sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R rahasyekaḥ pratītātmā kṛtopasadanāṃstadā / R kāryaṃ me kāṅkṣitaṃ kiṃciddhṛdi samparivartate / R kṛtāstraistat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ / R tacchrutvā kauraveyāste tūṣṇīm āsan viśāṃ pate / R arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ / R tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
R rahasi_ekaḥ_pratīta_ātmā_kṛta_upasadanān_tadā_ / R kāryam_mama_kāṅkṣitam_kiṃcid_hṛdi_samparivartate_ / R kṛtāstraiḥ_tat_pradeyam_mama_tat_ṛtam_vadata_anaghāḥ_ / R tat_śrutvā_kauraveyāḥ_te_tūṣṇīm_āsan_viśām_pate_ / R arjunaḥ_tu_tatas_sarvam_pratijajñe_paraṃtapaḥ_ / R tatas_arjunam_mūrdhani_tadā_samāghrāya_punar_punar_ /
R prītipūrvaṃ pariṣvajya praruroda mudā tadā / R aśvatthāmānam āhūya droṇo vacanam abravīt / R sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām / R sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt / R adya prabhṛti viprendra paravān asmi dharmataḥ / R śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama /
R prīti_pūrvam_pariṣvajya_praruroda_mudā_tadā_ / R aśvatthāmānam_āhūya_droṇaḥ_vacanam_abravīt_ / R sakhim_viddhi_te_pārtham_mayā_dattam_pragṛhyatām_ / R sādhu_sādhu_iti_tam_pārthaḥ_pariṣvajya_idam_abravīt_ / R adya_prabhṛti_vipra_indraiḥ_paravān_asmi_dharmāt_ / R śiṣyaḥ_aham_tvad_prasādena_jīvāmi_dvijasattamaiḥ_ /
R ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ / R tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca / R grāhayāmāsa divyāni mānuṣāṇi ca vīryavān / R rājaputrāstathaivānye sametya bharatarṣabha / R abhijagmustato droṇam astrārthe dvijasattamam / R vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ /
R iti_uktvā_tu_tadā_pārthaḥ_pādau_jagrāha_pāṇḍavaḥ_ / R tatas_droṇaḥ_pāṇḍu_putrān_astrāṇi_vividhāni_ca_ / R grāhayāmāsa_divyāni_mānuṣāṇi_ca_vīryavān_ / R rāja_putrāḥ_tathā_eva_anye_sametya_bharata_ṛṣabhaiḥ_ / R abhijagmuḥ_tatas_droṇam_astra_arthe_dvijasattamam_ / R vṛṣṇayaḥ_ca_andhakāḥ_ca_eva_nānādeśyāḥ_ca_pārthivāḥ_ /
R sūtaputraśca rādheyo guruṃ droṇam iyāt tadā / R spardhamānastu pārthena sūtaputro 'tyamarṣaṇaḥ / R duryodhanam upāśritya pāṇḍavān atyamanyata / R abhyayāt sa tato droṇaṃ dhanurvedacikīrṣayā / R śikṣābhujabalodyogaisteṣu sarveṣu pāṇḍavaḥ / R astravidyānurāgācca viśiṣṭo 'bhavad arjunaḥ /
R sūtaputraḥ_ca_rādheyaḥ_gurum_droṇam_iyāt_tadā_ / R spardhamānaḥ_tu_pārthena_sūtaputraḥ_atyamarṣaṇaḥ_ / R duryodhanam_upāśritya_pāṇḍavān_atyamanyata_ / R abhyayāt_saḥ_tatas_droṇam_dhanurveda_cikīrṣayā_ / R śikṣā_bhuja_bala_udyogaiḥ_teṣu_sarveṣu_pāṇḍavaḥ_ / R astra_vidyā_anurāgāt_ca_viśiṣṭaḥ_abhavat_arjunaḥ_ /
R tulyeṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca / R sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ / R aindrim apratimaṃ droṇa upadeśeṣvamanyata / R evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat / R kamaṇḍaluṃ ca sarveṣāṃ prāyacchaccirakāraṇāt / R putrāya ca dadau kumbham avilambanakāraṇāt /
R tulyeṣu_astra_prayogeṣu_lāghave_sauṣṭhaveṣu_ca_ / R sarveṣām_eva_śiṣyāṇām_babhūva_abhyadhikaḥ_arjunaḥ_ / R aindrim_apratimam_droṇaḥ_upadeśeṣu_amanyata_ / R evam_sarva_kumārāṇām_iṣvastram_pratyapādayat_ / R kamaṇḍalum_ca_sarveṣām_prāyacchat_cira_kāraṇāt_ / R putrāya_ca_dadau_kumbham_avilambana_kāraṇāt_ /
R yāvat te nopagacchanti tāvad asmai parāṃ kriyām / R droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata / R tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum / R samam ācāryaputreṇa gurum abhyeti phālgunaḥ / R ācāryaputrāt tasmāt tu viśeṣopacaye pṛthak / R na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ /
R yāvat_te_na_upagacchanti_tāvat_asmai_parām_kriyām_ / R droṇaḥ_ācaṣṭa_putrāya_tat_karma_jiṣṇuḥ_auhata_ / R tatas_saḥ_vāruṇa_astreṇa_pūrayitvā_kamaṇḍalum_ / R samam_ācārya_putreṇa_gurum_abhyeti_phālgunaḥ_ / R ācārya_putrāt_tasmāt_tu_viśeṣa_upacaye_pṛthak_ / R na_vyahīyata_medhāvī_pārthaḥ_astra_vidvasām_varaḥ_ /
athedam agnyādheyam / tasya kaḥ karmaṇa upakramo bhavatīti / uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam / katham atrānupūrvyaṃ bhavati /
atha_idam_agnyādheyam_ / tasya_kaḥ_karmaṇaḥ_upakramaḥ_bhavati_iti_ / uktāni_ṛtu_nakṣatrāṇi_uktam_ātmanaḥ_puraścaraṇam_ / katham_atra_ānupūrvyam_bhavati_ /
snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti /
snāna_pavana_mantra_prokṣaṇa_puṇyāha_vācanāni_śraddhām_āhūya_ākūtyāḥ_vedanam_kṛtvā_upavyāhṛtya_ṛtvijaḥ_vṛtvā_arhayitvā_devayajanam_yācitvā_devayajanam_ādāya_sphyam_ādāya_antareṇa_vedi_utkarau_uddeśena_prapadya_jaghanena_gārhapatyam_tiṣṭhan_prācīnam_sphyena_gārhapatyasya_āyatanam_uddhanti_ /
uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti / athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti / evam evānvāhāryapacanasyāyatanam uddhanti / evam evāhavanīyasya /
uddhanyamānam_asyāḥ_amedhyam_apa_pāpmānam_yajamānasya_hantu_śivāḥ_naḥ_santu_pradiśaḥ_catasraḥ_śam_naḥ_mātā_pṛthivī_toka_sātā_iti_ / atha_enat_adbhiḥ_avokṣati_śam_naḥ_devīḥ_abhiṣṭayaḥ_āpaḥ_bhavantu_pītaye_śam_yos_abhisravantu_naḥ_iti_ / evam_eva_anvāhāryapacanasya_āyatanam_uddhanti_ / evam_eva_āhavanīyasya_ /
evam itarayor yadi kariṣyan bhavati / athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti / api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti / api vāntarvedi prācīnaṃ tān mantrānupūrvyam ekaikaṃ saṃbhāram ekaikena yajuṣā saṃbharati /
evam_itarayoḥ_yadi_kariṣyan_bhavati_ / atha_antareṇa_vedi_utkarau_uddeśena_udaṅ_upaniṣkramya_tām_diśam_yanti_yatra_asya_saṃbhārāḥ_upakᄆptāḥ_bhavanti_ / api_vā_uttareṇa_śālāyāḥ_sarve_saṃbhārāḥ_upakᄆptāḥ_bhavanti_ / api_vā_antarvedi_prācīnam_tān_mantra_ānupūrvyam_ekaikam_saṃbhāram_ekaikena_yajuṣā_saṃbharati_ /
vaiśvānarasya rūpam pṛthivyāṃ parisrasā / syonam āviśatu na iti sikatāḥ saṃbhṛtya nidadhāti / evam evottaramuttaraṃ saṃbhāram uttareṇottareṇa yajuṣā saṃbhṛtya saṃbhṛtyaiva nidadhāti / ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ /
vaiśvānarasya_rūpam_pṛthivyām_parisrasā_ / syonam_āviśatu_naḥ_iti_sikatāḥ_saṃbhṛtya_nidadhāti_ / evam_eva_uttaram_uttaram_saṃbhāram_uttareṇa_uttareṇa_yajuṣā_saṃbhṛtya_saṃbhṛtya_eva_nidadhāti_ / ūṣāḥ_ca_sikatāḥ_ca_ākhu_utkaram_ca_valmīka_vapām_ca_sūdam_ca_varāha_vihatam_ca_puṣkara_parṇam_ca_śarkarāḥ_ceti_aṣṭau_pārthivāḥ_ /
athottareṇa yajuṣā ṣaḍḍhiraṇyaśalkān āharati / atha vānaspatyābhir vānaspatyāḥ / śākhā ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati / api vā yathālābham / parṇaṃ dvābhyām /
atha_uttareṇa_yajuṣā_ṣaṭ_hiraṇya_śalkān_āharati_ / atha_vānaspatyābhiḥ_vānaspatyāḥ_ / śākhāḥ_ārdrāḥ_sa_palāśāḥ_sa_prārohāḥ_prādeśa_mātrīḥ_a_pratiśuṣka_agrāḥ_āharati_ / api_vā_yathālābham_ / parṇam_dvābhyām_ /
citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha / prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti /
citriyasya_aśvatthasya_tisraḥ_samidhaḥ_ārdrāḥ_sa_palāśāḥ_sa_prārohāḥ_prādeśa_mātrīḥ_a_pratiśuṣka_agrāḥ_āharati_citriyāt_aśvatthāt_saṃbhṛtāḥ_bṛhatyaḥ_śarīram_abhisaṃskṛtāḥ_stha_ / prajāpatinā_yajña_mukhena_saṃmitāḥ_tisraḥ_trivṛdbhiḥ_mithunāḥ_prajātyai_iti_ /
atha muñjakulāyam āharati yā te agna ojasvinī tanūr oṣadhīṣu praviṣṭā / tāṃ ta iha saṃbharāmīti / athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām /
atha_muñja_kulāyam_āharati_yā_te_agne_ojasvinī_tanūḥ_oṣadhīṣu_praviṣṭā_ / tām_te_iha_saṃbharāmi_iti_ / atha_asmai_araṇī_āharati_āśvatthīm_śamīgarbhīm_api_a_śamīgarbhīm_vā_catur_aṅgulam_dvādaśa_aṅgulam_vistīrṇām_ṣoḍaśa_aṅgulam_āyatām_api_vā_prādeśa_mātrīm_sarvatas_samām_catur_aṅgulam_eva_utsedhām_ /
