_ahani_bhagavant_yat_samādiśat_ / R upāyāt_āśrama_padam_muneḥ_śānta_vratasya_tat_ /
R yasmin bhagavato netrān nyapatann aśrubindavaḥ / R kṛpayā samparītasya prapanne 'rpitayā bhṛśam / R tad vai bindusaro nāma sarasvatyā pariplutam / R puṇyaṃ śivāmṛtajalaṃ maharṣigaṇasevitam / R puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ / R sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam /
R yasmin_bhagavantaḥ_netrāt_nyapatan_aśru_bindavaḥ_ / R kṛpayā_samparītasya_prapanne_arpitayā_bhṛśam_ / R tat_vai_bindusaraḥ_nāma_sarasvatyā_pariplutam_ / R puṇyam_śivāmṛta_jalam_mahā_ṛṣi_gaṇa_sevitam_ / R puṇya_druma_latā_jālaiḥ_kūjat_puṇya_mṛga_dvijaiḥ_ / R sarva_ṛtu_phala_puṣpa_āḍhyam_vana_rāji_śriyā_anvitam_ /
R mattadvijagaṇair ghuṣṭaṃ mattabhramaravibhramam / R mattabarhinaṭāṭopam āhvayanmattakokilam / R kadambacampakāśokakarañjabakulāsanaiḥ / R kundamandārakuṭajaiś cūtapotair alaṃkṛtam / R kāraṇḍavaiḥ plavair haṃsaiḥ kurarair jalakukkuṭaiḥ / R sārasaiś cakravākaiś ca cakorair valgu kūjitam /
R matta_dvija_gaṇaiḥ_ghuṣṭam_matta_bhramara_vibhramam_ / R matta_barhi_naṭa_āṭopam_āhvayat_matta_kokilam_ / R kadamba_campaka_aśoka_karañja_bakula_āsanaiḥ_ / R kunda_mandāra_kuṭajaiḥ_cūta_potaiḥ_alaṃkṛtam_ / R plavaiḥ_haṃsaiḥ_kuraraiḥ_jalakukkuṭaiḥ_ / R sārasaiḥ_cakravākaiḥ_ca_cakoraiḥ_valgu_kūjitam_ /
R tathaiva hariṇaiḥ kroḍaiḥ śvāvidgavayakuñjaraiḥ / R gopucchair haribhir markair nakulair nābhibhir vṛtam / R praviśya tat tīrthavaram ādirājaḥ sahātmajaḥ / R dadarśa munim āsīnaṃ tasmin hutahutāśanam / R vidyotamānaṃ vapuṣā tapasy ugrayujā ciram / R nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt /
R tathā_eva_hariṇaiḥ_kroḍaiḥ_śvāvidh_gavaya_kuñjaraiḥ_ / R gopucchaiḥ_haribhiḥ_markaiḥ_nakulaiḥ_nābhibhiḥ_vṛtam_ / R praviśya_tat_tīrtha_varam_ādirājaḥ_saha_ātmajaḥ_ / R dadarśa_munim_āsīnam_tasmin_huta_hutāśanam_ / R vidyotamānam_vapuṣā_tapasi_ugra_yujā_ciram_ / R na_ati_kṣāmam_bhagavantaḥ_snigdha_apāṅga_avalokanāt_ /
R tadvyāhṛtāmṛtakalāpīyūṣaśravaṇena ca / R prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam / R upasaṃśritya malinaṃ yathārhaṇam asaṃskṛtam / R athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ / R saparyayā paryagṛhṇāt pratinandyānurūpayā / R gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ /
R tad_vyāhṛta_amṛta_kalā_pīyūṣa_śravaṇena_ca_ / R prāṃśum_padma_palāśa_akṣam_jaṭilam_cīra_vāsasam_ / R upasaṃśritya_malinam_yathārhaṇam_asaṃskṛtam_ / R atha_uṭajam_upāyātam_nṛdevam_praṇatam_puras_ / R saparyayā_paryagṛhṇāt_pratinandya_anurūpayā_ / R gṛhīta_arhaṇam_āsīnam_saṃyatam_prīṇayan_muniḥ_ /
R smaran bhagavadādeśam ity āha ślakṣṇayā girā / R nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te / R vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī / R yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām / R rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ / R na yadā ratham āsthāya jaitraṃ maṇigaṇārpitam /
R smaran_bhagavat_ādeśam_iti_āha_ślakṣṇayā_girā_ / R nūnam_caṅkramaṇam_devaiḥ_satām_saṃrakṣaṇāya_te_ / R vadhāya_ca_asatām_yaḥ_tvam_hareḥ_śaktiḥ_hi_pālinī_ / R yaḥ_arka_indu_agni_indra_vāyūnām_yama_dharma_pracetasām_ / R rūpāṇi_sthāne_ādhatse_tasmai_śuklāya_te_namaḥ_ / R na_yadā_ratham_āsthāya_jaitram_maṇi_gaṇa_arpitam_ /
R visphūrjaccaṇḍakodaṇḍo rathena trāsayann aghān / R svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ / R vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva / R tadaiva setavaḥ sarve varṇāśramanibandhanāḥ / R bhagavadracitā rājan bhidyeran bata dasyubhiḥ / R adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ /
R __caṇḍa_kodaṇḍaḥ_rathena_trāsayan_aghān_ / R sva_sainya_caraṇa_kṣuṇṇam_vepayat_maṇḍalam_bhuvaḥ_ / R vikarṣan_bṛhatīm_senām_paryaṭasi_aṃśumant_iva_ / R tadā_eva_setavaḥ_sarve_varṇa_āśrama_nibandhanāḥ_ / R bhagavat_racitāḥ_rājñ_bata_dasyubhiḥ_ / R adharmaḥ_ca_samedheta_lolupaiḥ_vyaṅkuśaiḥ_nṛbhiḥ_ /
R śayāne tvayi loko 'yaṃ dasyugrasto vinaṅkṣyati / R athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ / R tad vayaṃ nirvyalīkena pratipadyāmahe hṛdā /
