sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R snigdhā savarṇā grathitā nīrujā mudgasannibhā / R kaphavātotthitā jñeyā bālānāmajagallikā / R yavākārā sukaṭhinā grathitā māṃsasaṃśritā / R piḍakā śleṣmavātābhyāṃ yavaprakhyeti socyate / R ghanām avaktrāṃ piḍakāmunnatāṃ parimaṇḍalām / R andhālajīmalpapūyāṃ tāṃ vidyāt kaphavātajām /
R snigdhā_savarṇā_grathitā_nīrujā_mudga_saṃnibhā_ / R kapha_vāta_utthitā_jñeyā_bālānām_ajagallikā_ / R yava_ākārā_su_kaṭhinā_grathitā_māṃsa_saṃśritā_ / R piḍakā_śleṣma_vātābhyām_yavaprakhyā_iti_sā_ucyate_ / R ghanām_avaktrām_piḍakām_unnatām_parimaṇḍalām_ / R andhālajīm_alpa_pūyām_tām_vidyāt_kapha_vāta_jām_ /
R vivṛtāsyāṃ mahādāhāṃ pakvodumbarasannibhām / R vivṛtāmiti tāṃ vidyāt pittotthāṃ parimaṇḍalām / R grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ / R kaphānilābhyāṃ piḍakā jñeyā kacchapikā budhaiḥ / R pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi / R granthirvalmīkavadyastu śanaiḥ samupacīyate /
R vivṛta_āsyām_mahā_dāhām_pakva_udumbara_saṃnibhām_ / R vivṛtām_iti_tām_vidyāt_pitta_utthām_parimaṇḍalām_ / R grathitāḥ_pañca_vā_ṣaṣ_vā_dāruṇāḥ_kacchapa_unnatāḥ_ / R kapha_anilābhyām_piḍakāḥ_jñeyā_kacchapikā_budhaiḥ_ / R pāṇi_pāda_tale_saṃdhau_grīvāyām_ūrdhva_jatruṇi_ / R granthiḥ_valmīka_vat_yaḥ_tu_śanais_samupacīyate_ /
R todakledaparīdāhakaṇḍūmadbhir mukhair vṛtaḥ / R vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ / R padmapuṣkaravanmadhye piḍakābhiḥ samācitām / R indravṛddhāṃ tu tāṃ vidyādvātapittotthitāṃ bhiṣak / R maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piḍakācitam / R rujākarīṃ gardabhikāṃ tāṃ vidyādvātapittajām /
R toda_kleda_parīdāha_kaṇḍūmadbhiḥ_mukhaiḥ_vṛtaḥ_ / R vyādhiḥ_valmīkaḥ_iti_eṣa_kapha_pitta_anila_udbhavaḥ_ / R padma_puṣkara_vat_madhye_piḍakābhiḥ_samācitām_ / R indravṛddhām_tu_tām_vidyāt_vāta_pitta_utthitām_bhiṣaj_ / R maṇḍalam_vṛttam_utsannam_saraktam_piḍaka_ācitam_ / R rujā_karām_gardabhikām_tām_vidyāt_vāta_pitta_jām_ /
R karṇau pari samantādvā pṛṣṭhe vā piḍakograruk / R śālūkavatpanasikāṃ tāṃ vidyācchleṣmavātajām / R hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram / R pāṣāṇagardabhaṃ vidyādbalāsapavanātmakam / R visarpavat sarpati yo dāhajvarakarastanuḥ / R apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ /
R karṇau_pari_samantāt_vā_pṛṣṭhe_vā_piḍakā_ugra_ruj_ / R śālūka_vat_panasikām_tām_vidyāt_śleṣma_vāta_jām_ / R hanu_saṃdhau_samudbhūtam_śopham_alpa___sthiram_ / R pāṣāṇagardabham_vidyāt_balāsa_pavana_ātmakam_ / R visarpa_vat_sarpati_yaḥ_dāha_jvara_karaḥ_tanuḥ_ / R apākaḥ_śvayathuḥ_pittāt_saḥ_jñeyaḥ_jālagardabhaḥ_ /
R piḍikāmuttamāṅgasthāṃ vṛttāmugrarujājvarām / R sarvātmakāṃ sarvaliṅgāṃ jānīyād irivellikām / R bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām / R pittaprakopasambhūtāṃ kakṣāmiti vinirdiśet / R ekāmevaṃvidhāṃ dṛṣṭvā piṭikāṃ sphoṭasannibhām / R tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate /
R piḍikām_uttamāṅga_sthām_vṛttām_ugra_rujā_jvarām_ / R sarvātmakām_sarva_liṅgām_jānīyāt_irivellikām_ / R bāhu_pārśva_aṃsa_kakṣāsu_kṛṣṇa_sphoṭām_sa_vedanām_ / R pitta_prakopa_sambhūtām_kakṣām_iti_vinirdiśet_ / R ekām_evaṃvidhām_dṛṣṭvā_piṭikām_sphoṭa_saṃnibhām_ / R tvac_gatām_pitta_kopena_pracakṣate_ /
R agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ / R kvacit sarvatra vā dehe smṛtā visphoṭakā iti / R kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ / R antardāhajvarakarā dīptapāvakasannibhāḥ / R saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam / R tāmagnirohiṇīṃ vidyādasādhyāṃ saṃnipātataḥ /
R agni_dagdha_nibhāḥ_sphoṭāḥ_sa_jvarāḥ_pitta_raktāt_ / R kvacid_sarvatra_vā_dehe_smṛtāḥ_visphoṭakāḥ_iti_ / R kakṣa_bhāgeṣu_ye_sphoṭāḥ_jāyante_māṃsa_dāruṇāḥ_ / R antar_dāha_jvara_karāḥ_dīpta_pāvaka_saṃnibhāḥ_ / R sapta_ahāt_vā_daśa_ahāt_vā_pakṣāt_vā_ghnanti_mānavam_ / R tām_agnirohiṇīm_vidyāt_asādhyām_saṃnipātāt_ /
R nakhamāṃsamadhiṣṭhāya pittaṃ vātaśca vedanām / R karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet / R tad evākṣatarogākhyaṃ tathopanakhamityapi / R abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ / R bhavettaṃ kunakhaṃ vidyāt kulīnamiti saṃjñitam / R gambhīrāmalpasaṃrambhāṃ savarṇām uparisthitām /
R nakha_māṃsam_adhiṣṭhāya_pittam_vātaḥ_ca_vedanām_ / R karoti_dāha_pākau_ca_tam_vyādhim_cippam_ādiśet_ / R tat_eva_akṣataroga_ākhyam_tathā_upanakham_iti_api_ / R abhighātāt_praduṣṭaḥ_yaḥ_nakhaḥ_rūkṣaḥ_asitaḥ_kharaḥ_ / R bhavet_tam_kunakham_vidyāt_kulīnam_iti_saṃjñitam_ / R gambhīrām_alpa_saṃrambhām_savarṇām_upari_sthitām_ /
R kaphād antaḥprapākāṃ tāṃ vidyādanuśayīṃ bhiṣak / R vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu / R raktāṃ vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām / R prāpya māṃsasirāsnāyu śleṣmā medastathānilaḥ / R granthiṃ kurvanti bhinno 'sau madhusarpirvasānibham / R sravatyāsrāvamatyarthaṃ tatra vṛddhiṃ gato 'nilaḥ /
R kaphāt_tām_vidyāt_anuśayīm_bhiṣaj_ / R vidārī_kanda_vat_vṛttām_kakṣa_vaṅkṣaṇa_saṃdhiṣu_ / R raktām_vidārikām_vidyāt_sarvajām_sarva_lakṣaṇām_ / R prāpya_māṃsa_sirā_snāyu_śleṣmā_medaḥ_tathā_anilaḥ_ / R granthim_kurvanti_bhinnaḥ_asau_madhu_sarpis_vasā_nibham_ / R sravati_āsrāvam_atyartham_tatra_vṛddhim_gataḥ_anilaḥ_ /
R māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayet punaḥ / R durgandhaṃ klinnamatyarthaṃ nānāvarṇaṃ tataḥ sirāḥ / R sravanti sahasā raktaṃ tadvidyāccharkarārbudam / R pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā / R parikramaṇaśīlasya vāyuratyartharūkṣayoḥ / R pādayoḥ kurute dārīṃ sarujāṃ talasaṃśritaḥ /
R māṃsam_viśoṣya_grathitām_śarkarām_janayet_punar_ / R durgandham_klinnam_atyartham_nānā_varṇam_tatas_sirāḥ_ / R sravanti_sahasā_raktam_tat_vidyāt_śarkarārbudam_ / R pāmā_vicarcyau_kuṣṭheṣu_rakasā_ca_prakīrtitā_ / R parikramaṇa_śīlasya_vāyuḥ_atyartha_rūkṣayoḥ_ / R pādayoḥ_kurute_dārīm_sarujām_tala_saṃśritaḥ_ /
R śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ / R medoraktānugaiścaiva doṣair vā jāyate nṛṇām / R sakīlakaṭhino granthirnimnamadhyonnato 'pi vā / R kolamātraḥ saruk srāvī jāyate kadarastu saḥ / R klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau / R duṣṭakardamasaṃsparśādalasaṃ taṃ vinirdiśet /
