sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R indurī devadeveśi rasabandhakarāḥ priye / R tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / R mriyate badhyate caiva rasaḥ svedanamardanāt / R sūryāvartaśca kadalī vandhyā kośātakī tathā / R vajrakandodakakaṇā kākamācī ca śigrukaḥ / R devadālī ca deveśi drāvikāḥ parikīrtitāḥ /
R indurī_devadeveśi_rasa_bandha_karāḥ_priye_ / R tīvra_gandha_rasa_sparśaiḥ_dravyaiḥ_sthāvara_jaṅgamaiḥ_ / R mriyate_badhyate_ca_eva_rasaḥ_svedana_mardanāt_ / R sūryāvartaḥ_ca_kadalā_vandhyā_kośātakī_tathā_ / R vajrakanda_udakakaṇā_kākamācī_ca_śigrukaḥ_ / R devadālī_ca_deveśi_drāvikāḥ_parikīrtitāḥ_ /
R doṣān haranti yogena dhātūnāṃ pāradasya ca / R kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ / R varāhakarṇī saṭirī haṃsadāvī śatāvarī / R tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā / R arjunī kṣīranālī ca kāravello 'rkapattrikā / R vyāghrī cavī kuravakaḥ krāmikāḥ suravandite /
R doṣān_haranti_yogena_dhātūnām_pāradasya_ca_ / R kākamācī_ghanaravaḥ_kāsamardaḥ_kṛtāñjaliḥ_ / R varāhakarṇī_saṭirī_haṃsadāvī_śatāvarī_ / R tāmbūlī_nāginī_brahmī_haṃsapādī_ca_lakṣaṇā_ / R arjunī_kṣīranālī_ca_kāravellaḥ_arkapattrikā_ / R vyāghrī_cavī_kuravakaḥ_krāmikāḥ_sura_vandite_ /
R brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ / R ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ / R bhūpāṭalī ca kaumārī siṃhavallī ca śūkarī / R hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ / R ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye / R mantrasiddhāsanā devī tathā kaṅkālakhecarī /
R brahmadaṇḍaḥ_sudaṇḍaḥ_ca_lohadaṇḍaḥ_tṛtīyakaḥ_ / R ete_rasāyane_yogyāḥ_brahma_viṣṇu_maheśvarāḥ_ / R bhūpāṭalī_ca_kaumārī_siṃhavallī_ca_śūkarī_ / R hemaparṇī_paṭolī_ca_nāgavallī_ca___ / R iti_aṣṭa_mūlikāḥ_proktāḥ_pañcaratnam_śṛṇu_priye_ / R mantrasiddhāsanā_devī_tathā_kaṅkālakhecarī_ /
R indirā ca kṣamāpālī pañcamī tu niśācarī / R pañcaratnamidaṃ devi rasaśodhanajāraṇe / R rasasya bandhane śastamekaikaṃ suravandite / R rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate / R dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame / R trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā / R tilāpāmārgakadalī palāśaśigrumocikāḥ /
R indirā_ca_kṣamāpālī_pañcamā_tu_niśācarī_ / R pañcaratnam_idam_devi_rasa_śodhana_jāraṇe_ / R rasasya_bandhane_śastam_ekaikam_sura_vandite_ / R rasāṅkuśeṇa_gṛhṇīyāt_pañcaratnāni_suvrate_ / R dadāti_khecarīm_siddhim_rasabhairava_saṃgame_ / R trikṣāram_ṭaṅkaṇakṣāraḥ_yavakṣāraḥ_ca_sarjikā_ / R tila_apāmārga_kadalā_palāśa_śigru_mocikāḥ_ /
R mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ / R amlavetasajambīraluṅgāmlacaṇakāmlakam / R nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ / R sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / R sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ / R saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /
R mūlaka_ārdraka_ciñcāḥ_ca_vṛkṣakṣārāḥ_prakīrtitāḥ_ / R amlavetasa_jambīra_luṅga_amla_caṇakāmlakam_ / R nāraṅgam_tintiṇīkam_ca_cāṅgerī_amlagaṇa_uttamāḥ_ / R sāmudram_saindhavam_ca_eva_cūlikā_lavaṇam_tathā_ / R sauvarcalam_ca_kācam_ca_lavaṇāḥ_pañca_kīrtitāḥ_ / R saktukam_kālakūṭam_ca_sita_mustā_tathā_eva_ca_ /
R śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ / R snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī / R pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / R kusumbhakaṅguṇīnaktātilasarṣapajāni tu / R hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam / R pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam /
R śṛṅgiṇī_kṛṣṇaviṣam_ca_eva_pañca_ete_tu_mahāviṣāḥ_ / R snuhī_arka_unmattakam_ca_eva_karavīram_ca_lāṅgalī_ / R pañca_eva_upaviṣāḥ_mukhyāḥ_tailāni_hi_uttamāni_vai_ / R kusumbha_kaṅguṇī_naktā_tila_sarṣapa_jāni_tu_ / R hasti_aśva_chāga_nārīṇām_mūtram_gavyam_ca_pañcamam_ / R pittam_pañcavidham_matsya_go_aśva_nara_barhi_jam_ /
R vasā pañcavidhā matsyameṣāhinarabarhijā / R kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ / R mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā / R raktavargastu deveśi pītavargamataḥ śṛṇu / R kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā / R śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ /
R vasā_pañcavidhā_matsya_meṣa_ahi_nara_barhi_jā_ / R kapota_cāṣa_gṛdhrāṇām_śikhi_kukkuṭayoḥ_ca_viṣ_ / R mañjiṣṭhā_kuṅkumam_lākṣā_khadiraḥ_ca_asanam_tathā_ / R raktavargaḥ_tu_deveśi_pītavargam_atas_śṛṇu_ / R kusumbham_kiṃśukam_rātriḥ_pataṃgaḥ_madayantikā_ / R śuklavargaḥ_sudhā_kūrma_śaṅkha_śukti_varāṭikāḥ_ /
R guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam / R kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye / R sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / R viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ / R ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / R kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ /
R guñjā_ṭaṅkaṇa_madhu_ājya_guḍāḥ_drāvaṇapañcakam_ / R kāca_ṭaṅkaṇa_sauvīram_śodhanatritayam_priye_ / R sarve_mala_harāḥ_kṣārāḥ_sarve_ca_amlāḥ_prabodhakāḥ_ / R viṣāṇi_ca_tamas_ghnāni_snehāḥ_mārdava___ / R iti_oṣadhi_gaṇāḥ_proktāḥ_siddhi_dāḥ_rasa_saṃgame_ / R kriyām_kurvanti_tad_yogāt_śaktayaḥ_ca_mahārasāḥ_ /
R tanmamācakṣva deveśi kimanyacchrotumicchasi /
R tat_mama_ācakṣva_deveśi_kim_anyat_śrotum_icchasi_ /
R ātmasaṃyogaprayatnābhyāṃ haste karma / R tathā musalakarma hastasaṃyogācca / R abhighātaje musalakarmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ / R tathātmasaṃyogo hastamusalakarmaṇi / R musalābhighātāttu musalasaṃyogāddhaste karma / R tathātmakarma hastasaṃyogācca / R saṃyogābhāve gurutvāt patanam /
R ātma_saṃyoga_prayatnābhyām_haste_karma_ / R tathā_musala_karma_hasta_saṃyogāt_ca_ / R abhighāta_je_musala_karmaṇi_vyatirekāt_akāraṇam_hasta_saṃyogaḥ_ / R tathā_ātma_saṃyogaḥ_hasta_musala_karmaṇi_ / R musala_abhighātāt_tu_musala_saṃyogāt_haste_karma_ / R tathā_ātma_karma_hasta_saṃyogāt_ca_ / R saṃyoga_abhāve_guru_tvāt_patanam_ /
R nodanaviśeṣābhāvān nordhvaṃ na tiryag gamanam / R prayatnaviśeṣānnodanaviśeṣaḥ / R nodanaviśeṣādudasanaviśeṣaḥ / R hastakarmaṇā dārakakarma vyākhyātam / R tathā dagdhasya visphoṭanam / R prayatnābhāve gurutvāt suptasya patanam / R tṛṇakarma vāyusaṃyogāt / R maṇigamanaṃ sūcyabhisarpaṇamityadṛṣṭakāritāni /
R nodana_viśeṣa_abhāvāt_na_ūrdhvam_na_tiryañcam_gamanam_ / R prayatna_viśeṣāt_nodana_viśeṣaḥ_ / R nodana_viśeṣāt_udasana_viśeṣaḥ_ / R hasta_karmaṇā_dāraka_karma_vyākhyātam_ / R tathā_dagdhasya_visphoṭanam_ / R prayatna_abhāve_guru_tvāt_suptasya_patanam_ / R tṛṇa_karma_vāyu_saṃyogāt_ / R maṇi_gamanam_sūci_abhisarpaṇam_iti_adṛṣṭa_kāritāni_ /
R iṣāvayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ / R nodanādādyamiṣoḥ karma karmakāritācca saṃskārāduttaraṃ tathottaram uttaraṃ ca / R saṃskārābhāve gurutvāt patanam /
