sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R kumārīpatramadhye tu śulbapatraṃ niveśitam / R puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate / R itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / R bhavedrasāyane yogyaṃ dehalohakaraṃ param / R imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / R sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ /
R kumārī_pattra_madhye_tu_śulba_pattram_niveśitam_ / R puṭitam_doṣa_nirmuktam_pāṇḍuram_ca_prajāyate_ / R ittham_viśodhitam_tāmram_sarva_doṣa_vivarjitam_ / R bhavet_rasāyane_yogyam_deha_loha_karam_param_ / R imām_śuddhim_vijānāti_śivaḥ_vā_nandikeśvaraḥ_ / R sarva_loka_āśrayaḥ_śrīmān_somadevaḥ_na_ca_aparaḥ_ /
R balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / R sarvadoṣavinirmuktaṃ bhavedamṛtasannibham / R vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / R tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca / R yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / R tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam /
R balinā_nihatam_tāmram_sapta_vāram_samutthitam_ / R sarva_doṣa_vinirmuktam_bhavet_amṛta_saṃnibham_ / R vilipya_lakuca_drāva_piṣṭa_gandhāśma_paṅkāt_ / R tāmra_pattrāṇi_saṃsthāpya_sthālī_madhye_nirudhya_ca_ / R yāma_mātram_pacet_samyak_mṛtāni_ākṛṣya_cūrṇayet_ / R tat_bhasma_valla_mātram_hi_tāmbūlī_dala_veṣṭitam_ /
R bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / R jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam / R viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / R pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam / R atireke 'tivāntau ca santāpe cātimātrake / R tattadaucityayogena kuryācchītāṃ pratikriyām /
R bhakṣitam_vāmayitvā_atha_recayitvā_dvi_yāmāt_ / R jvaram_vināśayet_nṝṇām_śūla_ādhmāna_samanvitam_ / R viṣam_garam_ca_vegena_vāmayati_eva_niścitam_ / R pathyam_atra_pradātavyam_go_takram_bhakta_saṃyutam_ / R ati_reke_ati_vāntau_ca_saṃtāpe_ca_atimātrake_ / R tad_tad_aucitya_yogena_kuryāt_śītām_pratikriyām_ /
R ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / R yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet / R barbūratvagrasaḥ peyo vireke takrasaṃyutam / R śulbatulyena sūtena balinā tatsamena ca / R tadardhāṃśena tālena śilayā ca tadardhayā / R vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /
R ati_vāntau_bhajet_bhṛṣṭam_ikṣu_khaṇḍam_tu_śītalam_ / R yat_vā_bilva_bhavam_kvātham_sitayā_saha_pāyayet_ / R barbūrī_tvac_rasaḥ_peyaḥ_vireke_takra_saṃyutam_ / R śulba_tulyena_sūtena_balinā_tad_samena_ca_ / R tad_ardha_aṃśena_tālena_śilayā_ca_tad_ardhayā_ / R vidhāya_kajjalīm_ślakṣṇām_bhinna_kajjala_saṃnibhām_ /
R yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / R kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / R prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet / R tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
R yantra_adhyāya_vinirdiṣṭa_garbhayantra_udara_antare_ / R kajjalīm_tāmra_pattrāṇi_paryāyeṇa_vinikṣipet_ / R prapacet_yāma_paryantam_svāṅgaśītam_pracūrṇayet_ / R tāmram_tikta_kaṣāyakam_ca_madhuram_pāke_ca_vīrya_uṣṇakam_sa_amlam_pitta_kapha_apaham_jaṭhara_ruj_kuṣṭha_āma_jūrti_anta_kṛt_ /
R ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam / R tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
R ūrdhva_adhas_pariśodhanam_viṣaya_kṛt_sthaulya_apaham_kṣudh_karam_durnāma_kṣaya_pāṇḍu_roga_śamanam_netryam_param_lekhanam_ / R tad_tad_roga_hara_anupāna_sahitam_tāmram_dvi_valla_unmitam_saṃlīḍham_pariṇāma_śūlam_udaram_śūlam_ca_pāṇḍum_jvaram_ /
R gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham / R etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / R nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām / R balinā palamātreṇa taddravye rajasaṃmitaiḥ / R viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ /
R gulma_plīha_yakṛt_kṣaya_agni_sadanam_meham_ca_mūla_āmayam_duṣṭām_ca_grahaṇīm_haret_dhruvam_idam_tat_somanātha_abhidham_ / R etat_tāmra_samam_na_anyat_madhuram_doṣa_varjitam_ / R na_anyat_niḥśeṣa_doṣa_ghnam_vṛṣyam_svastha_ucitam_nṝṇām_ / R balinā_pala_mātreṇa_tad_dravye_raja_saṃmitaiḥ_ / R viṣatindu_agni_śamyāka_vatsanābha_paṭu_uttamaiḥ_ /
R kalihāriśilāvyoṣatālapūgakarañjakaiḥ / R kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam / R tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / R kṛtakaṇṭakavedhyāni palatāmradalānyatha / R liptapādāṃśasūtāni tasmin kalke nigūhayet /
R kalihārī_śilā_vyoṣa_tāla_pūga_karañjakaiḥ_ / R kṛtvā_cūrṇam_hi_jambīra_draveṇa_ati_dravīkṛtam_ / R tat_sarvam_khalvake_bhāṇḍe_vinikṣipya_tatas_param_ / R kṛta_kaṇṭaka_vedhyāni_pala_tāmra_dalāni_atha_ / R lipta_pāda_aṃśa_sūtāni_tasmin_kalke_nigūhayet_ /
R etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / R gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam / R pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / R etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ /
R etat_śrī_somadeva_uditam_guñjā_yugma_mitam_kaṇā_ājya_sahitam_saṃsevitam_hanti_vai_ / R gulma_plīha_yakṛt_vibandha_jaṭharam_śūla_agni_māndya_āmayam_vāta_śleṣma_sa_śoṣa_pāṇḍu_nivaham_jūrti_āmayam_bhakṣitam_ / R pathyam_roga_ucitam_deyam_rasam_amlam_vivarjayet_ / R etat_sātmyīkṛtam_yena_tena_mṛtyuḥ_vinirjitaḥ_ /
R muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / R mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate / R drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham / R hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / R yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam /
R muṇḍam_tīkṣṇam_ca_kāntam_ca_tris_prakāram_ayaḥ_smṛtam_ / R mṛdu_kuṇṭham_kaḍāram_ca_trividham_muṇḍam_ucyate_ / R drutadrāvam_avisphoṭam_cikkaṇam_mṛdulam_śubham_ / R hatam_yat_prasaret_duḥkham_tat_muṇḍam_madhyamam_smṛtam_ / R yat_muṇḍam_bhajyate_bhaṅge_kṛṣṇam_syāt_tat_kaḍārakam_ /
R muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / R gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi / R kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram / R kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate / R paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ /
R muṇḍam_param_mṛdulakam_kapha_vāta_śūla_mūla_āma_meha_gada_kāmalā_pāṇḍu_hāri_ / R gulma_āmavāta_jaṭhara_ārti_haram_pradīpi_śopha_apaham_rudhira_kṛt_khalu_koṣṭha_śodhi_ / R kharam_sāram_ca_honnālam_tārāpaṭṭam_ca_bhājaram_ / R kālaloha_abhidhānam_ca_ṣaḍvidham_tīkṣṇam_ucyate_ / R paruṣam_yogara_unmuktam_bhaṅge_pārada_sa_chaviḥ_ /
R namate bhaṅguraṃ yattat kharaloham udāhṛtam / R vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / R yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam / R kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram / R chedane cātiparuṣaṃ honnālam iti kathyate / R yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
R namate_bhaṅguram_yat_tat_khara_loham_udāhṛtam_ / R vega_bhaṅgura_dhāram_yat_sāraloham_tat_īritam_ / R yogara_ābhāsakam_pāṇḍu_bhūmikam_sāram_īritam_ / R kṛṣṇa_pāṇḍu_vapus_cañcu_bīja_tulya_ūru_yogaram_ / R chedane_ca_ati_paruṣam_honnālam_iti_kathyate_ / R yogaraiḥ_vajra_saṃkāśaiḥ_sūkṣma_rekhaiḥ_ca_sāndrakaiḥ_ /
R nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam / R nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / R lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam / R kharalohāt paraṃ sarvamekaikasmācchatottaram / R rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
R nicitam_śyāmala_aṅgam_ca_bhājaram_tat_prakīrtitam_ / R nīla_kṛṣṇa_prabham_sāndram_masṛṇam_guru_bhāsuram_ / R loha_āghāte_api_abhagna_ātma_dhāram_kālāyasam_matam_ / R khara_lohāt_param_sarvam_ekaikataḥ_śata_uttaram_ / R rūkṣam_syāt_khara_lohakam_su_madhuram_pāke_ca_vīrye_himam_tikta_uṣṇam_kapha_pitta_kuṣṭha_jaṭhara_plīha_āma_pāṇḍu_arti_nud_ /
R sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham / R kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / R cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param / R khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / R satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam /
R sadyas_śūla_yakṛt_gada_kṣaya_jarā_meha_āma_vāta_apaham_dīptam_ca_ati_rasāyanam_bala_karam_durnāma_medas_apaham_ / R kāntaloham_caturdhā_uktam_romakam_bhrāmakam_tathā_ / R cumbakam_drāvakam_ca_iti_teṣu_śreṣṭham_param_param_ / R khanyamānāt_yatas_kāntapāṣāṇāt_niḥsaranti_hi_ / R sa_tejāṃsi_hi_romāṇi_kāntam_tat_romakam_matam_ /
R kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / R tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam / R vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / R kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā / R yatspṛṣṭvā drāvayellohaṃ suvarṇādyam aśeṣataḥ / R labhyate tanmahāduḥkhāttuṣāradharaparvate /
R kvāpi_kvāpi_giri_śreṣṭhe_sulabhaḥ_bhrāmaka_upalaḥ_ / R tad_mukhe_kṣepaṇāt_loham_cakra_vat_bhramati_dhruvam_ / R vindhya_adrau_cumbaka_aśmānaḥ_cumbanti_āyasa_kīlakam_ / R kṣipram_samāharati_eva_yuvnām_cittam_iva_aṅganā_ / R yat_spṛṣṭvā_drāvayet_loham_suvarṇa_ādyam_aśeṣatas_ / R labhyate_tat_mahā_duḥkhāt_tuṣāra_dhara_parvate_ /
R pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / R pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat / R kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
R pātre_yasya_prasarati_jale_taila_binduḥ_na_liptaḥ_hiṅguḥ_gandham_visṛjati_nijam_tikta_tām_nimba_kalkaḥ_ / R pācyam_dugdham_bhavati_śikhara_ākārakam_na_eti_bhūmau_kāntam_loham_tat_idam_uditam_lakṣaṇa_uktam_na_ca_anyat_ / R kānta_ayaḥ_ati_rasāyana_uttarataram_svasthe_cira_āyus_pradam_snigdham_meha_haram_tridoṣa_śamanam_śūla_āma_mūla_apaham_ /
R gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut / R lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / R kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram / R śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / R muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati /
R gulma_plīha_yakṛt_kṣaya_āmaya_haram_pāṇḍu_udara_vyādhi_nud_tikta_uṣṇam_hima_vīryakam_kim_aparam_yogena_sarva_ārti_nud_ / R lakṣa_uttara_guṇam_sarvam_loham_syāt_uttara_uttaram_ / R kāntam_koṭi_guṇam_tatra_tat_api_evam_guṇa_uttaram_ / R śaśa_kṣataja_saṃliptam_tri_vāram_paritāpitam_ / R muṇḍa_ādi_sakalam_loham_sarva_doṣān_vimuñcati_ /
R sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / R triphalākvathite nūnaṃ giridoṣam ayastyajet / R ciñcāphaladalakvāthādayo doṣamudasyati / R yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / R retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / R cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet /
R sāmudra_lavaṇa_upetam_taptam_nirvāpitam_khalu_ / R triphalā_kvathite_nūnam_giri_doṣam_ayaḥ_tyajet_ / R ciñcā_phala_dala_kvāthāt_ayaḥ_doṣam_udasyati_ / R yat_vā_phalatraya_upetam_go_mūtre_kvathitam_kṣaṇam_ / R retitam_ghṛta_saṃsiktam_kṣiptvā_ayaḥ_kharpare_pacet_ / R cālayan_loha_daṇḍena_yāvat_kṣiptam_tṛṇam_dahet_ /
R piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param / R dhātrīpatrarasairyadvā triphalākvathitodakaiḥ / R puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / R tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale / R dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / R kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā /
R piṣṭvā_piṣṭvā_pacet_evam_pañca_vāram_atas_param_ / R dhātrī_pattra_rasaiḥ_yat_vā_triphalā_kvathita_udakaiḥ_ / R puṭet_loham_catur_vāram_bhavet_vāritaram_khalu_ / R tīkṣṇalohasya_pattrāṇi_nirdalāni_dṛḍha_anale_ / R dhmātvā_kṣiptvā_jale_sadyas_pāṣāṇa_ulūkhala_udare_ / R kaṇḍayet_ati_nirghātaiḥ_sthūlayā_loha_pārayā_ /
R tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / R dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu / R taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / R puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram / R evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / R atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /
R tad_madhyāt_sthūla_khaṇḍāni_ruddhvā_malla_dvaya_antare_ / R dhmātvā_siktvā_jalaiḥ_samyak_pūrvavat_kaṇḍayet_khalu_ / R tat_cūrṇam_guḍa_gandhābhyām_puṭet_viṃśati_vārakam_ / R puṭe_puṭe_vidhātavyam_peṣaṇam_dṛḍhavattaram_ / R evam_bhasmīkṛtam_loham_tad_tad_rogeṣu_yojayet_ / R atha_pūrva_uditam_tīkṣṇam_vasubhallaka_vāsayoḥ_ /
R puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / R śoṇitaṃ jāyate bhasma kṛtasindūravibhramam / R yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / R piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca / R śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ / R raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham /
R puṭitam_pattra_toyena_triṃśat_vārāṇi_yatnatas_ / R śoṇitam_jāyate_bhasma_kṛta_sindūra_vibhramam_ / R yat_vā_tīkṣṇa_dala_udbhūtam_rajaḥ_tat_triphalā_jalaiḥ_ / R piṣṭvā_dattvā_odanam_kiṃcid_cakrikām_pravidhāya_ca_ / R śoṣayitvā_atiyatnena_prapacet_pañcabhiḥ_puṭaiḥ_ / R rakta_varṇam_hi_tat_bhasma_yojanīyam_yathāyatham_ /
R matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ / R vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam / R bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / R athoddhṛtya kṣipetkvāthe triphalāgojalātmake / R tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / R punaśca pūrvavad dhmātvā mārayedakhilāyasam /
R matsyākṣī_gandha_vāhlīkaiḥ_lakuca_drava_peṣitaiḥ_ / R vilipya_sakalam_loham_matsyākṣī_kalka_gopitam_ / R bhastrābhyām_su_dṛḍham_dhmātvā_triśūlī_nirgama_avadhi_ / R atha_uddhṛtya_kṣipet_kvāthe_triphalā_go_jala_ātmake_ / R tasmāt_āhṛtya_saṃtāḍya_mṛtam_ādāya_lohakam_ / R punar_ca_pūrvavat_dhmātvā_mārayet_akhila_āyasam_ /
R kaṇḍayitvā tato gandhaguḍatriphalayā saha / R puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam / R samagandham ayaścūrṇaṃ kumārīvārimarditam / R puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ / R etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
R kaṇḍayitvā_tatas_gandha_guḍa_triphalayā_saha_ / R puṭet_viṃśati_vāreṇa_niruttham_jāyate_dhruvam_ / R sama_gandham_ayas_cūrṇam_kumārī_vāri_marditam_ / R puñjīkṛtam_kiyatkālam_chāyā_stham_mriyate_hi_ayaḥ_ / R etat_syāt_apunarbhavam_hi_bhasitam_lohasya_divya_amṛtam_samyak_siddha_rasāyanam_tri_kaṭukā_vella_ājya_madhu_anvitam_ /
R hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ / R etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / R jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ / R kālalohena kāntena bhasmaitatparikalpayet / R anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam /
R hanyāt_niṣka_mitam_jarām_ca_maraṇam_vyādhīn_ca_sat_putra_dam_diṣṭam_śrī_giriśeṇa_kālayavana_udbhūtaye_purā_tad_pituḥ_ / R etat_saṃsevamānānām_na_bhavanti_āmaya_uccayāḥ_ / R jāyate_ca_sutaḥ_śrīmān_dhī_dhairya_bala_saṃyutaḥ_ / R kālalohena_kāntena_bhasma_etat_parikalpayet_ / R anya_loha_kṛtam_bhasma_na_etādṛśa_guṇa_ātmakam_ /
R matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / R viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate / R tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām / R pacellohamaye pātre lohadarvyā vighaṭṭayet / R itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / R nihanti sakalānrogāṃstattaddoṣasamudbhavān /
R matsyākṣī_kṣīra_gandhāśma_piṣṭam_vā_iti_tat_āyasam_ / R viṃśatiḥ_puṭitam_vārān_niruttham_bhasma_jāyate_ / R tat_aṣṭa_palikam_bhasma_mūtraiḥ_aṣṭaguṇaiḥ_gavām_ / R pacet_loha_maye_pātre_loha_darvyā_vighaṭṭayet_ / R ittham_siddham_idam_loham_valla_dvitaya_saṃmitam_ / R nihanti_sakalān_rogān_tad_tad_doṣa_samudbhavān_ /
R kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / R mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām / R śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā / R kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
R kṣayam_pāṇḍu_gadam_gulmam_śūlam_mūla_āmayam_tathā_ / R meham_medas_agni_māndyam_ca_yakṛt_plīhānam_ca_kāmalām_ / R śvāsam_kāsam_ca_kuṣṭham_ca_jvaram_śūla_anvitam_tathā_ / R kāntam_tulya_abhra_sattvam_caraṇa_parimitam_hem_tad_tulyam_arkam_vaikrāntam_tāpya_rūpyam_krimiripu_kaṭukaiḥ_tulya_bhāgaiḥ_sametam_ /
R līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena / R tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / R balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param / R palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /
R līḍham_devadāru_tailaiḥ_pravitarati_nṝṇām_deha_siddhim_samṛddhām_pathyam_pūrva_ukta_vat_tat_harati_ca_sakalam_roga_pūgam_javena_ / R tat_etat_sarva_roga_ghnam_ramyam_kānta_rasāyanam_ / R balyam_vṛṣyam_su_putrīyam_maṅgalyam_dīpanam_param_ / R pala_ardham_retitam_loham_bāla_bilva_phala_ambunā_ /
R piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu / R tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / R pūrvavanmārayellohaṃ jāyate guṇavattaram / R punarbhūsindhvapāmārgavajriṇītintiḍītvacām / R kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ / R kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /
R piṣṭvā_piṣṭvā_pacet_kṣipram_bhasmasāt_jāyate_khalu_ / R tathā_liṅgī_phala_ambhobhiḥ_dhātrī_phala_raseṇa_ca_ / R pūrvavat_mārayet_loham_jāyate_guṇavattaram_ / R punarbhū_sindhu_apāmārga_vajriṇī_tintiḍī_tvacām_ / R kṣāraiḥ_sarva_ayasām_bhasma_sevitam_śāṇa_mātrāt_ / R kvātham_triphalā_saṃyuktam_pratimāsam_pibet_naraḥ_ /
R lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī / R aviśodhitalohānāṃ viṣavadvamanaṃ matam / R nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam / R rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /
R loha_kiṭṭa_viśuddhi_artham_jāyate_ca_anyathā_aśmarī_ / R aviśodhita_lohānām_viṣa_vat_vamanam_matam_ / R nandinā_tu_viśuddhi_artham_loham_proktam_sudhā_samam_ / R rātrau_kānta_śarāvake_sthita_varā_mitrā_jalaiḥ_svāduṣu_prātar_muṣṭi_mitam_khalu_pratidinam_ṣaṣ_māsam_āsevitam_ /
R hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān / R aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / R āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham / R khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
R hanyāt_pitta_kapha_āmayān_bahuvidhān_kuṣṭha_pramehān_tathā_pāṇḍum_yakṣma_gadam_ca_kāmalā_gadam_mūla_āmayam_vāta_jān_ / R aśodhita_ayaḥ_sapunarbhavam_tad_guṇam_pradarśya_alpam_atha_prakuryāt_ / R āma_agni_māndya_aruci_gulma_śopha_viḍbhedam_ālasyam_uras_vibandham_ / R khurakam_miśrakam_ca_iti_dvividham_vaṅgam_ucyate_ /
R khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam / R dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam / R niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam / R vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / R medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam / R drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
R khuram_tatra_guṇaiḥ_śreṣṭham_miśrakam_na_hitam_matam_ / R dhavalam_ca_mṛdu_snigdham_drutadrāvam_sa_gauravam_ / R niḥśabdam_khura_vaṅgam_syāt_miśrakam_śyāma_śubhrakam_ / R vaṅgam_tikta_uṣṇakam_rūkṣam_īṣat_vāta_prakopaṇam_ / R medas_śleṣma_āmaya_ghnam_ca_krimi_ghnam_meha_nāśanam_ / R drāvayitvā_niśā_yukte_kṣiptam_nirguṇḍikā_rase_ /
R viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ / R amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / R kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati / R satālenārkadugdhena liptvā vaṅgadalānyatha / R bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca / R mardayitvā caredbhasma tadrasādiṣu śasyate /
R viśudhyati_tri_vāreṇa_khura_vaṅgam_na_saṃśayaḥ_ / R amla_takra_viniṣpiṣṭa_varṣābhū_viṣa_sindhubhiḥ_ / R kaṭu_alābu_gatam_vaṅgam_dvitīyam_pariśudhyati_ / R sa_tālena_arka_dugdhena_liptvā_vaṅga_dalāni_atha_ / R bodhi_ciñcā_tvacām_kṣāraiḥ_dadyāt_laghu_puṭāni_ca_ / R mardayitvā_caret_bhasma_tat_rasa_ādiṣu_śasyate_ /
R pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / R svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / R mardayitvā caredbhasma tadrasādiṣu kīrtitam / R vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / R mardayetkanyakāmbhobhir nimbapatrarasair api / R bhūpālāvartabhasmātha vinikṣipya samāṃśakam /
R pradrāvya_kharpare_vaṅgam_ṣoḍaśa_aṃśam_rasam_kṣipet_ / R svalpa_svalpa_ālakam_dattvā_bhāradvājasya_kāṣṭhāt_ / R mardayitvā_caret_bhasma_tat_rasa_ādiṣu_kīrtitam_ / R vaṅga_bhasma_samam_kāntam_vyoma_bhasma_ca_tad_samam_ / R mardayet_kanyakā_ambhobhiḥ_nimba_pattra_rasaiḥ_api_ / R bhūpālāvartta_bhasma_atha_vinikṣipya_sama_aṃśakam_ /
R gomūtrakaśilādhātujalaiḥ samyagvimardayet / R tato guggulutoyena mardayitvā dināṣṭakam / R viśoṣya paricūrṇyātha samabhāgena yojayet / R bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / R tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / R gotakrapiṣṭarajanīsāreṇa saha pāyayet /
R go_mūtraka_śilādhātu_jalaiḥ_samyak_vimardayet_ / R tatas_guggulu_toyena_mardayitvā_dina_aṣṭakam_ / R viśoṣya_paricūrṇya_atha_sama_bhāgena_yojayet_ / R bhṛṣṭa_barbūrī_niryāsaiḥ_vākucī_bīja_cūrṇakaiḥ_ / R tatas_kṣipet_karaṇḍa_antar_vidhāya_paṭa_gālitam_ / R go_takra_piṣṭa_rajanī_sāreṇa_saha_pāyayet_ /
R caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam / R niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / R śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / R paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate / R drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / R pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā /
R caturbhiḥ_vallakaiḥ_tulyam_ramyam_vaṅga_rasāyanam_ / R niścitam_tena_naśyanti_mehāḥ_viṃśati_bhedakāḥ_ / R śālayaḥ_mudga_sūpam_ca_navanītam_tila_udbhavam_ / R paṭolam_tiktatuṇḍīram_takram_pathyam_praśasyate_ / R drutadrāvam_mahā_bhāram_chede_kṛṣṇam_samujjvalam_ / R pūti_gandham_bahis_kṛṣṇam_śuddham_sīsam_atas_anyathā_ /
R atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / R pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut / R sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / R drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase / R nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret / R tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /
R ati_uṣṇam_sīsakam_snigdham_tiktam_vāta_apaham_ / R prameha_toya_doṣa_ghnam_dīpanam_ca_āmavāta_nud_ / R sinduvāra_jaṭā_kvāthe_haridrā_cūrṇakam_kṣipet_ / R drutam_nāgam_ca_nirguṇḍyāḥ_tri_vāram_nikṣipet_rase_ / R nāgaḥ_śuddhaḥ_bhavet_evam_mūrchā_sphoṭa_ādi_na_ācaret_ / R tiryañc_ākāra_cullyām_tu_tiryañc_vaktram_ghaṭam_kṣipet_ /
R taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / R bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam / R bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / R palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet / R drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / R vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam /
R tam_ca_vaktram_vinā_sarvam_gopayet_yatnatas_mṛdā_ / R bhrāṣṭrayantra_abhidham_ca_etad_nāga_māraṇam_uttamam_ / R bhrāṣṭrayantra_abhidhe_tasmin_yantre_sīsam_vinikṣipet_ / R pala_viṃśatikam_nāgam_adhas_tīvra_analam_kṣipet_ / R drute_nāge_kṣipet_sūtam_śuddham_karṣa_mitam_śubham_ / R vighaṭṭya_nikṣipet_kṣāram_ekaikam_hi_palam_palam_ /