R śarkarā_unmathite_pāde_kṣate_vā_kaṇṭaka_ādibhiḥ_ / R medas_rakta_anugaiḥ_ca_eva_doṣaiḥ_vā_jāyate_nṝṇām_ / R sakīla_kaṭhinaḥ_granthiḥ_nimna_madhya_unnataḥ_api_vā_ / R kola_mātraḥ_sa_ruj_srāvī_jāyate_kadaraḥ_tu_saḥ_ / R klinna_aṅguli_antarau_pādau_kaṇḍū_dāha_ruj_anvitau_ / R duṣṭa_kardama_saṃsparśāt_alasam_tam_vinirdiśet_ /
R romakūpānugaṃ pittaṃ vātena saha mūrchitam / R pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ / R ruṇaddhi romakūpāṃstu tato 'nyeṣāmasaṃbhavaḥ / R tadindraluptaṃ khālityaṃ rujyeti ca vibhāvyate / R dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate / R kaphavātaprakopeṇa vidyāddāruṇakaṃ tu tam /
R romakūpa_anugam_pittam_vātena_saha_mūrchitam_ / R pracyāvayati_romāṇi_tatas_śleṣmā_sa_śoṇitaḥ_ / R ruṇaddhi_romakūpān_tu_tatas_anyeṣām_asaṃbhavaḥ_ / R tat_indraluptam_khālityam_rujyā_iti_ca_vibhāvyate_ / R dāruṇā_kaṇḍurā_rūkṣā_keśa_bhūmiḥ_prapāṭyate_ / R kapha_vāta_prakopeṇa_vidyāt_dāruṇakam_tu_tam_ /
R arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani / R kaphāsṛkkṛmikopena nṛṇāṃ vidyādaruṃṣikām / R krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ / R pittaṃ ca keśān pacati palitaṃ tena jāyate / R dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ / R gātreṣu vadane cāntarvijñeyāstā masūrikāḥ /
R arūṃṣi_bahu_vaktrāṇi_bahu_kledīni_mūrdhani_ / R kapha_asṛj_kṛmi_kopena_nṝṇām_vidyāt_aruṃṣikām_ / R krodha_śoka_śrama_kṛtaḥ_śarīra_ūṣmā_śiras_gataḥ_ / R pittam_ca_keśān_pacati_palitam_tena_jāyate_ / R dāha_jvara_rujāvantaḥ_tāmrāḥ_sphoṭāḥ_sapītakāḥ_ / R gātreṣu_vadane_ca_antar_vijñeyāḥ_tāḥ_masūrikāḥ_ /
R śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ / R jāyante piḍakā yūnaṃ vaktre yā mukhadūṣikāḥ / R kaṇṭakair ācitaṃ vṛttaṃ kaṇḍūmat pāṇḍumaṇḍalam / R padminīkaṇṭakaprakhyaistadākhyaṃ kaphavātajam / R nīrujaṃ samamutsannaṃ maṇḍalaṃ kapharaktajam / R sahajaṃ raktamīṣacca ślakṣṇaṃ jatumaṇiṃ viduḥ /
R śālmalī_kaṇṭaka_prakhyāḥ_kapha_māruta_śoṇitaiḥ_ / R jāyante_piḍakāḥ_yūnam_vaktre_yāḥ_mukhadūṣikāḥ_ / R kaṇṭakaiḥ_ācitam_vṛttam_kaṇḍūmat_pāṇḍu_maṇḍalam_ / R padminīkaṇṭaka_prakhyaiḥ_tad_ākhyam_kapha_vāta_jam_ / R nīrujam_samam_utsannam_maṇḍalam_kapha_rakta_jam_ / R sahajam_raktam_īṣat_ca_ślakṣṇam_jatumaṇim_viduḥ_ /
R avedanaṃ sthiraṃ caiva yasya gātreṣu dṛśyate / R māṣavatkṛṣṇam utsannam anilānmaṣakaṃ vadet / R kṛṣṇāni tilamātrāṇi nīrujāni samāni ca / R vātapittakaphocchoṣāttān vidyāttilakālakān / R maṇḍalaṃ mahadalpaṃ vā yadi vā sitam / R sahajaṃ nīrujaṃ gātre nyacchamityabhidhīyate / R samutthānanidānābhyāṃ carmakīlaṃ prakīrtitam /
R avedanam_sthiram_ca_eva_yasya_gātreṣu_dṛśyate_ / R māṣa_vat_kṛṣṇam_utsannam_anilāt_maṣakam_vadet_ / R kṛṣṇāni_tila_mātrāṇi_nīrujāni_samā_ca_ / R vāta_pitta_kapha_ucchoṣāt_tān_vidyāt_tilakālakān_ / R maṇḍalam_mahat_alpam_vā_yadi_vā_sitam_ / R sahajam_nīrujam_gātre_nyaccham_iti_abhidhīyate_ / R samutthāna_nidānābhyām_carmakīlam_prakīrtitam_ /
R krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ / R sahasā mukhamāgatya maṇḍalaṃ visṛjatyataḥ / R nīrujaṃ tanukaṃ śyāvaṃ mukhe vyaṅgaṃ tamādiśet / R kṛṣṇamevaṃguṇaṃ gātre mukhe vā nīlikāṃ viduḥ / R mardanāt pīḍanāccāti tathaivāpyabhighātataḥ / R meḍhracarma yadā vāyurbhajate sarvataścaraḥ /
R krodha_āyāsa_prakupitaḥ_vāyuḥ_pittena_saṃyutaḥ_ / R sahasā_mukham_āgatya_maṇḍalam_visṛjati_atas_ / R nīrujam_tanukam_śyāvam_mukhe_vyaṅgam_tam_ādiśet_ / R kṛṣṇam_evaṃguṇam_gātre_mukhe_vā_nīlikām_viduḥ_ / R mardanāt_pīḍanāt_ca_ati_tathā_eva_api_abhighātāt_ / R meḍhracarma_yadā_vāyuḥ_bhajate_sarvatas_caraḥ_ /
R tadā vātopasṛṣṭaṃ tu carma pratinivartate / R maṇeradhastāt kośaśca granthirūpeṇa lambate / R savedanaḥ sadāhaśca pākaṃ ca vrajati kvacit / R mārutāgantusambhūtāṃ vidyāttāṃ parivartikām / R sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā / R alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ /
R tadā_vāta_upasṛṣṭam_tu_carma_pratinivartate_ / R maṇeḥ_adhastāt_kośaḥ_ca_granthi_rūpeṇa_lambate_ / R sa_vedanaḥ_sa_dāhaḥ_ca_pākam_ca_vrajati_kvacid_ / R māruta_āgantu_sambhūtām_vidyāt_tām_parivartikām_ / R kaṭhinā_ca_api_sā_eva_śleṣma_samutthitā_ / R alpīyas_khām_yadā_harṣāt_bālām_gacchet_striyam_naraḥ_ /
R hastābhighātādathavā carmaṇyudvartite balāt / R mardanātpīḍanādvāpi śukravegavighātataḥ / R yasyāvapāṭyate carma tāṃ vidyādavapāṭikām / R vātopasṛṣṭamevaṃ tu carma saṃśrayate maṇim / R maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca / R niruddhaprakaśe tasminmandaghāramavedanam /
R hasta_abhighātāt_athavā_carmaṇi_udvartite_balāt_ / R mardanāt_pīḍanāt_vā_api_śukra_vega_vighātāt_ / R yasya_avapāṭyate_carma_tām_vidyāt_avapāṭikām_ / R vāta_upasṛṣṭam_evam_tu_carma_saṃśrayate_maṇim_ / R maṇiḥ_carma_upanaddhaḥ_tu_mūtra_srotaḥ_ruṇaddhi_ca_ / R niruddhaprakaśe_tasmin_manda_ghāram_avedanam_ /
R mūtraṃ pravartate jantor maṇirna ca vidīryate / R niruddhaprakaśaṃ vidyāddurūḍhāṃ cāvapāṭikām / R vegasaṃdhāraṇādvāyurvihato gudamāśritaḥ / R niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca / R mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati / R saṃniruddhagudaṃ vyādhimenaṃ vidyāt sudustaram /
R mūtram_pravartate_jantoḥ_maṇiḥ_na_ca_vidīryate_ / R niruddhaprakaśam_vidyāt_durūḍhām_ca_avapāṭikām_ / R vega_saṃdhāraṇāt_vāyuḥ_vihataḥ_gudam_āśritaḥ_ / R niruṇaddhi_mahat_srotaḥ_sūkṣma_dvāram_karoti_ca_ / R mārgasya_saukṣmyāt_kṛcchreṇa_purīṣam_tasya_gacchati_ / R saṃniruddhagudam_vyādhim_enam_vidyāt_sudustaram_ /
R śakṛnmūtrasamāyukte 'dhaute 'pāne śiśor bhavet / R svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā / R kaṇḍūyanāttataḥ kṣipraṃ sphoṭāḥ srāvaśca jāyate / R ekībhūtaṃ vraṇair ghoraṃ taṃ vidyādahipūtanam / R snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ / R yadā praklidyate svedāt kaṇḍūṃ saṃjanayettadā /
R śakṛt_mūtra_samāyukte_adhaute_apāne_śiśoḥ_bhavet_ / R svinnasya_asnāpyamānasya_kaṇḍuḥ_rakta_kapha_udbhavā_ / R kaṇḍūyanāt_tatas_kṣipram_sphoṭāḥ_srāvaḥ_ca_jāyate_ / R ekībhūtam_vraṇaiḥ_ghoram_tam_vidyāt_ahipūtanam_ / R snāna_utsādana_hīnasya_malaḥ_vṛṣaṇa_saṃśritaḥ_ / R yadā_praklidyate_svedāt___saṃjanayet_tadā_ /
R tatra kaṇḍūyanāt kṣipraṃ sphoṭāḥ srāvaśca jāyate / R prāhurvṛṣaṇakacchūṃ tāṃ śleṣmaraktaprakopajām / R pravāhaṇātisārābhyāṃ nirgacchati gudaṃ bahiḥ / R rūkṣadurbaladehasya taṃ gudabhraṃśamādiśet /