R iṣau_ayugapad_saṃyoga_viśeṣāḥ_karma_anya_tve_hetuḥ_ / R nodanāt_ādyam_iṣoḥ_karma_karma_kāritāt_ca_saṃskārāt_uttaram_tathā_uttaram_uttaram_ca_ / R saṃskāra_abhāve_guru_tvāt_patanam_ /
R ṛṣaya ūcuḥ / R kathaṃ vai dṛṣṭavānbrahmā sadyojātaṃ maheśvaram / R vāmadevaṃ mahātmānaṃ purāṇapuruṣottamam / R aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi / R sūta uvāca / R ekonatriṃśakaḥ kalpo vijñeyaḥ śvetalohitaḥ / R tasmiṃstatparamaṃ dhyānaṃ dhyāyato brahmaṇastadā /
R ṛṣayaḥ_ūcuḥ_ / R katham_vai_dṛṣṭavan_brahmā_sadyojātam_maheśvaram_ / R vāmadevam_mahātmānam_purāṇa_puruṣottamam_ / R aghoram_ca_tathā_īśānam_yathāvat_vaktum_arhasi_ / R sūtaḥ_uvāca_ / R ekonatriṃśakaḥ_kalpaḥ_vijñeyaḥ_śvetalohitaḥ_ / R tasmin_tat_paramam_dhyānam_dhyāyataḥ_brahmanaḥ_tadā_ /
R utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ / R taṃ dṛṣṭvā puruṣaṃ śrīmānbrahmā vai viśvatomukhaḥ / R hṛdi kṛtvā mahātmānaṃ brahmarūpiṇamīśvaram / R sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat / R dhyānayogātparaṃ jñātvā vavande devamīśvaram / R sadyojātaṃ tato brahma brahma vai samacintayat /
R utpannaḥ_tu_śikhā_yuktaḥ_kumāraḥ_śveta_lohitaḥ_ / R tam_dṛṣṭvā_puruṣam_śrīmān_brahmā_vai_viśvatomukhaḥ_ / R hṛdi_kṛtvā_mahātmānam_brahma_rūpiṇam_īśvaram_ / R sadyojātam_tatas_brahmā_dhyāna_yoga_paraḥ_abhavat_ / R dhyāna_yogāt_param_jñātvā_vavande_devam_īśvaram_ / R sadyojātam_tatas_brahma_brahma_vai_samacintayat_ /
R tato'sya pārśvataḥ śvetāḥ prādurbhūtā mahāyaśāḥ / R sunando nandanaścaiva viśvanandopanandanau / R śiṣyāste vai mahātmāno yaistadbrahma sadāvṛtam / R tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ / R vijajñe 'tha mahātejāstasmājjajñe harastvasau / R tatra te munayaḥ sarve sadyojātaṃ maheśvaram /
R tatas_asya_pārśvāt_śvetāḥ_prādurbhūtāḥ_mahā_yaśāḥ_ / R sunandaḥ_nandanaḥ_ca_eva_viśvananda_upanandanau_ / R śiṣyāḥ_te_vai_mahātmānaḥ_yaiḥ_tat_brahma_sadā_āvṛtam_ / R tasya_agre_śveta_varṇa_ābhaḥ_śvetaḥ_nāma_mahā_muniḥ_ / R vijajñe_atha_mahā_tejāḥ_tasmāt_jajñe_haraḥ_tu_asau_ / R tatra_te_munayaḥ_sarve_sadyojātam_maheśvaram_ /
R prapannāḥ parayā bhaktyā gṛṇanto brahma śāśvatam / R tasmādviśveśvaraṃ devaṃ ye prapadyanti vai dvijāḥ / R prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ / R te sarve pāpanirmuktā vimalā brahmavarcasaḥ / R viṣṇulokamatikramya rudralokaṃ vrajanti te /
R prapannāḥ_parayā_bhaktyā_gṛṇantaḥ_brahma_śāśvatam_ / R tasmāt_viśveśvaram_devam_ye_prapadyanti_vai_dvijāḥ_ / R prāṇāyāma_pare_bhūtvā_brahma_tatpara_mānasāḥ_ / R te_sarve_pāpa_nirmuktāḥ_vimalāḥ_brahma_varcasaḥ_ / R viṣṇu_lokam_atikramya_rudra_lokam_vrajanti_te_ /
yaḥ vai vaśām devayate pacate vā a hutām amā mṛtyoḥ sa badhyate pāśe devānām ca yamasya ca / dakṣiṇām sūryām aditim vadanti vaśām vācam kalpayantaḥ samānīm / sapta ṛṣayaḥ ni dadhuḥ vācam etām sarasvatīm kalpayantaḥ / imām vaśām vācam āhuḥ vaśā iti / tisraḥ vaśāḥ atihitāḥ sadhasthe / tāsām agnau manasā ekām juhomi /
yaḥ_vai_vaśām_devayate_pacate_vā_a_hutām_amā_mṛtyoḥ_sa_badhyate_pāśe_devānām_ca_yamasya_ca_ / dakṣiṇām_sūryām_aditim_vadanti_vaśām_vācam_kalpayantaḥ_samānīm_ / sapta_ṛṣayaḥ_ni_dadhuḥ_vācam_etām_sarasvatīm_kalpayantaḥ_ / imām_vaśām_vācam_āhuḥ_vaśā_iti_ / tisraḥ_vaśāḥ_atihitāḥ_sadhasthe_ / tāsām_agnau_manasā_ekām_juhomi_ /
tām naḥ svādvīm bhūta patiḥ kṛṇotu / svādvīm naḥ etām savitā kṛṇotu svādvīm naḥ etām janitā paśūnām / juhudhi agne vayunāni vidvān / tām naḥ svādvīm bhūta patiḥ kṛṇotu / idam tṛtīyam vaśinī vaśā asi / mahimne tvā garbhaḥ abhi ā viveśa / uśatī tvam uśataḥ gaccha devān / satyāḥ santu yajamānasya kāmāḥ /
tām_naḥ_svādvīm_bhūta_patiḥ_kṛṇotu_ / svādvīm_naḥ_etām_savitā_kṛṇotu_svādvīm_naḥ_etām_janitā_paśūnām_ / juhudhi_agne_vayunāni_vidvān_ / tām_naḥ_svādvīm_bhūta_patiḥ_kṛṇotu_ / idam_tṛtīyam_vaśinī_vaśā_asi_ / mahimne_tvā_garbhaḥ_abhi_ā_viveśa_ / uśatī_tvam_uśataḥ_gaccha_devān_ / satyāḥ_santu_yajamānasya_kāmāḥ_ /
iyam ambhasā tastabhe gauḥ yasyām indraḥ varuṇaḥ titviṣāte / nṛmṇam a nṛmṇam sacate / iyam ā agan / dhīraḥ paśuḥ vīryam ā viveśa / vaśā sasūva sthaviram vipaścitam / vaśā sasūva baṣkayam divi spṛśam / vaśā sasūva taruṇam vibhājane / vaśā sasūva saṃjitam dhanānām /
iyam_ambhasā_tastabhe_gauḥ_yasyām_indraḥ_varuṇaḥ_titviṣāte_ / nṛmṇam_a_nṛmṇam_sacate_ / iyam_ā_agan_ / dhīraḥ_paśuḥ_vīryam_ā_viveśa_ / vaśā_sasūva_sthaviram_vipaścitam_ / vaśā_sasūva_baṣkayam_divi_spṛśam_ / vaśā_sasūva_taruṇam_vibhājane_ / vaśā_sasūva_saṃjitam_dhanānām_ /
yat apatat barhiṣaḥ pari dakṣiṇatas vedyāḥ vaśā saṃbhūtyāḥ adhi gauḥ amīmet / tasyāḥ pīvaḥ abhavat varma vāsasam / namaḥ mahimne uta cakṣuṣe vām / vaśā ṛṣabhau manasā tat kṛṇomi / devāṁ api itam pathibhiḥ śivebhiḥ / mā naḥ hiṃsiṣṭam harasā daivyena / vaśām askandat ṛṣabhaḥ tiṣṭhantīm adhi tantuṣu /
yat_apatat_barhiṣaḥ_pari_dakṣiṇatas_vedyāḥ_vaśā_saṃbhūtyāḥ_adhi_gauḥ_amīmet_ / tasyāḥ_pīvaḥ_abhavat_varma_vāsasam_ / namaḥ_mahimne_uta_cakṣuṣe_vām_ / vaśā_ṛṣabhau_manasā_tat_kṛṇomi_ / devāṁ_api_itam_pathibhiḥ_śivebhiḥ_ / mā_naḥ_hiṃsiṣṭam_harasā_daivyena_ / vaśām_askandat_ṛṣabhaḥ_tiṣṭhantīm_adhi_tantuṣu_ /
garbham tam adya kaḥ veda yatidhā saḥ akalpayat /
garbham_tam_adya_kaḥ_veda_yatidhā_saḥ_akalpayat_ /
bārhaspatyaṃ śitipṛṣṭham ālabheta grāmakāmo yaḥ kāmayeta / pṛṣṭhaṃ samānānāṃ syām iti / bṛhaspatim eva svena bhāgadheyenopadhāvati / sa evainam pṛṣṭhaṃ samānānāṃ karoti / grāmy eva bhavati / śitipṛṣṭho bhavati / bārhaspatyo hy eṣa devatayā / samṛddhyai / pauṣṇaṃ śyāmam ālabhetānnakāmaḥ / annaṃ vai pūṣā /
bārhaspatyam_śiti_pṛṣṭham_ālabheta_grāma_kāmaḥ_yaḥ_kāmayeta_ / pṛṣṭham_samānānām_syām_iti_ / bṛhaspatim_eva_svena_bhāgadheyena_upadhāvati_ / saḥ_eva_enam_pṛṣṭham_samānānām_karoti_ / grāmī_eva_bhavati_ / śiti_pṛṣṭhaḥ_bhavati_ / bārhaspatyaḥ_hi_eṣa_devatayā_ / samṛddhyai_ / pauṣṇam_śyāmam_ālabheta_anna_kāmaḥ_ / annam_vai_pūṣā_ /
pūṣaṇam eva svena bhāgadheyenopadhāvati / sa evāsmai / annam prayacchati / annāda eva bhavati / śyāmo bhavati / etad vā annasya rūpam / samṛddhyai / mārutam pṛśnim ālabhetānnakāmaḥ / annaṃ vai marutaḥ / maruta eva svena bhāgadheyenopadhāvati / ta evāsmā annam prayacchanti / annāda eva bhavati / pṛśnir bhavati /
pūṣaṇam_eva_svena_bhāgadheyena_upadhāvati_ / saḥ_eva_asmai_ / annam_prayacchati_ / anna_ādaḥ_eva_bhavati_ / śyāmaḥ_bhavati_ / etat_vai_annasya_rūpam_ / samṛddhyai_ / mārutam_pṛśnim_ālabheta_anna_kāmaḥ_ / annam_vai_marutaḥ_ / marutaḥ_eva_svena_bhāgadheyena_upadhāvati_ / te_eva_asmai_annam_prayacchanti_ / anna_ādaḥ_eva_bhavati_ / pṛśniḥ_bhavati_ /
etad vā annasya rūpam / samṛddhyai / aindram aruṇam ālabhetendriyakāmaḥ / indram eva / svena bhāgadheyenopadhāvati / sa evāsminn indriyaṃ dadhāti / indriyāvy eva bhavati / aruṇo bhrūmān bhavati / etad vā indrasya rūpam / samṛddhyai / sāvitram upadhvastam ālabheta sanikāmaḥ / savitā vai prasavānām īśe /
