sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe / hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata / arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī / sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ /
arvadbhiḥ_yaḥ_haribhiḥ_joṣam_īyate_saḥ_asya_kāmam_harivantam_ānaśe_ / hari_śmaśāruḥ_hari_keśaḥ_āyasaḥ_turaspeye_yaḥ_hari_pāḥ_avardhata_ / arvadbhiḥ_yaḥ_haribhiḥ_vājinīvasuḥ_ati_viśvā_duritā_pāriṣat_harī_ / sruvā_iva_yasya_hariṇī_vipetatuḥ_śipre_vājāya_hariṇī_davidhvataḥ_ /
pra yat kṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ / uta sma sadma haryatasya pastyoḥ / atyaḥ na vājam harivāṁ acikradat / mahī cit hi dhiṣaṇā aharyat bṛhat vayaḥ dadhiṣe haryataḥ cit ā / ā rodasī haryamāṇo mahitvā navyaṃ navyaṃ haryasi manma nu priyam / pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya /
pra_yat_kṛte_camase_marmṛjat_harī_pītvā_madasya_haryatasya_andhasaḥ_ / uta_sma_sadma_haryatasya_pastyoḥ_ / atyaḥ_na_vājam_harivāṁ_acikradat_ / mahī_cit_hi_dhiṣaṇā_aharyat_bṛhat_vayaḥ_dadhiṣe_haryataḥ_cit_ā_ / ā_rodasī_haryamāṇaḥ_mahitvā_navyam_navyam_haryasi_manma_nu_priyam_ / pra_pastyam_asura_haryatam_goḥ_āvis_kṛdhi_haraye_sūryāya_ /
ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra / pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim / apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te / mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva /
ā_tvā_haryantam_prayujaḥ_janānām_rathe_vahantu_hari_śipram_indra_ / pibāḥ_yathā_pratibhṛtasya_madhvaḥ_haryan_yajñam_sadhamāde_daśa_ūṇim_ / apāḥ_pūrveṣām_harivas_sutānām_atho_idam_savanam_kevalam_te_ / mamaddhi_somam_madhumantam_indra_satrā_vṛṣan_jaṭhare_ā_vṛṣasva_ /
R athātaḥ śakunīpratīṣedhaṃ vyākhyāsyāmaḥ / R yathovāca bhagavān dhanvantariḥ / R śakunyabhiparītasya kāryo vaidyena jānatā / R vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane / R kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ / R madhukośīrahrīberasārivotpalapadmakaiḥ /
R atha_atas_śakunīpratīṣedham_vyākhyāsyāmaḥ_ / R yathā_uvāca_bhagavān_dhanvantariḥ_ / R śakunī_abhiparītasya_kāryaḥ_vaidyena_jānatā_ / R vetasa_āmra_kapitthānām_niṣkvāthaḥ_pariṣecane_ / R kaṣāya_madhuraiḥ_tailam_kāryam_abhyañjane_śiśoḥ_ / R madhuka_uśīra_hrīvera_sārivā_utpala_padmakaiḥ_ /
R rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum / R vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca / R skandagrahe dhūpanāni tānīhāpi prayojayet / R śatāvarīmṛgairvārunāgadantīnidigdhikāḥ / R lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet / R tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā /
R rodhra_priyaṅgu_mañjiṣṭhā_gairikaiḥ_pradihet_śiśum_ / R vraṇeṣu_uktāni_cūrṇāni_pathyāni_vividhāni_ca_ / R skanda_grahe_dhūpanāni_tāni_iha_api_prayojayet_ / R śatāvarī_mṛga_ervāru_nāgadantī_nidigdhikāḥ_ / R lakṣmaṇām_sahadevām_ca_bṛhatīm_ca_api_dhārayet_ / R tilataṇḍulakam_mālyam_haritālam_manaḥśilā_ /
R balireṣa karañjeṣu nivedyo niyatātmanā / R niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi / R skandāpasmāraśamanaṃ ghṛtaṃ cāpīha pūjitam / R kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ / R antarīkṣacarā devī sarvālaṃkārabhūṣitā / R ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu /
R baliḥ_eṣa_karañjeṣu_nivedyaḥ_niyata_ātmanā_ / R niṣkuṭe_ca_prayoktavyam_snānam_asya_yathāvidhi_ / R skandāpasmāra_śamanam_ghṛtam_ca_api_iha_pūjitam_ / R kuryāt_ca_vividhām_pūjām_śakunyāḥ_kusumaiḥ_śubhaiḥ_ / R antarīkṣa_carā_devī_sarva_alaṃkāra_bhūṣitā_ / R ayas_mukhā_tīkṣṇa_tuṇḍā_śakunī_te_prasīdatu_ /
R durdarśanā mahākāyā piṅgākṣī bhairavasvarā / R lambodarī śaṅkukarṇī śakunī te prasīdatu /
R durdarśanā_mahākāyā_piṅgākṣī_bhairava_svarā_ / R lambodarī_śaṅkukarṇī_śakunī_te_prasīdatu_ /
R tatra manuḥ / R jñātibhyo draviṇaṃ dattvā kanyāyāścaiva śaktitaḥ / R kanyāpradānaṃ svācchandyādāsuro dharmma ucyate / R jñātibhyaḥ kanyāyāśca dhanaṃ dattvā dhanagrahaṇalubdhāddātuḥ svācchandyād varāya / R yat kanyāyā ā pradānaṃ grahaṇaṃ kriyate / R tena vivāha āsuro bhavatītyarthaḥ / R devalaḥ /
R tatra_manuḥ_ / R jñātibhyaḥ_draviṇam_dattvā_kanyāyāḥ_ca_eva_śaktitas_ / R kanyā_pradānam_svācchandyāt_āsuraḥ_dharmaḥ_ucyate_ / R jñātibhyaḥ_kanyāyāḥ_ca_dhanam_dattvā_dhana_grahaṇa_lubdhāt_dātuḥ_svācchandyāt_varāya_ / R yat_kanyāyāḥ_pradānam_grahaṇam_kriyate_ / R tena_vivāhaḥ_āsuraḥ_bhavati_iti_arthaḥ_ / R devalaḥ_ /
R śulkaṃ pradāya kanyāyāḥ pratyādānaṃ vidhānataḥ / R vittaheturvivāho'yamāsuraḥ ṣaṣṭha ucyate / R pratyādānamiha grahaṇameva vittaṃ heturyasya sa vittahetuḥ / R paiṭhīnasiḥ / R śulkena pariṇītvā dadato rākṣasaḥ / R pariṇītvā vikrīya rākṣasaśabdaḥ / R hārītaḥ /
R śulkam_pradāya_kanyāyāḥ_pratyādānam_vidhānāt_ / R vitta_hetuḥ_vivāhaḥ_ayam_āsuraḥ_ṣaṣṭhaḥ_ucyate_ / R pratyādānam_iha_grahaṇam_eva_vittam_hetuḥ_yasya_saḥ_vitta_hetuḥ_ / R paiṭhīnasiḥ_ / R śulkena_pariṇītvā_dadataḥ_rākṣasaḥ_ / R pariṇītvā_vikrīya_rākṣasa_śabdaḥ_ / R hārītaḥ_ /
R dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya vā sa āsuraḥ / R parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ / R punarhārītaḥ / R śulke śu [... au3 Zeichenjh] ryyeṇa mānuṣaḥ / R mānuṣaśabda āsuraparaḥ / R vasiṣṭhaḥ /
R dambha_chadmabhyām_paraiḥ_tarkitāya_dīyate_pratipadya_vā_saḥ_āsuraḥ_ / R paraiḥ_anyaiḥ_dambha_chadmabhyām_dāmbhika_tayā_chādmika_tayā_ca_tarkitāya_pratipadya_jñātāya_yat_dānam_ayam_āsuraḥ_vivāhaḥ_ / R punar_hārītaḥ_ / R śulke_mānuṣaḥ_ / R mānuṣa_śabdaḥ_āsura_paraḥ_ / R vasiṣṭhaḥ_ /
R paṭhitvā dhanakrītī sa mānuṣas tasmād duhitṛmate śatamadhiratham iti ha kraye vijñāyate / R paṭhitvā paṭhanānukūlavyāpāraṃ kṛtvā sthitasya yatra vivāhyā kanyā dhanakrītī bhavati sa vivāho mānuṣaḥ / R āsura ityarthaḥ /
R paṭhitvā_dhanakrītī_saḥ_mānuṣaḥ_tasmāt_duhitṛmate_śatam_adhiratham_iti_ha_kraye_vijñāyate_ / R paṭhitvā_paṭhana_anukūla_vyāpāram_kṛtvā_sthitasya_yatra_vivāhyā_kanyā_dhanakrītī_bhavati_saḥ_vivāhaḥ_mānuṣaḥ_ / R āsuraḥ_iti_arthaḥ_ /
R adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye / R kṣityadhikārakrayadarśanārthaṃ śrutyupanyāsaḥ / R kaśyapaḥ / R krītā dravyeṇa yā nārī na sā patnī vidhīyate / R na sā daive na vā paitre dāsīṃ tāṃ kaśyapo 'bravīt /
R adhiratham_ratha_adhikam_śatam_iti_go_śatam_iti_ha_śabdena_kraya_bodhakā_śrutiḥ_dyotyate_sā_ca_yā_pateḥ_krītā_satī_anyathā_anyaiḥ_carati_iti_āha_cāturmāsye_ / R kṣiti_adhikāra_kraya_darśana_artham_śruti_upanyāsaḥ_ / R kaśyapaḥ_ / R krītāḥ_dravyeṇa_yā_nārī_na_sā_patnī_vidhīyate_ / R na_sā_daive_na_vā_paitre_dāsīm_tām_kaśyapaḥ_abravīt_ /