R tatra_kaṇḍūyanāt_kṣipram_sphoṭāḥ_srāvaḥ_ca_jāyate_ / R prāhuḥ___tām_śleṣma_rakta_prakopa_jām_ / R pravāhaṇa_atisārābhyām_nirgacchati_gudam_bahis_ / R rūkṣa_durbala_dehasya_tam_gudabhraṃśam_ādiśet_ /
R bṛhac ca tebhyaḥ sarvabrahmabhyaḥ svayaṃ bhavati / R japed iti ca mānasakriyā / R japyaṃ pratyavagantavyam / R uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ / R upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ / R ato manasaiva japtavyam / R kim arthamiti cet /
R bṛhant_ca_tebhyaḥ_sarva_brahmabhyaḥ_svayam_bhavati_ / R japet_iti_ca_mānasa_kriyā_ / R japyam_pratyavagantavyam_ / R uktam_āha_japa_yajñaḥ_tu_yajñānām_viśiṣṭaḥ_daśabhiḥ_guṇaiḥ_ / R upāṃśu_syāt_śataguṇaḥ_sāhasraḥ_mānasaḥ_smṛtaḥ_ / R atas_manasā_eva_japtavyam_ / R kim_artham_iti_ced_ /
R taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ / R āha kiṃ punastad brahmeti / R atrocyate sadyojātādyam / R athavātra brahmādhyāyayor dūrasthaḥ sambandhaḥ / R katham / R paśupater ityukte saṃdehaḥ /
R tat_ucyate_adharma_vyucchitti_artham_dharmasya_ca_abhivṛddhi_artham_tasya_ca_akuśalebhyaḥ_vyāvartana_artham_brahmani_anavarata_padapaṅktau_upanibandhana_artham_ca_iti_arthaḥ_ / R āha_kim_punar_tat_brahma_iti_ / R atra_ucyate_sadyojāta_ādyam_ / R athavā_atra_brahma_adhyāyayoḥ_dūra_sthaḥ_sambandhaḥ_ / R katham_ / R paśupateḥ_iti_ukte_saṃdehaḥ_ /
R kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā / R kiṃ cāsya janma mṛtyur vā vidyate neti / R ucyate na / R yasmād āha /
R kiṃnara_pati_surapati_prajāpati_prabhṛti_vat_asya_aiśvaryam_kṛtam_anityam_āgantukam_vā_ / R kim_ca_asya_janma_mṛtyuḥ_vā_vidyate_na_iti_ / R ucyate_na_ / R yasmāt_āha_ /
prājāpatyaṃ carakā ālabhante / prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti / śyāmo bhavati / dvayāni vai śyāmasya lomāni śuklāni ca kṛṣṇāni ca dvandvam mithunam prajananaṃ tadasya prājāpatyaṃ rūpaṃ tūparo bhavati tūparo hi prajāpatiḥ / tasyaikaviṃśatiḥ sāmidhenyaḥ /
prājāpatyam_carakāḥ_ālabhante_ / prajāpatiḥ_agnim_citvā_agniḥ_abhavat_tat_yat_etam_ālabhate_tat_eva_agneḥ_antam_paryeti_iti_ / śyāmaḥ_bhavati_ / dvayāni_vai_śyāmasya_lomāni_śuklāni_ca_kṛṣṇāni_ca_dvandvam_mithunam_prajananam_tat_asya_prājāpatyam_rūpam_tūparaḥ_bhavati_tūparaḥ_hi_prajāpatiḥ_ / tasya_ekaviṃśatiḥ_sāmidhenyaḥ_ /
dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe / yad v evaikaviṃśatiḥ /
dvādaśa_māsāḥ_pañca_ṛtavaḥ_trayaḥ_ime_lokāḥ_asau_ādityaḥ_ekaviṃśaḥ_eṣa_prajāpatiḥ_prajāpatiḥ_agniḥ_yāvān_agniḥ_yāvatī_asya_mātrā_tāvatā_eva_enam_etat_saminddhe_ / yat_u_eva_ekaviṃśatiḥ_ /
ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe / ubhayīrgāyatrīśca triṣṭubhaścānvāha /
ekaviṃśaḥ_vai_puruṣaḥ_daśa_hastyāḥ_aṅgulayaḥ_daśa_pādyāḥ_ātmā_ekaviṃśaḥ_puruṣaḥ_prajāpatiḥ_prajāpatiḥ_agniḥ_yāvān_agniḥ_yāvatī_asya_mātrā_tāvatā_eva_enam_etat_saminddhe_ / ubhayīḥ_gāyatrīḥ_ca_triṣṭubhaḥ_ca_anvāha_ /
tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ /
tāsām_uktaḥ_bandhuḥ_uktam_u_eva_anvṛcam_hiraṇyagarbhavatyā_āghāram_āghārayati_prajāpatiḥ_vai_hiraṇyagarbhaḥ_prajāpatiḥ_agniḥ_dvādaśa_āpriyaḥ_tāsām_uktaḥ_bandhuḥ_uktam_u_eva_anvṛcam_prājāpatyaḥ_paśupuroḍāśaḥ_yaḥ_eva_paśoḥ_bandhuḥ_sa_puroḍāśasya_dvādaśa_kapālaḥ_dvādaśa_māsāḥ_saṃvatsaraḥ_saṃvatsaraḥ_prajāpatiḥ_kadvatyaḥ_yājyā_anuvākyāḥ_kaḥ_hi_prajāpatiḥ_ /
athaitaṃ vāyave niyutvate /
atha_etam_vāyave_niyutvate_ /
śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti /
śuklam_tūparam_ālabhate_prajāpatiḥ_prajāḥ_sṛṣṭvā_anuvyaikṣata_tasya_ati_ānandena_retaḥ_parāpatat_saḥ_ajaḥ_śuklaḥ_tūparaḥ_lapsudī_abhavat_rasaḥ_vai_retaḥ_yāvān_u_vai_rasaḥ_tāvān_ātmā_tat_yat_etam_ālabhate_tat_eva_agneḥ_antam_paryeti_śuklaḥ_bhavati_śuklam_hi_retaḥ_tūparaḥ_bhavati_tūparam_hi_retaḥ_vāyave_bhavati_prāṇaḥ_vai_vāyuḥ_niyutvate_bhavati_udānaḥ_vai_niyutaḥ_prāṇa_udānau_eva_asmin_etat_dadhāti_ /
yad v evaitaṃ vāyave niyutvate /
yat_u_eva_etam_vāyave_niyutvate_ /
śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ /
śuklam_tūparam_ālabhate_prajāpatim_visrastam_yatra_devāḥ_samaskurvan_sa_yaḥ_asmāt_prāṇaḥ_madhyataḥ_udakrāmat_tam_asmin_etena_paśunā_adadhuḥ_tathā_eva_asmin_ayam_etat_dadhāti_vāyave_bhavati_prāṇaḥ_vai_vāyuḥ_niyutvate_bhavati_udānaḥ_vai_niyutaḥ_prāṇa_udānau_eva_asmin_etat_dadhāti_śuklaḥ_bhavati_śuklaḥ_hi_vāyuḥ_tūparaḥ_bhavati_tūparaḥ_hi_vāyuḥ_ /
tasya saptadaśa sāmidhenyaḥ / saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe / yad v eva saptadaśa /
tasya_saptadaśa_sāmidhenyaḥ_ / saptadaśaḥ_vai_saṃvatsaraḥ_dvādaśa_māsāḥ_pañca_ṛtavaḥ_saṃvatsaraḥ_prajāpatiḥ_prajāpatiḥ_agniḥ_yāvān_agniḥ_yāvatī_asya_mātrā_tāvatā_eva_enam_etat_saminddhe_ / yat_u_eva_saptadaśa_ /
saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe / ubhayīrgāyatrīśca triṣṭubhaścānvāha /
saptadaśaḥ_vai_puruṣaḥ_daśa_prāṇāḥ_catvāri_aṅgāni_ātmā_pañcadaśaḥ_grīvāḥ_ṣoḍaśyaḥ_śiraḥ_saptadaśam_puruṣaḥ_prajāpatiḥ_prajāpatiḥ_agniḥ_yāvān_agniḥ_yāvatī_asya_mātrā_tāvatā_eva_enam_etat_saminddhe_ / ubhayīḥ_gāyatrīḥ_ca_triṣṭubhaḥ_ca_anvāha_ /
tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti / yad v eva vāyavyaḥ paśur bhavati /
tāsām_uktaḥ_bandhuḥ_uktam_u_eva_anvṛcam_dvādaśa_āpriyaḥ_tāsām_uktaḥ_bandhuḥ_uktam_u_eva_anvṛcam_prājāpatyaḥ_paśupuroḍāśaḥ_atra_u_sa_kāmaḥ_upāptaḥ_iti_ha_sma_āha_māhitthiḥ_yam_carakāḥ_prājāpatye_paśau_āhuḥ_iti_ / yat_u_eva_vāyavyaḥ_paśuḥ_bhavati_ /
prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti / yad v eva vāyavyaḥ paśurbhavati /
prājāpatyaḥ_paśu_puroḍāśaḥ_ardham_ha_prajāpateḥ_vāyuḥ_ardham_prajāpatiḥ_tat_yat_ubhau_vāyavyau_syātām_ubhau_vā_prājāpatyau_ardham_ha_eva_asya_kṛtam_syāt_na_ardham_atha_yat_vāyavyaḥ_paśuḥ_bhavati_prājāpatyaḥ_paśupuroḍāśaḥ_tena_ha_eva_etam_sarvam_kṛtsnam_prajāpatim_saṃskaroti_ / yat_u_eva_vāyavyaḥ_paśuḥ_bhavati_ /
prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ /
prājāpatyaḥ_paśupuroḍāśaḥ_prajāpatim_visrastam_yatra_devāḥ_samaskurvan_sa_yaḥ_asmāt_prāṇaḥ_madhyataḥ_udakrāmat_tam_asmin_etena_paśunā_adadhuḥ_atha_asya_etena_puroḍāśena_ātmānam_samaskurvan_sa_yat_prājāpatyaḥ_bhavati_prajāpatiḥ_hi_ātmā_dvādaśa_kapālaḥ_dvādaśa_māsāḥ_saṃvatsaraḥ_saṃvatsaraḥ_prajāpatiḥ_kadvatyau_yājyā_anuvākye_kaḥ_hi_prajāpatiḥ_ /