R śayāne_tvayi_lokaḥ_ayam_dasyu_grastaḥ_vinaṅkṣyati_ / R atha_api_pṛcche_tvā_vīraiḥ_yad_artham_tvam_iha_āgataḥ_ / R tat_vayam_nirvyalīkeṇa_pratipadyāmahe_hṛdā_ /
R pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ /
R pañcadaśabhyaḥ_hiṃkaroti_saḥ_tisṛbhiḥ_saḥ_pañcabhiḥ___hiṃkaroti_saḥ_pañcabhiḥ_saḥ_tisṛbhiḥ_saḥ_tisṛbhiḥ_saptabhyaḥ_hiṃkaroti_saḥ_tisṛbhiḥ_saḥ_ekayā_saḥ_tisṛbhiḥ_ /
R yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute /
R yaḥ_vai_trayastriṃśam_ekaviṃśe_pratiṣṭhitam_veda_pratitiṣṭhati_pratiṣṭhā_vai_ekaviṃśaḥ_stomānām_yat_etāḥ_sapta_trayastriṃśasya_uttamāḥ_bhavanti_saptavidhā_ekaviṃśasya_viṣṭutiḥ_ekaviṃśaḥ_eva_tat_trayastriṃśam_pratiṣṭhāpayati_pratitiṣṭhati_yaḥ_etā_stute_ /
R vaiśaṃpāyana uvāca / R tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ / R snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ / R yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ / R abhipadmā yathā nāgā bhrājamānā mahārathāḥ / R virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha /
R vaiśampāyanaḥ_uvāca_ / R tatas_tṛtīye_divase_bhrātaraḥ_pañca_pāṇḍavāḥ_ / R snātāḥ_śukla_ambara_dharāḥ_samaye_carita_vratāḥ_ / R yudhiṣṭhiram_puraskṛtya_sarva_ābharaṇa_bhūṣitāḥ_ / R abhipadmāḥ_yathā_nāgāḥ_bhrājamānāḥ_mahā_rathāḥ_ / R virāṭasya_sabhām_gatvā_bhūmipāla_āsaneṣu_atha_ /
R niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ / R teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ / R ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ / R śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva / R atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam / R marudgaṇair upāsīnaṃ tridaśānām iveśvaram /
R niṣeduḥ_pāvaka_prakhyāḥ_sarve_dhiṣṇyeṣu_iva_agnayaḥ_ / R teṣu_tatra_upaviṣṭeṣu_virāṭaḥ_pṛthivīpatiḥ_ / R ājagāma_sabhām_kartum_rāja_kāryāṇi_sarvaśas_ / R śrīmataḥ_pāṇḍavān_dṛṣṭvā_jvalataḥ_pāvakān_iva_ / R atha_matsyaḥ_abravīt_kaṅkam_deva_rūpam_avasthitam_ / R marut_gaṇaiḥ_upāsīnam_tridaśānām_iva_īśvaram_ /
R sa kilākṣātivāpas tvaṃ sabhāstāro mayā kṛtaḥ / R atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ / R parihāsepsayā vākyaṃ virāṭasya niśamya tat / R smayamāno 'rjuno rājann idaṃ vacanam abravīt / R indrasyāpyāsanaṃ rājann ayam āroḍhum arhati / R brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ /
R saḥ_tvam_sabhāstāraḥ_mayā_kṛtaḥ_ / R atha_rāja_āsane_kasmāt_upaviṣṭaḥ_asi_alaṃkṛtaḥ_ / R parihāsa_īpsayā_vākyam_virāṭasya_niśamya_tat_ / R smayamānaḥ_arjunaḥ_rājñ_idam_vacanam_abravīt_ / R indrasya_api_āsanam_rājñ_ayam_āroḍhum_arhati_ / R brahmaṇyaḥ_śrutavān_tyāgī_yajña_śīlaḥ_dṛḍha_vrataḥ_ /
R ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ / R asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā / R saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ / R uditasyeva sūryasya tejaso 'nu gabhastayaḥ / R enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām / R anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn /
R ayam_kurūṇām_ṛṣabhaḥ_kuntī_putraḥ_yudhiṣṭhiraḥ_ / R asya_kīrtiḥ_sthitā_loke_sūryasya_iva_udyataḥ_prabhā_ / R saṃsaranti_diśaḥ_sarvāḥ_yaśasaḥ_asya_gabhastayaḥ_ / R uditasya_iva_sūryasya_tejasaḥ_anu_gabhastayaḥ_ / R enam_daśa_sahasrāṇi_kuñjarāṇām_tarasviṇām_ / R anvayuḥ_pṛṣṭhatas_rājñ_yāvat_adhyāvasat_kurūn_ /
R triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ / R sadaśvair upasaṃpannāḥ pṛṣṭhato 'nuyayuḥ sadā / R enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ / R astuvanmāgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ / R enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā / R sarve ca rājan rājāno dhaneśvaram ivāmarāḥ /
R triṃśat_enam_sahasrāṇi_rathāḥ_kāñcana_mālinaḥ_ / R sat_aśvaiḥ_upasaṃpannāḥ_pṛṣṭhatas_anuyayuḥ_sadā_ / R enam_aṣṭa_śatāḥ_sūtāḥ_su_mṛṣṭa_maṇi_kuṇḍalāḥ_ / R astuvat_māgadhaiḥ_sārdham_purā_śakram_iva_ṛṣayaḥ_ / R enam_nityam_upāsanta_kuravaḥ_kiṃkarāḥ_yathā_ / R sarve_ca_rājñ_rājānaḥ_dhaneśvaram_iva_amarāḥ_ /
R eṣa sarvānmahīpālān karam āhārayat tadā / R vaiśyān iva mahārāja vivaśān svavaśān api / R aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām / R upajīvanti rājānam enaṃ sucaritavratam / R eṣa vṛddhān anāthāṃśca vyaṅgān paṅgūṃśca mānavān / R putravat pālayāmāsa prajā dharmeṇa cābhibho /
