sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
evaṃ paścimottarāyāṃ diśi / evamuttarāyāṃ diśi / evamuttarapūrvasyāṃ diśi / evamadhastāyāṃ diśi / evamūrdhvāyāṃ diśi /
evam_paścima_uttarāyām_diśi_ / evam_uttarāyām_diśi_ / evam_uttara_pūrvasyām_diśi_ / evam_adhastāyām_diśi_ / evam_ūrdhvāyām_diśi_ /
evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti te sarve saṃdṛśyante sma /
evam_samantāt_daśasu_dikṣu_ekaikasyām_diśi_bahūni_gaṅgā_nadī_vālukā_upamāni_buddhakṣetra_koṭī_nayuta_śata_sahasrāṇi_bahuṣu_gaṅgā_nadī_vālukā_upameṣu_lokadhātu_koṭī_nayuta_śata_sahasreṣu_ye_buddhāḥ_bhagavantaḥ_tiṣṭhanti_te_sarve_saṃdṛśyante_sma_ /
atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma / gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya /
atha_khalu_te_daśasu_dikṣu_tathāgatāḥ_arhantaḥ_samyaksaṃbuddhāḥ_svān_svān_bodhisattva_gaṇān_āmantrayanti_sma_ / gantavyam_khalu_punar_kulaputrāḥ_bhaviṣyati_asmābhiḥ_sahām_lokadhātum_bhagavataḥ_śākyamuneḥ_tathāgatasya_arhataḥ_samyaksaṃbuddhasya_antikam_prabhūtaratnasya_tathāgatasya_arhataḥ_samyaksaṃbuddhasya_śarīra_stūpa_vandanāya_ /
atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma /
atha_khalu_te_buddhāḥ_bhagavantaḥ_svaiḥ_svaiḥ_upasthāyakaiḥ_sārdham_ātma_dvitīyāḥ_ātma_tṛtīyāḥ_imām_sahām_lokadhātum_āgacchanti_sma_ /
iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā /
iti_hi_tasmin_samaye_iyam_sarvāvatī_lokadhātuḥ_ratna_vṛkṣa_pratimaṇḍitā_abhūt_vaiḍūrya_mayī_sapta_ratna_hema_jāla_saṃchannā_mahā_ratna_gandha_dhūpana_dhūpitā_māndārava_mahāmāndārava_puṣpa_saṃstīrṇā_kiṅkiṇī_jāla_alaṃkṛtā_suvarṇa_sūtra_aṣṭāpada_nibaddhā_apagata_grāma_nagara_nigama_janapada_rāṣṭra_rājadhānī_apagata_kālaparvatā_apagata_mucilinda_mahāmucilinda_parvatā_apagata_cakravāla_mahācakravāla_parvatā_apagata_sumeru_parvatā_apagata_tad_anya_mahā_parvatā_apagata_mahā_samudrā_apagata_nadī_mahānadī_parisaṃsthitā_ābhūt_apagata_deva_manuṣya_asura_kāyā_apagata_niraya_tiryagyoni_yama_lokā_ /
iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan / atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma /
iti_hi_tasmin_samaye_ye_asyām_sahāyām_lokadhātau_ṣaṣ_gati_upapannāḥ_sattvāḥ_te_sarve_anyeṣu_lokadhātuṣu_upanikṣiptāḥ_abhūvan_sthāpayitvā_ye_tasyām_parṣadi_saṃnipatitāḥ_abhūvan_ / atha_khalu_te_buddhāḥ_bhagavantaḥ_upasthāyaka_dvitīyāḥ_upasthāyaka_tṛtīyāḥ_imām_sahām_lokadhātum_āgacchanti_sma_ /
āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma / ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ / ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam /
āgata_āgatāḥ_ca_te_tathāgatāḥ_ratna_vṛkṣa_mūle_siṃhāsanam_upaniśritya_viharanti_sma_ / ekaikaḥ_ca_ratna_vṛkṣaḥ_pañca_yojana_śatāni_uccaistvena_abhūt_anupūrva_śākhā_patra_palāśa_pariṇāhaḥ_puṣpa_phala_pratimaṇḍitaḥ_ / ekaikasmin_ca_ratna_vṛkṣa_mūle_siṃhāsanam_prajñaptam_abhūt_pañca_yojana_śatāni_uccaistvena_mahā_ratna_pratimaṇḍitam_ /
tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt / anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan / tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt /
tasmin_ekaikaḥ_tathāgataḥ_paryaṅkam_baddhvā_niṣaṇṇaḥ_abhūt_ / anena_paryāyeṇa_sarvasyām_tri_sāhasra_mahā_sāhasrāyām_lokadhātau_sarva_ratna_vṛkṣa_mūleṣu_tathāgatāḥ_paryaṅkam_baddhvā_niṣaṇṇāḥ_abhūvan_ / tena_khalu_punar_samayena_iyam_tri_sāhasra_mahā_sāhasrī_lokadhātuḥ_tathāgata_paripūrṇā_abhūt_ /
na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan / atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma /
na_tāvat_bhagavataḥ_śākyamuneḥ_tathāgatasya_ātmabhāva_nirmitāḥ_ekasmāt_api_digbhāgāt_sarve_āgatāḥ_abhūvan_ / atha_khalu_punar_bhagavān_śākyamuniḥ_tathāgataḥ_arhan_samyaksaṃbuddhaḥ_teṣām_tathāgata_vigrahāṇām_āgata_āgatānām_avakāśam_nirmimīte_sma_ /
samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni /
samantāt_aṣṭabhyaḥ_digbhyaḥ_viṃśati_buddhakṣetra_koṭī_nayuta_śata_sahasrāṇi_sarvāṇi_vaiḍūrya_mayāni_sapta_ratna_hema_jāla_saṃchannāni_kiṅkiṇī_jāla_alaṃkṛtāni_māndārava_mahāmāndārava_puṣpa_saṃstīrṇāni_divya_vitāna_vitatāni_divya_puṣpa_dāma_abhipralambitāni_divya_gandha_dhūpana_dhūpitāni_ /
sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni /
sarvāṇi_ca_tāni_viṃśati_buddhakṣetra_koṭī_nayuta_śata_sahasrāṇi_apagata_grāma_nagara_nigama_janapada_rāṣṭra_rājadhānīni_apagata_kālaparvatāni_apagata_mucilinda_mahāmucilinda_parvatāni_apagata_cakravāla_mahācakravāla_parvatāni_apagata_sumeru_parvatāni_apagata_tad_anya_mahā_parvatāni_apagata_mahā_samudrāṇi_apagata_nadī_mahā_nadīni_parisaṃsthāpayati_apagata_deva_manuṣya_asura_kāyāni_apagata_niraya_tiryagyoni_yama_lokāni_ /
tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam / teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ /
tāni_ca_sarvāṇi_bahu_buddhakṣetrāṇi_ekam_eva_buddhakṣetram_ekam_eva_pṛthivī_pradeśam_parisaṃsthāpayāmāsa_samam_ramaṇīyam_sapta_ratna_mayaiḥ_ca_vṛkṣaiḥ_citritam_ / teṣām_ca_ratna_vṛkṣāṇām_pañca_yojana_śatāni_āroha_pariṇāhaḥ_anupūrva_śākhā_patra_puṣpa_phala_upetaḥ_ /
sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt / teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma /
sarvasmin_ca_ratna_vṛkṣa_mūle_pañca_yojana_śatāni_āroha_pariṇāham_divya_ratna_mayam_vicitram_darśanīyam_siṃhāsanam_prajñaptam_abhūt_ / teṣu_ratna_vṛkṣa_mūleṣu_āgata_āgatāḥ_tathāgatāḥ_siṃhāsaneṣu_paryaṅkam_baddhvā_niṣīdante_sma_ /
anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham /
anena_paryāyeṇa_punar_aparāṇi_viṃśati_lokadhātu_koṭī_nayuta_śata_sahasrāṇi_ekaikasyām_diśi_śākyamuniḥ_tathāgataḥ_pariśodhayati_sma_teṣām_tathāgatānām_āgatānām_avakāśa_artham_ /
R tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni /
R tāni_api_viṃśati_lokadhātu_koṭī_nayuta_śata_sahasrāṇi_ekaikasyām_diśi_apagata_grāma_nagara_nigama_janapada_rāṣṭra_rājadhānīni_apagata_kālaparvatāni_apagata_mucilinda_mahāmucilinda_parvatāni_apagata_cakravāla_mahācakravāla_parvatāni_apagata_sumeru_parvatāni_apagata_tad_anya_mahā_parvatāni_apagata_mahā_samudrāṇi_apagata_nadī_mahā_nadīni_parisaṃsthāpayati_apagata_deva_manuṣya_asura_kāyāni_apagata_niraya_tiryagyoni_yama_lokāni_ /