tad yad vapām purastājjuhoti / ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai /
tat_yat_vapām_purastāt_juhoti_ / yaḥ_eva_ayam_purastāt_prāṇaḥ_tam_asmin_etat_dadhāti_atha_yat_etena_madhyatas_caranti_madhyataḥ_hi_ayam_ātmā_atha_yat_haviṣā_upariṣṭāt_caranti_yaḥ_eva_ayam_upariṣṭāt_prāṇaḥ_tam_asmin_etat_dadhāti_śuklavatyaḥ_yājyā_anuvākyāḥ_syuḥ_śukla_rūpāṇām_upāptyai_niyutvatyaḥ_yat_eva_niyutvat_rūpam_tasya_upāptyai_ /
tad u vā āhuḥ / vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti / yad v evaitam paśumālabhate /
tat_u_vai_āhuḥ_ / vapāyāḥ_eva_śuklavatyau_syātām_etāvat_vai_paśau_śuklam_yat_vapā_śuklavatyau_niyutvatyau_haviṣaḥ_yat_eva_niyutvat_rūpam_tasya_upāptyai_iti_ / yat_u_eva_etam_paśum_ālabhate_ /
etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ /
etasmin_ha_paśau_sarveṣām_paśūnām_rūpam_yat_tūparaḥ_lapsudī_tat_puruṣasya_rūpam_tūparaḥ_hi_lapsudī_puruṣaḥ_yat_tūparaḥ_kesaravān_tat_aśvasya_rūpam_tūparaḥ_hi_kesaravān_aśvaḥ_yat_aṣṭāśaphaḥ_tat_go_rūpam_aṣṭāśaphaḥ_hi_gauḥ_atha_yat_asya_aveḥ_iva_śaphāḥ_tat_aveḥ_rūpam_yat_ajaḥ_tat_ajasya_tat_yat_etam_ālabhate_tena_ha_eva_asya_ete_sarve_paśavaḥ_ālabdhāḥ_bhavanti_atas_yatamat_asya_karma_upakalpeta_ete_vā_pañca_paśavaḥ_eṣa_vā_prājāpatyaḥ_eṣa_vā_niyutvatīyaḥ_ /
tam paurṇamāsyāmālabheta / amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi / tadvai paurṇamāsyāmeva /
tam_paurṇamāsyām_ālabheta_ / amāvāsyāyām_ālabheta_iti_u_ha_eke_āhuḥ_asau_vai_candraḥ_prajāpatiḥ_saḥ_etām_rātrim_iha_vasati_tat_yathā_upatiṣṭhantam_ālabheta_evam_tat_iti_ / tat_vai_paurṇamāsyām_eva_ /
asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām / tadvai phālgunyāmeva /
asau_vai_candraḥ_paśuḥ_tam_devāḥ_paurṇamāsyām_ālabhante_yatra_enam_devāḥ_ālabhante_tat_enam_ālabhai_iti_tasmāt_paurṇamāsyām_yat_u_eva_paurṇamāsyām_paurṇamāsī_ha_vāva_prathamā_vyuvāsa_tasmāt_u_eva_paurṇamāsyām_ / tat_vai_phālgunyām_eva_ /
eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate / sa vā iṣṭvaiva paurṇamāsena /
eṣā_ha_saṃvatsarasya_prathamā_rātriḥ_yat_phālgunī_paurṇamāsī_yā_uttarā_eṣā_uttamā_yā_pūrvā_mukhataḥ_eva_tat_saṃvatsaram_ārabhate_ / sa_vai_iṣṭvā_eva_paurṇamāsena_ /
atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate / tadvā upāṃśu bhavati / etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu /
atha_paśum_ālabheta_paurṇamāsena_vai_indraḥ_vṛtram_pāpmānam_hatvā_apahata_pāpmā_etat_karma_ārabhata_tathā_eva_etat_yajamānaḥ_paurṇamāsena_eva_vṛtram_pāpmānam_hatvā_apahata_pāpmā_etat_karma_ārabhate_ / tat_vai_upāṃśu_bhavati_ / etat_ha_etaiḥ_prajāpatiḥ_paśubhiḥ_karma_iyeṣa_tat_ha_atra_anaddhā_iva_eva_āsa_a_niruktam_iva_tasmāt_upāṃśu_ /
yad v evopāṃśu / prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ / yad v evopāṃśu / reto vā atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo havir etāvānhi paśuḥ / aṣṭakāyāmukhāṃ saṃbharati /
yat_u_eva_upāṃśu_ / prājāpatyam_vai_etat_karma_prajāpatim_hi_etena_karmaṇā_ārabhate_a_niruktaḥ_vai_prajāpatiḥ_ / yat_u_eva_upāṃśu_ / retaḥ_vai_atra_yajñaḥ_upāṃśu_vai_retaḥ_sicyate_vapā_paśupuroḍāśaḥ_haviḥ_etāvān_hi_paśuḥ_ / aṣṭakāyām_ukhām_saṃbharati_ /
prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti / yad v evāṣṭakāyām / parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti / yad v evāṣṭakāyām /
prājāpatyam_etat_ahar_yat_aṣṭakā_prājāpatyam_etat_karma_yat_ukhā_prājāpatye_eva_tat_ahan_prājāpatyam_karma_karoti_ / yat_u_eva_aṣṭakāyām_ / parva_etat_saṃvatsarasya_yat_aṣṭakā_parva_etat_agneḥ_yat_ukhā_parvaṇi_eva_tat_parva_karoti_ / yat_u_eva_aṣṭakāyām_ /
aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti / amāvāsyāyāṃ dīkṣate / amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti / yad v evāmāvāsyāyām /
aṣṭakā_vai_ukhā_nidhiḥ_dvau_uddhī_tiraścī_rāsnā_tat_catuḥ_catasraḥ_ūrdhvāḥ_tat_aṣṭau_aṣṭakāyām_eva_tat_aṣṭakām_karoti_ / amāvāsyāyām_dīkṣate_ / amāvāsyāyai_vai_adhi_yajñaḥ_tāyate_yatas_yajñaḥ_tāyate_tatas_yajñam_janayāni_iti_ / yat_u_eva_amāvāsyāyām_ /
reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti / sa yatkanīyaḥ saṃvatsarāddīkṣitaḥ syāt /
retaḥ_vai_etat_bhūtam_ātmānam_siñcati_ukhāyām_yonau_yat_dīkṣate_tasmai_etam_purastāt_lokam_karoti_yat_dīkṣitaḥ_bhavati_tam_kṛtam_lokam_abhi_jāyate_tasmāt_āhuḥ_kṛtam_lokam_puruṣaḥ_abhi_jāyate_iti_ / sa_yat_kanīyaḥ_saṃvatsarāt_dīkṣitaḥ_syāt_ /
alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate / tadāhuḥ /
a_lokāḥ_iṣṭakāḥ_upadadhyāt_iṣṭakāḥ_lokān_atiricyeran_atha_yat_bhūyasaḥ_lokān_kṛtvā_iṣṭakāḥ_na_anūpadadhyāt_lokāḥ_iṣṭakāḥ_atiricyeran_atha_yat_amāvāsyāyām_dīkṣitvā_amāvāsyāyām_krīṇāti_tat_yāvantam_eva_lokam_karoti_tāvatīḥ_iṣṭakāḥ_upadadhāti_atha_asya_āpūryamāṇapakṣe_sarvaḥ_agniḥ_cīyate_ / tat_āhuḥ_ /
yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti /
yat_yāvatyaḥ_etasya_agneḥ_iṣṭakāḥ_tāvanti_kraye_ahorātrāṇi_sampadyante_atha_yāni_ūrdhvāni_krayāt_ahāni_katham_asya_te_lokāḥ_anūpahitāḥ_bhavanti_iti_yat_vai_amāvāsyāyām_dīkṣitvā_amāvāsyāyām_krīṇāti_tat_yāvantam_eva_lokam_karoti_tāvatīḥ_iṣṭakāḥ_upadadhāti_atha_yāni_ūrdhvāni_krayāt_ahāni_tasmin_avakāśe_adhvaryuḥ_agnim_cinoti_kva_u_hi_cinuyāt_na_ca_saḥ_avakāśaḥ_syāt_yāvanti_vai_saṃvatsarasya_ahorātrāṇi_tāvatyaḥ_etasya_agneḥ_iṣṭakāḥ_upa_ca_trayodaśaḥ_māsaḥ_trayodaśaḥ_vai_eṣa_māsaḥ_yāni_ūrdhvāni_krayāt_ahāni_tat_yāḥ_amūḥ_trayodaśasya_māsaḥ_iṣṭakāḥ_tābhiḥ_asya_te_lokāḥ_anūpahitāḥ_bhavanti_tat_samāḥ_lokāḥ_ca_iṣṭakāḥ_ca_bhavanti_ /
etadvai yaiva prathamā paurṇamāsī / tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva / tadāhuḥ /
etat_vai_yā_eva_prathamā_paurṇamāsī_ / tasyām_paśum_ālabhate_yā_prathamā_aṣṭakā_tasyām_ukhām_saṃbharati_yā_prathamā_amāvāsyā_tasyām_dīkṣate_etat_vai_yāni_eva_saṃvatsarasya_prathamāni_ahāni_tāni_asya_tat_ārabhate_tāni_ca_tat_āpnoti_atha_atas_sampad_eva_ / tat_āhuḥ_ /
kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat / tato yāṣṭācatvāriṃśat /
katham_asya_etat_karma_saṃvatsaram_agnim_āpnoti_katham_saṃvatsareṇa_agninā_sampadyate_iti_eteṣām_vai_pañcānām_paśūnām_caturviṃśatiḥ_sāmidhenyaḥ_dvādaśa_āpriyaḥ_tat_ṣaṭtriṃśat_ekādaśa_anuyājāḥ_ekādaśa_upayajaḥ_tat_aṣṭāpañcāśat_ / tatas_yā_aṣṭācatvāriṃśat_ /
sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati / yad v evāṣṭācatvāriṃśat /
