sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R pakvatālakapotābhaṃ surohaṃ nātivedanam / R pramādadagdhavat sarvaṃ durdagdhātyarthadagdhayoḥ / R caturdhā tat tu tucchena saha tucchasya lakṣaṇam / R tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ / R sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ / R māṃsalambanasaṃkocadāhadhūpanavedanāḥ /
R pakva_tāla_kapota_ābham_su_roham_na_ativedanam_ / R pramāda_dagdha_vat_sarvam_durdagdha_atyartha_dagdhayoḥ_ / R caturdhā_tat_tu_tucchena_saha_tucchasya_lakṣaṇam_ / R tvac_vivarṇā_uṣyate_atyartham_na_ca_sphoṭa_samudbhavaḥ_ / R sa_sphoṭa_dāha_tīvra_ūṣam_durdagdham_ati_dāhāt_ / R māṃsa_lambana_saṃkoca_dāha_dhūpana_vedanāḥ_ /
R sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ / R tucchasyāgnipratapanaṃ kāryam uṣṇaṃ ca bheṣajam / R styāne 'sre vedanātyarthaṃ vilīne mandatā rujaḥ / R durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam / R samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ / R limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā /
R sirā_ādi_nāśaḥ_tṛṣ_mūrchā_vraṇa_gāmbhīrya_mṛtyavaḥ_ / R tucchasya_agni_pratapanam_kāryam_uṣṇam_ca_bheṣajam_ / R styāne_asre_vedanā_atyartham_vilīne_manda_tā_rujaḥ_ / R durdagdhe_śītam_uṣṇam_ca_yuñjyāt_ādau_tatas_himam_ / R samyagdagdhe_tavakṣīrī_plakṣa_candana_gairikaiḥ_ / R limpet_sa_ājya_amṛtebhiḥ_ūrdhvam_pitta_vidradhi_vat_kriyā_ /
R atidagdhe drutaṃ kuryāt sarvaṃ pittavisarpavat / R snehadagdhe bhṛśataraṃ rūkṣaṃ tatra tu yojayet / R śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham / R apramatto bhiṣak tasmāt tān samyag avacārayet / R samāpyate sthānam idaṃ hṛdayasya rahasyavat / R atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ /
R atidagdhe_drutam_kuryāt_sarvam_pitta_visarpa_vat_ / R sneha_dagdhe_bhṛśataram_rūkṣam_tatra_tu_yojayet_ / R śastra_kṣāra_agnayaḥ_yasmāt_mṛtyoḥ_paramam_āyudham_ / R apramattaḥ_bhiṣaj_tasmāt_tān_samyak_avacārayet_ / R samāpyate_sthānam_idam_hṛdayasya_rahasya_vat_ / R atra_arthāḥ_sūtritāḥ_sūkṣmāḥ_pratanyante_hi_sarvatas_ /
R athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ / R yathovāca bhagavān dhanvantariḥ / R pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam / R akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam / R gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ dārvīmelāmutpalaṃ rodhramabhram /
R atha_atas_pittābhiṣyandapratiṣedham_vyākhyāsyāmaḥ_ / R yathā_uvāca_bhagavān_dhanvantariḥ_ / R pitta_syande_paittike_ca_adhimanthe_rakta_āsrāvaḥ_sraṃsanam_ca_api_kāryam_ / R akṣiṇoḥ_seka_ālepanasya_añjanāni_paitte_ca_syāt_yat_visarpe_vidhānam_ / R gundrām_śālim_śaivalam_śailabhedam_dārvīm_elām_utpalam_rodhram_abhram_ /
R padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca / R drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā / R sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam / R yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam /
R padmāt_pattram_śarkarā_darbham_ikṣum_tālam_rodhram_vetasam_padmakam_ca_ / R drākṣām_kṣaudram_candanam_yaṣṭikāhvam_yoṣit_kṣīram_rātri_anante_ca_piṣṭvā_ / R sarpiḥ_siddham_tarpaṇe_seka_nasye_śastam_kṣīram_siddham_eteṣu_ca_ājam_ / R yojyaḥ_vargaḥ_vyastaḥ_eṣa_anyathā_vā_samyak_nasye_aṣṭa_ardha_saṃkhye_api_nityam_ /
R kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam / R pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam / R rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt / R mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
R kriyāḥ_sarvāḥ_pitta_harāḥ_praśastāḥ_tri_ahāt_ca_ūrdhvam_kṣīra_sarpiḥ_ca_nasyam_ / R pālāśam_syāt_śoṇitam_ca_añjana_arthe_śallakyāḥ_vā_śarkarā_kṣaudra_yuktam_ / R rasakriyām_śarkarā_kṣaudra_yuktām_pālindyām_vā_madhuke_vā_api_kuryāt_ / R mustā_phenaḥ_sāgarasya_utpalam_ca_kṛmighna_elā_dhātrī_bījāt_rasaḥ_ca_ /
R tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ / R cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām / R yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam / R rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca /
R tālīśa_elā_gairika_uśīra_śaṅkhaiḥ_evam_yuñjyāt_añjanam_stanya_piṣṭaiḥ_ / R cūrṇam_kuryāt_añjana_arthe_rasaḥ_vā_stanya_upetaḥ_dhātakī_syandanābhyām_ / R yoṣit_stanyam_śātakumbham_vighṛṣṭam_kṣaudra_upetam_kaiṃśukam_ca_api_puṣpam_ / R rodhram_drākṣām_śarkarām_utpalam_ca_nāryāḥ_kṣīre_yaṣṭikāhvam_vacām_ca_ /
R piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca / R kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ / R yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca / R kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram /
R piṣṭvā_kṣīre_varṇakasya_tvacam_ca_toya_unmiśre_candana_udumbare_ca_ / R kāryaḥ_phenaḥ_sāgarasya_añjana_arthe_nārī_stanye_mākṣike_ca_api_ghṛṣṭaḥ_ / R yoṣit_stanye_sthāpitam_yaṣṭikāhvam_rodhram_drākṣām_śarkarām_utpalam_ca_ / R kṣauma_ābaddham_pathyam_āścyotane_vā_sarpiḥ_ghṛṣṭam_yaṣṭikāhvam_sa_rodhram_ /
R toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva / R eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ / R sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam / R doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṃ kāryamāśu /
R toya_unmiśrāḥ_kāśmarī_dhātrī_pathyāḥ_tadvat_ca_āhuḥ_kaṭphalam_ca_ambunā_eva_ / R eṣa_amla_ākhye_anukramaḥ_ca_api_śuktau_kāryaḥ_sarvaḥ_syāt_sirāmokṣa_varjyaḥ_ / R sarpiḥ_peyam_traiphalam_tailvakam_vā_peyam_vā_syāt_kevalam_yat_purāṇam_ / R doṣe_adhastāt_śuktikāyām_apāste_śītaiḥ_dravyaiḥ_añjanam_kāryam_āśu_ /
R vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham / R cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu / R yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam / R yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam /
R vaidūryam_yat_sphāṭikam_vaidrumam_ca_mauktam_śāṅkham_rājatam_śātakumbham_ / R cūrṇam_sūkṣmam_śarkarā_kṣaudra_yuktam_śuktim_hanyāt_añjanam_ca_etat_āśu_ / R yuñjyāt_sarpiḥ_dhūma_darśī_naraḥ_tu_śeṣam_kuryāt_raktapitte_vidhānam_ / R yat_ca_eva_anyat_pitta_hṛt_ca_api_sarvam_yat_vīsarpe_paittike_vai_vidhānam_ /
eta asya haro 'perayāmeti / tasya haro 'pairayan / tad yat prathamam apairayaṃs tasmin vyavadanta kvedaṃ bhaviṣyatīti / yajñe yajñe no bhaviṣyatīty abruvan / tad yajñāyajñīyam abhavat / tad yajñāyajñīyasya yajñāyajñīyatvam / yad dvitīyam apairayaṃs tan nārmedham abhavat / yat tṛtīyam apairayaṃs tad dāśaspatyam abhavat /
eta_asya_haraḥ_aperayāma_iti_ / tasya_haraḥ_apairayan_ / tat_yat_prathamam_apairayan_tasmin_vyavadanta_kva_idam_bhaviṣyati_iti_ / yajñe_yajñe_naḥ_bhaviṣyati_iti_abruvan_ / tat_yajñāyajñīyam_abhavat_ / tat_yajñāyajñīyasya_yajñāyajñīya_tvam_ / yat_dvitīyam_apairayan_tat_nārmedham_abhavat_ / yat_tṛtīyam_apairayan_tat_dāśaspatyam_abhavat_ /
yac caturtham apairayaṃs tad viśoviśīyam abhavat / yat pañcamam apairayaṃs tad vāravantīyam abhavat / agnir vā eṣa vaiśvānaro yad yajñaḥ / tad yad etāny agniṣṭomasāmāni bhavanti harasy evaitad agniṃ vaiśvānaraṃ pratiṣṭhāpayanti /
yat_caturtham_apairayan_tat_viśoviśīyam_abhavat_ / yat_pañcamam_apairayan_tat_vāravantīyam_abhavat_ / agniḥ_vai_eṣa_vaiśvānaraḥ_yat_yajñaḥ_ / tat_yat_etāni_agniṣṭoma_sāmāni_bhavanti_harasi_eva_etat_agnim_vaiśvānaram_pratiṣṭhāpayanti_ /
anyacchreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ / tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte / śreyaś ca preyaś ca manuṣyam etas tau samparītya vivinakti dhīraḥ / śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte /
anyat_śreyaḥ_anyat_uta_eva_preyaḥ_te_ubhe_nānā_arthe_puruṣam_sinītaḥ_ / tayoḥ_śreyaḥ_ādadānasya_sādhu_bhavati_hīyate_arthāt_yaḥ_u_preyaḥ_vṛṇīte_ / śreyaḥ_ca_preyaḥ_ca_manuṣyam_etaḥ_tau_samparītya_vivinakti_dhīraḥ_ / śreyaḥ_hi_dhīraḥ_abhi_preyasaḥ_vṛṇīte_preyaḥ_mandaḥ_yogakṣemāt_vṛṇīte_ /
sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ / naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ / dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā / vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta /
sa_tvam_priyān_priya_rūpān_ca_kāmān_abhidhyāyan_naciketaḥ_atyasrākṣīḥ_ / na_etām_sṛṅkām_vitta_mayīm_avāptaḥ_yasyām_majjanti_bahavaḥ_manuṣyāḥ_ / dūram_ete_viparīte_viṣūcī_avidyā_yā_ca_vidyā_iti_jñātā_ / vidyā_abhīpsinam_naciketasam_manye_na_tvā_kāmāḥ_bahavaḥ_alolupanta_ /
avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ / dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ / na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham / ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me /
avidyāyām_antare_vartamānāḥ_svayam_dhīrāḥ_paṇḍitam_manyamānāḥ_ / pariyanti_mūḍhāḥ_andhena_eva_nīyamānāḥ_yathā_andhāḥ_ / na_sāmparāyaḥ_pratibhāti_bālam_pramādyantam_vitta_mohena_mūḍham_ / ayam_lokaḥ_nā_asti_paraḥ_iti_mānī_punar_punar_vaśam_āpadyate_me_ /
śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ / na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ / ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt /
śravaṇāya_api_bahubhiḥ_yaḥ_na_labhyaḥ_śṛṇvantaḥ_api_bahavaḥ_yam_na_vidyuḥ_ / āścaryaḥ_vaktā_kuśalaḥ_asya_labdhā_āścaryaḥ_jñātā_kuśala_anuśiṣṭaḥ_ / na_nareṇa_avareṇa_proktaḥ_eṣa_su_vijñeyaḥ_bahudhā_cintyamānaḥ_ / an_anya_prokte_gatiḥ_atra_na_asti_aṇīyān_hi_atarkyam_aṇu_pramāṇāt_ /
naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha / yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā / jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat / tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam /
nā_eṣā_tarkeṇa_matiḥ_āpaneyā_proktā_anyena_eva_su_jñānāya_preṣṭha_ / yām_tvam_āpaḥ_satya_dhṛtiḥ_bata_asi_tvādṛś_naḥ_bhūyāt_naciketaḥ_ / jānāmi_aham_śevadhiḥ_iti_anityam_na_hi_adhruvaiḥ_prāpyate_hi_dhruvam_tat_ / tatas_mayā_nāciketaḥ_citaḥ_agniḥ_anityaiḥ_dravyaiḥ_prāptavān_asmi_nityam_ /
kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram / stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ / taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam / adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti /
kāmasya_āptim_jagataḥ_pratiṣṭhām_kratoḥ_anantyam_abhayasya_pāram_ / stoma_mahat_uru_gāyam_pratiṣṭhām_dṛṣṭvā_dhṛtyā_dhīraḥ_naciketaḥ_atyasrākṣīḥ_ / tam_durdarśam_gūḍham_anupraviṣṭam_guhā_hitam_gahvareṣṭham_purāṇam_ / adhyātma_yoga_adhigamena_devam_matvā_dhīraḥ_harṣa_śokau_jahāti_ /
etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya / sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye / anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt / anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada / sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
etat_śrutvā_samparigṛhya_martyaḥ_pravṛhya_dharmyam_aṇum_etam_āpya_ / sa_modate_modanīyam_hi_labdhvā_vivṛtam_sadma_naciketasam_manye_ / anyatra_dharmāt_anyatra_adharmāt_anyatra_asmāt_kṛta_akṛtāt_ / anyatra_bhūtāt_ca_bhavyāt_ca_yat_tat_paśyasi_tat_vada_ / sarve_vedāḥ_yat_padam_āmananti_tapāṃsi_sarvāṇi_ca_yat_vadanti_ /
yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi / om ity etat / etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param / etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat / etad ālambanaṃ śreṣṭham etad ālambanaṃ param / etad ālambanaṃ jñātvā brahmaloke mahīyate / na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
yat_icchantaḥ_brahmacaryam_caranti_tat_te_padam_saṃgraheṇa_bravīmi_ / om_iti_etat_ / etat_hi_evā_akṣaram_brahma_etat_hi_eva_akṣaram_param_ / etat_hi_eva_akṣaram_jñātvā_yaḥ_yat_icchati_tasya_tat_ / etat_ālambanam_śreṣṭham_etat_ālambanam_param_ / etat_ālambanam_jñātvā_brahma_loke_mahīyate_ / na_jāyate_mriyate_vā_vipaścit_na_ayam_kutaścid_na_babhūva_kaścid_ /
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre / hantā cen manyate hantuṃ hataś cen manyate hatam / ubhau tau na vijānīto nāyaṃ hanti na hanyate / aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ /
ajaḥ_nityaḥ_śāśvataḥ_ayam_purāṇaḥ_na_hanyate_hanyamāne_śarīre_ / hantā_ced_manyate_hantum_hataḥ_ced_manyate_hatam_ / ubhau_tau_na_vijānītaḥ_na_ayam_hanti_na_hanyate_ / aṇoḥ_aṇīyān_mahataḥ_mahīyān_ātmā_asya_jantoḥ_nihitaḥ_guhāyām_ / tam_akratuḥ_paśyati_vīta_śokaḥ_dhātu_prasādāt_mahimānam_ātmanaḥ_ /
āsīno dūraṃ vrajati śayāno yāti sarvataḥ / kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati / aśarīraṃ śarīreṣu anavastheṣv avasthitam / mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati / nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām /
āsīnaḥ_dūram_vrajati_śayānaḥ_yāti_sarvatas_ / kaḥ_tam_madāmadam_devam_mat_anyaḥ_jñātum_arhati_ / aśarīram_śarīreṣu_anavastheṣu_avasthitam_ / mahāntam_vibhum_ātmānam_matvā_dhīraḥ_na_śocati_ / na_ayam_ātmā_pravacanena_labhyaḥ_na_medhayā_na_bahunā_śrutena_ / yam_evā_eṣa_vṛṇute_tena_labhyaḥ_tasya_eṣaḥ_ātmā_vivṛṇute_tanūm_svām_ /
nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśāntamānaso vāpi prajñānenainam āpnuyāt / yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ / mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ /
na_a_virataḥ_duścaritāt_na_a_śāntaḥ_na_a_samāhitaḥ_ / na_a_śānta_mānasaḥ_vā_api_prajñānena_enam_āpnuyāt_ / yasya_brahma_ca_kṣatram_ca_ubhe_bhavataḥ_odanaḥ_ / mṛtyuḥ_yasya_upasecanam_kaḥ_itthā_veda_yatra_saḥ_ /
R vyāsa uvāca / R yudhiṣṭhira mahābāho yad āha kurunandanaḥ / R dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan / R ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ / R nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama / R gāndhārī ca mahābhāgā prājñā karuṇavedinī / R putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam /
R vyāsaḥ_uvāca_ / R yudhiṣṭhiraiḥ_mahā_bāho_yat_āha_kuru_nandanaḥ_ / R dhṛtarāṣṭraḥ_mahātmā_tvā_tat_kuruṣva_a_vicārayan_ / R ayam_hi_vṛddhaḥ_nṛpatiḥ_hata_putraḥ_viśeṣataḥ_ / R na_idam_kṛcchram_cirataram_sahet_iti_matiḥ_mama_ / R gāndhārī_ca_mahābhāgā_prājñā_karuṇa_vedinī_ / R putra_śokam_mahā_rājaiḥ_dhairyeṇa_udvahate_bhṛśam_ /
R aham apyetad eva tvāṃ bravīmi kuru me vacaḥ / R anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati / R rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ / R rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ / R vaiśaṃpāyana uvāca / R ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
R aham_api_etat_eva_tvā_bravīmi_kuru_mama_vacaḥ_ / R anujñām_labhatām_rājā_mā_vṛthak_iha_mariṣyati_ / R rāja_ṛṣīṇām_purāṇānām_anuyātu_gatim_nṛpaḥ_ / R rāja_ṛṣīṇām_hi_sarveṣām_ante_vanam_upāśrayaḥ_ / R vaiśampāyanaḥ_uvāca_ / R iti_uktaḥ_saḥ_tadā_rājā_vyāsena_adbhuta_karmaṇā_ /
R pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ / R bhagavān eva no mānyo bhagavān eva no guruḥ / R bhagavān asya rājyasya kulasya ca parāyaṇam / R ahaṃ tu putro bhagavān pitā rājā guruśca me / R nideśavartī ca pituḥ putro bhavati dharmataḥ / R ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ /
R pratyuvāca_mahā_tejāḥ_dharmarājaḥ_yudhiṣṭhiraḥ_ / R bhagavān_eva_naḥ_mānyaḥ_bhagavān_eva_naḥ_guruḥ_ / R bhagavān_asya_rājyasya_kulasya_ca_parāyaṇam_ / R aham_tu_putraḥ_bhagavān_pitā_rājā_guruḥ_ca_mama_ / R nideśa_vartī_ca_pituḥ_putraḥ_bhavati_dharmāt_ / R iti_uktaḥ_saḥ_tu_tam_prāha_vyāsaḥ_dharma_bhṛtām_varaḥ_ /
R yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate / R evam etanmahābāho yathā vadasi bhārata / R rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ / R so 'yaṃ mayābhyanujñātastvayā ca pṛthivīpate / R karotu svam abhiprāyaṃ māsya vighnakaro bhava / R eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira /
R yudhiṣṭhiram_mahā_tejāḥ_punar_eva_viśām_pate_ / R evam_etat_mahā_bāho_yathā_vadasi_bhārataiḥ_ / R rājā_ayam_vṛddha_tām_prāptaḥ_pramāṇe_parame_sthitaḥ_ / R saḥ_ayam_mayā_abhyanujñātaḥ_tvayā_ca_pṛthivīpate_ / R karotu_svam_abhiprāyam_mā_asya_vighna_karaḥ_bhava_ / R eṣa_eva_paraḥ_dharmaḥ_rāja_ṛṣīṇām_yudhiṣṭhiraiḥ_ /
R samare vā bhavenmṛtyur vane vā vidhipūrvakam / R pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā / R śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ / R kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ / R mahadbhir iṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ / R putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi /
R samare_vā_bhavet_mṛtyuḥ_vane_vā_vidhi_pūrvakam_ / R pitrā_tu_te_rāja_indraiḥ_pāṇḍunā_pṛthivīkṣitā_ / R śiṣya_bhūtena_rājā_ayam_guru_vat_paryupāsitaḥ_ / R kratubhiḥ_dakṣiṇāvadbhiḥ_anna_parvata_śobhitaiḥ_ / R mahadbhiḥ_iṣṭam_bhogāḥ_ca_bhuktāḥ_putrāḥ_ca_pālitāḥ_ / R putra_saṃstham_ca_vipulam_rājyam_viproṣite_tvayi_ /
R trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu / R tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ / R ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī / R anujānīhi pitaraṃ samayo 'sya tapovidhau / R na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira / R etāvad uktvā vacanam anujñāpya ca pārthivam /
R trayodaśa_samāḥ_bhuktam_dattam_ca_vividham_vasu_ / R tvayā_ca_ayam_nara_vyāghraiḥ_guru_śuśrūṣayā_nṛpaḥ_ / R ārādhitaḥ_sa_bhṛtyena_gāndhārī_ca_yaśasvinī_ / R anujānīhi_pitaram_samayaḥ_asya_tapas_vidhau_ / R na_manyuḥ_vidyate_ca_asya_su_sūkṣmaḥ_api_yudhiṣṭhiraiḥ_ / R etāvat_uktvā_vacanam_anujñāpya_ca_pārthivam_ /
R tathāstviti ca tenoktaḥ kaunteyena yayau vanam / R gate bhagavati vyāse rājā pāṇḍusutastataḥ / R provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ / R yad āha bhagavān vyāso yaccāpi bhavato matam / R yad āha ca maheṣvāsaḥ kṛpo vidura eva ca / R yuyutsuḥ saṃjayaścaiva tat kartāsmyaham añjasā /
R tathā_astu_iti_ca_tena_uktaḥ_kaunteyena_yayau_vanam_ / R gate_bhagavati_vyāse_rājā_pāṇḍu_sutaḥ_tatas_ / R provāca_pitaram_vṛddham_mandam_mandam_iva_ānataḥ_ / R yat_āha_bhagavān_vyāsaḥ_yat_ca_api_bhavataḥ_matam_ / R yat_āha_ca_mahā_iṣvāsaḥ_kṛpaḥ_viduraḥ_eva_ca_ / R yuyutsuḥ_saṃjayaḥ_ca_eva_tat_kartāsmi_aham_añjasā_ /
R sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ / R idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ / R kriyatāṃ tāvad āhārastato gacchāśramaṃ prati /
R sarve_hi_ete_anumānyāḥ_mama_kulasya_asya_hita_eṣiṇaḥ_ / R idam_tu_yāce_nṛpate_tvā_aham_śirasā_nataḥ_ / R kriyatām_tāvat_āhāraḥ_tatas_gaccha_āśramam_prati_ /
R athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ / R yathovāca bhagavān dhanvantariḥ / R sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ / R daṃśasyopari badhnīyādariṣṭāścaturaṅgule / R plotacarmāntavalkānāṃ mṛdunānyatamena vai / R na gacchati viṣaṃ dehamariṣṭābhir nivāritam /
R atha_atas_sarpadaṣṭaviṣacikitsitam_kalpam_vyākhyāsyāmaḥ_ / R yathā_uvāca_bhagavān_dhanvantariḥ_ / R sarvaiḥ_eva_āditas_sarpaiḥ_śākhā_daṣṭasya_dehinaḥ_ / R daṃśasya_upari_badhnīyāt_ariṣṭāḥ_catur_aṅgule_ / R plota_carmānta_valkānām_mṛdunā_anyatamena_vai_ / R na_gacchati_viṣam_deham_ariṣṭābhiḥ_nivāritam_ /
R daheddaṃśamathotkṛtya yatra bandho na jāyate / R ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ / R pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet / R sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam / R atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet / R sa pittabāhulyaviṣāddaṃśo dāhādvisarpate /
R dahet_daṃśam_atha_utkṛtya_yatra_bandhaḥ_na_jāyate_ / R ācūṣaṇa_cheda_dāhāḥ_sarvatra_eva_tu_pūjitāḥ_ / R pratipūrya_mukham_vastraiḥ_hitam_ācūṣaṇam_bhavet_ / R saḥ_daṣṭavyaḥ_athavā_sarpaḥ_loṣṭaḥ_vā_api_hi_tad_kṣaṇam_ / R atha_maṇḍalinā_daṣṭam_na_kathaṃcana_dāhayet_ / R saḥ_pitta_bāhulya_viṣāt_daṃśaḥ_dāhāt_visarpate_ /
R ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ / R sā tu rajjvādibhir baddhā viṣapratikarī matā / R devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ / R bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram / R viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ / R yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ /
R ariṣṭām_api_mantraiḥ_ca_badhnīyāt_mantra_kovidaḥ_ / R sā_tu_rajju_ādibhiḥ_baddhā_viṣa_pratikarā_matā_ / R deva_brahma_ṛṣibhiḥ_proktāḥ_mantrāḥ_satya_tapas_mayāḥ_ / R bhavanti_na_anyathā_kṣipram_viṣam_hanyuḥ_sudustaram_ / R viṣam_tejas_mayaiḥ_mantraiḥ_satya_brahma_tapas_mayaiḥ_ / R yathā_nivāryate_kṣipram_prayuktaiḥ_na_tathā_auṣadhaiḥ_ /
R mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā / R mitāhāreṇa śucinā kuśāstaraṇaśāyinā / R gandhamālyopahāraiśca balibhiścāpi devatāḥ / R pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ / R mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ / R yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ /
R mantrāṇām_grahaṇam_kāryam_strī_māṃsa_madhu_varjinā_ / R mita_āhāreṇa_śucinā_kuśa_āstaraṇa_śāyinā_ / R gandha_mālya_upahāraiḥ_ca_balibhiḥ_ca_api_devatāḥ_ / R pūjayet_mantra_siddhi_artham_japa_homaiḥ_ca_yatnatas_ / R mantrāḥ_tu_avidhinā_proktāḥ_hīnāḥ_vā_svara_varṇāt_ / R yasmāt_na_siddhim_āyānti_tasmāt_yojyaḥ_agada_kramaḥ_ /
R samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak / R śākhāgre vā lalāṭe vā vyadhyāstā visṛte viṣe / R rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam / R tasmād visrāvayedraktaṃ sā hyasya paramā kriyā / R samantādagadair daṃśaṃ pracchayitvā pralepayet / R candanośīrayuktena vāriṇā pariṣecayet /
R samantataḥ_sirāḥ_daṃśāt_vidhyet_tu_kuśalaḥ_bhiṣaj_ / R śākhā_agre_vā_lalāṭe_vā_vyadhyāḥ_tāḥ_visṛte_viṣe_ / R rakte_nirhriyamāṇe_tu_kṛtsnam_nirhriyate_viṣam_ / R tasmāt_visrāvayet_raktam_sā_hi_asya_paramā_kriyā_ / R samantāt_agadaiḥ_daṃśam_pracchayitvā_pralepayet_ / R candana_uśīra_yuktena_vāriṇā_pariṣecayet_ /
R pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ / R tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā / R kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet / R na pibettailakaulatthamadyasauvīrakāṇi ca / R dravamanyattu yatkiṃcit pītvā pītvā tadudvamet / R prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam /
R pāyayeta_agadān_tān_tān_kṣīra_kṣaudra_ghṛta_ādibhiḥ_ / R tad_alābhe_hitā_vā_syāt_kṛṣṇā_valmīka_mṛttikā_ / R kovidāra_śirīṣa_arka_kaṭabhīḥ_vā_api_bhakṣayet_ / R na_pibet_taila_kaulattha_madya_sauvīrakāṇi_ca_ / R dravam_anyat_tu_yat_kiṃcid_pītvā_pītvā_tat_udvamet_ / R prāyas_hi_vamanena_eva_sukham_nirhriyate_viṣam_ /
R phaṇināṃ viṣavege tu prathame śoṇitaṃ haret / R dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak / R nasyakarmāñjane yuñjyāttṛtīye viṣanāśane / R vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet / R śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ / R pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām /
R phaṇinām_viṣa_vege_tu_prathame_śoṇitam_haret_ / R dvitīye_madhu_sarpirbhyām_pāyayeta_agadam_bhiṣaj_ / R nasya_karma_añjane_yuñjyāt_tṛtīye_viṣa_nāśane_ / R vāntam_caturthe_pūrva_uktām_yavāgūm_atha_dāpayet_ / R śīta_upacāram_kṛtvā_ādau_bhiṣaj_pañcama_ṣaṣṭhayoḥ_ / R pāyayet_śodhanam_tīkṣṇam_yavāgūm_ca_api_kīrtitām_ /
R saptame tvavapīḍena śirastīkṣṇena śodhayet / R tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca / R kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet / R pūrve maṇḍalināṃ vege darvīkaravadācaret / R agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca / R vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet /
R saptame_tu_avapīḍena_śiraḥ_tīkṣṇena_śodhayet_ / R tīkṣṇam_eva_añjanam_dadyāt_tīkṣṇa_śastreṇa_mūrdhani_ca_ / R kṛtvā_kākapadam_carma_sa_asṛj_vā_piśitam_kṣipet_ / R pūrve_maṇḍalinām_vege_darvīkara_vat_ācaret_ / R agadam_madhu_sarpirbhyām_dvitīye_pāyayeta_ca_ / R vāmayitvā_yavāgūm_ca_pūrva_uktām_atha_dāpayet_ /
R tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām / R caturthe pañcame cāpi darvīkaravadācaret / R kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ / R hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ / R pūrve rājimatāṃ vege 'lābubhiḥ śoṇitaṃ haret / R agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca /
R tṛtīye_śodhitam_tīkṣṇaiḥ_yavāgūm_pāyayet_hitām_ / R caturthe_pañcame_ca_api_darvīkara_vat_ācaret_ / R kākolyādiḥ_hitaḥ_ṣaṣṭhe_peyaḥ_ca_madhuraḥ_agadaḥ_ / R hitaḥ_avapīḍe_tu_agadaḥ_saptame_viṣa_nāśanaḥ_ / R pūrve_rājimantām_vege_alābubhiḥ_śoṇitam_haret_ / R agadam_madhu_sarpirbhyām_saṃyuktam_pāyayeta_ca_ /
R vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam / R tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ / R ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaśca saptame / R garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam / R viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu / R raktāvasekāñjanāni naratulyānyajāvike /
R vāntam_dvitīye_tu_agadam_pāyayet_viṣa_nāśanam_ / R tṛtīya_ādiṣu_triṣu_evam_vidhiḥ_dārvīkaraḥ_hitaḥ_ / R ṣaṣṭhe_añjanam_tīkṣṇatamam_avapīḍaḥ_ca_saptame_ / R garbhiṇī_bāla_vṛddhānām_sirāvyadhana_varjitam_ / R viṣa_ārtānām_yathoddiṣṭam_vidhānam_śasyate_mṛdu_ / R rakta_avaseka_añjanāni_nara_tulyāni_aja_avike_ /
R triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat / R caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām / R pariṣekān pradehāṃśca suśītānavacārayet / R māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam / R pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ / R deśaprakṛtisātmyartuviṣavegabalābalam /
R triguṇam_mahiṣe_sa_uṣṭre_go_aśve_dviguṇam_tu_tat_ / R caturguṇam_tu_nāgānām_kevalam_sarva_pakṣiṇām_ / R pariṣekān_pradehān_ca_suśītān_avacārayet_ / R māṣakam_tu_añjanasya_iṣṭam_dviguṇam_nasyāt_hitam_ / R pāne_caturguṇam_pathyam_vamane_aṣṭaguṇam_punar_ / R deśa_prakṛti_sātmya_ṛtu_viṣa_vega_bala_abalam_ /
R pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret / R vegānupūrvyā karmoktamidaṃ viṣavināśanam / R karmāvasthāviśeṣeṇa viṣayor ubhayoḥ śṛṇu / R vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite / R tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ / R kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ /
R pradhārya_nipuṇam_buddhyā_tatas_karma_samācaret_ / R vega_ānupūrvayā_karma_uktam_idam_viṣa_vināśanam_ / R karma_avasthā_viśeṣeṇa_viṣayoḥ_ubhayayoḥ_śṛṇu_ / R vivarṇe_kaṭhine_śūne_saruje_aṅge_viṣa_anvite_ / R tūrṇam_visravaṇam_kāryam_uktena_vidhinā_tatas_ / R kṣudhā_ārtam_anila_prāyam_tad_viṣa_ārtam_samāhitaḥ_ /
R pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi / R tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam / R śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret / R śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam / R vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam / R koṣṭhadāharujādhmānamūtrasaṅgaruganvitam /
R pāyayeta_rasam_sarpiḥ_śuktam_kṣaudram_tathā_dadhi_ / R tṛṣ_dāha_dharma_sammohe_paittam_paitta_viṣa_āturam_ / R śītaiḥ_saṃvāhana_snāna_pradehaiḥ_samupācaret_ / R śīte_śīta_praseka_ārtam_ślaiṣmikam_kapha_kṛt_viṣam_ / R vāmayet_vamanaiḥ_tīkṣṇaiḥ_tathā_mūrchā_mada_anvitam_ / R koṣṭha_dāha_rujā_ādhmāna_mūtra_saṅga_ruj_anvitam_ /
R virecayecchakṛdvāyusaṅgapittāturaṃ naram / R śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam / R vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret / R śiroruggauravālasyahanustambhagalagrahe / R śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe / R naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ /
R virecayet_śakṛt_vāyu_saṅga_pitta_āturam_naram_ / R śūna_akṣikūṭam_nidrā_ārtam_vivarṇa_āvila_locanam_ / R vivarṇam_ca_api_paśyantam_añjanaiḥ_samupācaret_ / R śiras_ruj_gaurava_ālasya_hanu_stambha_galagrahe_ / R śiraḥ_virecayet_kṣipram_manyā_stambhe_ca_dāruṇe_ / R naṣṭa_saṃjñam_vivṛtta_akṣam_bhagna_grīvam_virecanaiḥ_ /
R cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret / R tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ / R tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit / R kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ / R saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani / R carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak /
R cūrṇaiḥ_pradhamanaiḥ_tīkṣṇaiḥ_viṣa_ārtam_samupācaret_ / R tāḍayet_ca_sirāḥ_kṣipram_tasya_śākhā_lalāṭa_jāḥ_ / R tāsu_aprasicyamānāsu_mūrdhani_śastreṇa_śastra_vid_ / R kuryāt_kākapada_ākāram_vraṇam_evam_sravanti_tāḥ_ / R sa_raktam_carma_māṃsam_vā_nikṣipet_ca_asya_mūrdhani_ / R carmavṛkṣa_kaṣāyam_vā_kalkam_vā_kuśalaḥ_bhiṣaj_ /
R vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ / R labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet / R niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam / R alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate / R kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ / R śophaśoṣapratiśyāyatimirārucipīnasān /
R vādayet_ca_agadaiḥ_liptvā_dundubhīn_tasya_pārśvayoḥ_ / R labdha_saṃjñam_punar_ca_enam_ūrdhvam_ca_adhas_ca_śodhayet_ / R niḥśeṣam_nirharet_ca_evam_viṣam_parama_durjayam_ / R alpam_api_avaśiṣṭam_hi_bhūyas_vegāya_kalpate_ / R kuryāt_vā_sāda_vaivarṇya_jvara_kāsa_śiras_rujaḥ_ / R śopha_śoṣa_pratiśyāya_timira_aruci_pīnasān_ /
R teṣu cāpi yathādoṣaṃ pratikarma prayojayet / R viṣārtopadravāṃścāpi yathāsvaṃ samupācaret / R athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā / R dahyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate / R evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ / R viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati /
R teṣu_ca_api_yathādoṣam_pratikarma_prayojayet_ / R viṣa_ārta_upadravān_ca_api_yathāsvam_samupācaret_ / R atha_ariṣṭām_vimucya_āśu_pracchayitvā_aṅkitam_tayā_ / R dahyāt_tatra_viṣam_skannam_bhūyas_vegāya_kalpate_ / R evam_auṣadhibhiḥ_mantraiḥ_kriyā_yogaiḥ_ca_yatnatas_ / R viṣe_hṛta_guṇe_dehāt_yadā_doṣaḥ_prakupyati_ /
R tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret / R tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ / R pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ / R kaphamāragvadhādyena sakṣaudreṇa gaṇena tu / R śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ / R vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi /
R tadā_pavanam_udvṛttam_sneha_ādyaiḥ_samupācaret_ / R taila_matsya_kulattha_amla_varjyaiḥ_viṣa_hara_āyutaiḥ_ / R pitta_jvara_haraiḥ_pittam_kaṣāya_sneha_vastibhiḥ_ / R kapham_āragvadhādyena_sa_kṣaudreṇa_gaṇena_tu_ / R śleṣma_ghnaiḥ_agadaiḥ_ca_eva_rūkṣaiḥ_ca_bhojanaiḥ_ / R vṛkṣa_prapāta_viṣama_patitam_mṛtam_ambhasi_ /
R udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat / R gāḍhaṃ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ / R śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam / R sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam /
R udbaddham_ca_mṛtam_sadyas_cikitset_naṣṭa_saṃjñā_vat_ / R gāḍham_baddhe_ariṣṭayā_pracchite_vā_tīkṣṇaiḥ_lepaiḥ_tadvidhaiḥ_vā_avaśiṣṭaiḥ_ / R śūne_gātre_klinnam_atyartha_pūti_jñeyam_māṃsam_tad_viṣāt_pūti_kaṣṭam_ / R sadyas_viddham_nisravet_kṛṣṇa_raktam_pākam_yāyāt_dahyate_ca_api_abhīkṣṇam_ /
R kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca / R tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet / R pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ /
R kṛṣṇībhūtam_klinnam_atyartha_pūti_śīrṇam_māṃsam_yāti_ajasram_kṣatāt_ca_ / R tṛṣṇā_mūrchā_bhrānti_dāhau_jvaraḥ_ca_yasya_syuḥ_tam_digdha_viddham_vyavasyet_ / R pūrva_uddiṣṭam_lakṣaṇam_sarvam_etat_juṣṭam_yasya_alam_viṣeṇa_vraṇāḥ_syuḥ_ /
R lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ / R teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya / R hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ / R antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ /
R lūtā_daṣṭāḥ_digdha_viddhāḥ_viṣaiḥ_vā_juṣṭāḥ_prāyas_te_vraṇāḥ_pūti_māṃsāḥ_ / R teṣām_yuktyā_pūti_māṃsāni_apohya___śoṇitam_ca_apahṛtya_ / R hṛtvā_doṣān_kṣipram_ūrdhvam_tu_adhas_ca_samyak_siñcet_kṣīriṇām_tvac_kaṣāyaiḥ_ / R antarvastram_dāpayet_ca_pradehān_śītaiḥ_dravyaiḥ_ājya_yuktaiḥ_viṣa_ghnaiḥ_ /
R bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca / R trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ / R kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni / R eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ /
R bhinne_tu_asthinā_duṣṭa_jātena_kāryaḥ_pūrvaḥ_mārgaḥ_paittike_yaḥ_viṣe_ca_ / R trivṛt_viśalye_madhukam_haridre_raktā_narendraḥ_lavaṇaḥ_ca_vargaḥ_ / R kaṭutrikam_ca_eva_sucūrṇitāni_śṛṅge_nidadhyāt_madhu_saṃyutāni_ / R eṣa_agadaḥ_hanti_viṣam_prayuktaḥ_pāna_añjana_abhyañjana_nasya_yogaiḥ_ /
R avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ / R viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva / R sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ / R śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca /
R avārya_vīryaḥ_viṣa_vega_hantā_mahāgadaḥ_nāma_mahā_prabhāvaḥ_ / R viḍaṅga_pāṭhā_triphalā_ajamodā_hiṅgūni_vakram_trikaṭūni_ca_eva_ / R sarvaḥ_ca_vargaḥ_lavaṇaḥ_su_sūkṣmaḥ_sa_citrakaḥ_kṣaudra_yutaḥ_nidheyaḥ_ / R śṛṅge_gavām_śṛṅga_mayena_ca_eva_pracchāditaḥ_pakṣam_upekṣitaḥ_ca_ /
R eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā / R prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca / R sthauṇeyakadhyāmakaguggulūni puṃnāgatālīśasuvarcikāśca / R kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ / R rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca /
R eṣa_agadaḥ_sthāvara_jaṅgamānām_jetā_viṣāṇām_ajitaḥ_hi_nāmnā_ / R prapauṇḍarīkam_suradāru_mustā_kālānusāryā_kaṭurohiṇī_ca_ / R sthauṇeyaka_dhyāmaka_guggulūni_puṃnāga_tālīśa_suvarcikāḥ_ca_ / R kuṭannaṭa_elā_sita_sindhuvārāḥ_śaileya_kuṣṭhe_tagaram_priyaṅguḥ_ / R rodhram_jalam_kāñcanagairikam_ca_sa_māgadham_candana_saindhavam_ca_ /
R sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni / R eṣo 'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya / R māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni / R viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni /
R sūkṣmāṇi_cūrṇāni_samāni_kṛtvā_śṛṅge_nidadhyāt_madhu_saṃyutāni_ / R eṣa_agadaḥ_tārkṣyaḥ_iti_pradiṣṭaḥ_viṣam_nihanyāt_api_takṣakasya_ / R māṃsī_hareṇu_triphalā_muraṅgī_raktālatā_yaṣṭikā_padmakāni_ / R viḍaṅga_tālīśa_sugandhikā_elā_tvac_kuṣṭha_pattrāṇi_sa_candanāni_ /
R bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca / R pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam / R sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi / R varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca /
R bhārgī_paṭolam_kiṇihī_sa_pāṭhā_mṛgādanī_karkaṭikā_puraḥ_ca_ / R pālindī_aśokau_kramukam_surasyāḥ_prasūnam_āruṣkara_jam_ca_puṣpam_ / R sūkṣmāṇi_cūrṇāni_samāni_śṛṅge_nyaset_sa_pittāni_sa_mākṣikāṇi_ / R varāha_godhā_śikhi_śallakīnām_mārjāra_jam_pārṣata_nākule_ca_ /
R yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya / R na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva / R etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ / R digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti /
R yasya_agadaḥ_ayam_su_kṛtaḥ_gṛhe_syāt_nāmnā_ṛṣabhaḥ_nāma_nara_ṛṣabhasya_ / R na_tatra_sarpāḥ_kutas_eva_kīṭāḥ_tyajanti_vīryāṇi_viṣāṇi_ca_eva_ / R etena_bheryaḥ_paṭahāḥ_ca_digdhāḥ_nānadyamānāḥ_viṣam_āśu_hanyuḥ_ / R digdhāḥ_patākāḥ_ca_nirīkṣya_sadyas_viṣa_abhibhūtāḥ_hi_aviṣāḥ_bhavanti_ /
R lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca / R cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ / R śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ / R saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān /
R lākṣā_hareṇuḥ_naladam_priyaṅguḥ_śigru_dvayam_yaṣṭikā_pṛthvikāḥ_ca_ / R cūrṇīkṛtaḥ_ayam_rajanī_vimiśraḥ_sarpis_madhubhyām_sahitaḥ_nidheyaḥ_ / R śṛṅge_gavām_pūrvavat_tatas_prayojyaḥ_añjana_nasya_pānaiḥ_ / R saṃjīvanaḥ_nāma_gatāsu_kalpān_eṣa_agadaḥ_jīvayati_iha_martyān_ /
R śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca / R sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām / R drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā / R deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca /
R śleṣmātakī_kaṭphala_mātuluṅgāḥ_śvetā_girihvā_kiṇihī_sitā_ca_ / R sa_taṇḍulīyaḥ_agade_eṣa_mukhyaḥ_viṣeṣu_darvīkara_rājilānām_ / R drākṣā_sugandhā_nagavṛttikā_ca_śvetā_samaṅgā_sama_bhāga_yuktā_ / R deyaḥ_dvi_bhāgaḥ_surasā_chadasya_kapittha_bilvāt_api_dāḍimāt_ca_ /
R tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca / R eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi / R vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā / R karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
