sentence
stringlengths
5
5.81k
unsandhied
stringlengths
9
9.26k
R yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ / R oje dvyagā vasuyamā radā rudrā gajābdayaḥ / R kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ /
R yugma_Cp ante_SLM artha_Cp adrayaḥ_PNM kha_Cp agni_Cp surāḥ_PNM sūryāḥ_PNM nava_Cp arṇavāḥ_PNM / R oje_SLNe dvi_Cp agāḥ_PNM vasu_Cp yamāḥ_PNM radāḥ_PNM rudrāḥ_PNM / R kuja_Cp ādīnām_PGM atas_ śīghrāḥ_PNM yugma_Cp ante_SLM artha_Cp agni_Cp dasrakāḥ_PNM /
R guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ / R ojānte dvitriyamalā dviviśve yamaparvatāḥ / R khartudasrā viyadvedāḥ śīghrakarmaṇi kīrtitāḥ / R ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā /
R guṇa_Cp agni_Cp candrāḥ_PNM kha_Cp nagāḥ_PNM dvi_Cp rasa_Cp akṣīṇi_PNNe go_ agnayaḥ_PNM / R oja_Cp ante_SLM dvi_Cp tri_Cp yamalāḥ_PNM dvi_Cp viśvāḥ_PNM yama_Cp parvatāḥ_PNM / R kha_Cp ṛtu_Cp dasrāḥ_PNM viyat_Cp vedāḥ_PNM śīghra_Cp karmaṇi_SLNe kīrtitāḥ_PNPaM / R oja_Cp yugma_Cp antara_Cp guṇā_SNF bhuja_Cp jyā_SNF trijyayā_SIF uddhṛtā_SNPaF /
R yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam / R tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite / R tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam / R śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam /
R yugme_SLNe vṛtte_SLNe dhana_Cp ṛṇam_SNNe syāt_SPr3O ojāt_SBNe ūna_Cp adhike_SLNe sphuṭam_SNNe / R tad_Cp guṇe_DuNF bhuja_Cp koṭijye_DuNF bhagaṇa_Cp aṃśa_Cp vibhājite_DuNPaF / R tad_Cp bhuja_Cp jyā_Cp phala_Cp dhanuḥ_SNNe māndam_SNNe liptā_Cp ādikam_SNNe phalam_SNNe / R śaighryam_SNNe koṭi_Cp phalam_SNNe kendre_SLNe makara_Cp ādau_SLM dhanam_SNNe smṛtam_SNPaNe /
R saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam / R tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ / R trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam / R labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam /
R saṃśodhyam_SNNeGd tu_ tri_Cp jīvāyām_SLF karki_Cp ādau_SLM koṭi_Cp jam_SNNe phalam_SNNe / R tad_Cp bāhu_Cp phala_Cp varga_Cp aikyāt_SBNe mūlam_SNNe karṇaḥ_SNM cala_Cp abhidhaḥ_SNM / R trijyā_Cp abhyastam_SNPaNe bhuja_Cp phalam_SNNe cala_Cp karṇa_Cp vibhājitam_SNPaNe / R labdhasya_SGPaNe cāpam_SNNe liptā_Cp ādi_Cp phalam_SNNe śaighryam_SNNe idam_SNNe smṛtam_SNPaNe /
R etad ādye kujādīnāṃ caturthe caiva karmaṇi / R māndaṃ karmaikam arkendor bhaumādīnām athocyate / R śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt / R madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā /
R etat_SNNe ādye_SLNe kuja_Cp ādīnām_PGM caturthe_SLNe ca_ eva_ karmaṇi_SLNe / R māndam_SNNe karma_SNNe ekam_SNNe arka_Cp indoḥ_SGM bhauma_Cp ādīnām_PGM atha_ ucyate_SPr3InPv / R śaighryam_SNNe māndam_SNNe punar_ māndam_SNNe śaighryam_SNNe catvāri_PNNe anukramāt_SBM / R madhye_SLNe śīghra_Cp phalasya_SGNe ardham_SNNe māndam_SNNe ardha_Cp phalam_SNNe tathā_ /
R madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca / R ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi / R dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca / R arkabāhuphalābhyastā grahabhuktir vibhājitā /