sā_aṣṭācatvāriṃśat_akṣarā_jagatī_iyam_vai_jagatī_asyām_hi_idam_sarvam_jagat_iyam_u_vai_agniḥ_asyai_hi_sarvaḥ_agniḥ_cīyate_yāvān_agniḥ_yāvatī_asya_mātrā_tāvat_tat_bhavati_ / yat_u_eva_aṣṭācatvāriṃśat_ /
aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati / atha yāni daśa / sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati /
aṣṭācatvāriṃśat_akṣarā_vai_jagatī_jagatī_sarvāṇi_chandāṃsi_sarvāṇi_chandāṃsi_prajāpatiḥ_prajāpatiḥ_agniḥ_yāvān_agniḥ_yāvatī_asya_mātrā_tāvat_tat_bhavati_ / atha_yāni_daśa_ / sā_daśa_akṣarā_virāj_virāj_agniḥ_daśa_diśaḥ_diśaḥ_agniḥ_daśa_prāṇāḥ_prāṇāḥ_agniḥ_yāvān_agniḥ_yāvatī_asya_mātrā_tāvat_tat_bhavati_ /
vapā paśupuroḍāśaḥ / tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat / athaitasya prājāpatyasya /
vapā_paśupuroḍāśaḥ_ / tat_ṣaṣṭiḥ_ṣaṣṭiḥ_māsasya_ahorātrāṇi_tat_māsam_āpnoti_māse_āpte_ṛtum_āpnoti_ṛtuḥ_saṃvatsaram_tat_saṃvatsaram_agnim_āpnoti_ye_ca_saṃvatsare_kāmāḥ_atha_yat_atas_anyat_yat_eva_saṃvatsare_annam_tat_tat_ / atha_etasya_prājāpatyasya_ /
ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat /
ekaviṃśatiḥ_sāmidhenyaḥ_dvādaśa_āpriyaḥ_tat_trayastriṃśat_ekādaśa_anuyājāḥ_ekādaśa_upayajaḥ_tat_pañcapañcāśat_vapā_paśupuroḍāśaḥ_haviḥ_tat_aṣṭāpañcāśat_sa_yaḥ_aṣṭāpañcāśati_kāmaḥ_atra_eva_tam_āpnoti_dvau_āghārau_tat_ṣaṣṭiḥ_sa_yaḥ_ṣaṣṭyām_kāmaḥ_atra_eva_tam_āpnoti_atha_yat_atas_anyat_yat_evam_saṃvatsare_annam_tat_tat_ /
athaitasya niyutvatīyasya /
atha_etasya_niyutvatīyasya_ /
saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate /
saptadaśa_sāmidhenyaḥ_dvādaśa_āpriyaḥ_tat_ekām_na_triṃśat_ekādaśa_anuyājāḥ_ekādaśa_upayajaḥ_tat_ekapañcāśat_vapā_paśupuroḍāśaḥ_haviḥ_tat_catuṣpañcāśat_dvau_āghārau_dvau_sviṣṭakṛtau_tat_aṣṭāpañcāśat_sa_yaḥ_aṣṭāpañcāśati_kāmaḥ_atra_eva_tam_āpnoti_vanaspatiḥ_ca_vasā_homaḥ_ca_tat_ṣaṣṭiḥ_sa_yaḥ_ṣaṣṭyām_kāmaḥ_atra_eva_tam_āpnoti_atha_yat_atas_anyat_yat_evam_saṃvatsare_annam_tat_tat_evam_u_ha_asya_etat_karma_saṃvatsaram_agnim_āpnoti_evam_saṃvatsareṇa_agninā_sampadyate_ /
tadāhuḥ /
tat_āhuḥ_ /
naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva /
na_etasya_paśoḥ_samiṣṭa_yajūṃṣi_juhuyāt_na_hṛdaya_śūlena_avabhṛtham_abhyaveyāt_ārambhaḥ_vai_eṣaḥ_agneḥ_paśuḥ_vyavasargaḥ_devatānām_samiṣṭa_yajūṃṣi_saṃsthā_avabhṛthaḥ_na_id_ārambhe_devatāḥ_vyavasṛjāni_na_id_yajñam_saṃsthāpayāni_iti_sa_vai_sam_eva_sthāpayet_etena_paśunā_iṣṭvā_tat_prajāpatiḥ_apaśyat_yathā_etasya_agneḥ_antam_na_paryait_tasmāt_saṃsthāpayet_yat_u_eva_saṃsthāpayati_prāṇaḥ_eṣa_paśuḥ_tasya_yat_antariyāt_prāṇasya_tat_antariyāt_yat_u_vai_prāṇasya_antariyāt_tatas_evam_mriyeta_tasmāt_sam_eva_sthāpayet_atha_atas_vratānām_iva_ /
tadāhuḥ /
tat_āhuḥ_ /
naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ /
na_etena_paśunā_iṣṭvā_upari_śayīta_na_māṃsam_aśnīyāt_na_mithunam_upeyāt_pūrva_dīkṣā_vai_eṣa_paśuḥ_anavakᄆptam_vai_tat_yat_dīkṣitaḥ_upari_śayīta_yat_māṃsam_aśnīyāt_yat_mithunam_upeyāt_iti_na_id_tu_eva_eṣā_dīkṣā_na_iva_hi_mekhalā_asti_na_kṛṣṇājinam_iṣṭakām_vai_etām_kurute_tasmāt_u_kāmam_eva_upari_śayīta_etat_u_sarvam_annam_paśavaḥ_tat_asya_atra_āptam_ārabdham_bhavati_tat_yāni_kāni_ca_a_madhunaḥ_aśanāni_teṣām_asya_sarveṣām_kāma_aśanam_yadi_labheta_mithunam_tu_na_upeyāt_purā_maitrāvaruṇyai_payasyāyai_tasya_upari_bandhuḥ_ /
tadāhuḥ / dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta /
tat_āhuḥ_ / dadyāt_etasmin_yajñe_dakṣiṇām_na_id_me_ayam_yajñaḥ_a_dakṣiṇaḥ_asat_brahmaṇe_ādiṣṭa_dakṣiṇām_dadyāt_brahmā_vai_sarvaḥ_yajñaḥ_tat_asya_sarvaḥ_yajñaḥ_bhiṣajjayitaḥ_bhavati_iti_na_tathā_kuryāt_iṣṭakām_vai_etām_kurute_tat_yathā_iṣṭakāyām_iṣṭakāyām_dadyāt_tādṛś_tat_amurhi_eva_dadyāt_yat_asya_upakalpeta_ /
vaiśvānaro na ūtaya ā pra yātu parāvataḥ / agnir naḥ suṣṭutīr upa / vaiśvānaro na āgamad imaṃ yajñaṃ sajūr upa / agnir uktheṣv aṃhasu / vaiśvānaro 'ṅgirasāṃ stomam ukthaṃ ca cākᄆpat / aiṣu dyumnaṃ svar yamat /
vaiśvānaraḥ_naḥ_ūtaye_ā_pra_yātu_parāvataḥ_ / agniḥ_naḥ_suṣṭutīḥ_upa_ / vaiśvānaraḥ_naḥ_āgamat_imam_yajñam_sajūs_upa_ / agniḥ_uktheṣu_aṃhaḥsu_ / vaiśvānaraḥ_aṅgirasām_stomam_uktham_ca_cākᄆpat_ / ā_eṣu_dyumnam_svar_yamat_ /
śiro vā etad yajñasya yaddhavirdhānam prāṇā uparavāḥ / havirdhāne khāyante / tasmācchīrṣan prāṇāḥ / adhastāt khāyante / tasmād adhastāc chīrṣṇaḥ prāṇāḥ / rakṣohaṇo valagahano vaiṣṇavān khanāmīty āha / vaiṣṇavā hi devatayoparavāḥ / asurā vai niryanto devānām prāṇeṣu valagān nyakhanan /
śiraḥ_vai_etat_yajñasya_yat_havirdhānam_prāṇāḥ_uparavāḥ_ / havirdhāne_khāyante_ / tasmāt_śīrṣan_prāṇāḥ_ / adhastāt_khāyante_ / tasmāt_adhastāt_śīrṣṇaḥ_prāṇāḥ_ / rakṣaḥ_haṇaḥ_valaga_hanaḥ_vaiṣṇavān_khanāmi_iti_āha_ / vaiṣṇavāḥ_hi_devatayā_uparavāḥ_ / asurāḥ_vai_niryantaḥ_devānām_prāṇeṣu_valagān_nyakhanan_ /
tān bāhumātre 'nvavindan / tasmād bāhumātrāḥ khāyante / idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhānety āha / dvau vāva puruṣau yaś caiva samāno yaś cāsamānaḥ / yam evāsmai tau valagaṃ nikhanatas tam evodvapati / saṃtṛṇatti / tasmāt saṃtṛṇṇā antarataḥ prāṇāḥ / na sambhinatti /
tān_bāhu_mātre_anvavindan_ / tasmāt_bāhu_mātrāḥ_khāyante_ / idam_aham_tam_valagam_udvapāmi_yam_naḥ_samānaḥ_yam_asamānaḥ_nicakhāna_iti_āha_ / dvau_vāva_puruṣau_yaḥ_ca_eva_samānaḥ_yaḥ_ca_asamānaḥ_ / yam_eva_asmai_tau_valagam_nikhanataḥ_tam_eva_udvapati_ / saṃtṛṇatti_ / tasmāt_saṃtṛṇṇāḥ_antarataḥ_prāṇāḥ_ / na_sambhinatti_ /
tasmād asaṃbhinnāḥ prāṇāḥ / apo 'vanayati / tasmād ārdrā antarataḥ prāṇāḥ / yavamatīr avanayati / ūrg vai yavaḥ / prāṇā uparavāḥ / prāṇeṣv evorjaṃ dadhāti / barhir avastṛṇāti / tasmāl lomaśā antarataḥ prāṇāḥ / ājyena vyāghārayati / tejo vā ājyam / prāṇā uparavāḥ /
tasmāt_a_saṃbhinnāḥ_prāṇāḥ_ / apaḥ_avanayati_ / tasmāt_ārdrāḥ_antarataḥ_prāṇāḥ_ / yavamatīḥ_avanayati_ / ūrj_vai_yavaḥ_ / prāṇāḥ_uparavāḥ_ / prāṇeṣu_eva_ūrjam_dadhāti_ / barhiḥ_avastṛṇāti_ / tasmāt_lomaśāḥ_antarataḥ_prāṇāḥ_ / ājyena_vyāghārayati_ / tejaḥ_vai_ājyam_ / prāṇāḥ_uparavāḥ_ /
prāṇeṣv eva tejo dadhāti / hanū vā ete yajñasya yad adhiṣavaṇe / na saṃtṛṇatti / asaṃtṛṇṇe hi hanū / atho khalu dīrghasome saṃtṛdye dhṛtyai / śiro vā etad yajñasya yaddhavirdhānam / prāṇā uparavā hanū adhiṣavaṇe jihvā carma grāvāṇo dantā mukham āhavanīyo nāsikottaravedir udaraṃ sadaḥ /
