sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa / R śatavarṣasahasrāṇi svarge modati pāṇḍava / R sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ / R divyagandhānuliptaśca divyapuṣpopaśobhitaḥ / R krīḍate devaloke tu daivataiḥ saha modate / R tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
R tasya_puṇya_phalam_rājñ_śṛṇuṣva_avahitaḥ_nṛpaiḥ_ / R śata_varṣa_sahasrāṇi_svarge_modati_pāṇḍavaiḥ_ / R sa_apsaras_gaṇa_saṃkīrṇaḥ_divya_strī_parivāritaḥ_ / R divya_gandha_anuliptaḥ_ca_divya_puṣpa_upaśobhitaḥ_ / R krīḍate_deva_loke_tu_daivataiḥ_saha_modate_ / R tatas_svargāt_paribhraṣṭaḥ_rājā_bhavati_dhārmikaḥ_ /
R gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam / R stambhairmaṇimayairdivyairvajravaidūryabhūṣitam / R ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam / R rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ / R jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ / R agnipraveśe 'tha jale athavānaśane kṛte /
R gṛham_tu_labhate_asau_vai_nānā_ratna_samanvitam_ / R stambhaiḥ_maṇi_mayaiḥ_divyaiḥ_vajra_vaiḍūrya_bhūṣitam_ / R ālekhya_vāhanaiḥ_śubhraiḥ_dāsī_dāsa_samanvitam_ / R rāja_rāja_īśvaraḥ_śrīmān_sarva_strī_jana_vallabhaḥ_ / R jīvet_varṣa_śatam_sāgram_tatra_bhoga_samanvitaḥ_ / R agnipraveśe_atha_jale_athavā_anaśane_kṛte_ /
R anivartikā gatistasya pavanasyāmbare yathā / R paścime parvatataṭe sarvapāpavināśanaḥ / R hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ / R tatra piṇḍapradānena saṃdhyopāsanakarmaṇā / R daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ / R dakṣiṇe narmadākūle kapilākhyā mahānadī /
R anivartikā_gatiḥ_tasya_pavanasya_ambare_yathā_ / R paścime_parvata_taṭe_sarva_pāpa_vināśanaḥ_ / R hradaḥ_jaleśvaraḥ_nāma_triṣu_lokeṣu_viśrutaḥ_ / R tatra_piṇḍa_pradānena_saṃdhyā_upāsana_karmaṇā_ / R daśa_varṣāṇi_pitaraḥ_tarpitāḥ_syuḥ_na_saṃśayaḥ_ / R dakṣiṇe_narmadā_kūle_kapilā_ākhyā_mahā_nadī_ /
R saralārjunasaṃchannā nātidūre vyavasthitā / R sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā / R tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira / R tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt / R narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim / R dvitīyā tu mahābhāgā viśalyakaraṇī śubhā /
R sarala_arjuna_saṃchannā_na_ati_dūre_vyavasthitā_ / R sā_tu_puṇyā_mahābhāgā_triṣu_lokeṣu_viśrutā_ / R tatra_koṭi_śatam_sāgram_tīrthānām_tu_yudhiṣṭhiraiḥ_ / R tasmin_tīrthe_tu_ye_vṛkṣāḥ_patitāḥ_kāla_paryayāt_ / R narmadā_toya_saṃspṛṣṭāḥ_te_yānti_paramām_gatim_ / R dvitīyā_tu_mahābhāgā_viśalyakaraṇī_śubhā_ /
R tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt / R kapilā ca viśalyā ca śrūyate rājasattama / R īśvareṇa purā proktā lokānāṃ hitakāmyayā / R anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / R sarvapāpaviśuddhātmā rudralokaṃ sa gacchati / R tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
R tatra_tīrthe_naraḥ_snātvā_viśalyaḥ_bhavati_kṣaṇāt_ / R kapilā_ca_viśalyā_ca_śrūyate_rāja_sattamaiḥ_ / R īśvareṇa_purā_proktā_lokānām_hita_kāmyayā_ / R anāśakam_tu_yaḥ_kuryāt_tasmin_tīrthe_narādhipaiḥ_ / R sarva_pāpa_viśuddha_ātmā_rudra_lokam_saḥ_gacchati_ / R tatra_snātvā_naraḥ_rājñ_aśvamedha_phalam_labhet_ /
R ye vasantyuttare kūle rudraloke vasanti te / R sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira / R samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt / R parityajati yaḥ prāṇān parvate 'marakaṇṭake / R varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate / R narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṃkṛtam /
R ye_vasanti_uttare_kūle_rudra_loke_vasanti_te_ / R sarasvatyām_ca_gaṅgāyām_narmadāyām_yudhiṣṭhiraiḥ_ / R samam_snānam_ca_dānam_ca_yathā_me_śaṃkaraḥ_abravīt_ / R parityajati_yaḥ_prāṇān_parvate_amarakaṇṭake_ / R varṣa_koṭi_śatam_sāgram_rudra_loke_mahīyate_ / R narmadāyām_jalam_puṇyam_phena_ūrmi_samalaṃkṛtam_ /
R pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate / R narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī / R ahorātropavāsena mucyate brahmahatyayā / R jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam / R tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ / R candrasūryoparāge tu gatvā hyamarakaṇṭakam / R aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ /
R pavitram_śirasā_vandya_sarva_pāpaiḥ_pramucyate_ / R narmadā_sarvatas_puṇyā_brahma_hatyā_apahāriṇī_ / R ahar_rātra_upavāsena_mucyate_brahma_hatyayā_ / R jāleśvaram_tīrtha_varam_sarva_pāpa_vināśanam_ / R tatra_gatvā_niyamavān_sarva_kāmān_labhet_naraḥ_ / R candra_sūrya_uparāge_tu_gatvā_hi_amarakaṇṭakam_ / R aśvamedhāt_daśaguṇam_puṇyam_āpnoti_mānavaḥ_ /
R eṣa puṇyo girivaro devagandharvasevitaḥ / R nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ / R tatra saṃnihito rājan devyā saha maheśvaraḥ / R brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha / R pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam / R pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ /
R eṣa_puṇyaḥ_giri_varaḥ_deva_gandharva_sevitaḥ_ / R nānā_druma_latā_ākīrṇaḥ_nānā_puṣpa_upaśobhitaḥ_ / R tatra_saṃnihitaḥ_rājñ_devyā_saha_maheśvaraḥ_ / R brahmā_viṣṇuḥ_tathā_ca_indraḥ_vidyādhara_gaṇaiḥ_saha_ / R pradakṣiṇam_tu_yaḥ_kuryāt_parvatam_hi_amarakaṇṭakam_ / R pauṇḍarīkasya_yajñasya_phalam_prāpnoti_ /
R kāverī nāma vipulā nadī kalpaṣanāśinī / R tatra snātvā mahādevamarcayed vṛṣabhadhvajam / R saṃgame narmadāyāstu rudraloke mahīyate / R iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge aṣṭātriṃśo 'dhyāyaḥ /
R kāverī_nāma_vipulā_nadī_ / R tatra_snātvā_mahādevam_arcayet_vṛṣabhadhvajam_ / R saṃgame_narmadāyāḥ_tu_rudra_loke_mahīyate_ / R iti_śrī_kūrmapurāṇe_ṣaṭsāhasryām_saṃhitāyām_upari_vibhāge_aṣṭātriṃśaḥ_adhyāyaḥ_ /
āgurodṛcam itīḍāyāṃ ca sūktavāke cāha / yadā vā āgnāvaiṣṇavaḥ puroḍāśo nirupyate / athaiva dīkṣita iti ha smāha / tasmād āgurodṛcam ityeva brūyāt / yathaiva dīkṣitasya na sūktavāke yajamānasya nāma gṛhṇāti / devagarbho vā eṣa yad dīkṣitaḥ / na vā ajātasya garbhasya nāma kurvanti /
āgurā_udṛcam_iti_iḍāyām_ca_sūktavāke_ca_āha_ / yadā_vai_āgnāvaiṣṇavaḥ_puroḍāśaḥ_nirupyate_ / atha_eva_dīkṣitaḥ_iti_ha_sma_āha_ / tasmāt_āgurā_udṛcam_iti_eva_brūyāt_ / yathā_eva_dīkṣitasya_na_sūktavāke_yajamānasya_nāma_gṛhṇāti_ / deva_garbhaḥ_vai_eṣa_yat_dīkṣitaḥ_ / na_vai_ajātasya_garbhasya_nāma_kurvanti_ /
tasmād asya nāma na gṛhṇāti / na vede patnīṃ vācayati naivaṃ stṛṇāti / asaṃsthita iva vā atra yajño yat saumyo 'dhvaraḥ / netpurā kālāt saumyam adhvaraṃ saṃsthāpayānīti / tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti / havireṣa bhavati yad dīkṣate / tad yathā haviṣo 'navattasyāśnīyād evaṃ tat /
tasmāt_asya_nāma_na_gṛhṇāti_ / na_vede_patnīm_vācayati_na_evam_stṛṇāti_ / asaṃsthitaḥ_iva_vai_atra_yajñaḥ_yat_saumyaḥ_adhvaraḥ_ / na_id_purā_kālāt_saumyam_adhvaram_saṃsthāpayāni_iti_ / tat_āhuḥ_kasmāt_dīkṣitasya_aśanam_na_aśnanti_iti_ / haviḥ_eṣa_bhavati_yat_dīkṣate_ / tat_yathā_haviṣaḥ_an_avattasya_aśnīyāt_evam_tat_ /
kāmaṃ prasūte 'śnīyāt / tad yathā haviṣo yātayāmasyāśnīyād evam u tat / tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti / agniṃ vā ātmānaṃ dīkṣamāṇo 'bhidīkṣate / tad yad asyānye nāma na gṛhṇanti / ned agnim āsīdāmeti / yad u so 'nyasya nāma na gṛhṇāti / ned enam agnibhūtaḥ pradahānīti / yam eva dviṣyāt /
kāmam_prasūte_aśnīyāt_ / tat_yathā_haviṣaḥ_yātayāmasya_aśnīyāt_evam_u_tat_ / tat_āhuḥ_kasmāt_dīkṣitasya_anye_nāma_na_gṛhṇanti_iti_ / agnim_vai_ātmānam_dīkṣamāṇaḥ_abhidīkṣate_ / tat_yat_asya_anye_nāma_na_gṛhṇanti_ / na_id_agnim_āsīdāma_iti_ / yat_u_saḥ_anyasya_nāma_na_gṛhṇāti_ / na_id_enam_agni_bhūtaḥ_pradahāni_iti_ / yam_eva_dviṣyāt_ /
tasya dīkṣitaḥ sannāma graseta eva / tad evainam agnibhūtaḥ pradahati / atha yam icchet /