R madhya_Cp grahe_SLM manda_Cp phalam_SNNe sakalam_SNNe śaighryam_SNNe eva_ ca_ / R aja_Cp ādi_Cp kendre_SLNe sarveṣām_PGM śaighrye_SLNe mānde_SLNe ca_ karmaṇi_SLNe / R dhanam_SNNe grahānām_PGM liptā_Cp ādi_SNNe tulā_Cp ādau_SLM ṛṇam_SNNe eva_ ca_ / R arka_Cp bāhu_Cp phala_Cp abhyastā_SNPaF graha_Cp bhuktiḥ_SNF vibhājitā_SNPaF /
R bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat / R svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ / R dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet / R grahabhukteḥ phalaṃ kāryaṃ grahavan mandakarmaṇi /
R bha_Cp cakra_Cp kalikābhiḥ_PIF tu_ liptāḥ_PNF grahe_SLM arka_Cp vat_ / R sva_Cp manda_Cp bhukti_Cp saṃśuddhā_SNPaF madhya_Cp bhuktiḥ_SNF niśāpateḥ_SGM / R dos_Cp jyā_Cp antara_Cp ādikam_SANe kṛtvā_Co bhuktau_SLF ṛṇa_Cp dhanam_SNNe bhavet_SPr3O / R graha_Cp bhuktyāḥ_SGF phalam_SNNe kāryam_SNNeGd graha_Cp vat_ manda_Cp karmaṇi_SLNe /
R dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ / R svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ / R karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam / R mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ /
R dos_Cp jyā_Cp antara_Cp guṇā_SNF bhuktiḥ_SNF tattva_Cp netra_Cp uddhṛtā_SNPaF punar_ / R sva_Cp manda_Cp paridhi_Cp kṣuṇṇā_SNPaF bhagaṇa_Cp aṃśa_Cp uddhṛtā_SNPaF kalāḥ_PNF / R karki_Cp ādau_SLM tu_ dhanam_SNNe tatra_ makara_Cp ādau_SLM ṛṇam_SNNe smṛtam_SNPaNe / R manda_Cp sphuṭīkṛtām_SAPaF bhuktim_SAF projjhya_Co śīghra_Cp ucca_Cp bhuktyāḥ_SBF /
R taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ / R calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam / R ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet / R dūrasthitaḥ svaśīghroccād grahaḥ śithilaraśmibhiḥ /
R tad_Cp śeṣam_SAM vivareṇa_SIM atha_ hanyāt_SPr3O trijyā_Cp antya_Cp karṇayoḥ_DuLM / R cala_Cp karṇa_Cp hṛtam_SNPaNe bhuktau_SLF karṇe_SLM trijyā_Cp adhike_SLM dhanam_SNNe / R ṛṇam_SNNe ūne_SLNe adhike_SLNe projjhya_Co śeṣam_SNNe vakra_Cp gatiḥ_SNF bhavet_SPr3O / R dūra_Cp sthitaḥ_SNPaM sva_Cp śīghra_Cp uccāt_SBM grahaḥ_SNM śithila_Cp raśmibhiḥ_PIM /
R savyetarākṛṣṭatanur bhavet vakragatis tadā / R kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ / R śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ /
R savyetara_Cp ākṛṣṭa_PaCp tanuḥ_SNM bhavet_SPr3O vakra_Cp gatiḥ_SNF tadā_ / R kṛta_Cp ṛtu_Cp candraiḥ_PIM veda_Cp indraiḥ_PIM śūnya_Cp tri_Cp ekaiḥ_PINe guṇa_Cp aṣṭabhiḥ_PINe / R śara_Cp rudraiḥ_PIM caturtheṣu_PLM kendra_Cp aṃśaiḥ_PIM bhūsuta_Cp ādayaḥ_PNM /
R bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ / R avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām / R mahattvāc chīghraparidheḥ saptame bhṛgubhūsutau / R aṣṭame jīvaśaśaijau navame tu śanaiścaraḥ /
R bhavanti_PPr3In vakriṇaḥ_PNM tebhiḥ_PINe tu_ svaiḥ_PINe svaiḥ_PINe cakrāt_SBNe viśodhitaiḥ_PIPaNe / R avaśiṣṭa_PaCp aṃśa_Cp tulyaiḥ_PINe svaiḥ_PINe kendraiḥ_PINe ujhanti_PPr3In vakra_Cp tām_SAF / R mahā_Cp tvāt_SBNe śīghra_Cp paridheḥ_SGM saptame_SLM bhṛgu_Cp bhūsutau_DuNM / R aṣṭame_SLM navame_SLM tu_ śanaiścaraḥ_SNM /