prāṇeṣu_eva_tejaḥ_dadhāti_ / hanū_vā_ete_yajñasya_yat_adhiṣavaṇe_ / na_saṃtṛṇatti_ / a_saṃtṛṇṇe_hi_hanū_ / atha_u_khalu_dīrgha_some_saṃtṛdye_dhṛtyai_ / śiraḥ_vai_etat_yajñasya_yat_havirdhānam_ / prāṇāḥ_uparavāḥ_hanū_adhiṣavaṇe_jihvā_carma_grāvāṇaḥ_dantāḥ_mukham_āhavanīyaḥ_nāsikā_uttaravediḥ_udaram_sadaḥ_ /
yadā khalu vai jihvayā datsv adhikhādaty atha mukhaṃ gacchati / yadā mukhaṃ gacchaty athodaraṃ gacchati / tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti / yo vai virājo yajñamukhe dohaṃ veda duha evainām / iyaṃ vai virāṭ /
yadā_khalu_vai_jihvayā_datsu_adhikhādati_atha_mukham_gacchati_ / yadā_mukham_gacchati_atha_udaram_gacchati_ / tasmāt_havirdhāne_carman_adhi_grāvabhiḥ_abhiṣutya_āhavanīye_hutvā_pratyañcaḥ_paretya_sadasi_bhakṣayanti_ / yaḥ_vai_virājaḥ_yajña_mukhe_doham_veda_duhe_eva_enām_ / iyam_vai_virāj_ /
tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ / ya evaṃ veda duha evainām /
tasyai_tvac_carma_ūdhaḥ_adhiṣavaṇe_stanāḥ_uparavāḥ_grāvāṇaḥ_vatsāḥ_ṛtvijaḥ_duhanti_somaḥ_payaḥ_ / yaḥ_evam_veda_duhe_eva_enām_ /
R malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti / R upasaṃharann āha /
R malasya_sādhikārasya_iti_āṇavasya_añjanasya_adhikāra_nivṛttyāḥ_tad_bhāva_bhāvinyā_anādi_kālīnāyāḥ_parameśvara_rodha_śaktyāḥ_apagama_unmukhāyāḥ_paricyutau_kiṃcid_chithilībhāve_sati_boddhṛ_tva_dharma_anuvartanam_ātmanaḥ_anugrahaḥ_pariṇāmi_tva_dharma_anuvartanam_pāśānām_iti_ / R upasaṃharan_āha_ /
R oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ / R makāras tasya pucchaṃ vā ardhamātrā śiras tathā / R pādau rajas tamas tasya śarīraṃ sattvam ucyate / R dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam / R bhūr lokaḥ pādayos tasya bhuvarlokas tu jānunoḥ / R svar lokaḥ kaṭideśe tu nābhideśe mahar jagat /
R om_akāraḥ_dakṣiṇaḥ_pakṣaḥ_ukāraḥ_tu_uttaraḥ_smṛtaḥ_ / R makāraḥ_tasya_puccham_vā_ardha_mātrā_śiraḥ_tathā_ / R pādau_rajaḥ_tamaḥ_tasya_śarīram_sattvam_ucyate_ / R dharmaḥ_ca_dakṣiṇam_cakṣuḥ_adharmaḥ_ca_uttaram_smṛtam_ / R bhūḥ_lokaḥ_pādayoḥ_tasya_bhuvarlokaḥ_tu_jānunoḥ_ / R svar_lokaḥ_kaṭi_deśe_tu_nābhi_deśe_mahar_jagant_ /
R janalokas tu hṛdaye kaṇṭhadeśe tapas tataḥ / R bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ / R sahasram iti cātra mantra eva pradarśitaḥ / R evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ / R na badhyate karmacārī pāpakoṭiśatair api / R āgneyī prathamā mātrā vāyavyaiṣā vaśānugā /
R janalokaḥ_tu_hṛdaye_kaṇṭha_deśe_tapaḥ_tatas_ / R bhruvoḥ_lalāṭa_madhye_tu_satyalokaḥ_vyavasthitaḥ_ / R sahasram_iti_ca_atra_mantraḥ_eva_pradarśitaḥ_ / R evam_enam_samārūḍhaḥ_haṃsam_yoga_vicakṣaṇaḥ_ / R na_badhyate_karma_cārī_pāpa_koṭi_śataiḥ_api_ / R āgneyā_prathamā_mātrā_vāyavayā_eṣā_vaśa_anugā_ /
R bhānumaṇḍalasaṃkāśā bhaven mātrā tathottarā / R paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ / R kalātrayānanā vāpi tāsāṃ mātrāpratiṣṭhitā / R eṣa oṃkāra ākhyāto dhāraṇābhir nibodhata / R yoṣiṇī prathamā mātrā vidyunmālā tathāparā / R pataṃgī ca tṛtīyā syāc caturthī vāyuveginī /
R bhānu_maṇḍala_saṃkāśā_bhavet_mātrā_tathā_uttarā_ / R paramā_ca_ardha_mātrā_ca_vāruṇīm_tām_viduḥ_budhāḥ_ / R kalā_traya_ānanā_vā_api_tāsām_mātrā_pratiṣṭhitā_ / R eṣa_oṃkāraḥ_ākhyātaḥ_dhāraṇābhiḥ_nibodhata_ / R prathamā_mātrā_vidyunmālā_tathā_aparā_ / R pataṃgī_ca_tṛtīyā_syāt_caturthā_vāyuveginī_ /
R pañcamī nāmadheyā ca ṣaṣṭhī caindrī vidhīyate / R saptamī vaiṣṇavī nāma śaṃkarī ca tathāṣṭamī / R navamī mahatī nāma dhruveti daśamī matā / R ekādaśī bhaven maunī brāhmīti dvādaśī matā / R prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate / R sa rājā bhārate varṣe sārvabhaumaḥ prajāyate /
R pañcamī_nāma_dheyā_ca_ṣaṣṭhā_ca_aindrī_vidhīyate_ / R saptamā_vaiṣṇavī_nāma_śaṃkarī_ca_tathā_aṣṭamā_ / R navamā_mahatī_nāma_dhruvā_iti_daśamā_matā_ / R ekādaśā_bhavet_maunī_brāhmī_iti_dvādaśā_matā_ / R prathamāyām_tu_mātrāyām_yadi_prāṇaiḥ_viyujyate_ / R saḥ_rājā_bhārate_varṣe_sārvabhaumaḥ_prajāyate_ /
R dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān / R vidyādharas tṛtīyāyāṃ gandharvas tu caturthikām / R pañcamyām atha mātrāyāṃ yadi prāṇair viyujyate / R uṣitaḥ sahadevatvaṃ somaloke mahīyate / R ṣaṣṭhyām indrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam / R aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā /
R dvitīyāyām_samutkrāntaḥ_bhavet_yakṣaḥ_mahā_ātmavān_ / R vidyādharaḥ_tṛtīyāyām_gandharvaḥ_tu_caturthikām_ / R pañcamāyām_atha_mātrāyām_yadi_prāṇaiḥ_viyujyate_ / R uṣitaḥ_saha_deva_tvam_soma_loke_mahīyate_ / R ṣaṣṭhāyām_indrasya_sāyujyam_saptamāyām_vaiṣṇavam_padam_ / R aṣṭamāyām_vrajate_rudram_paśūnām_ca_patim_tathā_ /
R navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet / R ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam / R tataḥ paraṃ śuddhaṃ vyāpakaṃ niṣkalaṃ śivam / R sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ / R atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet / R anaupamyam abhāvaṃ ca yogayuktaṃ tadādiśet /
R navamāyām_ca_mahar_lokam_daśamāyām_ca_dhruvam_vrajet_ / R ekādaśāyām_tapolokam_dvādaśāyām_brahma_śāśvatam_ / R tatas_param_śuddham___niṣkalam_śivam_ / R sadā_uditam_param_brahma_jyotiṣām_udayaḥ_yatas_ / R atīndriyam_guṇa_atītam_manaḥ_līnam_yadā_bhavet_ / R anaupamyam_abhāvam_ca_yoga_yuktam_tadā_ādiśet_ /
R tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram / R susthito yogacāreṇa sarvasaṅgavivarjitaḥ / R tato vilīnapāśo 'sau vimalaḥ kevalaḥ prabhuḥ / R tenaiva brahmabhāvena paramānandam aśnute / R iti /
R tad_bhaktaḥ_tad_samāsaktaḥ_śanais_muñcet_kalevaram_ / R susthitaḥ_yoga_cāreṇa_sarva_saṅga_vivarjitaḥ_ / R tatas_vilīna_pāśaḥ_asau_vimalaḥ_kevalaḥ_prabhuḥ_ / R tena_eva_brahma_bhāvena_parama_ānandam_aśnute_ / R iti_ /
R dhṛtarāṣṭra uvāca / R maṇḍalāni ca budhyethāḥ pareṣām ātmanastathā / R udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca / R caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām / R mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana / R tathāmātyā janapadā durgāṇi viṣamāṇi ca /
R dhṛtarāṣṭraḥ_uvāca_ / R maṇḍalāni_ca_budhyethāḥ_pareṣām_ātmanaḥ_tathā_ / R udāsīna_guṇānām_ca_madhyamānām_tathā_eva_ca_ / R caturṇām_śatru_jātānām_sarveṣām_ātatāyinām_ / R mitram_ca_amitra_mitram_ca_boddhavyam_te_ari_karśanaiḥ_ / R tathā_amātyāḥ_janapadāḥ_durgāṇi_viṣamāṇi_ca_ /