R eṣa_sarvān_mahīpālān_karam_āhārayat_tadā_ / R vaiśyān_iva_mahā_rājaiḥ_vivaśān_svavaśān_api_ / R aṣṭāśīti_sahasrāṇi_snātakānām_mahātmanām_ / R upajīvanti_rājānam_enam_su_carita_vratam_ / R eṣa_vṛddhān_anāthān_ca_vyaṅgān_paṅgūn_ca_mānavān_ / R putra_vat_pālayāmāsa_prajāḥ_dharmeṇa_ca_abhibho_ /
R eṣa dharme dame caiva krodhe cāpi yatavrataḥ / R mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ / R śrīpratāpena caitasya tapyate sa suyodhanaḥ / R sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ / R na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara / R eṣa dharmaparo nityam ānṛśaṃsyaśca pāṇḍavaḥ /
R eṣa_dharme_dame_ca_eva_krodhe_ca_api_yata_vrataḥ_ / R mahā_prasādaḥ_brahmaṇyaḥ_satya_vādī_ca_pārthivaḥ_ / R śrī_pratāpena_ca_etasya_tapyate_saḥ_suyodhanaḥ_ / R sa_gaṇaḥ_saha_karṇena_saubalena_api_vā_vibhuḥ_ / R na_śakyante_hi_asya_guṇāḥ_prasaṃkhyātum_nareśvaraiḥ_ / R eṣa_dharma_paraḥ_nityam_ānṛśaṃsyaḥ_ca_pāṇḍavaḥ_ /
R evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ / R kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ /
R evam_yuktaḥ_mahā_rājaḥ_pāṇḍavaḥ_pārthiva_ṛṣabhaḥ_ / R katham_na_arhati_rāja_arham_āsanam_pṛthivīpatiḥ_ /
dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat / dhruvāsaḥ parvatā ime dhruvo rājā viśām ayam / dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ / dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam / dhruvo 'cyutaḥ pra mṛṇīhi śatrūn chatrūyato 'dharān pādayasva /
dhruvā_dyauḥ_dhruvā_pṛthivī_dhruvam_viśvam_idam_jagat_ / dhruvāsaḥ_parvatāḥ_ime_dhruvaḥ_rājā_viśām_ayam_ / dhruvam_te_rājā_varuṇaḥ_dhruvam_devaḥ_bṛhaspatiḥ_ / dhruvam_te_indraḥ_ca_agniḥ_ca_rāṣṭram_dhārayatām_dhruvam_ / dhruvaḥ_acyutaḥ_pra_mṛṇīhi_śatrūn_śatrūyataḥ_adharān_pādayasva_ /
sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha /
sarvāḥ_diśaḥ_saṃmanasaḥ_sadhrīcīḥ_dhruvāya_te_samitiḥ_kalpatām_iha_ /
rātrī vy akhyad āyatī purutrā devy akṣabhiḥ / viśvā adhi śriyo 'dhita / orv aprā amartyā nivato devy udvataḥ / jyotiṣā bādhate tamaḥ / nir u svasāram askṛtoṣasaṃ devy āyatī / aped u hāsate tamaḥ / sā no adya yasyā vayaṃ ni te yāmann avikṣmahi / vṛkṣe na vasatiṃ vayaḥ /
rātrī_vi_akhyat_āyatī_purutrā_devī_akṣabhiḥ_ / viśvāḥ_adhi_śriyaḥ_adhita_ / ā_uru_aprāḥ_amartyā_nivataḥ_devī_udvataḥ_ / jyotiṣā_bādhate_tamaḥ_ / niḥ_u_svasāram_askṛta_uṣasam_devī_āyatī_ / apa_id_u_hāsate_tamaḥ_ / sā_naḥ_adya_yasyāḥ_vayam_ni_te_yāman_avikṣmahi_ / vṛkṣe_na_vasatim_vayaḥ_ /
ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ / ni śyenāsaś cid arthinaḥ / yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye / athā naḥ sutarā bhava / upa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita / uṣa ṛṇeva yātaya / upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ / rātri stomaṃ na jigyuṣe /
ni_grāmāsaḥ_avikṣata_ni_padvantaḥ_ni_pakṣiṇaḥ_ / ni_śyenāsaḥ_cit_arthinaḥ_ / yāvaya_vṛkyam_vṛkam_yavaya_stenam_ūrmye_ / athā_naḥ_sutarā_bhava_ / upa_mā_pepiśat_tamaḥ_kṛṣṇam_vyaktam_asthita_ / uṣaḥ_ṛṇā_iva_yātaya_ / upa_te_gāḥ_iva_akaram_vṛṇīṣva_duhitar_divaḥ_ / rātri_stomam_na_jigyuṣe_ /
yāsām ūdhar catur bilam madhoḥ pūrṇam ghṛtasya ca tāḥ naḥ santu payasvatīḥ asmin goṣṭhe vayaḥ vṛdhaḥ iha paśavaḥ viśva rūpāḥ ramantām asmin yajñe viśva vidaḥ ghṛtācīḥ agnim kulāyam abhisaṃvasānāḥ asmāṁ avantu payasā ghṛtena iti pṛṣadājyam avekṣamāṇau vāgyatau āsāte adhvaryuḥ yajamānaḥ ca /
yāsām_ūdhar_catur_bilam_madhoḥ_pūrṇam_ghṛtasya_ca_tāḥ_naḥ_santu_payasvatīḥ_asmin_goṣṭhe_vayaḥ_vṛdhaḥ_iha_paśavaḥ_viśva_rūpāḥ_ramantām_asmin_yajñe_viśva_vidaḥ_ghṛtācīḥ_agnim_kulāyam_abhisaṃvasānāḥ_asmāṁ_avantu_payasā_ghṛtena_iti_pṛṣadājyam_avekṣamāṇau_vāgyatau_āsāte_adhvaryuḥ_yajamānaḥ_ca_ /
indrasya bhāgaḥ suvite dadhātanemaṃ yajñaṃ yajamānaṃ ca sūrau / yaḥ naḥ dveṣṭi anu tam ravasva anāgasaḥ yajamānasya vīrāḥ iti ca vāśyamāne avekṣete / yat paśuḥ māyum akṛta iti saṃjñapte saṃjñapta homam juhoti / śamitāraḥ upetana iti vapāśrapaṇībhyām paśum upaitaḥ adhvaryuḥ yajamānaḥ ca /