R āpastambaḥ / R dānavikrayadharmmaśca apatyasya na vidyate / R manuḥ / R na kanyāyāḥ pitā vidvān gṛhṇīyācchulkam aṇvapi / R gṛhṇan śulkaṃ ca lobhena syānnaro'patyavikrayī / R ādadīta na śūdro'pi śulkaṃ duhitaraṃ dadat / R śulkaṃ gṛhṇan ca kurute channaṃ duhitṛvikrayam / R nānuśuśruma jātvetat pūrveṣvapi ca janmasu /
R āpastambaḥ_ / R dāna_vikraya_dharmaḥ_ca_apatyasya_na_vidyate_ / R manuḥ_ / R na_kanyāyāḥ_pitā_vidvāḥ_gṛhṇīyāt_śulkam_aṇu_api_ / R gṛhṇan_śulkam_ca_lobhena_syāt_naraḥ_apatya_vikrayī_ / R ādadīta_na_śūdraḥ_api_śulkam_duhitrīm_dadan_ / R śulkam_gṛhṇan_ca_kurute_channam_duhitṛ_vikrayam_ / R na_anuśuśruma_jātu_etat_pūrveṣu_api_ca_janmasu_ /
R śulkasaṃjñena mūlyena pāpaṃ duhitṛvikrayam / R ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat / R svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ / R strīdhanāni tu ye mohād upajīvanti bāndhavāḥ / R nārīyānāni vastraṃ vā te pāpā yāntyadhogatim /
R śulka_saṃjñena_mūlyena_pāpam_duhitṛ_vikrayam_ / R ārṣe_go_mithunam_śulkam_kecid_āhuḥ_mṛṣā_eva_tat_ / R su_alpaḥ_api_ayam_mahān_vā_api_tāvān_eva_saḥ_vikrayaḥ_ / R strīdhanāni_tu_ye_mohāt_upajīvanti_bāndhavāḥ_ / R nārī_yānāni_vastram_vā_te_pāpāḥ_yānti_adhogatim_ /
R ārṣāsurayorvivāhayordhanagrahaṇamuktaṃ na ca tadvinā tadasaṃbhavaḥ / R kaśyapādibhiśca tatra nindā kṛteti virodhaḥ / R iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti /
R ārṣa_āsurayoḥ_vivāhayoḥ_dhana_grahaṇam_uktam_na_ca_tat_vinā_tad_asaṃbhavaḥ_ / R kaśyapa_ādibhiḥ_ca_tatra_nindā_kṛtā_iti_virodhaḥ_ / R iyam_vyavasthā_yat_kanyā_artham_mūla_grahaṇena_vikraye_doṣaḥ_iti_ /
R strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam / R tasmādgṛhītamapi svayaṃ nopayojyam / R kaśyapaḥ / R śulkena ye prayacchanti svasutāṃ lobhamohitāḥ / R svātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ /
R strīdhanāni_iti_prasaṅgāt_atra_uktam_upajīvanti_upabhuñjate_etena_kanyāyāḥ_arhaṇa_artha_datta_dhana_upayogān_kurvāṇānām_na_niṣedhaḥ_iti_uktam_ / R tasmāt_gṛhītam_api_svayam_na_upayojyam_ / R kaśyapaḥ_ / R śulkena_ye_prayacchanti_sva_sutām_lobha_mohitāḥ_ / R sva_ātma_vikrayiṇaḥ_pāpāḥ_mahā_kilbiṣa_kārakāḥ_ /
R patanti niraye ghore ghnanti ca ā saptamaṃ kulam / R gamanāgamane caiva sarvaṃ śulko vidhīyate / R gamanāgamane bahuśandeśādikam ādāya kanyāprārthanārthaṃ kanyā pitṛveśmani yātāyāte / R manuḥ / R yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ / R arhaṇaṃ tu kumārīṇām ānṛśaṃsyaṃ ca kevalam /
R patanti_niraye_ghore_ghnanti_ca_saptamam_kulam_ / R gamana_āgamane_ca_eva_sarvam_śulkaḥ_vidhīyate_ / R gamana_āgamane_ādāya_kanyā_prārthanā_artham_kanyā_pitṛ_veśmani_yātāyāte_ / R manuḥ_ / R yāsām_na_ādadate_śulkam_jñātayaḥ_na_saḥ_vikrayaḥ_ / R arhaṇam_tu_kumārīṇām_ānṛśaṃsyam_ca_kevalam_ /
R ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha / R āpastambaḥ / R vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti /
R ānṛśaṃsya_manu_kanyā_dānam_vikraya_dharmaḥ_ca_apatyasya_na_vidyate_iti_abhihitam_tat_katham_ārṣe_vivāhe_kanyā_pitre_go_mithuna_dāna_ādikam_āśaṅkya_āha_ / R āpastambaḥ_ / R vivāhe_duhitṛmate_dānam_kāmyam_dharma_artham_śrūyate_tasmāt_duhitṛmate_adhiratham_śatam_deyam_tasmin_kuryāt_iti_ /
R tasyāṃ krayaśabdaḥ saṃstutimātraṃ dharmmāddhi sambandhaḥ / R vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ /
R tasyām_kraya_śabdaḥ_saṃstuti_mātram_dharmāt_hi_sambandhaḥ_ / R vivāhe_yat_kanyā_pitre_dānam_tat_kāmyam_na_mūlya_arpaṇam_karmaṇā_ca_atra_ṛṣi_sambandhaḥ_tad_pati_viṣayaḥ_yathā_yuktaḥ_vivāhaḥ_tathā_yuktāḥ_prajāḥ_bhavanti_iti_abhidhānāt_tad_mithunāya_alaṃkuryāt_iti_tat_dattam_ratha_ādikam_śatam_ /
R mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ / R yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti /
R mithunam_kuryāt_pati_patnī_bhāvam_janayet_mithuna_śabdāt_mithunāt_parasya_vibhaktyāḥ_chāndasatvāt_āya_ādeśaḥ_ / R yaḥ_tu_ṛṣi_vivāha_ūḍhānām_smṛti_antare_kraya_śabdaḥ_saḥ_na_mukhya_arthaḥ_atra_hetuḥ_dharmāt_hi_sambandhaḥ_dharma_arthaḥ_ayam_vivāhaḥ_na_śulka_pradāne_iti_ /
atha yat trīn anuyājān yajati / trayo vā ime lokāḥ / imān eva tallokān āpnoti / atha yat sarvam uttamam āha / pratiṣṭhā vai sviṣṭakṛt pratiṣṭhityā eva / atha yat sūktavākam āha / pratiṣṭhā vai sūktavākaḥ pratiṣṭhityā eva / atha yad dyāvāpṛthivyoḥ kīrtayati / pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva /
atha_yat_trīn_anuyājān_yajati_ / trayaḥ_vai_ime_lokāḥ_ / imān_eva_tat_lokān_āpnoti_ / atha_yat_sarvam_uttamam_āha_ / pratiṣṭhā_vai_sviṣṭakṛt_pratiṣṭhityai_eva_ / atha_yat_sūktavākam_āha_ / pratiṣṭhā_vai_sūktavākaḥ_pratiṣṭhityai_eva_ / atha_yat_dyāvāpṛthivyoḥ_kīrtayati_ / pratiṣṭhe_vai_dyāvāpṛthivī_pratiṣṭhityai_eva_ /
agnir idaṃ havir ajuṣata iti haika āhuḥ / na tathā kuryāt / abhyāvartate hāsya devatā punaryajña iti manvānā / punar me haviḥ pradāsyatīti / sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha / tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt / atho yā evaitad devatāḥ purastād yajati /
agniḥ_idam_haviḥ_ajuṣata_iti_ha_eke_āhuḥ_ / na_tathā_kuryāt_ / abhyāvartate_ha_asya_devatā_punaryajñaḥ_iti_manvānā_ / punar_me_haviḥ_pradāsyati_iti_ / sā_yajamānasya_āśiṣaḥ_nivartayati_yaḥ_idam_haviḥ_iti_āha_ / tasmāt_haviḥ_ajuṣata_haviḥ_ajuṣata_iti_eva_brūyāt_ / atha_u_yāḥ_eva_etat_devatāḥ_purastāt_yajati_ /
tābhir evaitad antataḥ pratitiṣṭhati / atha yat sūktavāke yajamānasya nāma gṛhṇāti / eṣa ha vai daiva ātmā yajamānasya yam ṛtvijaḥ saṃskurvanti / tasmād asya nāma gṛhṇāti / atra hi jāyate / uccair gṛhṇīyād yady apy ācāryaḥ syāt / tathā ha yajamāno 'pracyāvuko bhavati /
tābhiḥ_eva_etat_antatas_pratitiṣṭhati_ / atha_yat_sūktavāke_yajamānasya_nāma_gṛhṇāti_ / eṣa_ha_vai_daivaḥ_ātmā_yajamānasya_yam_ṛtvijaḥ_saṃskurvanti_ / tasmāt_asya_nāma_gṛhṇāti_ / atra_hi_jāyate_ / uccais_gṛhṇīyāt_yadi_api_ācāryaḥ_syāt_ / tathā_ha_yajamānaḥ_apracyāvukaḥ_bhavati_ /
atha pañcāśiṣo vadata iḍāyāṃ tisras tā aṣṭau / etābhir vai devāḥ sarvā aṣṭīr āśnuvata / tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute / atha barhiṣi prāñcam añjaliṃ nidhāya japati nama upeti / na hi namaskāram ati devāḥ / atha yat śaṃyorvākam āha /
atha_pañca_āśiṣaḥ_vadate_iḍāyām_tisraḥ_tāḥ_aṣṭau_ / etābhiḥ_vai_devāḥ_sarvāḥ_aṣṭīḥ_āśnuvata_ / tathā_u_eva_etat_yajamānaḥ_etābhiḥ_eva_sarvāḥ_aṣṭīḥ_aśnute_ / atha_barhiṣi_prāñcam_añjalim_nidhāya_japati_namaḥ_upa_iti_ / na_hi_namaskāram_ati_devāḥ_ / atha_yat_śaṃyorvākam_āha_ /
pratiṣṭhā vai śamyorvākaḥ pratiṣṭhityā eva / atho śamyur ha vai bārhaspatyaḥ sarvān yajñān śamayāṃcakāra / tasmāt śamyorvākam āha / atha yad apa upaspṛśati / śāntir vai bheṣajam āpaḥ / śāntir evaiṣā bheṣajaṃ yajñe kriyate /