R kujārkigurupātānāṃ grahavac chīghrajaṃ phalam / R vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam / R svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoḥ / R vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ /
R kuja_Cp ārki_Cp guru_Cp pātānām_PGM graha_Cp vat_ śīghra_Cp jam_SNNe phalam_SNNe / R vāmam_SNNe tṛtīyakam_SNNe māndam_SNNe budha_Cp bhārgavayoḥ_DuGM phalam_SNNe / R sva_Cp pāta_Cp ūnāt_SBM grahāt_SBM jīvā_SNF śīghrāt_SBM bhṛguja_Cp saumyayoḥ_DuGM / R vikṣepa_Cp ghnā_SNF antya_Cp karṇa_Cp āptā_SNPaF vikṣepaḥ_SNM trijyayā_SIF vidhoḥ_SGM /
R vikṣepāpakramaikatve krāntir vikṣepasaṃyutā / R digbhede viyutā spaṣṭā bhāskarasya yathāgatā / R grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ / R cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ /
R vikṣepa_Cp apakrama_Cp eka_Cp tve_SLNe krāntiḥ_SNF vikṣepa_Cp saṃyutā_SNF / R diś_Cp bhede_SLM viyutā_SNPaF spaṣṭā_SNPaF bhāskarasya_SGM yathāgatā_SNF / R graha_Cp udaya_Cp prāṇa_Cp hatā_SNPaF kha_Cp kha_Cp aṣṭa_Cp eka_Cp uddhṛtā_SNPaF gatiḥ_SNF / R cakra_Cp āsavaḥ_SNM labdha_PaCp yutā_SNF sva_Cp ahorātra_Cp asavaḥ_PNM smṛtāḥ_PNPaM /
R krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā / R hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram / R krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā / R trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ / R tatkārmukam udakkrāntau dhanaśanī pṛthaksthite /
R krāntyāḥ_SGF dve_DuAF kṛtvā_Co tatra_ utkrama_Cp jyayā_SIF / R hīnā_SNPaF trijyā_SNF dinavyāsadalam_SNNe tat_SNNe dakṣiṇa_Cp uttaram_SNNe / R krānti_Cp jyā_SNF viṣuvat_Cp bhā_Cp ghnā_SNF kṣiti_Cp jyā_SNF dvādaśa_Cp uddhṛtā_SNPaF / R carajā_Cp asavaḥ_PNM / R tat_SNNe kārmukam_SNNe udañc_Cp krāntau_SLF dhana_Cp śanī_DuNM pṛthak_ sthite_DuNPaF /
R svāhorātracaturbhāge dinarātridale smṛte / R yāmyakrāntau viparyaste dviguṇe tu dinakṣape / R vikṣepayuktonitayā krāntyā bhānām api svake / R bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ /
R sva_Cp ahorātra_Cp catur_Cp bhāge_SLM dina_Cp rātri_Cp dale_DuNNe smṛte_DuNPaNe / R yāmya_Cp krāntau_SLF viparyaste_DuNPaF dviguṇe_DuNF tu_ dina_Cp kṣape_DuNF / R vikṣepa_Cp yukta_PaCp ūnitayā_SIF krāntyā_SIF bhānām_PGNe api_ svake_DuNF / R bha_Cp bhogaḥ_SNM aṣṭaśatī_Cp liptāḥ_PNF kha_Cp aśvi_Cp śailāḥ_PNM tathā_ titheḥ_SGM /
R grahaliptābhabhogāptā bhāni bhuktyā dinādikam / R ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ / R gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ /
R graha_Cp liptā_Cp ābha_Cp bhoga_Cp āptāḥ_PNPaM bhāni_PNNe bhuktyā_SIF dina_Cp ādikam_SNNe / R ravi_Cp indu_Cp yoga_Cp liptābhyaḥ_PBF yogāḥ_PNM bha_Cp bhoga_Cp bhājitāḥ_PNPaM / R gatāḥ_PNPaM gamyāḥ_PNMGd ca_ ṣaṣṭi_Cp ghnāḥ_PNF bhukti_Cp yoga_Cp āpta_PaCp nāḍikāḥ_PNF /
R arkonacandraliptābhyas tithayo bhogabhājitāḥ / R gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ / R dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam / R kiṃstughnaṃ tu caturdaśyāḥ kṛṣṇāyāś cāparārdhataḥ /