indrasya_bhāgaḥ_suvite_dadhātana_imam_yajñam_yajamānam_ca_sūrau_ / yaḥ_naḥ_dveṣṭi_anu_tam_ravasva_anāgasaḥ_yajamānasya_vīrāḥ_iti_ca_vāśyamāne_avekṣete_ / yat_paśuḥ_māyum_akṛta_iti_saṃjñapte_saṃjñapta_homam_juhoti_ / śamitāraḥ_upetana_iti_vapāśrapaṇībhyām_paśum_upaitaḥ_adhvaryuḥ_yajamānaḥ_ca_ /
paśoḥ pāśam pramuñcati aditiḥ pāśam pramumoktu etam iti / saṃveṣṭya raśanām grīvāsu nidhāya eka śūlayā upasajya cātvāle udasyati arātīyantam adharam karomi iti / yadi abhicaret arātīyantam adharam kṛṇomi yam dviṣmaḥ tasmin pratimuñcāmi pāśam iti tayā vṛkṣam sthāṇum stambham vā apidadhyāt /
paśoḥ_pāśam_pramuñcati_aditiḥ_pāśam_pramumoktu_etam_iti_ / saṃveṣṭya_raśanām_grīvāsu_nidhāya_eka_śūlayā_upasajya_cātvāle_udasyati_arātīyantam_adharam_karomi_iti_ / yadi_abhicaret_arātīyantam_adharam_kṛṇomi_yam_dviṣmaḥ_tasmin_pratimuñcāmi_pāśam_iti_tayā_vṛkṣam_sthāṇum_stambham_vā_apidadhyāt_ /
jarāyu jaḥ iti medaḥ madhu sarpiḥ tailam pāyayati / mauñja praśnena śirasi apihitaḥ savyena titauni pūlyāni dhārayamāṇaḥ dakṣiṇena avakiran vrajati savyena titau praśnau dakṣiṇena jyām drughnīm / praiṣa kṛt agratas / yatra enam vyādhiḥ gṛhṇāti tatra titau praśnau nidadhāti jyām ca / āvrajanam / ghṛtam nastas /
jarāyu_jaḥ_iti_medaḥ_madhu_sarpiḥ_tailam_pāyayati_ / mauñja_praśnena_śirasi_apihitaḥ_savyena_titauni_pūlyāni_dhārayamāṇaḥ_dakṣiṇena_avakiran_vrajati_savyena_titau_praśnau_dakṣiṇena_jyām_drughnīm_ / praiṣa_kṛt_agratas_ / yatra_enam_vyādhiḥ_gṛhṇāti_tatra_titau_praśnau_nidadhāti_jyām_ca_ / āvrajanam_ / ghṛtam_nastas_ /
pañca parvaṇā lalāṭam saṃstabhya japati amūḥ yāḥ iti / pañca parvaṇā pāṃsu sikatābhiḥ parikirati / arma kapālikām badhnāti / pāyayati / caturbhiḥ dūrvā agraiḥ dadhi palalam pāyayati / anu sūryam iti mantra uktasya loma miśram ācamayati pṛṣṭhe ca ānīya / śaṅkudhānam carmaṇi āsīnāya dugdhe saṃpātavantam badhnāti pāyayati /
pañca_parvaṇā_lalāṭam_saṃstabhya_japati_amūḥ_yāḥ_iti_ / pañca_parvaṇā_pāṃsu_sikatābhiḥ_parikirati_ / arma_kapālikām_badhnāti_ / pāyayati_ / caturbhiḥ_dūrvā_agraiḥ_dadhi_palalam_pāyayati_ / anu_sūryam_iti_mantra_uktasya_loma_miśram_ācamayati_pṛṣṭhe_ca_ānīya_ / śaṅkudhānam_carmaṇi_āsīnāya_dugdhe_saṃpātavantam_badhnāti_pāyayati_ /
pāyayati / haridrā odana bhuktam ucchiṣṭān ucchiṣṭena ā prapadāt pralipya mantra uktān adhas talpe harita sūtreṇa savya jaṅghāsu baddhvā avasnāpayati / prapādayati / vadataḥ upasthāpayati / kroḍa lomāni jatunā saṃdihya jātarūpeṇa apidhāpya /
pāyayati_ / haridrā_odana_bhuktam_ucchiṣṭān_ucchiṣṭena_ā_prapadāt_pralipya_mantra_uktān_adhas_talpe_harita_sūtreṇa_savya_jaṅghāsu_baddhvā_avasnāpayati_ / prapādayati_ / vadataḥ_upasthāpayati_ / kroḍa_lomāni_jatunā_saṃdihya_jātarūpeṇa_apidhāpya_ /
naktaṃjātā suparṇaḥ jātaḥ iti mantra uktam śakṛdā ā lohitam praghṛṣya ālimpati palitāni ācchidya / mārutāni apihitaḥ / yat agniḥ iti paraśum japan tāpayati kvāthayati avasiñcati / upa prāgāt iti / udvijamānasya śukla prasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayatas pratyuṣṭam badhnāti / tri vidagdham kāṇḍa maṇim /
naktaṃjātā_suparṇaḥ_jātaḥ_iti_mantra_uktam_śakṛdā_ā_lohitam_praghṛṣya_ālimpati_palitāni_ācchidya_ / mārutāni_apihitaḥ_ / yat_agniḥ_iti_paraśum_japan_tāpayati_kvāthayati_avasiñcati_ / upa_prāgāt_iti_ / udvijamānasya_śukla_prasūnasya_vīriṇasya_catasṛṇām_iṣīkāṇām_ubhayatas_pratyuṣṭam_badhnāti_ / tri_vidagdham_kāṇḍa_maṇim_ /
ulmuke svastyādyam / mātṛnāmnoḥ sarva surabhi cūrṇāni anvaktāni hutvā śeṣeṇa pralimpati / catuṣpathe ca śirasi darbha iṇḍve aṅgāra kapāle anvaktāni / titauni pratīpam gāhamānaḥ vapati / itaraḥ avasiñcati paścāt / āma pātre opya āsicya mauñje tri pāde vayaḥ niveśane prabadhnāti /
ulmuke_svastyādyam_ / mātṛnāmnoḥ_sarva_surabhi_cūrṇāni_anvaktāni_hutvā_śeṣeṇa_pralimpati_ / catuṣpathe_ca_śirasi_darbha_iṇḍve_aṅgāra_kapāle_anvaktāni_ / titauni_pratīpam_gāhamānaḥ_vapati_ / itaraḥ_avasiñcati_paścāt_ / āma_pātre_opya_āsicya_mauñje_tri_pāde_vayaḥ_niveśane_prabadhnāti_ /
agha dviṣṭā śam naḥ devī varaṇaḥ pippalī vidradhasya yāḥ babhravaḥ iti / upottamena palāśasya catur aṅgulena ālimpati / prathamena mantra uktam badhnāti / dvitīyena mantra uktasya saṃpātavatā anulimpati / tṛtīyena mantra uktam badhnāti / caturthena āśayati / pañcamena varuṇa gṛhītasya mūrdhni saṃpātān ānayati / uttamena śākalam /
