sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti / śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti /
atha_asyai_madhyam_edhatām_iti_śrīḥ_vai_rāṣṭrasya_madhyam_śriyam_eva_rāṣṭre_madhyataḥ_annādyam_dadhāti_ / śīte_vāte_punan_iva_iti_kṣemaḥ_vai_rāṣṭrasya_śītam_kṣemam_eva_asmai_karoti_ /
yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ /
śakuntikā_iti_viś_vai_śakuntikā_ahalak_iti_vañcati_iti_viśaḥ_vai_rāṣṭrāya_vañcanti_āhanti_gabhe_pasaḥ_dhārakā_iti_viś_vai_gabhaḥ_rāṣṭram_pasaḥ_rāṣṭram_eva_viśi_āhanti_tasmāt_rāṣṭrī_viśam_ghātukaḥ_ /
mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ /
mātā_ca_te_pitā_ca_te_iti_iyam_vai_mātā_asau_pitā_ābhyām_eva_enam_svargam_lokam_gamayati_agram_vṛkṣasya_rohataḥ_iti_śrīḥ_vai_rāṣṭrasya_agram_śriyam_eva_enam_rāṣṭrasya_agram_gamayati_pratilāmi_iti_te_pitā_gabhe_muṣṭim_ataṃsayat_iti_viś_vai_gabhaḥ_rāṣṭram_muṣṭī_rāṣṭram_eva_viśi_āhanti_tasmāt_rāṣṭrī_viśam_ghātukaḥ_ /
yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati /
yat_hariṇaḥ_yavam_atti_iti_viś_vai_yavaḥ_rāṣṭram_hariṇaḥ_viśam_eva_rāṣṭrāya_ādyām_karoti_tasmāt_rāṣṭrī_viśam_atti_na_puṣṭam_paśu_manyate_iti_tasmāt_rājā_paśūn_na_puṣyati_śūdrā_yat_arya_jārā_na_poṣāya_na_dhanāyati_iti_tasmāt_vaiśīputram_na_abhiṣiñcati_ /
apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti /
apa_vai_etebhyaḥ_prāṇāḥ_krāmanti_ye_yajñe_a_pūtām_vācam_vadanti_dadhikrāvṇaḥ_akāriṣam_iti_surabhimatīm_ṛcam_antatas_anvāhuḥ_vācam_eva_punate_na_ebhyaḥ_prāṇāḥ_apakrāmanti_ /
yuje vām brahma pūrvyam namobhiḥ / vi ślokaḥ etu pathyā iva sūreḥ / śṛṇvantu viśve amṛtasya putrāḥ ā ye dhāmāni divyāni tasthuḥ / yame iva yatamāne yat aitam pra vām bharan mānuṣāḥ devayantaḥ / ā sīdatam svam ulokam vidāne / svāsasthe bhavatam indave naḥ / pañca padāni rupaḥ anu aroham catuṣpadīm anu emi vratena /
yuje_vām_brahma_pūrvyam_namobhiḥ_ / vi_ślokaḥ_etu_pathyā_iva_sūreḥ_ / śṛṇvantu_viśve_amṛtasya_putrāḥ_ā_ye_dhāmāni_divyāni_tasthuḥ_ / yame_iva_yatamāne_yat_aitam_pra_vām_bharan_mānuṣāḥ_devayantaḥ_ / ā_sīdatam_svam_ulokam_vidāne_ / svāsasthe_bhavatam_indave_naḥ_ / pañca_padāni_rupaḥ_anu_aroham_catuṣpadīm_anu_emi_vratena_ /
akṣareṇa prati mime etām / ṛtasya nābhau adhi sam punāmi / devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtam na avṛṇīta / bṛhaspatim yajñam akṛṇvata ṛṣim / priyām yamaḥ tanvam prārirecīt / sapta kṣaranti śiśave marutvate / pitre putrāsaḥ api avīvatan ṛtam / ubhe id asya ubhayasya rājataḥ / ubhe yatete ubhayasya puṣyataḥ /
akṣareṇa_prati_mime_etām_ / ṛtasya_nābhau_adhi_sam_punāmi_ / devebhyaḥ_kam_avṛṇīta_mṛtyum_prajāyai_kam_amṛtam_na_avṛṇīta_ / bṛhaspatim_yajñam_akṛṇvata_ṛṣim_ / priyām_yamaḥ_tanvam_prārirecīt_ / sapta_kṣaranti_śiśave_marutvate_ / pitre_putrāsaḥ_api_avīvatan_ṛtam_ / ubhe_id_asya_ubhayasya_rājataḥ_ / ubhe_yatete_ubhayasya_puṣyataḥ_ /
upasadyāyeti pūrvāhṇe tisraḥ sāmidhenīr anavānam ekaikāṃ sapraṇavāṃ tris trir āha / imāṃ me 'gne samidham iti tisro 'parāhṇe / tṛtīyena pūrvasyā vacanenottarāṃ saṃdhāyāvasyati / agnim āvaha somam āvaha viṣṇum āvaheti praṇavena saṃdhāya / srugādāpanena srucāvādāpya / upāṃśu yajati / agnir vṛtrāṇi ya ugra iva /
upasadyāya_iti_pūrvāhṇe_tisraḥ_sāmidhenīḥ_an_avānam_ekaikām_sa_praṇavām_tris_tris_āha_ / imām_me_agne_samidham_iti_tisraḥ_aparāhṇe_ / tṛtīyena_pūrvasyāḥ_vacanena_uttarām_saṃdhāya_avasyati_ / agnim_āvaha_somam_āvaha_viṣṇum_āvaha_iti_praṇavena_saṃdhāya_ / sruc_ādāpanena_srucau_ādāpya_ / upāṃśu_yajati_ / agniḥ_vṛtrāṇi_yaḥ_ugraḥ_iva_ /
tvaṃ soma kratubhir aṣāḍhaṃ yutsu / yaḥ pūrvyāya tam u stotāraḥ / yāvad ādiṣṭam kuryāt / viparyāso 'parāhṇe yājyāpuronuvākyānām / imāṃ me 'gne samidham iti dvitīye 'hani pūrvāhṇe tisraḥ sāmidhenīḥ / upasadyāyety aparāhṇe / yathā prathame tathā tṛtīye / svakālās tu vivardheran / ahar ahar vā viparyāsaḥ /
tvam_soma_kratubhiḥ_aṣāḍham_yutsu_ / yaḥ_pūrvyāya_tam_u_stotāraḥ_ / yāvat_ādiṣṭam_kuryāt_ / viparyāsaḥ_aparāhṇe_yājyā_puronuvākyānām_ / imām_me_agne_samidham_iti_dvitīye_ahani_pūrvāhṇe_tisraḥ_sāmidhenīḥ_ / upasadyāya_iti_aparāhṇe_ / yathā_prathame_tathā_tṛtīye_ / sva_kālāḥ_tu_vivardheran_ / ahar_ahar_vā_viparyāsaḥ_ /
upavasathe prātar ubhe caraṇe saṃsthāpya /
upavasathe_prātar_ubhe_caraṇe_saṃsthāpya_ /
sa vā eṣa saṃvatsaro 'dhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaḥ / sa ya evam etat saṃvatsaram adhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda pratitiṣṭhati / pratitiṣṭhati prajayā paśubhir ya evaṃ veda /
sa_vai_eṣa_saṃvatsaraḥ_adhidaivam_ca_adhyātmam_ca_pratiṣṭhitaḥ_ / sa_yaḥ_evam_etat_saṃvatsaram_adhidaivam_ca_adhyātmam_ca_pratiṣṭhitam_veda_pratitiṣṭhati_ / pratitiṣṭhati_prajayā_paśubhiḥ_yaḥ_evam_veda_ /
R bhṛgur uvāca / R satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ / R satyena dhāryate lokaḥ svargaṃ satyena gacchati / R anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ / R tamograstā na paśyanti prakāśaṃ tamasāvṛtam / R svargaḥ prakāśa ityāhur narakaṃ tama eva ca / R satyānṛtāt tad ubhayaṃ prāpyate jagatīcaraiḥ /
R bhṛguḥ_uvāca_ / R satyam_brahma_tapaḥ_satyam_satyam_sṛjati_ca_prajāḥ_ / R satyena_dhāryate_lokaḥ_svargam_satyena_gacchati_ / R anṛtam_tamasaḥ_rūpam_tamasā_nīyate_hi_adhas_ / R tamas_grastāḥ_na_paśyanti_prakāśam_tamasā_āvṛtam_ / R svargaḥ_prakāśaḥ_iti_āhuḥ_narakam_tamaḥ_eva_ca_ / R satya_anṛtāt_tat_ubhayam_prāpyate_jagatīcaraiḥ_ /
R tatra tvevaṃvidhā vṛttir loke satyānṛtā bhavet / R dharmādharmau prakāśaśca tamo duḥkhaṃ sukhaṃ tathā / R tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti / R tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti /
R tatra_tu_evaṃvidhā_vṛttiḥ_loke_satya_anṛtā_bhavet_ / R dharma_adharmau_prakāśaḥ_ca_tamaḥ_duḥkham_sukham_tathā_ / R tatra_yat_satyam_saḥ_dharmaḥ_yaḥ_dharmaḥ_saḥ_prakāśaḥ_yaḥ_prakāśaḥ_tat_sukham_iti_ / R tatra_yat_anṛtam_saḥ_adharmaḥ_yaḥ_adharmaḥ_tat_tamaḥ_yat_tamaḥ_tat_duḥkham_iti_ /
R śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ / R atrocyate / R lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ / R tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ / R sukhaṃ hyanityaṃ bhūtānām iha loke paratra ca / R rāhugrastasya somasya yathā jyotsnā na bhāsate /
R śārīraiḥ_mānasaiḥ_duḥkhaiḥ_sukhaiḥ_ca_api_asukha_udayaiḥ_ / R atra_ucyate_ / R loka_sṛṣṭim_prapaśyantaḥ_na_muhyanti_vicakṣaṇāḥ_ / R tatra_duḥkha_vimokṣa_artham_prayateta_vicakṣaṇaḥ_ / R sukham_hi_anityam_bhūtānām_iha_loke_paratra_ca_ / R rāhu_grastasya_somasya_yathā_jyotsnā_na_bhāsate_ /
R tathā tamo'bhibhūtānāṃ bhūtānāṃ bhraśyate sukham / R tat khalu dvividhaṃ sukham ucyate śārīraṃ mānasaṃ ca / R iha khalvamuṣmiṃśca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante / R na hyatastrivargaphalaṃ viśiṣṭataram asti / R sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā /
R tathā_tamas_abhibhūtānām_bhūtānām_bhraśyate_sukham_ / R tat_khalu_dvividham_sukham_ucyate_śārīram_mānasam_ca_ / R iha_khalu_amuṣmin_ca_loke_sarva_ārambha_pravṛttayaḥ_sukha_arthāḥ_abhidhīyante_ / R na_hi_atas_trivarga_phalam_viśiṣṭataram_asti_ / R saḥ_eṣa_kāmyaḥ_guṇa_viśeṣaḥ_dharma_arthayoḥ_ārambhaḥ_tad_hetuḥ_asya_utpattiḥ_sukha_prayojanā_ /