R balāni ca kuruśreṣṭha bhavantyeṣāṃ yathecchakam / R te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ / R mantripradhānāśca guṇāḥ ṣaṣṭir dvādaśa ca prabho / R etanmaṇḍalam ityāhur ācāryā nītikovidāḥ / R atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat /
R balāni_ca_kuruśreṣṭhaiḥ_bhavanti_eṣām_yathecchakam_ / R te_ca_dvādaśa_kaunteyaiḥ_rājñām_vai_vividha_ātmakāḥ_ / R mantri_pradhānāḥ_ca_guṇāḥ_ṣaṣṭiḥ_dvādaśa_ca_prabho_ / R etat_maṇḍalam_iti_āhuḥ_ācāryāḥ_nīti_kovidāḥ_ / R atra_ṣāḍguṇyam_āyattam_yudhiṣṭhiraiḥ_nibodha_tat_ /
R vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana / R dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ / R yadā svapakṣo balavān parapakṣastathābalaḥ / R vigṛhya śatrūn kaunteya yāyāt kṣitipatistadā / R yadā svapakṣo 'balavāṃstadā saṃdhiṃ samāśrayet / R dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā /
R vṛddhi_kṣayau_ca_vijñeyau_sthānam_ca_kuru_nandanaiḥ_ / R dvisaptatyā_mahā_bāho_tatas_ṣāḍguṇya_cāriṇaḥ_ / R yadā_sva_pakṣaḥ_balavān_para_pakṣaḥ_tathā_abalaḥ_ / R vigṛhya_śatrūn_kaunteyaiḥ_yāyāt_kṣitipatiḥ_tadā_ / R yadā_sva_pakṣaḥ_abalavān_tadā_saṃdhim_samāśrayet_ / R dravyāṇām_saṃcayaḥ_ca_eva_kartavyaḥ_syāt_mahān_tathā_ /
R yadā samartho yānāya nacireṇaiva bhārata / R tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet / R bhūmir alpaphalā deyā viparītasya bhārata / R hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat / R viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ / R saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha /
R yadā_samarthaḥ_yānāya_nacireṇa_eva_bhārataiḥ_ / R tadā_sarvam_vidheyam_syāt_sthānam_ca_na_vibhājayet_ / R bhūmiḥ_alpa_phalā_deyā_viparītasya_bhārataiḥ_ / R hiraṇyam_kupya_bhūyiṣṭham_mitram_kṣīṇam_akośa_vat_ / R viparītān_na_gṛhṇīyāt_svayam_saṃdhi_viśāradaḥ_ / R saṃdhi_artham_rāja_putram_ca_lipsethāḥ_bharata_ṛṣabhaiḥ_ /
R viparītastu te 'deyaḥ putra kasyāṃcid āpadi / R tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit / R prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet / R krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam / R pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca / R kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam /
R viparītaḥ_tu_te_a_deyaḥ_putraiḥ_kasyāṃcid_āpadi_ / R tasya_pramokṣe_yatnam_ca_kuryāḥ_sa_upāya_mantra_vid_ / R prakṛtīnām_ca_kaunteyaiḥ_rājā_dīnām_vibhāvayet_ / R krameṇa_yugapad_dvaṃdvam_vyasanānām_balābalam_ / R pīḍanam_stambhanam_ca_eva_kośa_bhaṅgaḥ_tathā_eva_ca_ / R kāryam_yatnena_śatrūṇām_sva_rāṣṭram_rakṣatā_svayam_ /
R na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā / R kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate / R gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ / R sādhusaṃgrahaṇāccaiva pāpanigrahaṇāt tathā / R durbalāścāpi satataṃ nāvaṣṭabhyā balīyasā / R tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ /
R na_ca_hiṃsyaḥ_abhyupagataḥ_sāmantaḥ_vṛddhim_icchatā_ / R kaunteyaiḥ_tam_na_hiṃseta_yaḥ_mahīm_vijigīṣate_ / R gaṇānām_bhedane_yogam_gacchethāḥ_saha_mantribhiḥ_ / R sādhu_saṃgrahaṇāt_ca_eva_pāpa_nigrahaṇāt_tathā_ / R durbalāḥ_ca_api_satatam_na_avaṣṭabhyāḥ_balīyasā_ / R tiṣṭhethāḥ_rāja_śārdūlaiḥ_vaitasām_vṛttim_āsthitaḥ_ /
R yadyevam abhiyāyācca durbalaṃ balavānnṛpaḥ / R sāmādibhir upāyaistaṃ krameṇa vinivartayet / R aśaknuvaṃstu yuddhāya niṣpatet saha mantribhiḥ / R kośena paurair daṇḍena ye cānye priyakāriṇaḥ / R asaṃbhave tu sarvasya yathāmukhyena niṣpatet / R krameṇānena mokṣaḥ syāccharīram api kevalam /
R yadi_evam_abhiyāyāt_ca_durbalam_balavān_nṛpaḥ_ / R sāma_ādibhiḥ_upāyaiḥ_tam_krameṇa_vinivartayet_ / R aśaknuvān_tu_yuddhāya_niṣpatet_saha_mantribhiḥ_ / R kośena_pauraiḥ_daṇḍena_ye_ca_anye_priya_kāriṇaḥ_ / R asaṃbhave_tu_sarvasya_yathāmukhyena_niṣpatet_ / R krameṇa_anena_mokṣaḥ_syāt_śarīram_api_kevalam_ /
athāto dakṣiṇaḥ pakṣaḥ / so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti / saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ / atha sūdadohāḥ / prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti / athāta uttaraḥ pakṣaḥ /
atha_atas_dakṣiṇaḥ_pakṣaḥ_ / saḥ_ayam_lokaḥ_saḥ_ayam_agniḥ_sā_vāc_tat_rathantaram_sa_vasiṣṭhaḥ_tat_śatam_tāni_ṣaḍ_vīryāṇi_bhavanti_ / saṃpātaḥ_eva_kāmānām_abhyāptyai_pratiṣṭhityai_annādyāya_paṅktiḥ_ / atha_sūdadohāḥ_ / prāṇaḥ_vai_sūdadohāḥ_prāṇena_parvāṇi_saṃdadhāti_ / atha_atas_uttaraḥ_pakṣaḥ_ /
so 'sau lokaḥ so 'sāv ādityas tan manas tad bṛhat sa bharadvājas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti / saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ / tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ /
saḥ_asau_lokaḥ_saḥ_asau_ādityaḥ_tat_manaḥ_tat_bṛhat_sa_bharadvājaḥ_tat_śatam_tāni_ṣaḍ_vīryāṇi_bhavanti_ / saṃpātaḥ_eva_kāmānām_abhyāptyai_pratiṣṭhityai_annādyāya_paṅktiḥ_ / tau_ūna_atiriktau_bhavataḥ_vṛṣāḥ_vai_bṛhat_yoṣā_rathantaram_atiriktam_vai_puṃsaḥ_nyūnam_striyai_tasmāt_ūna_atiriktau_bhavataḥ_ /
atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati / atha sūdadohāḥ / prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti / athātaḥ puccham / tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti /
ekena_ha_vai_pattreṇa_suparṇasya_uttaraḥ_pakṣaḥ_jyāyān_tasmāt_ekayā_ṛcā_uttaraḥ_pakṣaḥ_bhūyān_bhavati_ / atha_sūdadohāḥ_ / prāṇaḥ_vai_sūdadohāḥ_prāṇena_parvāṇi_saṃdadhāti_ / atha_atas_puccham_ / tāḥ_ekaviṃśatiḥ_dvi_padāḥ_bhavanti_ekaviṃśatiḥ_hi_imāni_pratyañci_suparṇasya_pattrāṇi_bhavanti_ /
atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhā pucchaṃ vayasām / dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham /
ekaviṃśaḥ_vai_stomānām_pratiṣṭhā_pratiṣṭhā_puccham_vayasām_ / dvāviṃśīm_śaṃsati_pratiṣṭhayoḥ_eva_tat_rūpam_kriyate_tasmāt_sarvāṇi_vayāṃsi_pucchena_pratitiṣṭhanti_pucchena_eva_pratiṣṭhāya_utpatanti_pratiṣṭhāḥ_hi_puccham_ /
sa eṣa dvābhyāṃ daśinībhyāṃ virāḍbhyām anayor dvāviṃśyor dvipadayor ayaṃ puruṣaḥ pratiṣṭhitaḥ / tasya yat suparṇarūpaṃ tad asya kāmānām abhyāptyai / atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai / atha sūdadohāḥ / atha dhāyyā / atha sūdadohāḥ /
