sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
R asau devo mahādeva iti māṃ pratyabhāṣata / R tato yugasahasrāntam ahaṃ kālaṃ tayā saha / R vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte / R mahārṇave tatas tasmin bhramangoḥ pucchamāśritaḥ / R nirvāte cāndhakāre ca nirāloke nirāmaye / R akasmāt salile tasminnatasīpuṣpasannibham / R vibhinnāṃjanasaṅkāśamākāśamiva nirmalam /
R asau_devaḥ_mahādevaḥ_iti_mām_pratyabhāṣata_ / R tatas_yuga_sahasra_antam_aham_kālam_tayā_saha_ / R vyacaram_vai_tamas_bhūte_sarvatas_salila_āvṛte_ / R mahā_arṇave_tatas_tasmin_puccham_āśritaḥ_ / R nirvāte_ca_andhakāre_ca_nirāloke_nirāmaye_ / R akasmāt_salile_tasmin_atasī_puṣpa_saṃnibham_ / R vibhinna_añjana_saṃkāśam_ākāśam_iva_nirmalam_ /
R nīlotpaladalaśyāmaṃ pītavāsasamavyayam / R kirīṭenārkavarṇena vidyudvidyotakāriṇā / R bhrājamānena śirasā khamivātyantarūpiṇam / R kuṇḍaloddhaṣṭagallaṃ tu hāroddyotitavakṣasam / R jāmbūnadamayair divyair bhūṣaṇair upaśobhitam / R nāgopadhānaśayanaṃ sahasrādityavarcasam / R anekabāhūrudharaṃ naikavaktraṃ manoramam /
R nīla_utpala_dala_śyāmam_pīta_vāsasam_avyayam_ / R kirīṭena_arka_varṇena_vidyut_vidyota_kāriṇā_ / R bhrājamānena_śirasā_kham_iva_atyanta_rūpiṇam_ / R tu_hāra_uddyotita_vakṣasam_ / R jāmbūnada_mayaiḥ_divyaiḥ_bhūṣaṇaiḥ_upaśobhitam_ / R nāga_upadhāna_śayanam_sahasra_āditya_varcasam_ / R aneka_bāhu_ūru_dharam_na_eka_vaktram_manoramam_ /
R suptamekārṇave vīraṃ sahasrākṣaśirodharam / R jaṭājūṭena mahatā sphuradvidyutsamārciṣā / R ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam / R grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam / R prapaśyāmyahamīśānaṃ suptamekārṇave prabhum / R sarvavyāpinamavyaktamanantaṃ viśvatomukham /
R suptam_ekārṇave_vīram_sahasra_akṣa_śirodharam_ / R jaṭā_jūṭena_mahatā_sphurat_vidyut_sama___ / R ekārṇavam_jagant_sarvam_vyāpya_devam_vyavasthitam_ / R grasitvā_śaṃkaraḥ_sarvam_sa_deva_asura_mānavam_ / R prapaśyāmi_aham_īśānam_suptam_ekārṇave_prabhum_ / R sarva_vyāpinam_avyaktam_anantam_viśvatomukham_ /
R tasya pādatalābhyāśe svarṇakeyūramaṇḍitām / R viśvarūpāṃ mahābhāgāṃ viśvamāyāvadhāriṇīm / R śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām / R siddhiṃ kīrtiṃ ratiṃ brāhmīṃ kālarātrimayonijām / R tām evāhaṃ tadātyantamīśvarāntikamāsthitām / R adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām /
R tasya_pāda_tala_abhyāśe_svarṇa_keyūra_maṇḍitām_ / R viśva_rūpām_mahābhāgām_viśva_māyā_avadhāriṇīm_ / R śrī_mayām_hrī_mayām_devīm_dhī_mayām_vāc_mayām_śivām_ / R siddhim_kīrtim_ratim_brāhmīm_kālarātrim_ayonijām_ / R tām_eva_aham_tadā_atyantam_īśvara_antikam_āsthitām_ / R adrākṣam_candra_vadanām_dhṛtim_sarva_īśvarām_umām_ /
R śāntaṃ prasuptaṃ navahemavarṇamumāsahāyaṃ bhagavantamīśam / R tamovṛtaṃ puṇyatamaṃ vīraṣṭhaṃ pradakṣiṇīkṛtya namaskaromi / R tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt / R vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya / R kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
R śāntam_prasuptam_nava_hema_varṇam_umāsahāyam_bhagavantam_īśam_ / R tamas_vṛtam_puṇyatamam_pradakṣiṇīkṛtya_namaskaromi_ / R tatas_prasuptaḥ_sahasā_vibuddhaḥ_rātri_kṣaye_deva_varaḥ_svabhāvāt_ / R vikṣobhayan_bāhubhiḥ_arṇava_ambhaḥ_jagant_praṇaṣṭam_salile_vimṛśya_ / R kim_kāryam_iti_eva_vicintayitvā_vārāha_rūpaḥ_abhavat_adbhuta_aṅgaḥ_ /
R mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī / R saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā / R trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye / R sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
R mahā_ghana_ambhodhara_tulya_varcāḥ_pralamba_mālā_ambara_niṣka_mālī_ / R sa_śaṅkha_cakra_asi_dharaḥ_kirīṭī_sa_veda_vedāṅga_mayaḥ_mahātmā_ / R trailokya_nirmāṇa_karaḥ_purāṇaḥ_deva_trayī_rūpa_dharaḥ_ca_kārye_ / R saḥ_eva_rudraḥ_saḥ_jagant_jahāra_sṛṣṭi_artham_īśaḥ_prapitāmahaḥ_abhūt_ /
R saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ / R teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām / R mīmāṃsāhetvarthaviśeṣatarkair yasteṣu kuryāt pravibhedam ajñaḥ / R sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā /
R saṃrakṣaṇa_artham_jagantaḥ_saḥ_eva_hariḥ_su_cakra_asi_gadā_abja_pāṇiḥ_ / R teṣām_vibhāgaḥ_na_hi_kartum_arhaḥ_mahātmanām_eka_śarīra_bhājām_ / R mīmāṃsā_hetu_artha_viśeṣa_tarkaiḥ_yaḥ_teṣu_kuryāt_pravibhedam_ajñaḥ_ / R saḥ_yāti_ghoram_narakam_krameṇa_vibhāga_kṛt_dveṣa_matiḥ_durātmā_ /
R yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti / R saṃmohayan mūrtibhir atra lokaṃ sraṣṭā ca goptā kṣayakṛtsa devaḥ / R tasmān na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ / R vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā / R naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā /
R yā_yasya_bhaktiḥ_saḥ_tayā_eva_nūnam_deham_tyajan_svam_hi_amṛta_tvam_eti_ / R saṃmohayan_mūrtibhiḥ_atra_lokam_sraṣṭā_ca_goptā_kṣaya_kṛt_saḥ_devaḥ_ / R tasmāt_na_moha_ātmakam_āviśeta_dveṣam_na_kuryāt_pravibhinna_mūrtiḥ_ / R vārāham_īśāna_varaḥ_api_atas_asau_rūpam_samāsthāya_jagat_vidhātā_ / R naṣṭe_triloke_arṇava_toya_magne_antarātmā_ /
R bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena / R jale nimagnāṃ dharaṇīṃ samastāṃ samaspṛśatpaṅkajapatranetrām / R viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām / R daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ /
R bhittvā_arṇavam_toyam_atha_antara_stham_viveśa_pātāla_talam_kṣaṇena_ / R jale_nimagnām_dharaṇīm_samastām_samaspṛśat_paṅkaja_pattra_netrām_ / R viśīrṇa_śaila_upala_śṛṅga_kūṭām_vasuṃdharām_tām_pralaye_pralīnām_ / R daṃṣṭra_ekayā_viṣṇuḥ_atulya_sāhasaḥ_samuddadhāra_svayam_eva_devaḥ_ /
R sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā / R vibhrājate sāpyasamānamūrtiḥ śaśāṅkaśṛṅge ca taḍidvilagnā / R tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt / R nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ /
R sā_tasya_daṃṣṭra_agra_vilambita_aṅgā_kailāsa_śṛṅga_agra_gatā_iva_jyotsnā_ / R vibhrājate_sā_api_asamāna_mūrtiḥ_śaśāṅka_śṛṅge_ca_taḍit_vilagnā_ / R tām_ujjahāra_arṇava_toya_magnām_karī_nimagnām_iva_hastinīm_haṭhāt_ / R naum_viśīrṇām_iva_toya_madhyāt_udīrṇa_sattvaḥ_anupama_prabhāvaḥ_ /
R sa tāṃ samuttārya mahājalaughāt samudramāryo vyabhajatsamastam / R mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu / R śīrṇāṃśca śailānsa cakāra bhūyo dvīpānsamastāṃśca tathārṇavāṃśca / R śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe /
R saḥ_tām_samuttārya_mahā_jala_oghāt_samudram_āryaḥ_vyabhajat_samastam_ / R mahā_arṇaveṣu_eva_mahā_arṇava_ambhaḥ_nikṣepayāmāsa_punar_nadīṣu_ / R śīrṇān_ca_śailān_saḥ_cakāra_bhūyas_dvīpān_samastān_ca_tathā_arṇavān_ca_ / R śaila_upalaiḥ_ye_vicitāḥ_samantāt_śiloccayān_tān_saḥ_cakāra_kalpe_ /
R anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān / R mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva / R jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ / R vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca /
R aneka_rūpam_pravibhajya_deham_cakāra_deva_indra_gaṇān_samastān_ / R mukhāt_ca_vahniḥ_manasaḥ_ca_candraḥ_cakṣoḥ_ca_sūryaḥ_sahasā_babhūva_ / R jajñe_atha_tasya_īśvara_yoga_mūrtyāḥ_pradhyāyamānasya_sura_indra_saṃghaḥ_ / R vedāḥ_ca_yajñāḥ_ca_tathā_eva_varṇāḥ_tathā_hi_sarva_oṣadhayaḥ_rasāḥ_ca_ /
R jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā / R jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam / R tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā / R cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra /
R jagant_samastam_manasā_babhūva_yat_sthāvaram_kiṃcid_iha_aṇḍa_jam_vā_ / R jarāyu_jam_sveda_jam_udbhid_jam_vā_yat_kiṃcid_kīṭa_pipīlaka_ādyam_ / R tatas_vijajñe_manasā_kṣaṇena_aneka_rūpāḥ_sahasā_mahā_īśā_ / R cakāra_yat_mūrtibhiḥ_avyaya_ātmā_aṣṭābhiḥ_āviśya_punar_saḥ_tatra_ /
R līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ / R teṣāṃ mayā darśanameva sarvaṃ yāvanmuhūrtātsamakāri bhūpa / R kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā / R sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā /
R līlām_cakāra_atha_samṛddha_tejāḥ_atas_atra_mama_paśyataḥ_eva_viprāḥ_ / R teṣām_mayā_darśanam_eva_sarvam_yāvat_muhūrtāt_sama_kāri_bhūpaiḥ_ / R kṛtvā_tu_aśeṣam_kila_līlayā_eva_saḥ_devadevaḥ_jagantām_vidhātā_ / R sarvatra_dṛś_sarvage_eva_devaḥ_jagāma_ca_adarśanam_ādi_kartā_ /
R yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva / R dvīpaiḥ samudrair abhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam / R viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇair vṛtaṃ ca / R tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca /
R yat_tat_muhūrtāt_iha_nāma_rūpam_tāvat_prapaśyāmi_jagant_tathā_eva_ / R dvīpaiḥ_samudraiḥ_abhisaṃvṛtam_hi_nakṣatra_tārā_ādi_vimāna_kīrṇam_ / R viyat_payoda_graha_cakra_citram_nānāvidhaiḥ_prāṇi_gaṇaiḥ_vṛtam_ca_ / R tām_vai_na_paśyāmi_mahā_anubhāvām_go_rūpiṇīm_sarva_sura_īśvarām_ca_ /
R kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva / R diśo vibhāgānavalokayān ṛte punastāṃ kathamīśvarāṅgīm / R paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām / R vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca /
R kva_sāṃpratam_sā_iti_vicintya_rājñ_vibhrānta_cittaḥ_tu_abhavam_tadā_eva_ / R diśaḥ_vibhāgān_avalokayan_ṛte_punar_tām_katham_īśvara_aṅgām_ / R paśyāmi_tām_atra_punar_ca_śubhrām_mahā_abhra_nīlām_śuci_śubhra_toyām_ / R vṛkṣaiḥ_anekaiḥ_upaśobhita_aṅgām_gajaiḥ_turaṃgaiḥ_vihagaiḥ_vṛtām_ca_ /
R yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu / R tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam / R tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi / R ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ /
R yathā_purā_tīram_upetya_devyāḥ_samāsthitaḥ_ca_api_amarakaṇṭake_tu_ / R tathā_eva_paśyāmi_sukha_upaviṣṭaḥ_ātmānam_avyagram_avāpta_saukhyam_ / R tathā_eva_puṇyā_mala_toyavāhām_dṛṣṭvā_punar_kalpa_parikṣaye_api_ / R ambām_iva_āryām_anukampamānām_akṣīṇa_toyām_virujām_viśokaḥ_ /
R evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ / R mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti / R aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam / R vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante /
R evam_mahā_puṇyatamam_ca_kalpam_paṭhanti_śṛṇvanti_ca_ye_dvijendrāḥ_ / R mahāvarāhasya_maheśvarasya_dine_dine_te_vimalāḥ_bhavanti_ / R aśubha_śata_sahasram_te_vidhūya_prapannāḥ_tridivam_amara_juṣṭam_siddha_gandharva_yuktam_ / R vimala_śaśi_nibhābhiḥ_sarve_eva_apsarobhiḥ_saha_vividha_vilāsaiḥ_svarga_saukhyam_labhante_ /
R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye vārāhakalpavṛttāntavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ /
R iti_śrī_skānde_mahāpurāṇe_ekāśīti_sāhasrāyām_saṃhitāyām_pañcame_āvantya_khaṇḍe_revākhaṇḍe_śrī_narmadāmāhātmye_vārāhakalpavṛttāntavarṇanam_nāma_ekonaviṃśaḥ_adhyāyaḥ_ /
R nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ / R tasmān na kṣityādīnāṃ parārthatvenātmanāmanumānam /
R kṣiti_ādīnām_parārtha_tvam_astu_saḥ_tu_atra_paraḥ_kāyaḥ_eva_yasya_ārambhakāḥ_ca_upayoginaḥ_ca_ / R tasmāt_na_kṣiti_ādīnām_parārtha_tvena_ātmanām_anumānam_ /
R bṛhadaśva uvāca / R apakrānte nale rājan damayantī gataklamā / R abudhyata varārohā saṃtrastā vijane vane / R sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā / R prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham / R hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām / R hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane /
R bṛhadaśvaḥ_uvāca_ / R apakrānte_nale_rājñ_damayantī_gata_klamā_ / R abudhyata_varārohā_saṃtrastā_vijane_vane_ / R sā_apaśyamānā_bhartāram_duḥkha_śoka_samanvitā_ / R prākrośat_uccais_saṃtrastā_mahā_rājaiḥ_iti_naiṣadham_ / R hā_nāthaiḥ_hā_mahā_rājaiḥ_hā_svāmin_kim_jahāsi_mām_ / R hā_hatā_asmi_vinaṣṭā_asmi_bhītā_asmi_vijane_vane_ /
R nanu nāma mahārāja dharmajñaḥ satyavāg asi / R katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ / R katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām / R viśeṣato 'napakṛte pareṇāpakṛte sati / R śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara / R yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā /
R nanu_nāma_mahā_rājaiḥ_dharma_jñaḥ_satya_vāc_asi_ / R katham_uktvā_tathā_asatyam_suptām_utsṛjya_mām_gataḥ_ / R katham_utsṛjya_gantāsi_vaśyām_bhāryām_anuvratām_ / R viśeṣataḥ_anapakṛte_pareṇa_apakṛte_sati_ / R śakṣyase_tāḥ_giraḥ_satyāḥ_kartum_mayi_nara_īśvaraiḥ_ / R yāḥ_tvayā_lokapālānām_saṃnidhau_kathitāḥ_purā_ /
R paryāptaḥ parihāso 'yam etāvān puruṣarṣabha / R bhītāham asmi durdharṣa darśayātmānam īśvara / R dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha / R āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase / R nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha / R vilapantīṃ samāliṅgya nāśvāsayasi pārthiva /
R paryāptaḥ_parihāsaḥ_ayam_etāvān_puruṣa_ṛṣabhaiḥ_ / R bhītā_aham_asmi_durdharṣaiḥ_darśaya_ātmānam_īśvaraiḥ_ / R dṛśyase_dṛśyase_rājñ_eṣa_tiṣṭhasi_naiṣadhaiḥ_ / R āvārya_gulmaiḥ_ātmānam_kim_mām_na_pratibhāṣase_ / R nṛśaṃsam_bata_rāja_indraiḥ_yat_mām_evaṃgatām_iha_ / R vilapatīm_samāliṅgya_na_āśvāsayasi_pārthivaiḥ_ /
R na śocāmyaham ātmānaṃ na cānyad api kiṃcana / R kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi / R kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ / R sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi / R tataḥ sā tīvraśokārtā pradīpteva ca manyunā / R itaś cetaś ca rudatī paryadhāvata duḥkhitā /
R na_śocāmi_aham_ātmānam_na_ca_anyat_api_kiṃcana_ / R katham_nu_bhavitāsi_ekaḥ_iti_tvā_nṛpaiḥ_śocimi_ / R katham_nu_rājñ_tṛṣitaḥ_kṣudhitaḥ_śrama_karśitaḥ_ / R sāyāhne_vṛkṣa_mūleṣu_mām_apaśyān_bhaviṣyasi_ / R tatas_sā_tīvra_śoka_ārtā_pradīptā_iva_ca_manyunā_ / R itas_ca_itas_ca_rudatī_paryadhāvata_duḥkhitā_ /