R arjunākhyasya vṛkṣasya mahārājagirerapi / R dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak / R evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / R vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ / R raktaṃ tajjāyate bhasma kapotacchāyameva ca / R nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam /
R arjuna_ākhyasya_vṛkṣasya_mahā_rājagireḥ_api_ / R dāḍimasya_mayūrasya_kṣiptvā_kṣāram_pṛthak_pṛthak_ / R evam_viṃśati_rātrāṇi_pacet_tīvreṇa_vahninā_ / R vighaṭṭayan_dṛḍham_dorbhyām_darvyā_ca_atha_prayatnāt_ / R raktam_tat_jāyate_bhasma_kapota_chāyam_eva_ca_ / R nāgam_doṣa_vinirmuktam_jāyate_tu_rasāyanam_ /
R hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / R tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam / R evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / R pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca / R kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / R sarvamekatra saṃcūrṇya puṭet triphalavāriṇā /
R hatam_utthāpitam_sīsam_daśa_vāreṇa_sidhyati_ / R tat_mṛtam_sīsakam_sarva_doṣa_muktam_rasāyanam_ / R evam_nāga_udbhavam_bhasma_tāpya_bhasma_ardha_bhāgikam_ / R pādam_pādam_kṣipet_bhasma_śulbasya_rajatasya_ca_ / R kānta_abhra_sattvayoḥ_ca_api_sphaṭikasya_pṛthak_pṛthak_ / R sarvam_ekatra_saṃcūrṇya_puṭet_triphalā_vāriṇā_ /
R triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / R vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet / R madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / R aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ / R kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / R śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram /
R triṃśat_vana_giriṇḍaiḥ_ca_triṃśat_vāram_vicūrṇya_tat_ / R vyoṣa_vellaka_cūrṇaiḥ_ca_sama_aṃśaiḥ_saha_yojayet_ / R madhu_ājya_sahitam_hanti_pralīḍham_valla_mātrayā_ / R aśītim_vāta_jān_rogān_dhanurvātān_viśeṣataḥ_ / R kapha_rogān_aśeṣān_ca_mūtra_rogān_ca_sarvaśas_ / R śvāsam_kāsam_kṣayam_pāṇḍum_śvayathum_śītakam_jvaram_ /
R grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam / R sarvān gudajadoṣāṃśca tattadrogānupānataḥ / R rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / R saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / R evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā / R gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
R grahaṇīm_āma_doṣam_ca_vahni_māndyam_ca_durjayam_ / R sarvān_guda_ja_doṣān_ca_tad_tad_roga_anupānāt_ / R rītikā_kākatuṇḍī_iti_dvividham_pittalam_bhavet_ / R saṃtaptā_kāñjike_kṣiptā_tāmra_ābhā_rītikā_matā_ / R evam_prajāyate_kṛṣṇā_kākatuṇḍī_iti_sā_matā_ / R guruḥ_mṛduḥ_ca_pīta_ābhā_sāra_aṅgā_tāḍana_kṣamā_ /
R susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā / R pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / R pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu / R rītistiktarasā rūkṣā jantughnī sāsrapittanut / R krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā /
R su_snigdhā_masṛṇa_aṅgā_ca_rītikā_tādṛśā_śubhā_ / R pāṇḍura_ābhā_kharā_rūkṣā_barbarā_ghaṭṭana_akṣamā_ / R pūti_gandhā_tathā_laghuḥ_rītiḥ_na_iṣṭā_rasa_ādiṣu_ / R rītiḥ_tikta_rasā_rūkṣā_jantu_ghnā_sā_asrapitta___ / R krimi_kuṣṭha_harā_yogāt_sa_uṣṇa_vīryā_ca_śītalā_ /
R kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / R yakṛtplīhaharā śītavīryā ca parikīrtitā / R taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / R pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam / R nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / R rītirāyāti bhasmatvaṃ tato yojyā yathāyatham /
R kākatuṇḍī_gata_snehā_tikta_uṣṇā_kapha_pitta___ / R yakṛt_plīha_harā_śīta_vīryā_ca_parikīrtitā_ / R taptā_kṣiptā_ca_nirguṇḍī_rase_śyāmā_rajas_anvite_ / R pañca_vāreṇa_saṃśuddhim_rītiḥ_āyāti_niścitam_ / R nimbū_rasa_śilā_gandha_veṣṭitā_puṭitā_aṣṭadhā_ / R rītiḥ_āyāti_bhasma_tvam_tatas_yojyā_yathāyatham_ /
R suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ / R chāgena kṛṣṇavarṇena mattena taruṇena ca / R talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / R caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ / R dehalohakarī proktā yuktā rasarasāyane / R mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /
R suvarṇa_rītikā_cūrṇam_bhakṣitam_viṣṭhitam_punar_ / R chāgena_kṛṣṇa_varṇena_mattena_taruṇena_ca_ / R tat_liptam_kharpare_dagdham_drutim_muñcati_śobhanām_ / R caturdaśa_lasat_varṇa_suvarṇa_sadṛśa_chaviḥ_ / R deha_loha_karā_proktā_yuktā_rasa_rasāyane_ / R mṛta_ārakūṭakam_kāntam_vyoma_sattvam_ca_māritam_ /
R trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam / R brahmabījājamodāgnibhallātatilasaṃyutam / R sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / R viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam / R aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca / R vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham /
R trayam_sama_aṃśakam_tulya_vyoṣa_jantughna_saṃyutam_ / R brahma_bīja_ajamodā_agni_bhallāta_tila_saṃyutam_ / R sevitam_niṣka_mātram_hi_jantu_ghnam_kuṣṭha_nāśanam_ / R viśeṣāt_śvetakuṣṭha_ghnam_dīpanam_pācanam_hitam_ / R aṣṭa_bhāgena_tāmreṇa_dvi_bhāga_kuṭilena_ca_ / R vidrutena_bhavet_kāṃsyam_tat_saurāṣṭra_bhavam_śubham_ /
R tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / R nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate / R yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / R mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet / R kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / R krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam /
R tīkṣṇa_śabdam_mṛdu_snigdham_īṣat_śyāmala_śubhrakam_ / R nirmalam_dāha_raktam_ca_ṣoḍhā_kāṃsyam_praśasyate_ / R yat_pītam_dahane_tāmram_kharam_rūkṣam_ghana_asaham_ / R manda_nādam_gata_jyotiḥ_saptadhā_kāṃsyam_utsṛjet_ / R kāṃsyam_laghu_ca_tikta_uṣṇam_lekhanam_dṛś_prasādanam_ / R krimi_koṭi_haram_vāta_pitta_ghnam_bhājane_hitam_ /
R ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / R bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā / R taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / R mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ / R kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / R tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam /
R ghṛtam_ekam_vinā_ca_anyat_sarvam_kāṃsya_gatam_nṝṇām_ / R bhuktam_ārogya_sukha_dam_hitam_sātmya_karam_tathā_ / R taptam_kāṃsyam_gavām_mūtre_vāpitam_pariśudhyati_ / R mriyate_gandha_tālābhyām_niruttham_pañcabhiḥ_puṭaiḥ_ / R kāṃsya_arka_rīti_loha_ahi_jātam_tat_vartalohakam_ / R tat_eva_pañcaloha_ākhyam_loha___udāhṛtam_ /
R himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam / R rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam / R tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / R amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham / R drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / R mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam /
R hima_amla_kaṭukam_rūkṣam_kapha_pitta_vināśanam_ / R rucyam_tvacyam_krimi_ghnam_ca_netryam_mala_viśodhanam_ / R tat_bhāṇḍa_sādhitam_sarvam_anna_vyañjana_sūpakam_ / R amlena_varjitam_ca_api_dīpanam_pācanam_śubham_ / R drutam_aśva_jale_kṣiptam_vartaloham_viśudhyati_ / R mriyate_gandha_tālābhyām_puṭitam_vartalohakam_ /
R teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi / R jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / R rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā / R ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / R mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam /
R teṣu_teṣu_iha_yogeṣu_yojanīyam_yathāvidhi_ / R jātimadbhiḥ_viśuddhaiḥ_ca_vidhinā_parisādhitaiḥ_ / R rasa_uparasa_loha_ādyaiḥ_sūtaḥ_sidhyati_na_anyathā_ / R ratnāni_lohāni_varāṭa_śukti_pāṣāṇa_jātam_khura_śṛṅga_śalyam_ / R mahārasa_ādyeṣu_kaṭhora_deham_bhasmīkṛtam_tat_khalu_sūta_yogyam_ /
R vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / R sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ / R dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / R nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak / R tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / R nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham /
R vajrāṇām_drāvaṇa_arthāya_sattvam_bhūnāga_jam_bruve_ / R sat_eva_paramam_tejaḥ_sūtarāja_indra_vajrayoḥ_ / R dhautam_bhūnāga_sambhūtam_mardayet_bhṛṅga_jaiḥ_rasaiḥ_ / R nimbū_dravaiḥ_ca_nirguṇḍyāḥ_svarasaiḥ_tri_dinam_pṛthak_ / R tat_drāvaṇa_gaṇa_upetam_saṃmardya_vaṭakīkṛtam_ / R nirudhya_dṛḍha_mūṣāyām_dvi_daṇḍam_pradhamet_dṛḍham_ /
R svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat / R ravakān rājikātulyān reṇūnapi bharānvitān / R dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / R vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / R kharasattvamidaṃ proktaṃ rasāyanamanuttamam / R dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam /
R svatas_śītam_samāhṛtya_paṭṭake_viniveśya_yat_ / R ravakān_rājikā_tulyān_reṇūn_api_bhara_anvitān_ / R dvādaśa_aṃśa_arka_saṃyuktān_dhamitvā_ravakān_caret_ / R vajra_ādi_drāvaṇam_tena_prakurvīta_yathā_īpsitam_ / R kharasattvam_idam_proktam_rasāyanam_anuttamam_ / R dvi_tri_mūṣāsu_ca_ekasyām_sattvam_bhavati_niścitam_ /
R suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / R bhujaṅgamān upādāya catuḥprasthasamanvitān / R prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / R upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham / R krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / R kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape /
R suvarṇa_rūpya_tāmra_ayas_kānta_sambhūta_bhūmi_jān_ / R bhujaṃgamān_upādāya_catur_prastha_samanvitān_ / R prakṣālya_rajanī_toyaiḥ_śītalaiḥ_ca_jalaiḥ_api_ / R upoṣitam_mayūram_vā_śūram_vā_caraṇāyudham_ / R krameṇa_cārayitvā_atha_tad_viṣṭhām_samupāharet_ / R kṣāra_amlaiḥ_saha_saṃpeṣya_viśoṣya_ca_khara_ātape_ /
R tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / R maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām / R nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / R śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet / R prakṣālya ravakānāśu samādāya prayatnataḥ / R suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet /
R tatas_kharparake_kṣiptvā_bharjayitvā_maṣim_caret_ / R maṣim_drāvaṇa_vargeṇa_saṃyuktām_saṃpramarditām_ / R nirudhya_koṣṭhikā_madhye_pradhamet_ghaṭikā_dvayam_ / R śītalībhūta_mūṣāyāḥ_khoṭam_uddhṛtya_peṣayet_ / R prakṣālya_ravakān_āśu_samādāya_prayatnāt_ / R suvarṇa_māna_vat_dhmātvā_ravam_kṛtvā_niyojayet_ /
R bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / R taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham / R kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / R puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ /
R bhūnāga_udbhava_sattvam_uttamatamam_śrī_somadeva_uditam_dattam_pāda_mitam_dvi_śāṇa_kanake_kurvīta_tena_ūrmikām_ / R tad_dhauta_ambu_vilepanam_sthira_cara_udbhūtam_viṣam_netra___śūlam_mūla_gadam_ca_karṇa_ja_rujaḥ_hanyāt_prasūti_graham_ / R kathyate_aṅkola_tailam_ca_rasa_bhasma_ādi_nirmitau_ / R puṇyaśloka_mahā_amātyaiḥ_śrīmadbhiḥ_deva_sūnubhiḥ_ /
R purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam / R āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca / R kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / R sārdhahastapravistāre nimne garte sugarttake / R tatra prādeśike gartte sīsapātraṃ nidhāya ca / R paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret /
R purāṇa_aṅkola_bījānām_peṣam_kṛtvā_tu_durghanam_ / R āḍhaka_pramitam_kumbhe_vinidhāya_nirudhya_ca_ / R kumbhasya_ca_tala_chidre_śalākām_āyasām_kṣipet_ / R sārdha_hasta_pravistāre_nimne_garte_su_gartake_ / R tatra_prādeśike_garte_sīsa_pātram_nidhāya_ca_ / R paṭam_ca_paribaddhvā_tu_saṃdhi_bandham_samācaret_ /
R laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / R ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet / R tena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ / R kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram / R tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / R vadhyate mriyate sūtastailenānena niścitam /
R laddibhiḥ_pūrayet_gartam_kaṇṭha_avadhi_tatas_param_ / R ṣaṣ_māsāt_sīsa_pātra_stham_tat_tailam_samupāharet_ / R tena_tailena_saṃklinnāḥ_pāṣāṇāḥ_ye_ / R kūpe_prakṣālitāḥ_kṣiptāḥ_jvalanti_niśi_te_ciram_ / R tena_liptam_tathā_eva_uktam_bījam_udbhavati_dhruvam_ / R vadhyate_mriyate_sūtaḥ_tailena_anena_niścitam_ /
R tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / R bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet / R takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / R pakṣānte dālikārdhena pūrvavadrecayet khalu / R tato dālī tripādena cūrṇārdhena tataḥ param / R pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati /
R tad_taile_māsa_mātram_hi_sthitā_dālī_caṇa_udbhavā_ / R bhakṣitā_āsyāt_caturtha_aṃśā_ṣaṣṭi_vāram_virecayet_ / R takram_bhaktam_tatas_pathyam_dātavyam_reka_śāntaye_ / R pakṣa_ante_dālikā_ardhena_pūrvavat_recayet_khalu_ / R tatas_dālī_tri_pādena_cūrṇa_ardhena_tatas_param_ / R pakṣe_pakṣe_virekeṇa_sarvam_kuṣṭham_vinaśyati_ /
R rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / R rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ / R bindumātreṇa tailena śuddho guñjāmito rasaḥ / R mardito'hilatāpatre patreṇa saha bhakṣitaḥ / R tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / R saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam /
R reka_sādhya_gadāḥ_sarve_vinaśyanti_na_saṃśayaḥ_ / R reka_sādhya_gadāḥ_sarve_śvetakuṣṭham_viśeṣataḥ_ / R bindu_mātreṇa_tailena_śuddhaḥ_guñjā_mitaḥ_rasaḥ_ / R marditaḥ_ahilatā_pattre_pattreṇa_saha_bhakṣitaḥ_ / R tad_kṣaṇāt_eva_kurute_hi_analam_dīptam_uddhatam_ / R saṃsevinam_naram_ca_api_vṛkasya_iva_ati_bhojinam_ /
R aṅkolatailametaddhi dehalohavidhāyakam / R etattailavilepena śvetakuṣṭhaṃ vinaśyati / R etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam / R ghṛtavajjāyate styānaṃ tatsarvamiti kathyate / R nistvacāṅkolabījāni kiṃcijjarjaritāni ca / R ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ / R ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /
R aṅkola_tailam_etat_hi_deha_loha_vidhāyakam_ / R etat_taila_vilepena_śvetakuṣṭham_vinaśyati_ / R etat_aṅkolakam_tailam_mahat_sattvam_udāhṛtam_ / R ghṛta_vat_jāyate_styānam_tat_sarvam_iti_kathyate_ / R nistvac_aṅkola_bījāni_kiṃcid_jarjaritāni_ca_ / R ruddhvā_vidyādhare_yantre_daṇḍa_ardham_prapacet_śanais_ / R ūrdhva_sthālī_gatam_tailam_nāgavallī_dale_kṣipet_ /
R tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset / R kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / R śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām /
R tasmin_guñjā_mitam_sūtam_vimardya_sa_dalam_graset_ / R kuryāt_dīpanam_uddhatam_gurutara_dravya_ādi_saṃcūrṇanam_hanyāt_aṣṭavidham_ca_gulmam_arucim_plīha_āmayam_sva_āmayam_ / R śvitra_ādyam_sakalam_ca_kuṣṭham_acirāt_pāṇḍu_āmayam_ca_jvaram_śūlam_mūla_gadam_tathā_śvayathukam_śvāsam_ca_kāsam_nṝṇām_ /
R nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā / R goṇyāṃ nikṣipya nistvañci vidhāya tadanantaram / R bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / R tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā / R dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / R śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake /
R nirasthi_aṅkola_bījāni_sūkṣmāṇi_uṣṇena_vāriṇā_ / R goṇyām_nikṣipya_vidhāya_tad_anantaram_ / R bhāṇḍa_sthite_tatas_kṣāre_prakṣipet_salile_khalu_ / R tilaparṇī_jaṭām_kṣuṇṇām_nikṣipet_tatra_mātrayā_ / R dvi_rātram_uṣitam_tatra_bhājane_anyasmin_vinikṣipet_ / R śuṣke_tu_nirgatam_tailam_kṣipet_nāga_karaṇḍake_ /
R caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ / R tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe / R tenāśu recitastriṃśadvārāṇi tadanantaram / R sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam / R evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ / R sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu /
R caṇānām_dālyaḥ_tatra_sthitāḥ_māsa_trayam_tatas_ / R tatra_ādye_pāda_mātram_hi_pradadyāt_kuṣṭha_rogiṇe_ / R tena_āśu_recitaḥ_triṃśat_vārāṇi_tad_anantaram_ / R sa_saṃbhaktam_tathā_pathyam_dātavyam_śāka_varjitam_ / R evam_virecitaḥ_nūnam_satatam_daśabhiḥ_dinaiḥ_ / R sarva_kuṣṭhaiḥ_vimucyeta_vāraiḥ_ṣaṣ_sapta_khalu_ /
R pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / R mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ / R kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām / R tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi / R sampiṣyottaravāruṇyā peṭakāryā dalānyatha / R kāñjikena tatastena kalkena parimardayet /
R pūrva_proktena_tailena_guṇaiḥ_tulyam_prakīrtitam_ / R mūlāni_uttaravāruṇyāḥ_jarjarīkṛtya_kāñjikaiḥ_ / R kṣipet_aṅkola_bījānām_peṣikām_jarjarīkṛtām_ / R tat_tailam_ghṛta_vat_styānam_param_grāhyam_yathāvidhi_ / R sampiṣya_uttaravāruṇyā_peṭakāryāḥ_dalāni_atha_ / R kāñjikena_tatas_tena_kalkena_parimardayet_ /
R rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / R tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / R tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / R aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ / R ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / R svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ /
R rajaḥ_ca_aṅkola_bījānām_tat_baddhvā_virala_ambare_ / R tat_vilambya_ātape_tīvre_tasya_adhas_caṣakam_nyaset_ / R tatra_nipatitam_tailam_ādeyam_śvitra_nāśanam_ / R aṅkola_bīja_sambhūtam_cūrṇam_saṃmardya_kāñjikaiḥ_ / R eka_rātra_uṣitam_tat_tu_piṇḍīkṛtya_tatas_param_ / R svedayet_kanduke_yantre_ghaṭikā_dvitayam_tatas_ /
R tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / R adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / R evaṃ kandukayantreṇa sarvatailānyupāharet /
R tām_ca_piṇḍīm_dṛḍhe_vastre_baddhvā_niṣpīḍya_kāṣṭhāt_ / R adhas_pātra_sthitam_tailam_samāhṛtya_niyojayet_ / R evam_kandukayantreṇa_sarva_tailāni_upāharet_ /
R yudhiṣṭhira uvāca / R brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak / R kīdṛśyāṃ kīdṛśāścāpi putrāḥ kasya ca ke ca te / R vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ / R atra no muhyatāṃ rājan saṃśayaṃ chettum arhasi / R bhīṣma uvāca / R ātmā putrastu vijñeyastasyānantarajaśca yaḥ /
R yudhiṣṭhiraḥ_uvāca_ / R brūhi_putrān_kuru_śreṣṭhaiḥ_varṇānām_tvam_pṛthak_pṛthak_ / R kīdṛśāyām_kīdṛśāḥ_ca_api_putrāḥ_kasya_ca_ke_ca_te_ / R vipravādāḥ_su_bahuśas_śrūyante_putra_kāritāḥ_ / R atra_naḥ_muhyatām_rājñ_saṃśayam_chettum_arhasi_ / R bhīṣmaḥ_uvāca_ / R ātmā_putraḥ_tu_vijñeyaḥ_tasya_anantara_jaḥ_ca_yaḥ_ /
R niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā / R patitasya ca bhāryāyāṃ bhartrā susamavetayā / R tathā dattakṛtau putrāvadhyūḍhaśca tathāparaḥ / R ṣaḍ apadhvaṃsajāścāpi kānīnāpasadāstathā / R ityete te samākhyātāstān vijānīhi bhārata / R yudhiṣṭhira uvāca /
R niyukta_jaḥ_ca_vijñeyaḥ_sutaḥ_prasṛta_jaḥ_tathā_ / R patitasya_ca_bhāryāyām_bhartrā_su_samavetayā_ / R tathā_datta_kṛtau_putrau_adhyūḍhaḥ_ca_tathā_aparaḥ_ / R ṣaṭ_apadhvaṃsa_jāḥ_ca_api_kānīna_apasadāḥ_tathā_ / R iti_ete_te_samākhyātāḥ_tān_vijānīhi_bhārataiḥ_ / R yudhiṣṭhiraḥ_uvāca_ /
R ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā / R etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi / R bhīṣma uvāca / R triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira / R varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata / R eko dvivarṇa evātha tathātraivopalakṣitaḥ /
R ṣaṭ_apadhvaṃsa_jāḥ_ke_syuḥ_ke_vā_api_apasadāḥ_tathā_ / R etat_sarvam_yathātattvam_vyākhyātum_mama_tvam_arhasi_ / R bhīṣmaḥ_uvāca_ / R triṣu_varṇeṣu_ye_putrāḥ_brāhmaṇasya_yudhiṣṭhiraiḥ_ / R varṇayoḥ_ca_dvayoḥ_syātām_yau_rājanyasya_bhārataiḥ_ / R ekaḥ_dvi_varṇaḥ_eva_atha_tathā_atra_eva_upalakṣitaḥ_ /
R ṣaḍ apadhvaṃsajāste hi tathaivāpasadāñ śṛṇu / R caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca / R vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadāstrayaḥ / R māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau / R brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu /
R ṣaṭ_apadhvaṃsa_jāḥ_te_hi_tathā_eva_apasadān_śṛṇu_ / R caṇḍālaḥ_vrātya_venau_ca_brāhmaṇyām_kṣatriyāsu_ca_ / R vaiśyāyām_ca_eva_śūdrasya_lakṣyante_apasadāḥ_trayaḥ_ / R māgadhaḥ_vāmakaḥ_ca_eva_dvau_vaiśyasya_upalakṣitau_ / R brāhmaṇyām_kṣatriyāyām_ca_kṣatriyasya_ekaḥ_eva_tu_ /
R brāhmaṇyāṃ lakṣyate sūta ityete 'pasadāḥ smṛtāḥ / R putrareto na śakyaṃ hi mithyā kartuṃ narādhipa / R yudhiṣṭhira uvāca / R kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam / R tulyāvetau sutau kasya tanme brūhi pitāmaha / R bhīṣma uvāca / R retajo vā bhavet putrastyakto vā kṣetrajo bhavet /
R brāhmaṇyām_lakṣyate_sūtaḥ_iti_ete_apasadāḥ_smṛtāḥ_ / R putra_retaḥ_na_śakyam_hi_mithyā_kartum_narādhipaiḥ_ / R yudhiṣṭhiraḥ_uvāca_ / R kṣetrajam_kecid_eva_āhuḥ_sutam_kecid_tu_śukra_jam_ / R tulyau_etau_sutau_kasya_tat_mama_brūhi_pitāmahaiḥ_ / R bhīṣmaḥ_uvāca_ / R retajaḥ_vā_bhavet_putraḥ_tyaktaḥ_vā_kṣetrajaḥ_bhavet_ /
R adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me / R yudhiṣṭhira uvāca / R retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham / R adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham / R bhīṣma uvāca / R ātmajaṃ putram utpādya yastyajet kāraṇāntare / R na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet /
R adhyūḍhaḥ_samayam_bhittvā_iti_etat_eva_nibodha_mama_ / R yudhiṣṭhiraḥ_uvāca_ / R retas_jam_vidma_vai_putram_kṣetrajasya_āgamaḥ_katham_ / R adhyūḍham_vidma_vai_putram_hitvā_ca_samayam_katham_ / R bhīṣmaḥ_uvāca_ / R ātma_jam_putram_utpādya_yaḥ_tyajet_kāraṇa_antare_ / R na_tatra_kāraṇam_retaḥ_saḥ_kṣetra_svāminaḥ_bhavet_ /
R putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate / R tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ / R anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha / R na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau / R kaścicca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate /
R putra_kāmaḥ_hi_putra_arthe_yām_vṛṇīte_viśām_pate_ / R tatra_kṣetram_pramāṇam_syāt_na_vai_tatra_ātma_jaḥ_sutaḥ_ / R anyatra_kṣetrajaḥ_putraḥ_lakṣyate_bharata_ṛṣabhaiḥ_ / R na_hi_ātmā_śakyate_hantum_dṛṣṭānta_upagataḥ_hi_asau_ / R kaścid_ca_kṛtakaḥ_putraḥ_saṃgrahāt_eva_lakṣyate_ /
R na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira / R yudhiṣṭhira uvāca / R kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate / R śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata / R bhīṣma uvāca / R mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet / R na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ /
R na_tatra_retaḥ_kṣetram_vā_pramāṇam_syāt_yudhiṣṭhiraiḥ_ / R yudhiṣṭhiraḥ_uvāca_ / R kīdṛśaḥ_kṛtakaḥ_putraḥ_saṃgrahāt_eva_lakṣyate_ / R śukram_kṣetram_pramāṇam_vā_yatra_lakṣyeta_bhārataiḥ_ / R bhīṣmaḥ_uvāca_ / R mātā_pitṛbhyām_saṃtyaktam_pathini_yam_tu_pralakṣayet_ / R na_ca_asya_mātā_pitarau_jñāyete_saḥ_hi_kṛtrimaḥ_ /
R asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet / R savarṇastaṃ ca poṣeta savarṇastasya jāyate / R yudhiṣṭhira uvāca / R katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham / R deyā kanyā kathaṃ ceti tanme brūhi pitāmaha / R bhīṣma uvāca / R ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā /
R asvāmikasya_svāmi_tvam_yasmin_saṃpratilakṣayet_ / R savarṇaḥ_tam_ca_poṣeta_savarṇaḥ_tasya_jāyate_ / R yudhiṣṭhiraḥ_uvāca_ / R katham_asya_prayoktavyaḥ_saṃskāraḥ_kasya_vā_katham_ / R deyā_kanyā_katham_ca_iti_tat_mama_brūhi_pitāmahaiḥ_ / R bhīṣmaḥ_uvāca_ / R ātma_vat_tasya_kurvīta_saṃskāram_svāmi_vat_tathā_ /
R tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate / R tad gotravarṇatastasya kuryāt saṃskāram acyuta / R atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira / R saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye / R kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau / R tāvapi svāviva sutau saṃskāryāviti niścayaḥ /
R tyaktaḥ_mātā_pitṛbhyām_yaḥ_savarṇam_pratipadyate_ / R tat_gotra_varṇāt_tasya_kuryāt_saṃskāram_acyutaiḥ_ / R atha_deyā_tu_kanyā_syāt_tad_varṇena_yudhiṣṭhiraiḥ_ / R saṃskartum_mātṛ_gotram_ca_mātṛ_varṇa_viniścaye_ / R kānīna_adhyūḍha_jau_ca_api_vijñeyau_putra_kilbiṣau_ / R tau_api_svau_iva_sutau_saṃskāryau_iti_niścayaḥ_ /
R kṣetrajo vāpyapasado ye 'dhyūḍhāsteṣu cāpyatha / R ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ / R dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate / R etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi /
R kṣetrajaḥ_vā_api_apasadaḥ_ye_adhyūḍhāḥ_teṣu_ca_api_atha_ / R ātma_vat_vai_prayuñjīran_saṃskāram_brāhmaṇa_ādayaḥ_ / R dharma_śāstreṣu_varṇānām_niścayaḥ_ayam_pradṛśyate_ / R etat_te_sarvam_ākhyātam_kim_bhūyas_śrotum_icchasi_ /
sā gāyatrī gāthayāpunīta nārāśaṃsyā triṣṭub raibhyā jagatī / bhīmam bata malam apāvadhiṣateti / tasmād bhīmalā dhiyo vā etāḥ / dhiyo vā imā malam apāvadhiṣateti / tasmād u bhīmalāḥ / tasmād u gāyatāṃ nāśnīyāt / malena hy ete jīvanti / athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati / tvam anupunīṣveti /
sā_gāyatrī_gāthayā_apunīta_nārāśaṃsyā_triṣṭubh_raibhyā_jagatī_ / bhīmam_bata_malam_apāvadhiṣata_iti_ / tasmāt_bhīmalāḥ_dhiyaḥ_vai_etāḥ_ / dhiyaḥ_vai_imāḥ_malam_apāvadhiṣata_iti_ / tasmāt_u_bhīmalāḥ_ / tasmāt_u_gāyatām_na_aśnīyāt_ / malena_hi_ete_jīvanti_ / atha_ṛc_sāma_abravīt_bahu_vai_kim_ca_kim_ca_pumān_carati_ / tvam_anupunīṣva_iti_ /
sa ūrdhvagaṇenāpunīta / pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda / tābhyāṃ diśo mithunāya paryauhan / tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti /
saḥ_ūrdhva_gaṇena_apunīta_ / pūtāni_ha_vai_asya_sāmāni_pūtāḥ_ṛcaḥ_pūtāni_yajūṃṣi_pūtam_anūktam_pūtam_sarvam_bhavati_yaḥ_evam_veda_ / tābhyām_diśaḥ_mithunāya_paryauhan_ / tām_sambhaviṣyan_ahvayata_amaḥ_aham_asmi_sā_tvam_sā_tvam_asi_amaḥ_aham_iti_ /
tām etad ubhayato vācātyaricyata hiṅkāreṇa purastāt stobhena madhyato nidhanenopariṣṭāt / ati tisro brāhmaṇāyanīḥ sadṛśī ricyate ya evaṃ veda / tayor yaḥ sambhavator ūrdhvaḥ śūṣo 'dravat prāṇās te / te prāṇā evordhvā adravan / so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
tām_etat_ubhayatas_vācā_atyaricyata_hiṅkāreṇa_purastāt_stobhena_madhyatas_nidhanena_upariṣṭāt_ / ati_tisraḥ_brāhmaṇāyanīḥ_sadṛśīḥ_ricyate_yaḥ_evam_veda_ / tayoḥ_yaḥ_sambhavatoḥ_ūrdhvaḥ_śūṣaḥ_adravat_prāṇāḥ_te_ / te_prāṇāḥ_eva_ūrdhvāḥ_adravan_ / saḥ_asau_ādityaḥ_saḥ_eṣaḥ_eva_ud_agniḥ_eva_gī_candramāḥ_eva_tham_ /
sāmāny eva ud ṛca eva gī yajūṃṣy eva tham ity adhidevatam / athādhyātmam / prāṇa eva ud vāg eva gī mana eva tham / sa eṣo 'dhidevataṃ cādhyātmaṃ codgīthaḥ / sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati /
sāmāni_eva_ud_ṛcaḥ_eva_gī_yajūṃṣi_eva_tham_iti_adhidevatam_ / atha_adhyātmam_ / prāṇaḥ_eva_ud_vāc_eva_gī_manaḥ_eva_tham_ / saḥ_eṣaḥ_adhidevatam_ca_adhyātmam_ca_udgīthaḥ_ / sa_yaḥ_evam_etat_adhidevatam_ca_adhyātmam_ca_udgītham_veda_etena_ha_asya_sarveṇa_udgītam_bhavati_etasmāt_u_eva_sarvasmāt_āvṛścyate_yaḥ_evam_vidvāṃsam_upavadati_ /
R sūta uvāca / R divākarastasya mahāmahimno mahāsurasyottamaratnabījam / R asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena / R jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena / R laṅkādhipenārdhapathe sametya svarbhānuneva prasabhaṃ niruddhaḥ /
R sūtaḥ_uvāca_ / R divākaraḥ_tasya_mahā_mahimnaḥ_mahā_asurasya_uttama_ratna_bījam_ / R asṛj_gṛhītvā_caritum_pratasthe_nistriṃśa_nīlena_nabhas_sthalena_ / R jetrā_surāṇām_samareṣu_ajasram_vīrya_avalepa_uddhata_mānasena_ / R laṅkā_adhipena_ardha_pathe_sametya_svarbhānunā_iva_prasabham_niruddhaḥ_ /
R tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām / R pūgadrumābaddhataṭadvayāyāṃ mumoca sūryaḥ sariduttamāyām / R tataḥ prabhṛti sā gaṅgā tulyapuṇyaphalodayā / R nāmnā rāvaṇagaṅgeti prathimānamupāgatā / R tataḥ prabhṛtyeva ca śarvarīṣu kūlāni ratnairnicitāni tasyāḥ /
R tad_siṃhalī_cāru_nitamba_bimba_vikṣobhita_agādha_mahā_hradāyām_ / R pūga_druma_ābaddha_taṭa_dvayāyām_mumoca_sūryaḥ_sarit_uttamāyām_ / R tatas_prabhṛti_sā_gaṅgā_tulya_puṇya_phala_udayā_ / R nāmnā_rāvaṇagaṅgā_iti_prathimānam_upāgatā_ / R tatas_prabhṛti_eva_ca_śarvarīṣu_kūlāni_ratnaiḥ_nicitāni_tasyāḥ_ /
R suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti / R tasyās taṭepūjjvacārurāgā bhavanti toyeṣu ca padmarāgāḥ / R saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ / R bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ / R khindurapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇaḥ /
R suvarṇa_nārāca_śataiḥ_iva_antar_bahis_pradīptaiḥ_niśitāni_bhānti_ / R tasyāḥ_bhavanti_toyeṣu_ca_padmarāgāḥ_ / R saugandhika_utthāḥ_kuruvinda_jāḥ_ca_mahā_guṇāḥ_sphāṭika_samprasūtāḥ_ / R bhrājiṣṇavaḥ_dāḍima_bīja_varṇāḥ_tathā_apare_kiṃśuka_puṣpa___ / R lākṣā_rasasya_api_samāna_varṇaḥ_ /
R sāndre 'pi rāge prabhayā svayaiva bhānti svalakṣyāḥ sphuṭamadhyaśobhāḥ / R bhānośca bhāsāmanuvedhayogām āsādya raśmiprakareṇa dūram / R pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ / R kusumbhanīlavyatimiśrarāgapratyugraraktābjatulyabhāsaḥ / R tathāpare 'ruṣkarakaṇṭakāripuṣpatviṣo hiṅgulavattviṣo 'nye /
R sāndre_api_rāge_prabhayā_svayā_eva_bhānti_sva_lakṣyāḥ_sphuṭa_madhya_śobhāḥ_ / R bhānoḥ_ca___anuvedha_yogām_āsādya_raśmi_prakareṇa_dūram_ / R pārśvāṇi_sarvāṇi_anurañjayanti_sphaṭika_prasūtāḥ_ / R kusumbha_nīla_vyatimiśra_rāga_pratyugra_rakta_abja_tulya___ / R tathā_apare_aruṣkara_kaṇṭakārī_puṣpa_tviṣaḥ_hiṅgula_vat_tviṣaḥ_anye_ /
R cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit / R anye punaḥ santi ca puṣpitānāṃ tulyatviṣā kokanadottamānām / R prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām / R ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti /
R cakora_puṃskokila_sārasāṇām_netra_avabhāsaḥ_ca_bhavanti_kecid_ / R anye_punar_santi_ca_puṣpitānām_tulya_tviṣā_kokanada_uttamānām_ / R prabhāva_kāṭhinya_guru_tva_yogaiḥ_prāyas_samānāḥ_sphaṭika_udbhavānām_ / R ānīla_rakta_utpala_cāru___saugandhika_utthāḥ_maṇayaḥ_bhavanti_ /
R kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu / R nirarciṣo 'ntarbahulā bhavanti prabhāvavanto 'pi nataiḥ samastaiḥ / R ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ / R padmarāgaghanaṃ rāgaṃ bibhrāṇāḥ sphaṭikārciṣaḥ / R varṇānuyāyinasteṣām āndhradeśe tathāpare / R na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ /
R kāmam_tu_rāgaḥ_kuruvinda_jeṣu_saḥ_na_eva_yādṛś_sphaṭika_udbhaveṣu_ / R antar_bahulāḥ_bhavanti_prabhāvavantaḥ_api_nataiḥ_samastaiḥ_ / R ye_tu_rāvaṇagaṅgāyām_jāyante_kuruvindakāḥ_ / R padmarāga_ghanam_rāgam_bibhrāṇāḥ_sphaṭika___ / R varṇa_anuyāyinaḥ_teṣām_āndhra_deśe_tathā_apare_ / R na_jāyante_hi_ye_kecid_mūlya_leśam_avāpnuyuḥ_ /