agha_dviṣṭā_śam_naḥ_devī_varaṇaḥ_pippalī_vidradhasya_yāḥ_babhravaḥ_iti_ / upottamena_palāśasya_catur_aṅgulena_ālimpati_ / prathamena_mantra_uktam_badhnāti_ / dvitīyena_mantra_uktasya_saṃpātavatā_anulimpati_ / tṛtīyena_mantra_uktam_badhnāti_ / caturthena_āśayati_ / pañcamena_varuṇa_gṛhītasya_mūrdhni_saṃpātān_ānayati_ / uttamena_śākalam_ /
udagātām iti āplāvayati bahis / apa iyam iti vyucchantyām / babhroḥ iti mantra uktam / ākṛti loṣṭa valmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti /
udagātām_iti_āplāvayati_bahis_ / apa_iyam_iti_vyucchantyām_ / babhroḥ_iti_mantra_uktam_ / ākṛti_loṣṭa_valmīkau_parilikhya_jīvakoṣaṇyām_utsīvya_badhnāti_ /
R mārkaṇḍeya uvāca / R evam uktaḥ sa vipras tu dharmavyādhena bhārata / R kathām akathayad bhūyo manasaḥ prītivardhanīm / R brāhmaṇa uvāca / R mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara / R ekaikasya guṇān samyak pañcānām api me vada / R vyādha uvāca / R bhūmir āpas tathā jyotir vāyur ākāśam eva ca /
R mārkaṇḍeyaḥ_uvāca_ / R evam_uktaḥ_saḥ_vipraḥ_tu_dharmavyādhena_bhārataiḥ_ / R kathām_akathayat_bhūyas_manasaḥ_prīti_vardhanām_ / R brāhmaṇaiḥ_uvāca_ / R mahābhūtāni_yāni_āhuḥ_pañca_dharma_vidām_varaiḥ_ / R ekaikasya_guṇān_samyak_pañcānām_api_mama_vada_ / R vyādhaḥ_uvāca_ / R bhūmiḥ_apaḥ_tathā_jyotiḥ_vāyuḥ_ākāśam_eva_ca_ /
R guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān / R bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam / R guṇās trayas tejasi ca trayaś cākāśavātayoḥ / R śabdaḥ sparśaś ca rūpaṃ ca raso gandhaśca pañcamaḥ / R ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ /
R guṇa_uttarāṇi_sarvāṇi_teṣām_vakṣyāmi_te_guṇān_ / R bhūmiḥ_pañca_guṇā_brahman_udakam_ca_catur_guṇam_ / R guṇāḥ_trayaḥ_tejasi_ca_trayaḥ_ca_ākāśa_vātayoḥ_ / R śabdaḥ_sparśaḥ_ca_rūpam_ca_rasaḥ_gandhaḥ_ca_pañcamaḥ_ / R ete_guṇāḥ_pañca_bhūmyāḥ_sarvebhyaḥ_guṇavattarāḥ_ /
R śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama / R apām ete guṇā brahman kīrtitās tava suvrata / R śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ / R śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca / R ete pañcadaśa brahman guṇā bhūteṣu pañcasu / R vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ /
R śabdaḥ_sparśaḥ_ca_rūpam_ca_rasaḥ_ca_api_dvijottamaiḥ_ / R apām_ete_guṇāḥ_brahman_kīrtitāḥ_te_suvrataiḥ_ / R śabdaḥ_sparśaḥ_ca_rūpam_ca_tejasaḥ_atha_guṇāḥ_trayaḥ_ / R śabdaḥ_sparśaḥ_ca_vāyau_tu_śabdaḥ_ākāśe_eva_ca_ / R ete_pañcadaśa_brahman_guṇāḥ_bhūteṣu_pañcasu_ / R vartante_sarva_bhūteṣu_yeṣu_lokāḥ_pratiṣṭhitāḥ_ /
R anyonyaṃ nātivartante sampac ca bhavati dvija / R yadā tu viṣamībhāvam ācaranti carācarāḥ / R tadā dehī deham anyaṃ vyatirohati kālataḥ / R ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ / R tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ / R yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam /
R anyonyam_na_ativartante_saṃpad_ca_bhavati_dvijaiḥ_ / R yadā_tu_viṣamībhāvam_ācaranti_carācarāḥ_ / R tadā_dehī_deham_anyam_vyatirohati_kālāt_ / R ānupūrvayā_vinaśyanti_jāyante_ca_anupūrvaśas_ / R tatra_tatra_hi_dṛśyante_dhātavaḥ_pāñcabhautikāḥ_ / R yaiḥ_āvṛtam_idam_sarvam_jagant_sthāvara_jaṅgamam_ /
R indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam / R avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam / R yathāsvaṃ grāhakānyeṣāṃ śabdādīnām imāni tu / R indriyāṇi yadā dehī dhārayann iha tapyate / R loke vitatam ātmānaṃ lokaṃ cātmani paśyati / R parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati /
R indriyaiḥ_sṛjyate_yat_yat_tat_tat_vyaktam_iti_smṛtam_ / R avyaktam_iti_vijñeyam_liṅga_grāhyam_atīndriyam_ / R yathāsvam_grāhakāni_eṣām_śabda_ādīnām_imāni_tu_ / R indriyāṇi_yadā_dehī_dhārayan_iha_tapyate_ / R loke_vitatam_ātmānam_lokam_ca_ātmani_paśyati_ / R parāvara_jñaḥ_saktaḥ_san_sarva_bhūtāni_paśyati_ /
R paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā / R brahmabhūtasya saṃyogo nāśubhenopapadyate / R jñānamūlātmakaṃ kleśam ativṛttasya mohajam / R loko buddhiprakāśena jñeyamārgeṇa dṛśyate / R anādinidhanaṃ jantum ātmayoniṃ sadāvyayam / R anaupamyam amūrtaṃ ca bhagavān āha buddhimān /