R muhur utpatate bālā muhuḥ patati vihvalā / R muhur ālīyate bhītā muhuḥ krośati roditi / R sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā / R uvāca bhaimī niṣkramya rodamānā pativratā / R yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ / R tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet /
R muhur_utpatate_bālā_muhur_patati_vihvalā_ / R muhur_ālīyate_bhītā_muhur_krośati_roditi_ / R sā_tīvra_śoka_saṃtaptā_muhur_niḥśvasya_vihvalā_ / R uvāca_bhaimī_niṣkramya_rodamānā_pativratā_ / R yasya_abhiśāpāt_duḥkha_ārtaḥ_duḥkham_vindati_naiṣadhaḥ_ / R tasya_bhūtasya_tat_duḥkhāt_duḥkham_abhyadhikam_bhavet_ /
R apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam / R tasmād duḥkhataraṃ prāpya jīvatvasukhajīvikām / R evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ / R anveṣati sma bhartāraṃ vane śvāpadasevite / R unmattavad bhīmasutā vilapantī tatas tataḥ / R hā hā rājann iti muhur itaś cetaś ca dhāvati / R tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm /
R apāpa_cetasam_pāpaḥ_yaḥ_evam_kṛtavan_nalam_ / R tasmāt_duḥkhataram_prāpya_jīvatu_asukha_jīvikām_ / R evam_tu_vilapatī_sā_rājñaḥ_bhāryā_mahātmanaḥ_ / R sma_bhartāram_vane_śvāpada_sevite_ / R unmatta_vat_bhīma_sutā_vilapatī_tatas_tatas_ / R hā_hā_rājñ_iti_muhur_itas_ca_itas_ca_dhāvati_ / R tām_śuṣyamāṇām_atyartham_kurarīm_iva_vāśatīm_ /
R karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ / R sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm / R jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ / R sā grasyamānā grāheṇa śokena ca parājitā / R nātmānaṃ śocati tathā yathā śocati naiṣadham / R hā nātha mām iha vane grasyamānām anāthavat /
R karuṇam_bahu_śocatīm_vilapatīm_muhur_muhur_ / R sahasā_abhyāgatām_bhaimīm_abhyāśa_parivartinīm_ / R jagrāha_ajagaraḥ_grāhaḥ_mahā_kāyaḥ_kṣudhā_anvitaḥ_ / R sā_grasyamānā_grāhena_śokena_ca_parājitā_ / R na_ātmānam_śocati_tathā_yathā_śocati_naiṣadham_ / R hā_nāthaiḥ_mām_iha_vane_grasyamānām_anātha_vat_ /
R grāheṇānena vipine kimarthaṃ nābhidhāvasi / R kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha / R pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca / R śrāntasya te kṣudhārtasya pariglānasya naiṣadha / R kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada / R tām akasmān mṛgavyādho vicaran gahane vane /
R grāhena_anena_vipine_kim_artham_na_abhidhāvasi_ / R katham_bhaviṣyasi_punar_mām_anusmṛtya_naiṣadhaiḥ_ / R pāpāt_muktaḥ_punar_labdhvā_buddhim_cetaḥ_dhanāni_ca_ / R śrāntasya_te_kṣudhā_ārtasya_pariglānasya_naiṣadhaiḥ_ / R kaḥ_śramam_rāja_śārdūlaiḥ_nāśayiṣyati_mānadaiḥ_ / R tām_akasmāt_mṛgavyādhaḥ_vicaran_gahane_vane_ /
R ākrandatīm upaśrutya javenābhisasāra ha / R tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām / R tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ / R mukhataḥ pātayāmāsa śastreṇa niśitena ha / R nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvanaḥ / R mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca /
R ākrandatīm_upaśrutya_javena_abhisasāra_ha_ / R tām_saḥ_dṛṣṭvā_tathā_grastām_urageṇa_āyata_īkṣaṇām_ / R tvaramāṇaḥ_mṛgavyādhaḥ_samabhikramya_vegitaḥ_ / R mukhatas_pātayāmāsa_śastreṇa_niśitena_ha_ / R nirviceṣṭam_bhujaṃgam_tam_mṛgajīvanaḥ_ / R mokṣayitvā_ca_tām_vyādhaḥ_prakṣālya_salilena_ca_ /
R samāśvāsya kṛtāhārām atha papraccha bhārata / R kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam / R kathaṃ cedaṃ mahat kṛcchraṃ prāptavatyasi bhāmini / R damayantī tathā tena pṛcchyamānā viśāṃ pate / R sarvam etad yathāvṛttam ācacakṣe 'sya bhārata / R tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām /
R samāśvāsya_kṛta_āhārām_atha_papraccha_bhārataiḥ_ / R kasya_tvam_mṛgaśāvākṣi_katham_ca_abhyāgatā_vanam_ / R katham_ca_idam_mahat_kṛcchram_prāptavatī_asi_bhāmini_ / R damayantī_tathā_tena_pṛcchyamānā_viśām_pate_ / R sarvam_etat_yathāvṛttam_ācacakṣe_asya_bhārataiḥ_ / R tām_ardha_vastra_saṃvītām_pīna_śroṇi_payodharām_ /
R sukumārānavadyāṅgīṃ pūrṇacandranibhānanām / R arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm / R lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān / R tām atha ślakṣṇayā vācā lubdhako mṛdupūrvayā / R sāntvayāmāsa kāmārtas tad abudhyata bhāminī / R damayantī tu taṃ duṣṭam upalabhya pativratā /
R sukumāra_anavadyāṅgām_pūrṇa_candra_nibha_ānanām_ / R arāla_pakṣma_nayanām_tathā_madhura_bhāṣiṇīm_ / R lakṣayitvā_mṛga_vyādhaḥ_kāmasya_vaśam_eyivāḥ_ / R tām_atha_ślakṣṇayā_vācā_lubdhakaḥ_mṛdupūrvayā_ / R sāntvayāmāsa_kāma_ārtaḥ_tat_abudhyata_bhāminī_ / R damayantī_tu_tam_duṣṭam_upalabhya_pativratā_ /
R tīvraroṣasamāviṣṭā prajajvāleva manyunā / R sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ / R durdharṣāṃ tarkayāmāsa dīptām agniśikhām iva / R damayantī tu duḥkhārtā patirājyavinākṛtā / R atītavākpathe kāle śaśāpainaṃ ruṣā kila / R yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye /
R tīvra_roṣa_samāviṣṭā_prajajvāla_iva_manyunā_ / R saḥ_tu_pāpa_matiḥ_kṣudraḥ_pradharṣayitum_āturaḥ_ / R durdharṣām_tarkayāmāsa_dīptām_agni_śikhām_iva_ / R damayantī_tu_duḥkha_ārtā_pati_rājya_vinākṛtā_ / R atīta_vākpathe_kāle_śaśāpa_enam_ruṣā_kila_ / R yathā_aham_naiṣadhāt_anyam_manasā_api_na_cintaye_ /
R tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ / R uktamātre tu vacane tayā sa mṛgajīvanaḥ / R vyasuḥ papāta medinyām agnidagdha iva drumaḥ /
R tathā_ayam_patatām_kṣudraḥ_parāsuḥ_mṛgajīvanaḥ_ / R ukta_mātre_tu_vacane_tayā_saḥ_mṛgajīvanaḥ_ / R vyasuḥ_papāta_medinyām_agni_dagdhaḥ_iva_drumaḥ_ /
R atha sūryāvartarasamāha sūtārdho gandhako mardya iti / R sūtaḥ pāradaḥ sa ca gandhakaparimāṇād ardho grāhya ityabhiprāyaḥ / R tathāca tantrāntare / R sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāvimarditam / R dvayostulye tāmrapātre sthālyāṃ garbhe nirodhayet / R samyaṅmṛllavaṇaiḥ sārdhaṃ caturyāmaṃ pacet sudhīḥ / R ityādi /
R atha_sūryāvarta_rasam_āha_sūta_ardhaḥ_gandhakaḥ_mardyaḥ_iti_ / R sūtaḥ_pāradaḥ_saḥ_ca_gandhaka_parimāṇāt_ardhaḥ_grāhyaḥ_iti_abhiprāyaḥ_ / R tathā_ca_tantra_antare_ / R sūtam_ekam_dvidhā_gandham_yāmam_kanyā_vimarditam_ / R dvayoḥ_tulye_tāmra_pātre_sthālyām_garbhe_nirodhayet_ / R samyak_mṛllavaṇaiḥ_sārdham_catur_yāmam_pacet_sudhīḥ_ / R ityādi_ /
R śeṣaṃ subodham / R anupānamapyatra doṣaviśeṣeṇa deyaṃ na doṣaḥ /
R śeṣam_su_bodham_ / R anupānam_api_atra_doṣa_viśeṣeṇa_deyam_na_doṣaḥ_ /
R yudhiṣṭhira uvāca / R brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha / R na prayacchanti mohāt te ke bhavanti mahāmate / R etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara / R pratiśrutya durātmāno na prayacchanti ye narāḥ / R bhīṣma uvāca / R yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu /
R yudhiṣṭhiraḥ_uvāca_ / R brāhmaṇānām_tu_ye_loke_pratiśrutya_pitāmahaiḥ_ / R na_prayacchanti_mohāt_te_ke_bhavanti_mahāmate_ / R etat_mama_tattvāt_brūhi_dharmam_dharma_bhṛtām_varaiḥ_ / R pratiśrutya_durātmānaḥ_na_prayacchanti_ye_narāḥ_ / R bhīṣmaḥ_uvāca_ / R yaḥ_na_dadyāt_pratiśrutya_su_alpam_vā_yadi_vā_bahu_ /
R āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam / R yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati / R etasminn antare yad yat sukṛtaṃ tasya bhārata / R yacca tasya hutaṃ kiṃcit sarvaṃ tasyopahanyate / R atraitad vacanaṃ prāhur dharmaśāstravido janāḥ / R niśamya bharataśreṣṭha buddhyā paramayuktayā /
R āśāḥ_tasya_hatāḥ_sarvāḥ_klībasya_iva_prajā_phalam_ / R yām_rātrim_jāyate_pāpaḥ_yām_ca_rātrim_vinaśyati_ / R etasmin_antare_yat_yat_sukṛtam_tasya_bhārataiḥ_ / R yat_ca_tasya_hutam_kiṃcid_sarvam_tasya_upahanyate_ / R atra_etat_vacanam_prāhuḥ_dharma_śāstra_vidaḥ_janāḥ_ / R niśamya_bharata_śreṣṭhaiḥ_buddhyā_parama_yuktayā_ /
R api codāharantīmaṃ dharmaśāstravido janāḥ / R aśvānāṃ śyāmakarṇānāṃ sahasreṇa sa mucyate / R atraivodāharantīmam itihāsaṃ purātanam / R sṛgālasya ca saṃvādaṃ vānarasya ca bhārata / R tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa / R anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā /
R api_ca_udāharanti_imam_dharma_śāstra_vidaḥ_janāḥ_ / R aśvānām_śyāmakarṇānām_sahasreṇa_saḥ_mucyate_ / R atra_eva_udāharanti_imam_itihāsam_purātanam_ / R sṛgālasya_ca_saṃvādam_vānarasya_ca_bhārataiḥ_ / R tau_sakhī_purā_hi_āstām_mānuṣa_tve_paraṃtapaiḥ_ / R anyām_yonim_samāpannau_sārgālām_vānarām_tathā_ /
R tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt / R śmaśānamadhye samprekṣya pūrvajātim anusmaran / R kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam / R yastvaṃ śmaśāne mṛtakān pūtikān atsi kutsitān / R evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā / R brāhmaṇasya pratiśrutya na mayā tad upākṛtam /
R tatas_parāsūn_khādantam_sṛgālam_vānaraḥ_abravīt_ / R śmaśāna_madhye_samprekṣya_pūrva_jātim_anusmaran_ / R kim_tvayā_pāpakam_karma_kṛtam_pūrvam_su_dāruṇam_ / R yaḥ_tvam_śmaśāne_mṛtakān_pūtikān_atsi_kutsitān_ / R evam_uktaḥ_pratyuvāca_sṛgālaḥ_vānaram_tadā_ / R brāhmaṇasya_pratiśrutya_na_mayā_tat_upākṛtam_ /
R tatkṛte pāpikāṃ yonim āpanno 'smi plavaṃgama / R tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ / R ityetad bruvato rājan brāhmaṇasya mayā śrutam / R kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm / R śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate / R kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava /
R tad_kṛte_pāpakām_yonim_āpannaḥ_asmi_plavaṃgamaiḥ_ / R tasmāt_evaṃvidham_bhakṣyam_bhakṣayāmi_bubhukṣitaḥ_ / R iti_etat_bruvataḥ_rājñ_brāhmaṇasya_mayā_śrutam_ / R kathām_kathayataḥ_puṇyām_dharma_jñasya_purātanām_ / R śrutam_ca_api_mayā_bhūyas_kṛṣṇasya_api_viśām_pate_ / R kathām_kathayataḥ_pūrvam_brāhmaṇam_prati_pāṇḍavaiḥ_ /
R evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai / R pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ / R brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate / R susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ / R yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā / R pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā /
R evam_eva_ca_mām_nityam_brāhmaṇāḥ_saṃdiśanti_vai_ / R pratiśrutya_bhavet_deyam_na_āśā_kāryā_hi_brāhmaṇaiḥ_ / R brāhmaṇaḥ_hi_āśayā_pūrvam_kṛtayā_pṛthivīpate_ / R su_samiddhaḥ_yathā_dīptaḥ_pāvakaḥ_tadvidhaḥ_smṛtaḥ_ / R yam_nirīkṣeta_saṃkruddhaḥ_āśayā_pūrva_jātayā_ / R pradaheta_hi_tam_rājñ_kakṣam_akṣayya_bhuj_yathā_ /
R sa eva hi yadā tuṣṭo vacasā pratinandati / R bhavatyagadasaṃkāśo viṣaye tasya bhārata / R putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā / R puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati / R etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate / R sahasrakiraṇasyeva savitur dharaṇītale /
R saḥ_eva_hi_yadā_tuṣṭaḥ_vacasā_pratinandati_ / R bhavati_agada_saṃkāśaḥ_viṣaye_tasya_bhārataiḥ_ / R putrān_pautrān_paśūn_ca_eva_bāndhavān_sacivān_tathā_ / R puram_janapadam_ca_eva_śāntiḥ_iṣṭā_iva_puṣyati_ / R etat_hi_paramam_tejaḥ_brāhmaṇasya_iha_dṛśyate_ / R sahasra_kiraṇasya_iva_savituḥ_dharaṇī_tale_ /
R tasmād dātavyam eveha pratiśrutya yudhiṣṭhira / R yadīcchecchobhanāṃ jātiṃ prāptuṃ bharatasattama / R brāhmaṇasya hi dattena dhruvaṃ svargo hyanuttamaḥ / R śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā / R ito dattena jīvanti devatāḥ pitarastathā / R tasmād dānāni deyāni brāhmaṇebhyo vijānatā /
R tasmāt_dātavyam_eva_iha_pratiśrutya_yudhiṣṭhiraiḥ_ / R yadi_icchet_śobhanām_jātim_prāptum_bharata_sattamaiḥ_ / R brāhmaṇasya_hi_dattena_dhruvam_svargaḥ_hi_anuttamaḥ_ / R śakyam_prāptum_viśeṣeṇa_dānam_hi_mahatī_kriyā_ / R itas_dattena_jīvanti_devatāḥ_pitaraḥ_tathā_ / R tasmāt_dānāni_deyāni_brāhmaṇebhyaḥ_vijānatā_ /
R mahaddhi bharataśreṣṭha brāhmaṇastīrtham ucyate / R velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ /
R mahat_hi_bharata_śreṣṭhaiḥ_brāhmaṇaḥ_tīrtham_ucyate_ / R velāyām_na_tu_kasyāṃcid_gacchet_vipraḥ_hi_a_pūjitaḥ_ /
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade / abhrir asi / nārir asi / idam ahaṃ rakṣaso grīvā apikṛntāmi / idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi / bṛhann asi bṛhadrāyā / bṛhatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /
devasya_tvā_savituḥ_prasave_aśvinoḥ_bāhubhyām_pūṣṇaḥ_hastābhyām_ādade_ / abhriḥ_asi_ / nāriḥ_asi_ / idam_aham_rakṣasaḥ_grīvāḥ_apikṛntāmi_ / idam_aham_yaḥ_me_samānaḥ_yaḥ_asamānaḥ_arātīyati_tasya_grīvāḥ_apikṛntāmi_ / bṛhan_asi_bṛhat_rāyā_ / bṛhatīm_indrāya_vācam_vada_rakṣaḥ_haṇam_valaga_hanam_vaiṣṇavīm_ /
samrāḍ asi sapatnahā / idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne / nirasto valagaḥ / svarāḍ asy abhimātihā / idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne / nirasto valagaḥ / virāḍ asi rakṣohā /
samrāj_asi_sapatna_hā_ / idam_aham_tān_valagān_udvapāmi_yān_me_samānaḥ_yān_asamānaḥ_nicakhāna_ye_kulpha_daghne_ / nirastaḥ_valagaḥ_ / svarāj_asi_abhimāti_hā_ / idam_aham_tān_valagān_udvapāmi_yān_me_sajātaḥ_yān_asajātaḥ_nicakhāna_ye_jānu_daghne_ / nirastaḥ_valagaḥ_ / virāj_asi_rakṣaḥ_hā_ /
idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne / nirasto valagaḥ / sattrarāḍ asy aśastihā / idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne / nirasto valagaḥ / sarvarāḍ asy arātīyato hantā /
idam_aham_tān_valagān_udvapāmi_yān_me_sabandhuḥ_yān_asabandhuḥ_nicakhāna_ye_nābhi_daghne_ / nirastaḥ_valagaḥ_ / sattra_rāj_asi_aśasti_hā_ / idam_aham_tān_valagān_udvapāmi_yān_me_bhrātṛvyaḥ_yān_abhrātṛvyaḥ_nicakhāna_ye_aṃsa_daghne_ / nirastaḥ_valagaḥ_ / sarva_rāj_asi_arātīyataḥ_hantā_ /
idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne / nirasto valagaḥ / saṃmṛśa imān āyuṣe varcase ca devānāṃ nidhir asi dveṣoyavanaḥ / yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma / devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ / kṛṇvāno anyaṃ adharānt sapatnān /