R bharadvāja uvāca / R yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ / R na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti / R śrūyate ca bhagavāṃstrilokakṛd brahmā prabhur ekākī tiṣṭhati / R brahmacārī na kāmasukheṣvātmānam avadadhāti /
R bharadvājaḥ_uvāca_ / R yat_etat_bhavatā_abhihitam_sukhānām_paramāḥ_striyaḥ_iti_tat_na_gṛhṇīmaḥ_ / R na_hi_eṣām_ṛṣīṇām_mahati_sthitānām_a_prāpyaḥ_eṣa_guṇa_viśeṣaḥ_na_ca_enam_abhilaṣanti_ / R śrūyate_ca_bhagavant_tri_loka_kṛt_brahmā_prabhuḥ_ekākī_tiṣṭhati_ / R brahmacārī_na_kāma_sukheṣu_ātmānam_avadadhāti_ /
R api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat / R tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi / R bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti /
R api_ca_bhagavant_viśveśvaraḥ_umāpatiḥ_kāmam_abhivartamānam_anaṅga_tvena_śamam_anayat_ / R tasmāt_brūmaḥ_na_mahātmabhiḥ_ayam_pratigṛhītaḥ_na_tu_eṣa_tāvat_viśiṣṭaḥ_guṇaḥ_iti_na_etat_bhagavataḥ_pratyemi_ / R bhagavatā_tu_uktam_sukhānām_paramāḥ_striyaḥ_iti_ /
R lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti / R atrocyatām / R bhṛgur uvāca / R anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam / R krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
R loka_pravādaḥ_api_ca_bhavati_dvividhaḥ_phala_udayaḥ_sukṛtāt_sukham_avāpyate_duṣkṛtāt_duḥkham_iti_ / R atra_ucyatām_ / R bhṛguḥ_uvāca_ / R anṛtāt_khalu_tamaḥ_prādurbhūtam_tamas_grastāḥ_adharmam_eva_anuvartante_na_dharmam_ / R krodha_lobha_moha_māna_anṛta_ādibhiḥ_avacchannāḥ_na_khalu_asmin_loke_na_ca_amutra_sukham_āpnuvanti_ /
R vividhavyādhigaṇopatāpair avakīryante / R vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante / R caṇḍavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrair duḥkhair upatapyante / R bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti /
R vividha_vyādhi_gaṇa_upatāpaiḥ_avakīryante_ / R vadha_bandha_roga_parikleśa_ādibhiḥ_ca_kṣudh_pipāsā_śrama_kṛtaiḥ_upatāpaiḥ_upatapyante_ / R caṇḍa_vāta_ati_uṣṇa_ati_śīta_kṛtaiḥ_ca_pratibhayaiḥ_śārīraiḥ_duḥkhaiḥ_upatapyante_ / R bandhu_dhana_vināśa_viprayoga_kṛtaiḥ_ca_mānasaiḥ_śokaiḥ_abhibhūyante_jarā_mṛtyu_kṛtaiḥ_ca_anyaiḥ_iti_ /
R yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda / R na caite doṣāḥ svarge prādurbhavanti / R tatra bhavati khalu / R susukhaḥ pavanaḥ svarge gandhaśca surabhistathā / R kṣutpipāsāśramo nāsti na jarā na ca pāpakam / R nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam /
R yaḥ_tu_etaiḥ_śārīraiḥ_mānasaiḥ_duḥkhaiḥ_na_spṛśyate_saḥ_sukham_veda_ / R na_ca_ete_doṣāḥ_svarge_prādurbhavanti_ / R tatra_bhavati_khalu_ / R su_sukhaḥ_pavanaḥ_svarge_gandhaḥ_ca_surabhiḥ_tathā_ / R kṣudh_pipāsā_śramaḥ_na_asti_na_jarā_na_ca_pāpakam_ / R nityam_eva_sukham_svarge_sukham_duḥkham_iha_ubhayam_ /
R narake duḥkham evāhuḥ samaṃ tu paramaṃ padam / R pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ / R pumān prajāpatistatra śukraṃ tejomayaṃ viduḥ / R ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā / R prajā viparivartante svaiḥ svaiḥ karmabhir āvṛtāḥ /
R narake_duḥkham_eva_āhuḥ_samam_tu_paramam_padam_ / R pṛthivī_sarva_bhūtānām_janitrī_tadvidhāḥ_striyaḥ_ / R pumān_prajāpatiḥ_tatra_śukram_tejas_mayam_viduḥ_ / R iti_etat_loka_nirmāṇam_brahmanā_vihitam_purā_ / R prajāḥ_viparivartante_svaiḥ_svaiḥ_karmabhiḥ_āvṛtāḥ_ /
R atra akāro mṛtyupratiṣedhe / R mṛṅ prāṇatyāge / R atra prāṇādivṛttinirodho mṛtyurityucyate / R kasmāt / R tatphalabhoktṛtvāt / R so 'sya kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ / R amara ityucyate / R tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham / āha /
R atra_akāraḥ_mṛtyu_pratiṣedhe_ / R prāṇatyāge_ / R atra_prāṇa_ādi_vṛtti_nirodhaḥ_mṛtyuḥ_iti_ucyate_ / R kasmāt_ / R tad_phala_bhoktṛtvāt_ / R saḥ_asya_kāmitvāt_vikaraṇa_dharmitvāt_ca_na_asti_iti_atas_ / R amaraḥ_iti_ucyate_ / R tasmāt_abhīta_akṣaya_ādi_vacanāt_nityam_aiśvaryam_iti_siddham_ / āha_ /
R apārthaṃ vyarthamekārthaṃ sasaṃśayam apakramam / R śabdahīnaṃ yatibhraṣṭaṃ bhinnavṛttaṃ visaṃdhi ca / R deśakālakalālokanyāyāgamavirodhi ca / R pratijñāhetudṛṣṭāntahīnaṃ duṣṭaṃ ca neṣyate / R apārthamityapetārthaṃ sa cārthaḥ padavākyayoḥ / R arthavān varṇasaṃghātaḥ suptiṅantaṃ padaṃ punaḥ /
R apārtham_vyartham_ekārtham_sasaṃśayam_apakramam_ / R śabdahīnam_yatibhraṣṭam_bhinnavṛttam_visaṃdhi_ca_ / R deśa_kāla_kalā_loka_nyāya_āgama_virodhi_ca_ / R pratijñā_hetu_dṛṣṭānta_hīnam_duṣṭam_ca_na_iṣyate_ / R apārtham_iti_apeta_artham_saḥ_ca_arthaḥ_pada_vākyayoḥ_ / R arthavān_varṇa_saṃghātaḥ_padam_punar_ /
R padānāmeva saṃghātaḥ sāpekṣāṇāṃ parasparam / R nirākākṣaṃ ca tadvākyamekavastunibandhanam / R kramavṛttiṣu varṇeṣu saṃghātādi na yujyate / R buddhau tu sambhavatyetadanyatve'pi pratikṣaṇam / R dhīr antyaśabdaviṣayā vṛttavarṇāhitasmṛtiḥ / R vākyamityāhurapare na śabdāḥ kṣaṇanaśvarāḥ /
R padānām_eva_saṃghātaḥ_sāpekṣāṇām_parasparam_ / R ca_tat_vākyam_eka_vastu_nibandhanam_ / R krama_vṛttiṣu_varṇeṣu_saṃghāta_ādi_na_yujyate_ / R buddhau_tu_sambhavati_etat_anyatve_api_pratikṣaṇam_ / R dhī_antya_śabda_viṣayā_vṛtta_varṇa_āhita_smṛtiḥ_ / R vākyam_iti_āhuḥ_apare_na_śabdāḥ_kṣaṇa_naśvarāḥ_ /
R atrāpi bahu vaktavyaṃ jāyate tattu noditam / R gurubhiḥ kiṃ vivādena yathāprakṛtamucyate / R samudāyārthaśūnyaṃ yattadapārthakamiṣyate / R dāḍimāni daśāpūpāḥ ṣaḍityādi yathoditam / R niruddhārthaṃ mataṃ vyarthaṃ viruddhaṃ tūpadiśyate / R pūrvāparārthavyāghātādviparyayakaraṃ yathā /
R atra_api_bahu_vaktavyam_jāyate_tat_tu_na_uditam_ / R gurubhiḥ_kim_vivādena_yathā_prakṛtam_ucyate_ / R samudāya_artha_śūnyam_yat_tat_apārthakam_iṣyate_ / R dāḍimāni_daśa_apūpāḥ_ṣaṭ_ityādi_yathā_uditam_ / R niruddha_artham_matam_vyartham_viruddham_tu_upadiśyate_ / R pūrva_apara_artha_vyāghātāt_viparyaya_karam_yathā_ /
R sakhi mānaṃ priye dhehi laghutāmasya mā gamaḥ / R bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ / R upāsitagurutvāttvaṃ vijitendriyaśatruṣu / R śreyaso vinayādhānamadhunā tiṣṭha kevalam / R yadabhinnārthamanyonyaṃ tadekārthaṃ pracakṣate / R punaruktamidaṃ prāhuranye śabdārthabhedataḥ /
R sakhi_mānam_priye_dhehi_laghutām_asya_mā_gamaḥ_ / R bhartuḥ_chanda_anuvartinyaḥ_prem_ghnanti_na_hi_striyaḥ_ / R upāsita_gurutvāt_tvam_vijita_indriya_śatruṣu_ / R śreyasaḥ_vinaya_ādhānam_adhunā_tiṣṭha_kevalam_ / R yat_abhinna_artham_anyonyam_tat_ekārtham_pracakṣate_ / R punaruktam_idam_prāhuḥ_anye_śabda_artha_bhedāt_ /
R na śabdapunaruktaṃ tu sthaulyādatropavarṇyate / R kathamākṣiptacittaḥ sann uktam evābhidhāsyate / R bhayaśokābhyasūyāsu harṣavismayayorapi / R yathāha gaccha gaccheti punaruktaṃ ca tadviduḥ / R atrārthapunaruktaṃ yattadevaikārthamiṣyate / R uktasya punarākhyāne kāryāsaṃbhavato yathā /
R na_śabda_punaruktam_tu_sthaulyāt_atra_upavarṇyate_ / R katham_ākṣipta_cittaḥ_san_uktam_eva_abhidhāsyate_ / R bhaya_śoka_abhyasūyāsu_harṣa_vismayayoḥ_api_ / R yathā_āha_gaccha_gaccha_iti_punaruktam_ca_tat_viduḥ_ / R atra_artha_punaruktam_yat_tat_eva_ekārtham_iṣyate_ / R uktasya_punar_ākhyāne_kārya_asaṃbhavāt_yathā_ /
