sentence
stringlengths
5
5.81k
unsandhied
stringlengths
9
9.26k
R bhīṣma uvāca / R evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ / R niyojayati kṛtyeṣu sa rājyaphalam aśnute / R na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ /
R bhīṣmaḥ_SNM uvāca_SPs3In / R evam_ śvanā_SIM asamān_PAM bhṛtyān_PAM sva_Cp sthāne_SLNe yaḥ_SNM narādhipaḥ_SNM / R niyojayati_SPr3In kṛtyeṣu_PLNe saḥ_SNM rājya_Cp phalam_SANe aśnute_SPr3In / R na_ śvā_SNM sva_Cp sthānam_SANe utkramya_Co pramāṇam_SANe abhi_ satkṛtaḥ_SNPaM /
R āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate / R svajātikulasampannāḥ sveṣu karmasvavasthitāḥ / R prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā / R anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati /
R āropyaḥ_SNMGd śvā_SNM svakāt_SBNe sthānāt_SBNe utkramya_Co anyat_SANe prapadyate_SPr3In / R sva_Cp jāti_Cp kula_Cp sampannāḥ_PNPaM sveṣu_PLNe karmasu_PLNe avasthitāḥ_PNPaM / R prakartavyāḥ_PNMGd budhāḥ_PNM bhṛtyāḥ_PNM na_ asthāne_SLNe prakriyā_SNF kṣamā_SNF / R anurūpāṇi_PANe karmāṇi_PANe bhṛtyebhyaḥ_PDM yaḥ_SNM prayacchati_SPr3In /
R sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute / R śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ / R vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā / R karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi /
R sa_ bhṛtya_Cp guṇa_Cp sampannam_SAPaNe rājā_SNM phalam_SANe upāśnute_SPr3In / R śarabhaḥ_SNM śarabha_Cp sthāne_SLNe siṃhaḥ_SNM siṃhaḥ_SNM iva_ ūrjitaḥ_SNPaM / R vyāghraḥ_SNM vyāghraḥ_SNM iva_ sthāpyaḥ_SNMGd dvīpī_SNM dvīpī_SNM yathā_ tathā_ / R karmasu_PLNe iha_ anurūpeṣu_PLNe nyasyāḥ_PNMGd bhṛtyāḥ_PNM yathāvidhi_ /
R pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā / R yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ / R bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ / R na bāliśā na ca kṣudrā na cāpratimitendriyāḥ /
R pratilomam_SANe na_ bhṛtyāḥ_PNM te_PNM sthāpyāḥ_PNMGd karma_Cp phala_Cp eṣiṇā_SIM / R yaḥ_SNM pramāṇam_SANe atikramya_Co pratilomam_SANe narādhipaḥ_SNM / R bhṛtyān_PAM sthāpayate_SPr3In abuddhiḥ_SNM na_ saḥ_SNM rañjayate_SPr3In prajāḥ_PAF / R na_ bāliśāḥ_PNM na_ ca_ kṣudrāḥ_PNM na_ ca_ a_ pratimita_PaCp indriyāḥ_PNM /
R nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā / R sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ / R akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ /
R na_ akulīnāḥ_PNM narāḥ_PNM pārśve_SLNe sthāpyāḥ_PNMGd rājñā_SIM hita_Cp eṣiṇā_SIM / R sādhavaḥ_PNM kuśalāḥ_PNM śūrāḥ_PNM jñānavantaḥ_PNM anasūyakāḥ_PNM / R akṣudrāḥ_PNM śucayaḥ_PNM dakṣāḥ_PNM narāḥ_PNM syuḥ_PPr3O pāripārśvakāḥ_PNM /
R nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ / R sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ / R siṃhasya satataṃ pārśve siṃha eva jano bhavet /
R nyagbhūtāḥ_PNM tad_Cp pare_PNM kṣāntāḥ_PNPaM caukṣāḥ_PNM prakṛti_Cp jāḥ_PNM śubhāḥ_PNM / R sve_SLNe sve_SLNe sthāne_SLNe a_ parikruṣṭāḥ_PNPaM te_PNM syuḥ_PPr3O rājñaḥ_SGM bahiścarāḥ_PNM / R siṃhasya_SGM satatam_ pārśve_SLM siṃhaḥ_SNM eva_ janaḥ_SNM bhavet_SPr3O /
R asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam / R yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ / R na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ /
R a_ siṃhaḥ_SNM siṃha_Cp sahitaḥ_SNM siṃha_Cp vat_ labhate_SPr3In phalam_SANe / R yaḥ_SNM tu_ siṃhaḥ_SNM śvabhiḥ_PIM kīrṇaḥ_SNPaM siṃha_Cp karma_Cp phale_SLNe rataḥ_SNPaM / R na_ saḥ_SNM siṃha_Cp phalam_SANe bhoktum_In śaktaḥ_SNPaM śvabhiḥ_PIM upāsitaḥ_SNPaM /
R evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ / R kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām / R nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ / R saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara /
R evam_ etaiḥ_PIM manuṣya_Cp indraiḥ_SVM śūraiḥ_PIM prājñaiḥ_PIM bahu_Cp śrutaiḥ_PIM / R kulīnaiḥ_PIM saha_ śakyeta_SPr3OPv kṛtsnām_SAF jetum_In vasuṃdharām_SAF / R na_ a_ vaidyaḥ_SNM na_ anṛjuḥ_SNM pārśve_SLM na_ a_ vidyaḥ_SNM na_ a_ mahādhanaḥ_SNM / R saṃgrāhyaḥ_SNMGd vasudhā_Cp pālaiḥ_PIM bhṛtyaḥ_SNM bhṛtyavatām_PGM varaiḥ_SVM /
R bāṇavad visṛtā yānti svāmikāryaparā janāḥ / R ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet / R kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ / R kośamūlā hi rājānaḥ kośamūlakaro bhava /
R bāṇa_Cp vat_ visṛtāḥ_PNPaM yānti_PPr3In svāmi_Cp kārya_Cp pare_PNM janāḥ_PNM / R ye_PNM bhṛtyāḥ_PNM pārthiva_Cp hitāḥ_PNPaM teṣām_PGM sāntvam_SANe prayojayet_SPr3O / R kośaḥ_SNM ca_ satatam_ rakṣyaḥ_SNMGd yatnam_SAM āsthāya_Co rājbhiḥ_PIM / R kośa_Cp mūlāḥ_PNM hi_ rājānaḥ_PNM kośa_Cp mūla_Cp karaḥ_SNM bhava_SPr2Im /
R koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam / R sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava / R nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ / R vājināṃ ca prayogeṣu vaiśāradyam iheṣyate /
R koṣṭhāgāram_SNNe ca_ te_SG nityam_ sphītam_SNNe dhānyaiḥ_PINe su_ saṃcitam_SNPaNe / R sadā_ astu_SPr3Im satsu_PLM saṃnyastam_SNPaNe dhana_Cp dhānya_Cp paraḥ_SNM bhava_SPr2Im / R nitya_Cp yuktāḥ_PNPaM ca_ te_SG bhṛtyāḥ_PNM bhavantu_PPr3Im raṇa_Cp kovidāḥ_PNM / R vājinām_PGM ca_ prayogeṣu_PLM vaiśāradyam_SNNe iha_ iṣyate_SPr3InPv /
R jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ / R paurakāryahitānveṣī bhava kauravanandana / R eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā / R śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi /
R jñāti_Cp bandhu_Cp jana_Cp avekṣī_SNM mitra_Cp sambandhi_Cp saṃvṛtaḥ_SNPaM / R paura_Cp kārya_Cp hita_Cp anveṣī_SNM bhava_SPr2Im kaurava_Cp nandanaiḥ_SVM / R eṣā_SNF te_SG naiṣṭhikā_SNF buddhiḥ_SNF prajñā_SNF ca_ abhihitā_SNPaF mayā_SI / R śvā_SNM te_SG nidarśanam_SNNe tātaiḥ_SVM kim_SANe bhūyas_ śrotum_In icchasi_SPr2In /
R saṃjaya uvāca / R tasmin pravṛtte saṃgrāme naravājigajakṣaye / R śakuniḥ saubalo rājan sahadevaṃ samabhyayāt / R tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān / R śaraughān preṣayāmāsa pataṃgān iva śīghragān /
R saṃjayaḥ_SNM uvāca_SPs3In / R tasmin_SLM pravṛtte_SLPaM saṃgrāme_SLM nara_Cp vāji_Cp gaja_Cp kṣaye_SLM / R śakuniḥ_SNM saubalaḥ_SNM rājñ_SVM sahadevam_SAM samabhyayāt_SPs3In / R tatas_ asya_SGM āpatataḥ_SGPaPrM tūrṇam_ sahadevaḥ_SNM pratāpavān_SNM / R śara_Cp oghān_PAM preṣayāmāsa_SPs3InPe pataṃgān_PAM iva_ śīghra_Cp gān_PAM /
R ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ / R śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ / R sāyakānāṃ navatyā vai sahadevam avākirat / R te śūrāḥ samare rājan samāsādya parasparam /
R ulūkaḥ_SNM ca_ raṇe_SLM bhīmam_SAM vivyādha_SPs3In daśabhiḥ_PIM śaraiḥ_PIM / R śakuniḥ_SNM tu_ mahā_Cp rājaiḥ_SVM bhīmam_SAM viddhvā_Co tribhiḥ_PIM śaraiḥ_PIM / R sāyakānām_PGM navatyā_SIF vai_ sahadevam_SAM avākirat_S3ImIn / R te_PNM śūrāḥ_PNM samare_SLNe rājñ_SVM samāsādya_Co parasparam_SAM /
R vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ / R svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ / R teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate /
R vivyadhuḥ_PPs3In niśitaiḥ_PIPaM bāṇaiḥ_PIM kaṅka_Cp barhiṇa_Cp vājitaiḥ_PIM / R svarṇa_Cp puṅkhaiḥ_PIM śilā_Cp dhautaiḥ_PIPaM ā_ karṇāt_SBM prahitaiḥ_PIPaM śaraiḥ_PIM / R teṣām_PGM cāpa_Cp bhuja_Cp utsṛṣṭā_SNPaF śara_Cp vṛṣṭiḥ_SNF viśām_PGF pate_SVM /
R ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ / R tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata / R ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau / R tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata /
R ācchādayat_S3ImIn diśaḥ_PAF sarvāḥ_PAF dhārābhiḥ_PIF iva_ toyadaḥ_SNM / R tatas_ kruddhaḥ_SNPaM raṇe_SLM bhīmaḥ_SNM sahadevaḥ_SNM ca_ bhārataiḥ_SVM / R ceratuḥ_DuPs3In kadanam_SANe saṃkhye_SLNe kurvantau_DuNPaPrM su_ mahā_Cp balau_DuNM / R tābhyām_DuIM śara_Cp śataiḥ_PINe channam_SNPaNe tat_SNNe balam_SNNe te_SG bhārataiḥ_SVM /
R andhakāram ivākāśam abhavat tatra tatra ha / R aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate / R tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn / R nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ /
R andhakāram_SNNe iva_ ākāśam_SNNe abhavat_S3ImIn tatra_ tatra_ ha_ / R aśvaiḥ_PIM viparidhāvadbhiḥ_PIPaPrM śara_Cp channaiḥ_PIPaM viśām_PGF pate_SVM / R tatra_ tatra_ kṛtaḥ_SNPaM mārgaḥ_SNM vikarṣadbhiḥ_PIPaPrM hatān_PAPaM bahūn_PAM / R nihatānām_PGPaM hayānām_PGM ca_ saha_ eva_ haya_Cp yodhibhiḥ_PIM /
R varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa / R saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva / R yodhāstatra mahārāja samāsādya parasparam / R vyacaranta raṇe kruddhā vinighnantaḥ parasparam /
R varmabhiḥ_PINe vinikṛttaiḥ_PIPaNe ca_ prāsaiḥ_PIM chinnaiḥ_PIPaM ca_ māriṣaiḥ_SVM / R saṃchannā_SNPaF pṛthivī_SNF jajñe_SPs3In kusumaiḥ_PINe śabalā_SNF iva_ / R yodhāḥ_PNM tatra_ mahā_Cp rājaiḥ_SVM samāsādya_Co parasparam_SAM / R vyacaranta_P3ImIn raṇe_SLM kruddhāḥ_PNPaM vinighnantaḥ_PNPaPrM parasparam_SAM /
R udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ / R sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ / R bhujaiśchinnair mahārāja nāgarājakaropamaiḥ / R sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ /
R udvṛtta_PaCp nayanaiḥ_PINe roṣāt_SBM saṃdaṣṭa_PaCp oṣṭha_Cp puṭaiḥ_PINe mukhaiḥ_PINe / R sa_ kuṇḍalaiḥ_PINe mahī_SNF channā_SNPaF padma_Cp kiñjalka_Cp saṃnibhaiḥ_PINe / R bhujaiḥ_PIM chinnaiḥ_PIPaM mahā_Cp rājaiḥ_SVM nāga_Cp rāja_Cp kara_Cp upamaiḥ_PIM / R sa_ aṅgadaiḥ_PIM sa_ tanutraiḥ_PIM ca_ sa_ asi_Cp prāsa_Cp paraśvadhaiḥ_PIM /
R kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi / R kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho / R alpāvaśiṣṭe sainye tu kauraveyānmahāhave / R prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam /
R kabandhaiḥ_PIM utthitaiḥ_PIPaM chinnaiḥ_PIPaM nṛtyadbhiḥ_PIPaPrM ca_ aparaiḥ_PIM yudhi_SLF / R kravyāda_Cp gaṇa_Cp saṃkīrṇā_SNPaF ghorā_SNF abhūt_SPs3In pṛthivī_SNF vibho_SVM / R alpa_Cp avaśiṣṭe_SLPaNe sainye_SLNe tu_ kauraveyān_PAM mahā_Cp āhave_SLM / R prahṛṣṭāḥ_PNPaM pāṇḍavāḥ_PNM bhūtvā_Co ninyire_PPs3In yama_Cp sādanam_SANe /
R etasminn antare śūraḥ saubaleyaḥ pratāpavān / R prāsena sahadevasya śirasi prāharad bhṛśam / R sa vihvalo mahārāja rathopastha upāviśat / R sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān /
R etasmin_SLNe antare_SLNe śūraḥ_SNM saubaleyaḥ_SNM pratāpavān_SNM / R prāseṇa_SIM sahadevasya_SGM śirasi_SLNe prāharat_S3ImIn bhṛśam_ / R saḥ_SNM vihvalaḥ_SNM mahā_Cp rājaiḥ_SVM rathopasthe_SLM upāviśat_S3ImIn / R sahadevam_SAM tathā_ dṛṣṭvā_Co bhīmasenaḥ_SNM pratāpavān_SNM /
R sarvasainyāni saṃkruddho vārayāmāsa bhārata / R nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ / R vinirbhidyākaroccaiva siṃhanādam ariṃdama / R tena śabdena vitrastāḥ sarve sahayavāraṇāḥ /
R sarva_Cp sainyāni_PANe saṃkruddhaḥ_SNPaM vārayāmāsa_SPs3InPe bhārataiḥ_SVM / R nirbibheda_SPs3In ca_ nārācaiḥ_PIM śataśas_ atha_ sahasraśas_ / R vinirbhidya_Co akarot_S3ImIn ca_ eva_ siṃhanādam_SAM ariṃdamaiḥ_SVM / R tena_SIM śabdena_SIM vitrastāḥ_PNPaM sarve_PNM sa_ haya_Cp vāraṇāḥ_PNM /
R prādravan sahasā bhītāḥ śakuneśca padānugāḥ / R prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt / R nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ / R iha kīrtiṃ samādhāya pretya lokān samaśnute /
R prādravan_P3ImIn sahasā_ bhītāḥ_PNPaM śakuneḥ_SGM ca_ padānugāḥ_PNM / R prabhagnān_PAPaM atha_ tān_PAM dṛṣṭvā_Co rājā_SNM duryodhanaḥ_SNM abravīt_S3ImIn / R nivartadhvam_PPr2Im adharma_Cp jñāḥ_PVM yudhyadhvam_PPr2Im kim_SNNe sṛtena_SINe vaḥ_PG / R iha_ kīrtim_SAF samādhāya_Co pretya_Co lokān_PAM samaśnute_SPr3In /
R prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan / R evam uktāstu te rājñā saubalasya padānugāḥ / R pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam / R dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ /
R prāṇān_PAM jahāti_SPr3In yaḥ_SNM vīraḥ_SNM yudhi_SLF pṛṣṭham_SANe adarśayān_SNM / R evam_ uktāḥ_PNPaM tu_ te_PNM rājñā_SIM saubalasya_SGM padānugāḥ_PNM / R pāṇḍavān_PAM abhyavartanta_P3ImIn mṛtyum_SAM kṛtvā_Co nivartanam_SANe / R dravadbhiḥ_PIPaPrM tatra_ rāja_Cp indraiḥ_SVM kṛtaḥ_SNPaM śabdaḥ_SNM ati_ dāruṇaḥ_SNM /
R kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat / R tāṃstadāpatato dṛṣṭvā saubalasya padānugān / R pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ / R pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate /
R kṣubdha_PaCp sāgara_Cp saṃkāśaḥ_SNM kṣubhitaḥ_SNPaM sarvatas_ abhavat_S3ImIn / R tān_PAM tadā_ āpatataḥ_PAPaPrM dṛṣṭvā_Co saubalasya_SGM padānugān_PAM / R pratyudyayuḥ_PPs3In mahā_Cp rājaiḥ_SVM pāṇḍavāḥ_PNM vijaye_SLM vṛtāḥ_PNPaM / R pratyāśvasya_Co ca_ durdharṣaḥ_SNM sahadevaḥ_SNM viśām_PGF pate_SVM /
R śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ / R dhanuścicheda ca śaraiḥ saubalasya hasann iva / R athānyad dhanur ādāya śakunir yuddhadurmadaḥ / R vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ /
R śakunim_SAM daśabhiḥ_PIM viddhvā_Co hayān_PAM ca_ asya_SGM tribhiḥ_PIM śaraiḥ_PIM / R dhanuḥ_SANe cicheda_SPs3In ca_ śaraiḥ_PIM saubalasya_SGM hasan_SNPaPrM iva_ / R atha_ anyat_SANe dhanuḥ_SANe ādāya_Co śakuniḥ_SNM yuddha_Cp durmadaḥ_SNM / R vivyādha_SPs3In nakulam_SAM ṣaṣṭyā_SIF bhīmasenam_SAM ca_ sapta_PIM /
R ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ / R sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe / R taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ / R śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ /
R ulūkaḥ_SNM api_ mahā_Cp rājaiḥ_SVM bhīmam_SAM vivyādha_SPs3In sapta_PIM / R sahadevam_SAM ca_ saptatyā_SIF parīpsan_SNPaPrM pitaram_SAM raṇe_SLM / R tam_SAM bhīmasenaḥ_SNM samare_SLNe vivyādha_SPs3In niśitaiḥ_PIPaM śaraiḥ_PIM / R śakunim_SAM ca_ catuḥṣaṣṭyā_SIF pārśva_Cp sthān_PAM ca_ tribhiḥ_PIM tribhiḥ_PIM /
R te hanyamānā bhīmena nārācaistailapāyitaiḥ / R sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ / R parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ / R tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān /
R te_PNM hanyamānāḥ_PNPaPrMPv bhīmena_SIM nārācaiḥ_PIM taila_Cp pāyitaiḥ_PIPaM / R sahadevam_SAM raṇe_SLM kruddhāḥ_PNPaM chādayan_P3ImIn śara_Cp vṛṣṭibhiḥ_PIF / R parvatam_SAM vāri_Cp dhārābhiḥ_PIF sa_ vidyutaḥ_PNF iva_ ambudāḥ_PNM / R tatas_ asya_SGM āpatataḥ_SGPaPrM śūraḥ_SNM sahadevaḥ_SNM pratāpavān_SNM /
R ulūkasya mahārāja bhallenāpāharacchiraḥ / R sa jagāma rathād bhūmiṃ sahadevena pātitaḥ / R rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi / R putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
R ulūkasya_SGM mahā_Cp rājaiḥ_SVM bhallena_SIM apāharat_S3ImIn śiraḥ_SANe / R saḥ_SNM jagāma_SPs3In rathāt_SBM bhūmim_SAF sahadevena_SIM pātitaḥ_SNPaM / R rudhira_Cp āpluta_PaCp sarva_Cp aṅgaḥ_SNM nandayan_SNPaPrM pāṇḍavān_PAM yudhi_SLF / R putram_SAM tu_ nihatam_SAPaM dṛṣṭvā_Co śakuniḥ_SNM tatra_ bhārataiḥ_SVM /
R sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran / R cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan / R sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ / R tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān /
R sa_ aśru_Cp kaṇṭhaḥ_SNM viniḥśvasya_Co kṣattuḥ_SGM vākyam_SANe anusmaran_SNPaPrM / R cintayitvā_Co muhūrtam_SANe saḥ_SNM bāṣpa_Cp pūrṇa_PaCp īkṣaṇaḥ_SNM śvasan_SNPaPrM / R sahadevam_SAM samāsādya_Co tribhiḥ_PIM vivyādha_SPs3In sāyakaiḥ_PIM / R tān_PAM apāsya_Co śarān_PAM muktān_PAPaM śara_Cp saṃghaiḥ_PIM pratāpavān_SNM /
R sahadevo mahārāja dhanuścicheda saṃyuge / R chinne dhanuṣi rājendra śakuniḥ saubalastadā / R pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot / R tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate /
R sahadevaḥ_SNM mahā_Cp rājaiḥ_SVM dhanuḥ_SANe cicheda_SPs3In saṃyuge_SLNe / R chinne_SLPaNe dhanuṣi_SLNe rāja_Cp indraiḥ_SVM śakuniḥ_SNM saubalaḥ_SNM tadā_ / R pragṛhya_Co vipulam_SAM khaḍgam_SAM sahadevāya_SDM prāhiṇot_S3ImIn / R tam_SAM āpatantam_SAPaPrM sahasā_ ghora_Cp rūpam_SAM viśām_PGF pate_SVM /
R dvidhā cicheda samare saubalasya hasann iva / R asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām / R prāhiṇot sahadevāya sā moghā nyapatad bhuvi / R tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām /
R dvidhā_ cicheda_SPs3In samare_SLNe saubalasya_SGM hasan_SNPaPrM iva_ / R asim_SAM dṛṣṭvā_Co dvidhā_ chinnam_SAPaM pragṛhya_Co mahatīm_SAF gadām_SAF / R prāhiṇot_S3ImIn sahadevāya_SDM sā_SNF moghā_SNF nyapatat_S3ImIn bhuvi_SLF / R tatas_ śaktim_SAF mahā_Cp ghorām_SAF kālarātrim_SAF iva_ udyatām_SAPaF /
R preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ / R tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ / R tridhā cicheda samare sahadevo hasann iva / R sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā /
R preṣayāmāsa_SPs3InPe saṃkruddhaḥ_SNPaM pāṇḍavam_SAM prati_ saubalaḥ_SNM / R tām_SAF āpatatīm_SAPaPrF sahasā_ śaraiḥ_PIM kāñcana_Cp bhūṣaṇaiḥ_PIM / R tridhā_ cicheda_SPs3In samare_SLNe sahadevaḥ_SNM hasan_SNPaPrM iva_ / R sā_SNF papāta_SPs3In tridhā_ chinnā_SNPaF bhūmau_SLF kanaka_Cp bhūṣaṇā_SNF /
R śīryamāṇā yathā dīptā gaganād vai śatahradā / R śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam / R dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ / R athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
R śīryamāṇā_SNPaPrFPv yathā_ dīptā_SNPaF gaganāt_SBNe vai_ śatahradā_SNF / R śaktim_SAF vinihatām_SAPaF dṛṣṭvā_Co saubalam_SAM ca_ bhaya_Cp arditam_SAPaM / R dudruvuḥ_PPs3In tāvakāḥ_PNM sarve_PNM bhaye_SLNe jāte_SLPaNe sa_ saubalāḥ_PNM / R atha_ utkruṣṭam_SNNe mahat_SNNe hi_ āsīt_S3ImIn pāṇḍavaiḥ_PIM jita_PaCp kāśibhiḥ_PIM /
R dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan / R tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān / R śarair anekasāhasrair vārayāmāsa saṃyuge / R tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
R dhārtarāṣṭrāḥ_PNM tatas_ sarve_PNM prāyaśas_ vimukhāḥ_PNM abhavan_P3ImIn / R tān_PAM vai_ vimanasaḥ_PAM dṛṣṭvā_Co mādrī_Cp putraḥ_SNM pratāpavān_SNM / R śaraiḥ_PIM aneka_Cp sāhasraiḥ_PIM vārayāmāsa_SPs3InPe saṃyuge_SLNe / R tatas_ gāndhārakaiḥ_PIM guptam_SAPaM pṛṣṭhaiḥ_PINe aśvaiḥ_PIM jaye_SLM dhṛtam_SAPaM /
R āsasāda raṇe yāntaṃ sahadevo 'tha saubalam / R svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa / R rathena kāñcanāṅgena sahadevaḥ samabhyayāt / R adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ /
R āsasāda_SPs3In raṇe_SLM yāntam_SAPaPrM sahadevaḥ_SNM atha_ saubalam_SAM / R svam_SAM aṃśam_SAM avaśiṣṭam_SAPaM saḥ_SNM saṃsmṛtya_Co śakunim_SAM nṛpaiḥ_SVM / R rathena_SIM kāñcana_Cp aṅgena_SIM sahadevaḥ_SNM samabhyayāt_SPs3In / R adhijyam_SANe balavat_SANe kṛtvā_Co vyākṣipan_SNPaPrM su_ mahat_SANe dhanuḥ_SANe /
R sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ / R bhṛśam abhyahanat kruddhastottrair iva mahādvipam / R uvāca cainaṃ medhāvī nigṛhya smārayann iva / R kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava /
R saḥ_SNM saubalam_SAM abhidrutya_Co gṛdhra_Cp pattraiḥ_PIM śilā_Cp śitaiḥ_PIPaM / R bhṛśam_ abhyahanat_SPs3InTh kruddhaḥ_SNPaM tottraiḥ_PINe iva_ mahā_Cp dvipam_SAM / R uvāca_SPs3In ca_ enam_SAM medhāvī_SNM nigṛhya_Co smārayan_SNPaPrM iva_ / R kṣatra_Cp dharme_SLM sthitaḥ_SNPaM bhūtvā_Co yudhyasva_SPr2Im puruṣaḥ_SNM bhava_SPr2Im /
R yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale / R phalam adya prapadyasva karmaṇastasya durmate / R nihatāste durātmāno ye 'smān avahasan purā / R duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ /
R yat_SANe tadā_ hṛṣyase_SPr2In mūḍhaiḥ_SVPaM glahan_SNPaPrM akṣaiḥ_PIM sabhā_Cp tale_SLM / R phalam_SANe adya_ prapadyasva_SPr2Im karmaṇaḥ_SGNe tasya_SGNe durmate_SVM / R nihatāḥ_PNPaM te_PNM durātmānaḥ_PNM ye_PNM asmān_PAM avahasan_P3ImIn purā_ / R duryodhanaḥ_SNM kulāṅgāraḥ_SNM śiṣṭaḥ_SNPaM tvam_SN tasya_SGM mātulaḥ_SNM /
R adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ / R vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā / R evam uktvā mahārāja sahadevo mahābalaḥ / R saṃkruddho naraśārdūlo vegenābhijagāma ha /
R adya_ te_SG vihaniṣyāmi_SFu1In kṣureṇa_SIM unmathitam_SAPaNe śiraḥ_SANe / R vṛkṣāt_SBM phalam_SANe iva_ uddhṛtya_Co laguḍena_SIM pramāthinā_SIM / R evam_ uktvā_Co mahā_Cp rājaiḥ_SVM sahadevaḥ_SNM mahā_Cp balaḥ_SNM / R saṃkruddhaḥ_SNPaM nara_Cp śārdūlaḥ_SNM vegena_SIM abhijagāma_SPs3In ha_ /
R abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ / R vikṛṣya balavaccāpaṃ krodhena prahasann iva / R śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ / R chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat /
R abhigamya_Co tu_ durdharṣaḥ_SNM sahadevaḥ_SNM yudhām_PGF patiḥ_SNM / R vikṛṣya_Co balavat_SANe cāpam_SANe krodhena_SIM prahasan_SNPaPrM iva_ / R śakunim_SAM daśabhiḥ_PIM viddhvā_Co caturbhiḥ_PIM ca_ asya_SGM vājinaḥ_PAM / R chattram_SANe dhvajam_SANe dhanuḥ_SANe ca_ asya_SGM chittvā_Co siṃhaḥ_SNM iva_ anadat_S3ImIn /
R chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ / R tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ / R tato bhūyo mahārāja sahadevaḥ pratāpavān / R śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām /
R chinna_PaCp dhvaja_Cp dhanus_Cp chattraḥ_SNM sahadevena_SIM saubalaḥ_SNM / R tatas_ viddhaḥ_SNPaM ca_ bahubhiḥ_PIM sarva_Cp marmasu_PLNe sāyakaiḥ_PIM / R tatas_ bhūyas_ mahā_Cp rājaiḥ_SVM sahadevaḥ_SNM pratāpavān_SNM / R śakuneḥ_SGM preṣayāmāsa_SPs3InPe śara_Cp vṛṣṭim_SAF durāsadām_SAF /
R tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde / R prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram / R mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre /
R tatas_ tu_ kruddhaḥ_SNPaM subalasya_SGM putraḥ_SNM mādrī_Cp sutam_SAM sahadevam_SAM vimarde_SLM / R prāseṇa_SIM jāmbūnada_Cp bhūṣaṇena_SIM jighāṃsuḥ_SNM ekaḥ_SNM abhipapāta_SPs3In śīghram_ / R mādrī_Cp sutaḥ_SNM tasya_SGM samudyatam_SAPaM tam_SAM prāsam_SAM su_ vṛttau_DuAM ca_ bhujau_DuAM raṇa_Cp agre_SLNe /
R bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye / R tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena / R bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ /
R bhallaiḥ_PIM tribhiḥ_PIM yugapad_ saṃcakarta_SPs3In nanāda_SPs3In ca_ uccais_ tarasā_SINe āji_Cp madhye_SLNe / R tasya_SGM āśukārī_SNM su_ samāhitena_SIPaM suvarṇa_Cp puṅkhena_SIM dṛḍha_Cp āyasena_SIM / R bhallena_SIM sarva_Cp āvaraṇa_Cp atigena_SIM śiraḥ_SANe śarīrāt_SBNe pramamātha_SPs3In bhūyas_ /
R śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena / R hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ / R sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena /
R śareṇa_SIM kārtasvara_Cp bhūṣitena_SIPaM divākara_Cp ābhena_SIM su_ saṃśitena_SIPaM / R hṛta_PaCp uttamāṅgaḥ_SNM yudhi_SLF pāṇḍavena_SIM papāta_SPs3In bhūmau_SLF subalasya_SGM putraḥ_SNM / R saḥ_SNM tat_SANe śiraḥ_SANe vegavatā_SIM śareṇa_SIM suvarṇa_Cp puṅkhena_SIM śilā_Cp śitena_SIPaM /
R prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam / R hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram / R yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ /
R kupitaḥ_SNPaM pāṇḍu_Cp putraḥ_SNM yat_SNNe tat_SNNe kurūṇām_PGM anayasya_SGM mūlam_SNNe / R hṛta_PaCp uttamāṅgam_SAM śakunim_SAM samīkṣya_Co bhūmau_SLF śayānam_SAPaPrM rudhira_Cp ārdra_Cp gātram_SAM / R yodhāḥ_PNM tvadīyāḥ_PNM bhaya_Cp naṣṭa_PaCp sattvāḥ_PNM diśaḥ_PAF prajagmuḥ_PPs3In pragṛhīta_PaCp śastrāḥ_PNM /
R vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca / R bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ / R tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
R vipradrutāḥ_PNPaM śuṣka_Cp mukhāḥ_PNM visaṃjñāḥ_PNM gāṇḍīva_Cp ghoṣeṇa_SIM samāhatāḥ_PNPaM ca_ / R bhaya_Cp arditāḥ_PNPaM bhagna_PaCp ratha_Cp aśva_Cp nāgāḥ_PNM padātayaḥ_PNM ca_ eva_ sa_ dhārtarāṣṭrāḥ_PNM / R tatas_ rathāt_SBM śakunim_SAM pātayitvā_Co mudā_SIF anvitāḥ_PNM bhārataiḥ_SVM pāṇḍaveyāḥ_PNM /
R śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ / R taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau / R diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti /
R śaṅkhān_PAM pradadhmuḥ_PPs3In samare_SLNe prahṛṣṭāḥ_PNPaM sa_ keśavāḥ_PNM sainikān_PAM harṣayantaḥ_PNPaPrM / R tam_SAM ca_ api_ sarve_PNM pratipūjayantaḥ_PNPaPrM hṛṣṭāḥ_PAPaF bruvāṇāḥ_PNPaPrM sahadevam_SAM ājau_SLM / R diṣṭyā_SIF hataḥ_SNPaM naikṛtikaḥ_SNM durātmā_SNM saha_ ātmajaḥ_SNM vīraiḥ_SVM raṇe_SLM tvayā_SI iti_ /
athartusaṃveśanādi / aṣṭakānukṛtiḥ / atheme devate / baliharaṇānukṛtir eva sarpabaliḥ / baliharaṇānukṛtir utsargaḥ / athāto 'rdhamāse 'rdhamāse / āhutānukṛtir āyuṣyacaruḥ / atha yady agāre virohet /
atha_ ṛtu_Cp saṃveśana_Cp ādi_SNNe / aṣṭakā_Cp anukṛtiḥ_SNF / atha_ ime_DuNF devate_DuNF / bali_Cp haraṇa_Cp anukṛtiḥ_SNM eva_ sarpa_Cp baliḥ_SNM / bali_Cp haraṇa_Cp anukṛtiḥ_SNM utsargaḥ_SNM / atha_ atas_ ardha_Cp māse_SLM ardha_Cp māse_SLM / āhuta_PaCp anukṛtiḥ_SNM āyuṣya_Cp caruḥ_SNM / atha_ yadi_ agāre_SLM virohet_SPr3O /
prahutānukṛtir vāstuśamanam / athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ / aṣṭācatvāriṃśatsaṃmitam / ācāryaprasūtaḥ karmāṇi karoti / hutānukṛtir upākarma / hutānukṛtir upākarma / ācāryaprasūtaḥ karmāṇi karoti /