pratiṣṭhā_vai_śamyorvākaḥ_pratiṣṭhityai_eva_ / atha_u_śamyuḥ_ha_vai_bārhaspatyaḥ_sarvān_yajñān_śamayāṃcakāra_ / tasmāt_śamyorvākam_āha_ / atha_yat_apaḥ_upaspṛśati_ / śāntiḥ_vai_bheṣajam_āpaḥ_ / śāntiḥ_eva_eṣā_bheṣajam_yajñe_kriyate_ /
asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ / āsthāne parvatā asthuḥ sthāmni vṛkkāv atiṣṭhipam /
asadan_gāvaḥ_sadane_apaptat_vasatim_vayaḥ_ / āsthāne_parvatāḥ_asthuḥ_sthāmni_vṛkkau_atiṣṭhipam_ /
R yudhiṣṭhira uvāca / R mokṣaḥ pitāmahenokta upāyānnānupāyataḥ / R tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata / R bhīṣma uvāca / R tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam / R yad upāyena sarvārthānnityaṃ mṛgayase 'nagha / R karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha /
R yudhiṣṭhiraḥ_uvāca_ / R mokṣaḥ_pitāmahena_uktaḥ_upāyāt_na_anupāyāt_ / R tam_upāyam_yathānyāyam_śrotum_icchāmi_bhārataiḥ_ / R bhīṣmaḥ_uvāca_ / R tvayi_eva_etat_mahā_prājñaiḥ_yuktam_nipuṇa_darśanam_ / R yat_upāyena_sarva_arthāt_nityam_mṛgayase_anaghaiḥ_ / R karaṇe_ghaṭasya_yā_buddhiḥ_ghaṭa_utpattau_na_sā_anaghaiḥ_ /
R evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam / R pūrve samudre yaḥ panthā na sa gacchati paścimam / R ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu / R kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt / R sattvasaṃsevanād dhīro nidrām ucchettum arhati / R apramādād bhayaṃ rakṣecchvāsaṃ kṣetrajñaśīlanāt /
R evam_dharma_abhyupāyeṣu_na_anyat_dharmeṣu_kāraṇam_ / R pūrve_samudre_yaḥ_pathī_na_saḥ_gacchati_paścimam_ / R ekaḥ_pathī_hi_mokṣasya_tat_mama_vistarāt_śṛṇu_ / R kṣamayā_krodham_ucchindyāt_kāmam_saṃkalpa_varjanāt_ / R sattva_saṃsevanāt_dhīraḥ_nidrām_ucchettum_arhati_ / R apramādāt_bhayam_rakṣet_śvāsam_kṣetrajña_śīlanāt_ /
R icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet / R bhramaṃ pramoham āvartam abhyāsād vinivartayet / R nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit / R upadravāṃstathā rogān hitajīrṇamitāśanāt / R lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃstattvadarśanāt / R anukrośād adharmaṃ ca jayed dharmam upekṣayā /
R icchām_dveṣam_ca_kāmam_ca_dhairyeṇa_vinivartayet_ / R bhramam_pramoham_āvartam_abhyāsāt_vinivartayet_ / R nidrām_ca_pratibhām_ca_eva_jñāna_abhyāsena_tattva_vid_ / R upadravān_tathā_rogān_hita_jīrṇa_mita_aśanāt_ / R lobham_moham_ca_saṃtoṣāt_viṣayān_tattva_darśanāt_ / R anukrośāt_adharmam_ca_jayet_dharmam_upekṣayā_ /
R āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt / R anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ / R kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ / R utthānena jayet tandrīṃ vitarkaṃ niścayājjayet / R maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet / R yacched vāṅmanasī buddhyā tāṃ yacchejjñānacakṣuṣā /
R āyatyā_ca_jayet_āśām_artham_saṅga_vivarjanāt_ / R anitya_tvena_ca_sneham_kṣudham_yogena_paṇḍitaḥ_ / R kāruṇyena_ātmanaḥ_mānam_tṛṣṇām_ca_paritoṣāt_ / R utthānena_jayet_tandrām_vitarkam_niścayāt_jayet_ / R maunena_bahu_bhāṣyam_ca_śauryeṇa_ca_bhayam_jayet_ / R yacchet_vāc_manasī_buddhyā_tām_yacchet_jñānacakṣuṣā_ /
R jñānam ātmā mahān yacchet taṃ yacchecchāntir ātmanaḥ / R tad etad upaśāntena boddhavyaṃ śucikarmaṇā / R yogadoṣān samucchidya pañca yān kavayo viduḥ / R kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam / R parityajya niṣeveta tathemān yogasādhanān / R dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
R jñānam_ātmā_mahant_yacchet_tam_yacchet_śāntiḥ_ātmanaḥ_ / R tat_etat_upaśāntena_boddhavyam_śuci_karmaṇā_ / R yoga_doṣān_samucchidya_pañca_yān_kavayaḥ_viduḥ_ / R kāmam_krodham_ca_lobham_ca_bhayam_svapnam_ca_pañcamam_ / R parityajya_niṣeveta_tathā_imān_yoga_sādhanān_ / R dhyānam_adhyayanam_dānam_satyam_hrīḥ_ārjavam_kṣamā_ /
R śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ / R etair vivardhate tejaḥ pāpmānam apahanti ca / R sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate / R dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ / R kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam / R amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam /
R śaucam_āhārāt_śuddhiḥ_indriyāṇām_ca_saṃyamaḥ_ / R etaiḥ_vivardhate_tejaḥ_pāpmānam_apahanti_ca_ / R sidhyanti_ca_asya_saṃkalpāḥ_vijñānam_ca_pravartate_ / R dhūta_pāpaḥ_saḥ_tejasvī_laghu_āhāraḥ_jita_indriyaḥ_ / R kāma_krodhau_vaśe_kṛtvā_ninīṣet_brahmanaḥ_padam_ / R amūḍha_tvam_asaṅgi_tvam_kāma_krodha_vivarjanam_ /
R adainyam anudīrṇatvam anudvego vyavasthitiḥ / R eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ / R tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā /
R adainyam_anudīrṇa_tvam_anudvegaḥ_vyavasthitiḥ_ / R eṣa_mārgaḥ_hi_mokṣasya_prasannaḥ_vimalaḥ_śuciḥ_ / R tathā_vāc_kāya_manasām_niyamaḥ_kāmāt_anyathā_ /
prāvepāḥ mā bṛhataḥ mādayanti pravātejāḥ iriṇe varvṛtānāḥ / somasya iva maujavatasya bhakṣaḥ vibhīdakaḥ jāgṛviḥ mahyam acchān / na mā mimetha na jihīḍa eṣā / śivā sakhibhyaḥ uta mahyam āsīt / akṣasya aham eka parasya hetoḥ anuvratām apa jāyām arodham / dveṣṭi śvaśrūḥ / apa jāyā ruṇaddhi /
prāvepāḥ_mā_bṛhataḥ_mādayanti_pravātejāḥ_iriṇe_varvṛtānāḥ_ / somasya_iva_maujavatasya_bhakṣaḥ_vibhīdakaḥ_jāgṛviḥ_mahyam_acchān_ / na_mā_mimetha_na_jihīḍa_eṣā_ / śivā_sakhibhyaḥ_uta_mahyam_āsīt_ / akṣasya_aham_eka_parasya_hetoḥ_anuvratām_apa_jāyām_arodham_ / dveṣṭi_śvaśrūḥ_ / apa_jāyā_ruṇaddhi_ /
na nāthitaḥ vindate marḍitāram / aśvasya iva jarataḥ vasnyasya na aham vindāmi kitavasya bhogam / anye jāyām pari mṛśanti asya yasya agṛdhat vedane vājī akṣaḥ / pitā mātā bhrātaraḥ enam āhuḥ na jānīmaḥ nayata baddham etam / yat ā dīdhye na daviṣāṇi ebhiḥ parāyadbhyaḥ ava hīye sakhibhyaḥ /
na_nāthitaḥ_vindate_marḍitāram_ / aśvasya_iva_jarataḥ_vasnyasya_na_aham_vindāmi_kitavasya_bhogam_ / anye_jāyām_pari_mṛśanti_asya_yasya_agṛdhat_vedane_vājī_akṣaḥ_ / pitā_mātā_bhrātaraḥ_enam_āhuḥ_na_jānīmaḥ_nayata_baddham_etam_ / yat_ā_dīdhye_na_daviṣāṇi_ebhiḥ_parāyadbhyaḥ_ava_hīye_sakhibhyaḥ_ /
nyuptāḥ ca babhravaḥ vācam akrataṁ emi id eṣām niṣkṛtam jāriṇī iva / sabhām eti kitavaḥ pṛcchamānaḥ jeṣyāmi iti tanvā śūśujānaḥ / akṣāsaḥ asya vi tiranti kāmam pratidīvne dadhataḥ ā kṛtāni /
nyuptāḥ_ca_babhravaḥ_vācam_akrataṁ_emi_id_eṣām_niṣkṛtam_jāriṇī_iva_ / sabhām_eti_kitavaḥ_pṛcchamānaḥ_jeṣyāmi_iti_tanvā_śūśujānaḥ_ / akṣāsaḥ_asya_vi_tiranti_kāmam_pratidīvne_dadhataḥ_ā_kṛtāni_ /
akṣāsaḥ id aṅkuśinaḥ nitodinaḥ nikṛtvānaḥ tapanāḥ tāpayiṣṇavaḥ kumāra deṣṇāḥ jayataḥ punarhaṇaḥ madhvā saṃpṛktāḥ kitavasya barhaṇā / tripañcāśaḥ krīḍati vrātaḥ eṣām / devaḥ iva savitā satya dharmā / ugrasya cit manyave na namante / rājā cit ebhyaḥ namaḥ id kṛṇoti / nīcāḥ vartante / upari sphuranti /
