sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
pratihāram āraṇyebhyaḥ paśubhyaḥ / tasmāt te pratihṛtās tantasyamānā iva caranti /
pratihāram_āraṇyebhyaḥ_paśubhyaḥ_ / tasmāt_te_pratihṛtāḥ_tantasyamānāḥ_iva_caranti_ /
pṛthivy asi janmanā vaśā / sāgniṃ garbham adhatthāḥ / sā mayā saṃbhava / antarikṣam asi janmanā vaśā / sā vāyuṃ garbham adhatthāḥ / sā mayā saṃbhava / dyaur asi janmanā vaśā / sādityaṃ garbham adhatthāḥ / sā mayā saṃbhava / nakṣatrāṇyasi janmanā vaśā / sā candramasaṃ garbham adhatthāḥ / sā mayā saṃbhava /
pṛthivī_asi_janmanā_vaśā_ / sā_agnim_garbham_adhatthāḥ_ / sā_mayā_saṃbhava_ / antarikṣam_asi_janmanā_vaśā_ / sā_vāyum_garbham_adhatthāḥ_ / sā_mayā_saṃbhava_ / dyauḥ_asi_janmanā_vaśā_ / sā_ādityam_garbham_adhatthāḥ_ / sā_mayā_saṃbhava_ / nakṣatrāṇi_asi_janmanā_vaśā_ / sā_candramasam_garbham_adhatthāḥ_ / sā_mayā_saṃbhava_ /
ṛg asi janmanā vaśā / sā sāma garbham adhatthāḥ / sā mayā saṃbhava / viḍ asi janmanā vaśā / sā rājānaṃ garbham adhatthāḥ / sā mayā saṃbhava / vāg asi janmanā vaśā / sā prāṇaṃ garbham adhatthāḥ / sā mayā saṃbhava / āpo 'si janmanā vaśā / sā yajñaṃ garbham adhatthāḥ / sā mayā saṃbhava /
ṛc_asi_janmanā_vaśā_ / sā_sāma_garbham_adhatthāḥ_ / sā_mayā_saṃbhava_ / viś_asi_janmanā_vaśā_ / sā_rājānam_garbham_adhatthāḥ_ / sā_mayā_saṃbhava_ / vāc_asi_janmanā_vaśā_ / sā_prāṇam_garbham_adhatthāḥ_ / sā_mayā_saṃbhava_ / āpaḥ_asi_janmanā_vaśā_ / sā_yajñam_garbham_adhatthāḥ_ / sā_mayā_saṃbhava_ /
hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye / prayakṣañ jenyaṃ vasu śakema vājino yamam / ā yasmin sapta raśmayas tatā yajñasya netari / manuṣvad daivyam aṣṭamam potā viśvaṃ tad invati / dadhanve vā yat īm anu vocat brahmāṇi veḥ u tat / pari viśvāni kāvyā nemiḥ cakram iva abhavat /
hotā_ajaniṣṭa_cetanaḥ_pitā_pitṛbhyaḥ_ūtaye_ / prayakṣan_jenyam_vasu_śakema_vājinaḥ_yamam_ / ā_yasmin_sapta_raśmayaḥ_tatāḥ_yajñasya_netari_ / manuṣvat_daivyam_aṣṭamam_potā_viśvam_tat_invati_ / dadhanve_vā_yat_īm_anu_vocat_brahmāṇi_veḥ_u_tat_ / pari_viśvāni_kāvyā_nemiḥ_cakram_iva_abhavat_ /
sākam hi śucinā śuciḥ praśāstā kratunā ajani vidvāṁ asya vratā dhruvā vayāḥ iva anu rohate / tāḥ asya varṇam āyuvaḥ neṣṭuḥ sacanta dhenavaḥ / kuvid tisṛbhyaḥ ā varam svasāraḥ yāḥ idam yayuḥ / yadī mātuḥ upa svasā ghṛtam bharantī asthita tāsām adhvaryuḥ āgatau yavaḥ vṛṣṭī iva modate /
sākam_hi_śucinā_śuciḥ_praśāstā_kratunā_ajani_vidvāṁ_asya_vratā_dhruvā_vayāḥ_iva_anu_rohate_ / tāḥ_asya_varṇam_āyuvaḥ_neṣṭuḥ_sacanta_dhenavaḥ_ / kuvid_tisṛbhyaḥ_ā_varam_svasāraḥ_yāḥ_idam_yayuḥ_ / yadī_mātuḥ_upa_svasā_ghṛtam_bharantī_asthita_tāsām_adhvaryuḥ_āgatau_yavaḥ_vṛṣṭī_iva_modate_ /
svaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam / stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam / yathā vidvāṁ araṃ karad viśvebhyo yajatebhyaḥ / ayam agne tve api yaṃ yajñaṃ cakṛmā vayam /
svaḥ_svāya_dhāyase_kṛṇutām_ṛtvij_ṛtvijam_ / stomam_yajñam_ca_āt_aram_vanemā_rarimā_vayam_ / yathā_vidvāṁ_aram_karat_viśvebhyaḥ_yajatebhyaḥ_ / ayam_agne_tve_api_yam_yajñam_cakṛma_vayam_ /
paridhāyopāṃśu japaty ubhāvapāpaśceti / apāpo ha vai devānāṃ śamitā / tasmā evainaṃ tat samprayacchati / sa hi devān anuveda / atha stokīyā anvāha / stokān evaitābhir agnaye svadayati / etā ha vā u teṣāṃ puronuvākyā etā yājyāḥ / tasmād abhirūpā bhavanti / svāhākṛtibhiścaritvā vapayā caranti /
paridhāya_upāṃśu_japati_ubhau_apāpaḥ_ca_iti_ / apāpaḥ_ha_vai_devānām_śamitā_ / tasmai_eva_enam_tat_samprayacchati_ / sa_hi_devān_anuveda_ / atha_stokīyāḥ_anvāha_ / stokān_eva_etābhiḥ_agnaye_svadayati_ / etāḥ_ha_vai_teṣām_puronuvākyāḥ_etāḥ_yājyāḥ_ / tasmāt_abhirūpāḥ_bhavanti_ / svāhākṛtibhiḥ_caritvā_vapayā_caranti_ /
prayājān eva tat paśubhājaḥ kurvanti / na svāhākṛtīśca vapāṃ cāntareṇa vācaṃ visṛjeta / prāṇā vai svāhākṛtayaḥ / ātmā vapā / net prāṇāṃśca ātmānaṃ cānyenāntardadhātīti / atha yad anuṣṭubho 'gnīṣomīyasya paśoḥ puronuvākyā bhavanti / gāyatrī vai sā yānuṣṭup / gāyatram agneśchandaḥ /
prayājān_eva_tat_paśu_bhājaḥ_kurvanti_ / na_svāhākṛtīḥ_ca_vapām_ca_antareṇa_vācam_visṛjeta_ / prāṇāḥ_vai_svāhākṛtayaḥ_ / ātmā_vapā_ / na_id_prāṇān_ca_ātmānam_ca_anyena_antardadhāti_iti_ / atha_yat_anuṣṭubhaḥ_agnīṣomīyasya_paśoḥ_puronuvākyāḥ_bhavanti_ / gāyatrī_vai_sā_yā_anuṣṭubh_ / gāyatram_agneḥ_chandaḥ_ /
atha yat triṣṭubho yājyāḥ / kṣatrasya etacchando yat triṣṭup / kṣatraṃ somaḥ / tad yathāchandasaṃ devate prīṇāti / atha vai paśum ālabhyamānaṃ puroḍāśo 'nunirupyate / atha yatra puroḍāśo nirupyate / tat puroḍāśasviṣṭakṛd acyutaḥ / agnir vai sviṣṭakṛt / tasmād acyuto bhavati /
atha_yat_triṣṭubhaḥ_yājyāḥ_ / kṣatrasya_etat_chandaḥ_yat_triṣṭubh_ / kṣatram_somaḥ_ / tat_yathāchandasam_devate_prīṇāti_ / atha_vai_paśum_ālabhyamānam_puroḍāśaḥ_anunirupyate_ / atha_yatra_puroḍāśaḥ_nirupyate_ / tat_puroḍāśa_sviṣṭakṛt_acyutaḥ_ / agniḥ_vai_sviṣṭakṛt_ / tasmāt_acyutaḥ_bhavati_ /
vaiśvāmitrīṃ puroḍāśasviṣṭakṛtaḥ puronuvākyām anūcya vaiśvāmitryā yajati / tatir vai yajñasya puroḍāśaḥ / vāg vai viśvāmitraḥ / vācā yajñas tāyate /
vaiśvāmitrīm_puroḍāśa_sviṣṭakṛtaḥ_puronuvākyām_anūcya_vaiśvāmitryā_yajati_ / tatiḥ_vai_yajñasya_puroḍāśaḥ_ / vāc_vai_viśvāmitraḥ_ / vācā_yajñaḥ_tāyate_ /
R kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / R takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet / R athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
R kārpāsa_arka_karañja_dhūrta_muni_jaiḥ_bhallāta_guñjā_agni_jaiḥ_snuh_vajrī_payasā_ca_sūraṇa_bhavaiḥ_drāvaiḥ_ca_mūlaiḥ_phalaiḥ_ / R takra_aktaiḥ_bahu_tapta_kharpara_gatam_vaṅgam_niṣiñcyāt_muhur_yāvat_pañca_dinam_tat_eva_vimalam_vāde_sadā_yojayet_ / R athavā_vaṅga_cūrṇam_tu_māṣaiḥ_bhallāta_jaiḥ_phalaiḥ_ /
R samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam / R tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / R pacettasmātsamuddhṛtya punastadvacca mardayet / R ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / R tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet / R tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet /
R samam_khalve_dinam_mardyam_bhallāta_taila_saṃyutam_ / R tat_piṇḍam_māhiṣe_śṛṅge_kṣiptvā_ruddhvā_mahāpuṭe_ / R pacet_tasmāt_samuddhṛtya_punar_tadvat_ca_mardayet_ / R iti_evam_saptadhā_kuryāt_khoṭam_pākam_ca_mardanam_ / R tat_vaṅgam_mala_nirmuktam_stambha_karmaṇi_yojayet_ / R tīkṣṇa_pāṣāṇa_sattvam_ca_druta_vaṅge_drutam_kṣipet_ /
R catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam / R śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / R viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā / R kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / R drute vaṅge pradātavyaṃ prativāpaṃ ca secayet / R putrajīvotthatailena saptavāraṃ punaḥ punaḥ /
R catuḥṣaṣṭitama_aṃśena_stambham_āyāti_niścitam_ / R śveta_abhram_śveta_kācam_ca_ṭaṅkaṇam_śaṅkhapuṣpikā_ / R viṣam_ca_tulya_tulya_aṃśam_cūrṇam_bhāvyam_tri_saptadhā_ / R kākamācī_dravaiḥ_kṣīraiḥ_snuhī_arkaiḥ_ca_ātape_khare_ / R drute_vaṅge_pradātavyam_prativāpam_ca_secayet_ / R putrajīva_uttha_tailena_sapta_vāram_punar_punar_ /
R tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam / R śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / R snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam / R lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet / R ādāya drāvayed bhūmau pūrvatailena secayet / R patrādilepasekaṃ ca saptavārāṇi secayet /
R tat_tāram_jāyate_divyam_yāvat_candra_arka_tārakam_ / R śveta_abhram_śveta_kācam_ca_viṣa_saindhava_ṭaṅkaṇam_ / R snuhī_kṣīraiḥ_dinam_mardyam_śveta_vaṅgasya_pattrakam_ / R lepyam_pāda_aṃśa_kalkena_ca_andhamūṣā_gatam_dhamet_ / R ādāya_drāvayet_bhūmau_pūrva_tailena_secayet_ / R pattra_ādi_lepa_sekam_ca_sapta_vārāṇi_secayet_ /
R tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham / R samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / R dravair īśvaraliṅgyāśca dinamekaṃ vimardayet / R nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / R pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet / R evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
R tat_vaṅgam_jāyate_tāram_śaṅkha_kunda_indu_saṃnibham_ / R samam_tālam_śilām_piṣṭvā_devadālyāḥ_dravaiḥ_dinam_ / R dravaiḥ_īśvaraliṅgyāḥ_ca_dinam_ekam_vimardayet_ / R nāgam_vaṅgam_samam_drāvyam_tat_cūrṇam_pala_pañcakam_ / R pūrva_kalkena_saṃtulyam_samāloḍya_andhitam_puṭet_ / R evam_punar_punar_pācyam_pūrva_kalkena_saṃyutam_ /
R bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param / R śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam / R sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / R sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt / R viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / R māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ /
R bhavet_ṣaṣṭi_puṭaiḥ_siddham_vaṅga_stambha_karam_param_ / R śatama_aṃśena_dātavyam_vedhāt_tāram_karoti_alam_ / R sūtakam_tālam_ekaikam_nṛ_kapālam_dvi_bhāgakam_ / R sarva_tulyam_viṣam_yojyam_pañcāṅgam_raktacitrakāt_ / R viṣa_tulyam_kṣipet_cūrṇam_vajrī_kṣīreṇa_bhāvitam_ / R māsa_mātram_divārātrau_tad_vāpam_ṣoḍaśa_aṃśāt_ /
R datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam / R gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / R tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet / R kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam / R kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet / R mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet /
R datte_vāra_trayam_vaṅge_tāram_bhavati_śobhanam_ / R gorambhā_hi_auṣadhī_nāma_nara_mūtreṇa_peṣayet_ / R tena_piṇḍa_dvayam_kṛtvā_tatra_ekasya_upari_kṣipet_ / R kṣāratrayasya_cūrṇam_tu_tad_pṛṣṭhe_vaṅga_cūrṇakam_ / R kṣāratrayam_tatas_dattvā_piṇḍam_tasya_upari_kṣipet_ / R mukham_baddhvā_puṭe_pacyāt_svāṅgaśītam_samuddharet_ /
R evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam / R vasante jāyate sā tu gorambhā pītapuṣpikā / R tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet / R vasantapuṣpikāṃ vāpi tadabhāve niyojayet / R bālā nāma samākhyātā kaṭyā dhūlīsamā tathā / R śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /
R evam_vāra_trayam_kuryāt_tāram_bhavati_śobhanam_ / R vasante_jāyate_sā_tu_gorambhā_pīta_puṣpikā_ / R tasyāḥ_madhyama_kāṇḍa_ardhe_śveta_kārpāsa_vat_bhavet_ / R vasantapuṣpikām_vā_api_tad_abhāve_niyojayet_ / R bālā_nāma_samākhyātā_kaṭyā_dhūli_samā_tathā_ / R śveta_pālāśa_puṣpāṇi_chāyāśuṣkāṇi_cūrṇayet_ /
R ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet / R taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / R tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / R tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet / R tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / R tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /
R ekaviṃśati_vāreṇa_meṣī_kṣīreṇa_bhāvayet_ / R tat_cūrṇam_ṣoḍaśa_aṃśena_drute_vaṅge_pradāpayet_ / R tāram_bhavati_rūpa_āḍhyam_śaṅkha_kunda_indu_saṃnibham_ / R tad_puṣpam_haritālam_ca_meṣī_dugdhena_peṣayet_ / R tad_vāpam_ṣoḍaśa_aṃśena_drute_vaṅge_pradāpayet_ / R tāram_bhavati_rūpa_āḍhyam_śaṅkha_kunda_indu_saṃnibham_ /
R takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā / R tena kalkena vaṅgasya patrāṇi parilepayet / R aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā / R tattāraṃ jāyate divyaṃ dharmakāmaphalapradam / R raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam / R agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /
R takreṇa_tāni_puṣpāṇi_bhāvayitvā_tri_saptadhā_ / R tena_kalkena_vaṅgasya_pattrāṇi_parilepayet_ / R andhamūṣā_gatam_dhāmyam_evam_kuryāt_tri_saptadhā_ / R tat_tāram_jāyate_divyam_dharma_kāma_phala_pradam_ / R rasaḥ_mūṣakapāṣāṇam_phaṭkirī_nīlam_añjanam_ / R agasti_pattra_niryāsaiḥ_sarvam_mardyam_dina_avadhi_ /
R bhāṇḍamadhye nidhāyātha pācayeddīpavahninā / R agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / R dinānte tatsamuddhṛtya drute vaṅge pradāpayet / R triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam / R tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā / R asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /
R bhāṇḍa_madhye_nidhāya_atha_pācayet_dīpa_vahninā_ / R agasti_pattra_niryāsam_jīrṇe_jīrṇe_pradāpayet_ / R dina_ante_tat_samuddhṛtya_drute_vaṅge_pradāpayet_ / R triṃśat_aṃśena_tat_tāram_jāyate_deva_bhūṣaṇam_ / R tāreṇa_dvaṃdvayet_vajram_svarṇena_dvaṃdvitam_yathā_ / R asya_dvaṃdvasya_bhāgau_dvau_tri_bhāgam_śuddha_pāradam_ /
R amlena mardayet tāvadyāvadbhavati golakam / R meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / R anena veṣṭayed golaṃ tadbahirnigaḍena ca / R svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / R uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet / R mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /
R amlena_mardayet_tāvat_yāvat_bhavati_golakam_ / R meṣaśṛṅgyāḥ_tu_pañcāṅgam_strī_stanyena_tu_peṣayet_ / R anena_veṣṭayet_golam_tad_bahis_nigaḍena_ca_ / R sveda_ādi_dhamana_antam_ca_kartavyam_hema_piṣṭi_vat_ / R uttarāvāruṇī_kṣīraiḥ_tad_khoṭam_ca_pralepayet_ / R mūṣā_madhye_nidhāya_atha_tāram_dattvā_samam_samam_ /
R dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam / R evaṃ punaḥ punas tāpyam ekaviṃśativārakam / R dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet / R idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / R tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam / R raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam /
R dattvā_viḍavaṭīm_ca_eva_dhamet_sūta_avaśeṣitam_ / R evam_punar_punar_tāpyam_ekaviṃśati_vārakam_ / R dattvā_samam_samam_jāryam_tridhā_tāreṇa_sārayet_ / R idam_eva_sahasra_aṃśam_drute_vaṅge_vinikṣipet_ / R tat_vaṅgam_jāyate_tāram_vaṅga_stambham_śiva_uditam_ / R raktapārada_bhāga_ekam_bhāga_ekam_śaṅkha_cūrṇakam_ /
R śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet / R ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam / R vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa / R anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet / R stambhate nātra saṃdehastāraṃ bhavati śobhanam / R hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /
R śveta_abhrakasya_sattvam_ca_samyak_bhāga_dvayam_bhavet_ / R ṭaṅkaṇasya_ca_bhāga_ekam_sarvam_etat_dina_trayam_ / R vajrī_kṣīreṇa_saṃmardyam_evam_vārān_caturdaśa_ / R anena_śatama_aṃśena_drutam_vaṅgam_ca_vedhayet_ / R stambhate_na_atra_saṃdehaḥ_tāram_bhavati_śobhanam_ / R hema_sūtāt_yathā_jātam_piṣṭī_khoṭam_tu_śobhanam_ /
R tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet / R tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / R jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam / R jāraṇena tridhā sāryaṃ drute śulbe niyojayet / R śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam / R drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /
R tathā_eva_tāra_sūtena_piṣṭī_khoṭam_tu_kārayet_ / R tad_khoṭam_tāra_vaṅgam_ca_sattvam_śveta_abhra_jam_samam_ / R jāryam_viḍavaṭīm_dattvā_yāvat_khoṭa_avaśeṣitam_ / R jāraṇena_tridhā_sāryam_drute_śulbe_niyojayet_ / R śata_aṃśena_tu_tat_tāram_jāyate_śambhu_bhāṣitam_ / R drutam_sūtam_tīkṣṇa_cūrṇam_sama_aṃśam_taptakhalvake_ /
R ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam / R golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / R taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ / R andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / R pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat / R pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /
R ṭeṇṭūchallī_dravaiḥ_mardyam_yāvat_bhavati_golakam_ / R golakasya_catur_bhāgāḥ_bhāga_ekam_mṛta_vajrakam_ / R taptakhalve_dinam_mardyam_ṭeṇṭūchallī_rasaiḥ_navaiḥ_ / R andhitam_bhūdhare_pacyāt_dina_ante_tat_samuddharet_ / R pūrva_tulyam_drutam_sūtam_dattvā_mardyam_ca_pūrvavat_ / R pūrvavat_bhūdhare_pacyāt_iti_evam_saptadhā_kramāt_ /
R drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt / R anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet / R jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham / R ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / R tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate / R tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /
R drutasūtam_pradātavyam_mardanam_ca_puṭam_kramāt_ / R anena_ṣoḍaśa_aṃśena_drutam_vaṅgam_tu_vedhayet_ / R jāyate_divya_rūpa_āḍhyam_tāram_kunda_indu_saṃnibham_ / R ṣoḍaśa_aṃśena_yat_dattam_vaṅgam_tasya_aparaḥ_vidhiḥ_ / R tad_tulyam_gandhakam_ruddhvā_dhmāte_khoṭam_prajāyate_ / R tad_khoṭam_tīkṣṇa_cūrṇam_ca_sama_bhāgam_prakalpayet_ /
R tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake / R mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / R ruddhvātha bhūdhare pacyādahorātrātsamuddharet / R pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet / R taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā / R aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ /
R tābhyām_tulyam_drutam_sūtam_tat_sarvam_taptakhalvake_ / R mardayet_ṭeṇṭu_ja_drāvaiḥ_yāvat_bhavati_golakam_ / R ruddhvā_atha_bhūdhare_pacyāt_ahorātrāt_samuddharet_ / R pūrva_aṃśam_drutasūtam_ca_dattvā_tadvat_ca_mardayet_ / R tam_ruddhvā_ca_puṭet_tadvat_evam_kuryāt_tri_saptadhā_ / R andhamūṣā_gatam_dhāmyam_tat_khoṭam_jāyate_rasaḥ_ /
R tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet / R anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ / R yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat / R taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / R lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet / R śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam /
R tulyena_tīkṣṇa_cūrṇena_mardayet_ca_andhitam_dhamet_ / R anena_krama_yogena_tīkṣṇam_deyam_punar_punar_ / R yāvat_saptaguṇam_tīkṣṇam_dattvā_dattvā_dhamet_hi_tat_ / R tam_khoṭam_sārayet_paścāt_kṣāreṇa_eva_tridhā_kramāt_ / R lakṣa_aṃśena_eva_tena_eva_vaṅga_vedham_pradāpayet_ / R śaṅkha_kunda_indu_saṃkāśam_tāram_bhavati_śobhanam_ /
R madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ / R saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ / R tenaiva mardayetsūtaṃ taptakhalve dinatrayam / R tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet / R tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / R vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam /
R madhu_saṃjīvanīm_piṣṭvā_gardabhasya_tu_mūtrāt_ / R sapta_aham_tena_mūtreṇa_bhāvayitvā_tatas_punar_ / R tena_eva_mardayet_sūtam_taptakhalve_dina_trayam_ / R tad_tulyam_gandhakam_dattvā_hi_andhamūṣā_gatam_dhamet_ / R tat_khoṭam_jāyate_divyam_rañjanam_tasya_kathyate_ / R vaṅgam_śveta_abhra_sattvam_ca_dvandvamelāpa_saṃyutam_ /
R mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / R mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / R punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / R anena pūrvakhoṭaṃ tu rañjayetsaptavārakam / R yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ / R rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet /
R mūṣā_madhye_tu_tad_khoṭam_pala_mātram_vicūrṇayet_ / R mardayet_gandhaka_amlena_ruddhvā_gajapuṭe_pacet_ / R punar_mardyam_punar_pācyam_evam_vārān_caturdaśa_ / R anena_pūrva_khoṭam_tu_rañjayet_sapta_vārakam_ / R yathā_vaṅgābhrakeṇa_eva_tathā_nāgābhrakaiḥ_punar_ / R rañjayet_sapta_vārāṇi_sūkṣma_cūrṇam_tu_kārayet_ /
R drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt / R drutasya jārayettāraṃ dolāsvedena yatnataḥ / R triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / R sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet / R drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham / R śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /
R drutasūtena_saṃyuktam_drāvayet_pūrvavat_kramāt_ / R drutasya_jārayet_tāram_dolā_svedena_yatnatas_ / R tri_ṣaḍguṇam_yadā_tāram_jīrṇam_bhavati_pārade_ / R sārayet_sāraṇāḥ_tisraḥ_sahasra_aṃśena_vedhayet_ / R drutam_śulbam_bhavet_tāram_śaṅkha_kunda_indu_saṃnibham_ / R śveta_abhrakasya_sattvam_tu_kānta_sattvam_tathā_āyasam_ /
R vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca / R tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / R drutasūtena saṃmardyaṃ yāvadamlena golakam / R golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / R mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ / R ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
R vaṅgam_tāram_ca_vaikrāntam_kadambam_nāgam_eva_ca_ / R tulya_aṃśam_andhamūṣāyām_dhmāte_khoṭam_vicūrṇayet_ / R drutasūtena_saṃmardyam_yāvat_amlena_golakam_ / R golakasya_catur_bhāgāḥ_bhāga_ekam_mṛta_vajrakam_ / R mardayet_taptakhalve_tu_dina_ekam_kanyakā_dravaiḥ_ / R ruddhvā_atha_bhūdhare_pacyāt_evam_kuryāt_tri_saptadhā_ /
R tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet / R rajatena samāvartya sāraṇātrayasāritam / R sahasrāṃśena śulbasya drutasyopari dāpayet / R tattāraṃ jāyate divyaṃ puṭe datte na hīyate / R vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / R tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam /
R tad_tulyam_gandhakam_dattvā_ca_andhamūṣā_gatam_dhamet_ / R rajatena_samāvartya_sāraṇā_traya_sāritam_ / R sahasra_aṃśena_śulbasya_drutasya_upari_dāpayet_ / R tat_tāram_jāyate_divyam_puṭe_datte_na_hīyate_ / R vajreṇa_sāritam_yat_tu_sūta_bhasma_purā_kṛtam_ / R tena_eva_ca_amla_piṣṭena_tāra_pattram_caturguṇam_ /
R liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / R pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet / R evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam / R tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet / R athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam / R tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /
R liptvā_ruddhvā_puṭe_pacyāt_samuddhṛtya_atha_mardayet_ / R pāda_aṃśam_bhasma_sūtam_ca_dattvā_ruddhvā_puṭe_pacet_ / R evam_catur_puṭaiḥ_pakvam_tat_tāram_mriyate_dhruvam_ / R tena_eva_ṣoḍaśa_aṃśena_drutam_tāmram_tu_vedhayet_ / R athavā_drāvitam_vaṅgam_tāram_bhavati_śobhanam_ / R tāra_vat_mārayet_vaṅgam_tena_tāmram_tu_vedhayet_ /
R tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ / R śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / R tridinaṃ taptakhalve tu tatsūtaṃ kharparodare / R cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / R tridinānte samuddhṛtya saindhavaṃ taccaturguṇam / R dattvā vimardayedyāmaṃ pātanāyantrake pacet /
R tat_tāram_jāyate_divyam_ṣoḍaśa_aṃśe_na_saṃśayaḥ_ / R śuddha_sūta_samām_rājīm_mardayet_kanyakā_dravaiḥ_ / R tri_dinam_taptakhalve_tu_tad_sūtam_kharpara_udare_ / R cullyām_caṇḍa_agninā_pācyam_prakṣipet_kanyakā_dravaiḥ_ / R tri_dina_ante_samuddhṛtya_saindhavam_tad_caturguṇam_ / R dattvā_vimardayet_yāmam_pātanāyantrake_pacet_ /
R caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ / R adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / R etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam / R viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / R mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam / R tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /
R catur_yāmāt_samuddhṛtya_kṣālayet_āranālakaiḥ_ / R adhas_sthitam_samādadyāt_śuddhaḥ_syāt_pāradaḥ_śubhaḥ_ / R etat_sūtam_mṛtam_vaṅgam_śveta_abhra_sattva_ṭaṅkaṇam_ / R viṣam_ca_tulya_tulya_aṃśam_tāla_sattvam_catur_samam_ / R mardyam_snuhī_arka_sattvābhyām_khalvake_divasa_trayam_ / R tad_vaṭīḥ_kāca_kūpyā_antar_kṣiptvā_kūpīm_mṛdā_lipet_ /
R sacchidravālukāyantre haṇḍīṃ mandāgninā pacet / R śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / R svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet / R catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam / R palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / R kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet /
R sa_chidra_vālukāyantre_haṇḍīm_manda_agninā_pacet_ / R śuṣke_drāve_mukham_ruddhvā_śanais_yāma_aṣṭakam_pacet_ / R svāṅgaśītam_samuddhṛtya_drutam_śulbam_tu_vedhayet_ / R catuḥṣaṣṭitama_aṃśena_tāram_bhavati_śobhanam_ / R palam_sūtam_palam_tālam_tāla_sthāne_athavā_śilā_ / R kṛṣṇa_unmatta_dravaiḥ_mardyam_tri_dina_ante_samuddharet_ /
R vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / R punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte / R tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / R ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam / R śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / R strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā /
R vajramūṣā_gatam_ruddhvā_cakrayantre_dinam_pacet_ / R punar_mardyam_punar_pācyam_evam_saptavidhe_kṛte_ / R tat_mṛtam_vaṅga_tāra_arkaiḥ_krameṇa_āveṣṭayet_samaiḥ_ / R ruddhvā_tīvra_agninā_dhāmyam_tāram_bhavati_śobhanam_ / R śuddha_sūta_trayaḥ_bhāgāḥ_bhāga_ekam_tāmra_pattrakam_ / R strī_stanye_mardayet_yāmam_jāyate_tāra_piṣṭikā_ /
R bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / R tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet / R dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / R ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ / R dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet / R daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam /
R bījāni_uttaravāruṇyāḥ_strī_stanyena_tu_peṣayet_ / R tena_eva_lepayet_piṣṭīm_vajramūṣām_nirodhayet_ / R dina_ekam_bhūdhare_pacyāt_punar_liptvā_ca_pācayet_ / R iti_evam_saptadhā_pācyam_piṣṭī_stambhaḥ_bhavet_dṛḍhaḥ_ / R dvātriṃśa_aṃśena_tena_eva_śulbe_vedham_pradāpayet_ / R daśa_aṃśam_ca_kṣipet_tāram_raupyam_bhavati_śobhanam_ /
R śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ / R piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet / R śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / R madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet / R tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat / R arkāpāmārgakadalīkṣāramamlena lolitam /
R śṛṅgāṭī_śaṅkha_cūrṇam_tu_go_mūtraiḥ_sa_āranālakaiḥ_ / R piṣṭvā_tad_kalka_madhye_tu_taptam_taptam_niṣiñcayet_ / R śulba_pattram_bhavet_yāvat_jīrṇam_tat_ca_samuddharet_ / R madhu_ājya_ṭaṅkaṇaiḥ_sārdham_mūṣā_madhye_gatam_dhamet_ / R tāra_ardhena_samāvartya_śuddham_tāram_bhavet_tu_tat_ / R arka_apāmārga_kadala_kṣāram_amlena_lolitam_ /
R tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ / R patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / R ityevaṃ saptadhā kuryāt vāde syāddalayogyakam / R athavā tāmrapatrāṇi sutaptāni niṣecayet / R loṇāranālamadhye tu śatadhā pūrvavadbhavet / R palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /
R tena_liptam_tāmra_pattram_dhāmyam_mūṣā_gatam_punar_ / R pattram_kṛtvā_pralipya_atha_tadvat_dhāmyam_punar_punar_ / R iti_evam_saptadhā_kuryāt_vāde_syāt_dala_yogyakam_ / R athavā_tāmra_pattrāṇi_su_taptāni_niṣecayet_ / R loṇa_āranāla_madhye_tu_śatadhā_pūrvavat_bhavet_ / R palāśa_mūla_jam_kṣāram_phaṭkirī_ca_amla_peṣitam_ /
R tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ / R ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat / R suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / R dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet / R mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / R tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak /
R tāmra_pattrāṇi_saṃlipya_drāvayet_pattrayet_punar_ / R iti_evam_saptadhā_kuryāt_dala_yogyam_bhavet_tu_tat_ / R su_śuddham_tālakam_sūtam_sāmudra_lavaṇam_samam_ / R dvi_yāmam_mardayet_khalve_nava_bhāṇḍa_gatam_pacet_ / R manda_agnau_cālayet_tāvat_yāvat_kṛṣṭiḥ_bhavet_tu_tat_ / R tatas_samudralavaṇam_tāla_aṃśam_mardayet_pṛthak_ /
R yāvacciṭaciṭīśabdo nivarteta samāharet / R cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet / R tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / R kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet / R yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / R tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet /
R yāvat_ciṭiciṭi_śabdaḥ_nivarteta_samāharet_ / R cūrṇitam_mṛṇmaye_yantre_lavaṇa_ardham_atho_kṣipet_ / R tad_pṛṣṭhe_pūrva_tritayam_tad_madhye_lavaṇa_ardhakam_ / R kṣiptvā_mṛllavaṇaiḥ_saṃdhim_liptvā_śuṣkam_vicūrṇayet_ / R yāma_dvādaśa_paryantam_bhāṇḍa_pṛṣṭhe_dṛḍha_agninā_ / R tad_sattvam_mṛta_sūta_ābham_ūrdhva_lagnam_samāharet_ /
R baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / R daśāṃśe tu drute tāmre ḍhālayeddadhigomaye / R tārārdhena samāvartya śaṃkhakundendusannibham / R ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / R mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / R tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet /
R baddhvā_vastreṇa_daṇḍa_agre_kuntavedham_niyojayet_ / R daśa_aṃśe_tu_drute_tāmre_ḍhālayet_dadhi_gomaye_ / R tāra_ardhena_samāvartya_śaṅkha_kunda_indu_saṃnibham_ / R iti_evam_mardayet_nāgam_kāntaloha_aṣṭa_bhāgakam_ / R mūṣāyām_dvaṃdva_liptāyām_sarva_cūrṇam_dṛḍham_dhamet_ / R tad_khoṭam_sama_tāreṇa_drāvitam_tāra_tām_vrajet_ /
R tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / R tārārdhena samāvartya tāraṃ bhavati śobhanam / R tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / R asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam / R samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / R tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham /
R tāmra_ayaskānta_nāgam_ca_cūrṇitam_pūrvavat_dhamet_ / R tāra_ardhena_samāvartya_tāram_bhavati_śobhanam_ / R tāram_vaṅgam_tathā_kāṃsyam_samam_drāvyam_sa_ṭaṅkaṇam_ / R asya_khoṭasya_bhāga_ekam_tri_bhāgam_śuddha_tāmrakam_ / R samāvartya_kṛtam_khoṭam_same_tāre_vimiśrayet_ / R tat_tāram_jāyate_śuddham_hima_kunda_indu_saṃnibham_ /
R muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / R tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet / R ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / R dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet / R kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /
R muṇḍa_lohasya_cūrṇam_tu_grāhayet_bhāga_pañcakam_ / R tad_garbhe_tāla_sattvam_tu_bhāga_ekam_saṃniveśayet_ / R ṭaṅkaṇam_śveta_kācam_ca_ūrdhvam_dattvā_nirodhayet_ / R dhmātam_tīvram_tu_saṃcūrṇya_punar_sattvam_tu_dāpayet_ / R kācam_ṭaṅkaṇakam_dattvā_mūṣāyām_ca_andhitam_dhamet_ /
R ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ / R tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / R tritayaṃ tu samāvartya tāmrāre drāvite same / R vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / R tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham / R śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /
R iti_evam_pañcadhā_kuryāt_sattvam_dattvā_punar_punar_ / R tad_tulyam_śuddha_tāram_ca_mṛta_uttham_vaṅga_bhasmakam_ / R tritayam_tu_samāvartya_tāmra_āre_drāvite_same_ / R vedhaḥ_deyaḥ_daśa_aṃśena_bījam_pādam_ca_yojayet_ / R tat_tāram_jāyate_divyam_śaṅkha_kunda_indu_saṃnibham_ / R śuddha_sūtam_mṛtam_vaṅgam_śveta_abhram_ṭaṅkaṇam_samam_ /
R tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam / R yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / R sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet / R samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ / R sacchidre vālukāyantre kūpyāmāropitaṃ pacet / R śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham /
R tathā_mūṣakapāṣāṇam_pañcānām_ca_caturguṇam_ / R yojayet_tālakam_śuddham_snuhī_arka_payasā_dṛḍham_ / R sarvam_dina_trayam_mardyam_kāca_kūpyām_niveśayet_ / R samyak_mṛdvastra_liptāyām_su_śuṣkāyām_pacet_tatas_ / R sa_chidre_vālukāyantre_kūpyām_āropitam_pacet_ / R śuṣke_drave_mukham_ruddhvā_loṇamṛttikayā_dṛḍham_ /
R tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam / R svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / R ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet / R ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye / R tataḥ śuddhena tāreṇa samāvartya samena tu / R tattāraṃ jāyate śuddhaṃ himakundendusannibham /
R tatas_caṇḍa_agninā_pacyāt_yāvat_ṣoḍaśa_yāmakam_ / R svāṅgaśītam_samuddhṛtya_sphoṭayet_kāca_kūpikām_ / R ūrdhva_lagnam_tāla_sattvam_saṃgrāhya_tena_vedhayet_ / R ṣoḍaśa_aṃśena_śulbam_tu_ḍhālayet_dadhi_gomaye_ / R tatas_śuddhena_tāreṇa_samāvartya_samena_tu_ / R tat_tāram_jāyate_śuddham_hima_kunda_indu_saṃnibham_ /
R tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare / R cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / R mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ / R bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / R pūrvavadvālukāyantre paktvā sattvaṃ samāharet / R sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
R tālakam_sābuṇī_tulyam_piṣṭvā_bhraṣṭam_ca_kharpare_ / R cālayan_eva_laghu_agnau_yāvat_kṛṣṇam_bhavet_tu_tat_ / R mṛd_lipta_kāca_kūpyā_antar_kṣiptvā_tasyām_kṣipet_punar_ / R bharjitam_lavaṇam_ca_eva_tālakāt_daśama_aṃśakam_ / R pūrvavat_vālukāyantre_paktvā_sattvam_samāharet_ / R sābuṇī_sattva_pāda_aṃśam_dattvā_piṣṭvā_pacet_punar_ /
R pūrvavad vālukāyantre kūpikāmaṣṭayāmakam / R tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet / R cālayellohapātre tu tailaṃ yāvattu jīryate / R ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ / R tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam / R catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
R pūrvavat_vālukāyantre_kūpikām_aṣṭa_yāmakam_ / R tat_sattvam_tila_tailam_ca_sama_aṃśe_piśite_pacet_ / R cālayet_loha_pātre_tu_tailam_yāvat_tu_jīryate_ / R iti_evam_saptadhā_pācyam_samam_taile_punar_punar_ / R tadvat_ca_saptadhā_pācyam_siddham_kathakena_samam_samam_ / R catuḥṣaṣṭitama_aṃśena_drutam_śulbam_tu_vedhayet_ /
R vedhayet kuntavedhena ḍhālayeddadhigomaye / R pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam / R ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / R meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam / R dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / R pūrvavatpācayedyaṃtre drave śuṣke niveśayet /
R vedhayet_kuntavedhena_ḍhālayet_dadhi_gomaye_ / R pāda_aṃśam_dāpayet_bījam_tāram_bhavati_śobhanam_ / R ṭaṅkaṇam_śuddha_tālasya_daśa_aṃśena_dāpayet_ / R meṣī_kṣīraiḥ_tathā_ājyaiḥ_ca_khalve_mardyam_dina_trayam_ / R dinam_eraṇḍa_tailena_mardyam_kūpyām_niveśayet_ / R pūrvavat_pācayet_yantre_drave_śuṣke_niveśayet_ /
R grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / R ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet / R tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat / R ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / R pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam / R tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /
R grāhyam_ṣoḍaśa_yāma_ante_sattvam_mṛdutaram_mahat_ / R ṣoḍaśa_aṃśena_tena_eva_śulvakam_tena_vedhayet_ / R tāra_ardham_ca_drutam_drāvyam_śuddham_bhavati_pūrvavat_ / R ṣaṣ_niṣkam_tāmram_āvartya_ākhupāṣāṇa_niṣkakam_ / R pradeyam_kuntavedhena_hi_ardha_bījam_bhavet_dalam_ / R tālakam_ṭaṅkaṇam_sarjikṣāram_ca_eva_apāmārga_jam_ /
R vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam / R anena cārdhabhāgena tāmrapatrāṇi lepayet / R aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte / R tārārdhena samāvartya śuddhatāraṃ bhavettu tat / R guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / R tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā /
R vajrī_dugdhaiḥ_samam_mardyam_khalve_yāma_catuṣṭayam_ / R anena_ca_ardha_bhāgena_tāmra_pattrāṇi_lepayet_ / R andhamūṣā_gatam_dhmātam_evam_vāra_traye_kṛte_ / R tāra_ardhena_samāvartya_śuddha_tāram_bhavet_tu_tat_ / R guñjā_kārpāsa_śigrūṇām_tailam_ekasya_ca_āharet_ / R tasmin_taile_drutam_tāmram_ḍhālayet_ca_tri_saptadhā_ /
R ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / R śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ / R arkāpāmārgakadalībhasmatoyena lolayet / R tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape / R śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ / R raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ /
R ṣaṣ_aṃśam_dāpayet_bījam_śuddha_tāram_bhavet_tu_tat_ / R śigru_mūla_praliptāyām_mūṣāyām_drāvayet_tatas_ / R arka_apāmārga_kadala_bhasma_toyena_lolayet_ / R tat_vastra_galitam_grāhyam_svaccham_toyam_tadā_ātape_ / R śoṣitam_lavaṇam_tasmāt_samādāya_prayatnāt_ / R raupye_vā_yadi_vā_svarṇe_drāvite_śatama_aṃśāt_ /
R tadeva dāpayedvāpyaṃ ḍhālayettilatailake / R ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet / R aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / R taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet / R gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / R kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat /
R tat_eva_dāpayet_vāpyam_ḍhālayet_tila_tailake_ / R iti_evam_tu_tridhā_kuryāt_atyantam_mṛdu_tām_vrajet_ / R aśva_go_mahiṣīṇām_ca_khuram_śṛṅgam_samāharet_ / R tad_cūrṇa_vāpa_mātreṇa_atyantam_mṛdu_tām_vrajet_ / R gaja_dantasya_cūrṇam_vā_śuṣkam_vā_atha_nṝṇām_malam_ / R kaṭhine_dāpayet_vāpam_bhavet_mṛdutaram_mahat_ /
R nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / R śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ / R piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / R tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet / R gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / R ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam /
R nānāvidhāni_kāryāṇi_bhūṣaṇāni_dalena_vai_ / R śvetam_raktam_ca_varṣābhū_mūlam_piṣṭvā_āranālakaiḥ_ / R piṣṭvā_atha_lavaṇam_kiṃcid_kṣiptvā_tatra_eva_peṣayet_ / R tat_kiṃcid_dala_jātam_tu_ghaṭikā_ardhāt_samuddharet_ / R gharṣayan_lavaṇa_amlābhyām_dhāmyam_agnau_punar_pacet_ / R iti_evam_tu_tridhā_kuryāt_dalam_bhavati_nirmalam_ /
R phaṭkarīcūrṇamādāya kharpare hyadharottaram / R dattvā dalasya saṃrudhya samyaggajapuṭe pacet / R ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / R ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat / R abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
R phaṭkirī_cūrṇam_ādāya_kharpare_hi_adhara_uttaram_ / R dattvā_dalasya_saṃrudhya_samyak_gajapuṭe_pacet_ / R ādāya_rajjukām_baddhvā_dolāyantre_dinam_pacet_ / R ciñcā_āranāla_bhāṇḍe_tu_śubhram_bhavati_śaṅkha_vat_ / R abhinava_sukha_sādhyaiḥ_sādhane_yukti_garbhaiḥ_gaditam_iha_su_siddham_stambhanam_śuddha_vaṅge_ /
R sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham /
R sugamam_api_ca_tāram_sūta_śulba_āra_yogaiḥ_dalam_ati_mala_hīnam_vārttikānām_hita_artham_ /