R tathā_ardha_bhāgaḥ_sita_sindhuvārāt_aṅkoṭha_mūlāt_api_gairikāt_ca_ / R eṣa_agadaḥ_kṣaudra_yutaḥ_nihanti_viśeṣataḥ_maṇḍalinām_viṣāṇi_ / R vaṃśa_tvac_ārdrā_āmalakam_kapittham_kaṭutrikam_haimavatī_sa_kuṣṭhā_ / R karañja_bījam_tagaram_śirīṣa_puṣpam_ca_go_pitta_yutam_nihanti_ /
R viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ / R purīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ / R kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ / R samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ /
R viṣāṇi_lūtā_undura_pannagānām_kaiṭam_ca_lepa_añjana_nasya_pānaiḥ_ / R purīṣa_mūtra_anila_garbha_saṅgān_nihanti_vartī_añjana_nābhi_lepaiḥ_ / R kāca_arma_kothān_paṭalān_ca_ghorān_puṣpam_ca_hanti_añjana_nasya_yogaiḥ_ / R sa_mūla_puṣpa_aṅkura_valka_bījāt_kvāthaḥ_śirīṣāt_trikaṭu_pragāḍhaḥ_ /
R salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti / R kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam / R mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca / R kapittharasapiṣṭo 'yaṃ śarkarākṣaudrasaṃyutaḥ / R viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ /
R sa_lāvaṇaḥ_kṣaudra_yutaḥ_atha_pītaḥ_viśeṣataḥ_kīṭa_viṣam_nihanti_ / R kuṣṭham_trikaṭukam_dārvī_madhukam_lavaṇa_dvayam_ / R mālatī_nāgapuṣpam_ca_sarvāṇi_madhurāṇi_ca_ / R kapittha_rasa_piṣṭaḥ_ayam_śarkarā_kṣaudra_saṃyutaḥ_ / R viṣam_hanti_agadaḥ_sarvam_mūṣikāṇām_viśeṣataḥ_ /
R somarājīphalaṃ puṣpaṃ kaṭabhī sindhuvārakaḥ / R corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā / R punarnavā śirīṣasya puṣpamāragvadhārkajam / R śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca / R bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ / R ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ /
R somarājī_phalam_puṣpam_kaṭabhī_sindhuvārakaḥ_ / R corakaḥ_varuṇaḥ_kuṣṭham_sarpagandhā_sa_saptalā_ / R punarnavā_śirīṣasya_puṣpam_āragvadha_arka_jam_ / R śyāmā_ambaṣṭhā_viḍaṅgāni_tathā_āmra_aśmantakāni_ca_ / R bhūmiḥ_kurabakaḥ_ca_eva_gaṇaḥ_ekasaraḥ_smṛtaḥ_ / R ekaśas_dvi_triśas_vā_api_prayoktavyaḥ_viṣa_apahaḥ_ /
R vijñāyate'neneti vijñānaṃ lakṣaṇamityarthaḥ / R pralīyanniti vilīno bhavan / R saṃsrāvayatīti saṃsrāvī / R vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti /
R vijñāyate_anena_iti_vijñānam_lakṣaṇam_iti_arthaḥ_ / R pralīyan_iti_vilīnaḥ_bhavan_ / R saṃsrāvayati_iti_saṃsrāvī_ / R vikāsī_iti_hṛdaya_vikasana_śīlaḥ_uktam_hi_suśrute_hṛdayam_pīḍayati_iti_ /
atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan / te devā nihavam evākurvata brahmo3m subrahmo3m iti / tān ādityaḥ parjanyaḥ purobalāko bhūtvābhiprait / tān vṛṣṭyāśanyā vidyutāhan / tad āhuḥ strī subrahmaṇyā3 pumā3n napuṃsakā3m iti / sarvam eveti brūyāt /
atha_yatra_subrahmaṇyaḥ_subrahmaṇyām_āhvayati_etasmin_ha_kāle_asura_rakṣāṃsi_devānām_yajñam_ajighāṃsan_ / te_devāḥ_nihavam_eva_akurvata_brahma_su_brahma_iti_ / tān_ādityaḥ_parjanyaḥ_puras_balākaḥ_bhūtvā_abhiprait_ / tān_vṛṣṭyā_aśanyā_vidyutā_ahan_ / tat_āhuḥ_strī_subrahmaṇyā_pumān_napuṃsakam_iti_ / sarvam_eva_iti_brūyāt_ /
yat parjanyaḥ purobalāko bhūtvābhiprait tena pumān / yad vṛṣṭyā yad aśanyā tena strī / yad vidyutā tena napuṃsakam / tasmāt sarvam eveti brūyāt / tad āhur ṛk subrahmaṇyā3 yajū3s sāmā3 iti / sarvam eveti brūyāt / ṛca ivāsyā nāmadheyaṃ subrahmaṇyeti / tasmād ṛk / mantra evaṃ khalv ayaṃ nigadabhūto bhavati /
yat_parjanyaḥ_puras_balākaḥ_bhūtvā_abhiprait_tena_pumān_ / yat_vṛṣṭyā_yat_aśanyā_tena_strī_ / yat_vidyutā_tena_napuṃsakam_ / tasmāt_sarvam_eva_iti_brūyāt_ / tat_āhuḥ_ṛc_subrahmaṇyā_yajuḥ_sāma_iti_ / sarvam_eva_iti_brūyāt_ / ṛcaḥ_iva_asyāḥ_nāmadheyam_subrahmaṇyā_iti_ / tasmāt_ṛc_ / mantraḥ_evam_khalu_ayam_nigada_bhūtaḥ_bhavati_ /
tasmād yajuḥ / sāmakāriṇaḥ kurvanti yathānyaiḥ sāmabhiḥ / tasmāt sāma / tasmāt sarvam eveti brūyāt / tad vā etat subrahmaṇyām āhūya yajamānaṃ vācayati rakṣasām apahatyai / sāsi subrahmaṇye tasyās te pṛthivī pāda ity āha / yāny eva pṛthivyām asurarakṣāṃsi tāny eva tenāpahate /
tasmāt_yajuḥ_ / sāma_kāriṇaḥ_kurvanti_yathā_anyaiḥ_sāmabhiḥ_ / tasmāt_sāma_ / tasmāt_sarvam_eva_iti_brūyāt_ / tat_vai_etat_subrahmaṇyām_āhūya_yajamānam_vācayati_rakṣasām_apahatyai_ / sā_asi_subrahmaṇye_tasyāḥ_te_pṛthivī_pādaḥ_iti_āha_ / yāni_eva_pṛthivyām_asura_rakṣāṃsi_tāni_eva_tena_apahate_ /
sāsi subrahmaṇye tasyās te 'ntarikṣaṃ pāda ity āha / yāny evāntarikṣe 'surarakṣāṃsi tāny eva tenāpahate / sāsi subrahmaṇye tasyās te dyauḥ pāda ity āha / yāny eva divy asurarakṣāṃsi tāny eva tenāpahate / sāsi subrahmaṇye tasyās te diśaḥ pāda ity āha / yāny eva dikṣv asurarakṣāṃsi tāny eva tenāpahate /
sā_asi_subrahmaṇye_tasyāḥ_te_antarikṣam_pādaḥ_iti_āha_ / yāni_eva_antarikṣe_asura_rakṣāṃsi_tāni_eva_tena_apahate_ / sā_asi_subrahmaṇye_tasyāḥ_te_dyauḥ_pādaḥ_iti_āha_ / yāni_eva_divi_asura_rakṣāṃsi_tāni_eva_tena_apahate_ / sā_asi_subrahmaṇye_tasyāḥ_te_diśaḥ_pādaḥ_iti_āha_ / yāni_eva_dikṣu_asura_rakṣāṃsi_tāni_eva_tena_apahate_ /
parorajās te pañcamaḥ pāda ity āha / paraṃ rajaso vai brahmaṇaḥ sthānam / tad etad āha sā na iṣam ūrjaṃ dhukṣvety āha / iṣam evāsmā ūrjaṃ dugdhe / vīryam annādyaṃ dhehīty āha / vīryam evāsmā annādyaṃ dadhāti /
parorajāḥ_te_pañcamaḥ_pādaḥ_iti_āha_ / param_rajasaḥ_vai_brahmaṇaḥ_sthānam_ / tat_etat_āha_sā_naḥ_iṣam_ūrjam_dhukṣva_iti_āha_ / iṣam_eva_asmai_ūrjam_dugdhe_ / vīryam_annādyam_dhehi_iti_āha_ / vīryam_eva_asmai_annādyam_dadhāti_ /
brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati / eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti / brahmaṇā caivāsya śriyā ca yajñaṃ samardhayati ya evaṃ veda /
brahmaśrī_nāma_etat_sāma_yat_subrahmaṇyā_tasmāt_prātaranuvāke_upākṛte_visaṃsthite_ca_yajñe_subrahmaṇyaḥ_subrahmaṇyām_āhvayati_ / eṣa_vai_brahma_su_brahma_ca_āpnoti_yaḥ_etat_anaḥ_yuktam_subrahmaṇyāya_dadāti_ / brahmaṇā_ca_eva_asya_śriyā_ca_yajñam_samardhayati_yaḥ_evam_veda_ /
atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam /
atha_u_khalu_āhuḥ_yat_ca_avagatam_yat_ca_an_avagatam_sarvasya_eṣā_eva_prāyaścittiḥ_iti_tasmāt_evaṃvidam_subrahmaṇyam_kurvīta_na_an_evaṃvidam_ /
R vartamānaṃ niṣpīḍitārtham utsṛjantī pūrvasaṃsṛṣṭena saha saṃdadhyāt / R sa ced avasitārtho vittavān sānurāgaśca tataḥ saṃdheyaḥ / R anyatra gatastarkayitavyaḥ / R sa kāryayuktyā ṣaḍvidhaḥ / R itaḥ svayam apasṛtas tato 'pi svayam evāpasṛtaḥ / R itastataśca niṣkāsitāpasṛtaḥ /
R vartamānam_niṣpīḍita_artham_utsṛjatī_pūrva_saṃsṛṣṭena_saha_saṃdadhyāt_ / R saḥ_ced_avasita_arthaḥ_vittavān_sa_anurāgaḥ_ca_tatas_saṃdheyaḥ_ / R anyatra_gataḥ_tarkayitavyaḥ_ / R saḥ_kārya_yuktyā_ṣaḍvidhaḥ_ / R itas_svayam_apasṛtaḥ_tatas_api_svayam_eva_apasṛtaḥ_ / R itas_tatas_ca_niṣkāsita_apasṛtaḥ_ /
R itaḥ svayam apasṛtastato niṣkāsitāpasṛtaḥ / R itaḥ svayam apasṛtastatra sthitaḥ / R ito niṣkāsitāpasṛtastataḥ svayam apasṛtaḥ / R ito niṣkāsitāpasṛtastatra sthitaḥ / R itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ / R itastataśca niṣkāsitāpasṛtaḥ sthirabuddhiḥ /
R itas_svayam_apasṛtaḥ_tatas_niṣkāsita_apasṛtaḥ_ / R itas_svayam_apasṛtaḥ_tatra_sthitaḥ_ / R itas_niṣkāsita_apasṛtaḥ_tatas_svayam_apasṛtaḥ_ / R itas_niṣkāsita_apasṛtaḥ_tatra_sthitaḥ_ / R itas_tatas_ca_svayam_eva_apasṛtya_upajapati_ced_ubhayayoḥ_guṇān_apekṣī_cala_buddhiḥ_asaṃdheyaḥ_ / R itas_tatas_ca_niṣkāsita_apasṛtaḥ_sthira_buddhiḥ_ /
R sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ / R niḥsāratayā kadaryatayā vā tyakto na śreyān / R itaḥ svayam apasṛtastato niṣkāsitāpasṛto yadyatiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ / R itaḥ svayam apasṛtya tatra sthita upajapaṃstarkayitavyaḥ /
R saḥ_ced_anyatas_bahu_labhamānayā_niṣkāsitaḥ_syāt_sa_sāraḥ_api_tayā_roṣitaḥ_mama_amarṣāt_bahu_dāsyati_iti_saṃdheyaḥ_ / R niḥsāra_tayā_kadarya_tayā_vā_tyaktaḥ_na_śreyāḥ_ / R itas_svayam_apasṛtaḥ_tatas_niṣkāsita_apasṛtaḥ_yadi_atiriktam_ādau_ca_dadyāt_tatas_pratigrāhyaḥ_ / R itas_svayam_apasṛtya_tatra_sthitaḥ_upajapan_tarkayitavyaḥ_ /
R viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati / R tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati /
R viśeṣa_arthī_ca_āgataḥ_tatas_viśeṣam_apaśyān_āgantu_kāmaḥ_mām_jijñāsitu_kāmaḥ_saḥ_āgatya_sa_anurāga_tvāt_dāsyati_ / R tasyām_vā_doṣān_dṛṣṭvā_mayi_bhūyiṣṭhān_guṇān_adhunā_paśyati_saḥ_guṇa_darśī_bhūyiṣṭham_dāsyati_ /
R bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā / R ito niṣkāsitāpasṛtastataḥ svayam apasṛta upajapaṃstarkayitavyaḥ / R anurāgād āgantukāmaḥ sa bahu dāsyati / R mama guṇair bhāvito yo 'nyasyāṃ na ramate /
R bālaḥ_vā_na_ekatra_dṛṣṭiḥ_atisaṃdhāna_pradhānaḥ_vā_haridrārāgaḥ_vā_yat_kiṃcanakārī_vā_iti_avetya_saṃdadhyāt_na_vā_ / R itas_niṣkāsita_apasṛtaḥ_tatas_svayam_apasṛtaḥ_upajapan_tarkayitavyaḥ_ / R anurāgāt_āgantu_kāmaḥ_saḥ_bahu_dāsyati_ / R mama_guṇaiḥ_bhāvitaḥ_yaḥ_anyasyām_na_ramate_ /
R pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ / R anyathābuddhiḥ kālena lambhayitavyaḥ /
R pūrvam_ayogena_vā_mayā_niṣkāsitaḥ_saḥ_mām_śīlayitvā_vairam_niryātayitu_kāmaḥ_dhanam_abhiyogāt_vā_mayā_asya_apahṛtam_tat_viśvāsya_pratīpam_ādātu_kāmaḥ_nirveṣṭu_kāmaḥ_vā_mām_vartamānā_udbhedayitvā_tyaktu_kāmaḥ_iti_akalyāṇa_buddhiḥ_asaṃdheyaḥ_ / R anyathā_buddhiḥ_kālena_lambhayitavyaḥ_ /
R ito niṣkāsitastatra sthita upajapann etena vyākhyātaḥ / R teṣu upajapatsvanyatra sthitaḥ svayam upajapet / R vyalīkārthaṃ niṣkāsito mayāsāvanyatra gato yatnād ānetavyaḥ / R itaḥ pravṛttasaṃbhāṣo vā tato bhedam avāpsyati / R vartamānasya ced arthavighātaṃ kariṣyati / R arthāgamakālo vāsya / R sthānavṛddhir asya jātā /
R itas_niṣkāsitaḥ_tatra_sthitaḥ_upajapan_etena_vyākhyātaḥ_ / R teṣu_upajapatsu_anyatra_sthitaḥ_svayam_upajapet_ / R vyalīka_artham_niṣkāsitaḥ_mayā_asau_anyatra_gataḥ_yatnāt_ānetavyaḥ_ / R itas_pravṛtta_sambhāṣaḥ_vā_tatas_bhedam_avāpsyati_ / R vartamānasya_ced_artha_vighātam_kariṣyati_ / R artha_āgama_kālaḥ_vā_asya_ / R sthāna_vṛddhiḥ_asya_jātā_ /
R labdham anenādhikaraṇam / R dārair viyuktaḥ / R pāratantryād vyāvṛttaḥ / R pitrā bhrātrā vā vibhaktaḥ / R anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi / R vimānito vā bhāryayā tam eva tasyāṃ vikramayiṣyāmi / R asya vā mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi /
R labdham_anena_adhikaraṇam_ / R dāraiḥ_viyuktaḥ_ / R pāratantryāt_vyāvṛttaḥ_ / R pitrā_bhrātrā_vā_vibhaktaḥ_ / R anena_vā_pratibaddham_anena_saṃdhim_kṛtvā_nāyakam_dhaninam_avāpsyāmi_ / R vimānitaḥ_vā_bhāryayā_tam_eva_tasyām_vikramayiṣyāmi_ / R asya_vā_mitram_mad_dveṣiṇīm_sapatnīm_kāmayate_tat_amunā_bhedayiṣyāmi_ /
R calacittatayā vā lāghavam enam āpādayiṣyāmīti / R tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ / R vartamānena cākāmāyāḥ saṃsargaṃ vidveṣaṃ ca / R tasyāśca sābhijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ /
R cala_citta_tayā_vā_lāghavam_enam_āpādayiṣyāmi_iti_ / R tasya_pīṭhamarda_ādayaḥ_mātuḥ_dauḥśīlyena_nāyikāyāḥ_sati_api_anurāge_vivaśāyāḥ_pūrvam_niṣkāsanam_varṇayeyuḥ_ / R vartamānena_ca_akāmāyāḥ_saṃsargam_vidveṣam_ca_ / R tasyāḥ_ca_sa_abhijñānaiḥ_pūrva_anurāgaiḥ_enam_pratyāpayeyuḥ_ /
R abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam / R apūrvapūrvasaṃsṛṣṭayoḥ pūrvasaṃsṛṣṭaḥ śreyān / R sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ / R pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
R abhijñānam_ca_tad_kṛta_upakāra_sambaddham_syāt_iti_viśīrṇa_pratisaṃdhānam_ / R apūrva_pūrva_saṃsṛṣṭayoḥ_pūrva_saṃsṛṣṭaḥ_śreyāḥ_ / R saḥ_hi_vidita_śīlaḥ_dṛṣṭa_rāgaḥ_ca_su_upacāraḥ_bhavati_iti_ācāryāḥ_ / R pūrva_saṃsṛṣṭaḥ_sarvatas_niṣpīḍita_artha_tvāt_na_atyartham_artha_daḥ_duḥkham_ca_punar_viśvāsayitum_ /
R apūrvastu sukhenānurajyata iti vātsyāyanaḥ / R tathāpi puruṣaprakṛtito viśeṣaḥ / R bhavanti cātra ślokāḥ / R anyāṃ bhedayituṃ gamyād anyato gamyam eva vā / R sthitasya copaghātārthaṃ punaḥ saṃdhānam iṣyate / R bibhetyanyasya saṃyogād vyalīkāni ca nekṣate / R atisaktaḥ pumān yatra bhayād bahu dadāti ca /
R apūrvaḥ_tu_sukhena_anurajyate_iti_vātsyāyanaḥ_ / R tathā_api_puruṣa_prakṛtyāḥ_viśeṣaḥ_ / R bhavanti_ca_atra_ślokāḥ_ / R anyām_bhedayitum_gamyāt_anyatas_gamyam_eva_vā_ / R sthitasya_ca_upaghāta_artham_punar_saṃdhānam_iṣyate_ / R bibheti_anyasya_saṃyogāt_vyalīkāni_ca_na_īkṣate_ / R ati_saktaḥ_pumān_yatra_bhayāt_bahu_dadāti_ca_ /
R asaktam abhinandeta saktaṃ paribhavet tathā / R anyadūtānupāte ca yaḥ syād ativiśāradaḥ / R tatropayāyinaṃ pūrvaṃ nārī kālena yojayet / R bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet / R saktaṃ tu vaśinaṃ nārī sambhāṣyāpyanyato vrajet / R tataścārtham upādāya saktam evānurañjayet /
R asaktam_abhinandeta_saktam_paribhavet_tathā_ / R anya_dūta_anupāte_ca_yaḥ_syāt_ati_viśāradaḥ_ / R tatra_upayāyinam_pūrvam_nārī_kālena_yojayet_ / R bhavet_ca_ācchinna_saṃdhānā_na_ca_saktam_parityajet_ / R saktam_tu_vaśinam_nārī_sambhāṣya_api_anyatas_vrajet_ / R tatas_ca_artham_upādāya_saktam_eva_anurañjayet_ /
R āyatiṃ prasamīkṣyādau lābhaṃ prītiṃ ca puṣkalām / R sauhṛdaṃ pratisaṃdadhyād viśīrṇaṃ strī vicakṣaṇā /
R āyatim_prasamīkṣya_ādau_lābham_prītim_ca_puṣkalām_ / R sauhṛdam_pratisaṃdadhyāt_viśīrṇam_strī_vicakṣaṇā_ /
uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti / etad eva maṇikuṇḍalabandhane vidyāt / atha srajaṃ pratimuñcate / śubhike śira āroha śobhayantī mukhaṃ mama / mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru / yām āharaj jamadagniḥ śraddhāyai kāmāyānyai / imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcaseti /
uddhṛtya_prakṣālya_dakṣiṇam_eva_agre_pratimuñcate_āyuṣyam_varcasyam_iti_ / etat_eva_maṇi_kuṇḍala_bandhane_vidyāt_ / atha_srajam_pratimuñcate_ / śubhike_śiraḥ_āroha_śobhayantī_mukham_mama_ / mukham_hi_mama_śobhaya_bhūyāṃsam_ca_bhagam_kuru_ / yām_āharat_jamadagniḥ_śraddhāyai_kāmāyānyai_ / imām_tām_pratimuñce_aham_bhagena_saha_varcasā_iti_ /
athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti / ādarśam avekṣate / yan me varcaḥ parāpatitam ātmānaṃ paripaśyataḥ / idaṃ tat punar ādade bhagena saha varcaseti / vāgyata āsta ā nakṣatrāṇām udayāt / uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām /
atha_aṅkte_yat_āñjanam_traikakudam_jātam_himavataḥ_upari_mayi_parvata_varcasam_iti_ / ādarśam_avekṣate_ / yat_me_varcaḥ_parāpatitam_ātmānam_paripaśyataḥ_ / idam_tat_punar_ādade_bhagena_saha_varcasā_iti_ / vāgyataḥ_āste_ā_nakṣatrāṇām_udayāt_ / uditeṣu_nakṣatreṣu_upānahau_upamuñcate_dyauḥ_asi_iti_dakṣiṇām_pṛthivī_asi_iti_uttarām_ /
upamucyābhimantrayate pratiṣṭhe stho devate mā mā saṃtāptam iti / daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti / chatram ādatte prajāpateḥ śaraṇam asi brahmaṇaḥ chadir iti / upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti /
upamucya_abhimantrayate_pratiṣṭhe_sthaḥ_devate_mā_mā_saṃtāptam_iti_ / daṇḍam_ādatte_loke_vedāya_asmi_dviṣataḥ_vadhāya_sapatnān_śvāpadān_sarīsṛpān_hastinaḥ_ca_iti_ / chatram_ādatte_prajāpateḥ_śaraṇam_asi_brahmaṇaḥ_chadiḥ_iti_ / upaniṣkramya_diśaḥ_anuvīkṣate_devīḥ_ṣaṣ_urvīḥ_uru_naḥ_kṛṇota_iti_ /
candramasam udīkṣate mā radhāma dviṣate soma rājann iti / yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam / athaitad aparam / tūṣṇīm eva tīrthe snātvodetya tūṣṇīṃ pālāśīṃ samidham ādadhāti / saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ vā sarvā sthitayaḥ /
candramasam_udīkṣate_mā_radhāma_dviṣate_soma_rājan_iti_ / yatra_asya_rātiḥ_bhavati_tena_sambhāṣya_yathārtham_eti_iti_ekam_ / atha_etat_aparam_ / tūṣṇīm_eva_tīrthe_snātvā_udetya_tūṣṇīm_pālāśīm_samidham_ādadhāti_ / saṃvatsaram_na_maithunam_carati_dvādaśa_rātram_tri_rātram_vā_sarvā_sthitayaḥ_ /
adhyātmikān yogān anutiṣṭhet nyāya saṃhitān a naiścārikān / ātma lābhāt na param vidyate / tatra ātma lābhīyān ślokān udāhariṣyāmaḥ / pūḥ prāṇinaḥ sarva eva guhāśayasya / ahanyamānasya vikalmaṣasya / acalaṃ calaniketaṃ ye 'nutiṣṭhanti te 'mṛtāḥ / yad idam id ihed iha loke viṣayam ucyate /
adhyātmikān_yogān_anutiṣṭhet_nyāya_saṃhitān_a_naiścārikān_ / ātma_lābhāt_na_param_vidyate_ / tatra_ātma_lābhīyān_ślokān_udāhariṣyāmaḥ_ / pūḥ_prāṇinaḥ_sarve_eva_guhā_āśayasya_ / a_hanyamānasya_vikalmaṣasya_ / acalam_cala_niketam_ye_anutiṣṭhanti_te_amṛtāḥ_ / yat_idam_id_iha_id_iha_loke_viṣayam_ucyate_ /
vidhūya kavir etad anutiṣṭhed guhāśayam / ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam / athānyeṣu pratīcchāmi sādhuṣṭhānam anapekṣayā / mahāntaṃ tejasaḥ kāyaṃ sarvatra nihitaṃ prabhum / sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ / anaṅgo 'śabdo 'śarīro 'sparśaś ca mahāñśuciḥ /
vidhūya_kaviḥ_etat_anutiṣṭhet_guhā_āśayam_ / ātman_eva_aham_a_labdhvā_etat_hitam_sevasva_na_ahitam_ / atha_anyeṣu_pratīcchāmi_sādhu_sthānam_anapekṣayā_ / mahāntam_tejasaḥ_kāyam_sarvatra_nihitam_prabhum_ / sarva_bhūteṣu_yaḥ_nityaḥ_vipaścit_amṛtaḥ_dhruvaḥ_ / an_aṅgaḥ_a_śabdaḥ_a_śarīraḥ_a_sparśaḥ_ca_mahān_śuciḥ_ /
sa sarvaṃ paramā kāṣṭhā sa vaiṣuvataṃ sa vai vaibhājanaṃ puram / taṃ yo 'nutiṣṭhet sarvatra prādhvaṃ cāsya sadācaret / durdarśaṃ nipuṇaṃ yukto yaḥ paśyet sa modeta viṣṭape /
sa_sarvam_paramā_kāṣṭhā_sa_vaiṣuvatam_sa_vai_vaibhājanam_puram_ / tam_yaḥ_anutiṣṭhet_sarvatra_prādhvam_ca_asya_sadā_ācaret_ / durdarśam_nipuṇam_yuktaḥ_yaḥ_paśyet_sa_modeta_viṣṭape_ /
R saṃjaya uvāca / R athānyad dhanur ādāya balavad vegavattaram / R yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat / R tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān / R abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ / R sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ /
R saṃjayaḥ_uvāca_ / R atha_anyat_dhanuḥ_ādāya_balavat_vegavattaram_ / R yudhiṣṭhiram_madra_patiḥ_viddhvā_siṃhaḥ_iva_anadat_ / R tatas_saḥ_śara_varṣeṇa_parjanyaḥ_iva_vṛṣṭimān_ / R abhyavarṣat_ameya_ātmā_kṣatriyān_kṣatriya_ṛṣabhaḥ_ / R sātyakim_daśabhiḥ_viddhvā_bhīmasenam_tribhiḥ_śaraiḥ_ /
R sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat / R tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān / R kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ / R rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ / R bāhūṃścicheda ca tathā sāyudhān ketanāni ca / R cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva /
R sahadevam_tribhiḥ_viddhvā_yudhiṣṭhiram_apīḍayat_ / R tān_tān_anyān_mahā_iṣvāsān_sa_aśvān_sa_ratha_kuñjarān_ / R kuñjarān_kuñjara_ārohān_aśvān_aśva_prayāyiṇaḥ_ / R rathān_ca_rathibhiḥ_sārdham_jaghāna_rathinām_varaḥ_ / R bāhūn_cicheda_ca_tathā_sa_āyudhān_ketanāni_ca_ / R cakāra_ca_mahīm_yodhaiḥ_tīrṇām_vedim_kuśaiḥ_iva_ /
R tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam / R parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ / R taṃ bhīmasenaśca śineśca naptā mādryāśca putrau puruṣapravīrau / R samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ / R tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham /
R tathā_tam_ari_sainyāni_ghnantam_mṛtyum_iva_antakam_ / R parivavruḥ_bhṛśam_kruddhāḥ_pāṇḍu_pāñcāla_somakāḥ_ / R tam_bhīmasenaḥ_ca_śineḥ_ca_naptā_mādryāḥ_ca_putrau_puruṣa_pravīrau_ / R samāgatam_bhīmabalena_rājñā_paryāpuḥ_anyonyam_atha_āhvayantaḥ_ / R tatas_tu_śūrāḥ_samare_narendram_madra_īśvaram_prāpya___variṣṭham_ /
R āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhir ugravegaiḥ / R saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena / R madrādhipaṃ patribhir ugravegaiḥ stanāntare dharmasuto nijaghne / R tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
R āvārya_ca_enam_samare_nṛ_vīrāḥ_jaghnuḥ_śaraiḥ_pattribhiḥ_ugra_vegaiḥ_ / R saṃrakṣitaḥ_bhīmasenena_rājā_mādrī_sutābhyām_atha_mādhavena_ / R madra_adhipam_pattribhiḥ_ugra_vegaiḥ_stanāntare_dharmasutaḥ_nijaghne_ / R tatas_raṇe_tāvakānām_ratha_oghāḥ_samīkṣya_madra_adhipatim_śara_ārtam_ /
R paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt / R tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhir abhyavidhyat / R taṃ cāpi pārtho navabhiḥ pṛṣatkair vivyādha rājaṃstumule mahātmā / R ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ /
R paryāvavruḥ_pravarāḥ_sarvaśas_ca_duryodhanasya_anumate_samantāt_ / R tatas_drutam_madra_janādhipaḥ_raṇe_yudhiṣṭhiram_sapta_abhyavidhyat_ / R tam_ca_api_pārthaḥ_navabhiḥ_pṛṣatkaiḥ_vivyādha_rājñ_tumule_mahātmā_ / R ākarṇapūrṇa_āyata_samprayuktaiḥ_śaraiḥ_tadā_saṃyatyām_taila_dhautaiḥ_ /
R anyonyam ācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca / R tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau / R śarair bhṛśaṃ vivyadhatur nṛpottamau mahābalau śatrubhir apradhṛṣyau / R tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
R anyonyam_ācchādayatām_mahā_rathau_madra_adhipaḥ_ca_api_yudhiṣṭhiraḥ_ca_ / R tatas_tu_tūrṇam_samare_mahā_rathau_parasparasya_antaram_īkṣamāṇau_ / R śaraiḥ_bhṛśam_vivyadhatuḥ_nṛpa_uttamau_mahā_balau_śatrubhiḥ_apradhṛṣyau_ / R tayoḥ_dhanus_jyā_tala_nisvanaḥ_mahān_mahā_indra_vajra_aśani_tulya_nisvanaḥ_ /
R parasparaṃ bāṇagaṇair mahātmanoḥ pravarṣator madrapapāṇḍuvīrayoḥ / R tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva / R viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau / R tatastu madrādhipatir mahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya /
R parasparam_bāṇa_gaṇaiḥ_mahātmanoḥ_pravarṣatoḥ_madrapa_pāṇḍu_vīrayoḥ_ / R tau_ceratuḥ_vyāghra_śiśu_prakāśau_mahā_vaneṣu_āmiṣa_gṛddhinaḥ_iva_ / R viṣāṇinaḥ_nāga_varau_iva_ubhau_tatakṣatuḥ_saṃyuga_jāta_darpau_ / R tatas_tu_madra_adhipatiḥ_mahātmā_yudhiṣṭhiram_bhīma_balam_prasahya_ /
R vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa / R tato 'tividdho 'tha yudhiṣṭhiro 'pi susamprayuktena śareṇa rājan / R jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām / R tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
R vivyādha_vīram_hṛdaye_ati_vegam_śareṇa_sūrya_agni_sama_prabhena_ / R tatas_atividdhaḥ_atha_yudhiṣṭhiraḥ_api_su_samprayuktena_śareṇa_rājñ_ / R jaghāna_madra_adhipatim_mahātmā_mudam_ca_lebhe_ṛṣabhaḥ_kurūṇām_ / R tatas_muhūrtāt_iva_pārthiva_indraḥ_labdhvā_saṃjñām_krodha_saṃrakta_netraḥ_ /