te ca sarvasattvā anyeṣu lokadhātuṣūpanikṣiptāḥ / tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni /
te_ca_sarva_sattvāḥ_anyeṣu_lokadhātuṣu_upanikṣiptāḥ_ / tāni_api_buddhakṣetrāṇi_vaiḍūrya_mayāni_sapta_ratna_hema_jāla_praticchannāni_kiṅkiṇī_jāla_alaṃkṛtāni_māndārava_mahāmāndārava_puṣpa_saṃstīrṇāni_divya_vitāna_vitatāni_divya_puṣpa_dāma_abhipralambitāni_divya_gandha_dhūpana_dhūpitāni_ratna_vṛkṣa_upaśobhitāni_ /
sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ / pañcayojanapramāṇāni ca siṃhāsanānyabhinirmitāni / tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā /
sarve_ca_te_ratna_vṛkṣāḥ_pañca_yojana_śata_pramāṇāḥ_ / pañca_yojana_pramāṇāni_ca_siṃhāsanāni_abhinirmitāni_ / tatas_te_tathāgatāḥ_niṣīdante_sma_pṛthak_pṛthak_siṃhāsaneṣu_ratna_vṛkṣa_mūleṣu_paryaṅkam_baddhvā_ /
tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ / te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan /
tena_khalu_punar_samayena_bhagavatā_śākyamuninā_ye_nirmitāḥ_tathāgatāḥ_pūrvasyām_diśi_sattvānām_dharmam_deśayanti_sma_gaṅgā_nadī_vālukā_upameṣu_buddhakṣetra_koṭī_nayuta_śata_sahasreṣu_te_sarve_samāgatāḥ_daśabhyaḥ_digbhyaḥ_ / te_ca_āgatāḥ_aṣṭāsu_dikṣu_niṣaṇṇāḥ_abhūvan_ /
tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan / atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam / ratnapuṣpapuṭān dattvā evaṃ vadanti sma /
tena_khalu_punar_samayena_ekaikasyām_diśi_triṃśat_lokadhātu_koṭī_śata_sahasrāṇi_aṣṭabhyaḥ_digbhyaḥ_samantāt_taiḥ_tathāgataiḥ_ākrāntāḥ_abhūvan_ / atha_khalu_te_tathāgatāḥ_sveṣu_sveṣu_siṃhāsaneṣu_upaviṣṭāḥ_svān_svān_upasthāyakān_saṃpreṣayanti_sma_bhagavataḥ_śākyamuneḥ_antikam_ / ratna_puṣpa_puṭān_dattvā_evam_vadanti_sma_ /
gacchata yūyaṃ gṛdhrakūṭaṃ parvatam / gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena / anena ca ratnarāśinā abhyavakiradhvam evaṃ ca vadadhvam /
gacchata_yūyam_gṛdhrakūṭam_parvatam_ / gatvā_ca_punar_tasmin_tam_bhagavantam_śākyamunim_tathāgatam_arhantam_samyaksaṃbuddham_vanditvā_asmad_vacanāt_alpa_ābādha_tām_manda_glāna_tām_ca_balam_ca_sparśavihāra_tām_ca_paripṛcchadhvam_sārdham_bodhisattva_gaṇena_śrāvaka_gaṇena_ / anena_ca_ratna_rāśinā_abhyavakiradhvam_evam_ca_vadadhvam_ /
dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane / evaṃ te tathāgatāḥ sarve svān svānupasthāyakān saṃpreṣayāmāsuḥ /
dadāti_khalu_punar_bhagavān_tathāgataḥ_chandam_asya_mahā_ratna_stūpasya_samudghāṭane_ / evam_te_tathāgatāḥ_sarve_svān_svān_upasthāyakān_saṃpreṣayāmāsuḥ_ /
atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat /
atha_khalu_bhagavān_śākyamuniḥ_tathāgataḥ_tasyām_velāyām_svān_nirmitān_aśeṣatas_samāgatān_viditvā_pṛthak_pṛthak_siṃhāsaneṣu_niṣaṇṇān_ca_viditvā_tān_ca_upasthāyakān_teṣām_tathāgatānām_arhatām_samyaksaṃbuddhānām_āgatān_viditvā_chandam_ca_taiḥ_tathāgataiḥ_arhadbhiḥ_samyaksaṃbuddhaiḥ_ārocitam_viditvā_tasyām_velāyām_svakāt_dharma_āsanāt_utthāya_vaihāyasam_antarīkṣe_atiṣṭhat_ /
tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo 'ñjalīḥ parigṛhya bhagavato mukham ullokayantyastasthuḥ / atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma / samudghāṭya ca dve bhittī pravisārayati sma /
tāḥ_ca_sarvāḥ_catasraḥ_pariṣadaḥ_utthāya_āsanebhyaḥ_parigṛhya_bhagavataḥ_mukham_ullokayantyaḥ_tasthuḥ_ / atha_khalu_bhagavān_tam_mahāntam_ratna_stūpam_vaihāyasam_sthitam_dakṣiṇayā_hasta_aṅgulyā_madhye_samudghāṭayati_sma_ / samudghāṭya_ca_dve_bhittī_pravisārayati_sma_ /
tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma /
tat_yathā_api_nāma_mahā_nagara_dvāreṣu_mahā_kapāṭa_saṃpuṭau_argala_vimuktau_pravisāryete_evam_eva_bhagavān_tam_mahāntam_ratna_stūpam_vaihāyasam_sthitam_dakṣiṇayā_hasta_aṅgulyā_madhye_samudghāṭya_apāvṛṇoti_sma_ /
samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma / evaṃ ca vācamabhāṣata / sādhu sādhu bhagavan śākyamune /
samanantara_vivṛtasya_khalu_punar_tasya_mahā_ratna_stūpasya_atha_khalu_bhagavān_prabhūtaratnaḥ_tathāgataḥ_arhan_samyaksaṃbuddhaḥ_siṃhāsana_upaviṣṭaḥ_paryaṅkam_baddhvā_pariśuṣka_gātraḥ_saṃghaṭita_kāyaḥ_yathā_samādhi_samāpannaḥ_tathā_saṃdṛśyate_sma_ / evam_ca_vācam_abhāṣata_ / sādhu_sādhu_bhagavan_śākyamune_ /
subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ / sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase / asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ /
su_bhāṣitaḥ_te_ayam_saddharmapuṇḍarīkaḥ_dharmaparyāyaḥ_ / sādhu_khalu_punar_tvam_bhagavan_śākyamune_yaḥ_tvam_imam_saddharmapuṇḍarīkam_dharmaparyāyam_parṣad_madhye_bhāṣase_ / asya_eva_aham_bhagavan_saddharmapuṇḍarīkasya_dharmaparyāyasya_śravaṇāya_iha_āgataḥ_ /
atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan /
atha_khalu_tāḥ_catasraḥ_parṣadaḥ_tam_bhagavantam_prabhūtaratnam_tathāgatam_arhantam_samyaksaṃbuddham_bahu_kalpa_koṭī_nayuta_śata_sahasra_parinirvṛtam_tathā_bhāṣamāṇam_dṛṣṭvā_āścarya_prāptāḥ_adbhuta_prāptāḥ_abhūvan_ /
tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma /
tasyām_velāyām_tam_bhagavantam_prabhūtaratnam_tathāgatam_arhantam_samyaksaṃbuddham_tam_ca_bhagavantam_śākyamunim_tathāgatam_arhantam_samyaksaṃbuddham_divya_mānuṣyakaiḥ_ratna_rāśibhiḥ_abhyavakiranti_sma_ /
atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati / ihaiva bhagavān śākyamunistathāgato niṣīdatu /
atha_khalu_bhagavān_prabhūtaratnaḥ_tathāgataḥ_arhan_samyaksaṃbuddhaḥ_bhagavataḥ_śākyamuneḥ_tathāgatasya_arhataḥ_samyaksaṃbuddhasya_tasmin_eva_siṃhāsane_ardhāsanam_adāsīt_tasya_eva_mahā_ratna_stūpa_abhyantare_evam_ca_vadati_ / iha_eva_bhagavān_śākyamuniḥ_tathāgataḥ_niṣīdatu_ /
atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham / ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete / atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat / dūrasthā vayamābhyāṃ tathāgatābhyām /
atha_khalu_bhagavān_śākyamuniḥ_tathāgataḥ_tasmin_ardhāsane_niṣasāda_tena_eva_tathāgatena_sārdham_ / ubhau_ca_tau_tathāgatau_tasya_mahā_ratna_stūpasya_madhye_siṃhāsana_upaviṣṭau_vaihāyasam_antarīkṣa_sthau_saṃdṛśyete_ / atha_khalu_tāsām_catasṛṇām_parṣadām_etat_abhavat_ / dūra_sthāḥ_vayam_ābhyām_tathāgatābhyām_ /
yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti / atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma /
yat_nūnam_vayam_api_tathāgata_anubhāvena_vaihāyasam_abhyudgacchema_iti_ / atha_khalu_bhagavān_śākyamuniḥ_tathāgataḥ_tāsām_catasṛṇām_parṣadām_cetasā_eva_cetaḥ_parivitarkam_ājñāya_tasyām_velāyām_ṛddhi_balena_tāḥ_catasraḥ_parṣadaḥ_vaihāyasam_upari_antarīkṣe_pratiṣṭhāpayati_sma_ /
atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma / ko bhikṣavo yuṣmākamutsahate tasyāṃ sahāyāṃ lokadhātau imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum / ayaṃ sa kālo 'yaṃ sa samayaḥ / saṃmukhībhūtastathāgataḥ /
atha_khalu_bhagavān_śākyamuniḥ_tathāgataḥ_tasyām_velāyām_tāḥ_catasraḥ_parṣadaḥ_āmantrayate_sma_ / kaḥ_bhikṣavaḥ_yuṣmākam_utsahate_tasyām_sahāyām_lokadhātau_imam_saddharmapuṇḍarīkam_dharmaparyāyam_saṃprakāśayitum_ / ayam_sa_kālaḥ_ayam_sa_samayaḥ_ / saṃmukhībhūtaḥ_tathāgataḥ_ /
parinirvāyitukāmo bhikṣavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṣipya / atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata / atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
parinirvāyitu_kāmaḥ_bhikṣavaḥ_tathāgataḥ_imam_saddharmapuṇḍarīkam_dharmaparyāyam_upanikṣipya_ / atha_khalu_bhagavān_tasyām_velāyām_imāḥ_gāthāḥ_abhāṣata_ / atha_khalu_bhagavān_kṛtsnam_bodhisattva_gaṇam_sa_sura_asuram_ca_lokam_āmantrya_etat_avocat_ /
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ / pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ / na ca me cittavyāvṛttirabhūt /
bhūta_pūrvam_bhikṣavaḥ_atīte_adhvani_aham_aprameya_asaṃkhyeyān_kalpān_saddharmapuṇḍarīkam_sūtram_paryeṣitavān_akhinnaḥ_aviśrāntaḥ_ / pūrvam_ca_aham_anekān_kalpān_anekāni_kalpa_śata_sahasrāṇi_rājā_abhūvam_anuttarāyām_samyaksaṃbodhau_kṛta_praṇidhānaḥ_ / na_ca_me_citta_vyāvṛttiḥ_abhūt_ /
ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā /
ṣaṇṇām_ca_pāramitānām_paripūryai_udyuktaḥ_abhūvam_aprameya_dāna_pradaḥ_suvarṇa_maṇi_muktā_vaidūrya_śaṅkha_śilā_pravāla_jātarūpa_rajata_aśmagarbha_musāragalva_lohita_muktā_grāma_nagara_nigama_janapada_rāṣṭra_rājadhānī_bhāryā_putra_duhitṛ_dāsī_dāsa_karmakara_pauruṣeya_hasti_aśva_ratham_yāvat_ātma_śarīra_parityāgī_kara_caraṇa_śira_uttamāṅga_pratyaṅga_jīvita_dātā_ /
na ca me kadācidāgrahacittamutpannam / tena ca samayena ayaṃ loko dīrghāyur abhūt / anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham / so 'haṃ jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto 'bhūvam / evaṃ ghaṇṭayā ghoṣāpayitavān /
na_ca_me_kadācid_āgraha_cittam_utpannam_ / tena_ca_samayena_ayam_lokaḥ_dīrgha_āyuḥ_abhūt_ / aneka_varṣa_śata_sahasra_jīvitena_ca_aham_kālena_dharma_artham_rājyam_kāritavān_na_viṣaya_artham_ / saḥ_aham_jyeṣṭham_kumāram_rājye_abhiṣicya_caturdiśam_jyeṣṭha_dharma_gaveṣaṇāya_udyuktaḥ_abhūvam_ / evam_ghaṇṭayā_ghoṣāpayitavān_ /
yo me jyeṣṭhaṃ dharmamanupradāsyaty arthaṃ cākhyāsyati tasyāhaṃ dāso bhūyāsam / tena ca kālena ṛṣirabhūt / sa māmetadavocat / asti mahārāja saddharmapuṇḍarīkaṃ nāma sūtraṃ jyeṣṭhadharmanirdeśakam / tadyadi dāsyamabhyupagacchasi tataste 'haṃ taṃ dharmaṃ śrāvayiṣyāmi /
yaḥ_me_jyeṣṭham_dharmam_anupradāsyati_artham_ca_ākhyāsyati_tasya_aham_dāsaḥ_bhūyāsam_ / tena_ca_kālena_ṛṣiḥ_abhūt_ / sa_mām_etat_avocat_ / asti_mahā_rāja_saddharmapuṇḍarīkam_nāma_sūtram_jyeṣṭha_dharma_nirdeśakam_ / tat_yadi_dāsyam_abhyupagacchasi_tatas_te_aham_tam_dharmam_śrāvayiṣyāmi_ /
so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān / upetyāvocat / yatte dāsena karma karaṇīyaṃ tatkaromi /
saḥ_aham_śrutvā_tasya_ṛṣeḥ_vacanam_hṛṣṭaḥ_tuṣṭaḥ_udagraḥ_ātta_manāḥ_prīti_saumanasya_jātaḥ_yena_saḥ_ṛṣiḥ_tena_upeyivān_ / upetya_avocat_ / yat_te_dāsena_karma_karaṇīyam_tat_karomi_ /
so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam / divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi / na ca me kāyaklamo na cetasi klamo 'bhūt / evaṃ ca me kurvataḥ paripūrṇaṃ varṣāsahasraṃ gatam /
saḥ_aham_tasya_ṛṣeḥ_dāsa_bhāvam_abhyupetya_tṛṇa_kāṣṭha_pānīya_kanda_mūla_phala_ādīni_preṣya_karmāṇi_kṛtavān_yāvat_dvārādhyakṣaḥ_api_aham_āsam_ / divasam_ca_evaṃvidham_karma_kṛtvā_rātrau_śayānasya_mañcake_pādān_dhārayāmi_ / na_ca_me_kāya_klamaḥ_na_cetasi_klamaḥ_abhūt_ / evam_ca_me_kurvataḥ_paripūrṇam_varṣā_sahasram_gatam_ /
atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata / tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt / na khalu punarevaṃ draṣṭavyam / tatkasya hetoḥ / ahaṃ sa tena kālena tena samayena rājābhūvam / syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt /
atha_khalu_bhagavān_tasyām_velāyām_etam_eva_artham_paridyotayan_imāḥ_gāthāḥ_abhāṣata_ / tat_kim_manyadhve_bhikṣavaḥ_anyaḥ_sa_tena_kālena_tena_samayena_rājā_abhūt_ / na_khalu_punar_evam_draṣṭavyam_ / tat_kasya_hetoḥ_ / aham_sa_tena_kālena_tena_samayena_rājā_abhūvam_ / syāt_khalu_punar_bhikṣavaḥ_anyaḥ_sa_tena_kālena_tena_samayena_ṛṣiḥ_abhūt_ /
na khalu punarevaṃ draṣṭavyam / ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhūt / devadatto hi bhikṣavo mama kalyāṇamitram / devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā /
na_khalu_punar_evam_draṣṭavyam_ / ayam_eva_sa_tena_kālena_tena_samayena_devadattaḥ_bhikṣuḥ_ṛṣiḥ_abhūt_ / devadattaḥ_hi_bhikṣavaḥ_mama_kalyāṇa_mitram_ / devadattam_eva_ca_āgamya_mayā_ṣaḍ_pāramitāḥ_paripūritāḥ_mahā_maitrī_mahā_karuṇāḥ_mahā_muditā_mahā_upekṣā_ /
dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya / ārocayāmi vo bhikṣavaḥ prativedayāmi /
dvātriṃśat_mahāpuruṣa_lakṣaṇāni_aśīti_anuvyañjanāni_suvarṇa_varṇa_chavi_tā_daśa_balāni_catvāri_vaiśāradyāni_catvāri_saṃgraha_vastūni_aṣṭādaśa_āveṇika_buddha_dharmāḥ_mahā_ṛddhi_bala_tā_daśa_diś_sattva_nistāraṇa_tā_sarvam_etat_devadattam_āgamya_ / ārocayāmi_vaḥ_bhikṣavaḥ_prativedayāmi_ /
eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau /
eṣa_devadattaḥ_bhikṣuḥ_anāgate_adhvani_aprameyaiḥ_kalpaiḥ_asaṃkhyeyaiḥ_devarājaḥ_nāma_tathāgataḥ_arhan_samyaksaṃbuddhaḥ_bhaviṣyati_vidyā_caraṇa_sampannaḥ_sugataḥ_loka_vid_anuttaraḥ_puruṣa_damya_sārathiḥ_śāstā_devānām_ca_manuṣyāṇām_ca_bhagavān_deva_sopānāyām_lokadhātau_ /
devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati / vistareṇa ca dharmaṃ deśayiṣyati / gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti / aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti /
devarājasya_khalu_punar_bhikṣavaḥ_tathāgatasya_viṃśati_antara_kalpān_āyuṣpramāṇam_bhaviṣyati_ / vistareṇa_ca_dharmam_deśayiṣyati_ / gaṅgā_nadī_vālukā_samāḥ_ca_sattvāḥ_sarva_kleśa_prahāṇāt_arhat_tvam_sākṣātkariṣyanti_ / aneke_ca_sattvāḥ_pratyeka_bodhau_cittam_utpādayiṣyanti_ /
gaṅgānadīvālukāsamāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanty avaivartikakṣāntipratilabdhāśca bhaviṣyanti / devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati / na ca śarīraṃ dhātubhedena bhetsyate /
gaṅgā_nadī_vālukā_samāḥ_ca_sattvāḥ_anuttarāyām_samyaksaṃbodhau_cittam_utpādayiṣyanti_a_vaivartika_kṣānti_pratilabdhāḥ_ca_bhaviṣyanti_ / devarājasya_khalu_punar_bhikṣavaḥ_tathāgatasya_parinirvṛtasya_viṃśati_antara_kalpān_saddharmaḥ_sthāsyati_ / na_ca_śarīram_dhātu_bhedena_bhetsyate_ /
ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam / sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati catvāriṃśadyojanānyāyāmena / sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ / tena cābhiṣṭoṣyanti /
eka_ghanam_ca_asya_śarīram_bhaviṣyati_sapta_ratna_stūpam_praviṣṭam_ / sa_ca_stūpaḥ_ṣaṣṭi_yojana_śatāni_uccaistvena_bhaviṣyati_catvāriṃśat_yojanāni_āyāmena_ / sarve_ca_tatra_deva_manuṣyāḥ_pūjām_kariṣyanti_puṣpa_dhūpa_gandha_mālya_vilepana_cūrṇa_cīvara_chatra_dhvaja_patākābhiḥ_gāthābhiḥ_ / tena_ca_abhiṣṭoṣyanti_ /
ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti / atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma /
ye_ca_tam_stūpam_pradakṣiṇam_kariṣyanti_praṇāmam_vā_teṣām_kecid_agra_phalam_arhat_tvam_sākṣātkariṣyanti_kecid_pratyeka_bodhim_anuprāpsyante_acintyāḥ_ca_aprameyāḥ_deva_manuṣyāḥ_anuttarāyām_samyaksaṃbodhau_cittāni_utpādya_a_vinivartanīyāḥ_bhaviṣyanti_ / atha_khalu_bhagavān_punar_eva_bhikṣu_saṃgham_āmantrayate_sma_ /
yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati / narakatiryagyoniyamalokopapattiṣu na patiṣyati /
yaḥ_kaścid_bhikṣavaḥ_anāgate_adhvani_kula_putraḥ_vā_kula_duhitā_vā_imam_saddharmapuṇḍarīkam_sūtra_parivartam_śroṣyati_śrutvā_ca_na_kāṅkṣiṣyati_na_vicikitsiṣyati_viśuddha_cittaḥ_ca_adhimokṣyate_tena_tisṛṇām_durgatīnām_dvāram_pithitam_bhaviṣyati_ / naraka_tiryagyoni_yama_loka_upapattiṣu_na_patiṣyati_ /
daśadigbuddhakṣetropapannaścedameva sūtraṃ janmani janmani śroṣyati / devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati / yasmiṃśca buddhakṣetra upapatsyate tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham /
daśa_diś_buddhakṣetra_upapannaḥ_ca_idam_eva_sūtram_janmani_janmani_śroṣyati_ / deva_manuṣya_loka_upapannasya_ca_asya_viśiṣṭa_sthāna_prāptiḥ_bhaviṣyati_ / yasmin_ca_buddhakṣetre_upapatsyate_tasmin_aupapāduke_sapta_ratna_maye_padme_upapatsyate_tathāgatasya_saṃmukham_ /
atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ / sa taṃ prabhūtaratnaṃ tathāgatametadavocat / gacchāmo bhagavan svakaṃ buddhakṣetram / atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat /
atha_khalu_tasyām_velāyām_adhastāddiśaḥ_prabhūtaratnasya_tathāgatasya_buddhakṣetrāt_āgataḥ_prajñākūṭaḥ_nāma_bodhisattvaḥ_ / sa_tam_prabhūtaratnam_tathāgatam_etat_avocat_ / gacchāmaḥ_bhagavan_svakam_buddhakṣetram_ / atha_khalu_bhagavān_śākyamuniḥ_tathāgataḥ_prajñākūṭam_bodhisattvam_etat_avocat_ /
muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi /
muhūrtam_tāvat_kula_putra_āgamayasva_yāvat_madīyena_bodhisattvena_mañjuśriyā_kumāra_bhūtena_sārdham_kaṃcid_eva_dharma_viniścayam_kṛtvā_paścāt_svakam_buddhakṣetram_gamiṣyasi_ /
atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ /
atha_khalu_tasyām_velāyām_mañjuśrīḥ_kumāra_bhūtaḥ_sahasra_patre_padme_śakaṭa_cakra_pramāṇa_mātre_niṣaṇṇaḥ_aneka_bodhisattva_parivṛtaḥ_puraskṛtaḥ_samudra_madhyāt_sāgara_nāga_rāja_bhavanāt_abhyudgamya_upari_vaihāyasam_khaga_pathena_gṛdhrakūṭe_parvate_bhagavataḥ_antikam_upasaṃkrāntaḥ_ /
atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ / upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat /
atha_mañjuśrīḥ_kumāra_bhūtaḥ_padmāt_avatīrya_bhagavataḥ_śākyamuneḥ_prabhūtaratnasya_ca_tathāgatasya_pādau_śirasā_abhivanditvā_yena_prajñākūṭaḥ_bodhisattvaḥ_tena_upasaṃkrāntaḥ_ / upasaṃkramya_prajñākūṭena_bodhisattvena_sārdham_saṃmukham_saṃmodanīm_saṃrañjanīm_vividhām_kathām_upasaṃgṛhya_ekānte_nyaṣīdat_ /
atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat / samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ / mañjuśrīrāha / anekānyaprameyāṇyasaṃkhyeyāni sattvāni vinītāni / tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum /
atha_khalu_prajñākūṭaḥ_bodhisattvaḥ_mañjuśriyam_kumāra_bhūtam_etat_avocat_ / samudra_madhya_gatena_tvayā_mañjuśrīḥ_kiyān_sattvadhātuḥ_vinītaḥ_ / mañjuśrīḥ_āha_ / anekāni_aprameyāṇi_asaṃkhyeyāni_sattvāni_vinītāni_ / tāvat_aprameyāṇi_asaṃkhyeyāni_yāvat_vācā_na_śakyam_vijñāpayitum_cittena_vā_cintayitum_ /
muhūrtaṃ tāvat kulaputra āgamayasva yāvat pūrvanimittaṃ drakṣyasi / samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam / teṣu ca padmeṣvanekāni bodhisattvasahasrāṇi saṃniṣaṇṇāni /
muhūrtam_tāvat_kula_putra_āgamayasva_yāvat_pūrva_nimittam_drakṣyasi_ / samanantara_bhāṣitā_ca_iyam_mañjuśriyā_kumāra_bhūtena_vāc_tasyām_velāyām_anekāni_padma_sahasrāṇi_samudra_madhyāt_abhyudgatāni_upari_vaihāyasam_ / teṣu_ca_padmeṣu_anekāni_bodhisattva_sahasrāṇi_saṃniṣaṇṇāni_ /
atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntāḥ / upasaṃkramya tataścopari vaihāyasaṃ sthitāḥ saṃdṛśyante sma / sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau /
atha_te_bodhisattvāḥ_tena_eva_khaga_pathena_yena_gṛdhrakūṭaḥ_parvataḥ_tena_upasaṃkrāntāḥ_ / upasaṃkramya_tatas_ca_upari_vaihāyasam_sthitāḥ_saṃdṛśyante_sma_ / sarve_ca_te_mañjuśriyā_kumāra_bhūtena_vinītāḥ_anuttarāyām_samyaksaṃbodhau_ /
tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti / ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṃvarṇayanti / sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca / atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat /
tatra_ye_bodhisattvāḥ_mahāyāna_samprasthitāḥ_pūrvam_abhūvan_te_mahāyāna_guṇān_ṣaṭ_pāramitāḥ_saṃvarṇayanti_ / ye_śrāvaka_pūrvāḥ_bodhisattvāḥ_te_śrāvaka_yānam_eva_saṃvarṇayanti_ / sarve_ca_te_sarva_dharmān_śūnyān_iti_saṃjānanti_sma_mahāyāna_guṇān_ca_ / atha_khalu_mañjuśrīḥ_kumāra_bhūtaḥ_prajñākūṭam_bodhisattvam_etat_avocat_ /
sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ / sa cāyaṃ saṃdṛśyate / atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati / mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya / sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat /
sarvaḥ_ayam_kula_putra_mayā_samudra_madhya_gatena_sattva_vinayaḥ_kṛtaḥ_ / sa_ca_ayam_saṃdṛśyate_ / atha_khalu_prajñākūṭaḥ_bodhisattvaḥ_mañjuśriyam_kumāra_bhūtam_gāthā_abhigītena_paripṛcchati_ / mahā_bhadra_prajñayā_sūra_nāman_asaṃkhyeyāḥ_ye_vinītāḥ_tvayā_adya_ / sattvāḥ_amī_kasya_ca_ayam_prabhāvaḥ_tat_brūhi_pṛṣṭaḥ_naradeva_tvam_etat_ /
kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam / yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ / mañjuśrīrāha / samudramadhye saddharmapuṇḍarīkaṃ sūtraṃ bhāṣitavān na cānyat / prajñākūṭa āha / idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti /
kam_vā_dharmam_deśitavān_asi_tvam_kim_vā_sūtram_bodhi_mārga_upadeśam_ / yat_śrutvā_amī_bodhaye_jāta_cittāḥ_sarvajña_tve_niścitam_labdha_gādhāḥ_ / mañjuśrīḥ_āha_ / samudra_madhye_saddharmapuṇḍarīkam_sūtram_bhāṣitavān_na_ca_anyat_ / prajñākūṭaḥ_āha_ / idam_sūtram_gambhīram_sūkṣmam_durdṛśam_na_ca_anena_sūtreṇa_kiṃcid_anyat_sūtram_samam_asti_ /
asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / mañjuśrīrāha /
asti_kaścid_sattvaḥ_yaḥ_idam_sūtra_ratnam_satkuryāt_avaboddhum_anuttarām_samyaksaṃbodhim_abhisaṃboddhum_ / mañjuśrīḥ_āha_ /
asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī /
asti_kula_putra_sāgarasya_nāga_rājñaḥ_duhitā_aṣṭa_varṣā_jātyā_mahā_prajñā_tīkṣṇa_indriyā_jñāna_pūrvaṃgamena_kāya_vāc_manaḥ_karmaṇā_samanvāgatā_sarva_tathāgata_bhāṣita_vyañjana_artha_udgrahaṇe_dhāraṇī_pratilabdhā_sarva_dharma_sattva_samādhāna_samādhi_sahasra_eka_kṣaṇa_pratilābhinī_ /
bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā / na ca tebhyaḥ parihīyate / smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate / sā samyaksaṃbodhimabhisaṃboddhuṃ samarthā / prajñākūṭo bodhisattva āha /
bodhi_citta_avinivartinī_vistīrṇa_praṇidhānā_sarva_sattveṣu_ātma_prema_anugatā_guṇa_utpādane_ca_samarthā_ / na_ca_tebhyaḥ_parihīyate_ / smita_mukhī_paramayā_śubha_varṇa_puṣkala_tayā_samanvāgatā_maitra_cittā_karuṇām_ca_vācam_bhāṣate_ / sā_samyaksaṃbodhim_abhisaṃboddhum_samarthā_ / prajñākūṭaḥ_bodhisattvaḥ_āha_ /
dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān / anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān / trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ /
dṛṣṭaḥ_mayā_bhagavān_śākyamuniḥ_tathāgataḥ_bodhāya_ghaṭamānaḥ_bodhisattva_bhūtaḥ_anekāni_puṇyāni_kṛtavān_ / anekāni_ca_kalpa_sahasrāṇi_na_kadācid_vīryam_sraṃsitavān_ / tri_sāhasra_mahā_sāhasrāyām_lokadhātau_na_asti_kaścid_antaśas_sarṣapa_mātraḥ_api_pṛthivī_pradeśaḥ_yatra_anena_śarīram_na_nikṣiptam_sattva_hita_hetoḥ_ /
paścād bodhimabhisaṃbuddhaḥ / ka evaṃ śraddadhyād yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma / sā bhagavataḥ pādau śirasābhivandya ekānte 'sthāt / tasyāṃ velāyāmimā gāthā abhāṣata /
paścāt_bodhim_abhisaṃbuddhaḥ_ / kaḥ_evam_śraddadhyāt_yat_anayā_śakyam_muhūrtena_anuttarām_samyaksaṃbodhim_abhisaṃboddhum_ / atha_khalu_tasyām_velāyām_sāgara_nāga_rāja_duhitā_agratas_sthitā_saṃdṛśyate_sma_ / sā_bhagavataḥ_pādau_śirasā_abhivandya_ekānte_asthāt_ / tasyām_velāyām_imāḥ_gāthāḥ_abhāṣata_ /
puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ / sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam / anuvyañjanayuktaṃ ca sarvasattvanamaskṛtam / sarvasattvābhigamyaṃ ca antarāpaṇavadyathā / yathecchayā me saṃbodhiḥ sākṣī me 'tra tathāgataḥ / vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam /
puṇyam_puṇyam_gabhīram_ca_diśaḥ_sphurati_sarvaśas_ / sūkṣmam_śarīram_dvātriṃśat_lakṣaṇaiḥ_samalaṃkṛtam_ / anuvyañjana_yuktam_ca_sarva_sattva_namaskṛtam_ / sarva_sattva_abhigamyam_ca_antarāpaṇa_vat_yathā_ / yathā_icchayā_me_saṃbodhiḥ_sākṣī_me_atra_tathāgataḥ_ / vistīrṇam_deśayiṣyāmi_dharmam_duḥkha_pramocanam_ /
atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat / kevalaṃ kulaputri bodhāya cittamutpannam / avivartyāprameyaprajñā cāsi / samyaksaṃbuddhatvaṃ tu durlabham /
atha_khalu_tasyām_velāyām_āyuṣmān_śāriputraḥ_tām_sāgara_nāga_rāja_duhitaram_etat_avocat_ / kevalam_kula_putri_bodhāya_cittam_utpannam_ / a_vivartya_aprameya_prajñā_ca_asi_ / samyaksaṃbuddha_tvam_tu_durlabham_ /
asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti / kiṃ kāraṇam / pañca sthānāni strī adyāpi na prāpnoti / katamāni pañca /
asti_kula_putri_strī_na_ca_vīryam_sraṃsayati_anekāni_ca_kalpa_śatāni_anekāni_ca_kalpa_sahasrāṇi_puṇyāni_karoti_ṣaḍ_pāramitāḥ_paripūrayati_na_ca_adya_api_buddha_tvam_prāpnoti_ / kim_kāraṇam_ / pañca_sthānāni_strī_adya_api_na_prāpnoti_ / katamāni_pañca_ /
prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamam avaivartikabodhisattvasthānam / atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate / sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ /
prathamam_brahma_sthānam_dvitīyam_śakra_sthānam_tṛtīyam_mahārāja_sthānam_caturtham_cakravarti_sthānam_pañcamam_a_vaivartika_bodhisattva_sthānam_ / atha_khalu_tasyām_velāyām_sāgara_nāga_rāja_duhituḥ_ekaḥ_maṇiḥ_asti_yaḥ_kṛtsnām_mahā_sāhasrām_lokadhātum_mūlyam_kṣamate_ / sa_ca_maṇiḥ_tayā_sāgara_nāga_rāja_duhitrā_bhagavate_dattaḥ_ /
sa bhagavatā ca anukampāmupādāya pratigṛhītaḥ / atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat / yo 'yaṃ maṇirmayā bhagavato dattaḥ sa ca bhagavatā śīghraṃ pratigṛhīto veti / sthavira āha / tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigṛhītaḥ / sāgaranāgarājaduhitā āha /