R tāmutkamanasaṃ nūnaṃ karoti dhvanirambhasām / R saudheṣu ghanamuktānāṃ praṇālīmukhapātinām / R śruteḥ sāmānyadharmāṇāṃ viśeṣasyānudāhṛteḥ / R apratiṣṭhaṃ yadekatra tajjñānaṃ saṃśayaṃ viduḥ / R sasaṃśayamiti prāhustatastajjananaṃ vacaḥ / R iṣṭaṃ niścitaye vākyaṃ na velāyeti tadyathā /
R tām_utka_manasam_nūnam_karoti_dhvaniḥ_ambhasām_ / R saudheṣu_ghana_muktānām_praṇālī_mukha_pātinām_ / R śrutyāḥ_sāmānya_dharmāṇām_viśeṣasya_anudāhṛtyāḥ_ / R apratiṣṭham_yat_ekatra_tat_jñānam_saṃśayam_viduḥ_ / R sasaṃśayam_iti_prāhuḥ_tatas_tat_jananam_vacaḥ_ / R iṣṭam_niścitaye_vākyam_na_tat_yathā_ /
R vyālavanto durārohā ratnavantaḥ phalānvitāḥ / R viṣamā bhūbhṛtastebhyo bhayamāśu pramādinām / R yathopadeśaṃ kramaśo nirdeśo'tra kramo mataḥ / R tadapetaṃ viparyāsādityākhyātamapakramam / R vidadhānau kirīṭendū śyāmābhrahimasacchavī / R rathāṅgaśūle bibhrāṇau pātāṃ vaḥ śambhuśārṅgiṇau /
R vyālavantaḥ_durārohāḥ_ratnavantaḥ_phala_anvitāḥ_ / R viṣamāḥ_bhūbhṛtaḥ_tebhyaḥ_bhayam_āśu_pramādinām_ / R yathopadeśam_kramaśas_nirdeśaḥ_atra_kramaḥ_mataḥ_ / R tad_apetam_viparyāsāt_iti_ākhyātam_apakramam_ / R vidadhānau_kirīṭa_indū_śyāma_abhra_hima_sat_chavī_ / R rathāṅga_śūle_bibhrāṇau_pātām_vaḥ_śambhu_śārṅgiṇaḥ_ /
R sūtrakṛtpādakāreṣṭaprayogād yo 'nyathā bhavet / R tam āptaśrāvakāḥ siddheḥ śabdahīnaṃ viduryathā / R sphurattaḍidvalayino vitatāmbhogarīyasaḥ / R tejas tirayataḥ sauraṃ ghanān paśya divābhitaḥ / R yatiśchandonirūḍhānāṃ śabdānāṃ yā vicāraṇā / R tadapetaṃ yatibhraṣṭamiti nirdiśyate yathā /
R sūtrakṛt_pāda_kāra_iṣṭa_prayogāt_yaḥ_anyathā_bhavet_ / R tam_āpta_śrāvakāḥ_siddhyāḥ_śabdahīnam_viduḥ_yathā_ / R sphurat_taḍit_valayinaḥ_vitata_ambhas_garīyasaḥ_ / R tejaḥ_tirayataḥ_sauram_ghanān_paśya_divā_abhitas_ / R yatiḥ_chandas_nirūḍhānām_śabdānām_yā_vicāraṇā_ / R tad_apetam_yatibhraṣṭam_iti_nirdiśyate_yathā_ /
R vidyutvantas tamālāsitavapuṣa ime vārivāhā dhvananti / R gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ / R tannyūnādhikatā vāpi bhinnavṛttamidaṃ yathā / R bhramati bhramaramālā kānaneṣūnmadāsau / R virahitaramaṇīko 'rhasyadya gantum / R kānte induśiroratne ādadhāne udaṃśunī /
R vidyutvantaḥ_tamāla_asita___ime_vārivāhāḥ_dhvananti_ / R guroḥ_laghoḥ_ca_varṇasya_yaḥ_asthāne_racanā_vidhiḥ_ / R tad_nyūna_adhikatā_vā_api_bhinnavṛttam_idam_yathā_ / R bhramati_bhramara_mālā_kānaneṣu_unmadā_asau_ / R virahita_ramaṇīkaḥ_arhasi_adya_gantum_ / R kānte_indu_śiras_ratne_ādadhāne_ /
R pātāṃ vaḥ śambhuśarvāṇyāv iti prāhur visaṃdhyadaḥ / R yā deśe dravyasambhūtirapi vā nopadiśyate / R tattadvirodhi vijñeyaṃ svabhāvāttadyathocyate / R malaye kandaropāntarūḍhakālāgurudrume / R sugandhikusumānamrā rājante devadāravaḥ / R ṣaṇṇāmṛtūnāṃ bhedena kālaḥ ṣoḍheva bhidyate /
R pātām_vaḥ_śambhu_śarvāṇyau_iti_prāhuḥ_visaṃdhi_adaḥ_ / R yā_deśe_dravya_sambhūtiḥ_api_vā_na_upadiśyate_ / R tat_tat_virodhi_vijñeyam_svabhāvāt_tat_yathā_ucyate_ / R malaye_kandara_upānta_rūḍha_kālāguru_drume_ / R sugandhi_kusuma_ānamrāḥ_rājante_devadāravaḥ_ / R ṣaṇṇām_ṛtūnām_bhedena_kālaḥ_ṣoḍhā_iva_bhidyate_ /
R tadvirodhakṛdityāhurviparyāsādidaṃ yathā / R udūḍhaśiśirāsārān prāvṛṣeṇyān nabhasvataḥ / R phullāḥ surabhayantīme cūtāḥ kānanaśobhinaḥ / R kalā saṃkalanāprajñā śilpānyasyāśca gocaraḥ / R viparyastaṃ tathaivāhustadvirodhakaraṃ yathā / R ṛṣabhātpañcamāttasmāt saṣaḍjaṃ dhaivataṃ smṛtam /
R tad_virodha_kṛt_iti_āhuḥ_viparyāsāt_idam_yathā_ / R udūḍha_śiśira_āsārān_prāvṛṣeṇyān_nabhasvantaḥ_ / R phullāḥ_surabhayanti_ime_cūtāḥ_kānana_śobhinaḥ_ / R kalā_saṃkalana_prajñā_śilpāni_asyāḥ_ca_gocaraḥ_ / R viparyastam_tathā_eva_āhuḥ_tad_virodha_karam_yathā_ / R ṛṣabhāt_pañcamāt_tasmāt_saṣaḍjam_dhaivatam_smṛtam_ /
R ayaṃ hi madhyamagrāmo madhyamotpīḍitarṣabhaḥ / R iti sādhāritaṃ mohād anyathaivāvagacchati / R anyāsvapi kalāsvevamabhidheyā virodhitā / R sthāsnujaṅgamabhedena lokaṃ tattvavido viduḥ / R sa ca tadvyavahāro'tra tadvirodhakaraṃ yathā / R teṣāṃ kaṭataṭabhraṣṭairgajānāṃ madabindubhiḥ /
R ayam_hi_madhyamagrāmaḥ_madhyama_utpīḍita_ṛṣabhaḥ_ / R iti_sādhāritam_mohāt_anyathā_eva_avagacchati_ / R anyāsu_api_kalāsu_evam_abhidheyā_virodhitā_ / R sthāsnu_jaṅgama_bhedena_lokam_tattva_vidaḥ_viduḥ_ / R saḥ_ca_tad_vyavahāraḥ_atra_tad_virodha_karam_yathā_ / R teṣām_kaṭa_taṭa_bhraṣṭaiḥ_gajānām_mada_bindubhiḥ_ /
R prāvartata nadī ghorā hastyaśvarathavāhinī / R dhāvatāṃ sainyavāhānāṃ phenavāri mukhacyutam / R cakāra jānudaghnāpān pratidiṅmukhamadhvanaḥ / R nyāyaḥ śāstraṃ trivargoktidaṇḍanītiṃ ca tāṃ viduḥ / R ato nyāyavirodhīṣṭamapetaṃ yattayā yathā / R vijigīṣumupanyasya vatseśaṃ vṛddhadarśanam /
R prāvartata_nadī_ghorā_hasti_aśva_ratha_vāhinī_ / R dhāvatām_sainya_vāhānām_phena_vāri_mukha_cyutam_ / R cakāra_prati_diṅmukham_adhvnaḥ_ / R nyāyaḥ_śāstram_trivarga_ukti_daṇḍanītim_ca_tām_viduḥ_ / R atas_nyāya_virodhi_iṣṭam_apetam_yat_tayā_yathā_ / R vijigīṣum_upanyasya_vatsa_īśam_vṛddha_darśanam_ /
R tasyaiva kṛtinaḥ paścādabhyadhāccāraśūnyatām / R antaryodhaśatākīrṇaṃ sālaṅkāyananetṛkam / R tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam / R yadi vopekṣitaṃ tasya sacivaiḥ svārthasiddhaye / R aho nu mandimā teṣāṃ bhaktirvā nāsti bhartari / R śarā dṛḍhadhanurmuktā manyumadbhirarātibhiḥ /
R tasya_eva_kṛtinaḥ_paścāt_abhyadhāt_cāra_śūnyatām_ / R antar_yodha_śata_ākīrṇam_sālaṅkāyana_netṛkam_ / R tathāvidham_gaja_chadma_na_ajñāsīt_saḥ_sva_bhū_gatam_ / R yadi_vā_upekṣitam_tasya_sacivaiḥ_sva_artha_siddhaye_ / R aho_nu_mandimā_teṣām_bhaktiḥ_vā_na_asti_bhartri_ / R śarāḥ_dṛḍha_dhanus_muktāḥ_manyumadbhiḥ_arātibhiḥ_ /
R marmāṇi parihṛtyāsya patiṣyantīti kānumā / R hato 'nena mama bhrātā mama putraḥ pitā mama / R mātulo bhāgineyaśca ruṣā saṃrabdhacetasaḥ / R asyanto vividhāny ājāv āyudhānyaparādhinam / R ekākinamaraṇyānyāṃ na hanyurbahavaḥ katham / R namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam /
R marmāṇi_parihṛtya_asya_patiṣyanti_iti_kā_anumā_ / R hataḥ_anena_mama_bhrātā_mama_putraḥ_pitā_mama_ / R mātulaḥ_bhāgineyaḥ_ca_ruṣā_saṃrabdha_cetasaḥ_ / R asyantaḥ_vividhāni_ājau_āyudhāni_aparādhinam_ / R ekākinam_araṇyānyām_na_hanyuḥ_bahavaḥ_katham_ / R namaḥ_astu_tebhyaḥ_vidvobhyaḥ_ye_abhiprāyam_kaveḥ_imam_ /
R śāstralokāv apāsyaiva nayanti nayavedinaḥ / R sacetaso vanebhasya carmaṇā nirmitasya ca / R viśeṣaṃ veda bālo'pi kaṣṭaṃ kiṃ nu kathaṃ nu tat / R āgamo dharmaśāstrāṇi lokasīmā ca tatkṛtā / R tadvirodhi tadācāravyatikramaṇato yathā / R bhūbhṛtāṃ pītasomānāṃ nyāyye vartmani tiṣṭhatām /
R śāstra_lokau_apāsya_eva_nayanti_naya_vedinaḥ_ / R sacetasaḥ_vana_ibhasya_carmaṇā_nirmitasya_ca_ / R viśeṣam_veda_bālaḥ_api_kaṣṭam_kim_nu_katham_nu_tat_ / R āgamaḥ_dharma_śāstrāṇi_loka_sīmā_ca_tad_kṛtā_ / R tad_virodhi_tad_ācāra_vyatikramaṇāt_yathā_ / R bhūbhṛtām_pīta_somānām_nyāyye_vartmani_tiṣṭhatām_ /
R alaṃkariṣṇunā vaṃśaṃ gurau sati jigīṣuṇā / R abhāryoḍhena saṃskāramantareṇa dvijanmanā / R naravāhanadattena veśyāvān niśi pīḍitaḥ / R na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate / R kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo jano 'bhisaṃdhiṃ ka ivāvabhotsyate /
