sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha / ṛco vidvān pṛthivīṃ veda saṃprati yajūṃṣi vidvān bṛhad antarikṣam / divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit / yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ /
atharvabhiḥ_aṅgirobhiḥ_ca_guptaḥ_yajñaḥ_catuṣpād_divam_āruroha_ / ṛcaḥ_vidvān_pṛthivīm_veda_saṃprati_yajūṃṣi_vidvān_bṛhat_antarikṣam_ / divam_veda_sāma_gaḥ_yaḥ_vipaścit_sarvān_lokān_yat_bhṛgu_aṅgiraḥ_vid_ / yān_ca_grāme_yān_ca_araṇye_japanti_mantrān_nānā_arthān_bahudhā_janāsaḥ_ /
sarve te yajñā aṅgiraso 'piyanti nūtanā sā hi gatir brahmaṇo yāvarārdhyā / triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti / ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ / atharvaṇām aṅgirasāṃ ca sā gatir iti brāhmaṇam /
sarve_te_yajñāḥ_aṅgirasaḥ_apiyanti_nūtanā_sā_hi_gatiḥ_brahmaṇaḥ_yā_avara_ardhyā_ / triviṣṭapam_tridivam_nākam_uttamam_tam_etayā_trayyā_vidyayā_eti_ / atas_uttare_brahma_lokāḥ_mahāntaḥ_atharvaṇām_aṅgirasām_ca_sā_gatiḥ_ / atharvaṇām_aṅgirasām_ca_sā_gatiḥ_iti_brāhmaṇam_ /
R kathyate somadevena mugdhavaidyaprabuddhaye / R paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā / R ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
R kathyate_somadevena_mugdha_vaidya_prabuddhaye_ / R paribhāṣāḥ_rasendrasya_śāstraiḥ_siddhaiḥ_ca_bhāṣitā_ / R ardham_siddha_rasasya_taila_ghṛtayoḥ_lehasya_bhāgaḥ_aṣṭamaḥ_saṃsiddha_akhila_loha_cūrṇa_vaṭaka_ādīnām_tathā_saptamaḥ_ /
R yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ / R bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ / R vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate / R pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / R dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ /
R yaḥ_dīyeta_bhiṣaj_varāya_gadibhiḥ_nirdiśya_dhanvantarim_sarva_ārogya_sukha_āptaye_nigaditaḥ_bhāgaḥ_saḥ_dhanvantareḥ_ / R bhaiṣajya_krīṇita_dravya_bhāgaḥ_api_ekādaśaḥ_hi_yaḥ_ / R __gṛhyate_vaidyaiḥ_rudrabhāgaḥ_saḥ_ucyate_ / R pragṛhya_adhika_rudrāṃśam_yaḥ_asamīcīnam_auṣadham_ / R dāpayet_lubdha_dhīḥ_vaidyaḥ_saḥ_syāt_viśvāsa___ /
R dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / R suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate / R sadravā marditā saiva rasapaṅka iti smṛtā / R arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / R arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā /
R dhātubhiḥ_gandhaka_ādyaiḥ_ca_nirdravaiḥ_marditaḥ_rasaḥ_ / R su_ślakṣṇaḥ_kajjala_ābhaḥ_asau_kajjalī_iti_abhidhīyate_ / R sa_dravā_marditā_sā_eva_rasapaṅkaḥ_iti_smṛtā_ / R arka_aṃśa_tulyāt_rasāt_atha_gandhāt_niṣka_ardha_tulyāt_truṭiśas_abhi_khalle_ / R arka_ātape_tīvratare_vimardyāt_piṣṭī_bhavet_sā_navanīta_rūpā_ /
R khalle vimardya gandhena dugdhena saha pāradam / R peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ / R caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā / R bhavet pātanapiṣṭī sā rasasyottamasiddhidā / R rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / R samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /
R khalle_vimardya_gandhena_dugdhena_saha_pāradam_ / R peṣaṇāt_piṣṭa_tām_yāti_sā_piṣṭī_iti_matā_paraiḥ_ / R caturtha_aṃśa_suvarṇena_raseṇa_ghṛṣṭi_ṣaṣṭikā_ / R bhavet_pātanapiṣṭī_sā_rasasya_uttama_siddhi_dā_ / R rūpyam_vā_jātarūpam_vā_rasa_gandha_ādibhiḥ_hatam_ / R samutthitam_ca_bahuśas_sā_kṛṣṭī_hema_tārayoḥ_ /
R piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā / R svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / R tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / R sagandhalakucadrāve nirgataṃ varalohakam / R tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam / R nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
R piṣṭīm_kṣipet_suvarṇa_antar_na_varṇaḥ_hīyate_tayā_ / R svarṇa_kṛṣṭyā_kṛtam_bījam_rasasya_parirañjanam_ / R tāmram_tīkṣṇa_samāyuktam_drutam_nikṣipya_bhūriśas_ / R sa_gandha_lakuca_drāve_nirgatam_varalohakam_ / R tena_raktīkṛtam_svarṇam_hema_raktiḥ_iti_udāhṛtam_ / R nikṣiptā_sā_drute_svarṇe_varṇa_utkarṣa_vidhāyinī_ /
R tārasya rañjanī cāpi bījarāgavidhāyinī / R evameva prakartavyā tāraraktī manoharā / R rañjanī khalu rūpyasya bījānāmapi rañjanī / R mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / R sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham / R ā māsakṛtabaddhena rasena saha yojitam /
R tārasya_rañjanā_ca_api_bīja_rāga_vidhāyinī_ / R evam_eva_prakartavyā_tāra_raktiḥ_manoharā_ / R rañjanā_khalu_rūpyasya_bījānām_api_rañjanā_ / R mṛtena_vā_baddha_raseṇa_vā_anya_lohena_vā_sādhitam_anya_loham_ / R sitam_ca_pīta_tvam_upāgatam_tad_dalam_hi_candra_analayoḥ_prasiddham_ / R māsa_kṛta_baddhena_raseṇa_saha_yojitam_ /
R sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam / R mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / R tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam / R nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / R iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate / R sādhitastena sūtendro vadane vidhṛto nṛṇām /
R sādhitam_vā_anya_lohena_sitam_pītam_ca_tad_dalam_ / R mākṣikeṇa_hatam_tāmram_daśa_vāram_samutthitam_ / R tadvat_viśuddha_nāgam_hi_dvitayam_tat_catuṣpalam_ / R nīlāñjana_hatam_bhūyas_sapta_vāram_samutthitam_ / R iti_saṃsiddham_etat_hi_śulbanāgam_prakīrtyate_ / R sādhitaḥ_tena_sūtendraḥ_vadane_vidhṛtaḥ_nṝṇām_ /
R nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ / R pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / R gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ / R lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / R pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate / R bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
R nihanti_māsa_mātreṇa_meha_vyūham_viśeṣataḥ_ / R pathya_aśanasya_varṣeṇa_palitam_valibhiḥ_saha_ / R gṛdhra_dṛṣṭiḥ_lasat_puṣṭiḥ_sarva_ārogya_samanvitaḥ_ / R loham_loha_antare_kṣiptam_dhmātam_nirvāpitam_drave_ / R pāṇḍu_pīta_prabham_jātam_piñjarī_iti_abhidhīyate_ / R bhāgāḥ_ṣoḍaśa_tārasya_tathā_dvādaśa_bhāsvantaḥ_ /
R ekatrāvartitāstena candrārkamiti kathyate / R sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / R nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu / R kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / R āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat / R mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /
R ekatra_āvartitāḥ_tena_candrārkam_iti_kathyate_ / R sādhya_lohe_anya_loham_ced_prakṣiptam_vaṅkanālāt_ / R nirvāpaṇam_tu_tat_proktam_vaidyaiḥ_nirvāhaṇam_khalu_ / R kṣipet_nirvāpaṇam_dravyam_nirvāhye_sama_bhāgikam_ / R āvāhyam_vāpanīye_ca_bhāge_dṛṣṭe_ca_dṛṣṭa_vat_ / R mṛtam_tarati_yat_toye_loham_vāritaram_hi_tat_ /
R aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet / R mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / R guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / R nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate / R tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / R haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam /
R aṅguṣṭha_tarjanī_ghṛṣṭam_yat_tat_rekhā_antare_viśet_ / R mṛta_loham_tat_uddiṣṭam_rekhāpūrṇa_abhidhānāt_ / R guḍa_guñjā_sukhasparśa_madhu_ājyaiḥ_saha_yojitam_ / R na_āyāti_prakṛtim_dhmānāt_apunarbhavam_ucyate_ / R tasya_upari_guru_dravyam_dhānyam_ca_upanayet_dhruvam_ / R haṃsa_vat_tīryate_vāriṇi_uttamam_parikīrtitam_ /
R raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / R tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam / R nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / R mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate / R idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / R saṃspṛṣṭalohayorekalohasya parināśanam /
R raupyeṇa_saha_saṃyuktam_dhmātam_raupyeṇa_ced_laget_ / R tadā_niruttham_iti_uktam_loham_tat_apunarbhavam_ / R nirvāpaṇa_viśeṣeṇa_tad_tad_varṇam_bhavet_yadā_ / R mṛdulam_citra_saṃskāram_tat_bījam_iti_kathyate_ / R idam_eva_vinirdiṣṭam_vaidyaiḥ_uttaraṇam_khalu_ / R saṃspṛṣṭa_lohayoḥ_eka_lohasya_parināśanam_ /
R pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam / R cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / R niryātaṃ mardanādvastrāddhānyābhramiti kathyate / R kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / R yastato nirgataḥ sāraḥ sattvamityabhidhīyate / R koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /
R pradhmātam_vaṅkanālena_tat_tāḍanam_udāhṛtam_ / R cūrṇa_abhram_śāli_saṃyuktam_vastra_baddham_hi_kāñjike_ / R niryātam_mardanāt_vastrāt_dhānyābhram_iti_kathyate_ / R kṣāra_amla_drāvakaiḥ_yuktam_dhmātam_ākarakoṣṭhake_ / R yaḥ_tatas_nirgataḥ_sāraḥ_sattvam_iti_abhidhīyate_ / R koṣṭhikā_śikhara_āpūrṇaiḥ_kokilaiḥ_dhmāna_yogāt_ /
R mūṣākaṇṭhamanuprāptair ekakolīsako mataḥ / R drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / R durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ / R vidyādharākhyayantrasthād ārdrakadrāvamarditāt / R samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate / R svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
R mūṣā_kaṇṭham_anuprāptaiḥ_ekakolīsakaḥ_mataḥ_ / R drāvaṇe_sattva_pāte_ca_mādhukāḥ_khādirāḥ_śubhāḥ_ / R durdrāve_vaṃśa_jāḥ_te_tu_svedane_bādarāḥ_śubhāḥ_ / R vidyādhara_ākhya_yantra_sthāt_ārdraka_drāva_marditāt_ / R samākṛṣṭaḥ_rasaḥ_yaḥ_asau_hiṅgulākṛṣṭaḥ_ucyate_ / R svalpa_tāla_yutam_kāṃsyam_vaṅkanālena_tāḍitam_ /
R muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam / R tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / R mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / R mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā / R drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / R triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /
R mukta_raṅgam_hi_tat_tāmram_ghoṣākṛṣṭam_udāhṛtam_ / R tīkṣṇa_nīlāñjana_upetam_dhmātam_hi_bahuśas_dṛḍham_ / R mṛdu_kṛṣṇam_drutadrāvam_varanāgam_tat_ucyate_ / R mṛtasya_punar_udbhūtiḥ_samproktā_utthāpana_ākhyayā_ / R druta_dravyasya_nikṣepaḥ_drave_tat_ḍhālanam_matam_ / R triṃśat_pala_mitam_nāgam_bhānu_dugdhena_marditam_ /
R vimardya puṭayettāvadyāvatkarṣāvaśeṣitam / R na tatpuṭasahasreṇa kṣayamāyāti sarvathā / R capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ / R itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ / R tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / R sa raso dhātuvādeṣu śasyate na rasāyane /
R vimardya_puṭayet_tāvat_yāvat_karṣa_avaśeṣitam_ / R na_tat_puṭa_sahasreṇa_kṣayam_āyāti_sarvathā_ / R capalaḥ_ayam_samādiṣṭaḥ_vārttikaiḥ_nāgasambhavaḥ_ / R ittham_hi_capalaḥ_kāryaḥ_vaṅgasya_api_na_saṃśayaḥ_ / R tad_spṛṣṭa_hasta_saṃspṛṣṭaḥ_kevalaḥ_badhyate_rasaḥ_ / R saḥ_rasaḥ_dhātuvādeṣu_śasyate_na_rasāyane_ /
R ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ / R bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / R kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ / R dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam / R bhāgād dravyādhikakṣepam anu varṇasuvarṇake / R dravairvā vahnikāgrāso bhañjanī vādibhir matā /
R ayam_hi_kharvaṇa_ākhyena_lokanāthena_kīrtitaḥ_ / R bhūbhujaṃga_śakṛt_toyaiḥ_prakṣālya_apahṛtam_rajaḥ_ / R kṛṣṇa_varṇam_hi_tat_proktam_dhauta_ākhyam_rasa_vādibhiḥ_ / R dravyayoḥ_mardana_ādhmānāt_dvaṃdvanam_parikīrtitam_ / R bhāgāt_dravya_adhika_kṣepam_anu_varṇa_suvarṇake_ / R dravaiḥ_vā_vahnikā_grāsaḥ_bhañjanī_vādibhiḥ_matā_ /
R pataṅgīkalkato jātā lohe tāre ca hematā / R dināni katicitsthitvā yātyasau cullakā matā / R rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / R viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ / R drute dravyāntarakṣepo lohādye kriyate hi yaḥ / R sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam /
R pataṅgīkalkāt_jātā_lohe_tāre_ca_hema_tā_ / R dināni_katicid_sthitvā_yāti_asau_cullakā_matā_ / R rañjitāt_hi_cirāt_lohāt_dhmānāt_vā_cira_kālāt_ / R viniryāsaḥ_saḥ_nirdiṣṭaḥ_pataṅgīrāga___ / R drute_dravya_antara_kṣepaḥ_loha_ādye_kriyate_hi_yaḥ_ / R saḥ_āvāpaḥ_pratīvāpaḥ_tat_eva_ācchādanam_matam_ /
R drute vahnisthite lohe viramyāṣṭanimeṣakam / R salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ / R taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat / R pratīvāpādikaṃ kāryaṃ drute lohe sunirmale / R yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / R śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame /
R drute_vahni_sthite_lohe_viramya_aṣṭa_nimeṣakam_ / R salilasya_parikṣepaḥ_saḥ_abhiṣekaḥ_iti_smṛtaḥ_ / R taptasya_apsu_vinikṣepaḥ_nirvāpaḥ_snapanam_ca_tat_ / R pratīvāpa_ādikam_kāryam_drute_lohe_su_nirmale_ / R yadā_hutāśaḥ_dīpta_arcīḥ_śukla_utthāna_samanvitaḥ_ / R śuddhāvartaḥ_tadā_jñeyaḥ_saḥ_kālaḥ_sattva_nirgame_ /
R drāvyadravyanibhā jvālā dṛśyate dhamane yadā / R drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate / R vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam / R agnerākṛṣya śītaṃ yattad bahiḥśītamucyate / R kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / R pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
R drāvya_dravya_nibhā_jvālā_dṛśyate_dhamane_yadā_ / R drāvasya_unmukha_tā_sā_iyam_bījāvartaḥ_saḥ_ucyate_ / R vahni_stham_eva_śītam_yat_tat_uktam_svāṅgaśītalam_ / R agneḥ_ākṛṣya_śītam_yat_tat_bahiḥśītam_ucyate_ / R kṣāra_amlaiḥ_auṣadhaiḥ_vā_api_dolāyantre_sthitasya_hi_ / R pacanam_svedana_ākhyam_syāt_mala_śaithilya___ /
R uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / R peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / R mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / R tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam / R svedātapādiyogena svarūpāpādanaṃ hi yat / R tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam /
R uditaiḥ_auṣadhaiḥ_sārdham_sarva_amlaiḥ_kāñjikaiḥ_api_ / R peṣaṇam_mardana_ākhyam_syāt_bahis_mala_vināśanam_ / R mardana_ādiṣṭa_bhaiṣajyaiḥ_naṣṭapiṣṭa_tva___ / R tat_mūrchanam_hi_vaṅga_ahi_bhuja_kañcuka_nāśanam_ / R sveda_ātapa_ādi_yogena_svarūpa_āpādanam_hi_yat_ / R tat_utthāpanam_iti_uktam_mūrchā_vyāpatti_nāśanam_ /
R svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / R vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate / R uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / R niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam / R jalasaindhavayuktasya rasasya divasatrayam /
R svarūpasya_vināśena_piṣṭa_tvāt_bandhanam_hi_tat_ / R vidvobhiḥ_nirjitaḥ_sūtaḥ_naṣṭapiṣṭiḥ_saḥ_ucyate_ / R ukta_auṣadhaiḥ_mardita_pāradasya_yantra_sthitasya_ūrdhvam_adhas_ca_tiryañcam_ / R niryātanam_pātana_saṃjñam_uktam_vaṅga_ahi_samparka_ja_kañcuka_ghnam_ / R jala_saindhava_yuktasya_rasasya_divasa_trayam_ /
R sthitir āsthāpanī kumbhe yāsau rodhanamucyate / R rodhanāllabdhavīryasya capalatvanivṛttaye / R kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat / R dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / R grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / R iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
R sthitiḥ_āsthāpanā_kumbhe_yā_asau_rodhanam_ucyate_ / R rodhanāt_labdha_vīryasya_capalatva_nivṛttaye_ / R kriyate_pārade_svedaḥ_proktam_niyamanam_hi_tat_ / R dhātu_pāṣāṇa_mūla_ādyaiḥ_saṃyuktaḥ_ghaṭa_madhya_gaḥ_ / R grāsa_artham_tri_dinam_svedaḥ_dīpanam_tat_matam_budhaiḥ_ / R iyat_mānasya_sūtasya_bhojya_dravya___mitiḥ_ /
R iyatītyucyate yāsau grāsamānaṃ samīritam / R grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / R iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ / R grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ / R samukhā nirmukhā ceti jāraṇā dvividhā punaḥ / R nirmukhā jāraṇā proktā bījādānena bhāgataḥ /
R iyatī_iti_ucyate_yā_asau_grāsamānam_samīritam_ / R grāsasya_cāraṇam_garbhe_drāvaṇam_jāraṇam_tathā_ / R iti_trirūpā_nirdiṣṭā_jāraṇā_vara_vārttikaiḥ_ / R grāsaḥ_piṇḍaḥ_pariṇāmaḥ_tisraḥ_ca_ākhyāḥ_parā_punar_ / R samukhā_nirmukhā_ca_iti_jāraṇā_dvividhā_punar_ / R nirmukhā_jāraṇā_proktā_bīja_ādānena_bhāgāt_ /
R śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate / R catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / R evaṃ kṛte raso grāsalolupo mukhavān bhavet / R kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / R iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā / R divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /
R śuddham_svarṇam_ca_rūpyam_ca_bījam_iti_abhidhīyate_ / R catuḥṣaṣṭi_aṃśāt_bīja_prakṣepaḥ_mukham_ucyate_ / R evam_kṛte_rasaḥ_grāsa_lolupaḥ_mukhavān_bhavet_ / R kaṭhināni_api_lohāni_kṣamaḥ_bhavati_bhakṣitum_ / R iyam_hi_samukhā_proktā_jāraṇā_mṛgacāriṇā_ / R divyauṣadhi_samāyogāt_sthitaḥ_prakaṭa_koṣṭhīṣu_ /
R bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān / R rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā / R grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā / R bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / R jāraṇāya rasendrasya sā bāhyadrutir ucyate / R nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
R bhuñjīta_akhila_loha_ādyam_yaḥ_asau_rākṣasavaktravant_ / R rasasya_jaṭhare_grāsa_kṣapaṇam_cāraṇā_matā_ / R grastasya_drāvaṇam_garbhe_garbhadrutiḥ_udāhṛtā_ / R bahis_eva_drutim_kṛtvā_ghana_sattva_ādikam_khalu_ / R jāraṇāya_rasendrasya_sā_bāhyadrutiḥ_ucyate_ / R nirlepa_tvam_druta_tvam_ca_tejas_tvam_laghu_tā_tathā_ /
R asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / R auṣadhādhmānayogena lohadhātvādikaṃ tathā / R saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā / R drutagrāsaparīṇāmo viḍayantrādiyogataḥ / R jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / R kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /
R asaṃyogaḥ_ca_sūtena_pañcadhā_druti_lakṣaṇam_ / R auṣadha_ādhmāna_yogena_loha_dhātu_ādikam_tathā_ / R saṃtiṣṭhate_drava_ākāram_sā_drutiḥ_parikīrtitā_ / R druta_grāsa_parīṇāmaḥ_viḍa_yantra_ādi_yogāt_ / R jāraṇā_iti_ucyate_tasyāḥ_prakārāḥ_santi_koṭiśas_ / R kṣāraiḥ_amlaiḥ_ca_gandha_ādyaiḥ_mūtraiḥ_ca_paṭuṣu_tathā_ /
R rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam / R susiddhabījadhātvādijāraṇena rasasya hi / R pītādirāgajananaṃ rañjanaṃ parikīrtitam / R sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / R vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / R vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
R rasa_grāsasya_jīrṇa_artham_tat_viḍam_parikīrtitam_ / R su_siddha_bīja_dhātu_ādi_jāraṇena_rasasya_hi_ / R pīta_ādi_rāga_jananam_rañjanam_parikīrtitam_ / R sūte_sa_taila_yantra_sthe_svarṇa_ādi_kṣepaṇam_hi_yat_ / R vedha_ādhikya_karam_lohe_sāraṇā_sā_prakīrtitā_ / R vyavāyi_bheṣaja_upetaḥ_dravye_kṣiptaḥ_rasaḥ_khalu_ /
R vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / R lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / R lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / R lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam / R prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ / R saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
R vedhaḥ_iti_ucyate_tajjñaiḥ_saḥ_ca_anekavidhaḥ_smṛtaḥ_ / R lepaḥ_kṣepaḥ_ca_kuntaḥ_ca_dhūma_ākhyaḥ_śabda_saṃjñakaḥ_ / R lepanam_kurute_loham_svarṇam_vā_rajatam_tathā_ / R lepavedhaḥ_saḥ_vijñeyaḥ_puṭam_atra_ca_saurakam_ / R prakṣepaṇam_drute_lohe_vedhaḥ_syāt_kṣepa_saṃjñitaḥ_ / R saṃdaṃśa_dhṛta_sūtena_druta_dravya_āhṛtiḥ_ca_yā_ /
R suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate / R vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / R svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate / R mukhasthitarasenālpalohasya dhamanāt khalu / R svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / R siddhadravyasya sūtena kāluṣyādinivāraṇam /
R suvarṇa_tva_ādi_karaṇam_kuntavedhaḥ_saḥ_ucyate_ / R vahnau_dhūmāyamāne_antar_prakṣipta_rasa_dhūmāt_ / R svarṇa_ādi_āpādanam_lohe_dhūmavedhaḥ_saḥ_ucyate_ / R mukha_sthita_raseṇa_alpa_lohasya_dhamanāt_khalu_ / R svarṇa_rūpya_tva_jananam_śabdavedhaḥ_saḥ_kīrtitaḥ_ / R siddha_dravyasya_sūtena_kāluṣya_ādi_nivāraṇam_ /
R prakāśanaṃ ca varṇasya tadudghāṭanam īritam / R kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / R bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam / R rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / R mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate / R dvāvetau svedasaṃnyāsau rasarājasya niścitam /
R prakāśanam_ca_varṇasya_tat_udghāṭanam_īritam_ / R kṣāra_amlaiḥ_auṣadhaiḥ_sārdham_bhāṇḍam_ruddhvā_atiyatnāt_ / R bhūmau_nikhanyate_yatnāt_svedanam_saṃprakīrtitam_ / R rasasya_auṣadha_yuktasya_bhāṇḍa_ruddhasya_yatnatas_ / R manda_agni_yuta_cullī_antar_kṣepaḥ_saṃnyāsaḥ_ucyate_ / R dvau_etau_sveda_saṃnyāsau_rasarājasya_niścitam_ /
R guṇaprabhāvajanakau śīghravyāptikarau tathā / R rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / R vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām / R bhavetpaṭhitavāro'yamadhyāyo rasavādinām /
R guṇa_prabhāva_janakau_śīghravyāpti_karau_tathā_ / R rasa_nigama_mahā_abdheḥ_somadevaḥ_samantāt_sphuṭatara_paribhāṣā_nāma_ratnāni_hṛtvā_ / R vyaracayat_atiyatnāt_tebhiḥ_imām_kaṇṭha_mālām_kalayatu_bhiṣaj_agryaḥ_maṇḍana_artham_sabhāyām_ / R bhavet_paṭhita_vāraḥ_ayam_adhyāyaḥ_rasa_vādinām_ /
R rasakarmāṇi kurvāṇo na sa muhyati kutracit /