R arka_Cp ūna_Cp candra_Cp liptābhyaḥ_PBF tithayaḥ_PNM bhoga_Cp bhājitāḥ_PNPaM / R gatāḥ_PNPaF gamyāḥ_PNFGd ca_ ṣaṣṭi_Cp ghnāḥ_PNF nāḍyaḥ_PNF bhukti_Cp antara_Cp uddhṛtāḥ_PNPaF / R dhruvāṇi_PNNe śakuniḥ_SNM nāgam_SNNe tṛtīyam_SNNe tu_ catuṣpadam_SNNe / R tu_ caturdaśyāḥ_SGF kṛṣṇāyāḥ_SGF ca_ apara_Cp ardhāt_SBNe /
R bavādīni tataḥ sapta carākhyakaraṇāni ca / R māse 'ṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate / R tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet / R eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām /
R bava_Cp ādīni_PNNe tatas_ sapta_SNNe cara_Cp ākhya_Cp karaṇāni_PNNe ca_ / R māse_SLM aṣṭa_Cp kṛtvas_ ekaikam_SNNe karaṇānām_PGNe pravartate_SPr3In / R tithyardha_Cp bhogam_SAM sarveṣām_PGNe karaṇānām_PGNe prakalpayet_SPr3O / R eṣā_SNF sphuṭa_Cp gatiḥ_SNF proktā_SNPaF sūrya_Cp ādīnām_PGM kha_Cp cāriṇām_PGM /
R atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti / R mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet /
R atha_ trivikrama_Cp rasam_SAM āha_SPs3In mṛtam_SNPaNe tāmram_SNNe ajā_Cp kṣīraiḥ_PINe iti_ / R mṛtam_SNPaNe tāmram_SNNe tāmra_Cp bhasma_SNNe chāgā_Cp kṣīreṇa_SINe sāmyam_SANe kṛtvā_Co loha_Cp pātre_SLNe mṛṇmaya_Cp pātre_SLNe vā_ saṃpācayet_SPr3O /
R yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ / R tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati /
R yāvat_ gata_PaCp dravam_SNNe bhavati_SPr3In iti_ anena_SINe mṛta_PaCp tāmra_Cp śuddhiḥ_SNF kathitā_SNPaF iti_ abhiprāyaḥ_SNM / R tad_Cp golam_SAM saṃdhayet_SPr3O iti_ tat_SANe dravya_Cp golakam_SANe mūṣā_Cp sampuṭe_SLM melayitvā_Co tad_Cp mukham_SANe saṃmudrya_Co vālukāyantre_SLNe saṃpācya_Co siddhaḥ_SNPaM bhavati_SPr3In /
R vālukāyantraṃ rasamāraṇādhyāye proktam / R bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ / R bījapūrajaṭākalkānupānamatra doṣādyapekṣayā /
R vālukāyantram_SNNe rasa_Cp māraṇa_Cp adhyāye_SLM proktam_SNPaNe / R bhojyam_SNNeGd dvi_Cp guñjakam_SNNe iti_ bhojyam_SNNeGd bhakṣyam_SNNeGd dvi_Cp guñjam_SNNe iti_ arthaḥ_SNM / R bījapūra_Cp jaṭā_Cp kalka_Cp anupānam_SNNe atra_ doṣa_Cp ādi_Cp apekṣayā_SIF /
R bhīma uvāca / R pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ / R viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ / R apaśyat tatra pañcālī saugandhikam anuttamam / R aniloḍham ito nūnaṃ sā bahūni parīpsati /
R bhīmaḥ_SNM uvāca_SPs3In / R pāṇḍavaḥ_SNM bhīmasenaḥ_SNM aham_SN dharmaputrāt_SBM anantaraḥ_SNM / R viśālām_SAF badarīm_SAF prāptaḥ_SNPaM bhrātṛbhiḥ_PIM saha_ rākṣasāḥ_PVM / R apaśyat_S3ImIn tatra_ pañcālī_SNF saugandhikam_SANe anuttamam_SANe / R anila_Cp ūḍham_SAPaNe itas_ nūnam_ sā_SNF bahūni_PANe parīpsati_SPr3In /
R tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam / R puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ / R rākṣasā ūcuḥ / R ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha / R neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā /
R tasyāḥ_SGF mām_SA anavadyāṅgāyāḥ_SGF dharma_Cp patnyāḥ_SGF priye_SLNe sthitam_SAPaM / R puṣpa_Cp āhāram_SAM iha_ prāptam_SAPaM nibodhata_PPr2Im niśācarāḥ_PVM / R rākṣasāḥ_PNM ūcuḥ_PPs3In / R ākrīḍaḥ_SNM ayam_SNM kuberasya_SGM dayitaḥ_SNM puruṣa_Cp ṛṣabhaiḥ_SVM / R na_ iha_ śakyam_SNNe manuṣyeṇa_SIM vihartum_In martya_Cp dharmiṇā_SIM /