tasyā uttānāyā anulomam adhastāt pratīcīnapravaṇaṃ prajananaṃ kurvanti / tāvatīm evottarāraṇim / athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi / śāntayoniṃ śamīgarbham agnaye prajanayitave / yo aśvatthaḥ śamīgarbha āruroha tve sacā / taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti /
tasyāḥ_uttānāyāḥ_anulomam_adhastāt_pratīcīna_pravaṇam_prajananam_kurvanti_ / tāvatīm_eva_uttarāraṇim_ / atha_ene_āharati_aśvatthāt_havya_vāhāt_hi_jātām_agneḥ_tanūm_yajñiyām_saṃbharāmi_ / śānta_yonim_śamīgarbham_agnaye_prajanayitave_ / yaḥ_aśvatthaḥ_śamīgarbhaḥ_āruroha_tve_sacā_ / tam_te_harāmi_brahmaṇā_yajñiyaiḥ_ketubhiḥ_saha_iti_ /
athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati / yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam / sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti /
atha_etān_su_saṃbhṛtān_saṃbhārān_punar_eva_saṃbharati_ / yam_tvā_samabharam_jātavedaḥ_yathā_śarīram_bhūteṣu_nyaktam_ / sa_saṃbhṛtaḥ_sīda_śivaḥ_prajābhyaḥ_urum_naḥ_lokam_anuneṣi_vidvān_iti_ /
R sūta uvāca / R uṣitvā tatra bhagavān kapardeśāntike punaḥ / R draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ / R tatra mandākinīṃ puṇyām ṛṣisaṅghaniṣevitām / R nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ / R sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
R sūtaḥ_uvāca_ / R uṣitvā_tatra_bhagavān_kapardeśa_antike_punar_ / R draṣṭum_yayau_madhyameśam_bahu_varṣa_gaṇān_prabhuḥ_ / R tatra_mandākinīm_puṇyām_ṛṣi_saṃgha_niṣevitām_ / R nadīm_vimala_pānīyām_dṛṣṭvā_hṛṣṭaḥ_abhavat_muniḥ_ / R saḥ_tām_anvīkṣya_munibhiḥ_saha_dvaipāyanaḥ_prabhuḥ_ /
R cakāra bhāvapūtātmā snānaṃ snānavidhānavit / R saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā / R pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam / R praviśya śiṣyapravaraiḥ sārdhaṃ satyavatīsutaḥ / R madhyameśvaramīśānamarcayāmāsa śūlinam / R tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
R cakāra_bhāva_pūta_ātmā_snānam_snāna_vidhāna_vid_ / R saṃtarpya_vidhivat_devān_ṛṣīn_pitṛ_gaṇān_tathā_ / R pūjayāmāsa_lokādim_puṣpaiḥ_nānāvidhaiḥ_bhavam_ / R praviśya_śiṣya_pravaraiḥ_sārdham_satyavatī_sutaḥ_ / R madhyameśvaram_īśānam_arcayāmāsa_śūlinam_ / R tatas_pāśupatāḥ_śāntāḥ_bhasma_uddhūlita_vigrahāḥ_ /
R draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram / R oṅkārāsaktamanaso vedādhyayanatatparāḥ / R jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ / R kaupīnavasanāḥ kecidapare cāpyavāsasaḥ / R brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ / R dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim /
R draṣṭum_samāgatāḥ_rudram_madhyameśvaram_īśvaram_ / R oṃkāra_āsakta_manasaḥ_veda_adhyayana_tatparāḥ_ / R jaṭilāḥ_muṇḍitāḥ_ca_api_śukla_yajña_upavītinaḥ_ / R kaupīna_vasanāḥ_kecid_apare_ca_api_avāsasaḥ_ / R brahmacarya_ratāḥ_śāntāḥ_vedānta_jñāna_tatparāḥ_ / R dṛṣṭvā_dvaipāyanam_viprāḥ_śiṣyaiḥ_parivṛtam_munim_ /
R pūjayitvā yathānyāyamidaṃ vacanamabruvan / R ko bhavān kuta āyātaḥ saha śiṣyairmahāmune / R procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān / R ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ / R vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ / R yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
R pūjayitvā_yathānyāyam_idam_vacanam_abruvan_ / R kaḥ_bhavān_kutas_āyātaḥ_saha_śiṣyaiḥ_mahā_mune_ / R procuḥ_paila_ādayaḥ_śiṣyāḥ_tān_ṛṣīn_brahma_bhāvitān_ / R ayam_satyavatī_sūnuḥ_kṛṣṇadvaipāyanaḥ_muniḥ_ / R vyāsaḥ_svayam_hṛṣīkeśaḥ_yena_vedāḥ_pṛthak_kṛtāḥ_ / R yasya_devaḥ_mahādevaḥ_sākṣāt_eva_pinākadhṛk_ /
R aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ / R yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram / R prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram / R tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ / R nemuravyagramanasaḥ procuḥ satyavatīsutam / R bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ /
R aṃśāṃśena_abhavat_putraḥ_nāmnā_śukaḥ_iti_prabhuḥ_ / R yaḥ_saḥ_sākṣāt_mahādevam_sarva_bhāvena_śaṃkaram_ / R prapannaḥ_parayā_bhaktyā_yasya_tad_jñānam_aiśvaram_ / R tatas_pāśupatāḥ_sarve_hṛṣṭa_sarva_tanūruhāḥ_ / R nemuḥ_avyagra_manasaḥ_procuḥ_satyavatī_sutam_ / R bhagavan_bhavatā_jñātam_vijñānam_parameṣṭhinaḥ_ /
R prasādād devadevasya yat tanmāheśvaraṃ param / R tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam / R kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt / R visarjayitvā tāñchiṣyān sumantupramukhāṃstataḥ / R provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ / R tatkṣaṇādeva vimalaṃ sambhūtaṃ jyotiruttamam /
R prasādāt_devadevasya_yat_tat_māheśvaram_param_ / R tat_vada_naḥ_avyaktam_rahasyam_guhyam_uttamam_ / R kṣipram_paśyema_tam_devam_śrutvā_bhagavataḥ_mukhāt_ / R visarjayitvā_tān_śiṣyān_sumantu_pramukhān_tatas_ / R provāca_tat_param_jñānam_yogibhyaḥ_yoga_vittamaḥ_ / R tad_kṣaṇāt_eva_vimalam_sambhūtam_jyotiḥ_uttamam_ /
R līnāstatraiva te viprāḥ kṣaṇādantaradhīyata / R tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ / R provāca madhyameśasya māhātmyaṃ pailapūrvakān / R asmin sthāne svayaṃ devo devyā saha maheśvaraḥ / R ramate bhagavān nityaṃ rudraiśca parivāritaḥ / R atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ /
R līnāḥ_tatra_eva_te_viprāḥ_kṣaṇāt_antaradhīyata_ / R tatas_śiṣyān_samāhūya_bhagavān_brahma_vittamaḥ_ / R provāca_madhyameśasya_māhātmyam_paila_pūrvakān_ / R asmin_sthāne_svayam_devaḥ_devyā_saha_maheśvaraḥ_ / R ramate_bhagavant_nityam_rudraiḥ_ca_parivāritaḥ_ / R atra_pūrvam_hṛṣīkeśaḥ_viśvātmā_devakī_sutaḥ_ /
R uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ / R bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ / R ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam / R tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ / R labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram / R tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ /
R uvāsa_vatsaram_kṛṣṇaḥ_sadā_pāśupataiḥ_vṛtaḥ_ / R bhasma_uddhūlita_sarva_aṅgaḥ_rudra_adhyayana_tatparaḥ_ / R ārādhayan_hariḥ_śambhum_kṛtvā_pāśupatam_vratam_ / R tasya_te_bahavaḥ_śiṣyāḥ_brahmacarya_parāyaṇāḥ_ / R labdhvā_tad_vacanāt_jñānam_dṛṣṭavantaḥ_maheśvaram_ / R tasya_devaḥ_mahādevaḥ_pratyakṣam_nīlalohitaḥ_ /
R dadau kṛṣṇasya bhagavān varado varamuttamam / R ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam / R teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya / R namasyo 'rcayitavyaśca dhyātavyo matparairjanaiḥ / R bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ / R ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
R dadau_kṛṣṇasya_bhagavant_vara_daḥ_varam_uttamam_ / R ye_arcayiṣyanti_govindam_mad_bhaktāḥ_vidhi_pūrvakam_ / R teṣām_tat_aiśvaram_jñānam_utpatsyati_jagat_mayaiḥ_ / R namasyaḥ_arcayitavyaḥ_ca_dhyātavyaḥ_mad_paraiḥ_janaiḥ_ / R bhaviṣyasi_na_saṃdehaḥ_mad_prasādāt_dvijātibhiḥ_ / R ye_atra_drakṣyanti_deveśam_snātvā_rudram_pinākinam_ /
R brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati / R prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api / R te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā / R dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ / R arcayanti mahādevaṃ madhyameśvaramīśvaram / R snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
R brahmahatyā_ādikam_pāpam_teṣām_āśu_vinaśyati_ / R prāṇān_tyajanti_ye_martyāḥ_pāpa_karma_ratāḥ_api_ / R te_yānti_tat_param_sthānam_na_atra_kāryā_vicāraṇā_ / R dhanyāḥ_tu_khalu_te_viprāḥ_mandākinyām_kṛta_udakāḥ_ / R arcayanti_mahādevam_madhyameśvaram_īśvaram_ / R snānam_dānam_tapaḥ_śrāddham_piṇḍa_nirvapaṇam_tu_iha_ /
R ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam / R saṃnihatyāmupaspṛśya rāhugraste divākare / R yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha / R evamuktvā mahāyogī madhyameśāntike prabhuḥ / R uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram / R iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ /
R ekaikaśas_kṛtam_viprāḥ_punāti_āsaptamam_kulam_ / R saṃnihatyām_upaspṛśya_rāhu_graste_divākare_ / R yat_phalam_labhate_martyaḥ_tasmāt_daśaguṇam_tu_iha_ / R evam_uktvā_mahā_yogī_madhyameśa_antike_prabhuḥ_ / R uvāsa_su_ciram_kālam_pūjayan_vai_maheśvaram_ / R iti_śrī_kūrmapurāṇe_ṣaṭsāhasryām_saṃhitāyām_pūrva_vibhāge_dvātriṃśaḥ_adhyāyaḥ_ /
tāḥ etāḥ nava anantarāyam anvāha / hinotā no adhvaraṃ devayajyeti daśamīm / āvarvṛtatīr adha nu dvidhārā ity avṛttāsv ekadhanāsu / pratiyad āpo adṛśram āyatīr iti pratidṛśyamānāsu / ā dhenavaḥ payasā tūrṇyarthā ity upāyatīṣu / sam anyā yanty upa yanty anyā iti samāyatīṣu / āpaḥ vai aspardhanta / vayam iti /
tāḥ_etāḥ_nava_anantarāyam_anvāha_ / hinota_naḥ_adhvaram_deva_yajyā_iti_daśamīm_ / āvarvṛtatīḥ_adha_nu_dvi_dhārāḥ_iti_a_vṛttāsu_ekadhanāsu_ / pratiyat_āpaḥ_adṛśram_āyatīḥ_iti_pratidṛśyamānāsu_ / ā_dhenavaḥ_payasā_tūrṇi_arthāḥ_iti_upāyatīṣu_ / sam_anyāḥ_yanti_upa_yanti_anyāḥ_iti_samāyatīṣu_ / āpaḥ_vai_aspardhanta_ / vayam_iti_ /
yāḥ ca imāḥ pūrvedyus vasatīvaryaḥ gṛhyante yāḥ ca prātar ekadhanāḥ tāḥ / bhṛguḥ apaśyat āpaḥ vai spardhante iti / tāḥ etayā ṛcā samajñapayat sam anyāḥ yanti upa yanti anyāḥ iti / saṃjānānāḥ ha asya apaḥ yajñam vahanti yaḥ evam veda /
yāḥ_ca_imāḥ_pūrvedyus_vasatīvaryaḥ_gṛhyante_yāḥ_ca_prātar_ekadhanāḥ_tāḥ_ / bhṛguḥ_apaśyat_āpaḥ_vai_spardhante_iti_ / tāḥ_etayā_ṛcā_samajñapayat_sam_anyāḥ_yanti_upa_yanti_anyāḥ_iti_ / saṃjānānāḥ_ha_asya_apaḥ_yajñam_vahanti_yaḥ_evam_veda_ /
āpaḥ na devīḥ upa yanti hotriyam iti hotṛ camase samavanīyamānāsu anvāha vasatīvarīṣu ekadhanāsu ca / hotā adhvaryum pṛcchati / āpaḥ vai yajñaḥ / avidaḥ yajñam iti eva tat āha / adhvaryuḥ pratyāha / utemāḥ paśyety eva tad āha /
āpaḥ_na_devīḥ_upa_yanti_hotriyam_iti_hotṛ_camase_samavanīyamānāsu_anvāha_vasatīvarīṣu_ekadhanāsu_ca_ / hotā_adhvaryum_pṛcchati_ / āpaḥ_vai_yajñaḥ_ / avidaḥ_yajñam_iti_eva_tat_āha_ / adhvaryuḥ_pratyāha_ / uta_imāḥ_paśya_iti_eva_tat_āha_ /
tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati / pratyuttheyā vā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ /
tāsu_adhvaryo_indrāya_somam_sotā_madhumantam_vṛṣṭivanim_tīvra_antam_bahura_madhyam_vasumate_rudravate_ādityavate_ṛbhumate_vibhumate_vājavate_bṛhaspativate_viśvadevyāvate_yasya_indraḥ_pītvā_vṛtrāṇi_jaṅghanat_pra_sa_janyāni_iti_pratyuttiṣṭhati_ / pratyuttheyāḥ_vai_āpaḥ_prati_vai_śreyāṃsam_āyantam_uttiṣṭhanti_tasmāt_pratyuttheyāḥ_ /
anuparyāvṛtyāḥ / anu vai śreyāṃsam paryāvartante tasmād anuparyāvṛtyā anubruvataivānuprapattavyam / īśvaro ha yady apy anyo yajetātha hotāraṃ yaśo 'rtos tasmād anubruvataivānuprapattavyam / ambayo yanty adhvabhir ity etām anubruvann anuprapadyeta / jāmayo adhvarīyatām pṛñcatīr madhunā paya iti /
anuparyāvṛtyāḥ_ / anu_vai_śreyāṃsam_paryāvartante_tasmāt_anuparyāvṛtyāḥ_anubruvatā_eva_anuprapattavyam_ / īśvaraḥ_ha_yadi_api_anyaḥ_yajeta_atha_hotāram_yaśaḥ_tasmāt_anubruvatā_eva_anuprapattavyam_ / ambayaḥ_yanti_adhvabhiḥ_iti_etām_anubruvan_anuprapadyeta_ / jāmayaḥ_adhvarīyatām_pṛñcatīḥ_madhunā_payaḥ_iti_ /
yo 'madhavyo yaśo 'rtor bubhūṣet / amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ / apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ / tā etāḥ sarvā evānubruvann anuprapadyetaiteṣāṃ kāmānām avaruddhyai / etān kāmān avarunddhe ya evaṃ veda /
yaḥ_a_madhavyaḥ_yaśaḥ_bubhūṣet_ / amūḥ_yāḥ_upa_sūrye_yābhiḥ_vā_sūryaḥ_saha_iti_tejaskāmaḥ_brahmavarcasa_kāmaḥ_ / apaḥ_devīḥ_upa_hvaye_yatra_gāvaḥ_pibanti_naḥ_iti_paśu_kāmaḥ_ / tāḥ_etāḥ_sarvāḥ_eva_anubruvan_anuprapadyeta_eteṣām_kāmānām_avaruddhyai_ / etān_kāmān_avarunddhe_yaḥ_evam_veda_ /
emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca / agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti /
ā_imāḥ_agman_revatīḥ_jīva_dhanyāḥ_iti_sādyamānāsu_anvāha_vasatīvarīṣu_ekadhanāsu_ca_ / agman_āpaḥ_uśatīḥ_barhiḥ_ā_idam_iti_sannāsu_saḥ_etayā_paridadhāti_ /
iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ / abhrād vṛṣṭir ivājani / śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ / īśānā pipyataṃ dhiyaḥ / mā pāpatvāya no narendrāgnī mābhiśastaye / mā no rīradhataṃ nide / indre agnā namo bṛhat suvṛktim erayāmahe / dhiyā dhenā avasyavaḥ /
iyam_vām_asya_manmanaḥ_indra_agnī_pūrvya_stutiḥ_ / abhrāt_vṛṣṭiḥ_iva_ajani_ / śṛṇutam_jarituḥ_havam_indra_agnī_vanatam_giraḥ_ / īśānā_pipyatam_dhiyaḥ_ / mā_pāpa_tvāya_naḥ_narā_indra_agnī_mā_abhiśastaye_ / mā_naḥ_rīradhatam_nide_ / indre_agnā_namaḥ_bṛhat_suvṛktim_erayāmahe_ / dhiyā_dhenāḥ_avasyavaḥ_ /
tā hi śaśvanta īᄆata itthā viprāsa ūtaye / sabādho vājasātaye / tā vāṃ gīrbhir vipanyavaḥ prayasvanto havāmahe / medhasātā saniṣyavaḥ / indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā / mā no duḥśaṃsa īśata / mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya / indrāgnī śarma yacchatam /
tā_hi_śaśvantaḥ_īḍata_itthā_viprāsaḥ_ūtaye_ / sabādhaḥ_vājasātaye_ / tā_vām_gīrbhiḥ_vipanyavaḥ_prayasvantaḥ_havāmahe_ / medha_sātā_saniṣyavaḥ_ / indra_agnī_avasā_gatam_asmabhyam_carṣaṇī_sahā_ / mā_naḥ_duḥśaṃsaḥ_īśata_ / mā_kasya_naḥ_a_raruṣaḥ_dhūrtiḥ_praṇak_martyasya_ / indra_agnī_śarma_yacchatam_ /
gomaddhiraṇyavad vasu yad vām aśvāvad īmahe / indrāgnī tad vanemahi / yat soma ā sute nara indrāgnī ajohavuḥ / saptīvantā saparyavaḥ / ukthebhir vṛtrahantamā yā mandānā cid ā girā / āṅgūṣair āvivāsataḥ / tāv id duḥśaṃsam martyaṃ durvidvāṃsaṃ rakṣasvinam / ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam /
gomat_hiraṇyavat_vasu_yat_vām_aśvāvat_īmahe_ / indra_agnī_tat_vanemahi_ / yat_some_ā_sute_naraḥ_indra_agnī_ajohavuḥ_ / saptīvantā_saparyavaḥ_ / ukthebhiḥ_vṛtra_hantamā_yā_mandānā_cit_āḥ_girā_ / āṅgūṣaiḥ_āvivāsataḥ_ / tau_id_duḥśaṃsam_martyam_durvidvāṃsam_rakṣasvinam_ / ābhogam_hanmanā_hatam_udadhim_hanmanā_hatam_ /
R te prayātā mahātmānaḥ pārthivāḥ sarvato diśam / R kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat / R akṣauhiṇīsahasraiste samavetāstvanekaśaḥ / R hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ / R ūcuścaiva mahīpālā baladarpasamanvitāḥ / R na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam /
R te_prayātāḥ_mahātmānaḥ_pārthivāḥ_sarvatas_diśam_ / R kampayantaḥ_mahīm_vīrāḥ_sva_purāṇi_prahṛṣṭa_vat_ / R akṣauhiṇī_sahasraiḥ_te_samavetāḥ_tu_anekaśas_ / R hṛṣṭāḥ_pratigatāḥ_sarve_rāghava_arthe_samāgatāḥ_ / R ūcuḥ_ca_eva_mahīpālāḥ_bala_darpa_samanvitāḥ_ / R na_nāma_rāvaṇam_yuddhe_paśyāmaḥ_puratas_sthitam_ /
R bharatena vayaṃ paścāt samānītā nirarthakam / R hatā hi rākṣasāstatra pārthivaiḥ syur na saṃśayaḥ / R rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca / R sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ / R etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ / R kathayantaḥ svarāṣṭrāṇi viviśuste mahārathāḥ /
R bharatena_vayam_paścāt_samānītāḥ_nirarthakam_ / R hatāḥ_hi_rākṣasāḥ_tatra_pārthivaiḥ_syuḥ_na_saṃśayaḥ_ / R rāmasya_bāhu_vīryeṇa_pālitāḥ_lakṣmaṇasya_ca_ / R sukham_pāre_samudrasya_yudhyema_vigata_jvarāḥ_ / R etāḥ_ca_anyāḥ_ca_rājānaḥ_kathāḥ_tatra_sahasraśas_ / R kathayantaḥ_sva_rāṣṭrāṇi_viviśuḥ_te_mahā_rathāḥ_ /
R yathāpurāṇi te gatvā ratnāni vividhāni ca / R rāmāya priyakāmārtham upahārānnṛpā daduḥ / R aśvān ratnāni vastrāṇi hastinaśca madotkaṭān / R candanāni ca divyāni divyānyābharaṇāni ca / R bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ / R ādāya tāni ratnāni ayodhyām agaman punaḥ /