etat_vai_annasya_rūpam_ / samṛddhyai_ / aindram_aruṇam_ālabheta_indriya_kāmaḥ_ / indram_eva_ / svena_bhāgadheyena_upadhāvati_ / saḥ_eva_asmin_indriyam_dadhāti_ / indriyāvī_eva_bhavati_ / aruṇaḥ_bhrūmān_bhavati_ / etat_vai_indrasya_rūpam_ / samṛddhyai_ / sāvitram_upadhvastam_ālabheta_sani_kāmaḥ_ / savitā_vai_prasavānām_īśe_ /
savitāram eva svena bhāgadheyenopadhāvati / sa evāsmai sanim prasuvati / dānakāmā asmai prajā bhavanti / upadhvasto bhavati / sāvitro hy eṣaḥ / devatayā / samṛddhyai / vaiśvadevam bahurūpam ālabhetānnakāmaḥ / vaiśvadevaṃ vā annam / viśvān eva devānt svena bhāgadheyenopadhāvati / ta evāsmā annam prayacchanti /
savitāram_eva_svena_bhāgadheyena_upadhāvati_ / saḥ_eva_asmai_sanim_prasuvati_ / dāna_kāmāḥ_asmai_prajāḥ_bhavanti_ / upadhvastaḥ_bhavati_ / sāvitraḥ_hi_eṣaḥ_ / devatayā_ / samṛddhyai_ / vaiśvadevam_bahu_rūpam_ālabheta_anna_kāmaḥ_ / vaiśvadevam_vai_annam_ / viśvān_eva_devān_svena_bhāgadheyena_upadhāvati_ / te_eva_asmai_annam_prayacchanti_ /
annāda eva bhavati / bahurūpo bhavati / bahurūpaṃ hy annam / samṛddhyai / vaiśvadevam bahurūpam ālabheta grāmakāmaḥ / vaiśvadevā vai sajātāḥ / viśvān eva devānt svena bhāgadheyenopadhāvati / ta evāsmai / sajātān prayacchanti / grāmy eva bhavati / bahurūpo bhavati / bahudevatyo hy eṣa / samṛddhyai /
anna_ādaḥ_eva_bhavati_ / bahu_rūpaḥ_bhavati_ / bahu_rūpam_hi_annam_ / samṛddhyai_ / vaiśvadevam_bahu_rūpam_ālabheta_grāma_kāmaḥ_ / vaiśvadevāḥ_vai_sajātāḥ_ / viśvān_eva_devān_svena_bhāgadheyena_upadhāvati_ / te_eva_asmai_ / sajātān_prayacchanti_ / grāmī_eva_bhavati_ / bahu_rūpaḥ_bhavati_ / bahu_devatyaḥ_hi_eṣa_ / samṛddhyai_ /
prājāpatyaṃ tūparam ālabheta yasyānājñātam eva jyog āmayet / prājāpatyo vai puruṣaḥ / prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati / prajāpatim eva svena bhāgadheyenopadhāvati / sa evainaṃ tasmāt srāmān muñcati / tūparo bhavati / prājāpatyo hy eṣa devatayā / samṛddhyai /
prājāpatyam_tūparam_ālabheta_yasya_an_ājñātam_eva_jyok_āmayet_ / prājāpatyaḥ_vai_puruṣaḥ_ / prajāpatiḥ_khalu_vai_tasya_veda_yasya_an_ājñātam_iva_jyok_āmayati_ / prajāpatim_eva_svena_bhāgadheyena_upadhāvati_ / saḥ_eva_enam_tasmāt_srāmāt_muñcati_ / tūparaḥ_bhavati_ / prājāpatyaḥ_hi_eṣa_devatayā_ / samṛddhyai_ /
R sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam / R ruktodakaṇḍugharṣāśrudāharāganibarhaṇam / R uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ / R nivātasthasya vāmena pāṇinonmīlya locanam / R śuktau pralambayānyena picuvartyā kanīnike / R daśa dvādaśa vā bindūn dvyaṅgulād avasecayet /
R sarveṣām_akṣi_rogāṇām_ādau_āścyotanam_hitam_ / R ruj_toda_kaṇḍu_gharṣa_aśru_dāha_rāga_nibarhaṇam_ / R uṣṇam_vāte_kaphe_koṣṇam_tat_śītam_rakta_pittayoḥ_ / R nivāta_sthasya_vāmena_pāṇinā_unmīlya_locanam_ / R śuktau_pralambayā_anyena_picu_vartyā_kanīnike_ / R daśa_dvādaśa_vā_bindūn_dvi_aṅgulāt_avasecayet_ /
R tataḥ pramṛjya mṛdunā cailena kaphavātayoḥ / R anyena koṣṇapānīyaplutena svedayen mṛdu / R atyuṣṇatīkṣṇaṃ rugrāgadṛṅnāśāyākṣisecanam / R atiśītaṃ tu kurute nistodastambhavedanāḥ / R kaṣāyavartmatāṃ gharṣaṃ kṛcchrād unmeṣaṇaṃ bahu / R vikāravṛddhim atyalpaṃ saṃrambham aparisrutam /
R tatas_pramṛjya_mṛdunā_cailena_kapha_vātayoḥ_ / R anyena_koṣṇa_pānīya_plutena_svedayet_mṛdu_ / R ati_uṣṇa_tīkṣṇam_ruj_rāga_dṛś_nāśāya_akṣi_secanam_ / R atiśītam_tu_kurute_nistoda_stambha_vedanāḥ_ / R kaṣāya_vartmatām_gharṣam_kṛcchrāt_unmeṣaṇam_bahu_ / R vikāra_vṛddhim_ati_alpam_saṃrambham_a_parisrutam_ /
R gatvā saṃdhiśiroghrāṇamukhasrotāṃsi bheṣajam / R ūrdhvagān nayane nyastam apavartayate malān / R athāñjanaṃ śuddhatanor netramātrāśraye male / R pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite / R mandagharṣāśrurāge 'kṣṇi prayojyaṃ ghanadūṣike / R ārte pittakaphāsṛgbhir mārutena viśeṣataḥ /
R gatvā_saṃdhi_śiras_ghrāṇa_mukha_srotāṃsi_bheṣajam_ / R ūrdhva_gān_nayane_nyastam_apavartayate_malān_ / R atha_añjanam_śuddha_tanoḥ_netra_mātra_āśraye_male_ / R pakva_liṅge_alpa_śopha_ati_kaṇḍū_paicchilya_lakṣite_ / R manda_gharṣa_aśru_rāge_akṣiṇi_prayojyam_ghana_dūṣike_ / R ārte_pitta_kapha___mārutena_viśeṣataḥ_ /
R lekhanaṃ ropaṇaṃ dṛṣṭiprasādanam iti tridhā / R añjanaṃ lekhanaṃ tatra kaṣāyāmlapaṭūṣaṇaiḥ / R ropaṇaṃ tiktakair dravyaiḥ svāduśītaiḥ prasādanam / R tīkṣṇāñjanābhisaṃtapte nayane tat prasādanam / R prayujyamānaṃ labhate pratyañjanasamāhvayam / R daśāṅgulā tanur madhye śalākā mukulānanā /
R lekhanam_ropaṇam_dṛṣṭi_prasādanam_iti_tridhā_ / R añjanam_lekhanam_tatra_kaṣāya_amla_paṭu_ūṣaṇaiḥ_ / R ropaṇam_tiktakaiḥ_dravyaiḥ_svādu_śītaiḥ_prasādanam_ / R tīkṣṇa_añjana_abhisaṃtapte_nayane_tat_prasādanam_ / R prayujyamānam_labhate_pratyañjana_samāhvayam_ / R daśa_aṅgulā_tanuḥ_madhye_śalākā_mukula_ānanā_ /
R praśastā lekhane tāmrī ropaṇe kālalohajā / R aṅgulī ca suvarṇotthā rūpyajā ca prasādane / R piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā / R gurau madhye laghau doṣe tāṃ krameṇa prayojayet / R hareṇumātrā piṇḍasya vellamātrā rasakriyā / R tīkṣṇasya dviguṇaṃ tasya mṛdunaś cūrṇitasya ca /
R praśastā_lekhane_tāmrā_ropaṇe_kālaloha_jā_ / R aṅguliḥ_ca_suvarṇa_utthā_rūpya_jā_ca_prasādane_ / R piṇḍaḥ_rasakriyā_cūrṇaḥ_tridhā_eva_añjana_kalpanā_ / R gurau_madhye_laghau_doṣe_tām_krameṇa_prayojayet_ / R hareṇu_mātrā_piṇḍasya_vella_mātrā_rasakriyā_ / R tīkṣṇasya_dviguṇam_tasya_mṛdunaḥ_cūrṇitasya_ca_ /
R dve śalāke tu tīkṣṇasya tisras taditarasya ca / R niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ / R akṣirogāya doṣāḥ syur vardhitotpīḍitadrutāḥ / R prātaḥ sāyaṃ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā / R vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam / R virekadurbalaṃ cakṣur ādityaṃ prāpya sīdati /
R dve_śalāke_tu_tīkṣṇasya_tisraḥ_tad_itarasya_ca_ / R niśi_svapne_na_madhyāhne_mlāne_na_uṣṇa_gabhastibhiḥ_ / R akṣi_rogāya_doṣāḥ_syuḥ_vardhita_utpīḍita_drutāḥ_ / R prātar_sāyam_ca_tad_śāntaye_vyabhre_arke_atas_añjayet_sadā_ / R vadanti_anye_tu_na_divā_prayojyam_tīkṣṇam_añjanam_ / R vireka_durbalam_cakṣuḥ_ādityam_prāpya_sīdati_ /
R svapnena rātrau kālasya saumyatvena ca tarpitā / R śītasātmyā dṛg āgneyī sthiratāṃ labhate punaḥ / R atyudrikte balāse tu lekhanīye 'thavā gade / R kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet / R aśmano janma lohasya tata eva ca tīkṣṇatā / R upaghāto 'pi tenaiva tathā netrasya tejasaḥ /
R svapnena_rātrau_kālasya_saumya_tvena_ca_tarpitā_ / R śīta_sātmyā___āgneyā_sthiratām_labhate_punar_ / R ati_udrikte_balāse_tu_lekhanīye_athavā_gade_ / R kāmam_ahani_api_na_ati_uṣṇe_tīkṣṇam_akṣiṇi_prayojayet_ / R aśmanaḥ_janma_lohasya_tatas_eva_ca_tīkṣṇa_tā_ / R upaghātaḥ_api_tena_eva_tathā_netrasya_tejasaḥ_ /