akṣāsaḥ_id_aṅkuśinaḥ_nitodinaḥ_nikṛtvānaḥ_tapanāḥ_tāpayiṣṇavaḥ_kumāra_deṣṇāḥ_jayataḥ_punarhaṇaḥ_madhvā_saṃpṛktāḥ_kitavasya_barhaṇā_ / tripañcāśaḥ_krīḍati_vrātaḥ_eṣām_ / devaḥ_iva_savitā_satya_dharmā_ / ugrasya_cit_manyave_na_namante_ / rājā_cit_ebhyaḥ_namaḥ_id_kṛṇoti_ / nīcāḥ_vartante_ / upari_sphuranti_ /
ahastāsaḥ hastavantam sahante / divyāḥ aṅgārāḥ iriṇe nyuptāḥ śītāḥ santaḥ hṛdayam niḥ dahanti / jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svid / ṛṇāvā bibhyat dhanam icchamānaḥ anyeṣām astam upa naktam eti / striyam dṛṣṭvāya kitavam tatāpa anyeṣām jāyām su kṛtam ca yonim /
ahastāsaḥ_hastavantam_sahante_ / divyāḥ_aṅgārāḥ_iriṇe_nyuptāḥ_śītāḥ_santaḥ_hṛdayam_niḥ_dahanti_ / jāyā_tapyate_kitavasya_hīnā_mātā_putrasya_carataḥ_kva_svid_ / ṛṇāvā_bibhyat_dhanam_icchamānaḥ_anyeṣām_astam_upa_naktam_eti_ / striyam_dṛṣṭvāya_kitavam_tatāpa_anyeṣām_jāyām_su_kṛtam_ca_yonim_ /
pūrvāhṇe aśvān yuyuje hi babhrūn saḥ agneḥ ante vṛṣalaḥ papāda / yaḥ vaḥ senānīḥ mahataḥ gaṇasya rājā vrātasya prathamaḥ babhūva tasmai kṛṇomi na dhanā ruṇadhmi daśa aham prācīḥ tat ṛtam vadāmi / akṣaiḥ mā dīvyaḥ / kṛṣim id kṛṣasva / vitte ramasva bahu manyamānaḥ / tatra gāvaḥ kitava tatra jāyā /
pūrvāhṇe_aśvān_yuyuje_hi_babhrūn_saḥ_agneḥ_ante_vṛṣalaḥ_papāda_ / yaḥ_vaḥ_senānīḥ_mahataḥ_gaṇasya_rājā_vrātasya_prathamaḥ_babhūva_tasmai_kṛṇomi_na_dhanā_ruṇadhmi_daśa_aham_prācīḥ_tat_ṛtam_vadāmi_ / akṣaiḥ_mā_dīvyaḥ_ / kṛṣim_id_kṛṣasva_ / vitte_ramasva_bahu_manyamānaḥ_ / tatra_gāvaḥ_kitava_tatra_jāyā_ /
tat me vi caṣṭe savitā ayam aryaḥ / mitram kṛṇudhvam khalu / mṛḍata naḥ / mā naḥ ghoreṇa carata abhi dhṛṣṇu / ni vaḥ nu manyuḥ viśatām arātiḥ / anyaḥ babhrūṇām prasitau nu astu /
tat_me_vi_caṣṭe_savitā_ayam_aryaḥ_ / mitram_kṛṇudhvam_khalu_ / mṛḍata_naḥ_ / mā_naḥ_ghoreṇa_carata_abhi_dhṛṣṇu_ / ni_vaḥ_nu_manyuḥ_viśatām_arātiḥ_ / anyaḥ_babhrūṇām_prasitau_nu_astu_ /
R mārkaṇḍeya uvāca / R tato gaccheddharāpāla śīvatīrthamanuttamam / R darśanādyasya devasya mucyate sarvakilbiṣaiḥ / R śivatīrthe tu yaḥ snātvā jitakrodho jitendriyaḥ / R pūjayeta mahādevaṃ so 'gniṣṭomaphalaṃ labhet / R tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam / R anivartikā gatistasya rudralokād asaṃśayam /
R mārkaṇḍeyaḥ_uvāca_ / R tatas_gacchet_dharāpālaiḥ_śīvatīrtham_anuttamam_ / R darśanāt_yasya_devasya_mucyate_sarva_kilbiṣaiḥ_ / R śivatīrthe_tu_yaḥ_snātvā_jita_krodhaḥ_jita_indriyaḥ_ / R pūjayeta_mahādevam_saḥ_agniṣṭoma_phalam_labhet_ / R tatra_tīrthe_tu_yaḥ_bhaktyā_sa_upavāsaḥ_arcayet_śivam_ / R anivartikā_gatiḥ_tasya_rudra_lokāt_asaṃśayam_ /
R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śivatīrthamāhātmyavarṇanaṃ nāma pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ /
R iti_śrī_skānde_mahāpurāṇe_ekāśīti_sāhasrāyām_saṃhitāyām_pañcame_āvantya_khaṇḍe_revākhaṇḍe_śivatīrthamāhātmyavarṇanam_nāma_pañcacatvāriṃśat_adhika_śatatamaḥ_adhyāyaḥ_ /
R athāto gulmanidānaṃ vyākhyāsyāmaḥ / R iti ha smāha bhagavānātreyaḥ / R iha khalu pañca gulmā bhavanti tadyathāvātagulmaḥ pittagulmaḥ śleṣmagulmo nicayagulmaḥ śoṇitagulma iti /
R atha_atas_gulmanidānam_vyākhyāsyāmaḥ_ / R iti_ha_sma_āha_bhagavān_ātreyaḥ_ / R iha_khalu_pañca_gulmāḥ_bhavanti_tat_yathā_vāta_gulmaḥ_pitta_gulmaḥ_śleṣma_gulmaḥ_nicaya_gulmaḥ_śoṇita_gulmaḥ_iti_ /
R evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti /
R evaṃvādinam_bhagavantam_ātreyam_agniveśaḥ_uvāca_katham_iha_bhagavan_pañcānām_gulmānām_viśeṣam_abhijānīmahe_na_hi_aviśeṣa_vid_rogāṇām_auṣadha_vid_api_bhiṣaj_praśamana_samarthaḥ_bhavati_iti_ /
R tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha /
R tam_uvāca_bhagavān_ātreyaḥ_samutthāna_pūrvarūpa_liṅga_vedanā_upaśaya_viśeṣebhyaḥ_viśeṣa_vijñānam_gulmānām_bhavati_anyeṣām_ca_rogāṇām_agniveśaiḥ_tat_tu_khalu_gulmeṣu_ucyamānam_nibodha_ /
R yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate /
R yadā_puruṣaḥ_vātalaḥ_viśeṣeṇa_jvara_vamana_virecana_atīsārāṇām_anyatamena_darśanena_karśitaḥ_vātalam_āhāram_āharati_śītam_vā_viśeṣeṇa_atimātram_asneha_pūrve_vā_vamana_virecane_pibati_anudīrṇām_vā_chardim_udīrayati_udīrṇān_vāta_mūtra_purīṣa_vegān_niruṇaddhi_atyaśitaḥ_vā_pibati_nava_udakam_atimātram_ati_saṃkṣobhinā_vā_yānena_yāti_ati_vyavāya_vyāyāma_madya_śoka_ruciḥ_vā_abhighātam_ṛcchati_vā_viṣama_āsana_śayana_sthāna_caṅkramaṇa_sevī_vā_bhavati_anyat_vā_kiṃcid_evaṃvidham_viṣamam_atimātram_vyāyāma_jātam_ārabhate_tasya_apacārāt_vātaḥ_prakopam_āpadyate_ /
R sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ /
R saḥ_prakupitaḥ_vāyuḥ_mahāsrotaḥ_anupraviśya_raukṣyāt_kaṭhinībhūtam_āplutya_piṇḍitaḥ_avasthānam_karoti_hṛdi_vastau_pārśvayoḥ_nābhau_vā_saḥ_śūlam_upajanayati_granthīn_ca_anekavidhān_piṇḍitaḥ_ca_avatiṣṭhate_saḥ_piṇḍita_tvāt_gulmaḥ_iti_abhidhīyate_saḥ_muhur_ādhamati_muhur_alpa_tvam_āpadyate_aniyata_vipula_aṇu_vedanaḥ_ca_bhavati_cala_tvāt_vāyoḥ_muhur_pipīlikā_saṃpracāraḥ_iva_aṅgeṣu_toda_bheda_sphuraṇa_āyāma_saṃkoca_supti_harṣa_pralaya_udaya_bahulaḥ_tadā_āturaḥ_sūcyā_iva_śaṅkunā_iva_ca_abhisaṃviddham_ātmānam_manyate_api_ca_divasa_ante_jvaryate_śuṣyati_ca_asya_āsyam_ucchvāsaḥ_ca_uparudhyate_hṛṣyanti_ca_asya_romāṇi_vedanāyāḥ_prādurbhāve_plīha_āṭopa_antra_kūjana_avipāka_udāvarta_aṅgamarda_manyā_śiras_śaṅkha_śūla_bradhna_rogāḥ_ca_enam_upadravanti_kṛṣṇa_aruṇa_paruṣa_tvac_nakha_nayana_vadana_mūtra_purīṣaḥ_ca_bhavati_nidāna_uktāni_ca_asya_na_upaśerate_viparītāni_ca_upaśerate_iti_vāta_gulmaḥ_ /
R tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate /
R tebhiḥ_eva_tu_karśanaiḥ_karśitasya_amla_lavaṇa_kaṭuka_kṣāra_uṣṇa_tīkṣṇa_śukta_vyāpanna_madya_haritaka_phala_amlānām_vidāhinām_ca_śāka_dhānya_māṃsa_ādīnām_upayogāt_ajīrṇa_adhyaśanāt_raukṣya_anugate_ca_āmāśaye_vamanam_ativelam_saṃdhāraṇam_vāta_ātapau_ca_atisevamānasya_pittam_saha_mārutena_prakopam_āpadyate_ /
R tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ /
R tat_prakupitam_mārutaḥ_āmāśaya_eka_deśe_saṃvartya_tān_eva_vedanā_prakārān_upajanayati_ye_uktāḥ_vāta_gulme_pittam_tu_enam_vidahati_kukṣau_hṛdi_urasi_kaṇṭhe_ca_saḥ_vidahyamānaḥ_sa_dhūmam_iva_udgāram_udgirati_amla_anvitam_gulma_avakāśaḥ_ca_asya_dahyate_dūyate_dhūpyate_ūṣmāyate_svidyati_klidyati_śithilaḥ_iva_sparśa_asahaḥ_alpa_romāñcaḥ_ca_bhavati_jvara_bhrama_davathu_pipāsā_gala_tālu_mukha_śoṣa_pramoha_viḍbhedāḥ_ca_enam_upadravanti_harita_hāridra_tvac_nakha_nayana_vadana_mūtra_purīṣaḥ_ca_bhavati_nidāna_uktāni_ca_asya_na_upaśerate_viparītāni_upaśerate_iti_pitta_gulmaḥ_ /
R taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate /
R tebhiḥ_eva_tu_karśanaiḥ_karśitasya_atyaśanāt_ati_snigdha_guru_madhura_śīta_aśanāt_piṣṭa_ikṣu_kṣīra_tila_māṣa_guḍa_vikṛti_sevanāt_mandaka_madyā_atipānāt_haritaka_ati_praṇayanāt_ānūpa_audaka_grāmya_māṃsa_ati_bhakṣaṇāt_saṃdhāraṇāt_abubhukṣasya_ca_ati_pragāḍham_udapānāt_saṃkṣobhaṇāt_vā_śarīrasya_śleṣmā_saha_mārutena_prakopam_āpadyate_ /
R taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ /
R tam_prakupitam_mārutaḥ_āmāśaya_eka_deśe_saṃvartya_tān_eva_vedanā_prakārān_upajanayati_ye_uktāḥ_vāta_gulme_śleṣmā_tvasya_śītajvara_arocaka_avipāka_aṅgamarda_harṣa_hṛd_roga_chardi_nidrā_ālasya_staimitya_gaurava_śiras_abhitāpān_upajanayati_api_ca_gulmasya_sthairya_gaurava_kāṭhinya_avagāḍha_supta_tāḥ_tathā_kāsa_śvāsa_pratiśyāyān_rājayakṣmāṇam_ca_atipravṛddhaḥ_śvaityam_tvac_nakha_nayana_vadana_mūtra_purīṣeṣu_upajanayati_nidāna_uktāni_ca_asya_na_upaśerate_viparītāni_ca_upaśerate_iti_śleṣma_gulmaḥ_ /
R tridoṣahetuliṅgasaṃnipāte tu sānnipātikaṃ gulmamupadiśanti kuśalāḥ / R sa vipratiṣiddhopakramatvādasādhyo nicayagulmaḥ / R śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt /
R tridoṣa_hetu_liṅga_saṃnipāte_tu_sāṃnipātikam_gulmam_upadiśanti_kuśalāḥ_ / R saḥ_vipratiṣiddha_upakrama_tvāt_asādhyaḥ_nicaya_gulmaḥ_ / R śoṇita_gulmaḥ_tu_khalu_striyāḥ_eva_bhavati_na_puruṣasya_garbha_koṣṭha_ārtava_āgamana_vaiśeṣyāt_ /
R pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate / R sa prakupito yonimukhamanupraviśyārtavamuparuṇaddhi māsi māsi tadārtavamuparudhyamānaṃ kukṣimabhivardhayati /
R pāratantryāt_avaiśāradyāt_satatam_upacāra_anurodhāt_vā_vegān_udīrṇān_uparundhatyāḥ_āmagarbhe_vā_api_acira_patite_athavā_api_acira_prajātāyāḥ_ṛtau_vā_vāta_prakopaṇāni_āsevamānāyāḥ_kṣipram_vātaḥ_prakopam_āpadyate_ / R saḥ_prakupitaḥ_yonimukham_anupraviśya_ārtavam_uparuṇaddhi_māsi_māsi_tat_ārtavam_uparudhyamānam_kukṣim_abhivardhayati_ /
R tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ /
R tasyāḥ_śūla_kāsa_atīsāra_chardi_arocaka_avipāka_aṅgamarda_nidrā_ālasya_staimitya_kapha_prasekāḥ_samupajāyante_stanayoḥ_ca_stanyam_oṣṭhayoḥ_stana_maṇḍalayoḥ_ca_kārṣṇyam_atyartham_glāniḥ_cakṣuṣoḥ_mūrchā_hṛllāsaḥ_dohadaḥ_śvayathuḥ_ca_pādayoḥ_īṣat_ca_udgamaḥ_romarājyāḥ_yonyāḥ_cāṭāla_tvam_api_ca_yonyāḥ_daurgandhyam_āsrāvaḥ_ca_upajāyate_kevalaḥ_ca_asyāḥ_gulmaḥ_piṇḍitaḥ_eva_spandate_tām_agarbhām_garbhiṇīm_iti_āhuḥ_mūḍhāḥ_ /
R eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti /
R eṣām_tu_khalu_pañcānām_gulmānām_prāk_abhinivṛttyāḥ_imāni_pūrvarūpāṇi_bhavanti_tat_yathā_ananna_abhilaṣaṇam_arocaka_avipākau_agni_vaiṣamyam_vidāhaḥ_bhuktasya_pāka_kāle_ca_ayuktyā_chardi_udgārau_vāta_mūtra_purīṣa_vegānām_ca_aprādurbhāvaḥ_prādurbhūtānām_ca_apravṛttiḥ_īṣat_āgamanam_vā_vāta_śūla_āṭopa_antra_kūjana_apariharṣaṇa_ativṛtta_purīṣa_tāḥ_abubhukṣā_daurbalyam_sauhityasya_ca_asaha_tvam_iti_ /
R sarveṣvapi khalveteṣu gulmeṣu na kaścidvātādṛte sambhavati gulmaḥ / R teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
R sarveṣu_api_khalu_eteṣu_gulmeṣu_na_kaścid_vātāt_ṛte_sambhavati_gulmaḥ_ / R teṣām_sāṃnipātikam_asādhyam_jñātvā_na_eva_upakrameta_eka_doṣa_je_tu_yathāsvam_ārambham_praṇayet_saṃsṛṣṭān_tu_sādhāraṇena_karmaṇā_upacaret_ /
R yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān / R tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
R yat_ca_anyat_api_aviruddham_manyeta_tat_api_avacārayet_vibhajya_gurulāghavam_upadravāṇām_gurūn_upadravān_tvaramāṇaḥ_cikitset_jaghanyam_itarān_ / R tvaramāṇaḥ_tu_viśeṣam_anupalabhamānaḥ_gulmeṣu_ātyayike_karmaṇi_vāta_cikitsitam_praṇayet_sneha_svedau_vāta_harau_sneha_upasaṃhitam_ca_mṛdu_virecanam_vastīn_ca_amla_lavaṇa_madhurān_ca_rasān_yuktyā_avacārayet_ /
R mārute hyupaśānte svalpenāpi prayatnena śakyo 'nyo 'pi doṣo niyantuṃ gulmeṣviti / R bhavati cātra / R gulmināmanilaśāntirupāyaiḥ sarvaśo vidhivad ācaritavyā / R mārute hyavajite 'nyamudīrṇaṃ doṣamalpamapi karma nihanyāt / R tatra ślokaḥ / R saṃkhyā nimittaṃ rūpāṇi pūrvarūpamathāpi ca /
R mārute_hi_upaśānte_svalpena_api_prayatnena_śakyaḥ_anyaḥ_api_doṣaḥ_niyantum_gulmeṣu_iti_ / R bhavati_ca_atra_ / R gulminām_anila_śāntiḥ_upāyaiḥ_sarvaśas_vidhivat_ācaritavyā_ / R mārute_hi_avajite_anyam_udīrṇam_doṣam_alpam_api_karma_nihanyāt_ / R tatra_ślokaḥ_ / R saṃkhyā_nimittam_rūpāṇi_pūrvarūpam_atha_api_ca_ /
R diṣṭaṃ nidāne gulmānāmekadeśaśca karmaṇām /
R diṣṭam_nidāne_gulmānām_eka_deśaḥ_ca_karmaṇām_ /
athāsmā annaṃ saṃskṛtya bhūtam iti vedayate / tata āha brāhmaṇāṃś caturo nānāgotrān bhojayateti / teṣu bhuktavatsv annam āharanti / tad etenaiva pratimantrya pratigṛhya pratyavaruhya prāśnāti yathā madhuparkam / pratyavaruhyaivāta ūrdhvam annāni prāśnīyād ity ekam / athaitad aparam arghyeṣv evaiṣa niyamaḥ syād yathākāmītareṣu /
atha_asmai_annam_saṃskṛtya_bhūtam_iti_vedayate_ / tatas_āha_brāhmaṇān_caturaḥ_nānā_gotrān_bhojayata_iti_ / teṣu_bhuktavatsu_annam_āharanti_ / tat_etena_eva_pratimantrya_pratigṛhya_pratyavaruhya_prāśnāti_yathā_madhuparkam_ / pratyavaruhya_eva_atas_ūrdhvam_annāni_prāśnīyāt_iti_ekam_ / atha_etat_aparam_arghyeṣu_eva_eṣa_niyamaḥ_syāt_yathākāmī_itareṣu_ /
atha yadi gām utsṛjet tām abhimantrayate / gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ / pra ṇu vocaṃ cikituṣe janāya mā gām aditiṃ vadhiṣṭa / pibatūdakaṃ tṛṇāny attu / om utsṛjateti / atha somapravākāya /
atha_yadi_gām_utsṛjet_tām_abhimantrayate_ / gauḥ_dhenu_bhavyā_mātā_rudrāṇām_duhitā_vasūnām_svasā_ādityānām_amṛtasya_nābhiḥ_ / pra_nu_vocam_cikituṣe_janāya_mā_gām_aditim_vadhiṣṭa_ / pibatu_udakam_tṛṇāni_attu_ / om_utsṛjata_iti_ / atha_somapravākāya_ /
yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ /
yatra_asmai_somam_prāha_tat_yajñopavītam_kṛtvā_apaḥ_ācamya_prāṅ_vā_udaṅ_vā_tiṣṭhan_japati_āsīnaḥ_vā_bhūḥ_bhuvaḥ_suvar_āyuḥ_me_prāvocaḥ_varcaḥ_me_prāvocaḥ_yaśaḥ_me_prāvocaḥ_śriyam_me_prāvocaḥ_āyuṣmān_aham_varcasvī_yaśasvī_śrīmān_apacitimān_bhūyāsam_bhūḥ_bhuvaḥ_suvar_sarvam_bhūyāsam_iti_uktvā_prati_vācaḥ_te_prati_vām_jānītaḥ_ /
etenaiva bhūtapravākāyoṃ tan mā kṣāyītyantena /
etena_eva_bhūta_pravākāya_oṃ_tat_mā_kṣāyi_ityantena_ /
śunāsīrīyam ataḥ / yadecchet / paurṇamāsadharmā barhirvarjam / nityebhyo 'dhikāni / śunāsīrābhyāṃ dvādaśakapāla indrāya vā śunāsīrāya / vāyavyaṃ payaḥ / laukikaṃ pratidhukśruteḥ / nāvirodhāt / prakṛtidarśanāc ca / yavāgūr vā / saurya ekakapālaḥ / sīraṃ ṣaḍyogaṃ dakṣiṇā / oṣṭārau vā /
śunāsīrīyam_atas_ / yadā_icchet_ / paurṇamāsa_dharmāḥ_barhiḥ_varjam_ / nityebhyaḥ_adhikāni_ / śunāsīrābhyām_dvādaśa_kapālaḥ_indrāya_vā_śunāsīrāya_ / vāyavyam_payaḥ_ / laukikam_pratidhuk_śruteḥ_ / na_avirodhāt_ / prakṛti_darśanāt_ca_ / yavāgūḥ_vā_ / sauryaḥ_eka_kapālaḥ_ / sīram_ṣaṣ_yogam_dakṣiṇā_ / oṣṭārau_vā_ /