R vyāsa uvāca / R bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe / R oṣṭhāvalamokau spṛṣṭvā vāso viparidhāya ca / R retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe / R ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā / R catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ / R saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ /
R vyāsaḥ_uvāca_ / R bhuktvā_pītvā_ca_suptvā_ca_snātvā_rathyā_upasarpaṇe_ / R spṛṣṭvā_vāsaḥ_viparidhāya_ca_ / R retas_mūtra_purīṣāṇām_utsarge_ayukta_bhāṣaṇe_ / R ṣṭhīvitvā_adhyayana_ārambhe_kāsa_śvāsa_āgame_tathā_ / R catvaram_vā_śmaśānam_vā_samākramya_dvijottamaḥ_ / R saṃdhyayoḥ_ubhayayoḥ_tadvat_ācāntaḥ_api_ācamet_punar_ /
R caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe / R ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham / R ācāmedaśrupāte vā lohitasya tathaiva ca / R bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ / R ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ / R agner gavām athālambhe spṛṣṭvā prayatameva vā /
R caṇḍāla_mleccha_sambhāṣe_strī_śūdra_ucchiṣṭa_bhāṣaṇe_ / R ucchiṣṭam_puruṣam_spṛṣṭvā_bhojyam_ca_api_tathāvidham_ / R ācāmet_aśru_pāte_vā_lohitasya_tathā_eva_ca_ / R bhojane_saṃdhyayoḥ_snātvā_pītvā_mūtra_purīṣayoḥ_ / R ācāntaḥ_api_ācamet_suptvā_sakṛt_sakṛt_atha_anyatas_ / R agneḥ_gavām_atha_ālambhe_spṛṣṭvā_prayatam_eva_vā_ /
R strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca / R upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā / R keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca / R anuṣṇābhir aphenābhir aduṣṭābhiś ca dharmataḥ / R śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ / R śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi vā /
R strīṇām_atha_ātmanaḥ_sparśe_nīvim_vā_paridhāya_ca_ / R upaspṛśet_jalam_vā_ārdram_tṛṇam_vā_bhūmim_eva_vā_ / R keśānām_ca_ātmanaḥ_sparśe_vāsasaḥ_akṣālitasya_ca_ / R an_uṣṇābhiḥ_a_phenābhiḥ_a_duṣṭābhiḥ_ca_dharmāt_ / R śauca_īpsuḥ_sarvadā_ācāmet_āsīnaḥ_prāñc_udañc_mukhaḥ_ / R śiraḥ_prāvṛtya_kaṇṭham_vā_api_vā_ /
R akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet / R sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ / R na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ / R naikahastārpitajalairvinā sūtreṇa vā punaḥ / R na pādukāsanastho vā bahirjānurathāpi vā /
R a_kṛtvā_pādayoḥ_śaucam_ācāntaḥ_api_aśuciḥ_bhavet_ / R sa_upānatkaḥ_jala_sthaḥ_vā_na_uṣṇīṣī_vā_ācamet_budhaḥ_ / R na_ca_eva_varṣa_dhārābhiḥ_na_tiṣṭhan_na_uddhṛta_udakaiḥ_ / R na_eka_hasta_arpita_jalaiḥ_vinā_sūtreṇa_vā_punar_ / R na_pādukā_āsana_sthaḥ_vā_bahis_jānuḥ_atha_api_vā_ /
R na jalpan na hasan prekṣan śayānaḥ prahva eva ca / R nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā / R śūdrāśucikaronmuktairna kṣārābhistathaiva ca / R na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ / R na varṇarasaduṣṭābhirna caiva pradarodakaiḥ / R na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā /
R na_jalpan_na_hasan_prekṣan_śayānaḥ_prahvaḥ_eva_ca_ / R na_avīkṣitābhiḥ_phena_ādyaiḥ_upetābhiḥ_atha_api_vā_ / R śūdra_aśuci_kara_unmuktaiḥ_na_kṣārābhiḥ_tathā_eva_ca_ / R na_ca_eva_aṅgulibhiḥ_śabdam_na_kurvan_na_anya_mānasaḥ_ / R na_varṇa_rasa_duṣṭābhiḥ_na_ca_eva_pradara_udakaiḥ_ / R na_pāṇi_kṣubhitābhiḥ_vā_na_bahiṣkakṣaḥ_eva_vā_ /
R hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ / R prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ / R aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate / R antarāṅguṣṭhadeśinyaḥ pitṝṇāṃ tīrthamuttamam / R kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate /
R hṛd_gābhiḥ_pūyate_vipraḥ_kaṇṭhyābhiḥ_kṣatriyaḥ_śuciḥ_ / R prāśitābhiḥ_tathā_vaiśyaḥ_strī_śūdrau_sparśāt_antatas_ / R aṅguṣṭha_mūla_antarataḥ_rekhāyām_brāhmam_ucyate_ / R antara_aṅguṣṭha_deśinyaḥ_pitṝṇām_tīrtham_uttamam_ / R kaniṣṭhā_mūlāt_paścāt_prājāpatyam_pracakṣate_ /
R aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam / R mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ / R tadeva saumikaṃ tīrthametajjñātvā na muhyati / R brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet / R kāyena vātha daivena tu pitryeṇa vai dvijāḥ / R triḥ prāśnīyād apaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ /
R aṅguli_agre_smṛtam_daivam_tat_eva_ārṣam_prakīrtitam_ / R mūle_vā_daivam_ārṣam_syāt_āgneyam_madhyatas_smṛtam_ / R tat_eva_saumikam_tīrtham_etat_jñātvā_na_muhyati_ / R brāhmena_eva_tu_tīrthena_dvijaḥ_nityam_upaspṛśet_ / R kāyena_vā_atha_daivena_tu_pitryeṇa_vai_dvijāḥ_ / R tris_prāśnīyāt_apaḥ_pūrvam_brāhmaṇaḥ_prayataḥ_tatas_ /
R saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet / R aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ / R tarjanyaṅguṣṭhayogena spṛśen nāsāpṛṭadvayam / R kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet / R sarvāsāmatha yogena hṛdayaṃ tu talena vā / R saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam /
R saṃmṛjya_aṅguṣṭha_mūlena_mukham_vai_samupaspṛśet_ / R aṅguṣṭha_anāmikābhyām_tu_spṛśet_netra_dvayam_tatas_ / R tarjanī_aṅguṣṭha_yogena_spṛśet_ / R kaniṣṭhā_aṅguṣṭha_yogena_śravaṇe_samupaspṛśet_ / R sarvāsām_atha_yogena_hṛdayam_tu_talena_vā_ / R saṃspṛśet_vā_śiraḥ_tadvat_aṅguṣṭhena_athavā_dvayam_ /
R triḥ prāśnīyād yadambhastu suprītāstena devatāḥ / R brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ / R gaṅgā ca yamunā caiva prīyete parimārjanāt / R saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau / R nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye / R karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau /
R tris_prāśnīyāt_yat_ambhaḥ_tu_su_prītāḥ_tena_devatāḥ_ / R brahmā_viṣṇuḥ_maheśaḥ_ca_bhavanti_iti_anuśuśrumaḥ_ / R gaṅgā_ca_yamunā_ca_eva_prīyete_parimārjanāt_ / R saṃspṛṣṭayoḥ_locanayoḥ_prīyete_śaśi_bhāskarau_ / R prīyete_spṛṣṭe_nāsā_puṭa_dvaye_ / R karṇayoḥ_spṛṣṭayoḥ_tadvat_prīyete_ca_anila_analau_ /
R saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ / R mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet / R nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ / R dantavad dantalagneṣu jihvāsparśe 'śucirbhavet / R spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
R saṃspṛṣṭe_hṛdaye_ca_asya_prīyante_sarva_devatāḥ_ / R mūrdhani_saṃsparśanāt_ekaḥ_prītaḥ_saḥ_puruṣaḥ_bhavet_ / R na_ucchiṣṭam_kurvate_mukhyāḥ_vipruṣaḥ_aṅgam_nayanti_yāḥ_ / R danta_vat_danta_lagneṣu_jihvā_sparśe_aśuciḥ_bhavet_ / R spṛśanti_bindavaḥ_pādau_ye_ācāmayataḥ_parān_ /
R bhūmigaiste samā jñeyā na tairaprayato bhavet / R madhuparke ca some ca tāmbūlasya ca bhakṣaṇe / R phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ / R pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ / R bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat / R taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ /
R bhūmi_gaiḥ_te_samāḥ_jñeyāḥ_na_taiḥ_aprayataḥ_bhavet_ / R madhuparke_ca_some_ca_tāmbūlasya_ca_bhakṣaṇe_ / R phala_mūle_ca_ikṣu_daṇḍe_na_doṣam_prāha_vai_manuḥ_ / R pracaran_ca_anna_pāneṣu_dravya_hastaḥ_bhavet_naraḥ_ / R bhūmau_nikṣipya_tat_dravyam_ācamya_abhyukṣayet_tu_tat_ / R taijasam_vai_samādāya_yadi_ucchiṣṭaḥ_bhavet_dvijaḥ_ /
R bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat / R yadyamatraṃ samādāya bhaveduccheṣaṇānvitaḥ / R anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt / R vastrādiṣu vikalpaḥ syāt tat saṃspṛṣṭvācamed iha / R araṇye 'nudake rātrau cauravyāghrākule pathi / R kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati /
R bhūmau_nikṣipya_tat_dravyam_ācamya_abhyukṣayet_tu_tat_ / R yadi_amatram_samādāya_bhavet_uccheṣaṇa_anvitaḥ_ / R a_nidhāya_eva_tat_dravyam_ācāntaḥ_śuci_tām_iyāt_ / R vastra_ādiṣu_vikalpaḥ_syāt_tat_saṃspṛṣṭvā_ācamet_iha_ / R araṇye_anudake_rātrau_caura_vyāghra_ākule_pathini_ / R kṛtvā_mūtram_purīṣam_vā_dravya_hastaḥ_na_duṣyati_ /
R nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ / R ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ / R antardhāya mahīṃ kāṣṭhaiḥ pattrair loṣṭatṛṇena vā / R prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam / R chāyākūpanadīgoṣṭhacaityāmbhaḥpathi bhasmasu / R agnau caiva śmaśāne ca viṇmūtre na samācaret /
R nidhāya_dakṣiṇe_karṇe_brahmasūtram_udaṅmukhaḥ_ / R ahani_kuryāt_śakṛt_mūtram_rātrau_ced_dakṣiṇāmukhaḥ_ / R antardhāya_mahīm_kāṣṭhaiḥ_pattraiḥ_loṣṭa_tṛṇena_vā_ / R prāvṛtya_ca_śiraḥ_kuryāt_viṣ_mūtrasya_visarjanam_ / R chāyā_kūpa_nadī_goṣṭha_caitya_ambhas_pathini_bhasmasu_ / R agnau_ca_eva_śmaśāne_ca_viṣ_mūtre_na_samācaret_ /
R na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale / R na tiṣṭhan vā na nirvāsā na ca parvatamastake / R na jīrṇadevāyatane na valmīke kadācana / R na sasattveṣu garteṣu na gacchan vā samācaret / R tuṣāṅgārakapāleṣu rājamārge tathaiva ca / R na kṣetre na bile vāpi na tīrthe na catuṣpathe /
R na_gomaye_na_kṛṣṭe_vā_mahā_vṛkṣe_na_śādvale_ / R na_tiṣṭhan_vā_na_nirvāsāḥ_na_ca_parvata_mastake_ / R na_jīrṇa_devāyatane_na_valmīke_kadācana_ / R na_sa_sattveṣu_garteṣu_na_gacchan_vā_samācaret_ / R tuṣa_aṅgāra_kapāleṣu_rājamārge_tathā_eva_ca_ / R na_kṣetre_na_bile_vā_api_na_tīrthe_na_catuṣpathe_ /
R nodyānodasamīpe vā noṣare na parāśucau / R na sopānatpāduko vā chattrī vā nāntarikṣake / R na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām / R na devadevālayayor apām api kadācana / R na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā / R pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca /
R na_udyāna_uda_samīpe_vā_na_ūṣare_na_para_aśucau_ / R na_sa_upānah_pādukaḥ_vā_chattrī_vā_na_antarikṣake_ / R na_ca_eva_abhimukhe_strīṇām_guru_brāhmaṇayoḥ_gavām_ / R na_deva_devālayayoḥ_apām_api_kadācana_ / R na_jyotīṃṣi_nirīkṣan_vā_na_saṃdhyā_abhimukhaḥ_api_vā_ / R prati_ādityam_prati_analam_prati_somam_tathā_eva_ca_ /
R āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam / R kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ / R nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt / R na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca / R na devāyatanāt kūpād grāmānna ca jalāt tathā / R upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ /
R āhṛtya_mṛttikām_kūlāt_lepa_gandha_apakarṣaṇam_ / R kuryāt_atandritaḥ_śaucam_viśuddhaiḥ_uddhṛta_udakaiḥ_ / R na_āharet_mṛttikām_vipraḥ_ca_kardamāt_ / R na_mārgāt_na_ūṣarāt_deśāt_śauca_śiṣṭām_parasya_ca_ / R na_devāyatanāt_kūpāt_grāmāt_na_ca_jalāt_tathā_ / R upaspṛśet_tatas_nityam_pūrva_uktena_vidhānāt_ /
R iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ /
R iti_śrī_kūrmapurāṇe_ṣaṭsāhasryām_saṃhitāyām_upari_vibhāge_trayodaśaḥ_adhyāyaḥ_ /
R mārkaṇḍeya uvāca / R tāvubhau patitau dṛṣṭvā bhrātarāvamitaujasau / R babandha rāvaṇir bhūyaḥ śarair dattavarais tadā / R tau vīrau śarajālena baddhāvindrajitā raṇe / R rejatuḥ puruṣavyāghrau śakuntāviva pañjare / R tau dṛṣṭvā patitau bhūmau śataśaḥ sāyakaiścitau / R sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ /
R mārkaṇḍeyaḥ_uvāca_ / R tau_ubhau_patitau_dṛṣṭvā_bhrātarau_amita_ojasau_ / R babandha_rāvaṇiḥ_bhūyas_śaraiḥ_datta_varaiḥ_tadā_ / R tau_vīrau_śara_jālena_baddhau_indrajitā_raṇe_ / R rejatuḥ_puruṣa_vyāghrau_śakuntau_iva_pañjare_ / R tau_dṛṣṭvā_patitau_bhūmau_śataśas_sāyakaiḥ_citau_ / R sugrīvaḥ_kapibhiḥ_sārdham_parivārya_tatas_sthitaḥ_ /
R suṣeṇamaindadvividaiḥ kumudenāṅgadena ca / R hanūmannīlatāraiśca nalena ca kapīśvaraḥ / R tatas taṃ deśam āgamya kṛtakarmā vibhīṣaṇaḥ / R bodhayāmāsa tau vīrau prajñāstreṇa prabodhitau / R viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau / R viśalyayā mahauṣadhyā divyamantraprayuktayā /
R suṣeṇa_mainda_dvividaiḥ_kumudena_aṅgadena_ca_ / R hanumant_nīla_tāraiḥ_ca_nalena_ca_kapi_īśvaraḥ_ / R tatas_tam_deśam_āgamya_kṛta_karmā_vibhīṣaṇaḥ_ / R bodhayāmāsa_tau_vīrau_prajñā_astreṇa_prabodhitau_ / R viśalyau_ca_api_sugrīvaḥ_kṣaṇena_ubhau_cakāra_tau_ / R viśalyayā_mahauṣadhyā_divya_mantra_prayuktayā_ /
R tau labdhasaṃjñau nṛvarau viśalyāvudatiṣṭhatām / R gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau / R tato vibhīṣaṇaḥ pārtha rāmam ikṣvākunandanam / R uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ / R ayam ambho gṛhītvā tu rājarājasya śāsanāt / R guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama /
R tau_labdha_saṃjñau_nṛ_varau_viśalyau_udatiṣṭhatām_ / R gata_tandrā_klamau_ca_āstām_kṣaṇena_ubhau_mahā_rathau_ / R tatas_vibhīṣaṇaḥ_pārthaiḥ_rāmam_ikṣvāku_nandanam_ / R uvāca_vijvaram_dṛṣṭvā_kṛtāñjaliḥ_idam_vacaḥ_ / R ayam_ambhaḥ_gṛhītvā_tu_rājarājasya_śāsanāt_ / R guhyakaḥ_abhyāgataḥ_śvetāt_tvad_sakāśam_ariṃdamaiḥ_ /
R idam ambhaḥ kuberas te mahārājaḥ prayacchati / R antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa / R anena spṛṣṭanayano bhūtānyantarhitānyuta / R bhavān drakṣyati yasmai ca bhavān etat pradāsyati / R tatheti rāmas tad vāri pratigṛhyātha satkṛtam / R cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ /
R idam_ambhaḥ_kuberaḥ_te_mahā_rājaḥ_prayacchati_ / R antarhitānām_bhūtānām_darśana_artham_paraṃtapaiḥ_ / R anena_spṛṣṭa_nayanaḥ_bhūtāni_antarhitāni_uta_ / R bhavān_drakṣyati_yasmai_ca_bhavān_etat_pradāsyati_ / R tathā_iti_rāmaḥ_tat_vāri_pratigṛhya_atha_satkṛtam_ / R cakāra_netrayoḥ_śaucam_lakṣmaṇaḥ_ca_mahā_manāḥ_ /
R sugrīvajāmbavantau ca hanūmān aṅgadas tathā / R maindadvividanīlāśca prāyaḥ plavagasattamāḥ / R tathā samabhavaccāpi yad uvāca vibhīṣaṇaḥ / R kṣaṇenātīndriyāṇyeṣāṃ cakṣūṃṣyāsan yudhiṣṭhira / R indrajit kṛtakarmā tu pitre karma tadātmanaḥ / R nivedya punar āgacchat tvarayājiśiraḥ prati /
R sugrīva_jāmbavantau_ca_hanumant_aṅgadaḥ_tathā_ / R mainda_dvivida_nīlāḥ_ca_prāyas_plavaga_sattamāḥ_ / R tathā_samabhavat_ca_api_yat_uvāca_vibhīṣaṇaḥ_ / R kṣaṇena_atīndriyāṇi_eṣām_cakṣūṃṣi_āsan_yudhiṣṭhiraiḥ_ / R indrajit_kṛta_karmā_tu_pitre_karma_tadā_ātmanaḥ_ / R nivedya_punar_āgacchan_tvarayā_āji_śiraḥ_prati_ /
R tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā / R abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ / R akṛtāhnikam evainaṃ jighāṃsur jitakāśinam / R śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ / R tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ / R atīva citram āścaryaṃ śakraprahlādayor iva /
R tam_āpatantam_saṃkruddham_punar_eva_yuyutsayā_ / R abhidudrāva_saumitriḥ_vibhīṣaṇa_mate_sthitaḥ_ / R akṛta_āhnikam_eva_enam_jighāṃsuḥ_jita_kāśinam_ / R śaraiḥ_jaghāna_saṃkruddhaḥ_kṛta_saṃjñaḥ_atha_lakṣmaṇaḥ_ / R tayoḥ_samabhavat_yuddham_tadā_anyonyam_jigīṣatoḥ_ / R atīva_citram_āścaryam_śakra_prahlādayoḥ_iva_ /
R avidhyad indrajit tīkṣṇaiḥ saumitriṃ marmabhedibhiḥ / R saumitriś cānalasparśair avidhyad rāvaṇiṃ śaraiḥ / R saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ / R asṛjallakṣmaṇāyāṣṭau śarān āśīviṣopamān / R tasyāsūn pāvakasparśaiḥ saumitriḥ pattribhis tribhiḥ /
R avidhyat_indrajit_tīkṣṇaiḥ_saumitrim_marma_bhedibhiḥ_ / R saumitriḥ_ca_anala_sparśaiḥ_avidhyat_rāvaṇim_śaraiḥ_ / R saumitri_śara_saṃsparśāt_rāvaṇiḥ_krodha_mūrchitaḥ_ / R asṛjat_lakṣmaṇāya_aṣṭau_śarān_āśīviṣa_upamān_ / R tasya_asūn_pāvaka_sparśaiḥ_saumitriḥ_pattribhiḥ_tribhiḥ_ /
R yathā niraharad vīras tan me nigadataḥ śṛṇu / R ekenāsya dhanuṣmantaṃ bāhuṃ dehād apātayat / R dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat / R tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā / R jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam / R vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam /
R yathā_niraharat_vīraḥ_tat_mama_nigadataḥ_śṛṇu_ / R ekena_asya_dhanuṣmantam_bāhum_dehāt_apātayat_ / R dvitīyena_sanārācam_bhujam_bhūmau_nyapātayat_ / R tṛtīyena_tu_bāṇena_pṛthu_dhāreṇa_bhāsvatā_ / R jahāra_su_nasam_cāru_śiraḥ_bhrājiṣṇu_kuṇḍalam_ / R vinikṛtta_bhuja_skandham_kabandham_bhīma_darśanam_ /
R taṃ hatvā sūtam apyastrair jaghāna balināṃ varaḥ / R laṅkāṃ praveśayāmāsur vājinas taṃ rathaṃ tadā / R dadarśa rāvaṇastaṃ ca rathaṃ putravinākṛtam / R sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ / R rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ / R aśokavanikāsthāṃ tāṃ rāmadarśanalālasām /
R tam_hatvā_sūtam_api_astraiḥ_jaghāna_balinām_varaḥ_ / R laṅkām_praveśayāmāsuḥ_vājinaḥ_tam_ratham_tadā_ / R dadarśa_rāvaṇaḥ_tam_ca_ratham_putra_vinākṛtam_ / R saḥ_putram_nihatam_dṛṣṭvā_trāsāt_saṃbhrānta_locanaḥ_ / R rāvaṇaḥ_śoka_moha_ārtaḥ_vaidehīm_hantum_udyataḥ_ / R aśoka_vanikā_sthām_tām_rāma_darśana_lālasām_ /
R khaḍgam ādāya duṣṭātmā javenābhipapāta ha / R taṃ dṛṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam / R śamayāmāsa saṃkruddhaṃ śrūyatāṃ yena hetunā / R mahārājye sthito dīpte na striyaṃ hantum arhasi / R hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe / R na caiṣā dehabhedena hatā syād iti me matiḥ /
R khaḍgam_ādāya_duṣṭa_ātmā_javena_abhipapāta_ha_ / R tam_dṛṣṭvā_tasya_durbuddheḥ_avindhyaḥ_pāpa_niścayam_ / R śamayāmāsa_saṃkruddham_śrūyatām_yena_hetunā_ / R mahā_rājye_sthitaḥ_dīpte_na_striyam_hantum_arhasi_ / R hatā_eva_eṣā_yadā_strī_ca_bandhana_sthā_ca_te_gṛhe_ / R na_ca_eṣā_dehabhedena_hatā_syāt_iti_mama_matiḥ_ /
R jahi bhartāram evāsyā hate tasmin hatā bhavet / R na hi te vikrame tulyaḥ sākṣād api śatakratuḥ / R asakṛddhi tvayā sendrās trāsitās tridaśā yudhi / R evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā / R kruddhaṃ saṃśamayāmāsa jagṛhe ca sa tadvacaḥ / R niryāṇe sa matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ /
R jahi_bhartāram_eva_asyāḥ_hate_tasmin_hatā_bhavet_ / R na_hi_te_vikrame_tulyaḥ_sākṣāt_api_śatakratuḥ_ / R asakṛt_hi_tvayā_sa_indrāḥ_trāsitāḥ_tridaśāḥ_yudhi_ / R evam_bahuvidhaiḥ_vākyaiḥ_avindhyaḥ_rāvaṇam_tadā_ / R kruddham_saṃśamayāmāsa_jagṛhe_ca_saḥ_tad_vacaḥ_ / R niryāṇe_saḥ_matim_kṛtvā_nidhāya_asim_kṣapācaraḥ_ /
R ājñāpayāmāsa tadā ratho me kalpyatām iti /
R ājñāpayāmāsa_tadā_rathaḥ_mama_kalpyatām_iti_ /
mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ / viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ / ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat / kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ /
mahat_tat_ulbam_sthaviram_tat_āsīt_yena_āviṣṭitaḥ_praviveśitha_apaḥ_ / viśvāḥ_apaśyat_bahudhā_te_agne_jātavedaḥ_tanvaḥ_devaḥ_ekaḥ_ / kaḥ_mā_dadarśa_katamaḥ_sa_devaḥ_yaḥ_me_tanvaḥ_bahudhā_paryapaśyat_ / kva_aha_mitrāvaruṇā_kṣiyanti_agneḥ_viśvāḥ_samidhaḥ_deva_yānīḥ_ /
aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu / taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam / hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ / tasya me tanvo bahudhā niviṣṭā etam arthaṃ na ciketāham agniḥ / ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
aicchāma_tvā_bahudhā_jātavedaḥ_praviṣṭam_agne_apsu_oṣadhīṣu_ / tam_tvā_yamaḥ_aciket_citrabhāno_daśa_antaruṣyāt_ati_rocamānam_ / hotrāt_aham_varuṇa_bibhyat_āyam_na_id_eva_mā_yunajan_atra_devāḥ_ / tasya_me_tanvaḥ_bahudhā_niviṣṭāḥ_etam_artham_na_ciketa_aham_agniḥ_ / ehi_manuḥ_devayuḥ_yajña_kāmaḥ_araṃkṛtya_tamasi_kṣeṣi_agne_ /
sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ / agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ / tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ / kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ / athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta /
su_gān_pathaḥ_kṛṇuhi_deva_yānān_vaha_havyāni_sumanasyamānaḥ_ / agneḥ_pūrve_bhrātaraḥ_artham_etam_rathī_iva_adhvānam_anu_āvarīvuḥ_ / tasmāt_bhiyā_varuṇa_dūram_āyam_gauraḥ_na_kṣepnoḥ_avije_jyāyāḥ_ / kurmaḥ_te_āyuḥ_ajaram_yat_agne_yathā_yuktaḥ_jātavedaḥ_na_riṣyāḥ_ / atha_ā_vahāsi_sumanasyamānaḥ_bhāgam_devebhyaḥ_haviṣaḥ_su_jāta_ /
prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam / ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ / tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ / tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ /
prayājān_me_anuyājān_ca_kevalān_ūrjasvantam_haviṣaḥ_datta_bhāgam_ / ghṛtam_cāpāṁ_puruṣam_ca_oṣadhīnām_agneḥ_ca_dīrgham_āyuḥ_astu_devāḥ_ / tava_prayājāḥ_anuyājāḥ_ca_kevale_ūrjasvantaḥ_haviṣaḥ_santu_bhāgāḥ_ / tava_agne_yajñaḥ_ayam_astu_sarvaḥ_tubhyam_namantām_pradiśaḥ_catasraḥ_ /
R garbhadrutijāraṇamāha grāsamityādi / R pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ /
R garbhadruti_jāraṇam_āha_grāsam_ityādi_ / R pūrva_ukta_prakāreṇa_grāsam_kavalam_yathāsaṃkhyam_cārayitvā_punar_garbhadrutim_kṛtvā_tatas_tad_anantaram_tad_garbha_drutam_sūtam_bhūrje_bhūrja_vṛkṣa_tvac_puṭake_sthāpayet_iti_arthaḥ_ /
R kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin / R udaradrutiyuktaḥ sūtaḥ sthāpya ityarthaḥ / R jāraṇavidhānamāha dṛḍhetyādi /
R kiṃviśiṣṭe_bhūrje_lavaṇa_kṣāra_amla_sudhā_surabhi_mūtreṇa_kṛta_lepe_lavaṇāni_saindhava_ādīni_kṣārāḥ_svarjikā_ādayaḥ_amlaḥ_jambīra_ādiḥ_sudhā_śukti_cūrṇam_surabhiḥ_dhenuḥ_tad_mūtram_etena_yogena_kṛtvā_kṛtaḥ_lepaḥ_yasmin_ / R udaradruti_yuktaḥ_sūtaḥ_sthāpyaḥ_iti_arthaḥ_ / R jāraṇa_vidhānam_āha_dṛḍha_ityādi_ /
R dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet / R kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe /
R dṛḍha_vastra_bāhya_baddhe_iti_dṛḍham_nūtanam_ghanam_ca_yat_vastram_tena_bāhye_sarvatas_baddhe_saṃyate_pūrva_uktena_dolāsvedena_dolāyantra_vidhinā_yaḥ_svedaḥ_tam_kṛtvā_grāsam_rasa_antar_drutam_kavalam_jārayet_ / R kutra_kumbhe_kalaśe_kiṃviśiṣṭe_sauvīreṇa_ardha_pūrṇe_sauvīreṇa_svedana_saṃskāra_udita_kāñjikena_kṛtvā_ardha_pūrṇe_ /
R athaveti vidhyantare / R sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ / R atha rasajāraṇe kālasaṃkhyāmāha amunetyādi /
R athavā_iti_vidhi_antare_ / R sa_kṣāra_mūtrakaiḥ_saha_kṣāraḥ_svarjikā_ādibhiḥ_vartante_yāni_mūtrāṇi_go_aja_avi_nārīṇām_iti_śeṣaḥ_etaiḥ_ardha_bhṛte_kumbhe_jārayet_iti_arthaḥ_ / R atha_rasa_jāraṇe_kāla_saṃkhyām_āha_amunā_ityādi_ /
R amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ /
R amunā_krameṇa_iti_ukta_prakāreṇa_tribhiḥ_tribhiḥ_divasaiḥ_tribhiḥ_saṃkhyākaiḥ_divasaiḥ_grāse_jāte_anya_grāsaḥ_kriyate_garbha_druta_grāsaḥ_kriyate_garbha_druta_grāsaḥ_tri_divasaiḥ_jarati_iti_bhāvaḥ_ /
R vaiśampāyana uvāca / R tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram / R vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu / R yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ / R dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ /
R vaiśampāyanaḥ_uvāca_ / R tat_kānanam_prāpya_narendra_putrāḥ_sukha_ucitāḥ_vāsam_upetya_kṛcchram_ / R vijahruḥ_indra_pratimāḥ_śiveṣu_sarasvatī_śāla_vaneṣu_teṣu_ / R yatīn_ca_sarvān_saḥ_munīn_ca_rājā_tasmin_vane_mūla_phalaiḥ_udagraiḥ_ / R dvijāti_mukhyān_ṛṣabhaḥ_kurūṇām_saṃtarpayāmāsa_mahā_anubhāvaḥ_ /
R iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām / R purohitaḥ sarvasamṛddhatejāś cakāra dhaumyaḥ pitṛvat kurūṇām / R apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma / R tam āśramaṃ tīvrasamṛddhatejā mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām /
R iṣṭīḥ_ca_pitryāṇi_tathā_agriyāṇi_mahā_vane_vasatām_pāṇḍavānām_ / R purohitaḥ_sarva_samṛddha_tejāḥ_cakāra_dhaumyaḥ_pitṛ_vat_kurūṇām_ / R apetya_rāṣṭrāt_vasatām_tu_teṣām_ṛṣiḥ_purāṇaḥ_atithiḥ_ājagāma_ / R tam_āśramam_tīvra_samṛddha_tejāḥ_mārkaṇḍeyaḥ_śrīmatām_pāṇḍavānām_ /