sa_bhagavatā_ca_anukampām_upādāya_pratigṛhītaḥ_ / atha_sāgara_nāga_rāja_duhitā_prajñākūṭam_bodhisattvam_sthaviram_ca_śāriputram_etat_avocat_ / yaḥ_ayam_maṇiḥ_mayā_bhagavataḥ_dattaḥ_sa_ca_bhagavatā_śīghram_pratigṛhītaḥ_vā_iti_ / sthaviraḥ_āha_ / tvayā_ca_śīghram_dattaḥ_bhagavatā_ca_śīghram_pratigṛhītaḥ_ / sāgara_nāga_rāja_duhitā_āha_ /
yadyahaṃ bhadanta śāriputra maharddhikī syāṃ śīghrataraṃ samyaksaṃbodhimabhisaṃbudhyeyam / na cāsya maṇeḥ pratigrāhakaḥ syāt / atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati /
yadi_aham_bhadanta_śāriputra_maharddhikī_syām_śīghrataram_samyaksaṃbodhim_abhisaṃbudhyeyam_ / na_ca_asya_maṇeḥ_pratigrāhakaḥ_syāt_ / atha_tasyām_velāyām_sāgara_nāga_rāja_duhitā_sarva_loka_pratyakṣam_sthavirasya_ca_śāriputrasya_pratyakṣam_tat_strī_indriyam_antarhitam_puruṣa_indriyam_ca_prādurbhūtam_bodhisattva_bhūtam_ca_ātmānam_saṃdarśayati_ /
tasyāṃ velāyāṃ dakṣiṇāṃ diśaṃ prakrāntaḥ / atha dakṣiṇasyāṃ diśi vimalā nāma lokadhātuḥ / tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam /
tasyām_velāyām_dakṣiṇām_diśam_prakrāntaḥ_ / atha_dakṣiṇasyām_diśi_vimalā_nāma_lokadhātuḥ_ / tatra_sapta_ratna_maye_bodhivṛkṣa_mūle_niṣaṇṇam_abhisaṃbuddham_ātmānam_saṃdarśayati_sma_dvātriṃśat_lakṣaṇa_dharam_sarva_anuvyañjana_rūpam_prabhayā_ca_daśa_diśam_sphuritvā_dharma_deśanām_kurvāṇam_ /
ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam / ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau /
ye_ca_sahāyām_lokadhātau_sattvāḥ_te_sarve_tam_tathāgatam_paśyanti_sma_sarvaiḥ_ca_deva_nāga_yakṣa_gandharva_asura_garuḍa_kinnara_manuṣya_amanuṣyaiḥ_namasyamānam_dharma_deśanām_ca_kurvantam_ / ye_ca_sattvāḥ_tasya_tathāgatasya_dharma_deśanām_śṛṇvanti_sarve_te_a_vinivartanīyāḥ_bhavanti_anuttarāyām_samyaksaṃbodhau_ /
sā ca vimalā lokadhātur iyaṃ ca sahā lokadhātuḥ ṣaḍvikāraṃ prākampat / bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt / trayāṇāṃ ca prāṇiśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho 'bhūt /
sā_ca_vimalā_lokadhātuḥ_iyam_ca_sahā_lokadhātuḥ_ṣaṣ_vikāram_prākampat_ / bhagavataḥ_ca_śākyamuneḥ_parṣad_maṇḍalānām_trayāṇām_prāṇi_sahasrāṇām_anutpattikadharmakṣānti_pratilābhaḥ_abhūt_ / trayāṇām_ca_prāṇi_śata_sahasrāṇām_anuttarāyām_samyaksaṃbodhau_vyākaraṇa_pratilābhaḥ_abhūt_ /
atha prajñākūṭo bodhisattvo mahāsattvaḥ sthaviraśca śāriputrastūṣṇīmabhūtām /
atha_prajñākūṭaḥ_bodhisattvaḥ_mahāsattvaḥ_sthaviraḥ_ca_śāriputraḥ_tūṣṇīm_abhūtām_ /
R atha gajakesarīrasam āha śuddhaṃ sūtamiti / R dṛḍhamardanenātra rasagandhakayoḥ kajjalīṃ kuryād ityabhiprāyaḥ / R sampradāyastu amlarasaiḥ saha dṛḍhamardanaṃ kāryaṃ na doṣaḥ / R dvayostulyaṃ śuddhatāmram iti / R dvayoḥ pāradagandhakayoḥ śuddhatāmraṃ mṛtatāmram /
R atha_gajakesari_rasam_āha_śuddham_sūtam_iti_ / R dṛḍha_mardanena_atra_rasa_gandhakayoḥ_kajjalīm_kuryāt_iti_abhiprāyaḥ_ / R sampradāyaḥ_tu_amla_rasaiḥ_saha_dṛḍha_mardanam_kāryam_na_doṣaḥ_ / R dvayoḥ_tulyam_śuddha_tāmram_iti_ / R dvayoḥ_pārada_gandhakayoḥ_śuddha_tāmram_mṛta_tāmram_ /
R eke dvayostulye śuddhatāmrasampuṭe iti paṭhanti vyākhyānayanti ca / R sampuṭaṃ cūrṇayediti vacanādayameva pakṣaḥ samīcīnaḥ / R tena tāmrasampuṭe eva rasagandhakabhasma rodhayedityartha iti / R anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet /
R eke_dvayoḥ_tulye_śuddha_tāmra_sampuṭe_iti_paṭhanti_vyākhyānayanti_ca_ / R sampuṭam_cūrṇayet_iti_vacanāt_ayam_eva_pakṣaḥ_samīcīnaḥ_ / R tena_tāmra_sampuṭe_eva_rasa_gandhaka_bhasma_rodhayet_iti_arthaḥ_iti_ / R anupānam_hiṅgu_ādi_cūrṇam_vakṣyamāṇam_karṣa_mānam_saṃgṛhya_caturguṇena_uṣṇa_udakena_saha_pibet_ /
R suparṇa uvāca / R iyaṃ dig dayitā rājño varuṇasya tu gopateḥ / R sadā salilarājasya pratiṣṭhā cādir eva ca / R atra paścād ahaḥ sūryo visarjayati bhāḥ svayam / R paścimetyabhivikhyātā dig iyaṃ dvijasattama / R yādasām atra rājyena salilasya ca guptaye / R kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat /
R suparṇaḥ_uvāca_ / R iyam_diś_dayitā_rājñaḥ_varuṇasya_tu_gopateḥ_ / R sadā_salilarājasya_pratiṣṭhā_ca_ādiḥ_eva_ca_ / R atra_paścāt_ahar_sūryaḥ_visarjayati_bhās_svayam_ / R paścimā_iti_abhivikhyātā_diś_iyam_dvijasattamaiḥ_ / R yādasām_atra_rājyena_salilasya_ca_guptaye_ / R kaśyapaḥ_bhagavān_devaḥ_varuṇam_sma_abhyaṣecayat_ /
R atra pītvā samastān vai varuṇasya rasāṃstu ṣaṭ / R jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā / R atra paścāt kṛtā daityā vāyunā saṃyatāstadā / R niḥśvasanto mahānāgair arditāḥ suṣupur dvija / R atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ / R asto nāma yataḥ saṃdhyā paścimā pratisarpati /
R atra_pītvā_samastān_vai_varuṇasya_rasān_tu_ṣaṭ_ / R jāyate_taruṇaḥ_somaḥ_śukrasya_ādau_tamisra_hā_ / R atra_paścāt_kṛtāḥ_daityāḥ_vāyunā_saṃyatāḥ_tadā_ / R niḥśvasantaḥ_mahā_nāgaiḥ_arditāḥ_suṣupuḥ_dvijaiḥ_ / R atra_sūryam_praṇayinam_pratigṛhṇāti_parvataḥ_ / R astaḥ_nāma_yatas_saṃdhyā_paścimā_pratisarpati_ /
R ato rātriśca nidrā ca nirgatā divasakṣaye / R jāyate jīvalokasya hartum ardham ivāyuṣaḥ / R atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm / R vigarbhām akarocchakro yatra jāto marudgaṇaḥ / R atra mūlaṃ himavato mandaraṃ yāti śāśvatam / R api varṣasahasreṇa na cāsyānto 'dhigamyate /
R atas_rātriḥ_ca_nidrā_ca_nirgatā_divasa_kṣaye_ / R jāyate_jīva_lokasya_hartum_ardham_iva_āyuṣaḥ_ / R atra_devīm_ditim_suptām_ātma_prasava_dhāriṇīm_ / R vigarbhām_akarot_śakraḥ_yatra_jātaḥ_marut_gaṇaḥ_ / R atra_mūlam_himavantaḥ_mandaram_yāti_śāśvatam_ / R api_varṣa_sahasreṇa_na_ca_asya_antaḥ_adhigamyate_ /
R atra kāñcanaśailasya kāñcanāmbuvahasya ca / R udadhestīram āsādya surabhiḥ kṣarate payaḥ / R atra madhye samudrasya kabandhaḥ pratidṛśyate / R svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ / R suvarṇaśiraso 'pyatra hariromṇaḥ pragāyataḥ / R adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ /
R atra_kāñcana_śailasya_kāñcana_ambu_vahasya_ca_ / R udadheḥ_tīram_āsādya_surabhiḥ_kṣarate_payaḥ_ / R atra_madhye_samudrasya_kabandhaḥ_pratidṛśyate_ / R svarbhānoḥ_sūrya_kalpasya_soma_sūryau_jighāṃsataḥ_ / R suvarṇa_śirasaḥ_api_atra_hari_romṇaḥ_pragāyataḥ_ / R adṛśyasya_aprameyasya_śrūyate_vipulaḥ_dhvaniḥ_ /
R atra dhvajavatī nāma kumārī harimedhasaḥ / R ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt / R atra vāyustathā vahnir āpaḥ khaṃ caiva gālava / R āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati / R ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ / R atra jyotīṃṣi sarvāṇi viśantyādityamaṇḍalam /
R atra_dhvajavatī_nāma_kumārī_harimedhasaḥ_ / R ākāśe_tiṣṭha_tiṣṭha_iti_tasthau_sūryasya_śāsanāt_ / R atra_vāyuḥ_tathā_vahniḥ_apaḥ_kham_ca_eva_gālavaiḥ_ / R āhnikam_ca_eva_naiśam_ca_duḥkha_sparśam_vimuñcati_ / R atas_prabhṛti_sūryasya_tiryañcam_āvartate_gatiḥ_ / R atra_jyotīṃṣi_sarvāṇi_viśanti_āditya_maṇḍalam_ /
R aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā / R niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ / R atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ / R atra lokatrayasyāpastiṣṭhanti varuṇāśrayāḥ / R atra pannagarājasyāpyanantasya niveśanam / R anādinidhanasyātra viṣṇoḥ sthānam anuttamam /
R aṣṭāviṃśati_rātram_ca_caṅkramya_saha_bhānunā_ / R niṣpatanti_punar_sūryāt_soma_saṃyoga_yogāt_ / R atra_nityam_sravantīnām_prabhavaḥ_sāgara_udayaḥ_ / R atra_lokatrayasya_apaḥ_tiṣṭhanti_varuṇa_āśrayāḥ_ / R atra_pannaga_rājasya_api_anantasya_niveśanam_ / R an_ādi_nidhanasya_atra_viṣṇoḥ_sthānam_anuttamam_ /
R atrānalasakhasyāpi pavanasya niveśanam / R maharṣeḥ kaśyapasyātra mārīcasya niveśanam / R eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ / R brūhi gālava gacchāvo buddhiḥ kā dvijasattama /
R atra_anala_sakhasya_api_pavanasya_niveśanam_ / R mahā_ṛṣeḥ_kaśyapasya_atra_mārīcasya_niveśanam_ / R eṣa_te_paścimaḥ_mārgaḥ_diś_dvāreṇa_prakīrtitaḥ_ / R brūhi_gālavaiḥ_gacchāvaḥ_buddhiḥ_kāḥ_dvijasattamaiḥ_ /
maitreya uvāca / atha tasya punarviprairaputrasya mahīpateḥ / bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata / taddṛṣṭvā mithunaṃ jātamṛṣayo brahmavādinaḥ / ūcuḥ paramasaṃtuṣṭā viditvā bhagavatkalām / ṛṣaya ūcuḥ / eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī /
maitreyaḥ_uvāca_ / atha_tasya_punar_vipraiḥ_aputrasya_mahīpateḥ_ / bāhubhyām_mathyamānābhyām_mithunam_samapadyata_ / tat_dṛṣṭvā_mithunam_jātam_ṛṣayaḥ_brahma_vādinaḥ_ / ūcuḥ_parama_saṃtuṣṭāḥ_viditvā_bhagavat_kalām_ / ṛṣayaḥ_ūcuḥ_ / eṣa_viṣṇoḥ_bhagavataḥ_kalā_bhuvana_pālinī_ /
iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī / ayaṃ tu prathamo rājñāṃ pumānprathayitā yaśaḥ / pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ / iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā / arcirnāma varārohā pṛthumevāvarundhatī / eṣa sākṣāddhareraṃśo jāto lokarirakṣayā /
iyam_ca_lakṣmyāḥ_sambhūtiḥ_puruṣasya_anapāyinī_ / ayam_tu_prathamaḥ_rājñām_pumān_prathayitā_yaśaḥ_ / pṛthuḥ_nāma_mahā_rājaḥ_bhaviṣyati_pṛthu_śravāḥ_ / iyam_ca_sudatī_devī_guṇa_bhūṣaṇa_bhūṣaṇā_ / arciḥ_nāma_varārohā_pṛthum_eva_avarundhatī_ / eṣa_sākṣāt_hareḥ_aṃśaḥ_jātaḥ_loka_rirakṣayā_ /
iyaṃ ca tatparā hi śrīranujajñe 'napāyinī / maitreya uvāca / praśaṃsanti sma taṃ viprā gandharvapravarā jaguḥ / mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ / śaṅkhatūryamṛdaṅgādyā nedurdundubhayo divi / tatra sarva upājagmurdevarṣipitṝṇāṃ gaṇāḥ /
iyam_ca_tad_parā_hi_śrīḥ_anujajñe_anapāyinī_ / maitreyaḥ_uvāca_ / praśaṃsanti_sma_tam_viprāḥ_gandharva_pravarāḥ_jaguḥ_ / mumucuḥ_sumanaḥ_dhārāḥ_siddhāḥ_nṛtyanti_svaḥstriyaḥ_ / śaṅkha_tūrya_mṛdaṅga_ādyāḥ_neduḥ_dundubhayaḥ_divi_ / tatra_sarve_upājagmuḥ_deva_ṛṣi_pitṝṇām_gaṇāḥ_ /
brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ / vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ / pādayoraravindaṃ ca taṃ vai mene hareḥ kalām / yasyāpratihataṃ cakramaṃśaḥ sa parameṣṭhinaḥ / tasyābhiṣeka ārabdho brāhmaṇairbrahmavādibhiḥ / ābhiṣecanikānyasmai ājahruḥ sarvato janāḥ /
brahmā_jagadguruḥ_devaiḥ_saha_āsṛtya_sura_īśvaraiḥ_ / vainyasya_dakṣiṇe_haste_dṛṣṭvā_cihnam_gadābhṛtaḥ_ / pādayoḥ_aravindam_ca_tam_vai_mene_hareḥ_kalām_ / yasya_apratihatam_cakram_aṃśaḥ_sa_parameṣṭhinaḥ_ / tasya_abhiṣekaḥ_ārabdhaḥ_brāhmaṇaiḥ_brahma_vādibhiḥ_ / ābhiṣecanikāni_asmai_ājahruḥ_sarvatas_janāḥ_ /
saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ / dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam / so 'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṃkṛtaḥ / patnyārciṣālaṃkṛtayā vireje 'gnirivāparaḥ / tasmai jahāra dhanado haimaṃ vīra varāsanam / varuṇaḥ salilasrāvamātapatraṃ śaśiprabham /
sarit_samudrāḥ_girayaḥ_nāgāḥ_gāvaḥ_khagāḥ_mṛgāḥ_ / dyauḥ_kṣitiḥ_sarva_bhūtāni_samājahruḥ_upāyanam_ / saḥ_abhiṣiktaḥ_mahā_rājaḥ_su_vāsāḥ_sādhu_alaṃkṛtaḥ_ / patnyā_arciṣā_alaṃkṛtayā_vireje_agniḥ_iva_aparaḥ_ / tasmai_jahāra_dhanadaḥ_haimam_vīra_varāsanam_ / varuṇaḥ_salila_srāvam_ātapatram_śaśi_prabham_ /
vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam / indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ / brahmā brahmamayaṃ varma bhāratī hāramuttamam / hariḥ sudarśanaṃ cakraṃ tatpatnyavyāhatāṃ śriyam / daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā / somo 'mṛtamayānaśvāṃstvaṣṭā rūpāśrayaṃ ratham /
vāyuḥ_ca_vāla_vyajane_dharmaḥ_kīrti_mayīm_srajam_ / indraḥ_kirīṭam_utkṛṣṭam_daṇḍam_saṃyamanam_yamaḥ_ / brahmā_brahma_mayam_varma_bhāratī_hāram_uttamam_ / hariḥ_sudarśanam_cakram_tad_patnī_avyāhatām_śriyam_ / daśa_candram_asim_rudraḥ_śata_candram_tathā_ambikā_ / somaḥ_amṛta_mayān_aśvān_tvaṣṭā_rūpa_āśrayam_ratham_ /
agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn / bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham / nāṭyaṃ sugītaṃ vāditramantardhānaṃ ca khecarāḥ / ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam / sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ / sūto 'tha māgadho vandī taṃ stotumupatasthire /
agniḥ_ājagavam_cāpam_sūryaḥ_raśmi_mayān_iṣūn_ / bhūḥ_pāduke_yoga_mayyau_dyauḥ_puṣpa_āvalim_anvaham_ / nāṭyam_su_gītam_vāditram_antardhānam_ca_khecarāḥ_ / ṛṣayaḥ_ca_āśiṣaḥ_satyāḥ_samudraḥ_śaṅkham_ātma_jam_ / sindhavaḥ_parvatāḥ_nadyaḥ_ratha_vīthīḥ_mahātmanaḥ_ / sūtaḥ_atha_māgadhaḥ_vandī_tam_stotum_upatasthire_ /