R alaṃkariṣṇunā_vaṃśam_gurau_sati_jigīṣuṇā_ / R abhārya_ūḍhena_saṃskāram_antareṇa_dvijanmanā_ / R naravāhana_dattena_veśyāvān_niśi_pīḍitaḥ_ / R na_dūṣaṇāya_ayam_udāhṛtaḥ_vidhiḥ_na_ca_abhimānena_kimu_pratīyate_ / R kṛtātmanām_tattva___ca_mādṛśaḥ_janaḥ_abhisaṃdhim_kaḥ_iva_avabhotsyate_ /
R bhīṣma uvāca / R tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ / R brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā / R viditaṃ tāta yogānme sarvam etat tavepsitam / R tathā tad bhavitetyuktvā tatraivāntaradhīyata / R tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ / R kautūhalaparāḥ sarve pitāmaham athābruvan /
R bhīṣmaḥ_uvāca_ / R tatas_saḥ_bhagavant_devaḥ_lokānām_parameśvaraḥ_ / R brahmānam_pratyuvāca_idam_snigdha_gambhīrayā_girā_ / R viditam_tātaiḥ_yogāt_mama_sarvam_etat_te_īpsitam_ / R tathā_tat_bhavitā_iti_uktvā_tatra_eva_antaradhīyata_ / R tatas_deva_ṛṣi_gandharvāḥ_vismayam_paramam_gatāḥ_ / R kautūhala_pare_sarve_pitāmaham_atha_abruvan_ /
R ko nvayaṃ yo bhagavatā praṇamya vinayād vibho / R vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam / R evam uktastu bhagavān pratyuvāca pitāmahaḥ / R devabrahmarṣigandharvān sarvānmadhurayā girā / R yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param / R bhūtātmā yaḥ prabhuścaiva brahma yacca paraṃ padam /
R kaḥ_nu_ayam_yaḥ_bhagavatā_praṇamya_vinayāt_vibho_ / R vāgbhiḥ_stutaḥ_variṣṭhābhiḥ_śrotum_icchāma_tam_vayam_ / R evam_uktaḥ_tu_bhagavān_pratyuvāca_pitāmahaḥ_ / R deva_brahma_ṛṣi_gandharvān_sarvān_madhurayā_girā_ / R yat_tat_param_bhaviṣyam_ca_bhavitavyam_ca_yat_param_ / R bhūtātmā_yaḥ_prabhuḥ_ca_eva_brahma_yat_ca_param_padam_ /
R tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ / R jagato 'nugrahārthāya yācito me jagatpatiḥ / R mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ / R asurāṇāṃ vadhārthāya saṃbhavasva mahītale / R saṃgrāme nihatā ye te daityadānavarākṣasāḥ / R ta ime nṛṣu sambhūtā ghorarūpā mahābalāḥ /
R tena_asmi_kṛta_saṃvādaḥ_prasannena_sura_ṛṣabhāḥ_ / R jagantaḥ_anugraha_arthāya_yācitaḥ_mama_jagatpatiḥ_ / R mānuṣam_lokam_ātiṣṭha_vāsudevaiḥ_iti_śrutaḥ_ / R asurāṇām_vadha_arthāya_saṃbhavasva_mahī_tale_ / R saṃgrāme_nihatāḥ_ye_te_daitya_dānava_rākṣasāḥ_ / R te_ime_nṛṣu_sambhūtāḥ_ghora_rūpāḥ_mahā_balāḥ_ /
R teṣāṃ vadhārthaṃ bhagavānnareṇa sahito vaśī / R mānuṣīṃ yonim āsthāya cariṣyati mahītale / R naranārāyaṇau yau tau purāṇāv ṛṣisattamau / R sahitau mānuṣe loke sambhūtāvamitadyutī / R ajeyau samare yattau sahitāvamarair api / R mūḍhāstvetau na jānanti naranārāyaṇāv ṛṣī /
R teṣām_vadha_artham_bhagavant_nareṇa_sahitaḥ_vaśī_ / R mānuṣām_yonim_āsthāya_cariṣyati_mahī_tale_ / R nara_nārāyaṇau_yau_tau_purāṇau_ṛṣi_sattamau_ / R sahitau_mānuṣe_loke_sambhūtau_amita_dyutī_ / R ajeyau_samare_yattau_sahitau_amaraiḥ_api_ / R mūḍhāḥ_tu_etau_na_jānanti_nara_nārāyaṇau_ṛṣī_ /
R tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ / R vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ / R tathā manuṣyo 'yam iti kadācit surasattamāḥ / R nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ / R etat paramakaṃ guhyam etat paramakaṃ padam / R etat paramakaṃ brahma etat paramakaṃ yaśaḥ /
R tasya_aham_ātmajaḥ_brahmā_sarvasya_jagantaḥ_patiḥ_ / R vāsudevaḥ_arcanīyaḥ_vaḥ_sarva_loka_maheśvaraḥ_ / R tathā_manuṣyaḥ_ayam_iti_kadācid_sura_sattamāḥ_ / R na_avajñeyaḥ_mahā_vīryaḥ_śaṅkha_cakra_gadā_dharaḥ_ / R etat_paramakam_guhyam_etat_paramakam_padam_ / R etat_paramakam_brahma_etat_paramakam_yaśaḥ_ /
R etad akṣaram avyaktam etat tacchāśvataṃ mahat / R etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca / R etat paramakaṃ teja etat paramakaṃ sukham / R etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā / R tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ / R nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ /
R etat_akṣaram_avyaktam_etat_tat_śāśvatam_mahat_ / R etat_puruṣa_saṃjñam_vai_gīyate_jñāyate_na_ca_ / R etat_paramakam_tejaḥ_etat_paramakam_sukham_ / R etat_paramakam_satyam_kīrtitam_viśvakarmaṇā_ / R tasmāt_sarvaiḥ_suraiḥ_sa_indraiḥ_lokaiḥ_ca_amita_vikramaḥ_ / R na_avajñeyaḥ_vāsudevaḥ_mānuṣaḥ_ayam_iti_prabhuḥ_ /
R yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ / R hṛṣīkeśam avajñānāt tam āhuḥ puruṣādhamam / R yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum / R avamanyed vāsudevaṃ tam āhustāmasaṃ janāḥ / R devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam / R padmanābhaṃ na jānāti tam āhustāmasaṃ janāḥ /
R yaḥ_ca_mānuṣa_mātraḥ_ayam_iti_brūyāt_su_manda_dhīḥ_ / R hṛṣīkeśam_avajñānāt_tam_āhuḥ_puruṣa_adhamam_ / R yoginam_tam_mahātmānam_praviṣṭam_mānuṣām_tanum_ / R avamanyet_vāsudevam_tam_āhuḥ_tāmasam_janāḥ_ / R devam_carācara_ātmānam_śrīvatsa_aṅkam_su_varcasam_ / R padmanābham_na_jānāti_tam_āhuḥ_tāmasam_janāḥ_ /
R kirīṭakaustubhadharaṃ mitrāṇām abhayaṃkaram / R avajānanmahātmānaṃ ghore tamasi majjati / R evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ / R vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ / R evam uktvā sa bhagavān sarvān devagaṇān purā / R visṛjya sarvalokātmā jagāma bhavanaṃ svakam /
R kirīṭa_kaustubha_dharam_mitrāṇām_abhayaṃkaram_ / R avajānan_mahātmānam_ghore_tamasi_majjati_ / R evam_viditvā_tattva_artham_lokānām_īśvara_īśvaraḥ_ / R vāsudevaḥ_namaskāryaḥ_sarva_lokaiḥ_sura_uttamāḥ_ / R evam_uktvā_saḥ_bhagavant_sarvān_deva_gaṇān_purā_ / R visṛjya_sarva_loka_ātmā_jagāma_bhavanam_svakam_ /
R tato devāḥ sagandharvā munayo 'psaraso 'pi ca / R kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ / R etacchrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām / R vāsudevaṃ kathayatāṃ samavāye purātanam / R jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ / R vyāsanāradayoścāpi śrutaṃ śrutaviśārada /
R tatas_devāḥ_sa_gandharvāḥ_munayaḥ_apsarasaḥ_api_ca_ / R kathām_tām_brahmanā_gītām_śrutvā_prītāḥ_divam_yayuḥ_ / R etat_śrutam_mayā_tātaiḥ_ṛṣīṇām_bhāvitātmanām_ / R vāsudevam_kathayatām_samavāye_purātanam_ / R jāmadagnyasya_rāmasya_mārkaṇḍeyasya_dhīmataḥ_ / R vyāsa_nāradayoḥ_ca_api_śrutam_śruta_viśāradaiḥ_ /
R etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam / R vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram / R yasyāsāvātmajo brahmā sarvasya jagataḥ pitā / R kathaṃ na vāsudevo 'yam arcyaścejyaśca mānavaiḥ / R vārito 'si purā tāta munibhir vedapāragaiḥ / R mā gaccha saṃyugaṃ tena vāsudevena dhīmatā /
R etam_artham_ca_vijñāya_śrutvā_ca_prabhum_avyayam_ / R vāsudevam_mahātmānam_lokānām_īśvara_īśvaram_ / R yasya_asau_ātmajaḥ_brahmā_sarvasya_jagantaḥ_pitā_ / R katham_na_vāsudevaḥ_ayam_arcyaḥ_ca_ijyaḥ_ca_mānavaiḥ_ / R vāritaḥ_asi_purā_tātaiḥ_munibhiḥ_vedapāragaiḥ_ / R mā_gaccha_saṃyugam_tena_vāsudevena_dhīmatā_ /
R mā pāṇḍavaiḥ sārdham iti tacca mohānna budhyase / R manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ / R yasmād dviṣasi govindaṃ pāṇḍavaṃ ca dhanaṃjayam / R naranārāyaṇau devau nānyo dviṣyāddhi mānavaḥ / R tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ / R sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ /
R mā_pāṇḍavaiḥ_sārdham_iti_tat_ca_mohāt_na_budhyase_ / R manye_tvā_rākṣasam_krūram_tathā_ca_asi_tamas_vṛtaḥ_ / R yasmāt_dviṣasi_govindam_pāṇḍavam_ca_dhanaṃjayam_ / R nara_nārāyaṇau_devau_na_anyaḥ_dviṣyāt_hi_mānavaḥ_ / R tasmāt_bravīmi_te_rājñ_eṣa_vai_śāśvataḥ_avyayaḥ_ / R sarva_loka_mayaḥ_nityaḥ_śāstā_dhātā_dharaḥ_dhruvaḥ_ /
R lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ / R yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ / R rājan sattvamayo hyeṣa tamorāgavivarjitaḥ / R yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ / R tasya māhātmyayogena yogenātmana eva ca / R dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati /
R lokān_dhārayate_yaḥ_trīn_carācara_guruḥ_prabhuḥ_ / R yoddhā_jayaḥ_ca_jetā_ca_sarva_prakṛtiḥ_īśvaraḥ_ / R rājñ_sattva_mayaḥ_hi_eṣa_tamas_rāga_vivarjitaḥ_ / R yatas_kṛṣṇaḥ_tatas_dharmaḥ_yatas_dharmaḥ_tatas_jayaḥ_ / R tasya_māhātmya_yogena_yogena_ātmanaḥ_eva_ca_ / R dhṛtāḥ_pāṇḍu_sutāḥ_rājñ_jayaḥ_ca_eṣām_bhaviṣyati_ /
R śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ / R balaṃ caiva raṇe nityaṃ bhayebhyaścaiva rakṣati / R sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ / R vāsudeva iti jñeyo yanmāṃ pṛcchasi bhārata / R brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ /
R śreyas_yuktām_sadā_buddhim_pāṇḍavānām_dadhāti_yaḥ_ / R balam_ca_eva_raṇe_nityam_bhayebhyaḥ_ca_eva_rakṣati_ / R saḥ_eṣa_śāśvataḥ_devaḥ_sarva_guhya_mayaḥ_śivaḥ_ / R vāsudevaḥ_iti_jñeyaḥ_yat_mām_pṛcchasi_bhārataiḥ_ / R brāhmaṇaiḥ_kṣatriyaiḥ_vaiśyaiḥ_śūdraiḥ_ca_kṛta_lakṣaṇaiḥ_ /
R sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ / R dvāparasya yugasyānte ādau kaliyugasya ca / R sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ / R sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca / R yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ /
R sevyate_abhyarcyate_ca_eva_nitya_yuktaiḥ_sva_karmabhiḥ_ / R dvāparasya_yugasya_ante_ādau_kali_yugasya_ca_ / R sātvatam_vidhim_āsthāya_gītaḥ_saṃkarṣaṇena_yaḥ_ / R saḥ_eṣa_sarva_asura_martya_lokam_samudra_kakṣyā_antaritāḥ_purīḥ_ca_ / R yuge_yuge_mānuṣam_ca_eva_vāsam_punar_punar_sṛjate_vāsudevaḥ_ /
sāvitrīṃ bho anubrūhīti / tasmai sāvitrīṃ paccho'nvāha bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād iti / atha dvitīyaṃ dve ca vyāhṛtī sāvitrīṃ cārdharcaśaḥ / atha tṛtīyaṃ sarvāśca vyāhṛtīḥ sāvitrīṃ cānavānam / purastāt pratyaṅmukhāyaika āhuḥ /
sāvitrīm_bho_anubrūhi_iti_ / tasmai_sāvitrīm_pacchas_anvāha_bhūḥ_tat_savituḥ_vareṇyam_bhuvaḥ_bhargaḥ_devasya_dhīmahi_suvar_dhiyaḥ_yaḥ_naḥ_pracodayāt_iti_ / atha_dvitīyam_dve_ca_vyāhṛtī_sāvitrīm_ca_ardharcaśaḥ_ / atha_tṛtīyam_sarvāḥ_ca_vyāhṛtīḥ_sāvitrīm_ca_an_avānam_ / purastāt_pratyak_mukhāya_eke_āhuḥ_ /
tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke / athainaṃ pauroḍāśīyānāṃ prathamam upakārayati / athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti /
tām_khalu_imām_sāvitrīm_saṃvatsarāt_eke_āhuḥ_dvādaśa_rātrāt_eke_tri_rātrāt_eke_sadyas_eke_ / atha_enam_pauroḍāśīyānām_prathamam_upakārayati_ / atha_asmai_daṇḍam_prayacchan_āha_brahmacārī_asi_samidhaḥ_ādhehi_apaḥ_aśāna_karma_kuru_mā_divā_suṣupthāḥ_bhikṣā_caryam_cara_ācārya_adhīnaḥ_vedam_adhīṣva_iti_ /
apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā / athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti / ā vedādhyayanād ity eka āhuḥ / ā godānakarmaṇa ityeke / athainaṃ dakṣiṇe pāṇāvabhipadyotthāpayaty ud āyuṣā svāyuṣeti /
apaḥ_eva_ācārya_kule_aśnīyāt_iti_ekam_aparam_kāmam_aśnīṣva_iti_ha_arthaḥ_bhavati_iti_śālmalīmūlaḥ_bhāradvājaḥ_vā_ / atha_asya_aṣṭācatvāriṃśat_varṣāṇi_purāṇam_veda_brahmacaryam_sampradiśanti_ / ā_veda_adhyayanāt_iti_eke_āhuḥ_ / ā_godāna_karmaṇaḥ_iti_eke_ / atha_enam_dakṣiṇe_pāṇau_abhipadya_utthāpayati_ud_āyuṣā_su_āyuṣā_iti_ /
ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti /
ādityam_udīkṣayati_tat_cakṣuḥ_deva_hitam_purastāt_śukram_uccarat_paśyema_śaradaḥ_śatam_jīvema_śaradaḥ_śatam_nandāma_śaradaḥ_śatam_modāma_śaradaḥ_śatam_bhavāma_śaradaḥ_śatam_śṛṇavāma_śaradaḥ_śatam_prabravāma_śaradaḥ_śatam_a_jītāḥ_syāma_śaradaḥ_śatam_jyok_ca_sūryam_dṛśe_iti_ /
ata ūrdhvaṃ prācīnāvītinā vāgyatena kṛtyam / savyena pāṇinā darbhapiñjūlīṃ gṛhītvā dakṣiṇāgrāṃ lekhāṃ ullikhed apahatā asurā iti / savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti / atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti / athodapātrān karṣūṣu nidadhyāt /
atas_ūrdhvam_prācīnāvītinā_vāgyatena_kṛtyam_ / savyena_pāṇinā_darbha_piñjūlīm_gṛhītvā_dakṣiṇa_agrām_lekhām_ullikhet_apahatāḥ_asurāḥ_iti_ / savyena_eva_pāṇinā_ulmukam_gṛhītvā_dakṣiṇa_ardhe_karṣūṇām_nidadhyāt_ye_rūpāṇi_pratimuñcamānāḥ_iti_ / atha_pitṝn_āvāhayati_eta_pitaraḥ_somyāsaḥ_iti_ / atha_uda_pātrān_karṣūṣu_nidadhyāt_ /
savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti / apa upaspṛśyaivam evetarayoḥ /
savyena_eva_pāṇinā_uda_pātram_gṛhītvā_avasalavi_pūrvasyām_karṣvām_darbheṣu_ninayet_pituḥ_nāma_gṛhītvā_asau_avanenikṣva_ye_ca_atra_tvā_anu_yān_ca_tvam_anu_tasmai_te_svadhā_iti_ / apaḥ_upaspṛśya_evam_eva_itarayoḥ_ /
savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti / apa upaspṛśyaivam evetarayoḥ /
savyena_eva_pāṇinā_darvīm_gṛhītvā_saṃnītāt_tṛtīya_mātram_avadāya_avasalavi_pūrvasyām_karṣvām_darbheṣu_nidadhyāt_pituḥ_nāma_gṛhītvā_asau_eṣa_te_piṇḍaḥ_ye_ca_atra_tvā_anu_yān_ca_tvam_anu_tasmai_te_svadhā_iti_ / apaḥ_upaspṛśya_evam_eva_itarayoḥ_ /
yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam / nidhāya japaty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti /
yadi_nāmāni_na_vidyāt_svadhā_pitṛbhyaḥ_pṛthivīṣadbhyaḥ_iti_prathamam_piṇḍam_nidadhyāt_svadhā_pitṛbhyaḥ_antarīkṣa_sadbhyaḥ_iti_dvitīyam_svadhā_pitṛbhyaḥ_diviṣadbhyaḥ_iti_tṛtīyam_ / nidhāya_japati_atra_pitaraḥ_mādayadhvam_yathābhāgam_āvṛṣāyadhvam_iti_ /
apaparyāvṛtya purocchvāsād abhiparyāvartamāno japed amī madanta pitaro yathābhāgam āvṛṣāyiṣateti / savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti / apa upaspṛśyaivam evetarayoḥ /
apaparyāvṛtya_purā_ucchvāsāt_abhiparyāvartamānaḥ_japet_amī_madanta_pitaraḥ_yathābhāgam_āvṛṣāyiṣata_iti_ / savyena_eva_pāṇinā_darbha_piñjūlīm_gṛhītvā_avasalavi_pūrvasyām_karṣvām_piṇḍe_nidadhyāt_pituḥ_nāma_gṛhītvā_asau_etat_te_āñjanam_ye_ca_atra_tvā_anu_yān_ca_tvam_anu_tasmai_te_svadhā_iti_ / apaḥ_upaspṛśya_evam_eva_itarayoḥ_ /
tathā tailam / tathā surabhi / atha nihnute / pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti / madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti / uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti /
tathā_tailam_ / tathā_surabhi_ / atha_nihnute_ / pūrvasyām_karṣvām_dakṣiṇa_uttānau_pāṇī_kṛtvā_namaḥ_vaḥ_pitaraḥ_jīvāya_namaḥ_vaḥ_pitaraḥ_śūṣāya_iti_ / madhyamāyām_savya_uttānau_namaḥ_vaḥ_pitaraḥ_ghorāya_namaḥ_vaḥ_pitaraḥ_rasāya_iti_ / uttamāyām_dakṣiṇa_uttānau_namaḥ_vaḥ_pitaraḥ_svadhāyai_namaḥ_vaḥ_pitaraḥ_manyave_iti_ /
athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti / gṛhān avekṣate gṛhān naḥ pitaro datteti / piṇḍān avekṣate sado vaḥ pitaro deṣmeti /