R devarṣayas tathā yakṣā devāś cātra vṛkodara / R āmantrya yakṣapravaraṃ pibanti viharanti ca / R gandharvāpsarasaścaiva viharantyatra pāṇḍava / R anyāyeneha yaḥ kaścid avamanya dhaneśvaram /
R devarṣayaḥ_PNM tathā_ yakṣāḥ_PNM devāḥ_PNM ca_ atra_ vṛkodaraiḥ_SVM / R āmantrya_Co yakṣa_Cp pravaram_SAM pibanti_PPr3In viharanti_PPr3In ca_ / R gandharva_Cp apsarasaḥ_PNF ca_ eva_ viharanti_PPr3In atra_ pāṇḍavaiḥ_SVM / R anyāyena_SIM iha_ yaḥ_SNM kaścid_SNM avamanya_Co dhaneśvaram_SAM /
R vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam / R tam anādṛtya padmāni jihīrṣasi balād itaḥ / R dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham / R bhīma uvāca / R rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike /
R vihartum_In icchet_SPr3O durvṛttaḥ_SNM saḥ_SNM vinaśyet_SPr3O asaṃśayam_SAM / R tam_SAM an_ ādṛtya_Co padmāni_PANe jihīrṣasi_SPr2In balāt_SBNe itas_ / R dharmarājasya_SGM ca_ ātmānam_SAM bravīṣi_SPr2In bhrātaram_SAM katham_ / R bhīmaḥ_SNM uvāca_SPs3In / R rākṣasāḥ_PVM tam_SAM na_ paśyāmi_SPr1In dhaneśvaram_SAM iha_ antike_SLNe /
R dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe / R na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ / R na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana / R iyaṃ ca nalinī ramyā jātā parvatanirjhare /
R dṛṣṭvā_Co api_ ca_ mahā_Cp rājam_SAM na_ aham_SN yācitum_In utsahe_SPr1In / R na_ hi_ yācanti_PPr3In rājānaḥ_PNM eṣa_SNM dharmaḥ_SNM sanātanaḥ_SNM / R na_ ca_ aham_SN hātum_In icchāmi_SPr1In kṣātra_Cp dharmam_SAM kathaṃcana_ / R iyam_SNF ca_ nalinī_SNF ramyā_SNF jātā_SNPaF parvata_Cp nirjhare_SLM /
R neyaṃ bhavanam āsādya kuberasya mahātmanaḥ / R tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca / R evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati / R vaiśampāyana uvāca / R ityuktvā rākṣasān sarvān bhīmaseno vyagāhata /
R na_ iyam_SNF bhavanam_SANe āsādya_Co kuberasya_SGM mahātmanaḥ_SGM / R tulyā_SNF hi_ sarva_Cp bhūtānām_PGNe iyam_SNF vaiśravaṇasya_SGM ca_ / R evaṃgateṣu_PLNe dravyeṣu_PLNe kaḥ_SNM kam_SAM yācitum_In arhati_SPr3In / R vaiśampāyanaḥ_SNM uvāca_SPs3In / R iti_ uktvā_Co rākṣasān_PAM sarvān_PAM bhīmasenaḥ_SNM vyagāhata_S3ImIn /
R tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān / R mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ / R kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ / R vyagāhata mahātejās te taṃ sarve nyavārayan /
R tatas_ saḥ_SNM rākṣasaiḥ_PIM vācā_SIF pratiṣiddhaḥ_SNPaM pratāpavān_SNM / R mā_ mā_ evam_ iti_ sa_ krodhaiḥ_PIM bhartsayadbhiḥ_PIPaPrM samantataḥ_ / R kadarthīkṛtya_Co tu_ saḥ_SNM tān_PAM rākṣasān_PAM bhīma_Cp vikramaḥ_SNM / R vyagāhata_S3ImIn mahā_Cp tejāḥ_SNM te_PNM tam_SAM sarve_PNM nyavārayan_P3ImIn /
R gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam / R kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ / R tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