prahuta_PaCp anukṛtiḥ_SNF vāstuśamanam_SNNe / atha_ atas_ avāntaradīkṣām_SAF vyākhyāsyāmaḥ_PFu1In / aṣṭācatvāriṃśat_Cp saṃmitam_SNPaNe / ācārya_Cp prasūtaḥ_SNPaM karmāṇi_PANe karoti_SPr3In / huta_PaCp anukṛtiḥ_SNF upākarma_SNNe / huta_PaCp anukṛtiḥ_SNF upākarma_SNNe / ācārya_Cp prasūtaḥ_SNPaM karmāṇi_PANe karoti_SPr3In /
aṣṭācatvāriṃśatsaṃmitam / athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ / prahutānukṛtir vāstuśamanam / atha yady agāre sthūṇā virohet / āhutānukṛtir āyuṣyacaruḥ / athāto 'rdhamāse 'rdhamāse / baliharaṇānukṛtir utsargaḥ /
aṣṭācatvāriṃśat_Cp saṃmitam_SNPaNe / atha_ atas_ avāntaradīkṣām_SAF vyākhyāsyāmaḥ_PFu1In / prahuta_PaCp anukṛtiḥ_SNF vāstuśamanam_SNNe / atha_ yadi_ agāre_SLM sthūṇā_SNF virohet_SPr3O / āhuta_PaCp anukṛtiḥ_SNM āyuṣya_Cp caruḥ_SNM / atha_ atas_ ardha_Cp māse_SLM ardha_Cp māse_SLM / bali_Cp haraṇa_Cp anukṛtiḥ_SNF utsargaḥ_SNM /
baliharaṇānukṛtir eva sarpabaliḥ / atheme devate / aṣṭakānukṛtiḥ / athartusaṃveśanādi /
bali_Cp haraṇa_Cp anukṛtiḥ_SNM eva_ sarpa_Cp baliḥ_SNM / atha_ ime_DuNF devate_DuNF / aṣṭakā_Cp anukṛtiḥ_SNF / atha_ ṛtu_Cp saṃveśana_Cp ādi_SNNe /
atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu /
atha_ yadi_ agāre_SLM sthūṇā_SNF virohet_SPr3O kapotaḥ_SNM vā_ āgāra_Cp madhye_SLNe adhipatet_SPr3O vāyasaḥ_SNM vā_ gṛham_SANe praviśet_SPr3O gauḥ_SNM vā_ gām_SAF dhayet_SPr3O gauḥ_SNM ātmānam_SAM pratidhayet_SPr3O anaḍvān_SNM vā_ divam_SAM ullikhet_SPr3O an_ agnau_SLM vā_ dhūmaḥ_SNM jāyeta_SPr3O an_ agnau_SLM vā_ dīpyeta_SPr3O madhu_SNNe vā_ jāyeta_SPr3O valmīkam_SNNe vā_ upajāyeta_SPr3O niryāsam_SNNe vā_ upajāyeta_SPr3O chatrākam_SNNe vā_ upajāyeta_SPr3O maṇḍūkaḥ_SNM vā_ abbhriṇe_SLNe vāśayet_SPr3O śvāna_Cp prasūtaḥ_SNPaM vā_ sarpaḥ_SNM vā_ gṛhapatim_SAM jāyām_SAF vā_ upatapat_SNPaPrNe vindeta_SPr3O anyeṣu_PLM adbhuta_Cp utpāteṣu_PLM /
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām /
atha_ devayajana_Cp ullekhana_Cp prabhṛti_SANe ā_ agni_Cp mukhāt_SBNe kṛtvā_Co pakvāt_SBNe juhoti_SPr3In yatas_ indra_SVM bhayāmahe_PPr1In svasti_Cp dāḥ_SNM viśaspatiḥ_SNM iti_ dvābhyām_DuIF /
athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti / sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt /
atha_ ājya_Cp āhutīḥ_PAF upajuhoti_SPr3In vāstoṣpate_SVM vāstoṣpate_SVM śam_SANe naḥ_PD devīḥ_PNF indra_Cp agnī_DuVM rocanā_DuVM kayā_SIF naḥ_PD citraḥ_SNM āḥ_S3ImIn bhuvat_SPs3Su kaḥ_SNM adya_ yuṅkte_SPr3In bhavatam_DuPr2Im naḥ_PD samanasau_DuNM iti_ / sviṣṭakṛt_Cp prabhṛti_SNNe siddham_SNPaNe ā_ dhenu_Cp vara_Cp pradānāt_SBNe /
athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti / sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti /
atha_ apareṇa_ agnim_SAM śamī_Cp parṇeṣu_PLNe huta_Cp śeṣam_SAM nidadhāti_SPr3In śam_SANe naḥ_PD devīḥ_PNF abhiṣṭaye_SDF iti_ / sthālī_Cp saṃkṣālanam_SANe ājya_Cp śeṣam_SAM udaka_Cp śeṣam_SAM ca_ pātryām_SLF samānīya_Co teṣu_PLM utpāteṣu_PLM ninayet_SPr3O prokṣet_SPr3O vā_ tat_SANe śaṃyos_ āvṛṇīmahe_PPr1In iti_ /
annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati / adbhuto vyākhyātaḥ /
annam_SANe saṃskṛtya_Co brāhmaṇān_PAM sampūjya_Co āśiṣaḥ_PAF vācayitvā_Co śivam_SNNe śivam_SNNe iti_ prokṣati_SPr3In / adbhutaḥ_SNM vyākhyātaḥ_SNPaM /
R hariruvāca / R rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye / R śrīṃ hrīṃ mahālakṣmyai namaḥ / R śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām / R kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet /
R hariḥ_SNM uvāca_SPs3In / R sthaṇḍila_Cp ādiṣu_PLM siddhaye_SDF / R śrīṃ_ __ mahālakṣmyai_SDF namaḥ_SNNe / R śrāṃ_ śrīṃ_ śrūṃ_ śraiṃ_ śrauṃ_ śraḥ_ kramāt_ hṛdayam_SANe ca_ śiraḥ_SANe śikhām_SAF / R kavacam_SANe netram_SANe astram_SANe ca_ āsanam_SANe mūrtim_SAF arcayet_SPr3O /
R maṇḍale padmagarbhe ca caturdvāri rajo'nvite / R catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam / R khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt /
R maṇḍale_SLM padma_Cp garbhe_SLM ca_ catur_Cp dvāri_SLF rajas_Cp anvite_SLM / R catuḥṣaṣṭi_Cp antam_SNNe aṣṭa_Cp ādi_SNNe kha_Cp akṣe_SLNe kha_Cp akṣi_Cp ādi_SNNe maṇḍalam_SNNe / R kha_Cp akṣi_Cp indu_Cp sūrya_Cp gam_SNNe sarvam_SNNe kha_Cp ādi_Cp veda_Cp indu_Cp vartanāt_SBNe /
R lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum / R kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk / R oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ / R anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ /
R lakṣmīm_SAF aṅgāni_PANe ca_ ekasmin_SLM koṇe_SLM durgām_SAF gaṇam_SAM gurum_SAM / R kṣetrapālam_SAM atha_ agni_Cp ādau_SLM homān_PAM juhāva_SPs3In kāma_Cp bhāj_SNM / R om_ ghaṃ_ ṭaṃ_ ḍaṃ_ haṃ_ śrī_Cp mahālakṣmyai_SDF namaḥ_SNNe / R anena_SINe pūjayet_SPr3O lakṣmīm_SAF pūrva_Cp ukta_PaCp parivārakaiḥ_PIM /
R oṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ / R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ /
R om_ saiṃ_ sarasvatyai_SDF namaḥ_SNNe / R om_ __ saiṃ_ sarasvatyai_SDF namaḥ_SNNe / R om_ __ om_ __ sarasvatyai_SDF namaḥ_SNNe / R iti_ śrī_Cp gāruḍe_SLNe mahāpurāṇe_SLNe pūrva_Cp khaṇḍe_SLM prathama_Cp aṃśa_Cp ākhye_SLM ācāra_Cp kāṇḍe_SLM lakṣmyarcananirūpaṇam_SNNe nāma_ daśamaḥ_SNM adhyāyaḥ_SNM /
R arjuna uvāca / R bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe / R dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati / R na smarantyaparāddhāni smaranti sukṛtāni ca /
R arjunaḥ_SNM uvāca_SPs3In / R bhīmaiḥ_SVM jyeṣṭhaḥ_SNM guruḥ_SNM mama_SG tvam_SN na_ atas_ anyat_SANe vaktum_In utsahe_SPr1In / R dhṛtarāṣṭraḥ_SNM hi_ rāja_Cp ṛṣiḥ_SNM sarvathā_ mānam_SAM arhati_SPr3In / R na_ smaranti_PPr3In aparāddhāni_PAPaNe smaranti_PPr3In su_ kṛtāni_PAPaNe ca_ /
R asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ / R idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam / R yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham / R bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām /
R a_ saṃbhinna_PaCp artha_Cp maryādāḥ_PNM sādhavaḥ_PNM puruṣa_Cp uttamāḥ_PNM / R idam_SANe mad_Cp vacanāt_SBNe kṣattar_SVM kauravam_SAM brūhi_SPr2Im pārthivam_SAM / R yāvat_ icchati_SPr3In putrāṇām_PGM dātum_In tāvat_ dadāmi_SPr1In aham_SN / R bhīṣma_Cp ādīnām_PGM ca_ sarveṣām_PGM suhṛdām_PGM upakāriṇām_PGM /
R mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ / R vaiśaṃpāyana uvāca / R ityukte dharmarājastam arjunaṃ pratyapūjayat / R bhīmasenaḥ kaṭākṣeṇa vīkṣāṃcakre dhanaṃjayam / R tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ /
R mama_SG kośāt_SBM iti_ vibho_SVM mā_ bhūt_SPs3 bhīmaḥ_SNM su_ durmanāḥ_SNM / R vaiśampāyanaḥ_SNM uvāca_SPs3In / R iti_ ukte_SLPaNe dharmarājaḥ_SNM tam_SAM arjunam_SAM pratyapūjayat_S3ImIn / R bhīmasenaḥ_SNM kaṭākṣeṇa_SIM vīkṣāṃcakre_SPs3InPe dhanaṃjayam_SAM / R tatas_ saḥ_SNM viduram_SAM dhīmān_SNM vākyam_SANe āha_SPs3In yudhiṣṭhiraḥ_SNM /
R na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati / R parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ / R duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava / R kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham /
R na_ bhīmasene_SLM kopam_SAM saḥ_SNM nṛpatiḥ_SNM kartum_In arhati_SPr3In / R parikliṣṭaḥ_SNPaM hi_ bhīmaḥ_SNM ayam_SNM hima_Cp vṛṣṭi_Cp ātapa_Cp ādibhiḥ_PINe / R duḥkhaiḥ_PINe bahuvidhaiḥ_PINe dhīmān_SNM araṇye_SLNe viditam_SNPaNe te_SG / R kim_SANe tu_ mad_Cp vacanāt_SBNe brūhi_SPr2Im rājānam_SAM bharata_Cp ṛṣabham_SAM /
R yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti / R yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ / R na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ / R yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
R yat_SANe yat_SANe icchasi_SPr2In yāvat_ ca_ gṛhyatām_SPr3ImPv mad_Cp gṛhāt_SBNe iti_ / R yat_SANe mātsaryam_SANe ayam_SNM bhīmaḥ_SNM karoti_SPr3In bhṛśa_Cp duḥkhitaḥ_SNM / R na_ tat_SNNe manasi_SLNe kartavyam_SNNeGd iti_ vācyaḥ_SNMGd saḥ_SNM pārthivaḥ_SNM / R yat_SNNe mama_SG asti_SPr3In dhanam_SNNe kiṃcid_SNNe arjunasya_SGM ca_ veśmani_SLNe /
R tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ / R dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ / R putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ / R idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa /
R tasya_SGNe svāmī_SNM mahā_Cp rājaḥ_SNM iti_ vācyaḥ_SNMGd saḥ_SNM pārthivaḥ_SNM / R dadātu_SPr3Im rājā_SNM viprebhyaḥ_PDM yatheṣṭam_SANe kriyatām_SPr3ImPv vyayaḥ_SNM / R putrāṇām_PGM suhṛdām_PGM ca_ eva_ gacchatu_SPr3Im ānṛṇyam_SANe adya_ saḥ_SNM / R idam_SNNe ca_ api_ śarīram_SNNe mama_SG te_SG āyattam_SNPaNe janādhipaiḥ_SVM /
R dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ /
R dhanāni_PNNe ca_ iti_ viddhi_SPr2Im tvam_SN kṣattar_SVM na_ asti_SPr3In atra_ saṃśayaḥ_SNM /
R svedanamāha kṣārāmlairiti / R auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ / R malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā /
R svedanam_SANe āha_SPs3In kṣāra_Cp amlaiḥ_PINe iti_ / R auṣadhaiḥ_PINe tad_Cp tad_Cp lauha_Cp śodhaka_Cp dravyāṇām_PGNe svarasa_Cp ādibhiḥ_PIM iti_ arthaḥ_SNM / R mala_Cp śaithilya_Cp kārakam_SNNe svedanena_SINe mārdave_SLNe jāte_SLPaNe antar_ malānām_PGM pṛthakkaraṇam_SNNe vā_ /
R yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate /
R yathā_ antaḥkaraṇa_Cp saṃyogāt_SBM dravya_Cp antareṣu_PLNe jñānam_SNNe utpadyate_SPr3In tathā_ eva_ tad_Cp dravya_Cp samaveteṣu_PLPaM karma_Cp guṇeṣu_PLM jñānam_SNNe utpadyate_SPr3In /
R yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt /
R yathā_ ca_ catuṣṭaya_Cp saṃnikarṣāt_SBM sūkṣma_Cp ādiṣu_PLNe mad_Cp pratyakṣeṣu_PLNe ca_ jñānam_SNNe tathā_ eva_ tad_Cp samaveteṣu_PLPaM guṇa_Cp karmasu_PLNe jñānam_SNNe utpadyate_SPr3In saṃyukta_PaCp samavāyāt_SBM /
pra somāso madacyutaḥ śravase no maghonaḥ / sutā vidathe akramuḥ / ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ / indum indrāya pītaye / āt īm haṃsaḥ yathā gaṇam viśvasya avīvaśat matim / atyaḥ na gobhiḥ ajyate /
pra_ somāsaḥ_PNM mada_Cp cyutaḥ_PNM śravase_SDNe naḥ_PG maghonaḥ_SGM / sutāḥ_PNPaM vidathe_SLNe akramuḥ_PPs3In / āt_ īm_ tritasya_SGM yoṣaṇaḥ_PNF harim_SAM hinvanti_PPr3In adribhiḥ_PIM / indum_SAM indrāya_SDM pītaye_In / āt_U īm_U haṃsaḥ_SNM yathā_U gaṇam_SAM viśvasya_SGM avīvaśat_SPs3In matim_SAF / atyaḥ_SNM na_U gobhiḥ_PIM ajyate_SPr3InPv /
ubhe somāvacākaśan mṛgo na takto arṣasi / sīdann ṛtasya yonim ā / abhi gāvaḥ anūṣata yoṣā jāram iva priyam / agan ājim yathā hitam / asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca / sanim medhām uta śravaḥ /
ubhe_DuAF soma_SVM avacākaśan_SNPaPrM mṛgaḥ_SNM na_ taktaḥ_SNPaM arṣasi_SPr2In / sīdan_SNPaPrM ṛtasya_SGNe yonim_SAF ā_ / abhi_U gāvaḥ_PNM anūṣata_PPs3In yoṣā_SNF jāram_SAM iva_U priyam_SAM / agan_SPs3In ājim_SAM yathā_U hitam_SAPaPsM / asme_PD dhehi_SPr2Im dyumat_SANe yaśaḥ_SANe maghavadbhyaḥ_PDM ca_ mahyam_SD ca_ / sanim_SAM medhām_SAF uta_ śravaḥ_SANe /
R yudhiṣṭhira uvāca / R satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha / R vidvāṃso manujā loke katham etanmataṃ tava / R bhīṣma uvāca / R atra te vartayiṣye 'ham itihāsaṃ purātanam /
R yudhiṣṭhiraḥ_SNM uvāca_SPs3In / R satyam_SANe kṣamām_SAF damam_SAM prajñām_SAF praśaṃsanti_PPr3In pitāmahaiḥ_SVM / R vidvasaḥ_PNM manujāḥ_PNM loke_SLM katham_ etat_SNNe matam_SNPaNe te_SG / R bhīṣmaḥ_SNM uvāca_SPs3In / R atra_ te_SD vartayiṣye_SFu1In aham_SN itihāsam_SAM purātanam_SAM /
R sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira / R haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ / R sa vai paryeti lokāṃstrīn atha sādhyān upāgamat / R sādhyā ūcuḥ /
R sādhyānām_PGM iha_ saṃvādam_SAM haṃsasya_SGM ca_ yudhiṣṭhiraiḥ_SVM / R haṃsaḥ_SNM bhūtvā_Co atha_ sauvarṇaḥ_SNM tu_ ajaḥ_SNM nityaḥ_SNM prajāpatiḥ_SNM / R saḥ_SNM vai_ paryeti_SPr3In lokān_PAM trīn_PAM atha_ sādhyān_PAM upāgamat_SPs3InTh / R sādhyāḥ_PNM ūcuḥ_PPs3In /
R śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe / R pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit / R śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
R śakune_SVM vayam_PN sma_ devāḥ_PNM vai_ sādhyāḥ_PNM tvā_SA anuyujmahe_PPr1In / R pṛcchāmaḥ_PPr1In tvā_SA mokṣa_Cp dharmam_SAM bhavān_SNM ca_ kila_ mokṣa_Cp vid_SNM / R śrutaḥ_SNPaM asi_SPr2In naḥ_PG paṇḍitaḥ_SNM dhīra_Cp vādī_SNM sādhu_Cp śabdaḥ_SNM patate_SPr3In te_SG patatrin_SVM /
R kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman / R tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam /
R kim_SANe manyase_SPr2In śreṣṭhatamam_SANe dvijaiḥ_SVM tvam_SN kasmin_SLNe manaḥ_SNNe te_SG ramate_SPr3In mahātman_SVM / R tat_SANe naḥ_PA kāryam_SANe pakṣi_Cp varaiḥ_SVM praśādhi_SPr2Im yat_SANe kāryāṇām_PGNe manyase_SPr2In śreṣṭham_SANe ekam_SANe /
R yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram / R haṃsa uvāca / R idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ /
R yat_SANe kṛtvā_Co vai_ puruṣaḥ_SNM sarva_Cp bandhaiḥ_PIM vimucyate_SPr3InPv vihaga_Cp indraiḥ_SVM iha_ śīghram_ / R haṃsaḥ_SNM uvāca_SPs3In / R idam_SNNe kāryam_SNNe amṛta_Cp āśāḥ_PVM śṛṇomi_SPr1In tapaḥ_SNNe damaḥ_SNM satyam_SNNe ātma_Cp abhiguptiḥ_SNF /
R granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta / R nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / R yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām /
R granthīn_PAM vimucya_Co hṛdayasya_SGNe sarvān_PAM priya_Cp apriye_DuANe svam_SAM vaśam_SAM ānayīta_SPr3O / R nāruṃtudaḥ_SNM syāt_SPr3O na_ nṛśaṃsa_Cp vādī_SNM na_ hīnāt_SBNe param_SANe abhyādadīta_SPr3O / R yayā_SIF asya_SGM vācā_SIF paraḥ_SNM udvijeta_SPr3O na_ tām_SAF vadet_SPr3O ruśatīm_SAF pāpa_Cp lokyām_SAF /
R vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni / R parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu / R paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
R vāc_Cp sāyakāḥ_PNM vadanāt_SBNe niṣpatanti_PPr3In yaiḥ_PIM āhataḥ_SNPaM śocati_SPr3In rātri_Cp ahāni_PANe / R parasya_SGM na_ amarmasu_PLNe te_PNM patanti_PPr3In tān_PAM paṇḍitaḥ_SNM na_ avasṛjet_SPr3O pareṣu_PLM / R paraḥ_SNM ced_ enam_SAM ativāda_Cp bāṇaiḥ_PIM bhṛśam_ vidhyet_SPr3O śamaḥ_SNM eva_ iha_ kāryaḥ_SNMGd /
R saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya / R kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum / R aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām /
R saṃroṣyamāṇaḥ_SNPaPrMPv pratimṛṣyate_SPr3In yaḥ_SNM saḥ_SNM ādatte_SPr3In sukṛtam_SANe vai_ parasya_SGM / R kṣepa_Cp abhimānāt_SBM abhiṣaṅga_Cp vyalīkam_SANe nigṛhṇāti_SPr3In jvalitam_SAPaM yaḥ_SNM ca_ manyum_SAM / R aduṣṭa_Cp cetāḥ_SNM muditaḥ_SNPaM anasūyuḥ_SNM saḥ_SNM ādatte_SPr3In sukṛtam_SANe vai_ pareṣām_PGM /
R ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam / R śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam / R vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
R ākruśyamānaḥ_SNPaPrMPv na_ vadāmi_SPr1In kiṃcid_SANe kṣamāmi_SPr1In aham_SN tāḍyamānaḥ_SNPaPrMPv ca_ nityam_ / R śreṣṭham_SANe hi_ etat_SANe kṣamam_SANe api_ āhuḥ_PPs3In āryāḥ_PNM satyam_SANe tathā_ eva_ ārjavam_SANe ānṛśaṃsyam_SANe / R vedasya_SGM upaniṣad_SNF satyam_SNNe satyasya_SGNe upaniṣad_SNF damaḥ_SNM /
R damasyopaniṣanmokṣa etat sarvānuśāsanam / R vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam / R etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca /
R damasya_SGM upaniṣad_SNF mokṣaḥ_SNM etat_SNNe sarva_Cp anuśāsanam_SNNe / R vācaḥ_SGF vegam_SAM manasaḥ_SGNe krodha_Cp vegam_SAM vivitsā_Cp vegam_SAM udara_Cp upastha_Cp vegam_SAM / R etān_PAM vegān_PAM yaḥ_SNM viṣahati_SPr3In udīrṇān_PAPaM tam_SAM manye_SPr1In aham_SN brāhmaṇam_SAM vai_ munim_SAM ca_ /
R akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ / R amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ / R ākruśyamāno nākrośenmanyur eva titikṣataḥ /
R akrodhanaḥ_SNM krudhyatām_PGPaPrM vai_ viśiṣṭaḥ_SNPaM tathā_ titikṣuḥ_SNM atitikṣoḥ_SGM viśiṣṭaḥ_SNPaM / R amānuṣāt_SBM mānuṣaḥ_SNM vai_ viśiṣṭaḥ_SNPaM tathā_ ajñānāt_SBM jñānavān_SNM vai_ pradhānaḥ_SNM / R ākruśyamānaḥ_SNPaPrMPv na_ ākrośet_SPr3O manyuḥ_SNM eva_ titikṣataḥ_SGPaPrM /
R ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati / R yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt / R pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva /
R ākroṣṭāram_SAM nirdahati_SPr3In sukṛtam_SANe ca_ asya_SGM vindati_SPr3In / R yaḥ_SNM na_ atyuktaḥ_SNPaM prāha_SPs3In rūkṣam_SANe priyam_SANe vā_ yaḥ_SNM vā_ hataḥ_SNPaM na_ pratihanti_SPr3In dhairyāt_SBNe / R pāpam_SANe ca_ yaḥ_SNM na_ icchati_SPr3In tasya_SGM hantuḥ_SGM tasmai_SDM devāḥ_PNM spṛhayante_PPr3In sadā_ eva_ /
R pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca / R vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati / R sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ /
R pāpīyasaḥ_SGM kṣameta_SPr3O eva_ śreyasaḥ_SGM sadṛśasya_SGM ca_ / R vimānitaḥ_SNPaM hataḥ_SNPaM evam_ siddhim_SAF gamiṣyati_SFu3In / R sadā_ aham_SN āryān_PAM nibhṛtaḥ_SNM api_ upāse_SPr1In na_ mama_SG vivitsā_SNF na_ ca_ mama_SG asti_SPr3In roṣaḥ_SNM /
R na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi / R nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi / R guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit /
R na_ ca_ api_ aham_SN lipsamānaḥ_SNPaPrM paraimi_SPr1In na_ ca_ eva_ kiṃcid_SANe viṣameṇa_SINe yāmi_SPr1In / R na_ aham_SN śaptaḥ_SNPaM pratiśapāmi_SPr1In kiṃcid_SANe damam_SAM dvāram_SANe hi_ amṛtasya_SGNe iha_ vedmi_SPr1In / R guhyam_SANe brahma_SANe tat_SANe idam_SANe vaḥ_PA bravīmi_SPr1In na_ mānuṣāt_SBNe śreṣṭhataram_SNNe hi_ kiṃcid_SNNe /
R vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ / R virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati / R yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
R vimucyamānaḥ_SNPaPrMPv pāpebhyaḥ_PBNe dhanebhyaḥ_PBNe iva_ candramāḥ_SNM / R virajāḥ_SNM kālam_SAM ākāṅkṣan_SNPaPrM dhīraḥ_SNM dhairyeṇa_SINe sidhyati_SPr3In / R yaḥ_SNM sarveṣām_PGM bhavati_SPr3In hi_ arcanīyaḥ_SNMGd utsecane_SLNe stambhaḥ_SNM iva_ abhijātaḥ_SNPaM /
R yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā / R na tathā vaktum icchanti kalyāṇān puruṣe guṇān / R yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ / R yasya vāṅmanasī gupte samyak praṇihite sadā /
R yasmai_SDM vācam_SAF su_ praśastām_SAPaF vadanti_PPr3In saḥ_SNM vai_ devān_PAM gacchati_SPr3In saṃyata_PaCp ātmā_SNM / R na_ tathā_ vaktum_In icchanti_PPr3In kalyāṇān_PAM puruṣe_SLM guṇān_PAM / R yathā_ eṣām_PGM vaktum_In icchanti_PPr3In nairguṇyam_SANe anuyuñjakāḥ_PNM / R yasya_SGM vāc_Cp manasī_DuNNe gupte_DuNPaNe samyak_ praṇihite_DuNPaNe sadā_ /
R vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt / R ākrośanāvamānābhyām abudhād vardhate budhaḥ / R tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet / R amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