śveto 'śvaḥ sauryasyābhāve gauḥ / saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā vā yajeta paurṇamāsyām / āvṛttir anījānasya / phālgunyupavasathe śunāsīrīyam / prātar vaiśvadevam / sapaśuṣu paśutantraṃ prādhānyāt / pūrvedyur vaiśvadeve pāśukam / sadyo vā / vaiśvadevaḥ paśuḥ /
śvetaḥ_aśvaḥ_sauryasya_abhāve_gauḥ_ / saṃvatsara_īpsoḥ_phālgunī_uddṛṣṭe_śunāsīrīyeṇa_iṣṭvā_somena_paśunā_iṣṭyā_vā_yajeta_paurṇamāsyām_ / āvṛttiḥ_an_ījānasya_ / phālgunī_upavasathe_śunāsīrīyam_ / prātar_vaiśvadevam_ / sa_paśuṣu_paśu_tantram_prādhānyāt_ / pūrvedyus_vaiśvadeve_pāśukam_ / sadyas_vā_ / vaiśvadevaḥ_paśuḥ_ /
paśupuroḍāśam anu havīṃṣi nirvapati / teṣāṃ sviṣṭakṛdbhūyastvāt / yathoktam aviruddham / hṛdayaśūlānte vapanam / varuṇapraghāseṣu vāruṇaḥ / mahāhaviṣi māhendraḥ / śunāsīrābhyāṃ caturthaḥ / purastād vā parvaṇaḥ parvaṇaḥ / ante vā /
paśupuroḍāśam_anu_havīṃṣi_nirvapati_ / teṣām_sviṣṭakṛt_bhūyaḥ_tvāt_ / yathā_uktam_a_viruddham_ / hṛdayaśūla_ante_vapanam_ / varuṇapraghāseṣu_vāruṇaḥ_ / mahāhaviṣi_māhendraḥ_ / śunāsīrābhyām_caturthaḥ_ / purastāt_vā_parvaṇaḥ_parvaṇaḥ_ / ante_vā_ /
devā yajñaṃ parājayanta / tam āgnīdhrāt punar upājayanta / tad etad yajñasyāparājitaṃ yad āgnīdhram / yad āgnīdhrāddhiṣṇyān viharati tata evainaṃ punas tanute / parājityai / apa khalu vā ete gacchanti ye bahiṣpavamānaṃ sarpanti / bahiṣpavamāne stuta āha / agnīd agnīn vihara barhi stṛṇīhi puroḍāśān alaṃkurv iti /
devāḥ_yajñam_parājayanta_ / tam_āgnīdhrāt_punar_upājayanta_ / tat_etat_yajñasya_aparājitam_yat_āgnīdhram_ / yat_āgnīdhrāt_dhiṣṇyān_viharati_tatas_eva_enam_punar_tanute_ / parājityai_ / apa_khalu_vai_ete_gacchanti_ye_bahiṣpavamānam_sarpanti_ / bahiṣpavamāne_stute_āha_ / agnīdh_agnīn_vihara_barhiḥ_stṛṇīhi_puroḍāśān_alaṃkuru_iti_ /
yajñam evāparājitya punas tanvānā āyanti / aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya / atho saṃbhavaty evam evaitat / dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan / tāny āgnīdhreṇāpāghnata / tasmād dakṣiṇāmukhas tiṣṭhann agnīt pratyāśrāvayati /
yajñam_eva_a_parājitya_punar_tanvānāḥ_āyanti_ / aṅgāraiḥ_dve_savane_viharati_śalākābhiḥ_tṛtīyasavanam_sa_śukra_tvāya_ / atha_u_saṃ_bhavati_evam_eva_etat_ / dakṣiṇatas_vai_devānām_yajñam_rakṣāṃsi_ajighāṃsan_ / tāni_āgnīdhreṇa_apāghnata_ / tasmāt_dakṣiṇā_mukhaḥ_tiṣṭhan_agnīdh_pratyāśrāvayati_ /
yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai /
yajñasya_abhijityai_rakṣasām_apahatyai_rakṣasām_apahatyai_ /
R akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet / R pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet /
R akṛṣyāyām_bhūmau_paśubhyaḥ_vivītāni_prayacchet_ / R pradiṣṭa_abhaya_sthāvara_jaṅgamāni_ca_brahma_soma_araṇyāni_tapasvibhyaḥ_goruta_parāṇi_prayacchet_ /
R tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet / R sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena vā niveśayet /
R tāvat_mātram_eka_dvāram_khāta_guptam_svādu_phala_gulma_guccham_akaṇṭaki_drumam_uttāna_toya_āśayam_dānta_mṛga_catuṣpadam_bhagna_nakha_daṃṣṭra_vyālam_mṛga_vanam_vihāra_artham_rājñaḥ_kārayet_ / R sarva_atithi_mṛgam_pratyante_ca_anyat_mṛga_vanam_bhūmi_vaśena_vā_niveśayet_ /
R kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ / R pratyante hastivanam aṭavyārakṣaṃ niveśayet / R nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet / R hastighātinaṃ hanyuḥ /
R kupya_pradiṣṭānām_ca_dravyāṇām_ekaikaśas_vanāni_niveśayet_dravya_vana_karmāntān_aṭavīḥ_ca_dravya_vana_apāśrayāḥ_ / R pratyante_hasti_vanam_aṭavī_ārakṣam_niveśayet_ / R nāga_vana_adhyakṣaḥ_pārvatam_nādeyam_sārasam_ānūpam_ca_nāga_vanam_vidita_paryanta_praveśa_niṣkāsam_nāga_vana_pālaiḥ_pālayet_ / R hasti_ghātinam_hanyuḥ_ /
R dantayugaṃ svayaṃmṛtasyāharataḥ sapādacatuṣpaṇo lābhaḥ / R nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ /
R danta_yugam_svayam_mṛtasya_āharataḥ_lābhaḥ_ / R nāga_vana_pālāḥ_hastipaka_pāda_pāśika_saumika_vana_caraka_pārikarmika_sakhāḥ_hasti_mūtra_purīṣa_channa_gandhāḥ_bhallātaka_śākhā_pracchannāḥ_pañcabhiḥ_saptabhiḥ_vā_hasti_bandhakībhiḥ_saha_carantaḥ_śayyā_sthāna_padyā_leṇḍa_kūla_ghāta_uddeśena_hasti_kula_paryagram_vidyuḥ_ /
R yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ / R anīkasthapramāṇaiḥ praśastavyañjanācārān hastino gṛhṇīyuḥ / R hastipradhānaṃ vijayo rājñaḥ / R parānīkavyūhadurgaskandhāvārapramardanā hyatipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ /
R yūtha_caram_eka_caram_niryūtham_yūtha_patim_hastinam_vyālam_mattam_potam_bandha_muktam_ca_nibandhena_vidyuḥ_ / R anīkastha_pramāṇaiḥ_praśasta_vyañjana_ācārān_hastinaḥ_gṛhṇīyuḥ_ / R hasti_pradhānam_vijayaḥ_rājñaḥ_ / R para_anīka_vyūha_durga_skandhāvāra_pramardanāḥ_hi_atipramāṇa_śarīrāḥ_prāṇa_hara_karmāṇaḥ_hastinaḥ_ /
R kāliṅgāṅgagajāḥ śreṣṭhāḥ prācyāścedikarūṣajāḥ / R dāśārṇāścāparāntāśca dvipānāṃ madhyamā matāḥ / R saurāṣṭrikāḥ pāñcanadāsteṣāṃ pratyavarāḥ smṛtāḥ / R sarveṣāṃ karmaṇā vīryaṃ javastejaśca vardhate /
R kāliṅga_aṅga_gajāḥ_śreṣṭhāḥ_prācyāḥ_cedi_karūṣa_jāḥ_ / R dāśārṇāḥ_ca_āparāntāḥ_ca_dvipānām_madhyamāḥ_matāḥ_ / R saurāṣṭrikāḥ_pāñcanadāḥ_teṣām_pratyavarāḥ_smṛtāḥ_ / R sarveṣām_karmaṇā_vīryam_javaḥ_tejaḥ_ca_vardhate_ /
yāḥ purastāt ācaranti nīcais sūryāt adhas divaḥ etam apsarasām vrātam brahmaṇā achā ā vadāmasi / yāḥ adharāt ācaranti jihmā mukhā karikratīḥ āhatāḥ apa tāḥ itas / naśyantu atas śvanvatīḥ / yāḥ kulyāḥ yāḥ vanyāḥ yāḥ u ca unmādayiṣṇavaḥ sarvāḥ tāḥ mṛśmaśā akaram dṛṣadā khalvān iva /
yāḥ_purastāt_ācaranti_nīcais_sūryāt_adhas_divaḥ_etam_apsarasām_vrātam_brahmaṇā_achā_ā_vadāmasi_ / yāḥ_adharāt_ācaranti_jihmā_mukhā_karikratīḥ_āhatāḥ_apa_tāḥ_itas_ / naśyantu_atas_śvanvatīḥ_ / yāḥ_kulyāḥ_yāḥ_vanyāḥ_yāḥ_u_ca_unmādayiṣṇavaḥ_sarvāḥ_tāḥ_mṛśmaśā_akaram_dṛṣadā_khalvān_iva_ /
cetantīm aśmalām palām tāsām vaḥ namaḥ arciṣe / ārāt yakṣmam ni dhatta asmāt naḥ adhi pūruṣāt /
cetantīm_aśmalām_palām_tāsām_vaḥ_namaḥ_arciṣe_ / ārāt_yakṣmam_ni_dhatta_asmāt_naḥ_adhi_pūruṣāt_ /
R atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet / R jyeṣṭhāya śreṣṭhāya svāhety agnau hutvā manthe saṃpātam ānayet /
R atha_yadi_mahat_jigamiṣet_trirātram_dīkṣitvā_amāvāsyāyām_sarva_auṣadhasya_mantham_dadhi_madhubhyām_upamanthya_agnim_upasamādhāya_parisamuhya_paristīrya_paryukṣya_dakṣiṇam_jānu_ācya_uttaratas_agneḥ_kaṃse_mantham_kṛtvā_hutvā_homān_manthe_sampātam_ānayet_ / R jyeṣṭhāya_śreṣṭhāya_svāhā_iti_agnau_hutvā_manthe_sampātam_ānayet_ /
R pratiṣṭhāyai svāhety agnau hutvā manthe saṃpātam ānayet / R saṃpade svāhety agnau hutvā manthe saṃpātam ānayet / R tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati /
R pratiṣṭhāyai_svāhā_iti_agnau_hutvā_manthe_sampātam_ānayet_ / R __svāhā_iti_agnau_hutvā_manthe_sampātam_ānayet_ / R tat_savituḥ_vareṇyam_iti_pacchas_prāśya_tat_savituḥ_vṛṇīmahe_iti_pacchas_ācāmati_mahāvyāhṛtibhiḥ_caturtham_nirṇijya_kāṃsyam_carmaṇi_vā_sthaṇḍile_vā_saṃviśati_ /
R sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt samṛddhaṃ karmeti vidyāt /
R saḥ_yadi_striyam_paśyet_samṛddham_karma_iti_vidyāt_samṛddham_karma_iti_vidyāt_ /
R sūta uvāca / R tato daśānanaḥ sūryaṃ gagane dīptatejasam / R dadarśa ca gajāsyena bhūmyāṃ liṅgaṃ pratiṣṭhitam / R kopena mahatā viṣṭo liṅgasyāntikam āyayau / R dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ / R cakarṣa sarvabalato rāvaṇo rākṣasādhipaḥ / R na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam /
R sūtaḥ_uvāca_ / R tatas_daśa_ānanaḥ_sūryam_gagane_dīpta_tejasam_ / R dadarśa_ca_gajāsyena_bhūmau_liṅgam_pratiṣṭhitam_ / R kopena_mahatā_viṣṭaḥ_liṅgasya_antikam_āyayau_ / R __liṅgam_pragṛhya_āśu_jānubhyām_avanim_gataḥ_ / R cakarṣa_sarva_balāt_rāvaṇaḥ_rākṣasa_adhipaḥ_ / R na_śaśāka_tat_uddhartum_nyapatat_mūrchitaḥ_svayam_ /
R tataḥ kalakalaḥ śabdas tatrātyantam abhūn nṛpa / R tatra devāś ca ṛṣayaḥ sthāpayāmāsur uttamam / R triṣu lokeṣu vikhyātaṃ liṅgaṃ kalakaleśvaram / R yasya darśanamātreṇa mahāpāpaṃ vinaśyati / R tasya liṅgasya savidhe hy udīcyāṃ diśi saṃsthitaḥ / R vaivāhiko nāma giriḥ sarvasiddhaniṣevitaḥ /
R tatas_kalakalaḥ_śabdaḥ_tatra_atyantam_abhūt_nṛpaiḥ_ / R tatra_devāḥ_ca_ṛṣayaḥ_sthāpayāmāsuḥ_uttamam_ / R triṣu_lokeṣu_vikhyātam_liṅgam_kalakaleśvaram_ / R yasya_darśana_mātreṇa_mahā_pāpam_vinaśyati_ / R tasya_liṅgasya_savidhe_hi_udañci_diśi_saṃsthitaḥ_ / R vaivāhikaḥ_nāma_giriḥ_sarva_siddha_niṣevitaḥ_ /
R tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan / R pradakṣiṇīkṛtya giriṃ sthitvā tasya tale śubhe / R aṣṭākṣaraṃ japen mantram ṛṣichandaḥ sadaivatam / R uccaiḥ śabdaṃ prakurvīta hara3 ity athavā hare3 / R mūrdhni tasyākāśagaṅgābhiṣiñcati na saṃśayaḥ / R evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati / R sūta uvāca /
R tatra_gatvā_yaḥ_tu_rājñ_dakṣiṇa_āśām_vilokayan_ / R pradakṣiṇīkṛtya_girim_sthitvā_tasya_tale_śubhe_ / R aṣṭa_akṣaram_japet_mantram_ṛṣi_chandaḥ_sa_daivatam_ / R uccais_śabdam_prakurvīta_iti_athavā_ / R mūrdhani_tasya_ākāśagaṅgā_abhiṣiñcati_na_saṃśayaḥ_ / R evam_yaḥ_kurute_rājñ_amṛta_tvam_saḥ_gacchati_ / R sūtaḥ_uvāca_ /
R labdhasaṃjño muhūrtena rāvaṇaḥ krodhavihvalaḥ / R gajāsyaṃ tāḍayāmāsa mastake dṛḍhamuṣṭinā / R evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ / R lajjito gūḍham ambhodhiṃ tīrtvā svapuram āviśat / R gajānano 'pi liṅgasya āgneyāṃ diśi pṛṣṭhataḥ / R paścimābhimukho bhūtvā catvāriṃśatpade sthitaḥ /
R labdha_saṃjñaḥ_muhūrtena_rāvaṇaḥ_krodha_vihvalaḥ_ / R gajāsyam_tāḍayāmāsa_mastake_dṛḍhamuṣṭinā_ / R evam_vitatha_yatnaḥ_asau_rāvaṇaḥ_vañcitaḥ_suraiḥ_ / R lajjitaḥ_gūḍham_ambhodhim_tīrtvā_sva_puram_āviśat_ / R gajānanaḥ_api_liṅgasya_āgneyām_diśi_pṛṣṭhatas_ / R paścima_abhimukhaḥ_bhūtvā_catvāriṃśatpade_sthitaḥ_ /
R devāś ca gaṇḍakīkṣetrāc chālagrāmaśilāmayam / R pīṭham ānāyya liṅgasya yojayāmāsur uttamam / R atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ / R gokarṇam etya tal liṅgaṃ gajāsyena pratiṣṭhitam / R rāvaṇasya nakhakṣuṇṇaṃ dṛṣṭvā cātmany atītapat / R aparādho mamaivātra yad duṣṭasya vaśe kṛtam /
R devāḥ_ca_gaṇḍakī_kṣetrāt_śālagrāma_śilā_mayam_ / R pīṭham_ānāyya_liṅgasya_yojayāmāsuḥ_uttamam_ / R atha_vāyu_mukhāt_sarvam_vṛttam_śrutvā_maheśvaraḥ_ / R gokarṇam_etya_tat_liṅgam_gajāsyena_pratiṣṭhitam_ / R rāvaṇasya_nakha_kṣuṇṇam_dṛṣṭvā_ca_ātmani_atītapat_ / R aparādhaḥ_mama_eva_atra_yat_duṣṭasya_vaśe_kṛtam_ /
R tatredaṃ nu mahadbhāgyaṃ gokarṇe supratiṣṭhitam / R janmabhūmitvabudhyā hi mamāpy asty atra gauravam / R ato mama kare eva sthitam etan na saṃśayaḥ / R evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ / R liṅgaratnam idaṃ devā ajaiṣīd rāvaṇaṃ balāt / R trailokye balinaṃ tasmād asya nāma mahābalam /
R tatra_idam_nu_mahā_bhāgyam_gokarṇe_supratiṣṭhitam_ / R janmabhūmi_tva_budhyā_hi_mama_api_asti_atra_gauravam_ / R atas_mama_kare_eva_sthitam_etat_na_saṃśayaḥ_ / R evam_manaḥ_samādhāya_devān_provāca_śaṃkaraḥ_ / R liṅga_ratnam_idam_devāḥ_ajaiṣīt_rāvaṇam_balāt_ / R trailokye_balinam_tasmāt_asya_nām_mahābalam_ /
R ity uktvā praṇanāmātha pārvatyā saha pārṣadaiḥ / R mahābalaṃ pratuṣṭāva śaṅkaro bharatarṣabha / R namaste rājaliṅgāya liṅgaratnāya te namaḥ / R namaste rāvaṇabhujagarvasarvasvahāriṇe / R namo 'smadbhāgadheyāya namaste triguṇātmane / R dantāvalānanakṛtapratiṣṭhāya namo namaḥ /
R iti_uktvā_praṇanāma_atha_pārvatyā_saha_pārṣadaiḥ_ / R mahābalam_pratuṣṭāva_śaṃkaraḥ_bharata_ṛṣabhaiḥ_ / R namaḥ_te_rāja_liṅgāya_liṅga_ratnāya_te_namaḥ_ / R namaḥ_te_rāvaṇa_bhuja_garva_sarva_sva_hāriṇe_ / R namaḥ_mad_bhāgadheyāya_namas_te_triguṇa_ātmane_ / R dantāvala_ānana_kṛta_pratiṣṭhāya_namaḥ_namaḥ_ /
R namo vedaśirovedyajyotirānandamūrtaye / R namas triśirase tubhyaṃ bhavarogabhayacchide / R gokarṇakṣetravāsāya mahābala namo namaḥ / R stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan / R mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt / R ādau tvām arcayitvā yo 'rcayatīha mahābalam /
R namaḥ_veda_śiras_vedya_jyotis_ānanda_mūrtaye_ / R namaḥ_tri_śirase_te_bhava_roga_bhaya_chide_ / R gokarṇa_kṣetra_vāsāya_mahā_balaiḥ_namaḥ_namaḥ_ / R stutvā_evam_saḥ_gajāsyasya_antikam_etya_tam_āśliṣan_ / R mūrdhani_tasya_vraṇam_dṛṣṭvā_sāntvayan_idam_abravīt_ / R ādau_tvā_arcayitvā_yaḥ_arcayati_iha_mahā_balam_ /
R vāñchitārthaṃ sa labhatāṃ matprasādād asaṃśayam / R ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam / R tato mahābalaṃ rājan pūjayitvāha śaṅkaraḥ / R bho devāḥ kārtike māse liṅgam etat pratiṣṭhitam / R tasmād ahaṃ vasāmy atra kārtike svagaṇaiḥ saha / R bhavanto 'pi vasantv atra pūjayāmo mahābalam /
R vāñchita_artham_saḥ_labhatām_mad_prasādāt_asaṃśayam_ / R iti_uktvā_pūjayāmāsa_vighneśam_vidhi_pūrvakam_ / R tatas_mahābalam_rājñ_pūjayitvā_āha_śaṃkaraḥ_ / R bho_devāḥ_kārttike_māse_liṅgam_etat_pratiṣṭhitam_ / R tasmāt_aham_vasāmi_atra_kārttike_sva_gaṇaiḥ_saha_ / R bhavantaḥ_api_vasantu_atra_pūjayāmaḥ_mahā_balam_ /
R yas tadā koṭitīrthe 'tra snātvā liṅgaṃ prapūjayet / R śaktyā ca kiṃcid dadyāc cet karmabandhāt sa mucyate / R yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ / R tad anantaphalaṃ cāstu narāṇāṃ matprasādataḥ / R tatra gokarṇayātrāyāṃ viṣuyuk kārtiko varaḥ / R māghakṛṣṇacaturdaśyāṃ niśīthe yo mahābalam /