tasya_dīkṣitaḥ_san_nāma_graseta_eva_ / tat_eva_enam_agni_bhūtaḥ_pradahati_ / atha_yam_icchet_ /
R idānīṃ jalabandhusaṃjñako nāma rasastamāha bhasmasūtasamaṃ gandhamiti / R sūtasya pāradasya bhasma tatsamānaṃ gandhakamityarthaḥ / R dhātryā dantyāḥ phalānyatra yojyāni etanmanoharam / R atra gandhātpādaṃ manaḥśilā iti pāṭhaḥ saṃgataḥ / R tena gandhakaparimāṇasya caturthāṃśasamānā manaḥśilā grāhyā ata eva /
R idānīm_jalabandhu_saṃjñakaḥ_nāma_rasaḥ_tam_āha_bhasma_sūta_samam_gandham_iti_ / R sūtasya_pāradasya_bhasma_tad_samānam_gandhakam_iti_arthaḥ_ / R dhātryāḥ_dantyāḥ_phalāni_atra_yojyāni_etat_manoharam_ / R atra_gandhāt_pādam_manaḥśilā_iti_pāṭhaḥ_saṃgataḥ_ / R tena_gandhaka_parimāṇasya_caturtha_aṃśa_samānā_manaḥśilā_grāhyā_atas_eva_ /
R pratyekaṃ śilayā samam iti vacanam / R mākṣikaṃ svarṇamākṣikaṃ vyoṣaṃ śuṇṭhīmaricapippalīsaṃjñakam / R pippalī dviruktatayā dviguṇā grāhyā / R ekadravyaparimāṇāt eke jalapippalītyatra vyākhyānayanti tanna sarvamatam / R matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi /
R pratyekam_śilayā_samam_iti_vacanam_ / R mākṣikam_svarṇamākṣikam_vyoṣam_śuṇṭhī_marica_pippalī_saṃjñakam_ / R pippalī_dvis_ukta_tayā_dviguṇā_grāhyā_ / R eka_dravya_parimāṇāt_eke_jalapippalī_iti_atra_vyākhyānayanti_tat_na_sarva_matam_ / R matsyaḥ_mīnaḥ_sāmānya_tvena_parijñāta_matsyaḥ_grāhyaḥ_saḥ_ca_rohitaḥ_tādṛśaḥ_ca_anyaḥ_api_ /
R mayūro nīlakaṇṭhaḥ / R saptadhā bhāvayet iti pratyekaṃ saptavāram ityarthaḥ / R hitamiti doṣānupāne yojyam / R pañcakolaṃ yathā / R pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ / R pañcakolamiti khyātam / R ityādi / R jalayogaśca kartavya iti / R etena śītalajalapānaṃ tajjalenāpi hṛdayanetraproñchanamiti sampradāyaḥ /
R mayūraḥ_nīlakaṇṭhaḥ_ / R saptadhā_bhāvayet_iti_pratyekam_sapta_vāram_iti_arthaḥ_ / R hitam_iti_doṣa_anupāne_yojyam_ / R pañcakolam_yathā_ / R pippalī_pippalī_mūlam_cavya_citraka_nāgaraiḥ_ / R pañcakolam_iti_khyātam_ / R ityādi_ / R jala_yogaḥ_ca_kartavyaḥ_iti_ / R etena_śītala_jala_pānam_tad_jalena_api_hṛdaya_netra_proñchanam_iti_sampradāyaḥ_ /
śūlagavaṃ vyākhyāsyāmaḥ / āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati / ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
śūlagavam_vyākhyāsyāmaḥ_ / āpūryamāṇapakṣe_puṇye_nakṣatre_payasi_sthālīpākam_śrapayitvā_prācīm_vā_udīcīm_vā_diśam_upaniṣkramya_sthaṇḍilam_kalpayitvā_agnim_upasamādhāya_saṃparistīrya_apareṇa_agnim_dve_kuṭī_kṛtvā_śūlagavam_āvāhayati_ / ā_tvā_vahantu_harayaḥ_su_cetasaḥ_śvetaiḥ_aśvaiḥ_saha_ketumadbhiḥ_ /
vātājirair mama havyāya śarvom iti / dakṣiṇasyāṃ śūlagavam uttarasyāṃ mīḍhuṣīṃ madhye jayantam / yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti /
vāta_ajiraiḥ_mama_havyāya_śarva_ūm_iti_ / dakṣiṇasyām_śūlagavam_uttarasyām_mīḍhuṣīm_madhye_jayantam_ / yathoḍham_udakāni_pradāya_trīn_odanān_uddhṛtya_yathoḍham_eva_upasparśayati_upaspṛśatu_mīḍhvān_mīḍhuṣe_svāhā_upaspṛśatu_mīḍhuṣī_mīḍhuṣyai_svāhā_jayanta_upaspṛśa_jayantāya_svāhā_iti_ /
śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti /
śūlagavasya_agnim_abhyudāhṛtya_juhoti_bhavāya_devāya_svāhā_śarvāya_devāya_svāhā_īśānāya_devāya_svāhā_ugrāya_devāya_svāhā_bhīmāya_devāya_svāhā_rudrāya_devāya_svāhā_paśupataye_devāya_svāhā_mahate_devāya_svāhā_iti_ /
svāhā vai kutaḥ sambhūtā / kena prakṛtā / kiṃ vāsyā gotram / katyakṣarā / katipadā / kativarṇā / kiṃ pūrvāvasānā / kva cit sthitā / kimadhiṣṭhānā / brūhi svāhāyā yad daivataṃ rūpaṃ ca / svāhā vai satyasambhūtā / brahmaṇā prakṛtā / lāmagāyanasagotrā / dve akṣare / ekaṃ padam /
svāhā_vai_kutas_sambhūtā_ / kena_prakṛtā_ / kim_vā_asyāḥ_gotram_ / kati_akṣarā_ / kati_padā_ / kati_varṇā_ / kim_pūrva_avasānā_ / kva_cit_sthitā_ / kim_adhiṣṭhānā_ / brūhi_svāhāyāḥ_yat_daivatam_rūpam_ca_ / svāhā_vai_satya_sambhūtā_ / brahmaṇā_prakṛtā_ / lāmagāyana_sagotrā_ / dve_akṣare_ / ekam_padam_ /
trayaś ca varṇāḥ śuklaḥ padmaḥ suvarṇa iti / sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre / ṣaḍaṅgāny oṣadhivanaspatayo lomāni / cakṣuṣī sūryācandramasau / sā svāhā sā svadhā yajñeṣu vaṣaṭkārabhūtā prayujyate / tasyā agnir daivatam / brāhmaṇo rūpam iti brāhmaṇam /
trayaḥ_ca_varṇāḥ_śuklaḥ_padmaḥ_suvarṇaḥ_iti_ / sarva_chandasām_vedeṣu_samāsa_bhūtā_eka_ucchvāsā_varṇa_ante_catvāraḥ_vedāḥ_śarīre_ / ṣaḍ_aṅgāni_oṣadhi_vanaspatayaḥ_lomāni_ / cakṣuṣī_sūryā_candramasau_ / sā_svāhā_sā_svadhā_yajñeṣu_vaṣaṭkāra_bhūtā_prayujyate_ / tasyāḥ_agniḥ_daivatam_ / brāhmaṇaḥ_rūpam_iti_brāhmaṇam_ /
yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta / yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti / tām utthāpayet / udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti /
yasya_agnihotrī_upāvasṛṣṭā_duhyamānā_upaviśet_kā_tatra_prāyaścittiḥ_iti_tām_abhimantrayeta_ / yasmāt_bhīṣā_niṣīdasi_tatas_naḥ_abhayam_kṛdhi_paśūn_naḥ_sarvān_gopāya_namaḥ_rudrāya_mīḍhuṣe_iti_ / tām_utthāpayet_ / udasthāt_devī_aditiḥ_āyuḥ_yajña_patau_adhāt_indrāya_kṛṇvatī_bhāgam_mitrāya_varuṇāya_ca_iti_ /
athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ / yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ /
atha_asyai_uda_pātram_ūdhasi_ca_mukhe_ca_upagṛhṇīyāt_atha_enām_brāhmaṇāya_dadyāt_sā_tatra_prāyaścittiḥ_ / yasya_agnihotrī_upāvasṛṣṭā_duhyamānā_vāśyeta_kā_tatra_prāyaścittiḥ_iti_aśanāyām_ha_vai_eṣā_yajamānasya_pratikhyāya_vāśyate_tām_annam_api_ādayet_śāntyai_śāntiḥ_vai_annam_sūyavasāt_bhagavatī_hi_bhūyāḥ_iti_sā_tatra_prāyaścittiḥ_ /
yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet / yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti / tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt /
yasya_agnihotrī_upāvasṛṣṭā_duhyamānā_spandeta_kā_tatra_prāyaścittiḥ_iti_sā_yat_tatra_skandayet_tat_abhimṛśya_japet_ / yat_adya_dugdham_pṛthivīm_asṛpta_yat_oṣadhīḥ_atyasṛpat_yat_āpaḥ_payaḥ_gṛheṣu_payaḥ_aghnyāyām_payaḥ_vatseṣu_payaḥ_astu_tat_mayi_iti_ / tatra_yat_pariśiṣṭam_syāt_tena_juhuyāt_yat_alam_homāya_syāt_ /
yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ / sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti /
yadi_u_vai_sarvam_siktam_syāt_atha_anyām_āhūya_tām_dugdhvā_tena_juhuyāt_ā_tu_eva_śraddhāyai_hotavyam_sā_tatra_prāyaścittiḥ_ / sarvam_vai_asya_barhiṣyam_sarvam_parigṛhītam_yaḥ_evam_vidvān_agnihotram_juhoti_ /
R atha jvarārirasavivaraṇamāha pāradamiti / R atra rasakaṃ kharparakaṃ tālaṃ haritālaṃ tutthaṃ prasiddham ṭaṅkaṇaṃ saubhāgyakṣāram / R eke tutthakaṃ kaṇā gandham iti paṭhanti / R tatra kaṇā manaḥśilā / R etadbahusthāneṣu na pracarati anyato darśanāt / R rasaṃ ca rasakaṃ tālaṃ śikhituṇḍaṃ ca ṭaṅkaṇam /
R atha_jvarāri_rasa_vivaraṇam_āha_pāradam_iti_ / R atra_rasakam_kharparakam_tālam_haritālam_tuttham_prasiddham_ṭaṅkaṇam_saubhāgya_kṣāram_ / R eke_tutthakam_kaṇā_gandham_iti_paṭhanti_ / R tatra_kaṇā_manaḥśilā_ / R etat_bahu_sthāneṣu_na_pracarati_anyatas_darśanāt_ / R rasam_ca_rasakam_tālam_śikhituṇḍam_ca_ṭaṅkaṇam_ /
R gandhakaṃ ca samaṃ piṣṭvā kāravellyā rasairdinam / R ityādi / R kāravellī loke karelāśabdavācyā /
R gandhakam_ca_samam_piṣṭvā_kāravellyāḥ_rasaiḥ_dinam_ / R ityādi_ / R kāravellī_loke_karelā_śabda_vācyā_ /
R hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam /
R hasta_paripāṭau_ca_pūrva_uktam_sakala_dravyam_sama_mātram_saṃgṛhya_kāravellī_pattra_raseṇa_tri_vāram_rasam_saṃmardya_tad_kalkena_tāmra_pātra_udaram_aṅgula_ardha_pramāṇam_pralipya_haṇḍikā_madhye_adhomukham_saṃsthāpya_mudrām_kṛtvā_tadanu_vālukāyantre_pacet_yāvat_tad_upari_vrīhayaḥ_sphuṭanti_aṅgulam_aṅguṣṭha_udara_madhyam_ /
R māsamānamatra viṣamatīvrajvaranimittam anyatrālpamiti / R tathā hi / R raso jvarārisiddho'yaṃ dviguñjo vātaje jvare / R dātavyaḥ parṇakhaṇḍena tatkṣaṇānnāśayejjvaram / R iti /