R yathā_purāṇi_te_gatvā_ratnāni_vividhāni_ca_ / R rāmāya_priya_kāma_artham_upahārān_nṛpāḥ_daduḥ_ / R aśvān_ratnāni_vastrāṇi_hastinaḥ_ca_mada_utkaṭān_ / R candanāni_ca_divyāni_divyāni_ābharaṇāni_ca_ / R bharataḥ_lakṣmaṇaḥ_ca_eva_śatrughnaḥ_ca_mahā_rathaḥ_ / R ādāya_tāni_ratnāni_ayodhyām_agaman_punar_ /
R āgatāśca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ / R daduḥ sarvāṇi ratnāni rāghavāya mahātmane / R pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ / R sarvāṇi tāni pradadau sugrīvāya mahātmane / R vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ / R hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ /
R āgatāḥ_ca_purīm_ramyām_ayodhyām_puruṣa_ṛṣabhāḥ_ / R daduḥ_sarvāṇi_ratnāni_rāghavāya_mahātmane_ / R pratigṛhya_ca_tat_sarvam_prīti_yuktaḥ_saḥ_rāghavaḥ_ / R sarvāṇi_tāni_pradadau_sugrīvāya_mahātmane_ / R vibhīṣaṇāya_ca_dadau_ye_ca_anye_ṛkṣa_vānarāḥ_ / R hanumant_pramukhāḥ_vīrāḥ_rākṣasāḥ_ca_mahā_balāḥ_ /
R te sarve hṛṣṭamanaso rāmadattāni tānyatha / R śirobhir dhārayāmāsur bāhubhiśca mahābalāḥ / R papuścaiva sugandhīni madhūni vividhāni ca / R māṃsāni ca sumṛṣṭāni phalānyāsvādayanti ca / R evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā / R muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan /
R te_sarve_hṛṣṭa_manasaḥ_rāma_dattāni_tāni_atha_ / R śirobhiḥ_dhārayāmāsuḥ_bāhubhiḥ_ca_mahā_balāḥ_ / R papuḥ_ca_eva_sugandhīni_madhūni_vividhāni_ca_ / R māṃsāni_ca_su_mṛṣṭāni_phalāni_āsvādayanti_ca_ / R evam_teṣām_nivasatām_māsaḥ_sāgraḥ_gataḥ_tadā_ / R muhūrtam_iva_tat_sarvam_rāma_bhaktyā_samarthayan_ /
R reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ / R rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ / R evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham / R vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ /
R reme_rāmaḥ_saḥ_taiḥ_sārdham_vānaraiḥ_kāmarūpibhiḥ_ / R rājbhiḥ_ca_mahā_vīryaiḥ_rākṣasaiḥ_ca_mahā_balaiḥ_ / R evam_teṣām_yayau_māsaḥ_dvitīyaḥ_śaiśiraḥ_sukham_ / R vānarāṇām_prahṛṣṭānām_rākṣasāṇām_ca_sarvaśas_ /
R sūta uvāca / R pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham / R sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ / R ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam / R svaśākhoktavidhānena athavā praṇavena tu / R pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
R sūtaḥ_uvāca_ / R pratiṣṭhām_sarva_devānām_saṃkṣepeṇa_vadāmi_aham_ / R su_tithi_ādau_su_ramyām_ca_pratiṣṭhām_kārayet_guruḥ_ / R ṛtvigbhiḥ_saha_ca_ācāryam_varayet_madhyadeśa_gam_ / R sva_śākhā_ukta_vidhānena_athavā_praṇavena_tu_ / R pañcabhiḥ_bahubhiḥ_vā_atha_kuryāt_pādya_arghyam_eva_ca_ /
R mudrikābhistathā vastrairgandhamālyānulepanaiḥ / R mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet / R prāsādasyāgrataḥ kuryānmaṇḍapaṃ daśahastakam / R kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam / R dhvajāṣṭakaiś caturhastāṃ madhye vediṃ ca kārayet / R nadīsaṃgamatīrātthāṃ vālukāṃ tatra dāpayet /
R mudrikābhiḥ_tathā_vastraiḥ_gandha_mālya_anulepanaiḥ_ / R mantra_nyāsam_guruḥ_kṛtvā_tatas_karma_samārabhet_ / R prāsādasya_agratas_kuryāt_maṇḍapam_daśa_hastakam_ / R kuryāt_dvādaśa_hastam_vā_stambhaiḥ_ṣoḍaśabhiḥ_yutam_ / R dhvaja_aṣṭakaiḥ_catur_hastām_madhye_vedim_ca_kārayet_ / R vālukām_tatra_dāpayet_ /
R caturaśraṃ kārmukābhaṃ vartulaṃ kamalākṛti / R pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam / R athavā caturaśrāṇi sarvāṇyetāni kārayet / R śāntikarmidhānena sarvakāmārthasiddhaye / R śiraḥsthāne tu devasya ācāryo homamācaret / R aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām / R dvārāṇi caiva catvāri kṛtvā vai toraṇāntike /
R caturaśram_kārmuka_ābham_vartulam_kamala_ākṛti_ / R pūrva_ādeḥ_samārabhya_kartavyam_kuṇḍa_pañcakam_ / R athavā_caturaśrāṇi_sarvāṇi_etāni_kārayet_ / R sarva_kāma_artha_siddhaye_ / R śiras_sthāne_tu_devasya_ācāryaḥ_homam_ācaret_ / R aiśānyām_kecid_icchanti_upalipya_avanim_śubhām_ / R dvārāṇi_ca_eva_catvāri_kṛtvā_vai_toraṇa_antike_ /
R nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ / R toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ / R nikhaneddhastamekakaṃ catvāraścaturo diśaḥ / R pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe / R paścime gopatirnāma suraśārdūlamuttare / R agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset /
R nyagrodha_udumbara_aśvattha_bailva_pālāśa_khādirāḥ_ / R toraṇāḥ_pañca_hastāḥ_ca_vastra_puṣpa_ādi_alaṃkṛtāḥ_ / R nikhanet_hastam_ekakam_catvāraḥ_caturaḥ_diśaḥ_ / R pūrva_dvāre_mṛga_indram_tu_haya_rājam_tu_dakṣiṇe_ / R paścime_gopatiḥ_nāma_sura_śārdūlam_uttare_ / R agnim_hi_mantreṇa_prathamam_pūrvatas_nyaset_ /
R īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam / R agnāyāhimantreṇa paścimasyāṃ tṛtīyakam / R śaṃ no devīti mantreṇa uttarasyāṃ caturthakam / R pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī / R yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā bhavet / R vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā /
R mantreṇa_dakṣiṇāyām_dvitīyakam_ / R paścimāyām_tṛtīyakam_ / R śam_naḥ_devī_iti_mantreṇa_uttarāyām_caturthakam_ / R pūrve_ambuda_vat_kāryā_āgneyyām_dhūma_rūpiṇī_ / R yāmyām_vai_kṛṣṇa_rūpā_tu_śyāmalā_bhavet_ / R vāruṇyām_pāṇḍurā_jñeyā_vāyavyām_pīta_varṇakā_ /
R uttare raktavarṇā tu śukleśī ca patākikā / R bahurūpā tathā madhye indravidyeti pūrvake / R āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe / R pūjyā rakṣohanoveti paścime uttare 'pi ca / R vāta ityabhiṣicyātha āpyāyasveti cottare / R tamīśānamataścaiva viṣṇor nu keti madhyame /
R uttare_rakta_varṇā_tu_śukla_īśā_ca_patākikā_ / R bahu_rūpā_tathā_madhye_indra_vidyā_iti_pūrvake_ / R saṃsupti_mantreṇa_yamaḥ_nāga_iti_dakṣiṇe_ / R pūjyā_rakṣohnaḥ_vā_iti_paścime_uttare_api_ca_ / R vātaḥ_iti_abhiṣicya_atha_āpyāyasva_iti_ca_uttare_ / R tam_īśānam_atas_ca_eva_viṣṇoḥ_nu_kā_iti_madhyame_ /
R kalaśau tu tato dvau dvau niveśyau toraṇāntike / R vastrayugmasamāyuktāś candanādyaiḥ svalaṃkṛtāḥ / R puṣpair vitānair bahulair ādivarṇābhimantritāḥ / R dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā / R trātāram indramantreṇa agnirmūrdheti cāpare / R asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā /
R kalaśau_tu_tatas_dvau_dvau_niveśyau_toraṇa_antike_ / R vastra_yugma_samāyuktāḥ_candana_ādyaiḥ_su_alaṃkṛtāḥ_ / R puṣpaiḥ_vitānaiḥ_bahulaiḥ_ādi_varṇa_abhimantritāḥ_ / R dikpālāḥ_ca_tatas_pūjyāḥ_śāstra_dṛṣṭena_karmaṇā_ / R trātāram_indra_mantreṇa_agniḥ_mūrdhā_iti_ca_apare_ / R asmin_vṛkṣe_ca_eva_pracārī_iti_parā_smṛtā_ /
R kiñcedadhātu ācatvābhitvādeti ca saptamī / R imā rudreti dikpālān pūjayitvā vicakṣaṇaḥ / R homadravyāṇi vāyavye kuryātsopaskarāṇi ca / R śaṅkhāñchāstroditāñchvetān netrābhyāṃ vinyasedguruḥ / R ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ / R hṛdayādīni cāṅgāni vyāhṛtipraṇavena ca /
R ca_saptamā_ / R imāḥ_rudraiḥ_iti_dikpālān_pūjayitvā_vicakṣaṇaḥ_ / R homa_dravyāṇi_vāyavye_kuryāt_sa_upaskarāṇi_ca_ / R śaṅkhān_śāstra_uditān_śvetān_netrābhyām_vinyaset_guruḥ_ / R ālokanena_dravyāṇi_śuddhim_yānti_na_saṃśayaḥ_ / R hṛdaya_ādīni_ca_aṅgāni_vyāhṛti_praṇavena_ca_ /
R astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ / R akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān / R viṣṭareṇa spṛśed duvyānyāgamaṇḍapasaṃbhṛtān / R akṣatān vikiret paścād astrapūtān samantataḥ / R śakrīṃ diśamathārabhya yāvadīśānagocaram / R avakīryākṣatān sarvāṃllepayen maṇḍapaṃ tataḥ /
R astram_ca_eva_samastānām_nyāsaḥ_ayam_sarvakāmikaḥ_ / R akṣatān_viṣṭaram_ca_eva_astreṇa_eva_abhimantritān_ / R viṣṭareṇa_spṛśet_ / R akṣatān_vikiret_paścāt_astra_pūtān_samantataḥ_ / R diśam_atha_ārabhya_yāvat_īśāna_gocaram_ / R avakīrya_akṣatān_sarvān_lepayet_maṇḍapam_tatas_ /
R gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ / R tenārghyapātratoyena prokṣayedyāgamaṇḍapam / R pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset / R aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm / R kalaśaṃ vardhanīṃ caiva grahān vāstoṣpatiṃ tathā / R āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ /
R gandha_ādyaiḥ_arghya_pātre_ca_mantra_grāmam_nyaset_guruḥ_ / R tena_arghya_pātra_toyena_prokṣayet_yāga_maṇḍapam_ / R pratiṣṭhā_yasya_devasya_tad_ākhyam_kalaśam_nyaset_ / R aiśānyām_pūjayet_yāmye_astreṇa_eva_ca_vardhanīm_ / R kalaśam_vardhanīm_ca_eva_grahān_vāstoṣpatim_tathā_ / R āsana_itāni_sarvāṇi_praṇava_ākhyam_japet_guruḥ_ /
R sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam / R sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ / R devastu kalaśe pūjyo vardhanyā vastramuttamam / R vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu / R vardhanīdhārayā siñcannagrato dhārayettataḥ / R abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet /
R sūtra_grīvam_ratna_garbham_vastra_yugmena_veṣṭitam_ / R sarva_oṣadhī_gandha_liptam_pūjayet_kalaśam_guruḥ_ / R devaḥ_tu_kalaśe_pūjyaḥ_vardhanyā_vastram_uttamam_ / R vardhanyā_tu_samāyuktam_kalaśam_bhrāmayet_anu_ / R vardhanī_dhārayā_siñcan_agratas_dhārayet_tatas_ / R abhyarcya_vardhanī_kumbham_sthaṇḍile_devam_arcayet_ /
R ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam / R devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ / R vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye / R kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret / R paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ / R yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ /
R ghaṭam_ca_āvāhya_vāyavyām_gaṇānām_tvā_iti_sat_gaṇam_ / R devam_īśāna_koṇe_tu_japet_vāstoṣpatim_budhaḥ_ / R vāstoṣpatī_iti_mantreṇa_vāstu_doṣa_upaśāntaye_ / R kumbhasya_pūrvatas_bhūtam_gaṇa_devam_balim_haret_ / R paṭhet_iti_ca_vidyāḥ_ca_kuryāt_ālambhanam_budhaḥ_ / R yoge_yoga_iti_mantreṇa_āstaraṇam_śādvalaiḥ_kuśaiḥ_ /
R ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā / R vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ / R kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ / R aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ / R bhadraṃkarṇetyatha snātvā sūtravalkalajena tu / R saṃsnāpya lakṣaṇoddhāraṃ kuryāt tūryādivādanaiḥ /
R ṛtvigbhiḥ_sārdham_ācāryaḥ_snāna_pīṭhe_guruḥ_tadā_ / R vividhaiḥ_brahma_ghoṣaiḥ_ca_puṇya_aha_jaya_maṅgalaiḥ_ / R kṛtvā_brahma_rathe_devam_pratiṣṭhanti_tatas_dvijāḥ_ / R aiśānyām_ānayet_pīṭha_maṇḍape_vinyaset_guruḥ_ / R snātvā_sūtra_valkala_jena_tu_ / R saṃsnāpya_lakṣaṇa_uddhāram_kuryāt_tūrya_ādi_vādanaiḥ_ /
R madhusarpiḥsamāyuktaṃ kāṃsye vā tāmrabhājane / R akṣiṇī cāñjayeccāsya suvarṇasya śalākayā / R agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet / R lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako vadet / R imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā / R agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām /
R madhu_sarpis_samāyuktam_kāṃsye_vā_tāmra_bhājane_ / R akṣiṇī_ca_añjayet_ca_asya_suvarṇasya_śalākayā_ / R agniḥ_jyotiḥ_iti_mantreṇa_tu_kārayet_ / R lakṣaṇe_kriyamāṇe_tu_nām_ekam_sthāpakaḥ_vadet_ / R imam_me_gaṅge_mantreṇa_netrayoḥ_śītala_kriyā_ / R agniḥ_mūrdhā_iti_mantreṇa_dadyāt_valmīka_mṛttikām_ /
R bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca / R yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam / R pañcagavyaṃ snāpayecca sahadevyādibhistataḥ / R sahadevī balā caiva śatamūlī śatāvarī / R kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca / R yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ /
R bilva_udumbaram_aśvattham_vaṭam_pālāśam_eva_ca_ / R yajñāḥ_yajña_iti_mantreṇa_dadyāt_pañca_kaṣāyakam_ / R pañcagavyam_snāpayet_ca_sahadevī_ādibhiḥ_tatas_ / R sahadevī_balā_ca_eva_śatamūlī_śatāvarī_ / R kumārī_ca_guḍūcī_ca_siṃhī_vyāghrī_tathā_eva_ca_ / R yā_oṣadhī_iti_mantreṇa_snānam_oṣadhimat_jalaiḥ_ /
R yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate / R drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ / R kalaśeṣu ca vinyasya uttarādiṣvanukramāt / R ratnāni caiva dhānyāni oṣadhīṃ śatapuṣpikām / R samudrāṃścaiva vinyasya caturaścaturo diśaḥ / R kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ /
R yāḥ_phalinī_iti_mantreṇa_phala_snānam_vidhīyate_ / R drupadāt_iva_iti_mantreṇa_kāryam_udvartanam_budhaiḥ_ / R kalaśeṣu_ca_vinyasya_uttara_ādiṣu_anukramāt_ / R ratnāni_ca_eva_dhānyāni_oṣadhīm_śatapuṣpikām_ / R samudrān_ca_eva_vinyasya_caturaḥ_caturaḥ_diśaḥ_ / R kṣīram_dadhi_kṣīrodasya_ghṛtodasya_iti_vā_punar_ /
R āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca / R tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet / R samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ / R snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ / R abhiṣekāya kumbheṣu tattattīrthāni vinyaset / R pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā /
R āpyāyasva_yāḥ_auṣadhīḥ_iti_iti_ca_ / R tejaḥ_asi_iti_ca_mantraiḥ_ca_kumbham_ca_eva_abhimantrayet_ / R samudra_ākhyaiḥ_caturbhiḥ_ca_snāpayet_kalaśaiḥ_punar_ / R snātaḥ_ca_eva_su_veṣaḥ_ca_dhūpaḥ_deyaḥ_ca_gugguluḥ_ / R abhiṣekāya_kumbheṣu_tad_tad_tīrthāni_vinyaset_ / R pṛthivyām_yāni_tīrthāni_saritaḥ_sāgarāḥ_tathā_ /
R yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet / R tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ / R abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ / R gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ / R svaśāstravihitaiḥ prāptair yuvaṃvastreti vastrakam / R kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham /
R yāḥ_oṣadhī_iti_mantreṇa_kumbham_ca_eva_abhimantrayet_ / R tena_toyena_yaḥ_snāyāt_saḥ_mucyet_sarva_pātakaiḥ_ / R abhiṣicya_samudraiḥ_ca_tu_arghyam_dadyāt_tatas_punar_ / R gandha_dvāra_iti_gandham_ca_nyāsam_vai_veda_mantrakaiḥ_ / R sva_śāstra_vihitaiḥ_prāptaiḥ_vastrakam_ / R mantreṇa_ānayet_maṇḍapam_śubham_ /
R śambhavāyeti mantreṇa śayyāyāṃ viniveśayet / R viśvataścakṣurmantreṇa kuryātsakalaniṣkalam / R sthitvā caiva pare tattve mantranyāsaṃ tu kārayet / R svaśāstravihito mantro nyāsastasmiṃstathoditaḥ / R vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ / R yathāśāstraṃ nivedyāni pādamūle tu dāpayet /
R śambhavāya_iti_mantreṇa_śayyāyām_viniveśayet_ / R viśvatas_cakṣus_mantreṇa_kuryāt_sakala_niṣkalam_ / R sthitvā_ca_eva_pare_tattve_mantra_nyāsam_tu_kārayet_ / R sva_śāstra_vihitaḥ_mantraḥ_nyāsaḥ_tasmin_tathā_uditaḥ_ / R vastreṇa_ācchādayitvā_tu_pūjanīyaḥ_svabhāvāt_ / R yathāśāstram_nivedyāni_pāda_mūle_tu_dāpayet_ /
R atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam / R kalaśaṃ sahiraṇyaṃ ca śiraḥsthāne nivedayet / R sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret / R svaśāstravihitairmantrair vedoktairvātha vā guruḥ / R śrīsūktaṃ pāvamānyaṃ ca vāsadāmyasavājinam / R vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet /
R atha_praṇava_saṃyuktam_vastra_yugmena_veṣṭitam_ / R kalaśam_sa_hiraṇyam_ca_śiras_sthāne_nivedayet_ / R sthitvā_kuṇḍa_samīpe_atha_agneḥ_sthāpanam_ācaret_ / R sva_śāstra_vihitaiḥ_mantraiḥ_veda_uktaiḥ_vā_atha_vā_guruḥ_ / R śrīsūktam_ca_ / R vṛṣākapim_ca_mitram_bahu_acaḥ_pūrvatas_japet_ /
R rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam / R brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet / R vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram / R bheruṇḍāni ca sāmāni chandogaḥ paścime japet / R atharvaśirasaṃ caiva kumbhasūktam atharvaṇaḥ / R nīlarudrāṃśca maitraṃ ca atharvaścottare japet /