atha_añjali_kṛtaḥ_japati_namaḥ_vaḥ_pitaraḥ_pitaraḥ_namaḥ_vaḥ_iti_ / gṛhān_avekṣate_gṛhān_naḥ_pitaraḥ_datta_iti_ / piṇḍān_avekṣate_sadaḥ_vaḥ_pitaraḥ_deṣma_iti_ /
savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti / apa upaspṛśyaivam evetarayoḥ / savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi piṇḍān pariṣiñced ūrjaṃ vahantīr iti /
savyena_eva_pāṇinā_sūtra_tantum_gṛhītvā_avasalavi_pūrvasyām_karṣvām_piṇḍe_nidadhyāt_pituḥ_nāma_gṛhītvā_asau_etat_te_vāsaḥ_ye_ca_atra_tvā_anu_yān_ca_tvam_anu_tasmai_te_svadhā_iti_ / apaḥ_upaspṛśya_evam_eva_itarayoḥ_ / savyena_eva_pāṇinā_uda_pātram_gṛhītvā_avasalavi_piṇḍān_pariṣiñcet_ūrjam_vahantīḥ_iti_ /
madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti / yo vā teṣāṃ brāhmaṇānām ucchiṣṭabhāk syāt / abhūn no dūto haviṣo jātavedā ity ulmukam adbhir abhyukṣya / dvandvaṃ pātrāṇi prakṣālya pratyatihārayet / apsu piṇḍān sādayet / praṇīte vāgnau / brāhmaṇaṃ vā bhojayet / gave vā dadyāt /
madhyamam_piṇḍam_patnī_putra_kāmā_prāśnīyāt_ādhatta_pitaraḥ_garbham_iti_ / yaḥ_vā_teṣām_brāhmaṇānām_ucchiṣṭa_bhāj_syāt_ / abhūt_naḥ_dūtaḥ_haviṣaḥ_jātavedāḥ_iti_ulmukam_adbhiḥ_abhyukṣya_ / dvandvam_pātrāṇi_prakṣālya_pratyatihārayet_ / apsu_piṇḍān_sādayet_ / praṇīte_vā_agnau_ / brāhmaṇam_vā_bhojayet_ / gave_vā_dadyāt_ /
vṛddhipūrteṣu yugmān āśayet / pradakṣiṇam upacāraḥ / yavais tilārthaḥ /
vṛddhi_pūrteṣu_yugmān_āśayet_ / pradakṣiṇam_upacāraḥ_ / yavaiḥ_tila_arthaḥ_ /
aindrāgnam ekādaśakapālaṃ nirvaped yasya sajātā vīyuḥ / ojo vai vīryam indrāgnī / ojasaivainān vīryeṇa punar upāsyate / aindrāgnam ekādaśakapālaṃ nirvaped bhrātṛvyavān / ojo vai vīryam indrāgnī / ojasaivainān vīryeṇābhibhavati / aindrāgnam ekādaśakapālaṃ nirvapet prajākāmo yo 'laṃ prajāyai san prajāṃ na vindeta /
aindrāgnam_ekādaśa_kapālam_nirvapet_yasya_sajātāḥ_vīyuḥ_ / ojaḥ_vai_vīryam_indra_agnī_ / ojasā_eva_enān_vīryeṇa_punar_upāsyate_ / aindrāgnam_ekādaśa_kapālam_nirvapet_bhrātṛvyavān_ / ojaḥ_vai_vīryam_indra_agnī_ / ojasā_eva_enān_vīryeṇa_abhibhavati_ / aindrāgnam_ekādaśa_kapālam_nirvapet_prajā_kāmaḥ_yaḥ_alam_prajāyai_san_prajām_na_vindeta_ /
prajāpater vā indrāgnī prajām apāgūhatām / tā etena bhāgadheyenopādhāvat / tā asmai prajāṃ punar adattām / indrāgnī khalu vā etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate / tā eva bhāgadheyenopāsarat / tā asmai prajāṃ punar dattaḥ / vindadvatī yājyānuvākye bhavataḥ / vittyā eva /
prajāpateḥ_vai_indra_agnī_prajām_apāgūhatām_ / tau_etena_bhāgadheyena_upādhāvat_ / tau_asmai_prajām_punar_adattām_ / indra_agnī_khalu_vai_etasya_prajām_apagūhataḥ_yaḥ_alam_prajāyai_san_prajām_na_vindate_ / tau_eva_bhāgadheyena_upāsarat_ / tau_asmai_prajām_punar_dattaḥ_ / vindadvatī_yājyā_anuvākye_bhavataḥ_ / vittyai_eva_ /
aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam abhiprayān / ojo vai vīryam indrāgnī / ojasaivainaṃ vīryeṇābhiprayāti / aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatya / ojo vai vīryam indrāgnī / ojasaivainaṃ vīryeṇa jayati / sa yadā saṃgrāmaṃ jayed athaindrāgnam ekādaśakapālaṃ nirvapet /
aindrāgnam_ekādaśa_kapālam_nirvapet_saṃgrāmam_abhiprayān_ / ojaḥ_vai_vīryam_indra_agnī_ / ojasā_eva_enam_vīryeṇa_abhiprayāti_ / aindrāgnam_ekādaśa_kapālam_nirvapet_saṃgrāmam_saṃyatya_ / ojaḥ_vai_vīryam_indra_agnī_ / ojasā_eva_enam_vīryeṇa_jayati_ / sa_yadā_saṃgrāmam_jayet_atha_aindrāgnam_ekādaśa_kapālam_nirvapet_ /
ojasā vā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati / ojo vīryam indrāgnī / ojasaivainaṃ vīryeṇa samardhayate / aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ janatām abhiprayān / ojo vai vīryam indrāgnī / ojasaivaināṃ vīryeṇābhiprayāti / pūṣā vīryasyānupradātā / so 'smai vīryam anuprayacchati /
ojasā_vai_eṣa_vīryeṇa_vyṛdhyate_yaḥ_saṃgrāmam_jayati_ / ojaḥ_vīryam_indra_agnī_ / ojasā_eva_enam_vīryeṇa_samardhayate_ / aindrāgnam_ekādaśa_kapālam_nirvapet_pauṣṇam_carum_janatām_abhiprayān_ / ojaḥ_vai_vīryam_indra_agnī_ / ojasā_eva_enām_vīryeṇa_abhiprayāti_ / pūṣā_vīryasya_anupradātā_ / saḥ_asmai_vīryam_anuprayacchati_ /
aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ kṣetram adhyavasyan / ojo vai vīryam indrāgnī / ojasaivāsmai vīryeṇa lokaṃ vindataḥ / pūṣā vīryasyānupradātā / so 'smai vīryam anuprayacchati / iyaṃ kṣetrasya patnī / asyām eva pratitiṣṭhati /
aindrāgnam_ekādaśa_kapālam_nirvapet_pauṣṇam_carum_kṣetrasya_pataye_carum_kṣetram_adhyavasyan_ / ojaḥ_vai_vīryam_indra_agnī_ / ojasā_eva_asmai_vīryeṇa_lokam_vindataḥ_ / pūṣā_vīryasya_anupradātā_ / saḥ_asmai_vīryam_anuprayacchati_ / iyam_kṣetrasya_patnī_ / asyām_eva_pratitiṣṭhati_ /
ayam hi te amartyaḥ induḥ atyaḥ na patyate dakṣaḥ viśva āyuḥ vedhase ayam asmāsu kāvyaḥ ṛbhuḥ vajraḥ dāsvate / ayam bibharti ūrdhva kṛśanam madam ṛbhuḥ na kṛtvyam madam / ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ / ava dīdhed ahīśuvaḥ / yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat / śatacakraṃ yo 'hyo vartaniḥ /
ayam_hi_te_amartyaḥ_induḥ_atyaḥ_na_patyate_dakṣaḥ_viśva_āyuḥ_vedhase_ayam_asmāsu_kāvyaḥ_ṛbhuḥ_vajraḥ_dāsvate_ / ayam_bibharti_ūrdhva_kṛśanam_madam_ṛbhuḥ_na_kṛtvyam_madam_ / ghṛṣuḥ_śyenāya_kṛtvane_āsu_svāsu_vaṃsagaḥ_ / ava_dīdhet_ahīśuvaḥ_ / yam_suparṇaḥ_parāvataḥ_śyenasya_putraḥ_ābharat_ / śata_cakram_yaḥ_vartaniḥ_ /
yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ / enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā / evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ / kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ /
yam_te_śyenaḥ_cārum_avṛkam_padā_abharat_aruṇam_mānam_andhasaḥ_ / enā_vayaḥ_vi_tāri_āyuḥ_jīvase_enā_jāgāra_bandhu_tā_ / evā_tat_indraḥ_indunā_deveṣu_cit_dhārayāte_mahi_tyajaḥ_ / kratvā_vayaḥ_vi_tāri_āyuḥ_su_krato_kratvā_ayam_asmat_sutaḥ_ /
R hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā / R tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram /
R hetuḥ_dharmāt_sukham_adharmāt_duḥkham_sukhāt_rāgaḥ_duḥkhāt_dveṣaḥ_tatas_ca_prayatnaḥ_tena_manasā_vācā_kāyena_vā_parispandamānaḥ_param_anugṛhṇāti_upahanti_vā_ / R tatas_punar_dharma_adharmau_sukha_duḥkhe_rāga_dveṣau_iti_pravṛttim_idam_ṣaṣ_aram_saṃsāra_cakram_ /
R asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ / R phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ / R manas tu sādhikāram āśrayo vāsanānām / R na hy avasitādhikāre manasi nirāśrayā vāsanāḥ sthātum utsahante /
R asya_ca_pratikṣaṇam_āvartamānasya_avidyā_netrī_mūlam_sarva_kleśānām_iti_eṣa_hetuḥ_ / R phalam_tu_yam_āśritya_yasya_pratyutpanna_tā_dharma_ādeḥ_na_hi_apūrva_upajanaḥ_ / R manaḥ_tu_sa_adhikāram_āśrayaḥ_vāsanānām_ / R na_hi_avasita_adhikāre_manasi_nirāśrayāḥ_vāsanāḥ_sthātum_utsahante_ /
R yad abhimukhībhūtaṃ vastu yāṃ vāsanāṃ vyanakti tasyās tad ālambanam / R evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ / R eṣām abhāve tatsaṃśrayāṇām api vāsanānām abhāvaḥ / R nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti /
R yat_abhimukhībhūtam_vastu_yām_vāsanām_vyanakti_tasyāḥ_tat_ālambanam_ / R evam_hetu_phala_āśraya_ālambanaiḥ_etaiḥ_saṃgṛhītāḥ_sarvāḥ_vāsanāḥ_ / R eṣām_abhāve_tad_saṃśrayāṇām_api_vāsanānām_abhāvaḥ_ / R na_asti_asataḥ_sambhavaḥ_na_ca_asti_sataḥ_vināśaḥ_iti_dravya_tvena_sambhavatyaḥ_katham_nivartiṣyante_vāsanāḥ_iti_ /
R yājñavalkya uvāca / R sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me / R yathāśrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama / R nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam / R tāvubhāvekacaryau tu ubhāvanidhanau smṛtau / R pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ /
R yājñavalkyaḥ_uvāca_ / R sāṃkhya_jñānam_mayā_proktam_yoga_jñānam_nibodha_mama_ / R yathāśrutam_yathādṛṣṭam_tattvena_nṛpa_sattamaiḥ_ / R na_asti_sāṃkhya_samam_jñānam_na_asti_yoga_samam_balam_ / R tau_ubhau_eka_caryau_tu_ubhau_a_nidhanau_smṛtau_ / R pṛthak_pṛthak_tu_paśyanti_ye_alpa_buddhi_ratāḥ_narāḥ_ /
R vayaṃ tu rājan paśyāma ekam eva tu niścayāt / R yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate / R ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit / R rudrapradhānān aparān viddhi yogān paraṃtapa / R tenaiva cātha dehena vicaranti diśo daśa / R yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai /
R vayam_tu_rājñ_paśyāmaḥ_ekam_eva_tu_niścayāt_ / R yat_eva_yogāḥ_paśyanti_tat_sāṃkhyaiḥ_api_dṛśyate_ / R ekam_sāṃkhyam_ca_yogam_ca_yaḥ_paśyati_saḥ_tattva_vid_ / R rudra_pradhānān_aparān_viddhi_yogān_paraṃtapaiḥ_ / R tena_eva_ca_atha_dehena_vicaranti_diśaḥ_daśa_ / R yāvat_hi_pralayaḥ_tātaiḥ_sūkṣmeṇa_aṣṭaguṇena_vai_ /
R yogena lokān vicaran sukhaṃ saṃnyasya cānagha / R vedeṣu cāṣṭaguṇitaṃ yogam āhur manīṣiṇaḥ / R sūkṣmam aṣṭaguṇaṃ prāhur netaraṃ nṛpasattama / R dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam / R saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam / R dhāraṇā caiva manasaḥ prāṇāyāmaśca pārthiva /
R yogena_lokān_vicaran_sukham_saṃnyasya_ca_anaghaiḥ_ / R vedeṣu_ca_aṣṭa_guṇitam_yogam_āhuḥ_manīṣiṇaḥ_ / R sūkṣmam_aṣṭaguṇam_prāhuḥ_na_itaram_nṛpa_sattamaiḥ_ / R dviguṇam_yoga_kṛtyam_tu_yogānām_prāhuḥ_uttamam_ / R sa_guṇam_nirguṇam_ca_eva_yathā_śāstra_nidarśanam_ / R dhāraṇā_ca_eva_manasaḥ_prāṇāyāmaḥ_ca_pārthivaiḥ_ /
R prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ / R yatra dṛśyeta muñcan vai prāṇānmaithilasattama / R vātādhikyaṃ bhavatyeva tasmāddhi na samācaret / R niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ / R madhye suptvā pare yāme dvādaśaiva tu codanāḥ / R tad evam upaśāntena dāntenaikāntaśīlinā /
R prāṇāyāmaḥ_hi_sa_guṇaḥ_nirguṇam_dhāraṇam_manaḥ_ / R yatra_dṛśyeta_muñcan_vai_prāṇān_maithila_sattamaiḥ_ / R vāta_ādhikyam_bhavati_eva_tasmāt_hi_na_samācaret_ / R niśāyāḥ_prathame_yāme_codanāḥ_dvādaśa_smṛtāḥ_ / R madhye_suptvā_parasmin_yāme_dvādaśā_eva_tu_codanāḥ_ / R tat_evam_upaśāntena_dāntena_ekānta_śīlinā_ /
R ātmārāmeṇa buddhena yoktavyo 'tmā na saṃśayaḥ / R pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā / R śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca / R pratibhām apavargaṃ ca pratisaṃhṛtya maithila / R indriyagrāmam akhilaṃ manasyabhiniveśya ha / R manastathaivāhaṃkāre pratiṣṭhāpya narādhipa /
R ātma_ārāmeṇa_buddhena_yoktavyaḥ_ātmā_na_saṃśayaḥ_ / R pañcānām_indriyāṇām_tu_doṣān_ākṣipya_pañcadhā_ / R śabdam_sparśam_tathā_rūpam_rasam_gandham_tathā_eva_ca_ / R pratibhām_apavargam_ca_pratisaṃhṛtya_maithilaiḥ_ / R indriya_grāmam_akhilam_manasi_abhiniveśya_ha_ / R manaḥ_tathā_eva_ahaṃkāre_pratiṣṭhāpya_narādhipaiḥ_ /
R ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāvapi / R evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam / R virajaskamalaṃ nityam anantaṃ śuddham avraṇam / R tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram / R śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam / R yuktasya tu mahārāja lakṣaṇānyupadhārayet /
R ahaṃkāram_tathā_buddhau_buddhim_ca_prakṛtau_api_ / R evam_hi_parisaṃkhyāya_tatas_dhyāyeta_kevalam_ / R virajaska_malam_nityam_anantam_śuddham_avraṇam_ / R tasthivasam_puruṣam_sattvam_abhedyam_ajara_amaram_ / R śāśvatam_ca_avyayam_ca_eva_īśānam_brahma_ca_avyayam_ / R yuktasya_tu_mahā_rājaiḥ_lakṣaṇāni_upadhārayet_ /
R lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet / R nivāte tu yathā dīpo jvalet snehasamanvitaḥ / R niścalordhvaśikhastadvad yuktam āhur manīṣiṇaḥ / R pāṣāṇa iva meghotthair yathā bindubhir āhataḥ / R nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam / R śaṅkhadundubhinirghoṣair vividhair gītavāditraiḥ /
R lakṣaṇam_tu_prasādasya_yathā_tṛptaḥ_sukham_svapet_ / R nivāte_tu_yathā_dīpaḥ_jvalet_sneha_samanvitaḥ_ / R niścala_ūrdhva_śikhaḥ_tadvat_yuktam_āhuḥ_manīṣiṇaḥ_ / R pāṣāṇaḥ_iva_megha_utthaiḥ_yathā_bindubhiḥ_āhataḥ_ / R na_alam_cālayitum_śakyaḥ_tathā_yuktasya_lakṣaṇam_ / R śaṅkha_dundubhi_nirghoṣaiḥ_vividhaiḥ_gīta_vāditraiḥ_ /
R kriyamāṇair na kampeta yuktasyaitannidarśanam / R tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ / R sopānam āruhed bhītastarjyamāno 'sipāṇibhiḥ / R saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet / R tathaivottaramāṇasya ekāgramanasastathā / R sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca /
R kriyamāṇaiḥ_na_kampeta_yuktasya_etat_nidarśanam_ / R taila_pātram_yathā_pūrṇam_karābhyām_gṛhya_pūruṣaḥ_ / R sopānam_āruhet_bhītaḥ_tarjyamānaḥ_asi_pāṇibhiḥ_ / R saṃyata_ātmā_bhayāt_teṣām_na_pātrāt_bindum_utsṛjet_ / R tathā_eva_uttaramāṇasya_ekāgra_manasaḥ_tathā_ / R sthira_tvāt_indriyāṇām_tu_niścala_tvāt_tathā_eva_ca_ /
R evaṃ yuktasya tu muner lakṣaṇānyupadhārayet / R sa yuktaḥ paśyati brahma yat tat paramam avyayam / R mahatastamaso madhye sthitaṃ jvalanasaṃnibham / R etena kevalaṃ yāti tyaktvā deham asākṣikam / R kālena mahatā rājañ śrutir eṣā sanātanī / R etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam /
R evam_yuktasya_tu_muneḥ_lakṣaṇāni_upadhārayet_ / R saḥ_yuktaḥ_paśyati_brahma_yat_tat_paramam_avyayam_ / R mahataḥ_tamasaḥ_madhye_sthitam_jvalana_saṃnibham_ / R etena_kevalam_yāti_tyaktvā_deham_a_sākṣikam_ / R kālena_mahatā_rājñ_śrutiḥ_eṣā_sanātanā_ / R etat_hi_yogam_yogānām_kim_anyat_yoga_lakṣaṇam_ /
R vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ /
R vijñāya_tat_hi_manyante_kṛtakṛtyāḥ_manīṣiṇaḥ_ /
R garbhasya spaṣṭatājñāne niṣekakarma / R spandanāt purā puṃsavanam / R ṣaṣṭhe 'ṣṭame vā māsi sīmantonnayanam / R jāte ca dārake jātakarma / R āśaucavyapagame nāmadheyam / R maṅgalyaṃ brāhmaṇasya / R balavat kṣatriyasya / R dhanopetaṃ vaiśyasya / R jugupsitaṃ śūdrasya / R caturthe māsy ādityadarśanam / R ṣaṣṭhe 'nnaprāśanam /
R garbhasya_spaṣṭa_tā_jñāne_niṣeka_karma_ / R spandanāt_purā_puṃsavanam_ / R ṣaṣṭhe_aṣṭame_vā_māsi_sīmantonnayanam_ / R jāte_ca_dārake_jātakarma_ / R āśauca_vyapagame_nāmadheyam_ / R maṅgalyam_brāhmaṇasya_ / R balavat_kṣatriyasya_ / R dhana_upetam_vaiśyasya_ / R jugupsitam_śūdrasya_ / R caturthe_māsi_ādityadarśanam_ / R ṣaṣṭhe_annaprāśanam_ /
R tṛtīye 'bde cūḍākaraṇam / R etā eva kriyāḥ strīṇām amantrakāḥ / R tāsāṃ samantrako vivāhaḥ / R garbhāṣṭame 'bde brāhmaṇasyopanayanam / R garbhaikādaśe rājñaḥ / R garbhadvādaśe viśaḥ / R teṣāṃ muñjajyābalbajamayyo mauñjyaḥ / R kārpāsaśāṇāvikānyupavītāni vāsāṃsi ca /