R paśyataḥ_sarva_bhūtāni_sarva_avasthāsu_sarvadā_ / R brahma_bhūtasya_saṃyogaḥ_na_aśubhena_upapadyate_ / R jñāna_mūla_ātmakam_kleśam_ativṛttasya_moha_jam_ / R lokaḥ_buddhi_prakāśeṇa_jñeya_mārgeṇa_dṛśyate_ / R an_ādi_nidhanam_jantum_ātmayonim_sadā_avyayam_ / R anaupamyam_amūrtam_ca_bhagavān_āha_buddhimān_ /
R tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi / R indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau / R nigṛhītavisṛṣṭāni svargāya narakāya ca / R eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam / R etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca / R indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
R tapas_mūlam_idam_sarvam_yat_mām_vipraiḥ_anupṛcchasi_ / R indriyāṇi_eva_tat_sarvam_yat_svarga_narakau_ubhau_ / R nigṛhīta_visṛṣṭāni_svargāya_narakāya_ca_ / R eṣa_yoga_vidhiḥ_kṛtsnaḥ_yāvat_indriya_dhāraṇam_ / R etat_mūlam_hi_tapasaḥ_kṛtsnasya_narakasya_ca_ / R indriyāṇām_prasaṅgeṇa_doṣam_ṛcchati_asaṃśayam_ /
R saṃniyamya tu tānyeva tataḥ siddhim avāpnute / R ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati / R na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ / R rathaḥ śarīraṃ puruṣasya dṛṣṭam ātmā niyantendriyāṇyāhur aśvān / R tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ /
R saṃniyamya_tu_tāni_eva_tatas_siddhim_avāpnute_ / R ṣaṇṇām_ātmani_nityānām_aiśvaryam_yaḥ_adhigacchati_ / R na_saḥ_pāpaiḥ_kutas_anarthaiḥ_yujyate_vijita_indriyaḥ_ / R rathaḥ_śarīram_puruṣasya_dṛṣṭam_ātmā_niyantā_indriyāṇi_āhuḥ_aśvān_ / R taiḥ_apramattaḥ_kuśalī_sat_aśvaiḥ_dāntaiḥ_sukham_yāti_rathī_iva_dhīraḥ_ /
R ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām / R yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ / R indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu / R dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam / R indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate / R tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi /
R ṣaṇṇām_ātmani_nityānām_indriyāṇām_pramāthinām_ / R yaḥ_dhīraḥ_dhārayet_raśmīn_saḥ_syāt_parama_sārathiḥ_ / R indriyāṇām_prasṛṣṭānām_hayānām_iva_vartmasu_ / R dhṛtim_kurvīta_sārathye_dhṛtyā_tāni_jayet_dhruvam_ / R indriyāṇām_hi_caratām_yat_manaḥ_anuvidhīyate_ / R tat_asya_harate_buddhim_naum_vāyuḥ_iva_ambhasi_ /
R yeṣu vipratipadyante ṣaṭsu mohāt phalāgame / R teṣvadhyavasitādhyāyī vindate dhyānajaṃ phalam /
R yeṣu_vipratipadyante_ṣaṭsu_mohāt_phala_āgame_ / R teṣu_adhyavasita_adhyāyī_vindate_dhyāna_jam_phalam_ /
R krāmaṇayogamāha kāntaviṣetyādi / R kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca /
R krāmaṇa_yogam_āha_kānta_viṣa_ityādi_ / R kāntam_cumbakam_viṣam_kanda_jam_viṣam_kanda_viṣāṇi_kālakūṭa_ādīni_trayodaśa_daradam_hiṅgulam_tebhiḥ_ca_punar_rakta_taila_indragopa_ādyaiḥ_raktaḥ_raktakavargaḥ_tailam_kaṅguṇī_ādeḥ_indragopaḥ_jīva_viśeṣaḥ_ityādyāḥ_krāmaṇa_ucitāḥ_tat_ca_ /
R etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam / R tallepe kṣepe ca yojyamityarthaḥ /
R etat_śreṣṭham_sarva_uttamam_krāmaṇam_anena_sūtaḥ_krāmati_viśati_loheṣu_iti_vyāptiḥ_tat_krāmaṇam_kathitam_ / R tat_lepe_kṣepe_ca_yojyam_iti_arthaḥ_ /
mo ṣu tvā vāghataś canāre asman ni rīraman / ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi / ime hi te brahma kṛtaḥ sute sacā madhau na makṣaḥ āsate / rāyaskāmaḥ vajrahastam su dakṣiṇam putraḥ na pitaram huve / ima indrāya sunvire somāso dadhyāśiraḥ / tāṁ ā madāya vajrahasta pītaye haribhyāṃ yāhy oka ā /
mā_u_su_tvā_vāghataḥ_cana_āre_asmat_ni_rīraman_ / ārāttāt_cit_sadhamādam_naḥ_ā_gahi_iha_vā_san_upa_śrudhi_ / ime_hi_te_brahma_kṛtaḥ_sute_sacā_madhau_na_makṣaḥ_āsate_ / rāyaskāmaḥ_vajrahastam_su_dakṣiṇam_putraḥ_na_pitaram_huve_ / ime_indrāya_sunvire_somāsaḥ_dadhi_āśiraḥ_ / tāṁ_ā_madāya_vajrahasta_pītaye_haribhyām_yāhi_okaḥ_ā_ /
śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ / sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat / sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ / yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati / bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ /
śravat_śrutkarṇaḥ_īyate_vasūnām_nu_cit_naḥ_mardhiṣat_giraḥ_ / sadyas_cit_yaḥ_sahasrāṇi_śatā_dadat_nakir_ditsantam_ā_minat_ / sa_vīraḥ_apratiṣkutaḥ_indreṇa_śūśuve_nṛbhiḥ_ / yaḥ_te_gabhīrā_savanāni_vṛtrahan_sunoti_ā_ca_dhāvati_ / bhava_varūtham_maghavan_maghonām_yat_samajāsi_śardhataḥ_ /
vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam / sunotā somapāvne somam indrāya vajriṇe / pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ / mā sredhata sominaḥ / dakṣata mahe / kṛṇudhvam rāyaḥ ātuje / taraṇiḥ id jayati kṣeti puṣyati / na devāsaḥ kavatnave / nakiḥ sudāso ratham pary āsa na rīramat /
vi_tvā_hatasya_vedanam_bhajemahi_ā_dūṇāśaḥ_bhara_gayam_ / sunota_soma_pāvne_somam_indrāya_vajriṇe_ / pacata_paktīḥ_avase_kṛṇudhvam_id_pṛṇan_id_pṛṇate_mayaḥ_ / mā_sredhata_sominaḥ_ / dakṣata_mahe_ / kṛṇudhvam_rāyaḥ_ātuje_ / taraṇiḥ_id_jayati_kṣeti_puṣyati_ / na_devāsaḥ_kavatnave_ / nakir_sudāsaḥ_ratham_pari_āsa_na_rīramat_ /
indro yasyāvitā yasya maruto gamat sa gomati vraje / gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ / asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām / ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ / ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini / mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā /
indraḥ_yasya_avitā_yasya_marutaḥ_gamat_sa_gomati_vraje_ / gamat_vājam_vājayan_indra_martyaḥ_yasya_tvam_avitā_bhuvaḥ_ / asmākam_bodhi_avitā_rathānām_asmākam_śūra_nṛṇām_ / ud_id_nu_asya_ricyate_aṃśaḥ_dhanam_na_jigyuṣaḥ_ / yaḥ_indraḥ_harivān_na_dabhanti_tam_ripaḥ_dakṣam_dadhāti_somini_ / mantram_akharvam_sudhitam_supeśasam_dadhāta_yajñiyeṣu_ā_ /
pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat / kas tam indra tvāvasum ā martyo dadharṣati / śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati / maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu / tava praṇītī haryaśva sūribhir viśvā tarema duritā / taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
pūrvīḥ_cana_prasitayaḥ_taranti_tam_yaḥ_indre_karmaṇā_bhuvat_ / kaḥ_tam_indra_tvāvasum_ā_martyaḥ_dadharṣati_ / śraddhā_id_te_maghavan_pārye_divi_vājī_vājam_siṣāsati_ / maghonaḥ_sma_vṛtra_hatyeṣu_codaya_ye_dadati_priyā_vasu_ / tava_praṇītī_haryaśva_sūribhiḥ_viśvā_tarema_duritā_ / tava_id_indra_avamam_vasu_tvam_puṣyasi_madhyamam_ /
satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate / tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ / tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate / yad indra yāvatas tvam etāvad aham īśīya / stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya / śikṣeyam in mahayate dive dive rāya ā kuhacidvide /
satrā_viśvasya_paramasya_rājasi_nakir_tvā_goṣu_vṛṇvate_ / tvam_viśvasya_dhana_dāḥ_asi_śrutaḥ_ye_īm_bhavanti_ājayaḥ_ / tava_ayam_viśvaḥ_puruhūta_pārthivaḥ_avasyuḥ_nāma_bhikṣate_ / yat_indra_yāvataḥ_tvam_etāvat_aham_īśīya_ / stotāram_id_didhiṣeya_radāvaso_na_pāpatvāya_rāsīya_ / śikṣeyam_id_mahayate_dive_dive_rāyaḥ_ā_kuhacid_vide_ /
nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana / taraṇir it siṣāsati vājam purandhyā yujā / ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam / na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat / suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi /
nahi_tvat_anyat_maghavan_naḥ_āpyam_vasyaḥ_asti_pitā_cana_ / taraṇiḥ_id_siṣāsati_vājam_purandhyā_yujā_ / ā_vaḥ_indram_puruhūtam_name_girā_nemim_taṣṭā_iva_su_drvam_ / na_duṣṭutī_martyaḥ_vindate_vasu_na_sredhantam_rayiḥ_naśat_ / su_śaktiḥ_id_maghavan_tubhyam_māvate_deṣṇam_yat_pārye_divi_ /
abhi tvā śūra nonumaḥ adugdhāḥ iva dhenavaḥ īśānam asya jagataḥ svar dṛśam īśānam indra tasthuṣaḥ / na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate / aśvāyanto maghavann indra vājino gavyantas tvā havāmahe / abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ / purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ /
abhi_tvā_śūra_nonumaḥ_adugdhāḥ_iva_dhenavaḥ_īśānam_asya_jagataḥ_svar_dṛśam_īśānam_indra_tasthuṣaḥ_ / na_tvāvāṁ_anyaḥ_divyaḥ_na_pārthivaḥ_na_jātaḥ_na_janiṣyate_ / aśvāyantaḥ_maghavan_indra_vājinaḥ_gavyantaḥ_tvā_havāmahe_ / abhi_sataḥ_tat_ā_bhara_indra_jyāyaḥ_kanīyasaḥ_ / purūvasuḥ_hi_maghavan_sanāt_asi_bhare_bhare_ca_havyaḥ_ /
parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi / asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām / indra kratum naḥ ā bhara pitā putrebhyaḥ yathā / śikṣa asmin puruhūta yāmani / jīvāḥ jyotiḥ aśīmahi / mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ / tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi /
parā_nudasva_maghavan_amitrān_su_vedā_naḥ_vasū_kṛdhi_ / asmākam_bodhi_avitā_mahādhane_bhava_vṛdhaḥ_sakhīnām_ / indra_kratum_naḥ_ā_bhara_pitā_putrebhyaḥ_yathā_ / śikṣa_asmin_puruhūta_yāmani_ / jīvāḥ_jyotiḥ_aśīmahi_ / mā_naḥ_ajñātā_vṛjanā_durādhyaḥ_mā_aśivāsaḥ_ava_kramuḥ_ / tvayā_vayam_pravataḥ_śaśvatīḥ_apaḥ_ati_śūra_tarāmasi_ /
abhiṣecanīyeneṣṭvā / keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate / saṃvatsaraṃ na vapate /
abhiṣecanīyena_iṣṭvā_ / keśān_na_vapate_tat_yat_keśān_na_vapate_vīryam_vai_etat_apām_rasaḥ_saṃbhṛtaḥ_bhavati_yena_enam_etat_abhiṣiñcati_tasya_abhiṣiktasya_keśān_prathamān_prāpnoti_sa_yat_keśān_vapet_etām_śriyam_jihmām_vināśayet_vyuduhyāt_tasmāt_keśān_na_vapate_ / saṃvatsaram_na_vapate_ /
saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ / tasyaikaviṃśam prātaḥsavanam / saptadaśam mādhyandinaṃ savanam pañcadaśaṃ tṛtīyasavanaṃ sahokthaiḥ saha ṣoḍaśinā saha rātryā / trivṛdrāthantaraḥ saṃdhirbhavati /
saṃvatsara_saṃmitā_vai_vrata_caryā_tasmāt_saṃvatsaram_na_vapate_saḥ_eṣa_vrata_visarjanīya_upayogaḥ_nāma_stomaḥ_bhavati_keśavapanīyaḥ_ / tasya_ekaviṃśam_prātaḥsavanam_ / saptadaśam_mādhyandinam_savanam_pañcadaśam_tṛtīyasavanam_saha_ukthaiḥ_saha_ṣoḍaśinā_saha_rātryā_ / trivṛt_rāthantaraḥ_saṃdhiḥ_bhavati_ /
eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati / tasya rathantaram pṛṣṭham bhavati /
eṣaḥ_eva_ekaviṃśaḥ_yaḥ_eṣa_tapati_saḥ_etasmāt_ekaviṃśāt_apayuṅkte_sa_saptadaśam_abhipratyavaiti_saptadaśāt_pañcadaśam_pañcadaśāt_asyām_eva_trivṛti_pratiṣṭhāyām_pratitiṣṭhati_ / tasya_rathantaram_pṛṣṭham_bhavati_ /
iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati /
iyam_vai_rathantaram_asyām_eva_etat_pratiṣṭhāyām_pratitiṣṭhati_atirātraḥ_bhavati_pratiṣṭhā_vai_atirātraḥ_tasmāt_atirātraḥ_bhavati_ /
sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati /
sa_vai_ni_eva_vartayate_keśān_na_vapate_vīryam_vai_etat_apām_rasaḥ_saṃbhṛtaḥ_bhavati_yena_enam_etat_abhiṣiñcati_tasya_abhiṣiktasya_keśān_prathamān_prāpnoti_sa_yat_keśān_vapeta_etām_śriyam_jihmām_vināśayet_vyuhyāt_atha_yat_nivartayate_tat_ātmani_eva_etām_śriyam_niyunakti_tasmāt_ni_eva_vartayate_keśān_na_vapate_tasya_eṣā_eva_vrata_caryā_bhavati_yāvajjīvam_na_asyām_pratitiṣṭhati_ /
āsandyā upānahā upamuñcate / upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati /
āsandyāḥ_upānahau_upamuñcate_ / upānaḍbhyām_adhi_yat_asya_yānam_bhavati_rathaḥ_vā_kiṃcid_vā_sarvam_vai_eṣaḥ_idam_upari_upari_bhavati_arvāk_eva_asmāt_idam_sarvam_bhavati_yaḥ_rājasūyena_yajate_tasmāt_asya_eṣā_eva_vrata_caryā_bhavati_yāvajjīvam_na_asyām_pratitiṣṭhati_ /
mitravindā śrīrāṣṭramitrāyuṣkāmasya daśahaviḥ / āgneyaḥ / saumyaś caruḥ / vāruṇo daśakapālaḥ / carur vāyavaḥ / maitraś caruḥ / aindra ekādaśakapālaḥ / bārhaspatyaś caruḥ / sāvitro dvādaśakapālo 'ṣṭākapālo vā / pauṣṇaś caruḥ / tvāṣṭro daśakapālaḥ / ekaṃ pradānam /
mitravindā_śrī_rāṣṭra_mitra_āyuḥ_kāmasya_daśa_haviḥ_ / āgneyaḥ_ / saumyaḥ_caruḥ_ / vāruṇaḥ_daśa_kapālaḥ_ / caruḥ_vāyavaḥ_ / maitraḥ_caruḥ_ / aindraḥ_ekādaśa_kapālaḥ_ / bārhaspatyaḥ_caruḥ_ / sāvitraḥ_dvādaśa_kapālaḥ_aṣṭākapālaḥ_vā_ / pauṣṇaḥ_caruḥ_ / tvāṣṭraḥ_daśa_kapālaḥ_ / ekam_pradānam_ /
samasyānuvācanam / yajeti ca / praiṣāś ca / uttare nigamā yatheṣṭaṃ joṣaṇāśruteḥ / anulomā vā codanāguṇatvāt / pañcadaśa sāmidhenyaḥ / puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti /
samasya_anuvācanam_ / yaja_iti_ca_ / praiṣāḥ_ca_ / uttare_nigamāḥ_yathā_iṣṭam_joṣaṇā_śruteḥ_ / anulomāḥ_vā_codanā_guṇa_tvāt_ / pañcadaśa_sāmidhenyaḥ_ / puṣṭimantau_ājyabhāgau_agninā_rayim_aśnavat_poṣam_eva_dive_dive_yaśasam_vīravattamam_gaya_sphānaḥ_amīva_hā_vasu_vid_puṣṭi_vardhanaḥ_su_mitraḥ_soma_naḥ_bhava_iti_ /