R rasakarmāṇi_kurvāṇaḥ_na_saḥ_muhyati_kutracid_ /
R bhāgaikamiti /
R bhāga_ekam_iti_ /
R tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam /
R tālakam_haritālam_bhāga_ekam_tāra_pattra_bhāgāt_iti_arthaḥ_jambena_jambīraka_raseṇa_amla_grahaṇam_madhurajambīra_niṣedha_artham_kenacid_iti_anena_kena_api_amlena_vā_kutas_jambīra_abhāvāt_tena_cukra_ādikam_api_grāhyam_tena_tālakena_saha_bhāga_trayam_iti_tāra_pattrāṇi_raupya_pattrāṇi_pralepayet_bhāga_trayam_tālaka_parimāṇāt_puṭa_vidhānam_pūrvavat_triṃśat_vanopalaiḥ_iti_anena_mahāpuṭam_darśitam_ /
R evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam /
R evam_iti_ukta_puṭa_vidhānena_caturdaśa_puṭakam_boddhavyam_ /
tam amṛkṣanta vājinam upasthe aditer adhi / viprāso aṇvyā dhiyā / taṃ gāvo abhy anūṣata sahasradhāram akṣitam / induṃ dhartāram ā divaḥ / taṃ vedhām medhayāhyan pavamānam adhi dyavi / dharṇasim bhūridhāyasam / tam ahyan bhurijor dhiyā saṃvasānaṃ vivasvataḥ / patiṃ vāco adābhyam / taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ /
tam_amṛkṣanta_vājinam_upasthe_aditeḥ_adhi_ / viprāsaḥ_aṇvyā_dhiyā_ / tam_gāvaḥ_abhi_anūṣata_sahasra_dhāram_akṣitam_ / indum_dhartāram_ā_divaḥ_ / tam_vedhām_medhayā_ahyan_pavamānam_adhi_dyavi_ / dharṇasim_bhūri_dhāyasam_ / tam_ahyan_bhurijoḥ_dhiyā_saṃvasānam_vivasvataḥ_ / patim_vācaḥ_adābhyam_ / tam_sānau_adhi_jāmayaḥ_harim_hinvanti_adribhiḥ_ /
haryatam bhūricakṣasam / taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham / indav indrāya matsaram /
haryatam_bhūri_cakṣasam_ / tam_tvā_hinvanti_vedhasaḥ_pavamāna_girāvṛdham_ / indo_indrāya_matsaram_ /
R sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti / R taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ / R śabdasyātmeti vā aham etam upāsa iti / R sa yo haitam evam upāste śabdasyātmā bhavati /
R saḥ_ha_uvāca_bālākiḥ_yaḥ_eva_eṣa_stanayitnau_puruṣaḥ_tam_eva_aham_upāse_iti_ / R tam_ha_uvāca_ajātaśatruḥ_mā_mā_etasmin_saṃvādayiṣṭhāḥ_ / R śabdasya_ātmā_iti_vai_aham_etam_upāse_iti_ / R saḥ_yaḥ_ha_etam_evam_upāste_śabdasya_ātmā_bhavati_ /
yena indrāya iti āgneyam mā vanim mā vācam iti aindrāgnam sāṃnāyyasya aindram māhendram vā indra imam tvam indraḥ tvam mahendraḥ iti paurṇamāsyām āgneya agnīṣomīyau antarā upāṃśuyājam agnīṣomīyam asmai kṣatram iti na amāvāsyāyām avidhānāt ā devānām iti sauviṣṭakṛtam / iṣṭe sviṣṭakṛti vācam yacchati ā anuyājānām prasavāt /
yena_indrāya_iti_āgneyam_mā_vanim_mā_vācam_iti_aindrāgnam_sāṃnāyyasya_aindram_māhendram_vā_indra_imam_tvam_indraḥ_tvam_mahendraḥ_iti_paurṇamāsyām_āgneya_agnīṣomīyau_antarā_upāṃśuyājam_agnīṣomīyam_asmai_kṣatram_iti_na_amāvāsyāyām_avidhānāt_ā_devānām_iti_sauviṣṭakṛtam_ / iṣṭe_sviṣṭakṛti_vācam_yacchati_ā_anuyājānām_prasavāt_ /
prāśitram yava mātram adhastāt upariṣṭāt vā abhighāritam agreṇa adhvaryuḥ pariharati / tat sūryasya tvā cakṣuṣā pratīkṣe iti pratīkṣate / devasya tvā savituḥ prasave aśvinoḥ bāhubhyām pūṣṇaḥ hastābhyām prasūtaḥ praśiṣā pratigṛhṇāmi iti pratigṛhṇāti /
prāśitram_yava_mātram_adhastāt_upariṣṭāt_vā_abhighāritam_agreṇa_adhvaryuḥ_pariharati_ / tat_sūryasya_tvā_cakṣuṣā_pratīkṣe_iti_pratīkṣate_ / devasya_tvā_savituḥ_prasave_aśvinoḥ_bāhubhyām_pūṣṇaḥ_hastābhyām_prasūtaḥ_praśiṣā_pratigṛhṇāmi_iti_pratigṛhṇāti_ /
tat vyuhya tṛṇāni prāc daṇḍam sthaṇḍile nidadhāti pṛthivyāḥ tvā nābhau sādayāmi iti / agneḥ tvā āsyena ātmā asi ātman ātmānam me mā hiṃsīḥ svāhā iti anāmikā aṅguṣṭhābhyām dantaiḥ an upaspṛśan prāśnāti /
tat_vyuhya_tṛṇāni_prāc_daṇḍam_sthaṇḍile_nidadhāti_pṛthivyāḥ_tvā_nābhau_sādayāmi_iti_ / agneḥ_tvā_āsyena_ātmā_asi_ātman_ātmānam_me_mā_hiṃsīḥ_svāhā_iti_anāmikā_aṅguṣṭhābhyām_dantaiḥ_an_upaspṛśan_prāśnāti_ /
prāśitam anumantrayate yaḥ agniḥ nṛmaṇāḥ nāma brāhmaṇeṣu praviṣṭaḥ tasmin etat su hutam astu prāśitram tat mā mā hiṃsīt parame vyoman iti /
prāśitam_anumantrayate_yaḥ_agniḥ_nṛmaṇāḥ_nāma_brāhmaṇeṣu_praviṣṭaḥ_tasmin_etat_su_hutam_astu_prāśitram_tat_mā_mā_hiṃsīt_parame_vyoman_iti_ /
mātalyā adbhiḥ mārjayitvā prāṇān saṃspṛśate vāc me āsan nasoḥ prāṇaḥ cakṣuḥ akṣṇoḥ śrotram karṇayoḥ bāhvoḥ balam ūrvoḥ ojaḥ jaṅghayoḥ javaḥ pādayoḥ pratiṣṭhā ariṣṭāni me sarva aṅgāni santu tanūḥ tanvā me saha iti nābhim / iḍā eva asmān iti iḍām upahūyamānām anumantrayate /
mātalyā_adbhiḥ_mārjayitvā_prāṇān_saṃspṛśate_vāc_me_āsan_nasoḥ_prāṇaḥ_cakṣuḥ_akṣṇoḥ_śrotram_karṇayoḥ_bāhvoḥ_balam_ūrvoḥ_ojaḥ_jaṅghayoḥ_javaḥ_pādayoḥ_pratiṣṭhā_ariṣṭāni_me_sarva_aṅgāni_santu_tanūḥ_tanvā_me_saha_iti_nābhim_ / iḍā_eva_asmān_iti_iḍām_upahūyamānām_anumantrayate_ /
āgnīdhraḥ ṣaḍavattam prāśnāti pṛthivyāḥ tvā dātrā prāśnāmi antarikṣasya tvā divaḥ tvā iti / upa tvā devaḥ iti iḍā bhāgam pratigṛhya indra gīrbhiḥ iti prāśnanti / apaḥ divyāḥ iti tisṛbhiḥ pavitravati mārjayante / yajamānaḥ anvāhāryam antar vedyām /
āgnīdhraḥ_ṣaḍavattam_prāśnāti_pṛthivyāḥ_tvā_dātrā_prāśnāmi_antarikṣasya_tvā_divaḥ_tvā_iti_ / upa_tvā_devaḥ_iti_iḍā_bhāgam_pratigṛhya_indra_gīrbhiḥ_iti_prāśnanti_ / apaḥ_divyāḥ_iti_tisṛbhiḥ_pavitravati_mārjayante_ / yajamānaḥ_anvāhāryam_antar_vedyām_ /
prajāpateḥ bhāgaḥ asi ūrjasvān payasvān akṣitaḥ asi akṣityai tvā mā me kṣeṣṭhāḥ amutra amuṣmin loke iha ca prāṇa apānau me pāhi samāna vyānau me pāhi udāna rūpe me pāhi ūrj asi ūrjam me dhehi kurvataḥ me mā kṣeṣṭhāḥ dadataḥ me mā upadasaḥ prajāpatiḥ aham tvayā samakṣam ṛdhyāsam iti abhimantrya ṛtvigbhyaḥ dadāti dakṣiṇām /
prajāpateḥ_bhāgaḥ_asi_ūrjasvān_payasvān_akṣitaḥ_asi_akṣityai_tvā_mā_me_kṣeṣṭhāḥ_amutra_amuṣmin_loke_iha_ca_prāṇa_apānau_me_pāhi_samāna_vyānau_me_pāhi_udāna_rūpe_me_pāhi_ūrj_asi_ūrjam_me_dhehi_kurvataḥ_me_mā_kṣeṣṭhāḥ_dadataḥ_me_mā_upadasaḥ_prajāpatiḥ_aham_tvayā_samakṣam_ṛdhyāsam_iti_abhimantrya_ṛtvigbhyaḥ_dadāti_dakṣiṇām_ /
pratigṛhya kaḥ idam iti uktam / saṃpreṣitaḥ āgnīdhraḥ /
pratigṛhya_kaḥ_idam_iti_uktam_ / saṃpreṣitaḥ_āgnīdhraḥ_ /
atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ / ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ / atha hāyaṃ bhūtir nāma / teṣāṃ ha vaṣaṭkāraḥ śīrṣāṇi cicheda / ta imās tisraḥ pṛthivīḥ praviviśuḥ /
atha_ha_vai_trayaḥ_pūrve_agnayaḥ_āsuḥ_bhū_patiḥ_bhuvana_patiḥ_bhūtānām_patiḥ_ / ayam_vai_lokaḥ_bhūpatiḥ_antarikṣam_bhuvana_patiḥ_asau_eva_lokaḥ_bhūtānām_patiḥ_ / atha_ha_ayam_bhūtiḥ_nāma_ / teṣām_ha_vaṣaṭkāraḥ_śīrṣāṇi_cicheda_ / te_imāḥ_tisraḥ_pṛthivīḥ_praviviśuḥ_ /
tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti / eteṣu haivāsyāgniṣu hutam askannaṃ bhavati / atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ / te ha yajñasya kṛntatrāṇi dadṛśuḥ /
tasmāt_yat_agnihotrasya_vā_ājyasya_vā_avaskandet_tat_abhimṛśet_bhū_pataye_svāhā_bhuvana_pataye_svāhā_bhūtānām_pataye_svāhā_iti_ / eteṣu_ha_eva_asya_agniṣu_hutam_a_skannam_bhavati_ / atha_ha_vai_trayaḥ_pūrve_ṛṣayaḥ_āsuḥ_antarvān_ / te_ha_yajñasya_kṛntatrāṇi_dadṛśuḥ_ /
tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti / tasmād etā darśapūrṇamāsābhyāṃ vā cāturmāsyair vā paśubandhena vā saumyena vādhvareṇeṣṭvopariṣṭāj japet /
tasya_etāḥ_prāyaścittīḥ_dadṛśuḥ_śam_ca_me_upa_ca_me_āyuḥ_ca_me_bhūyaḥ_ca_me_yajña_śivaḥ_me_saṃtiṣṭhasva_yajña_su_iṣṭaḥ_me_saṃtiṣṭhasva_yajña_ariṣṭaḥ_me_saṃtiṣṭhasva_iti_ / tasmāt_etāḥ_darśa_pūrṇamāsābhyām_vā_cāturmāsyaiḥ_vā_paśubandhena_vā_saumyena_vā_adhvareṇa_iṣṭvā_upariṣṭāt_japet_ /
yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati / prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ / apāno vā idaṃ sarvam āharati / tasmād vayaṃ parastād viṣuvato 'rvācaḥ ṣaḍahān upaimaḥ /
yat_eva_atra_yajñasya_vidhuram_bhavati_tat_eva_tena_śamayati_ / prāṇaḥ_vyānaḥ_viṣuvān_apānaḥ_yat_ūrdhvam_viṣuvataḥ_ / apānaḥ_vai_idam_sarvam_āharati_ / tasmāt_vayam_parastāt_viṣuvataḥ_arvācaḥ_ṣaḍahān_upaimaḥ_ /
R atha vahniraso jalodarādau śivā harītakī dviguṇā punaruktatvāt / R trivṛt nisotaḥ dantībījaṃ jaipālaṃ citrakaṃ prasiddham etat tribhāgaṃ pratyekam /
R atha_vahnirasaḥ_jalodara_ādau_śivā_harītakī_dviguṇā_punarukta_tvāt_ / R trivṛt_niśothaḥ_dantī_bījam_jaipālam_citrakam_prasiddham_etat_tri_bhāgam_pratyekam_ /
R tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam /
R tryūṣaṇam_trikaṭu_dantī_jaṭā_jīrakam_pratyekam_aṣṭa_bhāgam_jayantī_śāka_viśeṣaḥ___sehuṇḍa_dugdham_bhṛṅgam_mārkavaḥ_vahniḥ_citrakaḥ_vātāri_tailam_eraṇḍa_tailam_pratyekena_raseṇa_sapta_sapta_vāram_bhāvyam_ /
yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye / āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām / yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi / avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām / yāṃ te cakrur ekaśaphe paśūnām ubhayādati / gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām /
yām_te_cakruḥ_āme_pātre_yām_cakruḥ_miśra_dhānye_ / āme_māṃse_kṛtyām_yām_cakruḥ_punar_prati_harāmi_tām_ / yām_te_cakruḥ_kṛkavākau_aje_vā_yām_kurīriṇi_ / avyām_te_kṛtyām_yām_cakruḥ_punar_prati_harāmi_tām_ / yām_te_cakruḥ_ekaśaphe_paśūnām_ubhayādati_ / gardabhe_kṛtyām_yām_cakruḥ_punar_prati_harāmi_tām_ /
yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām / kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām / yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ / śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām / yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane / akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām /
yām_te_cakruḥ_amūlāyām_valagam_vā_narācyām_ / kṣetre_te_kṛtyām_yām_cakruḥ_punar_prati_harāmi_tām_ / yām_te_cakruḥ_gārhapatye_pūrva_agnau_uta_duścitaḥ_ / śālāyām_kṛtyām_yām_cakruḥ_punar_prati_harāmi_tām_ / yām_te_cakruḥ_sabhāyām_yām_cakruḥ_adhidevane_ / akṣeṣu_kṛtyām_yām_cakruḥ_punar_prati_harāmi_tām_ /
yām te cakruḥ senāyām yām cakruḥ iṣu āyudhe dundubhau kṛtyām yām cakruḥ punar prati harāmi tām / yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ / sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām / yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām / mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām /
yām_te_cakruḥ_senāyām_yām_cakruḥ_iṣu_āyudhe_dundubhau_kṛtyām_yām_cakruḥ_punar_prati_harāmi_tām_ / yām_te_kṛtyām_kūpe_avadadhuḥ_śmaśāne_vā_nicakhnuḥ_ / sadmani_kṛtyām_yām_cakruḥ_punar_prati_harāmi_tām_ / yām_te_cakruḥ_puruṣa_asthe_agnau_saṃkasuke_ca_yām_ / mrokam_nirdāham_kravyādam_punar_prati_harāmi_tām_ /
apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi / adhīro maryādhīrebhyaḥ saṃ jabhārācittyā / yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim / cakāra bhadram asmabhyam abhago bhagavadbhyaḥ / kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam / indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā /
a_pathena_jabhāra_enām_tām_pathā_itas_pra_hinmasi_ / adhīraḥ_maryāḥ_dhīrebhyaḥ_sam_jabhārā_acittyā_ / yaḥ_cakāra_na_śaśāka_kartum_śaśre_pādam_aṅgurim_ / cakāra_bhadram_asmabhyam_abhagaḥ_bhagavadbhyaḥ_ / kṛtyā_kṛtam_valaginam_mūlinam_śapatheyyam_ / indraḥ_tam_hantu_mahatā_vadhena_agniḥ_vidhyatu_astayā_ /
R karaṇaṃ mahadādi trayodaśavidhaṃ boddhavyam / R pañca buddhīndriyāṇi cakṣurādīni pañca karmendriyāṇi vāgādīnīti trayodaśavidhaṃ karaṇam / R tat kiṃ karotīti / R etad āha / R tadāharaṇadhāraṇaprakāśakaram / R tatrāharaṇaṃ dhāraṇaṃ ca karmendriyāṇi kurvanti prakāśaṃ buddhīndriyāṇi / R katividhaṃ kāryaṃ tasyeti / R tad ucyate /
R karaṇam_mahat_ādi_trayodaśavidham_boddhavyam_ / R pañca_buddhīndriyāṇi_cakṣus_ādīni_pañca_karmendriyāṇi_vāc_ādīni_iti_trayodaśavidham_karaṇam_ / R tat_kim_karoti_iti_ / R etat_āha_ / R tat_āharaṇa_dhāraṇa_prakāśa_karam_ / R tatra_āharaṇam_dhāraṇam_ca_karmendriyāṇi_kurvanti_prakāśam_buddhīndriyāṇi_ / R katividham_kāryam_tasya_iti_ / R tat_ucyate_ /
R kāryaṃ ca tasya daśadhā / R tasya karaṇasya kāryaṃ kartavyaṃ daśadhā daśaprakāram / R śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti / R kiṃca /
R kāryam_ca_tasya_daśadhā_ / R tasya_karaṇasya_kāryam_kartavyam_daśadhā_daśa_prakāram_ / R śabda_sparśa_rūpa_rasa_gandha_ākhyam_vacana_ādāna_viharaṇa_utsarga_ānanda_ākhyam_etat_daśavidham_kāryam_buddhīndriyaiḥ_prakāśitam_karmendriyāṇi_āharanti_dhārayanti_ca_iti_ / R kiṃca_ /
R yudhiṣṭhira uvāca / R tāta dharmārthakāmānāṃ śrotum icchāmi niścayam / R lokayātrā hi kārtsnyena triṣveteṣu pratiṣṭhitā / R dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaśca kaḥ / R anyonyaṃ cānuṣajjante vartante ca pṛthak pṛthak / R bhīṣma uvāca / R yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
R yudhiṣṭhiraḥ_uvāca_ / R tātaiḥ_dharma_artha_kāmānām_śrotum_icchāmi_niścayam_ / R lokayātrā_hi_kārtsnyena_triṣu_eteṣu_pratiṣṭhitā_ / R dharma_artha_kāmāḥ_kiṃmūlāḥ_trayāṇām_prabhavaḥ_ca_kaḥ_ / R anyonyam_ca_anuṣajjante_vartante_ca_pṛthak_pṛthak_ / R bhīṣmaḥ_uvāca_ / R yadā_te_syuḥ_su_manasaḥ_loka_saṃsthā_artha_niścaye_ /
R kālaprabhavasaṃsthāsu sajjante ca trayastadā / R dharmamūlastu deho 'rthaḥ kāmo 'rthaphalam ucyate / R saṃkalpamūlāste sarve saṃkalpo viṣayātmakaḥ / R viṣayāścaiva kārtsnyena sarva āhārasiddhaye / R mūlam etat trivargasya nivṛttir mokṣa ucyate / R dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate /
R kāla_prabhava_saṃsthāsu_sajjante_ca_trayaḥ_tadā_ / R dharma_mūlaḥ_tu_dehaḥ_arthaḥ_kāmaḥ_artha_phalam_ucyate_ / R saṃkalpa_mūlāḥ_te_sarve_saṃkalpaḥ_viṣaya_ātmakaḥ_ / R viṣayāḥ_ca_eva_kārtsnyena_sarve_āhāra_siddhaye_ / R mūlam_etat_trivargasya_nivṛttiḥ_mokṣaḥ_ucyate_ / R dharmaḥ_śarīra_saṃguptiḥ_dharma_artham_ca_arthaḥ_iṣyate_ /
R kāmo ratiphalaścātra sarve caite rajasvalāḥ / R saṃnikṛṣṭāṃścared enānna cainānmanasā tyajet / R vimuktastamasā sarvān dharmādīn kāmanaiṣṭhikān / R śreṣṭhabuddhistrivargasya yad ayaṃ prāpnuyāt kṣaṇāt / R buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā / R apadhyānamalo dharmo malo 'rthasya nigūhanam /
R kāmaḥ_rati_phalaḥ_ca_atra_sarve_ca_ete_rajasvalāḥ_ / R saṃnikṛṣṭān_caret_enān_na_ca_enān_manasā_tyajet_ / R vimuktaḥ_tamasā_sarvān_dharma_ādīn_kāma_naiṣṭhikān_ / R śreṣṭha_buddhiḥ_trivargasya_yat_ayam_prāpnuyāt_kṣaṇāt_ / R buddhyā_budhyet_iha_arthe_na_tat_ahnā_tu_nikṛṣṭayā_ / R apadhyāna_malaḥ_dharmaḥ_malaḥ_arthasya_nigūhanam_ /
R saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ / R atrāpyudāharantīmam itihāsaṃ purātanam / R kāmandasya ca saṃvādam aṅgāriṣṭhasya cobhayoḥ / R kāmandam ṛṣim āsīnam abhivādya narādhipaḥ / R aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam / R yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ /
R sampramoda_malaḥ_kāmaḥ_bhūyas_sva_guṇa_vartitaḥ_ / R atra_api_udāharanti_imam_itihāsam_purātanam_ / R kāmandasya_ca_saṃvādam_aṅgāriṣṭhasya_ca_ubhayayoḥ_ / R kāmandam_ṛṣim_āsīnam_abhivādya_narādhipaḥ_ / R aṅgāriṣṭhaḥ_atha_papraccha_kṛtvā_samaya_paryayam_ / R yaḥ_pāpam_kurute_rājā_kāma_moha_balātkṛtaḥ_ /
R pratyāsannasya tasyarṣe kiṃ syāt pāpapraṇāśanam / R adharmo dharma iti ha yo 'jñānād ācared iha / R taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet / R kāmanda uvāca / R yo dharmārthau samutsṛjya kāmam evānuvartate / R sa dharmārthaparityāgāt prajñānāśam ihārchati /
R pratyāsannasya_tasya_ṛṣe_kim_syāt_pāpa_praṇāśanam_ / R adharmaḥ_dharmaḥ_iti_ha_yaḥ_ajñānāt_ācaret_iha_ / R tam_ca_api_prathitam_loke_katham_rājā_nivartayet_ / R kāmandaḥ_uvāca_ / R yaḥ_dharma_arthau_samutsṛjya_kāmam_eva_anuvartate_ / R saḥ_dharma_artha_parityāgāt_prajñā_nāśam_iha_archati_ /
R prajñāpraṇāśako mohastathā dharmārthanāśakaḥ / R tasmānnāstikatā caiva durācāraśca jāyate / R durācārān yadā rājā praduṣṭānna niyacchati / R tasmād udvijate lokaḥ sarpād veśmagatād iva / R taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ / R tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca /
R prajñā_praṇāśakaḥ_mohaḥ_tathā_dharma_artha_nāśakaḥ_ / R tasmāt_nāstika_tā_ca_eva_durācāraḥ_ca_jāyate_ / R durācārān_yadā_rājā_praduṣṭān_na_niyacchati_ / R tasmāt_udvijate_lokaḥ_sarpāt_veśma_gatāt_iva_ / R tam_prajāḥ_na_anuvartante_brāhmaṇāḥ_na_ca_sādhavaḥ_ / R tatas_saṃkṣayam_āpnoti_tathā_vadhya_tvam_eti_ca_ /
R apadhvastastvavamato duḥkhaṃ jīvati jīvitam / R jīvecca yad apadhvastastacchuddhaṃ maraṇaṃ bhavet / R atraitad āhur ācāryāḥ pāpasya ca nibarhaṇam / R sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca / R mahāmanā bhaved dharme vivahecca mahākule / R brāhmaṇāṃścāpi seveta kṣamāyuktānmanasvinaḥ /
R apadhvastaḥ_tu_avamataḥ_duḥkham_jīvati_jīvitam_ / R jīvet_ca_yat_apadhvastaḥ_tat_śuddham_maraṇam_bhavet_ / R atra_etat_āhuḥ_ācāryāḥ_pāpasya_ca_nibarhaṇam_ / R sevitavyā_trayī_vidyā_satkāraḥ_brāhmaṇeṣu_ca_ / R mahāmanāḥ_bhavet_dharme_vivahet_ca_mahā_kule_ / R brāhmaṇān_ca_api_seveta_kṣamā_yuktān_manasvinaḥ_ /
R japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ / R dharmānvitān sampraviśed bahiḥ kṛtvaiva duṣkṛtīn / R prasādayen madhurayā vācāpyatha ca karmaṇā / R ityasmīti vadennityaṃ pareṣāṃ kīrtayan guṇān / R apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet / R pāpānyapi ca kṛcchrāṇi śamayennātra saṃśayaḥ /
R japet_udaka_śīlaḥ_syāt_su_mukhaḥ_na_anyat_āsthitaḥ_ / R dharma_anvitān_sampraviśet_bahis_kṛtvā_eva_duṣkṛtīn_ / R prasādayet_madhurayā_vācā_api_atha_ca_karmaṇā_ / R iti_asmi_iti_vadet_nityam_pareṣām_kīrtayan_guṇān_ / R apāpaḥ_hi_evam_ācāraḥ_kṣipram_bahu_mataḥ_bhavet_ / R pāpāni_api_ca_kṛcchrāṇi_śamayet_na_atra_saṃśayaḥ_ /
R guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru / R gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi /
R guravaḥ_api_param_dharmam_yat_brūyuḥ_tat_tathā_kuru_ / R gurūṇām_hi_prasādāt_hi_śreyaḥ_param_avāpsyasi_ /
yūpāyājyamānāyānuvācayati / devas tvety anakti / caṣālam ubhayataḥ / uktaṃ pratimuñcati supippalābhya iti / soparam agniṣṭhādeśam aktvā parivyayaṇadeśaṃ samantaṃ parimṛśyādhvaryur nāvasṛjed ā parivyayaṇāt / ucchrīyamāṇāyānuvācayati / dyām agreṇety ucchrayati / yā ta iti minoti / agniṣṭhā sampratyāhavanīyam /
yūpāya_ajyamānāya_anuvācayati_ / devaḥ_tvā_iti_anakti_ / caṣālam_ubhayatas_ / uktam_pratimuñcati_su_pippalābhyaḥ_iti_ / sa_uparam_agniṣṭhā_deśam_aktvā_parivyayaṇa_deśam_samantam_parimṛśya_adhvaryuḥ_na_avasṛjet_ā_parivyayaṇāt_ / ucchrīyamāṇāya_anuvācayati_ / dyām_agreṇa_iti_ucchrayati_ / yā_te_iti_minoti_ / agniṣṭhā_samprati_āhavanīyam_ /
brahmavani tveti pāṃsubhiḥ paryūhati / brahma dṛṃheti maitrāvaruṇadaṇḍena samantaṃ triḥ paryṛṣati / samaṃbhūmi kṛtvādbhir upasicya viṣṇoḥ karmāṇīti vācayati yūpam anvārabdham / tad viṣṇor iti caṣālam īkṣamāṇam / parivīyamāṇāyānuvācayati /
brahma_vani_tvā_iti_pāṃsubhiḥ_paryūhati_ / brahma_dṛṃha_iti_maitrāvaruṇa_daṇḍena_samantam_tris_paryṛṣati_ / samaṃbhūmi_kṛtvā_adbhiḥ_upasicya_viṣṇoḥ_karmāṇi_iti_vācayati_yūpam_anvārabdham_ / tat_viṣṇoḥ_iti_caṣālam_īkṣamāṇam_ / parivīyamāṇāya_anuvācayati_ /
triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti / saṃsṛjyānyatarasyām antaṃ praveśayati / yūpaśakalam asyām avagūhaty uttareṇāgniṣṭhāṃ divaḥ sūnur asīti / bahuṣu yathāsvam / upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti / chāgaṃ mantrāmnānāt / pannadam / avyaṅgam /
triguṇā_tri_vyāmā_kauśī_raśanā_tayā_nābhi_mātre_trivṛtam_parivyayati_parivīḥ_asi_iti_ / saṃsṛjya_anyatarasyām_antam_praveśayati_ / yūpa_śakalam_asyām_avagūhati_uttareṇa_agniṣṭhām_divaḥ_sūnuḥ_asi_iti_ / bahuṣu_yathāsvam_ / upāvīḥ_asi_iti_tṛṇam_ādāya_tena_paśum_upaspṛśati_upa_devān_iti_ / chāgam_mantra_āmnānāt_ / pannadam_ / a_vyaṅgam_ /
yathāmantravarṇaṃ prokṣaṇe / nācoditatvāt / agniṃ manthaty ā homāt karoti / upākaraṇamanthane vā / dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti / devasya tveti yūpe / aindrāgnaḥ sauryaḥ prājāpatyo vā / yam icchet / adbhyas tveti paśuṃ prokṣaṇībhiḥ prokṣati /
yathāmantravarṇam_prokṣaṇe_ / na_a_codita_tvāt_ / agnim_manthati_ā_homāt_karoti_ / upākaraṇa_manthane_vā_ / dviguṇa_raśanayā_dvi_vyāmayā_kauśyā_pāśam_kṛtvā_antarāśṛṅgam_abhidakṣiṇam_badhnāti_ṛtasya_tvā_iti_ / devasya_tvā_iti_yūpe_ / aindrāgnaḥ_sauryaḥ_prājāpatyaḥ_vā_ / yam_icchet_ / adbhyaḥ_tvā_iti_paśum_prokṣaṇībhiḥ_prokṣati_ /
apāṃ perur ity āsya upagṛhṇāti / āpo devīr ity adhastād upokṣati /
apām_peruḥ_iti_āsye_upagṛhṇāti_ / āpaḥ_devīḥ_iti_adhastāt_upokṣati_ /
R śrīmārkaṇḍeya uvāca / R eraṇḍīsaṅgamaṃ gacchet surāsuranamaskṛtam / R tattu tīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam / R upavāsaparo bhūtvā niyatendriyamānasaḥ / R tatra snātvā vidhānena mucyate brahmahatyayā / R tatra tīrthe tu yo bhaktyā prāṇatyāgaparo bhavet / R anivartikā gatis tasya rudralokād asaṃśayam /
R śrī_mārkaṇḍeyaḥ_uvāca_ / R eraṇḍīsaṃgamam_gacchet_sura_asura_namaskṛtam_ / R tat_tu_tīrtham_mahā_puṇyam_mahāpātaka_nāśanam_ / R upavāsa_paraḥ_bhūtvā_niyata_indriya_mānasaḥ_ / R tatra_snātvā_vidhānena_mucyate_brahmahatyayā_ / R tatra_tīrthe_tu_yaḥ_bhaktyā_prāṇatyāga_paraḥ_bhavet_ / R anivartikā_gatiḥ_tasya_rudra_lokāt_asaṃśayam_ /
R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma saptadaśottaradviśatatamo 'dhyāyaḥ /
R iti_śrī_skānde_mahāpurāṇe_ekāśīti_sāhasrāyām_saṃhitāyām_pañcame_āvantya_khaṇḍe_revākhaṇḍe_eraṇḍītīrthamāhātmyavarṇanam_nāma_saptadaśa_uttara_dviśatatamaḥ_adhyāyaḥ_ /
R rūpalāvaṇyabalāni prasiddhāni / R vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ / R iti kāyasyāvirbhūtaguṇasampat / R evaṃ bhūtajayamabhidhāya prāptabhūmikasyendriyajayam āha /
R rūpa_lāvaṇya_balāni_prasiddhāni_ / R vajra_saṃhananam_vajra_vat_kaṭhinā_saṃhatiḥ_asya_śarīre_bhavati_iti_arthaḥ_ / R iti_kāyasya_āvirbhūta_guṇa_saṃpad_ / R evam_bhūtajayam_abhidhāya_prāpta_bhūmikasya_indriya_jayam_āha_ /