R tathaiva sphāṭikotthānāṃ deśe tumburusaṃjñake / R sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ / R varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā / R arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ / R ye karkaracchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ /
R tathā_eva_sphāṭika_utthānām_deśe_tumburu_saṃjñake_ / R sadharmāṇaḥ_prajāyante_su_alpa_mūlyāḥ_hi_te_smṛtāḥ_ / R varṇa_ādhikyam_guru_tvam_ca_snigdha_tā_sama_tā_accha_tā_ / R arciṣmat_tā_mahā_tā_ca_maṇīnām_guṇa_saṃgrahaḥ_ / R ye_karkara_chidra_mala_upadigdhāḥ_prabhā_vimuktāḥ_paruṣāḥ_vivarṇāḥ_ /
R na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ / R doṣopasṛṣṭaṃ maṇim aprabodhād bibharti yaḥ kaścana kaṃcideva / R taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante / R kāmaṃ cārutarāḥ pañca jātīnā pratirūpakāḥ / R vijātayaḥ prayatnena vidvāṃstān upalakṣayet /
R na_te_praśastāḥ_maṇayaḥ_bhavanti_samānatas_jāti_guṇaiḥ_samastaiḥ_ / R doṣa_upasṛṣṭam_maṇim_aprabodhāt_bibharti_yaḥ_kaścana_kaṃcid_eva_ / R tam_śoka_cintā_āmaya_mṛtyu_vitta_nāśa_ādayaḥ_doṣa_gaṇāḥ_bhajante_ / R kāmam_cārutarāḥ_pañca_pratirūpakāḥ_ / R vijātayaḥ_prayatnena_vidvāḥ_tān_upalakṣayet_ /
R kalaśapurodbhavasiṃhalatumburudeśotthamuktapāṇīyāḥ / R śrīpūrṇakāśca sadṛśā vijātayaḥ padmarāgāṇām / R tuṣopasargāt kalaśābhidhānam ātāmrabhāvādapi tumburūttham / R kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt /
R kalaśapura_udbhava_siṃhala_tumburu_deśa_uttha_muktapāṇīyāḥ_ / R śrīpūrṇakāḥ_ca_sadṛśāḥ_vijātayaḥ_padmarāgāṇām_ / R tuṣa_upasargāt_kalaśa_abhidhānam_ātāmra_bhāvāt_api_tumburu_uttham_ / R kārṣṇyāt_tathā_siṃhala_deśa_jātam_muktā_abhidhānam_nabhasaḥ_svabhāvāt_ /
R śrīpūrṇakaṃ dīptivinākṛtatvād vijātiliṅgāśraya eva bhedaḥ / R yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ / R snehapradigdhaḥ pratibhāti yaśca yo vā praghṛṣṭaḥ prajahāti dīptim / R ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti /
R śrīpūrṇakam_dīpti_vinā_kṛta_tvāt_vijāti_liṅga_āśrayaḥ_eva_bhedaḥ_ / R yaḥ_tāmrikām_puṣyati_padmarāgaḥ_yogāt_tuṣāṇām_iva_pūrṇa_madhyaḥ_ / R sneha_pradigdhaḥ_pratibhāti_yaḥ_ca_yaḥ_vā_praghṛṣṭaḥ_prajahāti_dīptim_ / R ākrānta_mūrdhā_ca_tathā_aṅgulibhyām_yaḥ_kālikām_pārśva_gatām_bibharti_ /
R samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva / R tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ / R prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān / R apraṇaśyati sandehe śāṇe tu parilekhayet / R sujātakasamutthena likhitvāpi parasparam /
R samprāpya_ca_utkṣipya_yathā_anuvṛttim_bibharti_yaḥ_sarva_guṇān_atīva_ / R tulya_pramāṇasya_ca_tulya_jāteḥ_yaḥ_vā_guru_tvena_bhavet_tu_tulyaḥ_ / R prāpya_api_ratna_ākara_jā_sva_jātim_guru_tvena_guṇena_vidvāḥ_ / R apraṇaśyati_saṃdehe_śāṇe_tu_parilekhayet_ / R su_jātaka_samutthena_likhitvā_api_parasparam_ /
R vajraṃ vā kuruvindaṃ vā vimucyānena kenacit / R nāśakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ / R jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ / R tathāpi nānākaraṇārthameva bhedaprakāraḥ paramaḥ pradiṣṭaḥ / R guṇopapannena sahāvabaddho maṇir na dhāryo viguṇo hi jātyā /
R vajram_vā_kuruvindam_vā_vimucya_anena_kenacid_ / R na_aśakyam_lekhanam_kartum_padmarāga_indranīlayoḥ_ / R jātyasya_sarve_api_maṇeḥ_na_jātu_vijātayaḥ_santi_samāna_varṇāḥ_ / R tathā_api_nānā_karaṇa_artham_eva_bheda_prakāraḥ_paramaḥ_pradiṣṭaḥ_ / R guṇa_upapannena_saha_avabaddhaḥ_maṇiḥ_na_dhāryaḥ_viguṇaḥ_hi_jātyā_ /
R na kaustubhenāpi sahāvabaddhaṃ vidvānvijātiṃ bibhṛyātkadācit / R cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt / R atho maṇīnbhūriguṇopapannāñchaknoti viplāvayituṃ vijātyaḥ / R sapatnamadhye 'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam / R na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit /
R na_kaustubhena_api_saha_avabaddham_vidvāḥ_vijātim_bibhṛyāt_kadācid_ / R cāṇḍālaḥ_ekaḥ_api_yathā_dvijātīn_sametya_bhūrīn_api_hanti_ayatnāt_ / R atho_maṇīn_bhūri_guṇa_upapannān_śaknoti_viplāvayitum_vijātyaḥ_ / R sapatna_madhye_api_kṛta_adhivāsam_pramāda_vṛttau_api_vartamānam_ / R na_padmarāgasya_mahā_guṇasya_bhartāram_āpad_spṛśati_iha_kācid_ /
R doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti / R guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti / R vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya / R tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam / R varṇadāptyapapannaṃ hi maṇiratnaṃ praśasyate /
R doṣa_upasarga_prabhavāḥ_ca_ye_te_na_upadravāḥ_tam_samabhidravanti_ / R guṇaiḥ_samuttejita_cāru_rāgam_yaḥ_padmarāgam_prayataḥ_bibharti_ / R vajrasya_yat_taṇḍula_saṃkhyayā_uktam_mūlyam_samutpādita_gauravasya_ / R tat_padmarāgasya_mahā_guṇasya_tad_māṣa_kalpa_ākalitasya_mūlyam_ / R hi_maṇi_ratnam_praśasyate_ /
R tābhyāmīṣadapi bhraṣṭaṃ maṇimūlyātprahīyate / R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ /
R tābhyām_īṣat_api_bhraṣṭam_maṇi_mūlyāt_prahīyate_ / R iti_śrī_gāruḍe_mahāpurāṇe_pūrva_khaṇḍe_prathama_aṃśa_ākhye_ācāra_kāṇḍe_padmarāgaparīkṣaṇam_nāma_saptatitamaḥ_adhyāyaḥ_ /
sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ / sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ / eteṣu vedeṣv api caikam evāpavrajam ṛtvijāṃ saṃbharanti / kṛṭstṛpāt sacate tām aśastiṃ viṣkandham enaṃ visṛtaṃ prajāsu /
sapta_sutyāḥ_sapta_ca_pākayajñāḥ_haviryajñāḥ_sapta_tathā_ekaviṃśatiḥ_ / sarve_te_yajñāḥ_aṅgirasaḥ_apiyanti_nūtanāḥ_yān_ṛṣayaḥ_sṛjanti_ye_ca_sṛṣṭāḥ_purāṇaiḥ_ / eteṣu_vedeṣu_api_ca_ekam_eva_apavrajam_ṛtvijām_saṃbharanti_ / sacate_tām_aśastim_viṣkandham_enam_visṛtam_prajāsu_ /
nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre / moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān / dvādaśavarṣaṃ brahmacaryaṃ pṛthag vedeṣu tat smṛtam / evaṃ vyavasthitā vedāḥ sarva eva svakarmasu / santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca /
nivartante_dakṣiṇāḥ_nīyamānāḥ_sute_some_vitate_yajña_tantre_ / mogha_āśiṣaḥ_yanti_a_nivartamānāḥ_an_iṣṭa_yajñāḥ_na_taranti_lokān_ / dvādaśa_varṣam_brahmacaryam_pṛthak_vedeṣu_tat_smṛtam_ / evam_vyavasthitāḥ_vedāḥ_sarve_eva_sva_karmasu_ / santi_ca_eṣām_samānāḥ_mantrāḥ_kalpāḥ_ca_brāhmaṇāni_ca_ /
vyavasthānaṃ tu tat sarvaṃ pṛthagvedeṣu tat smṛtam / ṛgvedasya pṛthivī sthānam antarikṣasthāno 'dhvaraḥ / dyau sthānaṃ sāmavedasyāpo bhṛgvaṅgirasāṃ smṛtam / agnir devata ṛgvedasya yajurvedo vāyudevataḥ / ādityaḥ sāmavedasya candramā vaidyutaś ca bhṛgvaṅgirasām /
vyavasthānam_tu_tat_sarvam_pṛthak_vedeṣu_tat_smṛtam_ / ṛgvedasya_pṛthivī_sthānam_antarikṣa_sthānaḥ_adhvaraḥ_ / dyauḥ_sthānam_sāmavedasya_apaḥ_bhṛgu_aṅgirasām_smṛtam_ / agniḥ_devataḥ_ṛgvedasya_yajurvedaḥ_vāyu_devataḥ_ / ādityaḥ_sāmavedasya_candramāḥ_vaidyutaḥ_ca_bhṛgu_aṅgirasām_ /
trivṛtstoma ṛgvedasya yajūṃṣi pañcadaśena saha jajñire / saptadaśena sāmaveda ekaviṃśo brahmasaṃmitaḥ / vāg adhyātmam ṛgvedasya yajuṣāṃ prāṇa ucyate / cakṣuṣī sāmavedasya mano bhṛgvaṅgirasāṃ smṛtam / ṛgbhiḥ saha gāyatraṃ jāgatam āhur yajūṃṣi traiṣṭubhena saha jajñire /
trivṛt_stomaḥ_ṛgvedasya_yajūṃṣi_pañcadaśena_saha_jajñire_ / saptadaśena_sāmavedaḥ_ekaviṃśaḥ_brahma_saṃmitaḥ_ / vāc_adhyātmam_ṛgvedasya_yajuṣām_prāṇaḥ_ucyate_ / cakṣuṣī_sāmavedasya_manaḥ_bhṛgu_aṅgirasām_smṛtam_ / ṛgbhiḥ_saha_gāyatram_jāgatam_āhuḥ_yajūṃṣi_traiṣṭubhena_saha_jajñire_ /
uṣṇikkakubbhyāṃ bhṛgvaṅgiraso jagatyā sāmāni kavayo vadanti / ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ / atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta / ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ /
uṣṇih_kakubbhyām_bhṛgu_aṅgirasaḥ_jagatyā_sāmāni_kavayaḥ_vadanti_ / ṛgbhiḥ_pṛthivīm_yajuṣā_antarikṣam_sāmnā_divam_loka_jit_soma_jambhāḥ_ / atharvabhiḥ_aṅgirobhiḥ_ca_guptaḥ_yajñaḥ_catuṣpād_divam_udvaheta_ / ṛgbhiḥ_su_śastaḥ_yajuṣā_pariṣkṛtaḥ_sa_viṣṭutaḥ_sāma_jit_soma_jambhāḥ_ /