R māsa_mānam_atra_viṣama_tīvra_jvara_nimittam_anyatra_alpam_iti_ / R tathā_hi_ / R rasaḥ_jvarāri_siddhaḥ_ayam_dvi_guñjaḥ_vāta_je_jvare_ / R dātavyaḥ_parṇa_khaṇḍena_tad_kṣaṇān_nāśayet_jvaram_ / R iti_ /
R saṃjaya uvāca / R duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ / R sindhurājaṃ parīpsan vai droṇānīkam upādravat / R sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam / R kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt / R śivena dhyāhi māṃ brahman svasti caiva vadasva me / R bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm /
R saṃjayaḥ_uvāca_ / R duḥśāsana_balam_hatvā_savyasācī_dhanaṃjayaḥ_ / R sindhurājam_parīpsan_vai_droṇa_anīkam_upādravat_ / R saḥ_tu_droṇam_samāsādya_vyūhasya_pramukhe_sthitam_ / R kṛtāñjaliḥ_idam_vākyam_kṛṣṇasya_anumate_abravīt_ / R śivena_dhyāhi_mām_brahman_svasti_ca_eva_vadasva_me_ / R bhavat_prasādāt_icchāmi_praveṣṭum_durbhidām_camūm_ /
R bhavān pitṛsamo mahyaṃ dharmarājasamo 'pi ca / R tathā kṛṣṇasamaścaiva satyam etad bravīmi te / R aśvatthāmā yathā tāta rakṣaṇīyastavānagha / R tathāham api te rakṣyaḥ sadaiva dvijasattama / R tava prasādād icchāmi sindhurājānam āhave / R nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho /
R bhavān_pitṛ_samaḥ_me_dharmarāja_samaḥ_api_ca_ / R tathā_kṛṣṇa_samaḥ_ca_eva_satyam_etat_bravīmi_te_ / R aśvatthāmā_yathā_tātaiḥ_rakṣaṇīyaḥ_te_anaghaiḥ_ / R tathā_aham_api_te_rakṣyaḥ_sadā_eva_dvijasattamaiḥ_ / R te_prasādāt_icchāmi_sindhu_rājānam_āhave_ / R nihantum_dvipadām_śreṣṭhaiḥ_pratijñām_rakṣa_mama_vibho_ /
R evam uktastadācāryaḥ pratyuvāca smayann iva / R mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ / R etāvad uktvā taṃ droṇaḥ śaravrātair avākirat / R sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim / R tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ / R droṇam abhyardayad bāṇair ghorarūpair mahattaraiḥ /
R evam_uktaḥ_tad_ācāryaḥ_pratyuvāca_smayan_iva_ / R mām_a_jitvā_na_bībhatso_śakyaḥ_jetum_jayadrathaḥ_ / R etāvat_uktvā_tam_droṇaḥ_śara_vrātaiḥ_avākirat_ / R sa_ratha_aśva_dhvajam_tīkṣṇaiḥ_prahasan_vai_sa_sārathim_ / R tatas_arjunaḥ_śara_vrātān_droṇasya_āvārya_sāyakaiḥ_ / R droṇam_abhyardayat_bāṇaiḥ_ghora_rūpaiḥ_mahattaraiḥ_ /
R vivyādha ca raṇe droṇam anumānya viśāṃ pate / R kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ / R tasyeṣūn iṣubhiśchittvā droṇo vivyādha tāvubhau / R viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau / R iyeṣa pāṇḍavastasya bāṇaiśchettuṃ śarāsanam / R tasya cintayatastvevaṃ phalgunasya mahātmanaḥ /
R vivyādha_ca_raṇe_droṇam_anumānya_viśām_pate_ / R kṣatra_dharmam_samāsthāya_navabhiḥ_sāyakaiḥ_punar_ / R tasya_iṣūn_iṣubhiḥ_chittvā_droṇaḥ_vivyādha_tau_ubhau_ / R viṣa_agni_jvalana_prakhyaiḥ_iṣubhiḥ_kṛṣṇa_pāṇḍavau_ / R iyeṣa_pāṇḍavaḥ_tasya_bāṇaiḥ_chettum_śarāsanam_ / R tasya_cintayataḥ_tu_evam_phalgunasya_mahātmanaḥ_ /
R droṇaḥ śarair asaṃbhrānto jyāṃ cichedāśu vīryavān / R vivyādha ca hayān asya dhvajaṃ sārathim eva ca / R arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat / R etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ / R viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam / R mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam /
R droṇaḥ_śaraiḥ_asambhrāntaḥ_jyām_cicheda_āśu_vīryavān_ / R vivyādha_ca_hayān_asya_dhvajam_sārathim_eva_ca_ / R arjunam_ca_śaraiḥ_vīram_smayamānaḥ_abhyavākirat_ / R etasmin_antare_pārthaḥ_sajjam_kṛtvā_mahat_dhanuḥ_ / R viśeṣayiṣyan_ācāryam_sarva_astra_vidvasām_varam_ / R mumoca_ṣaṣ_śatān_bāṇān_gṛhītvā_ekam_iva_drutam_ /
R punaḥ sapta śatān anyān sahasraṃ cānivartinām / R cikṣepāyutaśaścānyāṃste 'ghnan droṇasya tāṃ camūm / R taiḥ samyag astair balinā kṛtinā citrayodhinā / R manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ / R vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ / R rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ /
R punar_sapta_śatān_anyān_sahasram_ca_anivartinām_ / R cikṣepa_ayutaśas_ca_anyān_te_aghnan_droṇasya_tām_camūm_ / R taiḥ_samyak_astaiḥ_balinā_kṛtinā_citra_yodhinā_ / R manuṣya_vāji_mātaṃgāḥ_viddhāḥ_petuḥ_gatāsavaḥ_ / R vidrutāḥ_ca_raṇe_petuḥ_saṃchinna_āyudha_jīvitāḥ_ / R rathinaḥ_ratha_mukhyebhyaḥ_sa_hayāḥ_śara_pīḍitāḥ_ /
R cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ / R tulyarūpā gajāḥ petur giryagrāmbudaveśmanām / R petur aśvasahasrāṇi prahatānyarjuneṣubhiḥ / R haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva / R rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ / R yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ /
R cūrṇita_ākṣipta_dagdhānām_vajra_anila_hutāśanaiḥ_ / R tulya_rūpāḥ_gajāḥ_petuḥ_giri_agra_ambuda_veśmanām_ / R petuḥ_aśva_sahasrāṇi_prahatāni_arjuna_iṣubhiḥ_ / R haṃsāḥ_himavantaḥ_pṛṣṭhe_vāri_viprahatāḥ_iva_ / R ratha_aśva_dvipa_patti_oghāḥ_salila_oghāḥ_iva_adbhutāḥ_ / R yuga_anta_āditya_raśmi_ābhaiḥ_hatāḥ_ /
R taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam / R sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn / R athātyarthavisṛṣṭena dviṣatām asubhojinā / R ājaghne vakṣasi droṇo nārācena dhanaṃjayam / R sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ /
R tam_pāṇḍava_āditya_śara_aṃśu_jālam_kuru_pravīrān_yudhi_niṣṭapantam_ / R saḥ_droṇa_meghaḥ_śara_varṣa_vegaiḥ_prācchādayat_meghaḥ_iva_arka_raśmīn_ / R atha_atyartha_visṛṣṭena_dviṣatām_asu_bhojinā_ / R ājaghne_vakṣasi_droṇaḥ_nārācena_dhanaṃjayam_ / R saḥ_vihvalita_sarva_aṅgaḥ_kṣiti_kampe_yathā_acalaḥ_ /
R dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ / R droṇastu pañcabhir bāṇair vāsudevam atāḍayat / R arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ / R viśeṣayiṣyañ śiṣyaṃ ca droṇo rājan parākramī / R adṛśyam arjunaṃ cakre nimeṣāccharavṛṣṭibhiḥ / R prasaktān patato 'drākṣma bhāradvājasya sāyakān /
R dhairyam_ālambya_bībhatsuḥ_droṇam_vivyādha_pattribhiḥ_ / R droṇaḥ_tu_pañcabhiḥ_bāṇaiḥ_vāsudevam_atāḍayat_ / R arjunam_ca_trisaptatyā_dhvajam_ca_asya_tribhiḥ_śaraiḥ_ / R viśeṣayiṣyan_śiṣyam_ca_droṇaḥ_rājñ_parākramī_ / R adṛśyam_arjunam_cakre_nimeṣāt_śara_vṛṣṭibhiḥ_ / R prasaktān_patataḥ_adrākṣma_bhāradvājasya_sāyakān_ /
R maṇḍalīkṛtam evāsya dhanuścādṛśyatādbhutam / R te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau / R droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ / R tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayostadā / R vāsudevo mahābuddhiḥ kāryavattām acintayat / R tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ /
R maṇḍalīkṛtam_eva_asya_dhanuḥ_ca_adṛśyata_adbhutam_ / R te_abhyayus_samare_rājñ_vāsudeva_dhanaṃjayau_ / R droṇa_sṛṣṭāḥ_su_bahavaḥ_kaṅka_pattra_paricchadāḥ_ / R tat_dṛṣṭvā_tādṛśam_yuddham_droṇa_pāṇḍavayoḥ_tadā_ / R vāsudevaḥ_mahā_buddhiḥ_kāryavat_tām_acintayat_ / R tatas_abravīt_vāsudevaḥ_dhanaṃjayam_idam_vacaḥ_ /
R pārtha pārtha mahābāho na naḥ kālātyayo bhavet / R droṇam utsṛjya gacchāmaḥ kṛtyam etanmahattaram / R pārthaścāpyabravīt kṛṣṇaṃ yatheṣṭam iti keśava / R tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyānmahābhujaḥ / R parivṛttaśca bībhatsur agacchad visṛjañ śarān /
R pārthaiḥ_pārthaiḥ_mahā_bāho_na_naḥ_kāla_atyayaḥ_bhavet_ / R droṇam_utsṛjya_gacchāmaḥ_kṛtyam_etat_mahattaram_ / R pārthaḥ_ca_api_abravīt_kṛṣṇam_yatheṣṭam_iti_keśavaiḥ_ / R tatas_pradakṣiṇam_kṛtvā_droṇam_prāyāt_mahā_bhujaḥ_ / R parivṛttaḥ_ca_bībhatsuḥ_agacchat_visṛjan_śarān_ /
R tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate / R nanu nāma raṇe śatrum ajitvā na nivartase / R arjuna uvāca / R gurur bhavānna me śatruḥ śiṣyaḥ putrasamo 'smi te / R na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet / R saṃjaya uvāca / R evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ /
R tatas_abravīt_smayan_droṇaḥ_kva_idam_pāṇḍavaiḥ_gamyate_ / R nanu_nāma_raṇe_śatrum_a_jitvā_na_nivartase_ / R arjunaḥ_uvāca_ / R guruḥ_bhavān_na_mama_śatruḥ_śiṣyaḥ_putra_samaḥ_asmi_te_ / R na_ca_asti_saḥ_pumān_loke_yaḥ_tvā_yudhi_parājayet_ / R saṃjayaḥ_uvāca_ / R evam_bruvāṇaḥ_bībhatsuḥ_jayadratha_vadha_utsukaḥ_ /
R tvarāyukto mahābāhustat sainyaṃ samupādravat / R taṃ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau / R anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam / R tato jayo mahārāja kṛtavarmā ca sātvataḥ / R kāmbojaśca śrutāyuśca dhanaṃjayam avārayan / R teṣāṃ daśasahasrāṇi rathānām anuyāyinām /
R tvarā_yuktaḥ_mahā_bāhuḥ_tat_sainyam_samupādravat_ / R tam_cakrarakṣau_pāñcālyau_yudhāmanyu_uttamaujasau_ / R anvayātām_mahātmanau_viśantam_tāvakam_balam_ / R tatas_jayaḥ_mahā_rājaiḥ_kṛtavarmā_ca_sātvataḥ_ / R kāmbojaḥ_ca_śrutāyuḥ_ca_dhanaṃjayam_avārayan_ / R teṣām_daśa_sahasrāṇi_rathānām_anuyāyinām_ /
R abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ / R mācellakā lalitthāśca kekayā madrakāstathā / R nārāyaṇāśca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ / R karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ / R bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati / R putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
R abhīṣāhāḥ_śūrasenāḥ_śibayaḥ_atha_vasātayaḥ_ / R mācellakāḥ_lalitthāḥ_ca_kekayāḥ_madrakāḥ_tathā_ / R nārāyaṇāḥ_ca_gopālāḥ_kāmbojānām_ca_ye_gaṇāḥ_ / R karṇena_vijitāḥ_pūrvam_saṃgrāme_śūra_saṃmatāḥ_ / R bhāradvājam_puraskṛtya_tyaktātmānaḥ_arjunam_prati_ / R putra_śoka_abhisaṃtaptam_kruddham_mṛtyum_iva_antakam_ /
R tyajantaṃ tumule prāṇān saṃnaddhaṃ citrayodhinam / R gāhamānam anīkāni mātaṅgam iva yūthapam / R maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan / R tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / R anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca / R jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham /
R tyajantam_tumule_prāṇān_saṃnaddham_citra_yodhinam_ / R gāhamānam_anīkāni_mātaṃgam_iva_yūthapam_ / R mahā_iṣvāsam_parākrāntam_nara_vyāghram_avārayan_ / R tatas_pravavṛte_yuddham_tumulam_loma_harṣaṇam_ / R anyonyam_vai_prārthayatām_yodhānām_arjunasya_ca_ / R jayadratha_vadha_prepsum_āyāntam_puruṣa_ṛṣabham_ /
R nyavārayanta sahitāḥ kriyā vyādhim ivotthitam /
R nyavārayanta_sahitāḥ_kriyāḥ_vyādhim_iva_utthitam_ /
R prajāpatir lokān abhyatapat / R teṣāṃ tapyamānānāṃ rasān prāvṛhat / R agniṃ pṛthivyāḥ / R vāyum antarikṣāt / R ādityaṃ divaḥ / R sa etās tisro devatā abhyatapat / R tāsāṃ tapyamānānāṃ rasān prāvṛhat / R agner ṛcaḥ / R vāyor yajūṃṣi / R sāmāny ādityāt / R sa etāṃ trayīṃ vidyām abhyatapat /
R prajāpatiḥ_lokān_abhyatapat_ / R teṣām_tapyamānānām_rasān_prāvṛhat_ / R agnim_pṛthivyāḥ_ / R vāyum_antarikṣāt_ / R ādityam_divaḥ_ / R saḥ_etāḥ_tisraḥ_devatāḥ_abhyatapat_ / R tāsām_tapyamānānām_rasān_prāvṛhat_ / R agneḥ_ṛcaḥ_ / R vāyoḥ_yajūṃṣi_ / R sāmāni_ādityāt_ / R saḥ_etām_trayīm_vidyām_abhyatapat_ /
R tasyās tapyamānāyā rasān prāvṛhat / R bhūr ity ṛgbhyaḥ / R bhuvar iti yajurbhyaḥ / R svar iti sāmabhyaḥ / R tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt / R ṛcām eva tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti / R atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
R tasyāḥ_tapyamānāyāḥ_rasān_prāvṛhat_ / R bhūḥ_iti_ṛgbhyaḥ_ / R bhuvar_iti_yajurbhyaḥ_ / R svar_iti_sāmbhyaḥ_ / R tat_yadi_ṛcaḥ_riṣyet_bhūḥ_svāhā_iti_gārhapatye_juhuyāt_ / R ṛcām_eva_tat_rasena_ṛcām_vīryeṇa_ṛcām_yajñasya_viriṣṭam_saṃdadhāti_ / R atha_yadi_yajuṣṭaḥ_riṣyet_bhuvaḥ_svāhā_iti_dakṣiṇāgnau_juhuyāt_ /
R yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti / R atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt / R sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti / R tad yathā lavaṇena suvarṇaṃ saṃdadhyāt /
R yajuṣām_eva_tat_rasena_yajuṣām_vīryeṇa_yajuṣām_yajñasya_viriṣṭam_saṃdadhāti_ / R atha_yadi_sāmnaḥ_riṣyet_svar_svāhā_iti_āhavanīye_juhuyāt_ / R sāmnām_eva_tat_rasena_sāmnām_vīryeṇa_sāmnām_yajñasya_viriṣṭam_saṃdadhāti_ / R tat_yathā_lavaṇena_suvarṇam_saṃdadhyāt_ /
R suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā / R evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti / R bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati / R eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
R suvarṇena_rajatam_rajatena_trapu_trapuṇā_sīsam_sīsena_loham_lohena_dāru_dāru_carmaṇā_ / R evam_eṣām_lokānām_āsām_devatānām_asyāḥ_trayyāḥ_vidyāyāḥ_vīryeṇa_yajñasya_viriṣṭam_saṃdadhāti_ / R bheṣaja_kṛtaḥ_ha_vai_eṣa_yajñaḥ_yatra_evaṃvid_brahmā_bhavati_ / R eṣa_ha_vai_udañc_pravaṇaḥ_yajñaḥ_yatra_evaṃvid_brahmā_bhavati_ /
R evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā / R yato yata āvartate tat tad gacchati / R mānavaḥ / R brahmaivaika ṛtvik kurūn aśvābhirakṣati / R evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati / R tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam /
R evaṃvidam_ha_vai_eṣā_brahmānam_anu_gāthā_ / R yatas_yatas_āvartate_tat_tat_gacchati_ / R mānavaḥ_ / R brahmā_eva_ekaḥ_ṛtvijaḥ_kurūn_aśvaiḥ_abhirakṣati_ / R evaṃvid_ha_vai_brahmā_yajñam_yajamānam_sarvān_ca_ṛtvijaḥ_abhirakṣati_ / R tasmāt_evaṃvidam_eva_brahmānam_kurvīta_na_an_evaṃvidam_na_an_evaṃvidam_ /
R saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / R ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām / R caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
R saṃsāre_sāra_bhūtam_sakala_sukha_karam_su_prabhūtam_dhanam_vai_tat_sādhyam_sādhaka_indraiḥ_guru_mukha_vidhinā_vakṣyate_tasya_siddhaye_ / R ratna_ādīnām_viśeṣāt_karaṇam_iha_śubham_gandha_vādam_samagram_jñātvā_tat_tat_su_siddham_hi_anubhava_patha_gam_pāvanam_paṇḍitānām_ / R caturguṇena_toyena_lākṣām_piṣṭvā_tu_tad_dravaiḥ_ /
R vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet / R mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / R kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam / R kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / R sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat / R ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam /
R vastra_pūtam_śata_palam_gṛhya_mṛd_bhāṇḍa_gam_pacet_ / R mṛdu_agninā_pāda_śeṣam_jātam_yāvat_ca_tasya_vai_ / R kṣipet_palam_palam_cūrṇam_sarjī_ṭaṅkaṇa_lodhrakam_ / R kiṃcid_pacyāt_tatas_śītam_kāca_kūpyām_su_rakṣayet_ / R sthūla_matsya_tvacam_pacyāt_divārātram_jalena_tat_ / R ghanībhūtam_samuttārya_khyātaḥ_ayam_matsyakajjalam_ /
R etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet / R varṣopalāstu tenaiva lālayitvā supācite / R madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet / R jāyante padmarāgāṇi divyatejomayāni ca / R nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / R taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet /
R etat_karṣa_dvayam_tasyāḥ_kāca_kūpyām_vinikṣipet_ / R varṣopalāḥ_tu_tena_eva_lālayitvā_su_pācite_ / R madhūka_taila_madhye_tu_kṣaṇam_paktvā_samuddharet_ / R jāyante_padmarāgāṇi_divya_tejas_mayāni_ca_ / R nīlī_cūrṇam_pala_ekam_tu_pūrva_kūpyām_tu_tad_dravam_ / R tad_dravam_dvi_palam_cūrṇe_kṣiptvā_sarvam_vilolayet_ /
R kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / R indranīlāni tānyeva jāyante nātra saṃśayaḥ / R mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / R kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet / R varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / R sarve marakatāstena samīcīnā bhavanti vai /
R kṣiptvā_varṣa_utpalān_tena_pūrva_taila_gatān_pacet_ / R indranīlāni_tāni_eva_jāyante_na_atra_saṃśayaḥ_ / R mañjiṣṭhām_tālakam_nīlī_sama_cūrṇam_prakalpayet_ / R kāca_kūpyām_sthitaiḥ_drāvaiḥ_sarvam_etat_su_lolayet_ / R varṣa_utpalān_tu_tena_eva_siktvā_pacyāt_ca_pūrvavat_ / R sarve_marakatāḥ_tena_samīcīnāḥ_bhavanti_vai_ /
R mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam / R varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / R gomedāni tu tānyeva pravartante na saṃśayaḥ / R piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / R tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam / R tatsarvaṃ pācayedyāmam avatārya surakṣayet /
R mañjiṣṭhāyāḥ_kaṣāyeṇa_peṣayet_matsyakajjalam_ / R varṣa_utpalān_tu_tena_eva_siktvā_pacyāt_ca_pūrvavat_ / R gomedāni_tu_tāni_eva_pravartante_na_saṃśayaḥ_ / R piṣṭvā_tālaka_tulyam_tu_jala_ekasmin_rasa_kuṅkumam_ / R tad_madhye_ca_aṣṭama_aṃśam_tu_kṣipet_matsya_uttha_kajjalam_ / R tat_sarvam_pācayet_yāmam_avatārya_su_rakṣayet_ /
R varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / R bhavanti puṣparāgāste yathā khanyutthitāni ca / R nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam / R bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi / R tatsarvaṃ pācayedyāmamavatārya surakṣayet / R varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /
R varṣopalān_tu_tena_eva_siktān_pacyāt_ca_pūrvavat_ / R bhavanti_puṣparāgāḥ_te_yathā_khani_utthitāni_ca_ / R nīlī_cūrṇasya_tulya_aṃśam_kṣipet_matsya_uttha_kajjalam_ / R bīja_kāṣṭham_ca_tulya_aṃśam_jale_sthāpyam_dina_avadhi_ / R tat_sarvam_pācayet_yāmam_avatārya_su_rakṣayet_ / R varṣopalān_tu_tena_eva_siktāḥ_pacyāt_ca_pūrvavat_ /
R nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ / R proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / R rakṣayitvā prayatnena prāpte kārye niyojayet / R sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam / R tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam / R sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /
R nīla_māṇikya_sadṛśāḥ_te_bhavanti_na_saṃśayaḥ_ / R proktāni_raṅga_dravyāṇi_kāca_kūpyām_pṛthak_pṛthak_ / R rakṣayitvā_prayatnena_prāpte_kārye_niyojayet_ / R sūryakāntasya_madhye_tu_bilam_kuryāt_su_vartulam_ / R tathā_anyam_sūryakāntam_ca_kuryāt_ācchādane_hitam_ / R sūkṣma_muktāphalāni_ādau_drāvayet_pūrva_yogāt_ /
R taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ / R sūryakāntenāpareṇa chāditaṃ gharmadhāritam / R yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam / R chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake / R suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale / R laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /
R tat_drutam_sūryakāntasya_bile_pūryam_prayatnāt_ / R sūryakāntena_apareṇa_chāditam_gharma_dhāritam_ / R yāma_mātrāt_bhavet_baddham_mauktikam_ca_ati_śobhanam_ / R chidram_kṛtvā_nibadhya_atha_su_śubhre_vastra_khaṇḍake_ / R su_śubhraiḥ_taṇḍulaiḥ_sārdham_kaṇḍayet_tat_ulūkhale_ / R laghu_hastena_yāma_ekam_tatas_uddhṛtya_kṣālayet_ /
R tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / R tenaiva kṣālite muktāphalaṃ bhavati śobhanam / R mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / R prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi / R tenaiva vartulākārā guṭikāḥ kārayettataḥ / R kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam /
R tvacā_ariṣṭa_phalānām_tu_jalena_saha_peṣayet_ / R tena_eva_kṣālite_muktāphalam_bhavati_śobhanam_ / R mauktikāni_su_sūkṣmāṇi_cūrṇitāni_vinikṣipet_ / R prasūtāyāḥ_iḍāyāḥ_tu_sadyas_kṣīraiḥ_kṣaṇa_avadhi_ / R tena_eva_vartula_ākārāḥ_guṭikāḥ_kārayet_tatas_ / R kāca_pātre_sthitāḥ_śoṣyāḥ_chāyāyām_dina_mātrakam_ /
R protayed aśvavālena mālāṃ kṛtvātha śoṣayet / R chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ / R sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / R nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet / R udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / R māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ /
R protayet_aśva_vālena_mālām_kṛtvā_atha_śoṣayet_ / R chāyāyām_kaṭhināḥ_yāvat_tāvat_sthāpyāḥ_vilambitāḥ_ / R sthūlasya_kṛṣṇa_matsyasya_eka_kaṇṭasya_ca_udarāt_ / R nivārya_antrāṇi_tatra_eva_pūrva_mālām_niveśayet_ / R udaram_sīvayet_sūtreṇa_eva_bhāṇḍe_nirudhya_tat_ / R māsa_mātrāt_samuddhṛtya_chāyāyām_śoṣayet_punar_ /
R kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ / R bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai / R muktāśuktiṃ samādāya jalaśuktimathāpi vā / R gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye / R tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / R kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai /
R kaṇḍanam_kṣālanam_ca_eva_pūrvavat_kārayet_śanais_ / R bhavanti_tāni_śubhrāṇi_samyak_muktāphalāni_vai_ / R muktā_śuktim_samādāya_jalaśuktim_atha_api_vā_ / R gharṣayet_pṛṣṭha_bhāgam_tu_tasya_kārṣṇya_apanuttaye_ / R tāḥ_śubhrāḥ_cūrṇayet_ślakṣṇam_īḍā_kṣīra_ādi_pūrvavat_ / R kārayet_kṣālana_antam_ca_mauktikāni_bhavanti_vai_ /
R sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / R ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet / R chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ / R kārayetpūrvavattāni mauktikāni bhavanti vai / R dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / R prasūtāyā mahiṣyāstu pañcame divase haret /
R sadyas_uddhṛtya_matsyasya_sthūlasya_cakṣuṣī_haret_ / R ekaikam_bandhayet_vastre_īḍā_kṣīraiḥ_dinam_pacet_ / R chāyāyām_śoṣayet_paścāt_kaṇḍanam_kṣālanam_tatas_ / R kārayet_pūrvavat_tāni_mauktikāni_bhavanti_vai_ / R dagdha_śaṅkham_ca_daradam_samam_cūrṇam_prakalpayet_ / R prasūtāyāḥ_mahiṣyāḥ_tu_pañcame_divase_haret_ /
R kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / R vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake / R rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / R veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak / R āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /
R kṣīram_tena_eva_tat_mardyam_yāma_ekam_pūrva_cūrṇakam_ / R vartulām_guṭikām_kṛtvā_protayet_tāmra_sūtrake_ / R rambhā_garbha_dalena_eva_madhyamā_aṅguṣṭha_tarjanī_ / R veṣṭayitvā_tu_taiḥ_grāhyāḥ_gulikāḥ_tāḥ_pṛthak_pṛthak_ / R āvartya_āvartya_saṃsthāpyāḥ_rambhā_pattraiḥ_prayatnāt_ /
R chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ / R madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / R jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ / R dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ / R kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham /
R chāyāśuṣkāḥ_śubhāḥ_protyāḥ_tāmra_sūtreṇa_vai_punar_ / R madhukam_tapta_taila_aktam_dhūmena_svedayet_śanais_ / R jāyate_padmarāga_ābham_pravālam_na_atra_saṃśayaḥ_ / R dagdhaḥ_śaṅkhaḥ_sa_sindūram_sama_aṃśam_cūrṇayet_tatas_ / R kṣīraiḥ_sadyas_prasūtāyāḥ_eḍyāḥ_mardayet_dṛḍham_ /
R pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / R supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet / R ācchādya pacyānmandāgnau ghaṭikānte samuddharet / R pravālā nalikāgarbhe jāyante padmarāgavat / R aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / R ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet /
R pūrayet_ca_tṛṇa_utthe_vā_nāle_vaṃśa_ādi_sambhave_ / R su_pakve_ca_anna_bhāṇḍe_tu_yavāgū_varjite_kṣipet_ / R ācchādya_pacyāt_manda_agnau_ghaṭikā_ante_samuddharet_ / R pravālāḥ_nalikā_garbhe_jāyante_padmarāga_vat_ / R aśuddham_pāradam_bhāgam_catur_bhāgam_ca_ṭaṅkaṇam_ / R ubhau_kṣiptvā_loha_pātre_kṣaṇam_mṛdu_agninā_pacet_ /
R tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / R kṣiptvā cālyamayodarvyā hyavatārya suśītalam / R kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / R vastramṛttikayā samyak kācakūpīṃ pralepayet / R sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet / R vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā /
R tasmin_manaḥśilā_cūrṇam_pāradāt_daśama_aṃśāt_ / R kṣiptvā_cālyam_ayas_darvyā_hi_avatārya_su_śītalam_ / R kṛtvā_atha_khaṇḍaśas_kṣiptvā_kāca_kūpyām_nirudhya_ca_ / R vastramṛttikayā_samyak_kāca_kūpīm_pralepayet_ / R sarvatas_aṅgula_mānena_chāyāśuṣkam_tu_kārayet_ / R vālukāyantra_garbhe_tu_dvi_dinam_mṛdunā_agninā_ /
R kramavṛddhāgninā paścātpaceddivasapañcakam / R saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam / R ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / R pācayellohaje pātre lohadarvyā nigharṣayet / R caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham / R raktaśākhinyapāmārgakuṭajasya tu bhasmakam /
R krama_vṛddha_agninā_paścāt_pacet_divasa_pañcakam_ / R sapta_ahāt_tat_samuddhṛtya_hiṅgulam_syāt_manoharam_ / R ciñcā_tvac_bhasma_pāda_aṃśam_drute_nāge_vinikṣipet_ / R pācayet_loha_je_pātre_loha_darvyā_nigharṣayet_ / R caṇḍa_agninā_dina_ekam_tu_sindūram_jāyate_śubham_ / R rakta_śākhinī_apāmārga_kuṭajasya_tu_bhasmakam_ /
R caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam / R pūrvavallohapātre tu sindūraṃ jāyate śubham / R bhasmanā pūrvavannāgaṃ śākasya vārijasya vā / R sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ / R palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / R samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet /
R caturtha_aṃśam_drute_nāge_dattvā_mardyam_dina_dvayam_ / R pūrvavat_loha_pātre_tu_sindūram_jāyate_śubham_ / R bhasmanā_pūrvavat_nāgam_śākasya_vārijasya_vā_ / R sindūram_jāyate_divyam_yathā_iṣṭam_na_atra_saṃśayaḥ_ / R palānām_dvi_śatam_nāgam_drāvayet_loha_bhājane_ / R sa_mūla_vāsakā_bhasma_pāda_aṃśam_tatra_nikṣipet_ /
R pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / R tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ / R palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / R chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet / R kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / R chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet /
R pīta_varṇam_bhavet_yāvat_tāvat_pacyāt_pracālayet_ / R tatas_su_śītalam_kṛtvā_jalena_cālayet_punar_ / R pala_mātrā_vaṭī_kṛtvā_vāsā_bhasma_upari_kṣipet_ / R chāyāśuṣkā_samāhṛtya_mṛd_bhāṇḍe_nūtane_kṣipet_ / R kṣiptvā_ruddhvā_pacet_cullyām_nirvāte_tīvra_vahninā_ / R chidram_kuryāt_bhāṇḍa_vaktre_śalākām_loha_jām_kṣipet_ /
R raktavarṇā yadā syātsā tāvatpacyātparīkṣayet / R sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ / R navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / R niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet / R dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / R raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet /
R rakta_varṇāḥ_yadā_syāt_sā_tāvat_pacyāt_parīkṣayet_ / R sindūram_jāyate_divyam_siddha_yogaḥ_udāhṛtaḥ_ / R nava_bhāṇḍe_pala_śatam_sāmudra_lavaṇam_kṣipet_ / R niṣkam_niṣkam_sūta_gandhau_kṣiptvā_caṇḍa_agninā_pacet_ / R dvi_yāma_ante_kṣipet_tasmin_loha_nārācakam_yadi_ / R rakta_varṇam_bhavet_tat_vai_tadā_vahnim_nivārayet_ /
R svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet / R āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / R māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet / R palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / R punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / R suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā /
R svabhāva_śītalam_grāhyam_sindhūttham_lavaṇam_bhavet_ / R āranālam_pala_ekam_tu_dvi_niṣkam_ca_suvarcalam_ / R māṣa_ekam_gandhakam_piṣṭvā_sarvam_pātre_tu_dhārayet_ / R pala_ekam_saindhavam_taptam_kṛtvā_tatra_niṣecayet_ / R punar_tāpyam_punar_secyam_dravaḥ_yāvat_viśuṣyati_ / R suvarcalam_bhavet_tāvat_na_atra_kāryā_vicāraṇā_ /
R hiṅgunāgaramekaikaṃ laśunasya paladvayam / R catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam / R sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / R tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / R pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ / R babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /
R hiṅgu_nāgaram_ekaikam_laśunasya_pala_dvayam_ / R catuṣpalam_nimba_bījam_māṣa_cūrṇam_pala_aṣṭakam_ / R sarva_tulyām_bilva_majjām_ajā_kṣīreṇa_peṣayet_ / R tat_sarvam_bandhayet_gāḍham_sārdra_go_carma_garbhāt_ / R pakṣa_trayam_dhānya_rāśau_kṣipet_hiṅgu_bhavet_tatas_ / R babbūla_vṛkṣa_niryāsam_sāmudra_lavaṇam_tathā_ /
R tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet / R asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / R tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam / R nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat / R palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum / R eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam /
R tvac_varjyam_ca_kaṇā_tulyam_meṣī_kṣīreṇa_peṣayet_ / R asya_piṇḍasya_pāda_aṃśam_śuddha_hiṅgu_niyojayet_ / R tat_sarvam_pūrvavat_baddham_carmaṇā_divasa_trayam_ / R nirvāte_lambitam_rakṣet_hiṅgu_syāt_śuddha_hiṅgu_vat_ / R pala_ekaikam_guḍam_śuṇṭhī_dvikam_ṭaṅkaṇa_guggulum_ / R eraṇḍa_bīja_majjā_ca_tuṣa_varjyam_pala_dvayam_ /
R nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet / R trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet / R tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet / R dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / R godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam / R alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet /
R nistvac_māṣā_pala_dvaṃdvam_ekīkṛtya_prapeṣayet_ / R tri_karṣam_hiṅgu_tad_madhye_kṣiptvā_toyena_lolayet_ / R tat_sarvam_pūrvavat_baddhvā_sapta_ahāt_hiṅgu_tām_vrajet_ / R dvi_pale_śuddha_hiṅgu_syāt_eḍī_kṣīram_ca_viṃśatiḥ_ / R godhūma_māṣayoḥ_cūrṇam_pratyekam_tu_catuṣpalam_ / R alābu_pātra_madhya_stham_tat_sarvam_lolitam_kṣipet_ /
R chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet / R dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet / R śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā / R tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / R ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / R bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham /
R chāyāśuṣkam_bhavet_tāvat_yāvat_hiṅgu_śubham_bhavet_ / R dhattūra_bīja_cūrṇam_tu_vajrī_kṣīreṇa_bhāvayet_ / R śoṣyam_peṣyam_punar_bhāvyam_evam_gharme_tri_saptadhā_ / R tat_vāpyam_druta_nāgasya_daśama_aṃśena_dāpayet_ / R ḍhālayet_snuh_payas_madhye_tat_vaṅgam_jāyate_śubham_ / R bhāvayet_rajanī_madhye_tat_vaṅgam_jāyate_śubham_ /
R bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / R tadvāpaṃ daśamāṃśena drute nāge pradāpayet / R tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / R tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet / R ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / R drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet /
R bhāvayet_rajanī_cūrṇam_vajrī_dugdhena_saptadhā_ / R tad_vāpam_daśama_aṃśena_drute_nāge_pradāpayet_ / R tad_vāpam_druta_nāgasya_daśama_aṃśena_dāpayet_ / R tat_ḍhālyam_triphalā_kvāthe_punar_tadvat_ca_vāpayet_ / R ṭaṅkaṇam_navasāram_ca_dattvā_secyam_nṛ_mūtrake_ / R drāvitam_ca_punar_ḍhālyam_nṛ_mūtre_vaṅga_tām_vrajet_ /
R tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam / R paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam / R cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / R vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam / R saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam / R mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet /
R tvac_bīja_rahitam_ciñcā_phalam_kāñjika_saṃyutam_ / R paktvā_kuryāt_vastra_pūtam_jambīra_amlam_tu_tad_samam_ / R cāṅgerī_mātuluṅga_amlaiḥ_yathā_prāptam_samāharet_ / R vastra_pūtam_tu_tat_sarvam_pacet_pāda_avaśeṣitam_ / R saurāṣṭrā_tuttha_kāsīsam_trikṣāram_paṭupañcakam_ / R mūla_sāram_ca_tulya_aṃśam_sarvam_cūrṇam_vinikṣipet_ /
R pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / R ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet / R amlavetasamityetajjāyate śobhanaṃ param / R triphalā bhṛṅgakoraṇṭabhallātakaravīrakam / R bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale / R kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /
R pūrva_pakve_tu_pāda_aṃśam_punar_mṛdu_agninā_pacet_ / R ghanībhūtam_bhavet_yāvat_caṭṭakena_eva_cālayet_ / R amlavetasam_iti_etat_jāyate_śobhanam_param_ / R triphalā_bhṛṅga_koraṇṭa_bhallāta_karavīrakam_ / R bīja_āmra_samam_eteṣām_sama_aṃśam_bola_kajjale_ / R kṣiptvā_mardyam_tāmra_pātre_pañca_ahāt_jāyate_maṣiḥ_ /
R tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham / R nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / R tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet / R śatāṃśena kṣipettasmin raktaśākinimūlakam / R mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam / R ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /
R tālapattreṣu_bhūrjeṣu_likhyate_paramam_dṛḍham_ / R nārikelāt_phala_rasam_grāhyam_bhāga_catuṣṭayam_ / R tad_madhye_ghṛtam_ekam_tu_kṣiptvā_bhāṇḍe_vilolayet_ / R śata_aṃśena_kṣipet_tasmin_rakta_śākinī_mūlakam_ / R mṛdu_agninā_pacet_kiṃcid_tat_sarvam_jāyate_ghṛtam_ / R ghṛtam_toyam_samam_kṛtvā_viṃśati_aṃśena_cunnakam_ /
R kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / R ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit / R meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam / R pacenmṛdvagninā tāvadyāvatphenaṃ nivartate / R dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / R pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet /
R kṣiptvā_sarvam_tu_mṛd_bhāṇḍe_kṣaṇam_hastena_mardayet_ / R ghṛtam_tat_jāyate_sarvam_na_ca_agnim_sahate_kvacid_ / R meṣī_medaḥ_pañca_palam_tila_tailam_ca_tad_samam_ / R pacet_mṛdu_agninā_tāvat_yāvat_phenam_nivartate_ / R dvi_niṣkam_kāñjikam_tasmin_kṣiptvā_vastreṇa_cālayet_ / R pāda_aṃśam_ca_ghṛtam_tasmin_dadyāt_sarvam_ghṛtam_bhavet_ /
R tilatailaṃ vipacyādau yāvatphenaṃ nivartate / R gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye / R viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / R jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam / R mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / R ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet /
R tila_tailam_vipacya_ādau_yāvat_phenam_nivartate_ / R guggulum_nikṣipet_tasmin_kiṃcid_gandha_nivṛttaye_ / R viṃśati_aṃśena_toyasya_kṣiptvā_cunnam_vilolayet_ / R jala_tulyam_pūrva_tailam_miśrayet_tat_su_śītalam_ / R mardayet_mṛṇmaye_pātre_hastena_kṣaṇa_mātrakam_ / R ghanībhūte_ghṛtam_ca_ardham_kṣiptvā_sarvam_ghṛtam_bhavet_ /
R saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ / R tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum / R pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / R saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet / R svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet / R palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /
R saṃchedya_nimba_vṛkṣam_tu_hasta_ekam_rakṣayet_adhas_ / R tasya_mūrdhani_bilam_kuryāt_tatra_eva_nava_guggulum_ / R pūrayet_tena_kāṣṭhena_bilam_ruddhvā_atha_lepayet_ / R saṃdhim_mṛllavaṇena_eva_śuṣkam_gajapuṭe_pacet_ / R svabhāva_śītalam_grāhyam_tat_mūlam_candanam_bhavet_ / R pala_trayam_pacet_bhaktam_samyak_rājānna_taṇḍulam_ /
R tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ / R niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / R śuṣkasya vaṃśanālasya sthūlasya tena codaram / R lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet / R chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet / R vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /
R tat_bhaktam_śītalam_kṛtvā_gavām_kṣīraiḥ_prayatnāt_ / R niṣka_mātram_ca_karpūram_kṣiptvā_tasmin_ca_peṣayet_ / R śuṣkasya_vaṃśa_nālasya_sthūlasya_tena_ca_udaram_ / R lepyam_aṅgula_mānena_chāyāśuṣkam_ca_kārayet_ / R chittvā_atha_kadala_puṣpam_tad_niryāseṇa_pūrayet_ / R vaṃśa_nālam_punar_vastra_khaṇḍe_ruddhvā_ca_tad_mukham_ /
R ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ / R trisaptāhāt samuddhṛtya śoṣayitvā samāharet / R karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / R karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ / R panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet / R navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā /
R ātape_tri_dinam_śoṣyam_bhū_garte_nikhanet_tatas_ / R tri_sapta_ahāt_samuddhṛtya_śoṣayitvā_samāharet_ / R karpūram_tasya_garbha_stham_rakṣet_karpūra_bhājane_ / R karpūram_jāyate_divyam_yathā_bījam_na_saṃśayaḥ_ / R panasasya_ardham_pakvasya_bījāni_ekasya_khaṇḍayet_ / R nava_bhāṇḍe_vinikṣipya_niṣkam_śuṇṭhī_palam_tathā_ /
R cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / R tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam / R mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / R tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet / R campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ / R dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet /
R cūrṇayitvā_kṣipet_tasmin_tat_sarvam_drava_tām_vrajet_ / R tena_ghṛṣṭvā_kṣipet_tasmin_catur_niṣkam_ca_candanam_ / R mṛdu_agnau_pācayet_tāvat_yāvat_ārakta_tām_gatam_ / R tat_śītalam_kāca_pātre_kṣiptvā_tasya_upari_kṣipet_ / R campakam_ketakī_malli_jātī_puṣpāṇi_tat_punar_ / R dinam_śubhra_paṭe_baddhvā_mukham_tasya_eva_rakṣayet_ /
R tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / R māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet / R nikṣipedviṃśadaṃśena samyagjāvādikāmapi / R tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane / R veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / R samyagbhavati jāvādi varṇaiḥ parimalairapi /
R tatas_puṣpāṇi_saṃtyaktvā_kastūrīm_māṣa_mātrakām_ / R māṣa_ekam_śuddha_karpūre_tasmin_eva_vinikṣipet_ / R nikṣipet_viṃśat_aṃśena_samyak_jāvādikām_api_ / R tat_sarvam_mathitam_pūrvam_samyak_jāvādi_bhājane_ / R veṣṭayet_mallikā_puṣpaiḥ_tat_bhāṇḍam_divasa_trayam_ / R samyak_bhavati_jāvādi_varṇaiḥ_parimalaiḥ_api_ /
R madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / R muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet / R mallikā mālatī jātī ketakī śatapattrikā / R anyāni ca sugandhīni puṣpāṇi tatra nikṣipet / R dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / R sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ /
R madhūka_tailam_tailam_vā_tila_uttham_pala_pañcakam_ / R muṇḍī_drāvam_daśa_palam_sarvam_ekatra_yojayet_ / R mallikā_mālatī_jātī_ketakī_śatapattrikā_ / R anyāni_ca_sugandhīni_puṣpāṇi_tatra_nikṣipet_ / R dina_ekam_mudritam_rakṣet_puṣpam_niṣpīḍya_saṃtyajet_ / R sikthakam_viṃśatiḥ_niṣkān_kṣiptvā_tasmin_pacet_śanais_ /
R yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam / R niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet / R anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / R kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane / R sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ / R puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam /
R yāvat_taila_avaśeṣam_syāt_karpūram_ca_ardha_niṣkakam_ / R niṣkam_mārjāra_jāvādim_kṣiptvā_tat_avatārayet_ / R anya_pātre_vinikṣipya_śītalam_tat_punar_pacet_ / R kṣaṇa_mātrāt_tat_uttārya_kṣipet_jāvādi_bhājane_ / R sāndram_bhavati_tat_sarvam_yathā_bījam_na_saṃśayaḥ_ / R puṣpāṇi_bakulasya_eva_ratna_mālām_samam_samam_ /