stāvakāṃstānabhipretya pṛthurvainyaḥ pratāpavān / meghanirhrādayā vācā prahasannidamabravīt / pṛthuruvāca / bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt / kimāśrayo me stava eṣa yojyatāṃ mā mayyabhūvanvitathā giro vaḥ / tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ /
stāvakān_tān_abhipretya_pṛthuḥ_vainyaḥ_pratāpavān_ / megha_nirhrādayā_vācā_prahasan_idam_abravīt_ / pṛthuḥ_uvāca_ / bhoḥ_sūta_he_māgadha_saumya_vandin_loke_adhunā_aspaṣṭa_guṇasya_me_syāt_ / kimāśrayaḥ_me_stavaḥ_eṣa_yojyatām_mā_mayi_abhūvan_vitathāḥ_giraḥ_vaḥ_ / tasmāt_parokṣe_asmat_upaśrutāni_alam_kariṣyatha_stotram_apīcya_vācaḥ_ /
satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ / mahadguṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi / te 'syābhaviṣyanniti vipralabdho janāvahāsaṃ kumatirna veda / prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ / hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam /
sati_uttamaśloka_guṇa_anuvāde_jugupsitam_na_stavayanti_sabhyāḥ_ / mahat_guṇān_ātmani_kartum_īśaḥ_kaḥ_stāvakaiḥ_stāvayate_asataḥ_api_ / te_asya_abhaviṣyan_iti_vipralabdhaḥ_jana_avahāsam_kumatiḥ_na_veda_ / prabhavaḥ_hi_ātmanaḥ_stotram_jugupsanti_api_viśrutāḥ_ / hrīmantaḥ_parama_udārāḥ_pauruṣam_vā_vigarhitam_ /
vayaṃ tvaviditā loke sūtādyāpi varīmabhiḥ / karmabhiḥ kathamātmānaṃ gāpayiṣyāma bālavat /
vayam_tu_aviditāḥ_loke_sūta_adya_api_varīmabhiḥ_ / karmabhiḥ_katham_ātmānam_gāpayiṣyāma_bāla_vat_ /
R śrīdevyuvāca / R niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / R yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi / R śrībhairava uvāca / R sarpākṣī vahnikarkoṭī kañcukī jalabindujā / R śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā / R maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī /
R śrī_devī_uvāca_ / R niyāmana_ādikam_karma_krāmaṇa_antam_sureśvaraiḥ_ / R yayā_sampadyate_hi_eṣām_oṣadhīm_vaktum_arhasi_ / R śrī_bhairavaḥ_uvāca_ / R sarpākṣī_vahnikarkoṭī_kañcukī_jalabindujā_ / R śatāvarī_bhṛṅgarājaḥ_śarapuṅkhā_punarnavā_ / R maṇḍūkaparṇī_matsyākṣī_brahmadaṇḍī_śikhaṇḍinī_ /
R anantā kākajaṅghā ca kākamācī kapotikā / R viṣṇukrāntā sahacarā sahādevī mahābalā / R balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī / R pāṭhā cāmalakī nīlī jvālinī padmacāriṇī / R phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ / R ākhuparṇī triparṇī ca dviparṇī caikaparṇikā /
R anantā_kākajaṅghā_ca_kākamācī_kapotikā_ / R viṣṇukrāntā_sahacarī_sahādevī_mahābalā_ / R balā_nāgabalā_kṛṣṇā_cakramardaḥ_kuruṅgiṇī_ / R pāṭhā_ca_āmalakā_nīlī_jvālinī_padmacāriṇī_ / R phaṇitrijihvā_gojihvā_kokilākṣaḥ_ghanadhvaniḥ_ / R ākhuparṇī_triparṇī_ca_dviparṇī_ca_ekaparṇikā_ /
R tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī / R kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā / R etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / R dolāsvedaḥ prakartavyo mūlenānena suvrate / R caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā / R śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā /
R tittiḍī_kṣīriṇī_rāsnā_meṣaśṛṅgī_ca_kukkuṭī_ / R kṛṣṇaparṇī_ca_tulasī_śvetā_ca_girikarṇikā_ / R etāḥ_niyāmaka_oṣadhyaḥ_puṣpa_mūla_dala_anvitāḥ_ / R dolā_svedaḥ_prakartavyaḥ_mūlena_anena_suvrate_ / R caṇḍālī_rākṣasī_vyāghrī_khaḍgārī_gajakarṇikā_ / R śaṅkhapuṣpī_agnidhamanā_lāṅgalī_bālamocakā_ /
R raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ / R śṛgālajihvā bṛhatī vajrā cakrī ca rājikā / R ekavīrā narakasā rudantī brahmacāriṇī / R uccaṭā māninīkandā kumārī raktacitrakaḥ / R lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā / R himāvatī somalatā modā vyāghranakhī śamī / R kāñcanī vanarājī ca kākamācī ca keśinī /
R rakta_snuhī_raktaśṛṅgī_raktikā_nīla_citrakaḥ_ / R śṛgālajihvā_bṛhatī_vajrā_cakrī_ca_rājikā_ / R ekavīrā_narakasā_rudantī_brahmacāriṇī_ / R uccaṭā_māninī_kandā_kumārī_raktacitrakaḥ_ / R lakṣmī_śākhoṭakaḥ_ca_eva_kañcukī_meṣaśṛṅgikā_ / R himāvatī_somalatā_modā_vyāghranakhā_śamī_ / R kāñcanī_vanarājī_ca_kākamācī_ca_keśinī_ /
R ajamārī koṭarākṣī hanūmatyaṅganāyikā / R narajīvā hemapuṣpī kākamuṇḍī ca kālikā / R toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā / R tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ / R kaṭutumbī ca gosandhī devadālīndravāruṇī / R vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam /
R ajamārī_koṭarākṣī_hanūmatī_aṅganāyikā_ / R narajīvā_hemapuṣpī_kākamuṇḍī_ca_kālikā_ / R toyavallī_gajārī_ca_haṃsāṅghrī_kuhukaṃvikā_ / R tāmbūlī_sūryabhaktā_ca_rasa_nirjīva___ / R kaṭutumbī_ca_gosandhī_devadālī_indravāruṇī_ / R vākucī_brahma_bījāni_kārpāsam_kṛṣṇa_jīrakam_ /
R kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam / R dantinī yavaciñcā ca karkoṭī kāravallikā / R gojihvā kākajaṅghā ca mahākālī ca śambarī / R śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / R ekaikamoṣadhībījaṃ mārayed rasabhairavam / R raktasnuhī somalatā rudantī raktacitrakaḥ / R śākhoṭakī dagdharuhā modinī vṛddhadārukaḥ /
R kaṅgunī_kṛṣṇa_kanakam_śveta_arkam_ca_ / R dantinī_yavaciñcā_ca_karkoṭī_kāravallikā_ / R gojihvā_kākajaṅghā_ca_mahākālī_ca_śambarī_ / R śveta_guñjā_sita_aṅkolaḥ_paṭolī_bilvam_eva_ca_ / R ekaikam_oṣadhī_bījam_mārayet_rasabhairavam_ / R rakta_snuhī_somalatā_rudantī_raktacitrakaḥ_ / R śākhoṭakā_dagdharuhā_modinī_vṛddhadārukaḥ_ /
R triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī / R devadālī śaṅkhapuṣpī kākamācī hanūmatī / R nīlajyotis tṛṇajyotirutkaṭā hemavallarī / R tridaṇḍī brahmadaṇḍī ca cakrāṅkī sthalapadminī / R nāgajihvā nāgakarṇī vīrā vartulaparṇikā / R arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī /
R triśūlī_kṛṣṇa_mārjārī_cakrikā_kṣīrakukkuṭī_ / R devadālī_śaṅkhapuṣpī_kākamācī_hanūmatī_ / R nīlajyotiḥ_tṛṇajyotiḥ_utkaṭā_hemavallarī_ / R tridaṇḍī_brahmadaṇḍī_ca_cakrāṅkī_sthalapadminī_ / R nāgajihvā_nāgakarṇī_vīrā_vartulaparṇikā_ / R arkapattrī_vaṃśapattrī_tāmraparṇī_tathā_īśvarā_ /