R śrīśiva uvāca / R śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam / R kīrtayanty athavā vipra saṃsmaranty ādareṇa vā / R vā śataṃ vā viṃśatiṃ vāpi daśa vā pañca vā dvija / R ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ / R teṣāṃ phalasya puṇyānāṃ nāntaṃ paśyāmi nārada /
R śrī_śivaḥ_uvāca_ / R śṛṇvanti_pratyaham_ye_vai_viṣṇoḥ_nāma_sahasrakam_ / R kīrtayanti_athavā_vipraiḥ_saṃsmaranti_ādareṇa_vā_ / R vā_śatam_vā_viṃśatim_vā_api_daśa_vā_pañca_vā_dvijaiḥ_ / R ekam_vā_kāmatas_bhaktyā_viṣṇu_pāda_ambuja_āśrayāḥ_ / R teṣām_phalasya_puṇyānām_na_antam_paśyāmi_nāradaiḥ_ /
R yatas tair bhagavān eva parānando vaśīkṛtaḥ / R yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam / R nāmaiva paramaṃ daivaṃ nāmaiva paramaṃ tapaḥ / R nāmaiva paramaṃ dānaṃ nāmaiva paramā kriyā / R nāmaiva paramo dharmo nāmaivārthaḥ prakīrtitaḥ / R nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam /
R yatas_taiḥ_bhagavant_eva_parānandaḥ_vaśīkṛtaḥ_ / R yatas_nām_eva_paramam_tīrtham_kṣetram_ca_puṇya_dam_ / R nām_eva_paramam_daivam_nām_eva_paramam_tapaḥ_ / R nām_eva_paramam_dānam_nām_eva_paramā_kriyā_ / R nām_eva_paramaḥ_dharmaḥ_nām_eva_arthaḥ_prakīrtitaḥ_ / R nām_eva_kāmaḥ_bhaktānām_mokṣaḥ_api_nām_kevalam_ /
R eṣāṃ ca sādhanaṃ nāma kāmināṃ dvijasattama / R nāmaiva paramā bhaktir nāmaiva paramā gatiḥ / R nāmaiva paramaṃ jāpyaṃ nāmaiva prārthanaṃ param / R niṣkāmānāṃ dhanaṃ nāma muktibhuktisukhārthavat / R nāma syāt paramaṃ saukhyaṃ nāmaiva vairāgyakāraṇam / R sattvaśuddhikaraṃ nāma nāma jñānapradaṃ smṛtam /
R eṣām_ca_sādhanam_nām_kāminām_dvijasattamaiḥ_ / R nām_eva_paramā_bhaktiḥ_nām_eva_paramā_gatiḥ_ / R nām_eva_paramam_jāpyam_nām_eva_prārthanam_param_ / R niṣkāmāṇām_dhanam_nām_mukti_bhukti_sukha_arthavat_ / R nām_syāt_paramam_saukhyam_nām_eva_vairāgya_kāraṇam_ / R sattva_śuddhi_karam_nām_nām_jñāna_pradam_smṛtam_ /
R mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam / R vaiṣṇavānāṃ phalaṃ nāma tasmān nāma sadā smaret / R saṃketitāt pārihāsyāddhelanājvaratāpataḥ / R kīrtitaṃ bhagavannāma sarvapāpaharaṃ smṛtam / R yāvatī pāpanirhāre śaktir nāmni hareḥ sthitā / R tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi /
R mumukṣūṇām_mukti_padam_kāminām_sarva_kāma_dam_ / R vaiṣṇavānām_phalam_nām_tasmāt_nām_sadā_smaret_ / R saṃketitāt_pārihāsyāt_helana_jvara_tāpāt_ / R kīrtitam_bhagavat_nām_sarva_pāpa_haram_smṛtam_ / R yāvatī_pāpa_nirhāre_śaktiḥ_nāmni_hareḥ_sthitā_ / R tāvat_pāpi_janaḥ_pāpam_kartum_śaknoti_na_eva_hi_ /
R jñānājñānāddharer nāmakīrtanāt puruṣasya hi / R pāparāśiṃ dahaty āśu yathā tūlaṃ vibhāvasuḥ / R saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai / R tasya satyaphalaṃ dhatte kramaśo dvijasattamaḥ / R pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham / R gurusevām ātmabodhaṃ bhrāntināśam anantaram /
R jñāna_ajñānāt_hareḥ_nāma_kīrtanāt_puruṣasya_hi_ / R pāpa_rāśim_dahati_āśu_yathā_tūlam_vibhāvasuḥ_ / R saṃkīrtitam_hareḥ_nām_śraddhayā_puruṣeṇa_vai_ / R tasya_satya_phalam_dhatte_kramaśas_dvijasattamaḥ_ / R pāpa_nāśam_mahā_puṇyam_vairāgyam_ca_caturvidham_ / R guru_sevām_ātma_bodham_bhrānti_nāśam_anantaram_ /
R sampūrṇānandabodhaṃ ca tatas tasmin labhet sthiram / R śrīnārada uvāca / R caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama / R etad varṇaya lokasya hitāya jñānakāraṇam / R śrīśiva uvāca / R asaṅgarahito bhogaḥ kriyate puruṣeṇa yat / R viṣayāṇāṃ dvijaśreṣṭha tad amānaḥ prakīrtitaḥ /
R sampūrṇa_ānanda_bodham_ca_tatas_tasmin_labhet_sthiram_ / R śrī_nāradaḥ_uvāca_ / R caturvidham_tvayā_proktam_vairāgyam_sura_sattamaiḥ_ / R etat_varṇaya_lokasya_hitāya_jñāna_kāraṇam_ / R śrī_śivaḥ_uvāca_ / R asaṅga_rahitaḥ_bhogaḥ_kriyate_puruṣeṇa_yat_ / R viṣayāṇām_dvijaśreṣṭhaiḥ_tat_amānaḥ_prakīrtitaḥ_ /
R bhogye svāduvihīne 'pi kriyate vṛttir ātmanaḥ / R dvitīyo vyatirekākhyas tad vijānīhi sattama / R manasaḥ prītirāhitye indriyair evaṃ bhujyate / R bhogas tṛtīyaḥ puruṣair indriyākhyaḥ prakīrtitaḥ / R manasaś cendriyāṇāṃ ca rāgarāhityam uttamam / R viṣayāharaṇaṃ vipra caturthaḥ parikīrtitaḥ /
R bhogye_svādu_vihīne_api_kriyate_vṛttiḥ_ātmanaḥ_ / R dvitīyaḥ_vyatireka_ākhyaḥ_tat_vijānīhi_sattamaiḥ_ / R manasaḥ_prīti_rāhitye_indriyaiḥ_evam_bhujyate_ / R bhogaḥ_tṛtīyaḥ_puruṣaiḥ_indriya_ākhyaḥ_prakīrtitaḥ_ / R manasaḥ_ca_indriyāṇām_ca_rāga_rāhityam_uttamam_ / R viṣaya_āharaṇam_vipraiḥ_caturthaḥ_parikīrtitaḥ_ /
R eṣa nāma paraś cāśu jāyate dvijasattama / R jñānaṃ ca paramaṃ śuddhaṃ brahmānandapradāyakam / R tīrthair dānais tapobhiś ca homair jātyair vratamakhaiḥ / R yogaiś ca vividhair vipra yad viṣṇoḥ paramaṃ padam / R na yānti mānavās tad vai nāmakīrtanamātrataḥ / R saṃyānty eva na saṃdehaṃ kuru vipra haripriyam /
R eṣa_nāma_paraḥ_ca_āśu_jāyate_dvijasattamaiḥ_ / R jñānam_ca_paramam_śuddham_brahma_ānanda_pradāyakam_ / R tīrthaiḥ_dānaiḥ_tapobhiḥ_ca_homaiḥ_jātyaiḥ_vrata_makhaiḥ_ / R yogaiḥ_ca_vividhaiḥ_vipraiḥ_yat_viṣṇoḥ_paramam_padam_ / R na_yānti_mānavāḥ_tat_vai_nāma_kīrtana_mātrāt_ / R saṃyānti_eva_na_saṃdeham_kuru_vipraiḥ_hari_priyam_ /
R mahāpātakayukto 'pi kīrtayitvā jagadgurum / R taraty eva na saṃdehaḥ satyam eva vadāmy aham / R kalikālamalaṃ cāpi sarvapātakam eva ca / R hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati / R tasmān nāmaikamātreṇa taraty eva bhavārṇavam / R pumān atra na saṃdeho vinā nāmāparādhataḥ /
R mahāpātaka_yuktaḥ_api_kīrtayitvā_jagadgurum_ / R tarati_eva_na_saṃdehaḥ_satyam_eva_vadāmi_aham_ / R kali_kāla_malam_ca_api_sarva_pātakam_eva_ca_ / R hitvā_nāma_paraḥ_vipraiḥ_viṣṇu_lokam_saḥ_gacchati_ / R tasmāt_nāma_eka_mātreṇa_tarati_eva_bhava_arṇavam_ / R pumān_atra_na_saṃdehaḥ_vinā_nāma_aparādhāt_ /
R tadyatnenaiva puruṣaḥ śreyaskāmo dvijottamaḥ / R viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana / R śrīnārada uvāca / R śruto bhagavato vaktrād dvāviṃśadaparādhakam / R viṣṇor nāmnā daśa tathā etad varṇaya no prabho / R śrīśiva uvāca / R śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada /
R tad_yatnena_eva_puruṣaḥ_śreyaskāmaḥ_dvijottamaḥ_ / R viṣṇoḥ_na_kuryāt_nāmnaḥ_tu_daśa_pāpān_kathaṃcana_ / R śrī_nāradaḥ_uvāca_ / R śrutaḥ_bhagavantaḥ_vaktrāt_dvāviṃśat_aparādhakam_ / R viṣṇoḥ_nāmnā_daśa_tathā_etat_varṇaya_no_prabho_ / R śrī_śivaḥ_uvāca_ / R śrūyatām_aparādhān_vai_viṣṇoḥ_vakṣyāmi_nāradaiḥ_ /
R yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune / R asnātvā sparśanaṃ viṣṇor vinā śaṅkhena snāpanam / R aśauce sparśanaṃ sākṣād bhuktā pādodakagrahaḥ vā / R vinā śabdena pūjā ca vinā naivedyapūjanam / R uccāsanasthapūjā ca śīte vyajanavātakam / R udakyādarśanaṃ caiva ghaṇṭāyā bhūniveśanam /
R yān_kṛtvā_narakam_yānti_mānavāḥ_satatam_mune_ / R a_snātvā_sparśanam_viṣṇoḥ_vinā_śaṅkhena_snāpanam_ / R aśauce_sparśanam_sākṣāt_bhuktā_pāda_udaka_grahaḥ_vā_ / R vinā_śabdena_pūjā_ca_vinā_naivedya_pūjanam_ / R ucca_āsana_stha_pūjā_ca_śīte_vyajana_vātakam_ / R udakyā_darśanam_ca_eva_ghaṇṭāyāḥ_bhū_niveśanam_ /
R pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā / R puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ / R pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā / R bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā / R pādukārohaṇaṃ viṣṇor gehe kambalaveśanam / R vāmapādapraveśaś ca kūrdanaṃ pākabhojanam /
R pauṣe_ca_candana_sparśaḥ_grīṣme_ca_asparśanam_tathā_ / R puṣpam_toyena_saṃsparśam_vinā_homam_mahā_utsavaḥ_ / R pūjām_kṛtvā_pṛṣṭha_darśam_agre_ca_bhramaṇam_tathā_ / R bhojanam_bhagavat_vāre_a_bhuktvā_ca_viṣāda_tā_ / R pādukā_ārohaṇam_viṣṇoḥ_gehe_kambala_veśanam_ / R vāma_pāda_praveśaḥ_ca_kūrdanam_pāka_bhojanam_ /
R śleṣmaprakṣepaṇaṃ caiva tattṛṇair dantadhāvanam / R devāgre vāhanāroho naivedye dravyabuddhitā / R śālagrāme sthirāyāṃ ca śileti pratimeti ca / R harikīrter asaṃślāghā vaiṣṇave narasāmyatā / R viṣṇau ca devatāsāmyam anyoddeśanivedanam / R ete 'parādhā dvātriṃśad viṣṇor nāmnām atha śṛṇu /
R śleṣma_prakṣepaṇam_ca_eva_tad_tṛṇaiḥ_danta_dhāvanam_ / R deva_agre_vāhana_ārohaḥ_naivedye_dravya_buddhi_tā_ / R śālagrāme_sthirāyām_ca_śilā_iti_pratimā_iti_ca_ / R hari_kīrteḥ_asaṃślāghā_vaiṣṇave_nara_sāmya_tā_ / R viṣṇau_ca_devatā_sāmyam_anya_uddeśa_nivedanam_ / R ete_aparādhāḥ_dvātriṃśat_viṣṇoḥ_nāmnām_atha_śṛṇu_ /
R satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā / R vedanindā nāmni vādaḥ pāpecchā nāmasāhasāt / R nāmno dharmaiḥ sāmyabuddhir dānaṃ śraddhāvivarjitaiḥ / R śrutvāpi śraddhārāhityaṃ kīrtane cāpy ahaṃmatiḥ / R ete nāmnāṃ dvijaśreṣṭha hy aparādhā mayeritāḥ /
R satām_nāmnā_śive_viṣṇau_bhidā_ācārya_avamāna_tā_ / R veda_nindā_nāmni_vādaḥ_pāpa_icchā_nāma_sāhasāt_ / R nāmnaḥ_dharmaiḥ_sāmya_buddhiḥ_dānam_śraddhā_vivarjitaiḥ_ / R śrutvā_api_śraddhā_rāhityam_kīrtane_ca_api_ahaṃmatiḥ_ / R ete_nāmnām_dvijaśreṣṭhaiḥ_hi_aparādhāḥ_mayā_īritāḥ_ /
R varjanīyā nṛbhir yatnair yato narakakāraṇāḥ / R śrīnārada uvāca / R viṣayāsaktacittānāṃ prākṛtānāṃ nṛṇāṃ prabho / R aparādhā harer āśu varjyā naiva bhavanti hi / R ato yena prakāreṇa taranti prākṛtā api / R aparādhān kṛtān deva tan mamākhyātum arhasi / R śrīśiva uvāca /
R varjanīyāḥ_nṛbhiḥ_yatnaiḥ_yatas_naraka_kāraṇāḥ_ / R śrī_nāradaḥ_uvāca_ / R viṣaya_āsakta_cittānām_prākṛtānām_nṝṇām_prabho_ / R aparādhāḥ_hareḥ_āśu_varjyāḥ_na_eva_bhavanti_hi_ / R atas_yena_prakāreṇa_taranti_prākṛtāḥ_api_ / R aparādhān_kṛtān_devaiḥ_tat_mama_ākhyātum_arhasi_ / R śrī_śivaḥ_uvāca_ /
R pradakṣiṇaśataṃ kṛtvā daṇḍavat praṇamed bhuvi / R aparādhaśataṃ tasya kṣamate svasya keśavaḥ / R pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet / R niṣphalaṃ tad bhavet tasya tasmāt pratyekaśo namet / R jagannātheti te nāma vyāhariṣyanti te yadi / R aparādhaśataṃ teṣāṃ kṣamate nātra saṃśayaḥ /
R pradakṣiṇa_śatam_kṛtvā_daṇḍa_vat_praṇamet_bhuvi_ / R aparādha_śatam_tasya_kṣamate_svasya_keśavaḥ_ / R pradakṣiṇam_sakṛt_kṛtvā_yaḥ_na_jānu_śiram_namet_ / R niṣphalam_tat_bhavet_tasya_tasmāt_pratyekaśaḥ_namet_ / R jagannāthaiḥ_iti_te_nām_vyāhariṣyanti_te_yadi_ / R aparādha_śatam_teṣām_kṣamate_na_atra_saṃśayaḥ_ /
R nāmno 'parādhās tarati nāmna eva sadā japāt / R vinā bhaktāparādhena tatprasādavivarjitaḥ / R sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ / R viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret / R viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā / R śrīnārada uvāca /
R nāmnaḥ_aparādhāḥ_tarati_nāmnaḥ_eva_sadā_japāt_ / R vinā_bhakta_aparādhena_tad_prasāda_vivarjitaḥ_ / R sarva_aparādhān_tarati_viṣṇu_pāda_ambuja_āśrayaḥ_ / R viṣṇoḥ_api_aparādhān_vai_nāma_saṃkīrtanāt_taret_ / R viṣṇu_bhakta_aparādhānām_na_eva_asti_anyā_pratikriyā_ / R śrī_nāradaḥ_uvāca_ /
R bhaktāparādhān me brūhi yathā teṣāṃ pratikriyā / R anugrahāya lokānāṃ bhagavan mama cāpi hi / R śrīśiva uvāca / R viṣṇubhaktasya sarvasvaharaṇaṃ dvijasattama / R bhartsanaṃ cottame bhakte svapne cāpi prahāraṇam / R ete 'parādhā bhaktānāṃ śṛṇv eṣāṃ pratikriyā / R taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam /
R bhakta_aparādhān_mama_brūhi_yathā_teṣām_pratikriyā_ / R anugrahāya_lokānām_bhagavant_mama_ca_api_hi_ / R śrī_śivaḥ_uvāca_ / R viṣṇu_bhaktasya_sarva_sva_haraṇam_dvijasattamaiḥ_ / R bhartsanam_ca_uttame_bhakte_svapne_ca_api_prahāraṇam_ / R ete_aparādhāḥ_bhaktānām_śṛṇu_eṣām_pratikriyā_ / R tad_dhanam_dviguṇam_dattvā_kṛtvā_pāda_abhivandanam_ /
R kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam / R yāvat tadbhartsanaṃ kṛtvā tāvan māsān samāhitaḥ / R nirmatsaraḥ paricaret tatprasādena śudhyati / R yāvajjīvaṃ prahāre tu paricaryed atandritaḥ / R tatprasādena tatpāpān niṣkṛtir nānyathā bhavet / R akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ /
R kathayet_mama_kṣamasva_iti_tad_doṣam_dhana_karṣaṇam_ / R yāvat_tad_bhartsanam_kṛtvā_tāvat_māsān_samāhitaḥ_ / R nirmatsaraḥ_paricaret_tad_prasādena_śudhyati_ / R yāvajjīvam_prahāre_tu_paricaryet_atandritaḥ_ / R tad_prasādena_tad_pāpāt_niṣkṛtiḥ_na_anyathā_bhavet_ / R a_kṛtvā_niṣkṛtīn_etān_narakān_na_asti_niṣkṛtiḥ_ /
R ajñānataḥ kṛte vipra tatprasādena naśyati / R jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ / R putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam / R anyayā tu kṛte doṣo bhavaty eva na saṃśayaḥ / R keśākarṣe padāghāte mukhe ca carpaṭe kṛte / R na niṣkṛtiṃ prapaśyāmi tasmāt tān na samācaret /
R ajñānāt_kṛte_vipraiḥ_tad_prasādena_naśyati_ / R jñānāt_tu_dviguṇam_kuryāt_eṣa_dharmaḥ_sanātanaḥ_ / R putre_śiṣye_ca_jāyāyām_śāsane_na_asti_dūṣaṇam_ / R anyayā_tu_kṛte_doṣaḥ_bhavati_eva_na_saṃśayaḥ_ / R keśa_ākarṣe_pada_āghāte_mukhe_ca_carpaṭe_kṛte_ / R na_niṣkṛtim_prapaśyāmi_tasmāt_tān_na_samācaret_ /
puruṣe ha _ ayam āditas garbhaḥ bhavati yat etat retaḥ / tat etat sarvebhyaḥ aṅgebhyaḥ tejaḥ sambhūtam ātmani eva ātmānam bibharti / tat _ strīṇām siñcati atha enat janayati / tat asya prathamam janma /
puruṣe_ha___ayam_āditas_garbhaḥ_bhavati_yat_etat_retaḥ_ / tat_etat_sarvebhyaḥ_aṅgebhyaḥ_tejaḥ_sambhūtam_ātmani_eva_ātmānam_bibharti_ / tat___strīṇām_siñcati_atha_enat_janayati_ / tat_asya_prathamam_janma_ /
R athātaḥ kṣudrarogāṇāṃ nidānaṃ vyākhyāsyāmaḥ / R yathovāca bhagavān dhanvantariḥ / R samāsena catuścatvāriṃśat kṣudrarogā bhavanti /
R atha_atas_kṣudrarogāṇām_nidānam_vyākhyāsyāmaḥ_ / R yathā_uvāca_bhagavān_dhanvantariḥ_ / R samāsena_catuścatvāriṃśat_kṣudrarogāḥ_bhavanti_ /
R tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīkam indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agnirohiṇī cippaṃ kunakhaḥ anuśayī vidārikā śarkarārbudaṃ pāmā vicarcikā rakasā pādadārikā kadaram alasendraluptau dāruṇakaḥ aruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṃ vyaṅgaḥ parivartikā avapāṭikā niruddhaprakaśaḥ saṃniruddhagudaḥ ahipūtanaṃ vṛṣaṇakacchūḥ gudabhraṃśaśceti /
R tat_yathā_ajagallikā_yavaprakhyā_andhālajī_vivṛtā_kacchapikā_valmīkam_indravṛddhā_panasikā_pāṣāṇagardabhaḥ_jālagardabhaḥ_kakṣāḥ_visphoṭakaḥ_agnirohiṇī_cippam_kunakhaḥ_anuśayī_vidārikā_śarkarārbudam_pāmā_vicarcikā_rakasā_pādadārikā_kadaram_alasa_indraluptau_dāruṇakaḥ_aruṃṣikā_palitam_masūrikā_yauvanapiḍakā_padminīkaṇṭakaḥ_jatumaṇiḥ_maśakaḥ_carmakīlaḥ_tilakālakaḥ_nyaccham_vyaṅgaḥ_parivartikā_avapāṭikā_niruddhaprakaśaḥ_saṃniruddhagudaḥ_ahipūtanam___gudabhraṃśaḥ_ca_iti_ /