saḥ_eṣa_dvābhyām_daśinībhyām_virāḍbhyām_anayoḥ_dvāviṃśyoḥ_dvi_padayoḥ_ayam_puruṣaḥ_pratiṣṭhitaḥ_ / tasya_yat_suparṇa_rūpam_tat_asya_kāmānām_abhyāptyai_ / atha_yat_puruṣa_rūpam_tat_asya_śriyai_yaśase_annādyāya_apacityai_ / atha_sūdadohāḥ_ / atha_dhāyyā_ / atha_sūdadohāḥ_ /
vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati /
vṛṣā_vai_sūdadohāḥ_yoṣā_dhāyyā_tat_ubhayatas_sūdadohasā_dhāyyām_pariśaṃsati_tasmāt_dvayoḥ_retaḥ_siktam_sat_eka_tām_eva_apyeti_yoṣām_eva_abhi_atas_ājānā_hi_yoṣātaḥ_prajānā_tasmāt_enām_atra_śaṃsati_ /
R atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca / R darśanādiṣv ādhikāriko 'tra dūraśabdo draṣṭavyaḥ / R tatprāptiś ca yogapravṛttitaḥ / R āha yady evaṃ sūtrato 'bhidhīyantāṃ darśanādayaḥ / R tad ucyante / R darśanam ity atrāpi ca nastrikaṃ cintyate /
R atra_dūram_nāma_yat_etat_darśana_ādyam_vikaraṇa_antam_māheśvaram_aiśvaryam_anena_kadācid_prāpta___tasmin_tad_prāptau_ca_ / R darśana_ādiṣu_ādhikārikaḥ_atra_dūra_śabdaḥ_draṣṭavyaḥ_ / R tad_prāptiḥ_ca_yoga_pravṛttyāḥ_ / R āha_yadi_evam_sūtrāt_abhidhīyantām_darśana_ādayaḥ_ / R tat_ucyante_ / R darśanam_iti_atra_api_ca_naḥ_trikam_cintyate_ /
R draṣṭā darśanaṃ dṛśyam iti / R atra draṣṭā siddhaḥ / R darśanam asya siddhiḥ jñānam / R draṣṭavyāni rūpāṇi / R tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ / R tathā śravaṇam ity atrāpi nastrikaṃ cintyante / R śrotā śravaṇaṃ śravyam iti / R tatra śrotā siddhaḥ /
R draṣṭā_darśanam_dṛśyam_iti_ / R atra_draṣṭā_siddhaḥ_ / R darśanam_asya_siddhiḥ_jñānam_ / R draṣṭavyāni_rūpāṇi_ / R tat_kṛtsneṣu_viṣayeṣu_samāsa_vistara_vibhāga_viśeṣāt_ca_darśanam_pravartate_iti_arthaḥ_ / R tathā_śravaṇam_iti_atra_api_naḥ_trikam_cintyante_ / R śrotā_śravaṇam_śravyam_iti_ / R tatra_śrotā_siddhaḥ_ /
R śravaṇam asya siddhir jñānam / R śravyāḥ śabdāḥ / R tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ / R tathā mananam ity atrāpi ca nastrikaṃ cintyate / R mantā mananaṃ mantavyam iti / R atra mantā siddhaḥ / R mananam asya siddhir jñānam / R mantavyāni paracittāni /
R śravaṇam_asya_siddhiḥ_jñānam_ / R śravyāḥ_śabdāḥ_ / R tat_asya_siddhasya_śrāvyeṣu_artheṣu_samāsa_vistara_vibhāga_viśeṣāt_ca_śravaṇam_pravartate_iti_arthaḥ_ / R tathā_mananam_iti_atra_api_ca_naḥ_trikam_cintyate_ / R mantā_mananam_mantavyam_iti_ / R atra_mantā_siddhaḥ_ / R mananam_asya_siddhiḥ_jñānam_ / R mantavyāni_para_cittāni_ /
R devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ / R tathā vijñānam ity atrāpi nastrikaṃ cintyante / R vijñātā vijñānaṃ vijñeyam iti / R tatra vijñātā siddhaḥ / R vijñānam asya siddhir jñānam / R vijñeyā vṛttayaḥ / R asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ /
R deva_manuṣya_tiryagyonīnām_dharma_artha_kāma_mokṣa_cittānām_mantā_bhavati_iti_arthaḥ_ / R tathā_vijñānam_iti_atra_api_naḥ_trikam_cintyante_ / R vijñātā_vijñānam_vijñeyam_iti_ / R tatra_vijñātā_siddhaḥ_ / R vijñānam_asya_siddhiḥ_jñānam_ / R vijñeyāḥ_vṛttayaḥ_ / R asya_siddhasya_pravartante_svatas_prādurbhavanti_iti_arthaḥ_ /
R asya jñānam asti neti / ucyate asti / R yasmād āha /
R asya_jñānam_asti_na_iti_ / ucyate_asti_ / R yasmāt_āha_ /
R sūta uvāca / R eṣā puṇyatamā devī devagandharvasevitā / R narmadā lokavikhyātā tīrthānāmuttamā nadī / R tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam / R yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam / R yudhiṣṭhira uvāca / R śrutāstu vividhā dharmāstvatprasādānmahāmune /
R sūtaḥ_uvāca_ / R eṣā_puṇyatamā_devī_deva_gandharva_sevitā_ / R narmadā_loka_vikhyātā_tīrthānām_uttamā_nadī_ / R tasyāḥ_śṛṇudhvam_māhātmyam_mārkaṇḍeyena_bhāṣitam_ / R yudhiṣṭhirāya_tu_śubham_sarva_pāpa_praṇāśanam_ / R yudhiṣṭhiraḥ_uvāca_ / R śrutāḥ_tu_vividhāḥ_dharmāḥ_tvad_prasādāt_mahā_mune_ /
R māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca / R narmadā sarvatīrthānāṃ mukhyā hi bhavateritā / R tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama / R mārkaṇḍeya uvāca / R narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā / R tārayet sarvabhūtāni sthāvarāṇi carāṇi ca / R narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
R māhātmyam_ca_prayāgasya_tīrthāni_vividhāni_ca_ / R narmadā_sarva_tīrthānām_mukhyā_hi_bhavatā_īritā_ / R tasyāḥ_tu_idānīm_māhātmyam_vaktum_arhasi_sattamaiḥ_ / R mārkaṇḍeyaḥ_uvāca_ / R narmadā_saritām_śreṣṭhā_rudra_dehāt_viniḥsṛtā_ / R tārayet_sarva_bhūtāni_sthāvarāṇi_carāṇi_ca_ / R narmadāyāḥ_tu_māhātmyam_purāṇe_yat_mayā_śrutam_ /
R idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham / R puṇyā kanakhale gaṅgā kurukṣetre sarasvatī / R grāme vā yadi vāraṇye puṇyā sarvatra narmadā / R tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam / R sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam / R kaliṅgadeśapaścārdhe parvate 'marakaṇṭake /
R idānīm_tat_pravakṣyāmi_śṛṇuṣva_ekamanāḥ_śubham_ / R puṇyā_kanakhale_gaṅgā_kurukṣetre_sarasvatī_ / R grāme_vā_yadi_vā_araṇye_puṇyā_sarvatra_narmadā_ / R tribhiḥ_sārasvatam_toyam_sapta_ahena_tu_yāmunam_ / R sadyas_punāti_gāṅgeyam_darśanāt_eva_nārmadam_ / R kaliṅga_deśa_paśca_ardhe_parvate_amarakaṇṭake_ /
R puṇyā ca triṣu lokeṣu ramaṇīyā manoramā / R sadevāsuragandharvā ṛṣayaśca tapodhanāḥ / R tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ / R tatra snātvā naro rājan niyamastho jitendriyaḥ / R upoṣya rajanīmekāṃ kulānāṃ tārayecchatam / R yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā /
R puṇyā_ca_triṣu_lokeṣu_ramaṇīyā_manoramā_ / R sa_deva_asura_gandharvāḥ_ṛṣayaḥ_ca_tapodhanāḥ_ / R tapaḥ_taptvā_tu_rāja_indraiḥ_siddhim_tu_paramām_gatāḥ_ / R tatra_snātvā_naraḥ_rājñ_niyama_sthaḥ_jita_indriyaḥ_ / R upoṣya_rajanīm_ekām_kulānām_tārayet_śatam_ / R yojanānām_śatam_sāgram_śrūyate_sarit_uttamā_ /
R vistāreṇa tu rājendra yojanadvayamāyatā / R ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca / R parvatasya samantāt tu tiṣṭhantyamarakaṇṭake / R brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ / R sarvahiṃsānivṛttastu sarvabhūtahite rataḥ / R evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
R vistāreṇa_tu_rāja_indraiḥ_yojana_dvayam_āyatā_ / R ṣaṣṭi_tīrtha_sahasrāṇi_ṣaṣṭi_koṭayaḥ_tathā_eva_ca_ / R parvatasya_samantāt_tu_tiṣṭhanti_amarakaṇṭake_ / R brahmacārī_śuciḥ_bhūtvā_jita_krodhaḥ_jita_indriyaḥ_ / R sarva_hiṃsā_nivṛttaḥ_tu_sarva_bhūta_hite_rataḥ_ / R evam_sarva_samācāraḥ_yaḥ_tu_prāṇān_samutsṛjet_ /