R vedāḥ_PNM tapaḥ_SNNe ca_ tyāgaḥ_SNM ca_ saḥ_SNM idam_SANe sarvam_SANe āpnuyāt_SPr3O / R ākrośana_Cp avamānābhyām_DuIM abudhāt_SBM vardhate_SPr3In budhaḥ_SNM / R tasmāt_ na_ vardhayet_SPr3O anyam_SAM na_ ca_ ātmānam_SAM vihiṃsayet_SPr3O / R amṛtasya_SGNe iva_ saṃtṛpyet_SPr3O avamānasya_SGM vai_ dvijaḥ_SNM /
R sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati / R yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti / R vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya /
R sukham_ hi_ avamataḥ_SNPaM śete_SPr3In yaḥ_SNM avamantā_SNM saḥ_SNM naśyati_SPr3In / R yat_ krodhanaḥ_SNM yajate_SPr3In yat_ dadāti_SPr3In yat_ vā_ tapaḥ_SANe tapyati_SPr3In yat_ juhoti_SPr3In / R vaivasvataḥ_SNM tat_SANe harate_SPr3In asya_SGM sarvam_SANe moghaḥ_SNM śramaḥ_SNM bhavati_SPr3In krodhanasya_SGM /
R catvāri yasya dvārāṇi suguptānyamarottamāḥ / R upastham udaraṃ hastau vāk caturthī sa dharmavit / R satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ /
R catvāri_PNNe yasya_SGM dvārāṇi_PNNe su_ guptāni_PNPaNe amara_Cp uttamāḥ_PVM / R upastham_SNNe udaram_SNNe hastau_DuNM vāc_SNF caturthā_SNF saḥ_SNM dharma_Cp vid_SNM / R satyam_SANe damam_SAM hi_ ārjavam_SANe ānṛśaṃsyam_SANe dhṛtim_SAF titikṣām_SAF abhisevamānaḥ_SNPaPrM /
R svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ / R sarvān etān anucaran vatsavaccaturaḥ stanān / R na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit / R ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran /
R svādhyāya_Cp nityaḥ_SNM aspṛhayān_SNM pareṣām_PGM ekānta_Cp śīlī_SNM ūrdhva_Cp gatiḥ_SNM bhavet_SPr3O saḥ_SNM / R sarvān_PAM etān_PAM anucaran_SNPaPrM vatsa_Cp vat_ caturaḥ_PAM stanān_PAM / R na_ pāvanatamam_SNNe kiṃcid_SNNe satyāt_SBNe adhyagamam_SPs1InTh kvacid_ / R ācakṣe_SPr1In aham_SN manuṣyebhyaḥ_PDM devebhyaḥ_PDM pratisaṃcaran_SNPaPrM /
R satyaṃ svargasya sopānaṃ pārāvārasya naur iva / R yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate / R yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ / R yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
R satyam_SNNe svargasya_SGM sopānam_SNNe pārāvārasya_SGM nauḥ_SNF iva_ / R yādṛśaiḥ_PIM saṃnivasati_SPr3In yādṛśān_PAM ca_ upasevate_SPr3In / R yādṛś_SNM icchet_SPr3O ca_ bhavitum_In tādṛś_SNM bhavati_SPr3In pūruṣaḥ_SNM / R yadi_ santam_SAM sevate_SPr3In yadi_ asantam_SAM tapasvinam_SAM yadi_ vā_ stenam_SAM eva_ /
R vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti / R sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum / R nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda /
R vāsaḥ_SNNe yathā_ raṅga_Cp vaśam_SAM prayāti_SPr3In tathā_ saḥ_SNM teṣām_PGM vaśam_SAM abhyupaiti_SPr3In / R sadā_ devāḥ_PNM sādhubhiḥ_PIM saṃvadante_PPr3In na_ mānuṣam_SAM viṣayam_SAM yānti_PPr3In draṣṭum_In / R na_ induḥ_SNM samaḥ_SNM syāt_SPr3O asamaḥ_SNM hi_ vāyuḥ_SNM uccāvacam_SANe viṣayam_SANe yaḥ_SNM saḥ_SNM veda_SPs3In /
R aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe / R tenaiva devāḥ prīyante satāṃ mārgasthitena vai / R śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
R aduṣṭam_SANe vartamāne_SLPaPrM tu_ hṛdaya_Cp antara_Cp pūruṣe_SLM / R tena_SIM eva_ devāḥ_PNM prīyante_PPr3InPv satām_PGM mārga_Cp sthitena_SIPaM vai_ / R śiśna_Cp udare_SLNe ye_PNM abhiratāḥ_PNPaM sadā_ eva_ stenāḥ_PNM narāḥ_PNM vāc_Cp paruṣāḥ_PNM ca_ nityam_ /
R apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti / R na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā / R satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante /
R apeta_PaCp doṣān_PAM iti_ tān_PAM viditvā_Co dūrāt_ devāḥ_PNM samparivarjayanti_PPr3In / R na_ vai_ devāḥ_PNM hīna_PaCp sattvena_SIM toṣyāḥ_PNMGd sarva_Cp āśinā_SIM duṣkṛta_Cp karmaṇā_SIM vā_ / R satya_Cp vratāḥ_PNM ye_PNM tu_ narāḥ_PNM kṛtajñāḥ_PNM dharme_SLM ratāḥ_PNPaM taiḥ_PIM saha_ saṃbhajante_PPr3In /
R avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam / R dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham / R sādhyā ūcuḥ /
R avyāhṛtam_SANe vyāhṛtāt_SBPaNe śreyaḥ_SANe āhuḥ_PPs3In satyam_SANe vadet_SPr3O vyāhṛtam_SNPaNe tat_SNNe dvitīyam_SNNe / R dharmam_SAM vadet_SPr3O vyāhṛtam_SNPaNe tat_SNNe tṛtīyam_SNNe priyam_SANe vadet_SPr3O vyāhṛtam_SNPaNe tat_SNNe caturtham_SNNe / R sādhyāḥ_PNM ūcuḥ_PPs3In /
R kenāyam āvṛto lokaḥ kena vā na prakāśate / R kena tyajati mitrāṇi kena svargaṃ na gacchati / R haṃsa uvāca / R ajñānenāvṛto loko mātsaryānna prakāśate / R lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati /
R kena_SIM ayam_SNM āvṛtaḥ_SNPaM lokaḥ_SNM kena_SIM vā_ na_ prakāśate_SPr3In / R kena_ tyajati_SPr3In mitrāṇi_PANe kena_ svargam_SAM na_ gacchati_SPr3In / R haṃsaḥ_SNM uvāca_SPs3In / R ajñānena_SINe āvṛtaḥ_SNPaM lokaḥ_SNM mātsaryāt_SBNe na_ prakāśate_SPr3In / R lobhāt_SBM tyajati_SPr3In mitrāṇi_PANe saṅgāt_SBM svargam_SAM na_ gacchati_SPr3In /
R sādhyā ūcuḥ / R kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste / R kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti / R haṃsa uvāca /
R sādhyāḥ_PNM ūcuḥ_PPs3In / R kaḥ_SNM svid_ ekaḥ_SNM ramate_SPr3In brāhmaṇānām_PGM kaḥ_SNM svid_ ekaḥ_SNM bahubhiḥ_PIM joṣam_SAM āste_SPr3In / R kaḥ_SNM svid_ ekaḥ_SNM balavān_SNM durbalaḥ_SNM api_ kaḥ_SNM svid_ eṣām_PGM kalaham_SAM na_ anvavaiti_SPr3In / R haṃsaḥ_SNM uvāca_SPs3In /
R prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste / R prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti / R sādhyā ūcuḥ / R kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
R prājñaḥ_SNM ekaḥ_SNM ramate_SPr3In brāhmaṇānām_PGM prājñaḥ_SNM ekaḥ_SNM bahubhiḥ_PIM joṣam_SAM āste_SPr3In / R prājñaḥ_SNM ekaḥ_SNM balavān_SNM durbalaḥ_SNM api_ prājñaḥ_SNM eṣām_PGM kalaham_SAM na_ anvavaiti_SPr3In / R sādhyāḥ_PNM ūcuḥ_PPs3In / R kim_SNNe brāhmaṇānām_PGM deva_Cp tvam_SNNe kim_SNNe ca_ sādhu_Cp tvam_SNNe ucyate_SPr3InPv /
R asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam / R haṃsa uvāca / R svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate / R asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate / R bhīṣma uvāca /
R asādhu_Cp tvam_SNNe ca_ kim_SNNe teṣām_PGM kim_SNNe eṣām_PGM mānuṣam_SNNe matam_SNPaNe / R haṃsaḥ_SNM uvāca_SPs3In / R svādhyāyaḥ_SNM eṣām_PGM deva_Cp tvam_SNNe vratam_SNNe sādhu_Cp tvam_SNNe ucyate_SPr3InPv / R asādhu_Cp tvam_SNNe parīvādaḥ_SNM mṛtyuḥ_SNM mānuṣam_SNNe ucyate_SPr3InPv / R bhīṣmaḥ_SNM uvāca_SPs3In /
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card