R na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam / R doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat / R nāñjayed bhītavamitaviriktāśitavegite / R kruddhajvaritatāntākṣiśirorukśokajāgare / R adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ / R ajīrṇe 'gnyarkasaṃtapte divāsupte pipāsite /
R na_rātrau_api_śīte_ati_netre_tīkṣṇa_añjanam_hitam_ / R doṣam_stabdham_kaṇḍū_jāḍya_ādi_kāri_tat_ / R na_añjayet_bhīta_vamita_virikta_aśita_vegite_ / R kruddha_jvarita_tānta_akṣi_śiras_ruj_śoka_jāgare_ / R adṛṣṭe_arke_śiras_snāte_pītayoḥ_dhūma_madyayoḥ_ / R ajīrṇe_agni_arka_saṃtapte_divāsupte_pipāsite_ /
R atitīkṣṇamṛdustokabahvacchaghanakarkaśam / R atyarthaśītalaṃ taptam añjanaṃ nāvacārayet / R athānumīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ / R añjite vartmanī kiṃcic cālayeccaivam añjanam / R tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam / R niṣpīḍanaṃ ca vartmabhyāṃ kṣālanaṃ vā samācaret /
R ati_tīkṣṇa_mṛdu_stoka_bahu_accha_ghana_karkaśam_ / R atyartha_śītalam_taptam_añjanam_na_avacārayet_ / R atha_anumīlayan_dṛṣṭim_antar_saṃcārayet_śanais_ / R añjite_vartmanī_kiṃcid_cālayet_ca_evam_añjanam_ / R tīkṣṇam_vyāpnoti_sahasā_na_ca_unmeṣa_nimeṣaṇam_ / R niṣpīḍanam_ca_vartmabhyām_kṣālanam_vā_samācaret_ /
R apetauṣadhasaṃrambhaṃ nirvṛtaṃ nayanaṃ yadā / R vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā / R dakṣiṇāṅguṣṭhakenākṣi tato vāmaṃ savāsasā / R ūrdhvavartmani saṃgṛhya śodhyaṃ vāmena cetarat / R vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā / R kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ /
R apeta_auṣadha_saṃrambham_nirvṛtam_nayanam_yadā_ / R vyādhi_doṣa_ṛtu_yogyābhiḥ_adbhiḥ_prakṣālayet_tadā_ / R dakṣiṇa_aṅguṣṭhakena_akṣi_tatas_vāmam_sa_vāsasā_ / R ūrdhva_vartmani_saṃgṛhya_śodhyam_vāmena_ca_itarat_ / R vartma_prāptaḥ_añjanāt_doṣaḥ_rogān_kuryāt_atas_anyathā_ / R kaṇḍū_jāḍye_añjanam_tīkṣṇam_dhūmam_vā_yojayet_punar_ /
R sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ / R rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ / R rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ / R gṛhebhyaḥ puṣpavarṣeṇa kīryamāṇastadā yayau / R sa hemajālavitataṃ bhānubhāsvaradarśanam / R dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam /
R saḥ_tu_rākṣasa_śārdūlaḥ_nidrā_mada_samākulaḥ_ / R rājamārgam_śriyā_juṣṭam_yayau_vipula_vikramaḥ_ / R rākṣasāṇām_sahasraiḥ_ca_vṛtaḥ_parama_durjayaḥ_ / R gṛhebhyaḥ_puṣpa_varṣeṇa_kīryamāṇaḥ_tadā_yayau_ / R saḥ_hema_jāla_vitatam_bhānu_bhāsvara_darśanam_ / R dadarśa_vipulam_ramyam_rākṣasa_indra_niveśanam_ /
R sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam / R dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham / R so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca / R dadarśodvignam āsīnaṃ vimāne puṣpake gurum / R atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam /
R saḥ_tat_tadā_sūryaḥ_iva_abhra_jālam_praviśya_rakṣas_adhipateḥ_niveśanam_ / R dadarśa_dūre_agrajam_āsana_stham_svayambhum_śakraḥ_iva_āsana_stham_ / R saḥ_abhigamya_gṛham_bhrātuḥ_kakṣyām_abhivigāhya_ca_ / R dadarśa_udvignam_āsīnam_vimāne_puṣpake_gurum_ / R atha_dṛṣṭvā_daśagrīvaḥ_kumbhakarṇam_upasthitam_ /
R tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat / R athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ / R bhrātur vavande caraṇau kiṃ kṛtyam iti cābravīt / R utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje / R sa bhrātrā sampariṣvakto yathāvaccābhinanditaḥ / R kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam /
R tūrṇam_utthāya_saṃhṛṣṭaḥ_saṃnikarṣam_upānayat_ / R atha_āsīnasya_paryaṅke_kumbhakarṇaḥ_mahā_balaḥ_ / R bhrātuḥ_vavande_caraṇau_kim_kṛtyam_iti_ca_abravīt_ / R utpatya_ca_enam_muditaḥ_rāvaṇaḥ_pariṣasvaje_ / R saḥ_bhrātrā_sampariṣvaktaḥ_yathāvat_ca_abhinanditaḥ_ / R kumbhakarṇaḥ_śubham_divyam_pratipede_vara_āsanam_ /
R sa tadāsanam āśritya kumbhakarṇo mahābalaḥ / R saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt / R kimartham aham ādṛtya tvayā rājan prabodhitaḥ / R śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati / R bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam / R īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt /
R saḥ_tadā_āsanam_āśritya_kumbhakarṇaḥ_mahā_balaḥ_ / R saṃrakta_nayanaḥ_kopāt_rāvaṇam_vākyam_abravīt_ / R kimartham_aham_ādṛtya_tvayā_rājñ_prabodhitaḥ_ / R śaṃsa_kasmāt_bhayam_te_asti_kaḥ_adya_pretaḥ_bhaviṣyati_ / R bhrātaram_rāvaṇaḥ_kruddham_kumbhakarṇam_avasthitam_ / R īṣat_tu_parivṛttābhyām_netrābhyām_vākyam_abravīt_ /
R adya te sumahān kālaḥ śayānasya mahābala / R sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam / R eṣa dāśarathī rāmaḥ sugrīvasahito balī / R samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati / R hanta paśyasva laṅkāyā vanānyupavanāni ca / R setunā sukham āgamya vānaraikārṇavaṃ kṛtam /
R adya_te_su_mahān_kālaḥ_śayānasya_mahā_balaiḥ_ / R sukhitaḥ_tvam_na_jānīṣe_mama_rāma_kṛtam_bhayam_ / R eṣa_dāśarathiḥ_rāmaḥ_sugrīva_sahitaḥ_balī_ / R samudram_sa_balaḥ_tīrtvā_mūlam_naḥ_parikṛntati_ / R hanta_paśyasva_laṅkāyāḥ_vanāni_upavanāni_ca_ / R setunā_sukham_āgamya_vānara_ekārṇavam_kṛtam_ /
R ye rākṣasā mukhyatamā hatāste vānarair yudhi / R vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadācana / R sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām / R trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām / R bhrātur arthe mahābāho kuru karma suduṣkaram / R mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
R ye_rākṣasāḥ_mukhyatamāḥ_hatāḥ_te_vānaraiḥ_yudhi_ / R vānarāṇām_kṣayam_yuddhe_na_paśyāmi_kadācana_ / R sarva_kṣapita_kośam_ca_saḥ_tvam_abhyavapadya_mām_ / R trāyasva_imām_purīm_laṅkām_bāla_vṛddha_avaśeṣitām_ / R bhrātuḥ_arthe_mahā_bāho_kuru_karma_su_duṣkaram_ / R mayā_evam_na_ukta_pūrvaḥ_hi_kaścid_bhrātar_paraṃtapaiḥ_ /
R tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me / R devāsuravimardeṣu bahuśo rākṣasarṣabha / R tvayā devāḥ prativyūhya nirjitāścāsurā yudhi / R na hi te sarvabhūteṣu dṛśyate sadṛśo balī / R kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
R tvayi_asti_mama_ca_snehaḥ_parā_sambhāvanā_ca_mama_ / R deva_asura_vimardeṣu_bahuśas_rākṣasa_ṛṣabhaiḥ_ / R tvayā_devāḥ_prativyūhya_nirjitāḥ_ca_asurāḥ_yudhi_ / R na_hi_te_sarva_bhūteṣu_dṛśyate_sadṛśaḥ_balī_ / R kuruṣva_mama_priya_hitam_etat_uttamam_yathāpriyam_priya_raṇaiḥ_bāndhava_priyaiḥ_ /
R svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān /
R sva_tejasā_vidhama_sapatna_vāhinīm_śarad_ghanam_pavanaḥ_iva_udyataḥ_mahān_ /
R vaiśampāyana uvāca / R yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ / R prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ / R abhedyāni tataḥ sarve samanahyanta bhārata / R jāmbūnadavicitrāṇi kavacāni mahārathāḥ / R te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ /
R vaiśampāyanaḥ_uvāca_ / R yudhiṣṭhira_vacaḥ_śrutvā_bhīmasena_purogamāḥ_ / R prahṛṣṭa_vadanāḥ_sarve_samuttasthuḥ_nara_ṛṣabhāḥ_ / R abhedyāni_tatas_sarve_samanahyanta_bhārataiḥ_ / R jāmbūnada_vicitrāṇi_kavacāni_mahā_rathāḥ_ / R te_daṃśitāḥ_rathaiḥ_sarve_dhvajinaḥ_sa_śarāsanāḥ_ /
R pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ / R tān rathān sādhu sampannān saṃyuktāñjavanair hayaiḥ / R āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ / R tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ / R prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān / R jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ /
R pāṇḍavāḥ_pratyadṛśyanta_jvalitāḥ_iva_pāvakāḥ_ / R tān_rathān_sādhu_sampannān_saṃyuktān_javanaiḥ_hayaiḥ_ / R āsthāya_ratha_śārdūlāḥ_śīghram_eva_yayuḥ_tatas_ / R tatas_kaurava_sainyānām_prādurāsīt_mahā_svanaḥ_ / R prayātān_sahitān_dṛṣṭvā_pāṇḍu_putrān_mahā_rathān_ / R jita_kāśinaḥ_ca_khacarāḥ_tvaritāḥ_ca_mahā_rathāḥ_ /
R kṣaṇenaiva vane tasmin samājagmur abhītavat / R nyavartanta tataḥ sarve gandharvā jitakāśinaḥ / R dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe / R tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān / R vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ / R rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ /
R kṣaṇena_eva_vane_tasmin_samājagmuḥ_a_bhīta_vat_ / R nyavartanta_tatas_sarve_gandharvāḥ_jita_kāśinaḥ_ / R dṛṣṭvā_ratha_gatān_vīrān_pāṇḍavān_caturaḥ_raṇe_ / R tān_tu_vibhrājataḥ_dṛṣṭvā_lokapālān_iva_udyatān_ / R vyūḍha_anīkāḥ_vyatiṣṭhanta_gandhamādana_vāsinaḥ_ / R rājñaḥ_tu_vacanam_śrutvā_dharmarājasya_dhīmataḥ_ /
R krameṇa mṛdunā yuddham upakrāmanta bhārata / R na tu gandharvarājasya sainikā mandacetasaḥ / R śakyante mṛdunā śreyaḥ pratipādayituṃ tadā / R tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ / R sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe / R naitad gandharvarājasya yuktaṃ karma jugupsitam /
R krameṇa_mṛdunā_yuddham_upakrāmanta_bhārataiḥ_ / R na_tu_gandharva_rājasya_sainikāḥ_manda_cetasaḥ_ / R śakyante_mṛdunā_śreyaḥ_pratipādayitum_tadā_ / R tatas_tān_yudhi_durdharṣaḥ_savyasācī_paraṃtapaḥ_ / R sāntva_pūrvam_idam_vākyam_uvāca_khacarān_raṇe_ / R na_etat_gandharva_rājasya_yuktam_karma_jugupsitam_ /
R paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ / R utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān / R dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt / R evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā / R utsmayantas tadā pārtham idaṃ vacanam abruvan / R ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi /
R para_dāra_abhimarśaḥ_ca_mānuṣaiḥ_ca_samāgamaḥ_ / R utsṛjadhvam_mahā_vīryān_dhṛtarāṣṭra_sutān_imān_ / R dārān_ca_eṣām_vimuñcadhvam_dharmarājasya_śāsanāt_ / R evam_uktāḥ_tu_gandharvāḥ_pāṇḍavena_yaśasvinā_ / R utsmayantaḥ_tadā_pārtham_idam_vacanam_abruvan_ / R ekasya_eva_vayam_tātaiḥ_kuryāma_vacanam_bhuvi_ /
R yasya śāsanam ājñāya carāma vigatajvarāḥ / R tenaikena yathādiṣṭaṃ tathā vartāma bhārata / R na śāstā vidyate 'smākam anyas tasmāt sureśvarāt / R evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ / R gandharvān punar evedaṃ vacanaṃ pratyabhāṣata / R yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam /
R yasya_śāsanam_ājñāya_carāma_vigata_jvarāḥ_ / R tena_ekena_yathā_ādiṣṭam_tathā_vartāma_bhārataiḥ_ / R na_śāstā_vidyate_naḥ_anyaḥ_tasmāt_sureśvarāt_ / R evam_uktaḥ_tu_gandharvaiḥ_kuntī_putraḥ_dhanaṃjayaḥ_ / R gandharvān_punar_eva_idam_vacanam_pratyabhāṣata_ / R yadi_sāmnā_na_gandharvāḥ_dhṛtarāṣṭra_jam_ /
R mokṣayiṣyāmi vikramya svayam eva suyodhanam / R evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ / R sasarja niśitān bāṇān khacarān khacarān prati / R tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ / R pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ / R tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām /
R mokṣayiṣyāmi_vikramya_svayam_eva_suyodhanam_ / R evam_uktvā_tatas_pārthaḥ_savyasācī_dhanaṃjayaḥ_ / R sasarja_niśitān_bāṇān_kha_carān_khacarān_prati_ / R tathā_eva_śara_varṣeṇa_gandharvāḥ_te_bala_utkaṭāḥ_ / R pāṇḍavān_abhyavartanta_pāṇḍavāḥ_ca_divaukasaḥ_ / R tatas_su_tumulam_yuddham_gandharvāṇām_tarasviṇām_ /
R babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata /
R babhūva_bhīma_vegānām_pāṇḍavānām_ca_bhārataiḥ_ /
R gāndhāryuvāca / R eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ / R bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ / R gajamadhyagataḥ śete vikarṇo madhusūdana / R nīlameghaparikṣiptaḥ śaradīva divākaraḥ / R asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān /
R gāndhārī_uvāca_ / R eṣa_mādhavaiḥ_putraḥ_mama_vikarṇaḥ_prājña_saṃmataḥ_ / R bhūmau_vinihataḥ_śete_bhīmena_śatadhā_kṛtaḥ_ / R gaja_madhya_gataḥ_śete_vikarṇaḥ_madhusūdanaiḥ_ / R nīla_megha_parikṣiptaḥ_śaradi_iva_divākaraḥ_ / R asya_cāpa_grahena_eṣa_pāṇiḥ_kṛta_kiṇaḥ_mahān_ /
R kathaṃ cichidyate gṛdhrair attukāmaistalatravān / R asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī / R vārayatyaniśaṃ bālā na ca śaknoti mādhava / R yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha / R sukhocitaḥ sukhārhaśca śete pāṃsuṣu mādhava / R karṇinālīkanārācair bhinnamarmāṇam āhave /
R katham_cichidyate_gṛdhraiḥ_attu_kāmaiḥ_talatravān_ / R asya_bhāryā_āmiṣa_prepsūn_gṛdhrān_etān_tapasvinī_ / R vārayati_aniśam_bālā_na_ca_śaknoti_mādhavaiḥ_ / R yuvā_vṛndārakaḥ_śūraḥ_vikarṇaḥ_puruṣa_ṛṣabhaiḥ_ / R sukha_ucitaḥ_sukha_arhaḥ_ca_śete_pāṃsuṣu_mādhavaiḥ_ / R karṇi_nālīka_nārācaiḥ_bhinna_marmāṇam_āhave_ /
R adyāpi na jahātyenaṃ lakṣmīr bharatasattamam / R eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā / R durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe / R tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam / R vibhātyabhyadhikaṃ tāta saptamyām iva candramāḥ / R śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam /
R adya_api_na_jahāti_enam_lakṣmī_bharata_sattamam_ / R eṣa_saṃgrāma_śūreṇa_pratijñām_pālayiṣyatā_ / R durmukhaḥ_abhimukhaḥ_śete_hataḥ_ari_gaṇa_hā_raṇe_ / R tasya_etat_vadanam_kṛṣṇaiḥ_śvāpadaiḥ_ardha_bhakṣitam_ / R vibhāti_abhyadhikam_tātaiḥ_saptamyām_iva_candramāḥ_ / R śūrasya_hi_raṇe_kṛṣṇaiḥ_yasya_ānanam_atha_īdṛśam_ /
R sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ / R yasyāhavamukhe saumya sthātā naivopapadyate / R sa kathaṃ durmukho 'mitrair hato vibudhalokajit / R citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana / R dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām / R taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ /
R saḥ_katham_nihataḥ_amitraiḥ_pāṃsūn_grasati_mama_sutaḥ_ / R yasya_āhava_mukhe_saumyaiḥ_sthātā_na_eva_upapadyate_ / R saḥ_katham_durmukhaḥ_amitraiḥ_hataḥ_vibudha_loka_jit_ / R citrasenam_hatam_bhūmau_śayānam_madhusūdanaiḥ_ / R dhārtarāṣṭram_imam_paśya_pratimānam_ / R tam_citra_mālya_ābharaṇam_yuvatayaḥ_śoka_karśitāḥ_ /
R kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate / R strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam / R citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me / R yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ / R viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava / R śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam /
R kravyāda_saṃghaiḥ_sahitāḥ_rudatyaḥ_paryupāsate_ / R strīṇām_rudita_nirghoṣaḥ_śvāpadānām_ca_garjitam_ / R citra_rūpam_idam_kṛṣṇaiḥ_vicitram_pratibhāti_mama_ / R yuvā_vṛndārakaḥ_nityam_pravara_strī_niṣevitaḥ_ / R viviṃśatiḥ_asau_śete_dhvastaḥ_pāṃsuṣu_mādhavaiḥ_ / R śara_saṃkṛtta_varmāṇam_vīram_viśasane_hatam_ /
R parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim / R praviśya samare vīraḥ pāṇḍavānām anīkinīm / R āviśya śayane śete punaḥ satpuruṣocitam / R smitopapannaṃ sunasaṃ subhru tārādhipopamam / R atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ / R yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ /
R parivārya_āsate_gṛdhrāḥ___viviṃśatim_ / R praviśya_samare_vīraḥ_pāṇḍavānām_anīkinīm_ / R āviśya_śayane_śete_punar_sat_puruṣa_ucitam_ / R smita_upapannam_su_nasam_su_bhru_tārādhipa_upamam_ / R atīva_śubhram_vadanam_paśya_kṛṣṇaiḥ_viviṃśateḥ_ / R yam_sma_tam_paryupāsante_vasum_vāsava_yoṣitaḥ_ /
R krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ / R hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam / R nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ / R duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ / R girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ / R śātakaumbhyā srajā bhāti kavacena ca bhāsvatā /
R krīḍantam_iva_gandharvam_deva_kanyāḥ_sahasraśas_ / R hantāram_vīra_senānām_śūram_samiti_śobhanam_ / R nibarhaṇam_amitrāṇām_duḥsaham_viṣaheta_kaḥ_ / R duḥsahasya_etat_ābhāti_śarīram_saṃvṛtam_śaraiḥ_ / R giriḥ_ātmaruhaiḥ_phullaiḥ_karṇikāraiḥ_iva_āvṛtaḥ_ / R śātakaumbhayā_srajā_bhāti_kavacena_ca_bhāsvatā_ /
R agnineva giriḥ śveto gatāsur api duḥsahaḥ /
R agninā_iva_giriḥ_śvetaḥ_gatāsuḥ_api_duḥsahaḥ_ /
athātaḥ kāmyānām / anādeśe trirātram upavāsaḥ puṣyeṇārambhaḥ / āyuṣyāṇy eva prathamam /
atha_atas_kāmyānām_ / an_ādeśe_tri_rātram_upavāsaḥ_puṣyeṇa_ārambhaḥ_ / āyuṣyāṇi_eva_prathamam_ /
abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
abodhi_agniḥ_mahi_trīṇām_iti_dve_tvāvataḥ_indram_naraḥ_grāme_geyam_āyuḥ_iti_ca_asya_nidhanam_kuryāt_tyam_u_su_dve_trātāram_indram_haviḥ_iti_etasya_sthāne_svasti_naḥ_iti_somaḥ_punāti_aṃsa_su_prathamam_viśvatodāvan_iti_pūrvam_rahasye_ud_uttamam_varuṇa_pāśam_iti_eṣaḥ_ariṣṭa_vargaḥ_eteṣām_ekam_anekam_vā_sarvāṇi_vā_prayuñjānaḥ_śatam_varṣāṇi_jīvati_ /
jarayaiva visraṃsate / bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati /
jarayā_eva_visraṃsate_ / bhrāja_ābhrāje_śukra_candre_rājana_rauhiṇake_śukriya_ādye_ū_svara_ta_ādīni_catvāri_setuṣāma_ca_eṣa_pavitra_vargaḥ_eteṣām_ekam_anekam_vā_sarvāṇi_vā_prayuñjānaḥ_pūtaḥ_bhavati_ /
bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati / tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate / ud uttamaṃ varuṇapāśam ity etat sadā prayuñjānaḥ saṃbādhaṃ na nigacchati / nigataś ca pramucyate /
bahu_pratigṛhya_yājayitvā_vā_āsannam_ātmānam_manyamānaḥ_gauṣūkta_āśvasūkte_śuddhāśuddhīye_tarat_sa_mandī_iti_etāni_prayuñjānaḥ_pūtaḥ_bhavati_ / tavaśravīyam_prayuñjānaḥ_śuciḥ_pūtaḥ_brahma_lokam_abhisaṃpadyate_na_ca_punar_āvartate_ / ud_uttamam_varuṇa_pāśam_iti_etat_sadā_prayuñjānaḥ_saṃbādham_na_nigacchati_ / nigataḥ_ca_pramucyate_ /
gaurānt sarṣapāṃs tuce tunāya tat su na ity etena prāśnīyāt / dīrghāyur bhavati / trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati /
gaurān_sarṣapān_tuce_tanāya_tat_su_naḥ_iti_etena_prāśnīyāt_ / dīrgha_āyuḥ_bhavati_ / trīn_vā_udaka_añjalīn_sadā_ācāmet_piba_somam_indra_mandatu_tvā_iti_etābhyām_dīrgha_āyuḥ_bhavati_dīrgha_āyuḥ_bhavati_ /
api vā lepān prakṣālyācamya prokṣaṇam aṅgānām / sarvavarṇānāṃ svadharmānuṣṭhāne paramaparimitaṃ sukham / tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate / tac cakravad ubhayor lokayoḥ sukha eva vartate /
api_vā_lepān_prakṣālya_ācamya_prokṣaṇam_aṅgānām_ / sarva_varṇānām_svadharma_anuṣṭhāne_parama_parimitam_sukham_ / tatas_parivṛttau_karma_phala_śeṣeṇa_jātim_rūpam_varṇam_balam_medhām_prajñām_dravyāṇi_dharma_anuṣṭhānam_iti_pratipadyate_ / tat_cakra_vat_ubhayoḥ_lokayoḥ_sukhe_eva_vartate_ /
yathauṣadhivanaspatīnāṃ bījasya kṣetrakarmaviśeṣe phalaparivṛddhir evam / etena doṣaphalaparivṛddhir uktā / steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ /
yathā_oṣadhi_vanaspatīnām_bījasya_kṣetra_karma_viśeṣe_phala_parivṛddhiḥ_evam_ / etena_doṣa_phala_parivṛddhiḥ_uktā_ / stenaḥ_abhiśastaḥ_brāhmaṇaḥ_rājanyaḥ_vaiśyaḥ_vā_parasmin_loke_parimite_niraye_vṛtte_jāyate_cāṇḍālaḥ_brāhmaṇaḥ_paulkasaḥ_rājanyaḥ_vaiṇaḥ_vaiśyaḥ_ /
etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām / yathā cāṇḍālopasparśane saṃbhāṣāyāṃ darśane ca doṣas tatra prāyaścittam / avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam /
etena_anye_doṣa_phalaiḥ_karmabhiḥ_paridhvaṃsāḥ_doṣa_phalāsu_yoniṣu_jāyante_varṇa_paridhvaṃsāyām_ / yathā_cāṇḍāla_upasparśane_saṃbhāṣāyām_darśane_ca_doṣaḥ_tatra_prāyaścittam_ / avagāhanam_apām_upasparśane_saṃbhāṣāyām_brāhmaṇa_saṃbhāṣā_darśane_jyotiṣām_darśanam_ /
tam pṛcchatā sa jagāmā sa veda sa cikitvāṁ īyate sā nv īyate / tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ / tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt / na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ /
tam_pṛcchata_sa_jagāma_sa_veda_sa_cikitvāṁ_īyate_sa_nu_īyate_ / tasmin_santi_praśiṣaḥ_tasmin_iṣṭayaḥ_sa_vājasya_śavasaḥ_śuṣmiṇaḥ_patiḥ_ / tam_id_pṛcchanti_na_simaḥ_vi_pṛcchati_svena_iva_dhīraḥ_manasā_yat_agrabhīt_ / na_mṛṣyate_prathamam_na_aparam_vacaḥ_asya_kratvā_sacate_a_pradṛpitaḥ_ /
tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṃsi me / purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ / upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ / abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam /
tam_id_gacchanti_juhvaḥ_tam_arvatīḥ_viśvāni_ekaḥ_śṛṇavat_vacāṃsi_me_ / puru_praiṣaḥ_taturiḥ_yajña_sādhanaḥ_acchidra_ūtiḥ_śiśuḥ_ādatta_sam_rabhaḥ_ / upasthāyam_carati_yat_samārata_sadyas_jātaḥ_tatsāra_yujyebhiḥ_ / abhi_śvāntam_mṛśate_nāndye_mude_yat_īm_gacchanti_uśatīḥ_apiṣṭhitam_ /
sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi / vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ /
saḥ_īm_mṛgaḥ_apyaḥ_vanarguḥ_upa_tvaci_upamasyām_ni_dhāyi_ / vi_abravīt_vayunā_martyebhyaḥ_agniḥ_vidvāṁ_ṛta_cit_hi_satyaḥ_ /