R yaḥ_tadā_koṭitīrthe_atra_snātvā_liṅgam_prapūjayet_ / R śaktyā_ca_kiṃcid_dadyāt_ced_karma_bandhāt_saḥ_mucyate_ / R yat_yat_dattam_hutam_japtam_kṛtam_karma_sura_uttamāḥ_ / R tat_ananta_phalam_ca_astu_narāṇām_mad_prasādāt_ / R tatra_gokarṇa_yātrāyām_viṣu_yuj_kārttikaḥ_varaḥ_ / R māgha_kṛṣṇacaturdaśyām_niśīthe_yaḥ_mahābalam_ /
R ekena bilvapatreṇāpy aṇumātrajalena vā / R pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum / R gokarṇaṃ bilvapatraṃ ca liṅgaratnamahābalam / R śivarātriś ceti devā durlabhaṃ hi catuṣṭayam / R tasmin kāle tu yad dattam ekaṃ koṭiphalapradam / R ity uktvā sa prasannātmā yayau kailāsaparvatam /
R ekena_bilva_pattreṇa_api_aṇu_mātra_jalena_vā_ / R pūjayet_tasya_māhātmyam_na_alam_brahmā_api_varṇitum_ / R gokarṇam_bilva_pattram_ca_liṅga_ratna_mahābalam_ / R śivarātriḥ_ca_iti_devāḥ_durlabham_hi_catuṣṭayam_ / R tasmin_kāle_tu_yat_dattam_ekam_koṭi_phala_pradam_ / R iti_uktvā_saḥ_prasanna_ātmā_yayau_kailāsa_parvatam_ /
R tadā prabhṛti gokarṇe vāsaṃ cakrur divaukasaḥ / R mahābalam iti prāhur liṅgaṃ tribhuvaneśvaram / R devaṃ mahābalaṃ rājan pūjayanti surarṣayaḥ / R tasmāt puṇyatamaṃ liṅgam anyan nāsti jagattraye / R mahābalasamaṃ liṅgaṃ na bhūtaṃ na bhaviṣyati / R kṛte mahābalaṃ śvetaṃ tretāyām atilohitam /
R tadā_prabhṛti_gokarṇe_vāsam_cakruḥ_divaukasaḥ_ / R mahābalam_iti_prāhuḥ_liṅgam_tri_bhuvana_īśvaram_ / R devam_mahā_balam_rājñ_pūjayanti_surarṣayaḥ_ / R tasmāt_puṇyatamam_liṅgam_anyat_na_asti_jagattraye_ / R mahābala_samam_liṅgam_na_bhūtam_na_bhaviṣyati_ / R kṛte_mahābalam_śvetam_tretāyām_ati_lohitam_ /
R dvāpare pītavarṇaṃ ca kalau śyāmaṃ bhaviṣyati / R ghore kaliyuge prāpte mṛdutām upayāsyati / R dṛṣṭvā vā divyaliṅgaṃ ca śrutvā vā sāgaradhvanim / R koṭitīrthe naraḥ snātvā punarjanma na vindate / R sarvāṇy aśmāni liṅgāni tīrthāny ambhāṃsi sarvaśaḥ / R sarve tapasvino rājan gokarṇe surapūjite /
R dvāpare_pīta_varṇam_ca_kalau_śyāmam_bhaviṣyati_ / R ghore_kali_yuge_prāpte_mṛdu_tām_upayāsyati_ / R dṛṣṭvā_vā_divya_liṅgam_ca_śrutvā_vā_sāgara_dhvanim_ / R koṭitīrthe_naraḥ_snātvā_punarjanma_na_vindate_ / R sarvāṇi_aśmāni_liṅgāni_tīrthāni_ambhāṃsi_sarvaśas_ / R sarve_tapasvinaḥ_rājñ_gokarṇe_sura_pūjite_ /
R api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ / R sakṛt praviśya gokarṇaṃ sadyo mucyeta pātakaiḥ / R yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā / R mahābalābhidhānena śivaḥ saṃnihitaḥ svayam / R atraikena dinenāpi yat kṛtaṃ karma cottamam / R tad anyatrābdalakṣeṇa bhaviṣyati susambhṛtam /
R api_pāpa_śatam_kṛtvā_brahmahatyā_ādi_mānavaḥ_ / R sakṛt_praviśya_gokarṇam_sadyas_mucyeta_pātakaiḥ_ / R yatra_indra_brahma_viṣṇu_ādi_devānām_prīti_kāmyayā_ / R mahābala_abhidhānena_śivaḥ_saṃnihitaḥ_svayam_ / R atra_ekena_dinena_api_yat_kṛtam_karma_ca_uttamam_ / R tat_anyatra_abda_lakṣeṇa_bhaviṣyati_su_sambhṛtam_ /
R indro brahmā mukundaś ca viśvedevā marudgaṇāḥ / R ādityā vasavo rudrāḥ śaśāṅkaś ca satārakaḥ / R ete vimānagatayaḥ sahitāḥ pārṣadaiḥ svakaiḥ / R pūrvadvāri niṣevante devadevaṃ mahābalam / R kālo mṛtyur yamaḥ sākṣāc citraguptaś ca pālakaḥ / R pitṛbhiḥ saha rudraiś ca dakṣiṇadvāram āśritāḥ /
R indraḥ_brahmā_mukundaḥ_ca_viśvedevāḥ_marut_gaṇāḥ_ / R ādityāḥ_vasavaḥ_rudrāḥ_śaśāṅkaḥ_ca_sa_tārakaḥ_ / R ete_vimāna_gatayaḥ_sahitāḥ_pārṣadaiḥ_svakaiḥ_ / R pūrva___niṣevante_deva_devam_mahā_balam_ / R kālaḥ_mṛtyuḥ_yamaḥ_sākṣāt_citraguptaḥ_ca_pālakaḥ_ / R pitṛbhiḥ_saha_rudraiḥ_ca_dakṣiṇa_dvāram_āśritāḥ_ /
R vibhāvasuś citrarathaś citraseno mahābalaḥ / R ete gandharvavargeṇa gāyantaḥ paścime sthitāḥ / R rambhā kṛtasthalā menā pūrvacittis tilottamā / R nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ / R vasiṣṭhaḥ kaśyapaḥ kaṇvo viśvāmitro mahātapāḥ / R jaiminiś ca bharadvājo jābāliḥ kratur aṅgirāḥ /
R vibhāvasuḥ_citrarathaḥ_citrasenaḥ_mahābalaḥ_ / R ete_gandharva_vargeṇa_gāyantaḥ_paścime_sthitāḥ_ / R rambhā_kṛtasthalā_menā_pūrvacittiḥ_tilottamā_ / R nṛtyanti_ca_puras_śambhoḥ_urvaśī_ādyāḥ_surastryaḥ_ / R vasiṣṭhaḥ_kaśyapaḥ_kaṇvaḥ_viśvāmitraḥ_mahātapāḥ_ / R jaiminiḥ_ca_bharadvājaḥ_jābāliḥ_kratuḥ_aṅgirāḥ_ /
R gautamo jamadagniś ca bhārgavo 'triḥ parāśaraḥ / R vyāsaḥ satyavatīputraḥ śukena saha kaurava / R ete cānye ca rājendra sarve brahmarṣayo 'malāḥ / R devaṃ mahābalaṃ bhaktyā uttaraṃ dvāram āśritāḥ / R nārado vālakhilyāś ca marīcyādyāḥ prajeśvarāḥ / R sanakādyā mahātmāna upariṣṭād upāsate /
R gautamaḥ_jamadagniḥ_ca_bhārgavaḥ_atriḥ_parāśaraḥ_ / R vyāsaḥ_satyavatī_putraḥ_śukena_saha_kauravaiḥ_ / R ete_ca_anye_ca_rāja_indraiḥ_sarve_brahmarṣayaḥ_amalāḥ_ / R devam_mahābalam_bhaktyā_uttaram_dvāram_āśritāḥ_ / R nāradaḥ_vālakhilyāḥ_ca_marīci_ādyāḥ_prajeśvarāḥ_ / R sanaka_ādyāḥ_mahātmānaḥ_upariṣṭāt_upāsate_ /
R tathānye munayo 'saṅkhyā jaṭino valkalāmbarāḥ / R sevante parayā bhaktyā devadevaṃ mahābalam / R evaṃ devāḥ sagandharvā ye sarve devayonayaḥ / R nāgāḥ piśācā vetālā daiteyāś cāpare nṛpa / R nānāvibhavasampannā nānāvāhanabhūṣaṇāḥ / R mahābalasya nikaṭam āgatya bharatarṣabha /
R tathā_anye_munayaḥ_asaṃkhyāḥ_jaṭinaḥ_valkala_ambarāḥ_ / R sevante_parayā_bhaktyā_deva_devam_mahābalam_ / R evam_devāḥ_sa_gandharvāḥ_ye_sarve_devayonayaḥ_ / R nāgāḥ_piśācāḥ_vetālāḥ_daiteyāḥ_ca_apare_nṛpaiḥ_ / R nānā_vibhava_sampannāḥ_nānā_vāhana_bhūṣaṇāḥ_ / R mahābalasya_nikaṭam_āgatya_bharata_ṛṣabhaiḥ_ /
R prastuvanti pragāyanti nṛtyanti praṇamanti ca / R labhante 'bhīpsitān kāmān namante ca yathāsukham / R tatra ye ye tapas taptum āvasan devatādayaḥ / R teṣāṃ teṣām āśramaś ca tīrthaṃ liṅgaṃ pṛthak pṛthak / R tat tan nāmnaiva vikhyātaṃ vidyate gaṇitaṃ ca tat / R trayastriṃśatkoṭitīrthaṃ liṅgaṃ ceti viniścitam /
R prastuvanti_pragāyanti_nṛtyanti_praṇamanti_ca_ / R labhante_abhīpsitān_kāmān_namante_ca_yathāsukham_ / R tatra_ye_ye_tapaḥ_taptum_āvasan_devatā_ādayaḥ_ / R teṣām_teṣām_āśramaḥ_ca_tīrtham_liṅgam_pṛthak_pṛthak_ / R tat_tat_nāmnā_eva_vikhyātam_vidyate_gaṇitam_ca_tat_ / R trayastriṃśat_koṭi_tīrtham_liṅgam_ca_iti_viniścitam_ /
R sarveṣāṃ śivaliṅgānāṃ sārvabhaumo mahābalam / R koṭitīrthaṃ ca sarveṣāṃ tīrthānāṃ mukhyatāṃ gatam / R ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ / R goghnāś caiva kṛtaghnāś ca paradāraratāś ca ye / R te sarve prāpya gokarṇaṃ snātvā tīrthajale śubhe / R mahābalaṃ ca sampūjya prayānti śivamandiram /
R sarveṣām_śivaliṅgānām_sārvabhaumaḥ_mahābalam_ / R koṭitīrtham_ca_sarveṣām_tīrthānām_mukhya_tām_gatam_ / R ye_mātṛ_pitṛ_hantāraḥ_ye_vā_bhūta_druhaḥ_śaṭhāḥ_ / R go_ghnāḥ_ca_eva_kṛtaghnāḥ_ca_paradāra_ratāḥ_ca_ye_ / R te_sarve_prāpya_gokarṇam_snātvā_tīrtha_jale_śubhe_ / R mahābalam_ca_sampūjya_prayānti_śiva_mandiram_ /