R tṛtīye_abde_cūḍākaraṇam_ / R etāḥ_eva_kriyāḥ_strīṇām_amantrakāḥ_ / R tāsām_sa_mantrakaḥ_vivāhaḥ_ / R garbha_aṣṭame_abde_brāhmaṇasya_upanayanam_ / R garbha_ekādaśe_rājñaḥ_ / R garbha_dvādaśe_viśaḥ_ / R teṣām_muñja_jyā_balbaja_mayāḥ_mauñjyaḥ_ / R kārpāsa_śāṇa_āvikāni_upavītāni_vāsāṃsi_ca_ /
R mārgavaiyāghrabāstāni carmāṇi / R pālāśakhādiraudumbarā daṇḍāḥ / R keśāntalalāṭanāsādeśatulyāḥ / R sarva eva vā / R akuṭilāḥ satvacaśca / R bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam / R ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate / R ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ /
R mārga_vaiyāghra_bāstāni_carmāṇi_ / R pālāśa_khādira_audumbarāḥ_daṇḍāḥ_ / R keśānta_lalāṭa_nāsā_deśa_tulyāḥ_ / R sarve_eva_vā_ / R akuṭilāḥ_sa_tvacaḥ_ca_ / R bhavat_ādyam_bhavat_madhyam_bhavat_antam_ca_bhaikṣya_caraṇam_ / R ṣoḍaśāt_brāhmaṇasya_sāvitrī_na_ativartate_ / R dvāviṃśāt_kṣatrabandhoḥ_caturviṃśatyāḥ_viśaḥ_ /
R ata ūrdhvaṃ trayo 'pyete yathākālam asaṃskṛtāḥ / R sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ / R yadyasya vihitaṃ carma yat sūtraṃ yā ca mekhalā / R yo daṇḍo yacca vasanaṃ tat tad asya vrateṣvapi / R mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / R apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat /
R atas_ūrdhvam_trayaḥ_api_ete_yathākālam_asaṃskṛtāḥ_ / R sāvitrīpatitāḥ_vrātyāḥ_bhavanti_ārya_vigarhitāḥ_ / R yat_yasya_vihitam_carma_yat_sūtram_yā_ca_mekhalā_ / R yaḥ_daṇḍaḥ_yat_ca_vasanam_tat_tat_asya_vrateṣu_api_ / R mekhalām_ajinam_daṇḍam_upavītam_kamaṇḍalum_ / R apsu_prāsya_vinaṣṭāni_gṛhṇīta_anyāni_mantravat_ /
R śrīmārkaṇḍeya uvāca / R tato gacchettu rājendra tīrthaṃ paramaśobhanam / R narmadādakṣiṇe kūle sarvapāpapraṇāśanam / R siddheśvaramiti khyātaṃ mahāpātakanāśanam / R yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ / R purā hatyāyutaḥ pārtha devadevas triśūladhṛk / R purā pañcaśirā āsīdbrahmā lokapitāmahaḥ /
R śrī_mārkaṇḍeyaḥ_uvāca_ / R tatas_gacchet_tu_rāja_indraiḥ_tīrtham_parama_śobhanam_ / R narmadā_dakṣiṇe_kūle_sarva_pāpa_praṇāśanam_ / R siddheśvaram_iti_khyātam_mahā_pātaka_nāśanam_ / R yatra_śuddhim_parām_prāptaḥ_devadevaḥ_maheśvaraḥ_ / R purā_hatyā_yutaḥ_pārthaiḥ_devadevaḥ_ / R purā_pañca_śirāḥ_āsīt_brahmā_lokapitāmahaḥ_ /
R tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare / R tacchrutvā sahasā tasmai cukopa parameśvaraḥ / R chedayāmāsa bhagavānmūrdhānaṃ karajaistadā / R tasya tatkarasaṃlagnaṃ cyavate na kadācana / R tato hi devadeveśaḥ paryaṭan pṛthivīmimām / R tato vārāṇasīṃ prāptastasyāṃ tadapatacchiraḥ /
R tena_anṛtam_vacaḥ_ca_uktam_kasmiṃścid_kāraṇa_antare_ / R tat_śrutvā_sahasā_tasmai_cukopa_parameśvaraḥ_ / R chedayāmāsa_bhagavant_mūrdhānam_karajaiḥ_tadā_ / R tasya_tad_kara_saṃlagnam_cyavate_na_kadācana_ / R tatas_hi_devadeveśaḥ_paryaṭan_pṛthivīm_imām_ / R tatas_vārāṇasīm_prāptaḥ_tasyām_tat_apatat_śiraḥ_ /
R patite tu kapāle ca brahmahatyā na muñcati / R tatastu sāgare gatvā pūrve ca dakṣiṇe tathā / R paścime cottare pārtha devadevo maheśvaraḥ / R paryaṭansarvatīrtheṣu brahmahatyā na muñcati / R narmadādakṣiṇe kūle sutīrthaṃ prāptavān prabhuḥ / R kulakoṭiṃ samāsādya prārthayāmāsa cātmavān /
R patite_tu_kapāle_ca_brahmahatyā_na_muñcati_ / R tatas_tu_sāgare_gatvā_pūrve_ca_dakṣiṇe_tathā_ / R paścime_ca_uttare_pārthaiḥ_devadevaḥ_maheśvaraḥ_ / R paryaṭan_sarva_tīrtheṣu_brahmahatyā_na_muñcati_ / R narmadā_dakṣiṇe_kūle_su_tīrtham_prāptavan_prabhuḥ_ / R kula_koṭim_samāsādya_prārthayāmāsa_ca_ātmavān_ /
R prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ / R tato niṣkalmaṣo jāto devadevo maheśvaraḥ / R hatvā surebhyastatsthānaṃ tataścāntardadhe prabhuḥ / R tadāprabhṛti tattīrthaṃ śuddharudreti kīrtitam / R vikhyātaṃ triṣu loke brahmahatyāharaṃ param / R māse māse site pakṣe 'māvāsyāyāṃ yudhiṣṭhira /
R prāyaścittam_tatas_kṛtvā_babhūva_gata_kalmaṣaḥ_ / R tatas_niṣkalmaṣaḥ_jātaḥ_devadevaḥ_maheśvaraḥ_ / R hatvā_surebhyaḥ_tat_sthānam_tatas_ca_antardadhe_prabhuḥ_ / R tadā_prabhṛti_tat_tīrtham_śuddharudra_iti_kīrtitam_ / R vikhyātam_triṣu_loke_brahmahatyā_haram_param_ / R māse_māse_site_pakṣe_amāvāsyāyām_yudhiṣṭhiraiḥ_ /
R snātvā tatra vidhānena tarpayet pitṛdevatāḥ / R dadyāt piṇḍaṃ pitṝṇāṃ tu bhāvitenāntarātmanā / R tasya te dvādaśābdāni sutṛptāḥ pitaro nṛpa / R gandhadhūpapradīpādyairabhyarcya parameśvaram / R śuddheśvarābhidhānaṃ tu śivaloke mahīyate / R etatte kathitaṃ rājañchuddharudram anuttamam /
R snātvā_tatra_vidhānena_tarpayet_pitṛ_devatāḥ_ / R dadyāt_piṇḍam_pitṝṇām_tu_bhāvitena_antarātmanā_ / R tasya_te_dvādaśa_abdāni_su_tṛptāḥ_pitaraḥ_nṛpaiḥ_ / R gandha_dhūpa_pradīpa_ādyaiḥ_abhyarcya_parameśvaram_ / R śuddheśvara_abhidhānam_tu_śiva_loke_mahīyate_ / R etat_te_kathitam_rājñ_śuddharudram_anuttamam_ /
R mayā śrutaṃ yathā devasakāśācchūlapāṇinaḥ / R mucyate sarvapāpebhyo rudralokaṃ sa gacchati / R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuddheśvaratīrthamāhātmyavarṇanaṃ nāma trisaptatyuttaraśatatamo 'dhyāyaḥ /
R mayā_śrutam_yathā_deva_sakāśāt_śūlapāṇeḥ_ / R mucyate_sarva_pāpebhyaḥ_rudra_lokam_saḥ_gacchati_ / R iti_śrī_skānde_mahāpurāṇe_ekāśīti_sāhasrāyām_saṃhitāyām_pañcame_āvantya_khaṇḍe_revākhaṇḍe_śuddheśvaratīrthamāhātmyavarṇanam_nāma_trisaptati_uttara_śatatamaḥ_adhyāyaḥ_ /
pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam / ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ / harim hi yonim abhi ye samasvaran hinvantaḥ harī divyam yathā sadaḥ / ā yam pṛṇanti haribhiḥ na dhenavaḥ indrāya śūṣam harivantam arcata /
pra_te_mahe_vidathe_śaṃsiṣam_harī_pra_te_vanve_vanuṣaḥ_haryatam_madam_ / ghṛtam_na_yaḥ_haribhiḥ_cāru_secate_ā_tvā_viśantu_hari_varpasam_giraḥ_ / harim_hi_yonim_abhi_ye_samasvaran_hinvantaḥ_harī_divyam_yathā_sadaḥ_ / ā_yam_pṛṇanti_haribhiḥ_na_dhenavaḥ_indrāya_śūṣam_harivantam_arcata_ /
so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ / dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire / divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā / tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ /
saḥ_asya_vajraḥ_haritaḥ_yaḥ_āyasaḥ_hariḥ_nikāmaḥ_hariḥ_ā_gabhastyoḥ_ / dyumnī_su_śipraḥ_harimanyusāyakaḥ_indre_ni_rūpā_haritā_mimikṣire_ / divi_na_ketuḥ_adhi_dhāyi_haryataḥ_vivyacat_vajraḥ_haritaḥ_na_raṃhyā_ / tudat_ahim_hari_śipraḥ_yaḥ_āyasaḥ_sahasraśokāḥ_abhavat_harimbharaḥ_ /
tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ / tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam / tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī / purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire / araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā /
tvam_tvam_aharyathāḥ_upastutaḥ_pūrvebhiḥ_indra_hari_keśa_yajvabhiḥ_ / tvam_haryasi_tava_viśvam_ukthyam_asāmi_rādhaḥ_hari_jāta_haryatam_ / tā_vajriṇam_mandinam_stomyam_made_indram_rathe_vahataḥ_haryatā_harī_ / purūṇi_asmai_savanāni_haryate_indrāya_somāḥ_harayaḥ_dadhanvire_ / aram_kāmāya_harayaḥ_dadhanvire_sthirāya_hinvan_harayaḥ_harī_turā_ /