R pañcapañcasaṃkhyāvacchinnāḥ samudāyāḥ pañcakā lābhādayas teṣāṃ nyūnādhikavyavacchedena aṣṭa iti saṃkhyām āha / R tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti /
R pañca_pañca_saṃkhyā_avacchinnāḥ_samudāyāḥ_pañcakāḥ_lābha_ādayaḥ_teṣām_nyūna_adhika_vyavacchedena_aṣṭa_iti_saṃkhyām_āha_ / R tuśabdaḥ_saṃkṣepa_vistāra_parijñānayoḥ_tulya_phala_tvam_avadhārayati_śiṣya_jijñāsā_anurodhena_bhāṣya_ārambhaḥ_api_arthavān_iti_ /
R vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet / R anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti / R gaṇaśabdaḥ samuccayavācī /
R vijñeyāḥ_viśeṣeṇa_jñātavyāḥ_punar_punar_abhyāsena_dṛḍhīkartavyāḥ_yena_sarvadā_śāstra_arthe_citta_sthe_kṛte_sati_grantha_vismaraṇe_api_brahma_udya_doṣaḥ_na_bhavet_ / R anuṣṭhāna_aśaktasya_anyathā_hi_surā_pāna_samam_pātakam_syāt_iti_ / R gaṇa_śabdaḥ_samuccaya_vācī_ /
R caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti / R eka ity anantaroktāṣṭasaṃkhyāśaṅkānirākaraṇārtham / R trisaṃkhyāvacchinnaḥ samudāyaḥ trikaḥ / R sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham /
R caśabdaḥ_samuccayena_kevalam_aṣṭa_pañcakāḥ_vijñeyāḥ_gaṇaḥ_ca_ekaḥ_trika_ātmakaḥ_vijñeyaḥ_iti_ / R ekaḥ_iti_anantara_ukta_aṣṭa_saṃkhyā_śaṅkā_nirākaraṇa_artham_ / R tri_saṃkhyā_avacchinnaḥ_samudāyaḥ_trikaḥ_ / R saḥ_eva_ātmā_svabhāvaḥ_yasya_bhaikṣa_ādi_vṛtti_gaṇasya_saḥ_tathā_uktaḥ_vṛtti_antara_niṣedha_artham_ /
R evam ete nava gaṇā jñeyatvonoddiṣṭāḥ / R yas tān samyag avadhārayati so 'vaśyaṃ duḥkhāntaṃ yāsyaty anyeṣāṃ cānugrahakaraṇasamartho bhavatīti / R kutaḥ punar etan niścīyata iti / R niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate / R vida jñāne /
R evam_ete_nava_gaṇāḥ_jñeya_tva_ūna_uddiṣṭāḥ_ / R yaḥ_tān_samyak_avadhārayati_saḥ_avaśyam_duḥkhāntam_yāsyati_anyeṣām_ca_anugraha_karaṇa_samarthaḥ_bhavati_iti_ / R kutas_punar_etat_niścīyate_iti_ / R niścīyate_yasmāt_sarvaiḥ_eva_parama_yogibhiḥ_vettā_nava_gaṇasya_asya_saṃskartā_guruḥ_ucyate_ / R vidaḥ_jñāne_ /
R tasya vediteti prāpte chandobhaṅgaparihārārthaṃ chāndasaḥ prayogo vettā iti kṛtaḥ / R athavā vicāraṇe tasya vetteti bhavati / R vettā vicārayitā / R navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam /
R tasya_veditā_iti_prāpte_chandas_bhaṅga_parihārā_artham_chāndasaḥ_prayogaḥ_vettā_iti_kṛtaḥ_ / R athavā_vicāraṇe_tasya_vettā_iti_bhavati_ / R vettā_vicārayitā_ / R nava_gaṇānām_iti_bahuvacane_prāpte_chandas_bhaṅga_parihāra_artham_tad_parijñānasya_bhinna_phala_tva_jñāpana_artham_vā_nava_gaṇasya_iti_uktam_ /
R nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam / R asya anantaroddiṣṭasya lābhādikasyety arthaḥ / R suparīkṣitaṃ brāhmaṇaṃ dīkṣāviśeṣeṇa pañcārthajñānaviśeṣeṇa ca śiṣyaṃ saṃskurvan saṃskartā ity ucyate / R sa ca tajjñair mukhyata eva gurur ucyate /
R nandi_mahākāla_ādiṣu_api_gaṇa_śabdaḥ_dṛṣṭaḥ_tad_āśaṅkā_nirākaraṇa_artham_asya_iti_uktam_ / R asya_anantara_uddiṣṭasya_lābha_ādikasya_iti_arthaḥ_ / R su_parīkṣitam_brāhmaṇam_dīkṣā_viśeṣeṇa_pañcārtha_jñāna_viśeṣeṇa_ca_śiṣyam_saṃskurvan_saṃskartā_iti_ucyate_ / R saḥ_ca_tad_jñaiḥ_mukhyatas_eva_guruḥ_ucyate_ /
R gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ / R athavā anyathā kārikāsambandhaḥ pradarśyate / R dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti / R tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati /
R guruḥ_ācāryaḥ_śraddhāvatām_āśramiṇām_darśana_sambhāṣaṇa_ādibhiḥ_api_pāpa_ghnaḥ_puṇya_atiśaya_kārī_ca_iti_arthaḥ_ / R athavā_anyathā_kārikā_sambandhaḥ_pradarśyate_ / R dvividhaḥ_khalu_atra_brāhmaṇaḥ_apavarga_gantā_śrūyate_sādhakaḥ_ācāryaḥ_ca_iti_ / R tatra_iha_darśane_yaḥ_sādhakaḥ_san_apavargam_gantum_icchati_ /
R śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam / R yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha / R pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ iti /
R śāstram_śrutvā_ācārya_upadeśa_mātrāt_vā_vidhi_ādi_svarūpam_jñātvā_vidhi_yoga_anuṣṭhānam_atyanta_abhiyogena_kartavyam_ / R yaḥ_tu_ācāryaḥ_san_apavargam_gantum_icchati_tena_kim_kartavyam_iti_āha_ / R pañcakāḥ_tu_aṣṭa_vijñeyāḥ_gaṇaḥ_ca_ekaḥ_trika_ātmakaḥ_iti_ /
R tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati / R śeṣas tv avayavārthaḥ pūrvavat / R kathaṃ punar etat gamyate /
R tuśabdaḥ_samasta_sūtra_sūtra_avayavānām_upodghāta_ādi_niścaya_dvāreṇa_nava_gaṇāḥ_vijñeyāḥ_tān_vijñāya_śiṣyāṇām_saṃśayāt_nirvartayatā_saṃskāraḥ_kartavyaḥ_iti_evaṃbhūtam_viśeṣam_sūcayati_ / R śeṣaḥ_tu_avayava_arthaḥ_pūrvavat_ / R katham_punar_etat_gamyate_ /
R duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate / R yasmāt /
R duḥkha_nimittam_ācārya_tvam_ātmanaḥ_icchatā_nava_gaṇāḥ_viśeṣataḥ_jñātavyāḥ_iti_gamyate_ / R yasmāt_ /
yasya vā agnihotre stomo yujyate svargam asmai bhavati / ayajño vā eṣa yatra stomo na yujyate / upaprayanto adhvaram itīyaṃ vā upoktiḥ / ita eva somaṃ yunakti / atho imām eva stomam upayunakti / atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti / asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti /
yasya_vai_agnihotre_stomaḥ_yujyate_svargam_asmai_bhavati_ / a_yajñaḥ_vai_eṣa_yatra_stomaḥ_na_yujyate_ / upaprayantaḥ_adhvaram_iti_iyam_vai_upa_uktiḥ_ / itas_eva_somam_yunakti_ / atha_u_imām_eva_stomam_upayunakti_ / atha_u_yāḥ_eva_prajāḥ_bhūtāḥ_nāmanvatīḥ_tāḥ_eva_stomam_upayunakti_ / asya_pratnām_anu_dyutam_iti_asau_vai_lokaḥ_pratnam_amutas_eva_stomam_yunakti_ /
atho devā vai pratnam / tān eva stomam upayunakti / ubhayata eva stomaṃ yunaktītas cāmutaś ca / devān vā eṣa prayujya svargaṃ lokam eti / yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ / asyām eva pratitiṣṭhati / atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti /
atha_u_devāḥ_vai_pratnam_ / tān_eva_stomam_upayunakti_ / ubhayatas_eva_stomam_yunakti_itas_ca_amutas_ca_ / devān_vai_eṣa_prayujya_svargam_lokam_eti_ / yat_āha_upa_upa_id_nu_maghavan_bhūyaḥ_id_nu_te_iti_iyam_vai_upa_uktiḥ_ / asyām_eva_pratitiṣṭhati_ / atha_yat_upavat_padam_āha_yāḥ_eva_prajāḥ_ābhaviṣyantīḥ_tāḥ_eva_stomam_upayunakti_ /
pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca / agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā / gāyatryopāsthita / gāyatro hy agnir gāyatrachandāḥ / svenaivainaṃ chandasopāsthita /
pari_te_dūḍabhaḥ_rathaḥ_iti_ubhayatas_eva_etayā_stomam_yuktam_parigṛhṇāti_itas_ca_amutas_ca_ / agniḥ_mūrdhā_iti_svargā_tena_divaḥ_kakud_iti_svargā_tena_patiḥ_pṛthivyāḥ_ayam_iti_mithunā_tena_apām_retāṃsi_jinvati_iti_retasvatī_paśavyā_sarva_samṛddhā_ / gāyatryā_upāsthita_ / gāyatraḥ_hi_agniḥ_gāyatra_chandāḥ_ / svena_eva_enam_chandasā_upāsthita_ /
ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca / triṣṭubhopāsthita /