idam_aham_tān_valagān_udvapāmi_yān_me_sajanyaḥ_yān_a_sajanyaḥ_nicakhāna_ye_śīrṣa_daghne_ / nirastaḥ_valagaḥ_ / saṃmṛśe_imān_āyuṣe_varcase_ca_devānām_nidhiḥ_asi_dveṣaḥ_yavanaḥ_ / yuyodhi_asmat_dveṣāṃsi_yāni_kāni_ca_cakṛma_ / devānām_idam_nihitam_yat_asti_atha_ābhāhi_pradiśaḥ_catasraḥ_ / kṛṇvānaḥ_anyam_adharān_sapatnān_ /
R āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti / R utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ atas tatropapannaṃ dhāraṇam iti /
R āśu_gati_manaḥ_tasya_bahis_śarīra_ātma_pradeśena_jñāna_saṃskṛtena_saṃnikarṣaḥ_pratyāgatasya_ca_prayatna_utpādanam_ubhayam_yujyate_iti_ / R utpādya_vā_dhārakam_prayatnam_śarīrāt_niḥsaraṇam_manasaḥ_atas_tatra_upapannam_dhāraṇam_iti_ /
R saṃjaya uvāca / R te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate / R yathābhāgaṃ yathānyāyaṃ yathāgulmaṃ ca sarvaśaḥ / R kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ / R duryodhanam abhiprekṣya savrīḍam idam abravīt / R uktam etanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye / R śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ /
R saṃjayaḥ_uvāca_ / R te_sene_śibiram_gatvā_nyaviśetām_viśām_pate_ / R yathābhāgam_yathānyāyam_yathāgulmam_ca_sarvaśas_ / R kṛtvā_avahāram_sainyānām_droṇaḥ_parama_durmanāḥ_ / R duryodhanam_abhiprekṣya_sa_vrīḍam_idam_abravīt_ / R uktam_etat_mayā_pūrvam_na_tiṣṭhati_dhanaṃjaye_ / R śakyaḥ_grahītum_saṃgrāme_devaiḥ_api_yudhiṣṭhiraḥ_ /
R iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge / R mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau / R apanīte tu yogena kenacicchvetavāhane / R tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ / R kaścid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu / R tam ajitvā tu kaunteyo na nivartet kathaṃcana /
R iti_tat_vaḥ_prayatatām_kṛtam_pārthena_saṃyuge_ / R mā_atiśaṅkīḥ_vacaḥ_me_ajeyau_kṛṣṇa_pāṇḍavau_ / R apanīte_tu_yogena_kenacid_śvetavāhane_ / R tatas_eṣyati_te_rājñ_vaśam_adya_yudhiṣṭhiraḥ_ / R kaścid_āhvayatām_saṃkhye_deśam_anyam_prakarṣatu_ / R tam_a_jitvā_tu_kaunteyaḥ_na_nivartet_kathaṃcana_ /
R etasminn antare śūnye dharmarājam ahaṃ nṛpa / R grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ / R arjunena vihīnastu yadi notsṛjate raṇam / R mām upāyāntam ālokya gṛhītam iti viddhi tam / R evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram / R samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ /
R etasmin_antare_śūnye_dharmarājam_aham_nṛpaiḥ_ / R grahīṣyāmi_camūm_bhittvā_dhṛṣṭadyumnasya_paśyataḥ_ / R arjunena_vihīnaḥ_tu_yadi_na_utsṛjate_raṇam_ / R mām_upāyāntam_ālokya_gṛhītam_iti_viddhi_tam_ / R evam_te_sahasā_rājñ_dharmaputram_yudhiṣṭhiram_ / R samāneṣyāmi_sa_gaṇam_vaśam_adya_na_saṃśayaḥ_ /
R yadi tiṣṭhati saṃgrāme muhūrtam api pāṇḍavaḥ / R athāpayāti saṃgrāmād vijayāt tad viśiṣyate / R droṇasya tu vacaḥ śrutvā trigartādhipatistataḥ / R bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt / R vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā / R anāgaḥsvapi cāgaskṛd asmāsu bharatarṣabha /
R yadi_tiṣṭhati_saṃgrāme_muhūrtam_api_pāṇḍavaḥ_ / R atha_apayāti_saṃgrāmāt_vijayāt_tat_viśiṣyate_ / R droṇasya_tu_vacaḥ_śrutvā_trigarta_adhipatiḥ_tatas_ / R bhrātṛbhiḥ_sahitaḥ_rājñ_idam_vacanam_abravīt_ / R vayam_vinikṛtāḥ_rājñ_sadā_gāṇḍīvadhanvanā_ / R anāgaḥsu_api_ca_āgaskṛt_asme_bharata_ṛṣabhaiḥ_ /
R te vayaṃ smaramāṇāstān vinikārān pṛthagvidhān / R krodhāgninā dahyamānā na śemahi sadā niśāḥ / R sa no divyāstrasampannaścakṣurviṣayam āgataḥ / R kartāraḥ sma vayaṃ sarvaṃ yaccikīrṣāma hṛdgatam / R bhavataśca priyaṃ yat syād asmākaṃ ca yaśaskaram / R vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ /
R te_vayam_smaramāṇāḥ_tān_vinikārān_pṛthagvidhān_ / R krodha_agninā_dahyamānāḥ_na_sadā_niśāḥ_ / R saḥ_naḥ_divya_astra_sampannaḥ_cakṣus_viṣayam_āgataḥ_ / R kartāraḥ_sma_vayam_sarvam_yat_cikīrṣāma_hṛdgatam_ / R bhavataḥ_ca_priyam_yat_syāt_naḥ_ca_yaśaskaram_ / R vayam_enam_haniṣyāmaḥ_nikṛṣya_āyodhanāt_bahis_ /
R adyāstvanarjunā bhūmir atrigartātha vā punaḥ / R satyaṃ te pratijānīmo naitanmithyā bhaviṣyati / R evaṃ satyarathaścoktvā satyadharmā ca bhārata / R satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca / R sahitā bhrātaraḥ pañca rathānām ayutena ca / R nyavartanta mahārāja kṛtvā śapatham āhave /
R adya_astu_anarjunā_bhūmiḥ_atri_gartā_atha_vā_punar_ / R satyam_te_pratijānīmaḥ_na_etat_mithyā_bhaviṣyati_ / R evam_satyarathaḥ_ca_uktvā_satyadharmā_ca_bhārataiḥ_ / R satyavarmā_ca_satyeṣuḥ_satyakarmā_tathā_eva_ca_ / R sahitāḥ_bhrātaraḥ_pañca_rathānām_ayutena_ca_ / R nyavartanta_mahā_rājaiḥ_kṛtvā_śapatham_āhave_ /
R mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ / R suśarmā ca naravyāghrastrigartaḥ prasthalādhipaḥ / R mācellakair lalitthaiśca sahito madrakair api / R rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha / R nānājanapadebhyaśca rathānām ayutaṃ punaḥ / R samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam /
R mālavāḥ___ca_rathānām_ayutaiḥ_tribhiḥ_ / R suśarmā_ca_nara_vyāghraḥ_trigartaḥ_prasthala_adhipaḥ_ / R mācellakaiḥ_lalitthaiḥ_ca_sahitaḥ_madrakaiḥ_api_ / R rathānām_ayutena_eva_saḥ_aśapat_bhrātṛbhiḥ_saha_ / R nānā_janapadebhyaḥ_ca_rathānām_ayutam_punar_ / R samutthitam_viśiṣṭānām_saṃśapa_artham_upāgatam_ /
R tato jvalanam ādāya hutvā sarve pṛthak pṛthak / R jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca / R te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ / R maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ / R yajvānaḥ putriṇo lokyāḥ kṛtakṛtyāstanutyajaḥ / R yokṣyamāṇāstadātmānaṃ yaśasā vijayena ca /
R tatas_jvalanam_ādāya_hutvā_sarve_pṛthak_pṛthak_ / R jagṛhuḥ_kuśa_cīrāṇi_citrāṇi_kavacāni_ca_ / R te_ca_baddha_tanutrāṇāḥ_ghṛta_aktāḥ_kuśa_cīriṇaḥ_ / R maurvī_mekhalinaḥ_vīrāḥ_sahasra_śata_dakṣiṇāḥ_ / R yajvānaḥ_putriṇaḥ_lokyāḥ_kṛtakṛtyāḥ_tanutyajaḥ_ / R yokṣyamāṇāḥ_tadā_ātmānam_yaśasā_vijayena_ca_ /
R brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ / R prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ / R brāhmaṇāṃstarpayitvā ca niṣkān dattvā pṛthak pṛthak / R gāśca vāsāṃsi ca punaḥ samābhāṣya parasparam / R prajvālya kṛṣṇavartmānam upāgamya raṇe vratam / R tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ /
R brahmacarya_śruti_mukhaiḥ_kratubhiḥ_ca_āpta_dakṣiṇaiḥ_ / R prāpya_lokān_su_yuddhena_kṣipram_eva_yiyāsavaḥ_ / R brāhmaṇān_tarpayitvā_ca_niṣkān_dattvā_pṛthak_pṛthak_ / R gāḥ_ca_vāsāṃsi_ca_punar_samābhāṣya_parasparam_ / R prajvālya_kṛṣṇavartmānam_upāgamya_raṇe_vratam_ / R tasmin_agnau_tadā_cakruḥ_pratijñām_dṛḍha_niścayāḥ_ /
R śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire / R dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire / R ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām / R pānapasya ca ye lokā gurudāraratasya ca / R brahmasvahāriṇaścaiva rājapiṇḍāpahāriṇaḥ / R śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ /
R śṛṇvatām_sarva_bhūtānām_uccais_vācaḥ_sma_menire_ / R dhṛtvā_dhanaṃjaya_vadhe_pratijñām_ca_api_cakrire_ / R ye_vai_lokāḥ_ca_anṛtānām_ye_ca_eva_brahma_ghātinām_ / R pānapasya_ca_ye_lokāḥ_guru_dāra_ratasya_ca_ / R brahma_sva_hāriṇaḥ_ca_eva_rāja_piṇḍa_apahāriṇaḥ_ / R śaraṇa_āgatam_ca_tyajataḥ_yācamānam_tathā_ghnataḥ_ /
R agāradāhināṃ ye ca ye ca gāṃ nighnatām api / R apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api / R jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām / R śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām / R nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye / R kopena yudhyamānānāṃ ye ca nīcānusāriṇām /
R agāradāhinām_ye_ca_ye_ca_gām_nighnatām_api_ / R apacāriṇām_ca_ye_lokāḥ_ye_ca_brahma_dviṣām_api_ / R jāyām_ca_ṛtu_kāle_vai_ye_mohāt_abhigacchatām_ / R śrāddha_saṃgatikānām_ca_ye_ca_api_ātma_apahāriṇām_ / R nyāsa_apahāriṇām_ye_ca_śrutam_nāśayatām_ca_ye_ / R kopena_yudhyamānānām_ye_ca_nīca_anusāriṇām_ /
R nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām / R tān āpnuyāmahe lokān ye ca pāpakṛtām api / R yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam / R tena cābhyarditāstrāsād bhavema hi parāṅmukhāḥ / R yadi tvasukaraṃ loke karma kuryāma saṃyuge / R iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ /
R nāstikānām_ca_ye_lokāḥ_ye_ / R tān_āpnuyāmahe_lokān_ye_ca_pāpa_kṛtām_api_ / R yadi_a_hatvā_vayam_yuddhe_nivartema_dhanaṃjayam_ / R tena_ca_abhyarditāḥ_trāsāt_bhavema_hi_parāṅmukhāḥ_ / R yadi_tu_asukaram_loke_karma_kuryāma_saṃyuge_ / R iṣṭān_puṇya_kṛtām_lokān_prāpnuyāma_na_saṃśayaḥ_ /
R evam uktvā tato rājaṃste 'bhyavartanta saṃyuge / R āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati / R āhūtastair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ / R dharmarājam idaṃ vākyam apadāntaram abravīt / R āhūto na nivarteyam iti me vratam āhitam / R saṃśaptakāśca māṃ rājann āhvayanti punaḥ punaḥ /
R evam_uktvā_tatas_rājñ_te_abhyavartanta_saṃyuge_ / R āhvayantaḥ_arjunam_vīrāḥ_pitṛ_juṣṭām_diśam_prati_ / R āhūtaḥ_taiḥ_nara_vyāghraiḥ_pārthaḥ_parapuraṃjayaḥ_ / R dharmarājam_idam_vākyam_apadāntaram_abravīt_ / R āhūtaḥ_na_nivarteyam_iti_mama_vratam_āhitam_ / R saṃśaptakāḥ_ca_mām_rājñ_āhvayanti_punar_punar_ /
R eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe / R vadhāya sagaṇasyāsya mām anujñātum arhasi / R naitacchaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha / R satyaṃ te pratijānāmi hatān viddhi parān yudhi / R yudhiṣṭhira uvāca / R śrutam etat tvayā tāta yad droṇasya cikīrṣitam / R yathā tad anṛtaṃ tasya bhavet tadvat samācara /
R eṣa_ca_bhrātṛbhiḥ_sārdham_suśarmā_āhvayate_raṇe_ / R vadhāya_sa_gaṇasya_asya_mām_anujñātum_arhasi_ / R na_etat_śaknomi_saṃsoḍhum_āhvānam_puruṣa_ṛṣabhaiḥ_ / R satyam_te_pratijānāmi_hatān_viddhi_parān_yudhi_ / R yudhiṣṭhiraḥ_uvāca_ / R śrutam_etat_tvayā_tātaiḥ_yat_droṇasya_cikīrṣitam_ / R yathā_tat_anṛtam_tasya_bhavet_tadvat_samācara_ /
R droṇo hi balavāñ śūraḥ kṛtāstraśca jitaśramaḥ / R pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha / R arjuna uvāca / R ayaṃ vai satyajid rājann adya te rakṣitā yudhi / R dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati / R hate tu puruṣavyāghre raṇe satyajiti prabho / R sarvair api sametair vā na sthātavyaṃ kathaṃcana /
R droṇaḥ_hi_balavān_śūraḥ_kṛtāstraḥ_ca_jita_śramaḥ_ / R pratijñātam_ca_tena_etat_grahaṇam_mama_mahā_rathaiḥ_ / R arjunaḥ_uvāca_ / R ayam_vai_satyajit_rājñ_adya_te_rakṣitā_yudhi_ / R dhriyamāṇe_hi_pāñcālye_na_ācāryaḥ_kāmam_āpsyati_ / R hate_tu_puruṣa_vyāghre_raṇe_satyajiti_prabho_ / R sarvaiḥ_api_sametaiḥ_vā_na_sthātavyam_kathaṃcana_ /
R saṃjaya uvāca / R anujñātastato rājñā pariṣvaktaśca phalgunaḥ / R premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ / R vihāyainaṃ tataḥ pārthastrigartān pratyayād balī / R kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva / R tato dauryodhanaṃ sainyaṃ mudā paramayā yutam /
R saṃjayaḥ_uvāca_ / R anujñātaḥ_tatas_rājñā_pariṣvaktaḥ_ca_phalgunaḥ_ / R premṇā_dṛṣṭaḥ_ca_bahudhā_āśiṣā_ca_prayojitaḥ_ / R vihāya_enam_tatas_pārthaḥ_trigartān_pratyayāt_balī_ / R kṣudhitaḥ_kṣudh_vighāta_artham_siṃhaḥ_mṛga_gaṇān_iva_ / R tatas_dauryodhanam_sainyam_mudā_paramayā_yutam_ /
R gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe / R tato 'nyonyena te sene samājagmatur ojasā / R gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake /
R gate_arjune_bhṛśam_kruddham_dharmarājasya_nigrahe_ / R tatas_anyonyena_te_sene_samājagmatuḥ_ojasā_ / R gaṅgā___vegena_prāvṛṣi_iva_ulbaṇa_udake_ /
R āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi / R purīṣādhānaṃ pakvāśayaḥ /
R āgantu_nijayoḥ_bhedakam_lakṣaṇam_abhidhāya_nija_vikāra_karāṇām_vāta_ādīnām_bheda_jñāna_artham_āha_teṣām_ityādi_ / R purīṣa_ādhānam_pakvāśayaḥ_ /
R yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti / R lasīkā udakasya picchābhāgaḥ /
R yadi_api_prāṇa_ādi_bheda_bhinnasya_vāyoḥ_pṛthak_eva_sthānāni_vakṣyati_yathā_sthānam_prāṇasya_śīrṣa_uras_kaṇṭha_jihvā_āsya_nāsikāḥ_ityādi_tathā_api_idam_vaiśeṣikam_sthānam_jñeyam_yatas_atra_prāyas_vāta_vikārāḥ_bhavanti_bhūtāḥ_ca_durjayāḥ_atra_ca_vijite_vāte_sarva_vāta_vikāra_avajaye_iti_ / R lasīkā_udakasya_picchā_bhāgaḥ_ /
R pittasthāneṣu āmāśaya iti āmāśayādhobhāgaḥ śleṣmasthāneṣvāmāśaya āmāśayordhvabhāgaḥ /
R pitta_sthāneṣu_āmāśayaḥ_iti_āmāśaya_adhobhāgaḥ_śleṣma_sthāneṣu_āmāśayaḥ_āmāśaya_ūrdhva_bhāgaḥ_ /
R kaṇḍarānvitaṃ sirāvṛtam /
R kaṇḍarā_anvitam_sirā_āvṛtam_ /
tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam /
tān_vai_etān_sampātān_viśvāmitraḥ_prathamam_apaśyat_tān_viśvāmitreṇa_dṛṣṭān_vāmadevaḥ_asṛjata_eva_tvām_indra_vajrin_atra_yat_naḥ_indraḥ_jujuṣe_yat_ca_vaṣṭi_kathā_mahān_avṛdhat_kasya_hotuḥ_iti_tān_kṣipram_samapatat_yat_kṣipram_samapatat_tat_sampātānām_sampāta_tvam_ /
sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti /
sa_ha_īkṣāṃcakre_viśvāmitraḥ_yān_vai_aham_sampātān_apaśyam_tān_vāmadevaḥ_asṛṣṭa_kāni_nu_aham_sūktāni_sampātān_tad_pratimān_sṛjeya_iti_saḥ_etāni_sūktāni_sampātān_tad_pratimān_asṛjata_sadyas_ha_jātaḥ_vṛṣabhaḥ_kanīnaḥ_indraḥ_pūrbhid_ātirat_dāsam_arkaiḥ_imām_u_su_prabhṛtim_sātaye_dhāḥ_icchanti_tvā_somyāsaḥ_sakhāyaḥ_śāsat_vahniḥ_duhituḥ_naptyam_gāt_abhi_taṣṭā_iva_dīdhaya_manīṣām_iti_ /
ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ / ta ete prātaḥsavane ṣaᄆahastotriyāñchastvā mādhyaṃdine 'hīnasūktāni śaṃsanti /
yaḥ_ekaḥ_id_havyaḥ_carṣaṇīnām_iti_bharadvājaḥ_yaḥ_tigma_śṛṅgaḥ_vṛṣabhaḥ_na_bhīmaḥ_ud_u_brahmāṇi_airata_śravasyā_iti_vasiṣṭhaḥ_asmai_id_u_pra_tavase_turāya_iti_nodhāḥ_ / te_ete_prātaḥsavane_ṣaᄆaha_stotriyān_śastvā_mādhyaṃdine_ahīna_sūktāni_śaṃsanti_ /
tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ /
tāni_etāni_ahīna_sūktāni_ā_satyaḥ_yātu_maghavān_ṛjīṣī_iti_satyavat_maitrāvaruṇaḥ_asmai_id_u_pra_tavase_turāya_indrāya_brahmāṇi_rātatamā_indra_brahmāṇi_gotamāsaḥ_akran_iti_brahmaṇvat_brāhmaṇācchaṃsī_śāsat_vahniḥ_janayanta_vahnim_iti_vahnivat_achāvākaḥ_ /
tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti / vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca /
tat_āhuḥ_kasmāt_achāvākaḥ_vahnivat_etat_sūktam_ubhayatra_śaṃsati_parāñciṣu_ca_eva_ahaḥsu_abhyāvartiṣu_ca_iti_ / vīryavān_vai_eṣa_bahu_ṛcaḥ_vahnivat_etat_sūktam_vahati_ha_vai_vahniḥ_dhuraḥ_yāsu_yujyate_tasmāt_achāvākaḥ_vahnivat_etat_sūktam_ubhayatra_śaṃsati_parāñciṣu_ca_eva_ahaḥsu_abhyāvartiṣu_ca_ /
tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti / yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti /
tāni_pañcasu_ahaḥsu_bhavanti_caturviṃśe_abhijiti_viṣuvati_viśvajiti_mahāvrate_ahīnāni_ha_vai_etāni_ahāni_na_hi_eṣu_kiṃcana_hīyate_parāñcīni_ha_vai_etāni_ahāni_an_abhyāvartīni_tasmāt_enāni_eteṣu_ahaḥsu_śaṃsanti_ / yat_enāni_śaṃsanti_ahīnān_svargān_lokān_sarva_rūpān_sarva_samṛddhān_avāpnavāma_iti_ /
yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai / yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti /
yat_eva_enāni_śaṃsanti_indram_eva_etaiḥ_nihvayante_yathā_ṛṣabham_vāśitāyai_ / yat_u_eva_enāni_śaṃsanti_ahīnasya_saṃtatyai_ahīnam_eva_tat_saṃtanvanti_ /
pañcaviṃśe caturviṃśasya uttame paryāye paricarāyām āvapet iti gautamaḥ / āvāpa sthāne iti dhānaṃjayyaḥ / prathamasya āvāpa sthāne iti śāṇḍilyaḥ / caturviṃśena vā stutvā madhyamām a hiṃkṛtām tṛcasya prastuyāt / saḥ āskandaḥ nāma / tam na kuryāt iti śāṇḍilyāyanaḥ / uttamāyām stotrīyāyām prastutāyām pādau upāharet /
pañcaviṃśe_caturviṃśasya_uttame_paryāye_paricarāyām_āvapet_iti_gautamaḥ_ / āvāpa_sthāne_iti_dhānaṃjayyaḥ_ / prathamasya_āvāpa_sthāne_iti_śāṇḍilyaḥ_ / caturviṃśena_vā_stutvā_madhyamām_a_hiṃkṛtām_tṛcasya_prastuyāt_ / saḥ_āskandaḥ_nāma_ / tam_na_kuryāt_iti_śāṇḍilyāyanaḥ_ / uttamāyām_stotrīyāyām_prastutāyām_pādau_upāharet_ /
saha nidhanena bhūmau pratiṣṭhāpayet / āhriyamāṇe bhakṣe pratilomaiḥ ārohaṇīyaiḥ avaruhya japet mahī dyauḥ pṛthivī ca naḥ imam yajñam mimikṣatām pipṛtām naḥ bharīmabhiḥ iti / adhas āsīnāḥ śeṣeṇa stuvīran / udayanīye atirātre saṃsthite avabhṛtham abhyaveyuḥ / an upamajjantaḥ pāṇibhiḥ saṃdhāveran /
saha_nidhanena_bhūmau_pratiṣṭhāpayet_ / āhriyamāṇe_bhakṣe_pratilomaiḥ_ārohaṇīyaiḥ_avaruhya_japet_mahī_dyauḥ_pṛthivī_ca_naḥ_imam_yajñam_mimikṣatām_pipṛtām_naḥ_bharīmabhiḥ_iti_ / adhas_āsīnāḥ_śeṣeṇa_stuvīran_ / udayanīye_atirātre_saṃsthite_avabhṛtham_abhyaveyuḥ_ / an_upamajjantaḥ_pāṇibhiḥ_saṃdhāveran_ /
yasya atra patnī syāt pṛṣṭham tayā vyuddhāvayet / tān unnetā udānayet / udetya gṛhapatiḥ soma upanahanam paridadhīta ahatāni vasanāni itare / abhyukṣaṇa prabhṛti samāpayeyuḥ / yena itas gaccheyuḥ anyena pratyāvrajeyuḥ pāpmanaḥ a vyatiṣaṅgāya / anubandhya vapāyām hutāyām dakṣiṇe vedi ante keśa śmaśrūṇi vāpayet /
yasya_atra_patnī_syāt_pṛṣṭham_tayā_vyuddhāvayet_ / tān_unnetā_udānayet_ / udetya_gṛhapatiḥ_soma_upanahanam_paridadhīta_ahatāni_vasanāni_itare_ / abhyukṣaṇa_prabhṛti_samāpayeyuḥ_ / yena_itas_gaccheyuḥ_anyena_pratyāvrajeyuḥ_pāpmanaḥ_a_vyatiṣaṅgāya_ / anubandhya_vapāyām_hutāyām_dakṣiṇe_vedi_ante_keśa_śmaśrūṇi_vāpayet_ /
tasmin saṃsthite prāñcaḥ udañcaḥ vā gatvā pṛthak udak avasānīyābhiḥ iṣṭibhiḥ āhitāgnayaḥ yajeran / gṛhapatim yajamānam an āhitāgnayaḥ upāsīran / tad devatyaiḥ sthālīpākaiḥ yajeran iti dhānaṃjayyaḥ / saṃvatsaram saṃvaseyuḥ dvādaśa rātram ahar rātrau vā yāvat vā sunuyuḥ yāvat vā sunuyuḥ /
tasmin_saṃsthite_prāñcaḥ_udañcaḥ_vā_gatvā_pṛthak_udak_avasānīyābhiḥ_iṣṭibhiḥ_āhitāgnayaḥ_yajeran_ / gṛhapatim_yajamānam_an_āhitāgnayaḥ_upāsīran_ / tad_devatyaiḥ_sthālīpākaiḥ_yajeran_iti_dhānaṃjayyaḥ_ / saṃvatsaram_saṃvaseyuḥ_dvādaśa_rātram_ahar_rātrau_vā_yāvat_vā_sunuyuḥ_yāvat_vā_sunuyuḥ_ /
ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham / ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut / veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ / ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān / stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ud_u_tyad_cakṣuḥ_mahi_mitrayoḥ_ām_eti_priyam_varuṇayoḥ_adabdham_ / ṛtasya_śuci_darśatam_anīkam_rukmaḥ_na_divaḥ_uditā_vi_adyaut_ / veda_yaḥ_trīṇi_vidathāni_eṣām_devānām_janma_sanutar_ā_ca_vipraḥ_ / ṛju_marteṣu_vṛjinā_ca_paśyan_abhi_caṣṭe_sūraḥ_aryaḥ_evān_ / stuṣe_u_vaḥ_mahaḥ_ṛtasya_gopān_aditim_mitram_varuṇam_sujātān_ /
aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān / riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn / yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṃ duvoyu / dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ / viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta /
aryamaṇam_bhagam_adabdha_dhītīn_acchā_voce_sadhanyaḥ_pāvakān_ / riśādasaḥ_sat_patīn_adabdhān_mahaḥ_rājñaḥ_su_vasanasya_dātṝn_ / yūnaḥ_su_kṣatrān_kṣayataḥ_divaḥ_nṝn_ādityān_yāmi_aditim_duvoyu_ / dyauḥ_pitar_pṛthivi_mātar_adruh_agne_bhrātar_vasavaḥ_mṛḍata_naḥ_ / viśve_ādityāḥ_adite_sajoṣāḥ_asmabhyam_śarma_bahulam_vi_yanta_ /
mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ / yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva / mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve / viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa / nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
mā_naḥ_vṛkāya_vṛkye_samasmai_aghāyate_rīradhata_yajatrāḥ_ / yūyam_hi_ṣṭhā_rathyaḥ_naḥ_tanūnām_yūyam_dakṣasya_vacasaḥ_babhūva_ / mā_vaḥ_enaḥ_anya_kṛtam_bhujema_mā_tat_karma_vasavaḥ_yat_cayadhve_ / viśvasya_hi_kṣayatha_viśva_devāḥ_svayam_ripuḥ_tanvam_rīriṣīṣṭa_ / namaḥ_id_ugram_namaḥ_ā_vivāse_namaḥ_dādhāra_pṛthivīm_uta_dyām_ /
namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse / ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān / tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ / te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti /
namaḥ_devebhyaḥ_namaḥ_īśe_eṣām_kṛtam_cit_enaḥ_namasā_vivāse_ / ṛtasya_vaḥ_rathyaḥ_pūta_dakṣān_ṛtasya_pastyasadaḥ_adabdhān_ / tāṁ_ā_namobhiḥ_uru_cakṣasaḥ_nṝn_viśvān_vaḥ_ā_name_mahaḥ_yajatrāḥ_ / te_hi_śreṣṭha_varcasaḥ_te_u_naḥ_tiras_viśvāni_duritā_nayanti_ /
sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ / te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ / suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ / nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā /
su_kṣatrāsaḥ_varuṇaḥ_mitraḥ_agniḥ_ṛta_dhītayaḥ_vakma_rāja_satyāḥ_ / te_naḥ_indraḥ_pṛthivī_kṣāma_vardhan_pūṣā_bhagaḥ_aditiḥ_pañca_janāḥ_ / su_śarmāṇaḥ_su_avasaḥ_su_nīthāḥ_bhavantu_naḥ_su_trātrāsaḥ_su_gopāḥ_ / nu_sadmānam_divyam_naṃśi_devāḥ_bhāradvājaḥ_sumatim_yāti_hotā_ /
āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda / apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam / daviṣṭham asya satpate kṛdhī sugam / grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ / jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ / yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ / kartā no adhvann ā sugaṃ gopā amā /