R taccūrṇamikṣudaṇḍasya kṛtanālasya codare / R kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ / R puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / R dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret / R kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet / R cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet /
R tat_cūrṇam_ikṣu_daṇḍasya_kṛta_nālasya_ca_udare_ / R kṣiptvā_tasya_mukham_ruddhvā_tad_majjābhiḥ_mṛdā_punar_ / R puṭet_tṛṇa_agninā_tāvat_yāvat_gandhaḥ_na_dahyate_ / R dravanti_tāni_puṣpāṇi_mukham_bhittvā_dravam_haret_ / R kastūrī_carma_nirlomam_mustā_tulyam_vicūrṇayet_ / R cūrṇasya_daśama_aṃśena_samyak_kastūrikām_kṣipet_ /
R pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam / R kastūrīmadanākārā kiṃcitkāryā prayatnataḥ / R tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / R guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / R kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet / R nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam /
R pūrva_drāveṇa_tat_sarvam_peṣitam_golakīkṛtam_ / R kastūrī_madana_ākārā_kiṃcid_kāryā_prayatnāt_ / R tat_sarvam_chāyayā_śoṣyam_madanāḥ_rakṣayet_pṛthak_ / R guṭikāḥ_khaṇḍaśas_kṛtvā_madanaiḥ_saha_miśrayet_ / R kastūrī_carmaṇā_baddhvā_samyak_mṛgamadaḥ_bhavet_ / R nārikela_kapālam_vā_ghṛṣṭam_vā_nimba_kāṣṭhakam_ /
R yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet / R tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / R gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet / R pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / R viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam / R taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /
R yat_kiṃcid_śubhra_kāṣṭham_vā_toyena_saha_kārayet_ / R tad_pādam_rajanī_ca_atha_tasmin_madhye_vinikṣipet_ / R gairikam_vā_rajanī_ardham_tat_sarvam_kuṅkumam_bhavet_ / R pālāśa_puṣpa_jam_kvātham_gharme_dhāryam_tu_kharpare_ / R viṃśati_aṃśam_kṣipet_tasmin_peṣitam_śubhra_taṇḍulam_ / R taṇḍula_ardham_tathā_cunnam_sarvam_kāṣṭhena_lolayet_ /
R ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / R tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ / R pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / R piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ / R kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /
R ghanībhūtam_bhavet_yāvat_tāvat_gharme_pracālayet_ / R tatas_tena_eva_vaṭikāḥ_kṛtvā_syuḥ_kuṅkuma_upamāḥ_ / R pālāśa_puṣpa_pāda_aṃśam_samyak_śubhram_ca_taṇḍulam_ / R piṣṭvā_atha_vaṭikāḥ_kāryā_śoṣyāḥ_syuḥ_kuṅkuma_upamāḥ_ / R kramāt_tara_guṇam_kuryāt_kastūrī_śaśi_kuṅkumam_ /
R nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā / R candanaṃ ca daśaitāni cūrṇitāni vimiśrayet / R cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet / R stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / R dinamekaṃ prayatnena vartikāṃ tena kārayet / R tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
R nakhamāṃsī_sarja_rasa_mustā_kṛṣṇa_aguruḥ_sitā_ / R candanam_ca_daśa_etāni_cūrṇitāni_vimiśrayet_ / R cūrṇa_tulyaiḥ_gugguluṣu_sarvam_ekatra_kuṭṭayet_ / R stokam_stokam_kṣipet_tailam_śilāyām_loha_muṣṭinā_ / R dinam_ekam_prayatnena_vartikām_tena_kārayet_ / R tad_agra_jvalitam_kuryāt_jvālām_nivārya_tad_kṣaṇāt_ /
R devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ / R pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam / R māṃsī mustā nakhaṃ bolacandanāguruvālakam / R lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam / R prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā / R māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /
R devānām_divya_dhūpaḥ_ayam_mantrāṇām_sādhane_hitaḥ_ / R pāṣāṇabheda_cūrṇam_tu_guggulum_ca_palam_palam_ / R māṃsī_mustā_nakham_bola_candana_aguru_vālakam_ / R lākṣā_guḍam_sarja_rasam_sitā_karpūra_saṃyutam_ / R prati_niṣka_dvayam_cūrṇya_kastūrī_kuṅkumam_tathā_ / R māṣa_ekaikam_kṣipet_tasmin_sarvam_kuṭyāt_ulūkhale_ /
R tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham / R yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / R devādevākaro deyaḥ pūrvavadvartakīkṛtaḥ / R sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ / R vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / R ātape śoṣitaṃ kuryādityevaṃ dinasaptakam /
R tila_tailam_kṣipet_kiṃcid_loha_daṇḍena_tat_dṛḍham_ / R yāma_ekam_kuṭṭayet_siddhaḥ_divyaḥ_dhūpaḥ_śiva_uditaḥ_ / R deyaḥ_pūrvavat_vartakī_kṛtaḥ_ / R sarva_saubhāgya_janakaḥ_sarva_mantraḥ_agha_nāyakaḥ_ / R vajrī_kṣīreṇa_saṃyuktam_śuddham_vastram_punar_punar_ / R ātape_śoṣitam_kuryāt_iti_evam_dina_saptakam_ /
R jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam / R kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet / R mṛtpātre dhārayed gharme ramye vā kācabhājane / R ācchādayettu vastreṇa jalasiktena tatkṣaṇāt / R dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / R anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /
R jātī_puṣpa_pala_ekam_tu_niṣkam_cūrṇita_ṭaṅkaṇam_ / R kṣaudram_niṣka_trayam_yojyam_sarvam_ekatra_lolayet_ / R mṛd_pātre_dhārayet_gharme_ramye_vā_kāca_bhājane_ / R ācchādayet_tu_vastreṇa_jala_siktena_tad_kṣaṇāt_ / R dravanti_tāni_puṣpāṇi_yuñjyāt_yogeṣu_tad_dravam_ / R anena_eva_prakāreṇa_puṣpāṇām_ca_pṛthak_pṛthak_ /
R drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet / R mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam / R ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet / R pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet / R dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param / R kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam /
R drutiḥ_kāryā_su_gandhānām_gandha_vādeṣu_yojayet_ / R mandāra_mūlam_ārdrāyām_bharaṇyām_vā_kuśa_udbhavam_ / R ūrdhvam_saṃgrāhya_yatnena_dhava_mālye_vinikṣipet_ / R yat_tu_tat_kāṣṭham_tu_samāharet_ / R dhānyasya_rāśi_gam_kuryāt_dhānya_vṛddhi_karam_param_ / R kṛkalāsasya_vāma_akṣi_hemnā_āveṣṭya_abhimantritam_ /
R dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param / R tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / R yasminkasminbhave dravye dhānye vā vṛddhikārakam / R kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / R tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate / R dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /
R dhānya_rāśau_vinikṣipya_dhānya_vṛddhi_karam_param_ / R tasya_eva_dakṣiṇam_netram_hemnā_āveṣṭya_tatas_kṣipet_ / R yasmin_kasmin_bhave_dravye_dhānye_vā_vṛddhi_kārakam_ / R kṛṣṇa_citraka_mūlam_tu_kṣiptam_yasmin_su_vastuni_ / R tat_sarvam_ca_akṣayam_nityam_vyayīkṛtya_na_kṣīyate_ / R dhanam_dhānyam_ghṛtam_tailam_suvarṇam_navaratnakam_ /
R yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam / R mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / R tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ / R taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / R mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / R tathaivātra prakartavyaṃ siddhirbhavati nānyathā /
R yat_kiṃcid_dravya_jātam_tat_akṣayyam_tiṣṭhati_dhruvam_ / R mūlam_su_śveta_guñjāyāḥ_jala_madhye_vinikṣipet_ / R tad_mūlam_dhānya_rāśau_ca_kṣiptvā_mantra_vidhānāt_ / R tat_dhānyam_vardhate_nityam_bhakṣyamāṇam_sahasraśas_ / R mantrakhaṇḍe_yathā_proktam_guñjā_mūlasya_sādhanam_ / R tathā_eva_atra_prakartavyam_siddhiḥ_bhavati_na_anyathā_ /
R ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / R tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ /
R ādau_sarva_diśā_antareṣu_gamanam_kṛtvā_guroḥ_sammukhāt_prāptam_bhakti_balena_yukti_vidhinā_sāra_ati_sāram_mahat_ / R tat_sarvam_dhana_vardhanam_nigaditam_kvacid_bhūpānām_vidvasām_mahā_matimatām_vidvāḥ_bhavet_pālanaiḥ_ /