R rudram_puruṣasūktam_ca_śloka_adhyāyam_ca_śukriyam_ / R brahmānam_pitṛ_maitram_ca_adhvaryuḥ_dakṣiṇe_japet_ / R vedavratam_vāmadevyam_jyeṣṭhasām_rathaṃtaram_ / R bheruṇḍāni_ca_sāmāni_chandogaḥ_paścime_japet_ / R atharvaśirasam_ca_eva_kumbhasūktam_atharvaṇaḥ_ / R nīlarudrān_ca_maitram_ca_atharvaḥ_ca_uttare_japet_ /
R kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ / R tāmrapātre śarāve vā yathāvibhavato 'pi vā / R jātavedasamānīya agratastaṃ niveśayet / R astreṇa jvālayedvahniṃ kavacena tu veṣṭayet / R amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ / R pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ /
R kuṇḍam_ca_astreṇa_saṃprokṣya_ācāryaḥ_tu_viśeṣataḥ_ / R tāmra_pātre_śarāve_vā_yathā_vibhavāt_api_vā_ / R jātavedasam_ānīya_agratas_tam_niveśayet_ / R astreṇa_jvālayet_vahnim_kavacena_tu_veṣṭayet_ / R amṛtīkṛtya_tam_paścāt_mantraiḥ_sarvaiḥ_ca_deśikaḥ_ / R pātram_gṛhya_karābhyām_ca_kuṇḍam_bhrāmya_tatas_punar_ /
R vaiṣṇavena tu yogena paraṃ tejastu niḥkṣipet / R dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu / R sādhāraṇena mantreṇa svasūtravihitena vā / R dikṣu dikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha / R brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu / R darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam /
R vaiṣṇavena_tu_yogena_param_tejaḥ_tu_niḥkṣipet_ / R dakṣiṇe_sthāpayet_brahma_praṇītān_ca_uttareṇa_tu_ / R sādhāraṇena_mantreṇa_sva_sūtra_vihitena_vā_ / R dikṣu_dikṣu_tatas_dadyāt_paridhim_viṣṭaraiḥ_saha_ / R brahma_viṣṇu_hara_īśānāḥ_pūjyāḥ_sādhāraṇena_tu_ / R darbheṣu_sthāpayet_vahnim_darbhaiḥ_ca_pariveṣṭitam_ /
R darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati / R prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ / R vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet / R agnestu rakṣaṇārthāya yaduktaṃ karma ntravit / R ācāryāḥ kecidicchanti jātakarmādyanantaram / R pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim /
R darbha_toyena_saṃspṛṣṭaḥ_mantra_hīnaḥ_api_śudhyati_ / R prāñc_agraiḥ_udañc_agraiḥ_ca_pratyañc_agraiḥ_akhaṇḍitaiḥ_ / R vitataiḥ_veṣṭitaḥ_vahniḥ_svayam_sāṃnidhyam_āvrajet_ / R agneḥ_tu_rakṣaṇa_arthāya_yat_uktam_karma_ / R ācāryāḥ_kecid_icchanti_jātakarma_ādi_anantaram_ / R pavitram_tu_tatas_kṛtvā_kuryāt_ājyasya_saṃskṛtim_ /
R ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam / R ājyabhāgābhighārāntam avekṣetājyasiddhaye / R pañcapañcāhutīrhutvā ājyena tadanantaram / R garbhādhānāditas tāvad yāvad gaudānikaṃ bhavet / R svaśāstravihitairmantraiḥ praṇavenātha homayet / R tataḥ pūrṇāhutiṃ dattvā pūrṇāt pūrṇam anārethaḥ /
R ācāryaḥ_atha_nirīkṣya_api_nīrājyam_abhimantritam_ / R ājya_bhāga_abhighāra_antam_avekṣeta_ājya_siddhaye_ / R pañca_pañca_āhutīḥ_hutvā_ājyena_tad_anantaram_ / R garbhādhāna_āditas_tāvat_yāvat_gaudānikam_bhavet_ / R sva_śāstra_vihitaiḥ_mantraiḥ_praṇavena_atha_homayet_ / R tatas_pūrṇāhutim_dattvā_pūrṇāt_pūrṇam_ /
R evamutpādito vahniḥ sarvakarmasu siddhidaḥ / R pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā / R indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam / R pūrṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet / R svāmāhutimathājyeṣu hotā tatkalaśe nyaset / R devatāścaiva mantrāṃśca tathaiva jātavedasam /
R evam_utpāditaḥ_vahniḥ_sarva_karmasu_siddhi_daḥ_ / R pūjayitvā_tatas_vahnim_kuṇḍeṣu_viharet_tathā_ / R indra_ādīnām_sva_mantraiḥ_ca_tathā_āhuti_śatam_śatam_ / R pūrṇāhutim_śatasya_ante_sarveṣām_ca_eva_homayet_ / R svām_āhutim_atha_ājyeṣu_hotā_tad_kalaśe_nyaset_ / R devatāḥ_ca_eva_mantrān_ca_tathā_eva_jātavedasam_ /
R ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet / R niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret / R bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ / R tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam / R ājyaṃ tayoḥ sahakāri tatpradhānaṃ yad aṅkayoḥ / R paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe /
R ātmānam_ekatas_kṛtvā_tatas_pūrṇām_pradāpayet_ / R niṣkṛṣya_bahis_ācāryaḥ_dikpālānām_balim_haret_ / R bhūtānām_ca_eva_devānām_nāgānām_ca_prayogāt_ / R tilāḥ_ca_samidhaḥ_ca_eva_homa_dravyam_dvayam_smṛtam_ / R ājyam_tayoḥ_sahakāri_tat_pradhānam_yat_aṅkayoḥ_ / R pūrveṇa_eva_rudraḥ_ca_eva_tu_dakṣiṇe_ /
R jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime / R nīlarudro mahāmantraḥ kumbhasūktam atharvaṇaḥ / R hutvā sahasramekaikaṃ devaṃ śirasi kalpayet / R evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ / R śiraḥsthāneṣu juhuyādāviśeccāpyanukramāt / R vedānām ādimantrairvā mantrairvā devanāmabhiḥ /
R jyeṣṭhasām_ca_bhāruṇḍam_tat_nayāmi_iti_paścime_ / R nīlarudraḥ_mahā_mantraḥ_kumbhasūktam_atharvaṇaḥ_ / R hutvā_sahasram_ekaikam_devam_śirasi_kalpayet_ / R evam_madhye_tathā_pāde_pūrṇāhutyā_tathā_punar_ / R śiras_sthāneṣu_juhuyāt_āviśet_ca_api_anukramāt_ / R vedānām_ādi_mantraiḥ_vā_mantraiḥ_vā_deva_nāmbhiḥ_ /
R svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ / R gāyattryā vāthavācāryo vyāhṛtipraṇavena tu / R evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ / R caraṇāv agnim īḍe tu iṣe tvo gulphayoḥ sthitāḥ / R agna āyāhi jaṅghe dve śaṃ no devīti jānunī / R bṛhadrathantare ūrū udareṣv ātilo svātino nyaset /
R sva_śāstra_vihitaiḥ_vā_api_gāyatryā_vā_atha_te_dvijāḥ_ / R gāyatryā_vā_athavā_ācāryaḥ_vyāhṛti_praṇavena_tu_ / R evam_homa_vidhim_kṛtvā_nyaset_mantrān_tu_deśikaḥ_ / R caraṇau_agnim_īḍe_tu_iṣe_gulphayoḥ_sthitāḥ_ / R agne_āyāhi_jaṅghe_dve_śam_naḥ_devī_iti_jānunī_ / R bṛhat_rathaṃtare_ūrū_udareṣu_svāteḥ_nyaset_ /
R dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset / R trātāramindramurasi netrābhyāṃ tu triyambakam / R mūrdhābhava tathā mūrdhni ālagnāddhomamācaret / R utthāpayettato devam uttiṣṭha brahmaṇaspate / R vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam / R piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit /
R dīrgha_āyuḥ_tvāya_hṛdaye_śrīḥ_ca_te_galake_nyaset_ / R trātāram_indram_urasi_netrābhyām_tu_tryambakam_ / R mūrdha_abhavaiḥ_tathā_mūrdhani_ālagnāt_homam_ācaret_ / R utthāpayet_tatas_devam_uttiṣṭha_brahmaṇaspate_ / R veda_puṇya_aha_śabdena_prāsādānām_pradakṣiṇam_ / R piṇḍikā_ālambhanam_kṛtvā_devasya_tvā_iti_mantra_vid_ /
R dikpālān saha ratnaiśca dhātūnoṣadhayastathā / R lauhabījāni siddhāni paścāddevaṃ tu vinyaset / R na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet / R īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat / R tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet / R oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ /
R dikpālān_saha_ratnaiḥ_ca_dhātūn_oṣadhayaḥ_tathā_ / R lauha_bījāni_siddhāni_paścāt_devam_tu_vinyaset_ / R na_garbhe_sthāpayet_devam_na_garbham_tu_parityajet_ / R īṣat_madhyam_parityajya_tatas_doṣa_apaham_tu_tat_ / R tilasya_tuṣa_mātram_tu_uttaram_kiṃcid_ānayet_ / R om_sthiraḥ_bhava_śivaḥ_bhava_prajābhyaḥ_ca_namaḥ_namaḥ_ /
R devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ / R tattvavarṇakalāmātraṃ prajāni bhuvanātmaje / R ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet / R sampātakalaśenaiva snāpayetsupratiṣṭhitam / R dīpadhūpasugandhaiśca naivedyaiśca prapūjayet / R arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet /
R devasya_tvā_savituḥ_vaḥ_ṣaḍbhyaḥ_vai_vinyaset_guruḥ_ / R tattva_varṇa_kalā_mātram_prajāni_bhuvana_ātmaje_ / R ṣaḍbhyaḥ_vinyasya_siddhārtham_dhruva_arthaiḥ_abhimantrayet_ / R sampāta_kalaśena_eva_snāpayet_su_pratiṣṭhitam_ / R dīpa_dhūpa_su_gandhaiḥ_ca_naivedyaiḥ_ca_prapūjayet_ / R arghyam_dattvā_namaskṛtya_tatas_devam_kṣamāpayet_ /
R pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam / R ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ / R caturthau juhuyātpaścādyajamānaḥ samāhitaḥ / R āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet / R niṣkramya bahirācāryo dikpālānāṃ baliṃ haret / R ācāryaḥ puṣpahastastu kṣamasveti visarjayet /
R pātram_vastra_yugam_chattram_tathā_divya_aṅgulīyakam_ / R ṛtvigbhyaḥ_ca_pradātavyā_dakṣiṇā_ca_eva_śaktitas_ / R caturthau_juhuyāt_paścāt_yajamānaḥ_samāhitaḥ_ / R āhutīnām_śatam_hutvā_tatas_pūrṇām_pradāpayet_ / R niṣkramya_bahis_ācāryaḥ_dikpālānām_balim_haret_ / R ācāryaḥ_puṣpa_hastaḥ_tu_kṣamasva_iti_visarjayet_ /
R yāgānte kapilāṃ dadyādācāryāya ca cāmaram / R mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam / R vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam / R bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate / R yajamāno vimuktaḥ syātsthāpakasya prasādataḥ /
R yāga_ante_kapilām_dadyāt_ācāryāya_ca_cāmaram_ / R mukuṭam_kuṇḍalam_chattram_keyūram_kaṭi_sūtrakam_ / R vyajanam_grāma_vastra_ādīn_sa_upaskāram_su_maṇḍapam_ / R bhojanam_ca_mahāt_kuryāt_kṛtakṛtyaḥ_ca_jāyate_ / R yajamānaḥ_vimuktaḥ_syāt_sthāpakasya_prasādāt_ /
R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ /
R iti_śrī_gāruḍe_mahāpurāṇe_pūrva_khaṇḍe_prathama_aṃśa_ākhye_ācāra_kāṇḍe_devapratiṣṭhādinirūpaṇam_nāma_aṣṭacatvāriṃśaḥ_adhyāyaḥ_ /
R śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / R miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī / R prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / R rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam /
R śuddham_loham_kanaka_rajatam_bhānu_loha_aśmasāram_pūtiloham_dvitayam_uditam_nāga_vaṅga_abhidhānam_ / R miśram_loham_tritayam_uditam_pittalam_kāṃsya_vartam_dhātuḥ_lohe_iti_mataḥ_saḥ_api_kaṣa_artha_vācī_ / R prākṛtam_sahajam_vahni_sambhūtam_khani_sambhavam_ / R rasendra_vedha_saṃjātam_svarṇam_pañcavidham_smṛtam_ /
R brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / R tatprākṛtamiti proktaṃ devānāmapi durlabham / R brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / R tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat / R visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / R abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam /
R brahmāṇḍam_saṃvṛtam_yena_rajas_guṇa_bhuvā_khalu_ / R tat_prākṛtam_iti_proktam_devānām_api_durlabham_ / R brahmā_yena_āvṛtaḥ_jātaḥ_suvarṇena_jarāyuṇā_ / R tat_meru_rūpa_tām_jātam_suvarṇam_sahajam_hi_tat_ / R visṛṣṭam_agninā_śaivam_tejaḥ_pītam_su_duḥsaham_ / R abhūt_svarṇam_tat_uddiṣṭam_suvarṇam_vahni_sambhavam_ /
R etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / R dhāraṇādeva tat kuryāccharīram ajarāmaram / R tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / R taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt / R rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / R rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat /
R etat_svarṇa_trayam_divyam_varṇaiḥ_ṣoḍaśabhiḥ_yutam_ / R dhāraṇāt_eva_tat_kuryāt_śarīram_ajara_amaram_ / R tatra_tatra_girīṇām_hi_jātam_khaniṣu_yat_bhavet_ / R tat_caturdaśa_varṇa_āḍhyam_bhakṣitam_sarva_roga_hṛt_ / R rasendra_vedha_sambhūtam_tat_vedha_jam_udāhṛtam_ / R rasāyanam_mahā_śreṣṭham_pāpa_ghnam_vedha_jam_hi_tat_ /
R tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / R yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi / R ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
R tāra_arka_rīti_itara_loha_kuñjaram_vaṅga_abhrakam_mākṣika_vaṅga_pāradam_ / R yad_tāra_jam_hi_pravadanti_rāgāt_svarṇam_kalā_varṇa_caturguṇam_hi_ / R ghṛṣṭam_varṇe_ghusṛṇa_sadṛśam_rakta_varṇam_ca_dāhe_chede_kiṃcid_sitam_akapilam_nirdalam_bhūri_bhāram_ /
R snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam / R rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / R sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam / R svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /
R snigdham_svarṇam_ravi_virahitam_styāna_rakta_prabhā_āḍhyam_śreṣṭham_diṣṭam_atulita_lasat_cāru_varṇam_ca_svarṇam_ / R rūkṣam_vivarṇam_malinam_kaṭhoram_kṛṣṇam_ca_dāhe_nikaṣe_ca_pāṇḍu_ / R sthūla_aṅgakam_nirbharakam_kaḍāram_sphuṭat_suvarṇam_daśadhā_na_śastam_ / R svarṇa_rūpya_ādi_saṃyogāt_miśra_loham_prajāyate_ /
R svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / R śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet / R karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / R aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam / R lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
R svarṇa_kāryam_na_tena_syāt_tasmāt_śuddhiḥ_vidhīyate_ / R śodhyam_na_kevalam_svarṇam_lohāni_anyāni_śodhayet_ / R karṣa_pramāṇam_tu_suvarṇa_pattram_śarāva_ruddham_paṭu_dhātu_yuktam_ / R aṅgāra_saṃstham_prahara_ardha_mānam_dhmātena_tat_syāt_nanu_pūrṇa_varṇam_ / R lohānām_māraṇam_śreṣṭham_sarveṣām_rasa_bhasmanā_ /
R mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ / R arilohena lohasya māraṇaṃ durguṇapradam / R kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / R luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / R drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam / R vicūrṇya luṅgatoyena daradena samanvitam /
R mūlībhiḥ_madhyamam_prāhuḥ_nikṛṣṭam_gandhaka_ādibhiḥ_ / R ari_lohena_lohasya_māraṇam_durguṇa_pradam_ / R kṛtvā_kaṇṭaka_vedhyāni_svarṇa_pattrāṇi_lepayet_ / R luṅga_ambu_bhasma_sūtena_mriyante_daśabhiḥ_puṭaiḥ_ / R drute_vinikṣipet_svarṇe_loha_mānam_mṛtam_rasam_ / R vicūrṇya_luṅga_toyena_daradena_samanvitam_ /
R jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ / R śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / R triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam / R sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / R svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ /
R jāyate_kuṅkuma_chāyam_svarṇam_dvādaśabhiḥ_puṭaiḥ_ / R śleṣmānta_kāṇḍena_sa_kāñcanāra_jaṭā_puṭaiḥ_kukkuṭa_nāmadheyaiḥ_ / R triṃśat_pramāṇaiḥ_apunarbhavam_syāt_niḥśeṣa_yogeṣu_ca_yojanīyam_ / R sūtena_piṣṭikām_kṛtvā_svarṇam_ruddhvā_śarāvake_ / R svalpa_nīlāñjana_upetam_dagdham_svalpaiḥ_vanotpalaiḥ_ /
R kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / R snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ / R puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate / R rase rasāyane loharañjane cātiśasyate / R snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
R kuṅkuma_ābham_bhavet_bhasma_yojyam_rasa_rasāyane_ / R snuh_dugdha_hiṅgu_hiṅgula_śilā_sindūraka_amlakaiḥ_ / R puṭitam_daśa_vāreṇa_nirjīvam_hem_jāyate_ / R rase_rasāyane_loha_rañjane_ca_atiśasyate_ / R snigdham_medhyam_viṣa_gara_haram_bṛṃhaṇam_vṛṣyam_agryam_yakṣma_unmāda_praśamana_param_deha_roga_pramāthi_ /
R medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam / R etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
R medhā_buddhi_smṛti_sukha_karam_sarva_doṣa_āmaya_ghnam_rucyam_dīpi_praśamita_jaram_svādu_pākam_suvarṇam_ / R etat_bhasma_suvarṇa_jam_kaṭu_ghṛta_upetam_dvi_guñjā_unmitam_līḍham_hanti_nṝṇām_kṣaya_agni_sadanam_śvāsam_sa_kāsa_arucim_ /
R ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut / R niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham / R bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham / R vinā bilvaphalaṃ cātra sarvamanyat praśasyate / R daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /
R ojas_dhātu_vivardhanam_bala_karam_pāṇḍu_āmaya_dhvaṃsanam_vṛṣyam_sarva_viṣa_apaham_gara_haram_duṣṭa_grahaṇī_ādi_nud_ / R niḥśeṣa_roga_vidhvaṃsi_bhūta_preta_bhaya_apaham_ / R bandhanam_bhāvi_rogāṇām_viṣa_traya_bhaya_apaham_ / R vinā_bilva_phalam_ca_atra_sarvam_anyat_praśasyate_ / R daśa_abda_sevitam_svarṇam_sva_icchā_āhāra_vihāriṇam_ /
R na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ / R sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam / R rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam / R kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / R tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet / R himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /
R na_kaścid_bādhate_vyādhiḥ_yāvat_āyuḥ_na_saṃśayaḥ_ / R sahajam_khani_saṃjātam_kṛtrimam_ca_tridhā_matam_ / R rajatam_pūrva_pūrvam_hi_sva_guṇaiḥ_uttamottamam_ / R kailāsa_ādi_adri_sambhūtam_rajatam_sahajam_bhavet_ / R tat_spṛṣṭam_hi_mahā_vyādhi_nāśanam_dehinām_bhavet_ / R himācala_adri_kūṭeṣu_yat_rūpyam_jāyate_hi_tat_ /
R khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam / R śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / R tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut / R ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / R śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham / R dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
R khanijam_kathyate_tad_jñaiḥ_paramam_hi_rasāyanam_ / R śrī_rāma_pādukā_nyastam_vaṅgam_yat_rūpya_tām_gatam_ / R tat_pādarūpyam_iti_uktam_kṛtrimam_sarva_roga_nud_ / R ghanam_snigdham_mṛdu_svaccham_dāhe_chede_sitam_guru_ / R śaṅkha_ābham_masṛṇam_sphoṭa_rahitam_rajatam_śubham_ / R dāhe_raktam_ca_pītam_ca_kṛṣṇam_rūkṣam_sphuṭam_laghu_ /
R sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā / R kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / R tatra rūpyaṃ vinikṣipya samasīsasamanvitam / R jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / R svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu / R lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /
R sthūla_aṅgam_karkaśa_aṅgam_ca_rajatam_tyājyam_aṣṭadhā_ / R kharpare_bhasma_cūrṇābhyām_paritas_pālikām_caret_ / R tatra_rūpyam_vinikṣipya_sama_sīsa_samanvitam_ / R jāta_sīsa_kṣayam_yāvat_dhamet_tāvat_punar_punar_ / R svaccham_saṃśodhitam_rūpyam_yojanīyam_rasa_ādiṣu_ / R lakuca_drava_sūtābhyām_tāra_piṣṭīm_prakalpayet_ /
R ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca / R svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / R svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām / R puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / R mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ / R triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /
R ūrdhva_adhas_gandhakam_dattvā_mūṣā_garbhe_nirudhya_ca_ / R svedayet_vālukāyantre_dinam_ekam_dṛḍha_agninā_ / R svāṅgaśītām_ca_tām_piṣṭīm_sa_amla_tālena_marditām_ / R puṭet_dvādaśa_vārāṇi_bhasmībhavati_rūpyakam_ / R mākṣika_cūrṇa_luṅga_amla_marditam_puṭitam_śanais_ / R triṃśat_vāreṇa_tat_tāram_bhasma_saṃjāyatetarām_ /
R rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / R rañjayanti ca raktāni dehalohobhayārthakṛt / R rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / R snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam /
R rāgaḥ_syāt_sarva_lohānām_puṭa_ādhikye_na_saṃśayaḥ_ / R rañjayanti_ca_raktāni_deha_loha_ubhaya_artha_kṛt_ / R rūpyam_vipāka_madhuram_tuvara_amla_sāram_śītam_saram_parama_lekhanakam_ca_rucyam_ / R snigdham_ca_vāta_kapha_jit_jaṭhara_agni_dīpi_balya_pradam_sthira_vayaskaraṇam_ca_vṛṣyam_ /
R bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / R līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān / R mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / R nepālādanyakhanyutthaṃ mlecchamityabhidhīyate /
R bhasmībhūtam_rajatam_amalam_tad_samau_vyoma_bhānū_sarvaiḥ_tulyam_trikaṭu_kalitam_sāragha_ājyena_yuktam_ / R līḍham_prātar_kṣapayatitarām_yakṣma_pāṇḍu_udara_arśaḥ_kāsam_śvāsam_nayana_ja_rujaḥ_pitta_rogān_aśeṣān_ / R mleccham_nepālakam_ca_iti_tayoḥ_nepālam_uttamam_ / R nepālāt_anya_khani_uttham_mleccham_iti_abhidhīyate_ /
R sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / R kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam / R susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / R nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate / R pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / R rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi /
R sita_kṛṣṇa_aruṇa_chāyam_vāmi_bhedi_kaṭhorakam_ / R kṣālitam_ca_punar_kṛṣṇam_etat_mlecchaka_tāmrakam_ / R su_snigdham_mṛdulam_śoṇam_ghana_āghāta_kṣamam_guru_ / R nirvikāram_guṇaiḥ_śreṣṭham_tāmram_nepālam_ucyate_ / R pāṇḍuram_kṛṣṇa_śoṇam_ca_laghu_sphuṭana_saṃyutam_ / R rūkṣa_aṅgam_sa_dalam_tāmram_na_iṣyate_rasakarmaṇi_ /
R utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / R viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke / R tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / R nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam / R pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / R tāmranirdalapatrāṇi viliptāni tu sindhunā /
R utkleda_moha_bhrama_dāha_bhedāḥ_tāmrasya_doṣāḥ_khalu_durdharāḥ_te_ / R viśodhanāt_tat_vigata_sva_doṣam_sudhā_mayam_syāt_rasa_vīrya_pāke_ / R tāmram_kṣāra_amla_saṃyuktam_drāvitam_datta_gairikam_ / R nikṣiptam_mahiṣī_takre_chagaṇe_sapta_vārakam_ / R pañca_doṣa_vinirmuktam_bhasma_yogyam_ca_jāyate_ / R tāmra_nirdala_pattrāṇi_viliptāni_tu_sindhunā_ /
R dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / R nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam / R viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / R tālapatrasamābhāni tāmrapatrāṇi kārayet / R niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca / R yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam /
R dhmātvā_sauvīrake_kṣepāt_viśudhyanti_aṣṭa_vārāt_ / R nimba_ambu_paṭu_liptāni_tāpitāni_aṣṭa_vārakam_ / R viśudhyanti_arka_pattrāṇi_nirguṇḍyāḥ_rasa_majjanāt_ / R tāla_pattra_sama_ābhāni_tāmra_pattrāṇi_kārayet_ / R niṣkvāthya_kāñjike_yāmam_bhasmanā_pariśodhya_ca_ / R yāmam_kṣīreṇa_niṣkvāthya_tatra_eva_sthāpayet_dinam_ /
R dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / R jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca / R dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / R tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ / R liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / R tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam /
R dina_ekam_lavaṇa_upetam_tintiḍī_phala_kardame_ / R jambīra_nīra_niṣpiṣṭa_paṭunā_pariveṣṭya_ca_ / R dhmātvā_ajā_mūtra_madhye_tu_sakṛt_eva_nimajjayet_ / R tāmrasya_ardham_sa_sindhūtthaiḥ_pakva_nimbuka_vāribhiḥ_ / R liptvā_dhmātvā_kṣipet_takre_mahiṣī_chagaṇa_anvite_ / R tat_tāmram_tulya_bhāgena_hemamākṣika_saṃyutam_ /
R dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / R vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ / R tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / R utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ / R vilipya sāraghopetasitayā ca trivārakam / R puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ /
R dhamet_ati_dṛḍha_aṅgāraiḥ_ca_eka_vāram_atas_param_ / R vinā_tāpyaiḥ_tri_vāram_ca_cakrikām_kalpayet_tatas_ / R tatas_trikaṭuka_kvāthe_tri_dinam_sthāpayet_tatas_ / R utkvāthya_bhasmanā_mṛjya_jalaiḥ_prakṣālya_sāraghaiḥ_ / R vilipya_sāragha_upeta_sitayā_ca_tri_vārakam_ / R puṭet_vanotpalaiḥ_tāmram_bhavet_svarṇa_samam_guṇaiḥ_ /