āsānebhiḥ_yajamānaḥ_miyedhaiḥ_devānām_janma_vasūyuḥ_vavanda_ / apa_tyam_vṛjinam_ripum_stenam_agne_durādhyam_ / daviṣṭham_asya_sat_pate_kṛdhī_sugam_ / grāvāṇaḥ_soma_naḥ_hi_kam_sakhitvanāya_vāvaśuḥ_ / jahi_ni_atriṇam_paṇim_vṛkaḥ_hi_saḥ_ / yūyam_hi_ṣṭhā_sudānavaḥ_indra_jyeṣṭhāḥ_abhidyavaḥ_ / karta_naḥ_adhvan_ā_sugam_gopāḥ_amā_ /
api panthām aganmahi svastigām anehasam / yena viśvāḥ pari dviṣo vṛṇakti vindate vasu /
api_panthām_aganmahi_svasti_gām_anehasam_ / yena_viśvāḥ_pari_dviṣaḥ_vṛṇakti_vindate_vasu_ /
tisro dīkṣāḥ / aparimitā vā / dvādaśāhīnasya / dīkṣānte prāyaṇīyāyāṃ pathyāyāḥ svaster agneḥ somasya savitur aditeḥ pathyā revatīr vedaḥ svastir iti / śaṃyvantā / dhrauvasya pūrṇāhutiṃ yasyoruṣv iti / niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate / padābhihomam iḍāyās padam iti /
tisraḥ_dīkṣāḥ_ / aparimitāḥ_vā_ / dvādaśa_ahīnasya_ / dīkṣā_ante_prāyaṇīyāyām_pathyāyāḥ_svasteḥ_agneḥ_somasya_savituḥ_aditeḥ_pathyāḥ_revatīḥ_vedaḥ_svastiḥ_iti_ / śaṃyu_antā_ / dhrauvasya_pūrṇāhutim_yasya_uruṣu_iti_ / niṣkramya_somakrayaṇīm_prapādyamānām_divam_ca_roha_iti_anumantrayate_ / padābhihomam_iḍāyāḥ_padam_iti_ /
uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti / ayaṃ sahasram ity anumantrayate / krīte kurīraṃ nirmuṣṇāti / ud āyuṣety uttiṣṭhati / prohyamāṇe 'pratirathaṃ japati / dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate / dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti yajñena yajñam iti /
uparava_deśe_carmaṇi_somam_abhi_tyam_iti_hiraṇya_pāṇiḥ_vicinoti_ / ayam_sahasram_iti_anumantrayate_ / krīte_kurīram_nirmuṣṇāti_ / ud_āyuṣā_iti_uttiṣṭhati_ / prohyamāṇe_apratiratham_japati_ / dhruvam_dhruveṇa_iti_rājānam_rāja_vahanāt_āsandyām_nīyamānam_anumantrayate_ / dakṣiṇena_agnim_āsthāpite_ātithyāyām_haviḥ_abhimṛśanti_yajñena_yajñam_iti_ /
vaiṣṇavaṃ viṣṇor nu kam iti / iḍāntā / tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti / tad abhimṛśanti / anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ /
vaiṣṇavam_viṣṇoḥ_nu_kam_iti_ / iḍā_antā_ / tānūnaptra_pātre_pañca_kṛtvas_avadyanti_ājyam_āpataye_tvā_gṛhṇāmi_paripataye_tvā_tanū_naptre_tvā_śākvarāya_tvā_śakmane_ojiṣṭhāya_tvā_iti_ / tat_abhimṛśanti_ / anādhṛṣṭam_asi_anādhṛṣyam_devānām_ojaḥ_abhiśasti_pāḥ_an_abhiśastiḥ_ /
anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ / añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ / adhvaryur āgnīdhram āhāgnīt madanty āpā3ḥ iti / āgnīdhro madanti devīr amṛtā ṛtāvṛdha iti / adhvaryus tābhir udehīti / āgnīdhras tāḥ kuśair udānayati /
anu_me_dīkṣām_dīkṣā_patiḥ_manyatām_anu_tapaḥ_tapaspatiḥ_ / añjasā_satyam_upageṣam_svite_mā_dhāḥ_iti_dīkṣā_liṅgam_dīkṣitaḥ_ / adhvaryuḥ_āgnīdhram_āha_agnīdh_madanti_āpaḥ_iti_ / āgnīdhraḥ_madanti_devīḥ_amṛtāḥ_ṛtāvṛdhaḥ_iti_ / adhvaryuḥ_tābhiḥ_udehi_iti_ / āgnīdhraḥ_tāḥ_kuśaiḥ_udānayati_ /
tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide / ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva / svasti te deva soma sutyām udṛcam aśīyeti /
tāḥ_upaspṛśya_somam_āpyāyayanti_aṃśuḥ_aṃśuḥ_te_deva_soma_āpyāyatām_indrāya_eka_dhana_vide_ / ā_tubhyam_indraḥ_pyāyatām_ā_tvam_indrāya_pyāyasva_ / svasti_te_deva_soma_sutyām_udṛcam_aśīya_iti_ /
punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti / pravargyāya purastāddhomān hutvā gārhapatyaṃ dakṣiṇenopaviśati / na prathamayajñe pravargyaṃ kurvīta / kāmam anūcānaḥ śrotriyaḥ /
punar_upaspṛśya_uttāna_hastāḥ_prastare_nihnuvate_eṣṭāḥ_rāyaḥ_eṣṭā_vāmāni_pra_iṣe_bhagāya_ṛtam_ṛta_vādibhyaḥ_namaḥ_dive_namaḥ_pṛthivyai_iti_ / pravargyāya_purastāddhomān_hutvā_gārhapatyam_dakṣiṇena_upaviśati_ / na_prathama_yajñe_pravargyam_kurvīta_ / kāmam_anūcānaḥ_śrotriyaḥ_ /
antardhāyādhvaryur āha brahman gharmeṇa pracariṣyāma iti / pracarata gharmam ity anujānāti / uccaiḥ sarvam upāṃśu vā / gharmaṃ tāpyamānam upāsīta /
antardhāya_adhvaryuḥ_āha_brahman_gharmeṇa_pracariṣyāmaḥ_iti_ / pracarata_gharmam_iti_anujānāti_ / uccais_sarvam_upāṃśu_vā_ / gharmam_tāpyamānam_upāsīta_ /
haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu / na nau mantrā anuditāsa ete mayas karan paratare canāhan / kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva / purūravaḥ punar astam parehi durāpanā vāta ivāham asmi / iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ /
haye_jāye_manasā_tiṣṭha_ghore_vacāṃsi_miśrā_kṛṇavāvahai_nu_ / na_nau_mantrāḥ_anuditāsaḥ_ete_mayaḥ_karan_paratare_ca_na_ahan_ / kim_etā_vācā_kṛṇavā_tava_aham_prākramiṣam_uṣasām_agriyā_iva_ / purūravaḥ_punar_astam_parehi_durāpanā_vātaḥ_iva_aham_asmi_ / iṣuḥ_na_śriyaḥ_iṣudheḥ_asanā_na_raṃhiḥ_ /
avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ / sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt / astaṃ nanakṣe yasmiñcākan divā naktaṃ śnathitā vaitasena / triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi / purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ /
avīre_kratau_vi_davidyutan_nā_urāḥ_na_māyum_citayanta_dhunayaḥ_ / sā_vasu_dadhatī_śvaśurāya_vayaḥ_uṣaḥ_yadi_vaṣṭi_antigṛhāt_ / astam_nanakṣe_yasmin_cākan_divā_naktam_śnathitā_vaitasena_ / tris_sma_mā_ahnaḥ_śnathayaḥ_vaitasena_uta_sma_me_a_vyatyai_pṛṇāsi_ / purūravaḥ_anu_te_ketam_āyam_rājā_me_vīra_tanvaḥ_tat_āsīḥ_ /
yā sujūrṇiḥ śreṇiḥ sumnaāpiḥ hradecakṣuḥ na granthinī caraṇyuḥ tāḥ añjayaḥ aruṇayaḥ na sasruḥ / śriye gāvaḥ na dhenavaḥ anavanta / sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ / mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ /
yā_sujūrṇiḥ_śreṇiḥ_sumnaāpiḥ_hradecakṣuḥ_na_granthinī_caraṇyuḥ_tāḥ_añjayaḥ_aruṇayaḥ_na_sasruḥ_ / śriye_gāvaḥ_na_dhenavaḥ_anavanta_ / sam_asmin_jāyamāne_āsata_gnāḥ_uta_īm_avardhan_nadyaḥ_sva_gūrtāḥ_ / mahe_yat_tvā_purūravaḥ_raṇāya_avardhayan_dasyu_hatyāya_devāḥ_ /
sacā yat āsu jahatīṣu atkam amānuṣīṣu mānuṣaḥ niṣeve apa sma mat na bhujyuḥ tāḥ atrasan ratha spṛśaḥ nā aśvāḥ / yat āsu martaḥ amṛtāsu nispṛh sam kṣoṇībhiḥ kratubhiḥ na pṛṅkte tāḥ ātayaḥ na tanvaḥ śumbhata svāḥ aśvāsaḥ na krīḍayaḥ dandaśānāḥ / vidyun na yā patantī davidyod bharantī me apyā kāmyāni /
sacā_yat_āsu_jahatīṣu_atkam_amānuṣīṣu_mānuṣaḥ_niṣeve_apa_sma_mat_na_bhujyuḥ_tāḥ_atrasan_ratha_spṛśaḥ_nā_aśvāḥ_ / yat_āsu_martaḥ_amṛtāsu_nispṛh_sam_kṣoṇībhiḥ_kratubhiḥ_na_pṛṅkte_tāḥ_ātayaḥ_na_tanvaḥ_śumbhata_svāḥ_aśvāsaḥ_na_krīḍayaḥ_dandaśānāḥ_ / vidyut_na_yā_patantī_davidyot_bharantī_me_apyā_kāmyāni_ /
janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ / jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ / aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi / kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan / ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat /
janiṣṭa_u_apaḥ_naryaḥ_su_jātaḥ_pra_urvaśī_tirata_dīrgham_āyuḥ_ / jajñiṣe_itthā_gopīthyāya_hi_tat_purūravaḥ_me_ojaḥ_ / aśāsam_tvā_viduṣī_ahan_na_me_āśṛṇoḥ_kim_abhuj_vadāsi_ / kadā_sūnuḥ_pitaram_jātaḥ_icchāt_nā_aśru_vartayat_vijānan_ / kaḥ_dampatī_samanasā_vi_adha_yat_agniḥ_śvaśureṣu_dīdayat_ /