ubhā_vām_indra_agnī_āhuvadhyai_iti_ubhau_hi_etau_saha_amum_vai_ayam_divā_bhūte_praviśati_tasmāt_asau_divā_rocate_imām_asau_naktam_tasmāt_ayam_naktam_yat_ubhā_vām_iti_āha_ubhā_eva_enau_a_chambaṭkāram_upatiṣṭhate_ubhayoḥ_lokayoḥ_rocate_asmin_ca_amuṣmin_ca_ / triṣṭubhā_upāsthita_ /
ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata / hotā yajiṣṭho adhvareṣv īḍyā ity eṣa hi hotā yajiṣṭho adhvareṣv īḍyaḥ / yam apnavāno bhṛgavo virurucur ity apnavāno hy etaṃ bhṛgavo vyarocayan / vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita /
ayam_iha_prathamaḥ_dhāyi_dhātṛbhiḥ_iti_agniḥ_hi_asyām_prathamaḥ_adhīyata_ / hotā_yajiṣṭhaḥ_adhvareṣu_īḍyaḥ_iti_eṣa_hi_hotā_yajiṣṭhaḥ_adhvareṣu_īḍyaḥ_ / yam_apnavānaḥ_bhṛgavaḥ_virurucuḥ_iti_apnavānaḥ_hi_etam_bhṛgavaḥ_vyarocayan_ / vaneṣu_citram_vibhvam_viśe_viśe_iti_eṣa_hi_idam_sarvam_vibhūḥ_jagatyā_upāsthita_ /
asya pratnām anu dyutam iti svargo vai lokaḥ pratnam / svarga eva loke pratitiṣṭhati / ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita /
asya_pratnām_anu_dyutam_iti_svargaḥ_vai_lokaḥ_pratnam_ / svarge_eva_loke_pratitiṣṭhati_ / ayam_te_yoniḥ_ṛtviyaḥ_iti_eṣa_hi_etasya_yoniḥ_ṛtviyaḥ_agniḥ_sūryasya_anuṣṭubhā_upāsthita_ /
kiṃ devatam iti / ṛcām agnir devatam / tad eva jyotiḥ / gāyatraṃ chandaḥ / pṛthivī sthānam / agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate / yajuṣāṃ vāyur devatam / tad eva jyotiḥ / traiṣṭubhaṃ chandaḥ / antarikṣaṃ sthānam /
kim_devatam_iti_ / ṛcām_agniḥ_devatam_ / tat_eva_jyotiḥ_ / gāyatram_chandaḥ_ / pṛthivī_sthānam_ / agnim_īḍe_purohitam_yajñasya_devam_ṛtvijam_hotāram_ratna_dhātamam_iti_evam_ādim_kṛtvā_ṛgvedam_adhīyate_ / yajuṣām_vāyuḥ_devatam_ / tat_eva_jyotiḥ_ / traiṣṭubham_chandaḥ_ / antarikṣam_sthānam_ /
iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate / sāmnām ādityo devatam / tad eva jyotiḥ / jāgataṃ chandaḥ / dyauḥ sthānam / agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate /
iṣe_tvā_ūrje_tvā_vāyavaḥ_stha_devaḥ_vaḥ_savitā_prārpayatu_śreṣṭhatamāya_karmaṇe_iti_evam_ādim_kṛtvā_yajurvedam_adhīyate_ / sāmnām_ādityaḥ_devatam_ / tat_eva_jyotiḥ_ / jāgatam_chandaḥ_ / dyauḥ_sthānam_ / agne_ā_yāhi_vītaye_gṛṇānaḥ_havya_dātaye_ni_hotā_satsi_barhiṣi_iti_evam_ādim_kṛtvā_sāmavedam_adhīyate_ /
atharvaṇāṃ candramā devatam / tad eva jyotiḥ / sarvāṇi chandāṃsi / āpaḥ sthānam / śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate / adbhyaḥ sthāvarajaṅgamo bhūtagrāmaḥ sambhavati / tasmāt sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam /
atharvaṇām_candramāḥ_devatam_ / tat_eva_jyotiḥ_ / sarvāṇi_chandāṃsi_ / āpaḥ_sthānam_ / śam_naḥ_devīḥ_abhiṣṭaye_iti_evam_ādim_kṛtvā_atharvavedam_adhīyate_ / adbhyaḥ_sthāvara_jaṅgamaḥ_bhūta_grāmaḥ_sambhavati_ / tasmāt_sarvam_āpaḥ_mayam_bhūtam_sarvam_bhṛgu_aṅgiraḥ_mayam_ /
antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca / etasmād vyāsaḥ purovāca / bhṛgvaṅgirovidā saṃskṛto 'nyān vedān adhīyīta / nānyatra saṃskṛto bhṛgvaṅgiraso 'dhīyīta /
antarā_ete_trayaḥ_vedāḥ_bhṛgūn_aṅgirasaḥ_śritāḥ_iti_ap_iti_prakṛtiḥ_apām_oṃkāreṇa_ca_ / etasmāt_vyāsaḥ_purā_uvāca_ / bhṛgu_aṅgiraḥ_vidā_saṃskṛtaḥ_anyān_vedān_adhīyīta_ / na_anyatra_saṃskṛtaḥ_bhṛgu_aṅgirasaḥ_adhīyīta_ /
sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam /
sāmavede_atha_khila_śrutiḥ_brahmacaryeṇa_ca_etasmāt_atharva_aṅgirasaḥ_ha_yaḥ_veda_sa_veda_sarvam_iti_brāhmaṇam_ /
āūm śrī gurubhyaḥ namaḥ / hariḥ āūm / āūm śam naḥ mitraḥ śam varuṇaḥ / śam naḥ bhavatu aryamā / śam naḥ indraḥ bṛhaspatiḥ / śam naḥ viṣṇuḥ urukramaḥ / namaḥ brahmaṇe / namaḥ te vāyo / tvam eva pratyakṣam brahmā asi / tvām eva pratyakṣam brahma vadiṣyāmi / ṛtam vadiṣyāmi / satyam vadiṣyāmi / tat mām avatu /
āūm_śrī_gurubhyaḥ_namaḥ_ / hariḥ_āūm_ / āūm_śam_naḥ_mitraḥ_śam_varuṇaḥ_ / śam_naḥ_bhavatu_aryamā_ / śam_naḥ_indraḥ_bṛhaspatiḥ_ / śam_naḥ_viṣṇuḥ_urukramaḥ_ / namaḥ_brahmaṇe_ / namaḥ_te_vāyo_ / tvam_eva_pratyakṣam_brahmā_asi_ / tvām_eva_pratyakṣam_brahma_vadiṣyāmi_ / ṛtam_vadiṣyāmi_ / satyam_vadiṣyāmi_ / tat_mām_avatu_ /
tat vaktāram avatu / avatu mām / avatu vaktāram / āūm śāntiḥ śāntiḥ śāntiḥ /
tat_vaktāram_avatu_ / avatu_mām_ / avatu_vaktāram_ / āūm_śāntiḥ_śāntiḥ_śāntiḥ_ /
jātyācārasaṃśaye dharmārtham āgatam agnim upasamādhāya jātim ācāraṃ ca pṛcchet / sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta / agnir iva jvalann atithir abhyāgacchati /
jāti_ācāra_saṃśaye_dharma_artham_āgatam_agnim_upasamādhāya_jātim_ācāram_ca_pṛcchet_ / sādhu_tām_ced_pratijānīte_agniḥ_upadraṣṭā_vāyuḥ_upaśrotā_ādityaḥ_anukhyātā_sādhu_tām_pratijānīte_sādhu_asmai_astu_vitathaḥ_eṣaḥ_enasaḥ_iti_uktvā_śāstum_pratipadyeta_ / agniḥ_iva_jvalan_atithiḥ_abhyāgacchati_ /
dharmeṇa vedānām ekaikāṃ śākhām adhītya śrotriyo bhavati / svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati / tasya pūjāyāṃ śāntiḥ svargaś ca / tam abhimukho 'bhyāgamya yathāvayaḥ sametya tasyāsanam āhārayet / śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke / tasya pādau prakṣālayet /
dharmeṇa_vedānām_ekaikām_śākhām_adhītya_śrotriyaḥ_bhavati_ / svadharma_yuktam_kuṭumbinam_abhyāgacchati_dharma_puraskāraḥ_na_anya_prayojanaḥ_saḥ_atithiḥ_bhavati_ / tasya_pūjāyām_śāntiḥ_svargaḥ_ca_ / tam_abhimukhaḥ_abhyāgamya_yathāvayas_sametya_tasya_āsanam_āhārayet_ / śakti_viṣaye_na_a_bahu_pādam_āsanam_bhavati_iti_eke_ / tasya_pādau_prakṣālayet_ /
śūdramithunāv ity eke / anyataro 'bhiṣecane syāt / tasyodakam āhārayen mṛnmayenety eke / nodakam ācārayed asamāvṛttaḥ / adhyayanasāṃvṛttiś cātrādhikā / sāntvayitvā / āvasathaṃ dadyād upariśayyām upastaraṇam upadhānaṃ sāvastaraṇam abhyañjanaṃ ceti / annasaṃskartāram āhūya vrīhīn yavān vā tadarthān nirvapet /
śūdra_mithunau_iti_eke_ / anyataraḥ_abhiṣecane_syāt_ / tasya_udakam_āhārayet_mṛd_mayena_iti_eke_ / na_udakam_ācārayet_a_samāvṛttaḥ_ / adhyayana_sāṃvṛttiḥ_ca_atra_adhikā_ / sāntvayitvā_ / āvasatham_dadyāt_upariśayyām_upastaraṇam_upadhānam_sa_avastaraṇam_abhyañjanam_ca_iti_ / anna_saṃskartāram_āhūya_vrīhīn_yavān_vā_tad_arthān_nirvapet_ /
uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti / bhūya uddharety eva brūyāt / dviṣan dviṣato vā nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya vā / pāpmānaṃ hi sa tasya bhakṣayatīti vijñāyate /
uddhṛtāni_annāni_avekṣeta_idam_bhūyaḥ_idam_iti_ / bhūyaḥ_uddhara_iti_eva_brūyāt_ / dviṣan_dviṣataḥ_vā_na_annam_aśnīyāt_doṣeṇa_vā_mīmāṃsamānasya_mīmāṃsitasya_vā_ / pāpmānam_hi_sa_tasya_bhakṣayati_iti_vijñāyate_ /
apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate / ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati / girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti /
apa_vai_etasmāt_śrī_rāṣṭram_krāmati_yaḥ_aśvamedhena_yajate_ / ūrdhvām_enām_ucchrāpaya_iti_śrīḥ_vai_rāṣṭram_aśvamedhaḥ_śriyam_eva_asmai_rāṣṭram_ūrdhvam_ucchrayati_ / girau_bhāram_haran_iva_iti_śrīḥ_vai_rāṣṭrasya_bhāraḥ_śriyam_eva_asmai_rāṣṭram_saṃnahyati_atha_u_śriyam_eva_asmin_rāṣṭram_adhinidadhāti_ /