R gṛhṇīta_PPr2Im badhnīta_PPr2Im nikṛntata_PPr2Im imam_SAM pacāma_PPr1Im khādāma_PPr1Im ca_ bhīmasenam_SAM / R kruddhāḥ_PNPaM bruvantaḥ_PNPaPrM anuyayuḥ_PPs3In drutam_SAPaNe te_PNM śastrāṇi_PANe ca_ udyamya_Co vivṛtta_PaCp netrāḥ_PNM / R tatas_ saḥ_SNM yama_Cp daṇḍa_Cp kalpām_SAF mahā_Cp gadām_SAF kāñcana_Cp paṭṭa_Cp naddhām_SAPaF /
R pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti / R te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ / R jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ /
R pragṛhya_Co tān_PAM abhyapatat_S3ImIn tarasvī_SNM tatas_ abravīt_S3ImIn tiṣṭhata_PPr2Im tiṣṭhata_PPr2Im iti_ / R te_PNM tam_SAM tadā_ tomara_Cp paṭṭiśa_Cp ādyaiḥ_PINe vyāvidhya_Co śastraiḥ_PINe sahasā_SINe abhipetuḥ_PPs3In / R jighāṃsavaḥ_PNM krodha_Cp vaśāḥ_PNM su_ bhīmāḥ_PNM bhīmam_SAM samantāt_ parivavruḥ_PPs3In ugrāḥ_PNM /
R vātena kuntyāṃ balavān sa jātaḥ śūras tarasvī dviṣatāṃ nihantā / R satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ / R teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām /
R vātena_SIM kuntyām_SLF balavān_SNM saḥ_SNM jātaḥ_SNPaM śūraḥ_SNM tarasvī_SNM dviṣatām_PGPaPrM nihantā_SNM / R satye_SLNe ca_ dharme_SLM ca_ rataḥ_SNPaM sadā_ eva_ parākrame_SLM śatrubhiḥ_PIM apradhṛṣyaḥ_SNM / R teṣām_PGM saḥ_SNM mārgān_PAM vividhān_PAM mahātmā_SNM nihatya_Co śastrāṇi_PANe ca_ śātravāṇām_PGM /
R yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe / R te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva / R aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ /
R yathā_ pravīrān_PAM nijaghāna_SPs3In vīraḥ_SNM paraḥśatān_PAM puṣkariṇī_Cp samīpe_SLNe / R te_PNM tasya_SGM vīryam_SANe ca_ balam_SANe ca_ dṛṣṭvā_Co vidyā_Cp balam_SANe bāhu_Cp balam_SANe tathā_ eva_ / R aśaknuvantaḥ_PNM sahitāḥ_PNM samantāt_ hata_PaCp pravīrāḥ_PNM sahasā_SINe nivṛttāḥ_PNPaM /
R vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ / R kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ / R sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
R vidīryamāṇāḥ_PNPaPrMPv tatas_ eva_ tūrṇam_ ākāśam_SANe āsthāya_Co vimūḍha_PaCp saṃjñāḥ_PNM / R kailāsa_Cp śṛṅgāṇi_PANe abhidudruvuḥ_PPs3In te_PNM bhīma_Cp arditāḥ_PNPaM krodha_Cp vaśāḥ_PNM prabhagnāḥ_PNPaM / R saḥ_SNM śakra_Cp vat_ dānava_Cp daitya_Cp saṃghān_PAM vikramya_Co jitvā_Co ca_ raṇe_SLM ari_Cp saṃghān_PAM /
R vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni / R tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ / R utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti /
R vigāhya_Co tām_SAF puṣkariṇīm_SAF jita_PaCp ariḥ_SNM kāmāya_SDM jagrāha_SPs3In tatas_ ambujāni_PANe / R tatas_ saḥ_SNM pītvā_Co amṛta_Cp kalpam_SANe ambhaḥ_SANe bhūyas_ babhūva_SPs3In uttama_Cp vīrya_Cp tejāḥ_SNM / R utpāṭya_Co jagrāha_SPs3In tatas_ ambujāni_PANe saugandhikāni_PANe uttama_Cp gandhavanti_PANe /
R tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ / R bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ / R teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca /
R tatas_ tu_ te_PNM krodha_Cp vaśāḥ_PNM sametya_Co dhaneśvaram_SAM bhīma_Cp bala_Cp praṇunnāḥ_PNPaM / R bhīmasya_SGM vīryam_SANe ca_ balam_SANe ca_ saṃkhye_SLNe yathāvat_ ācakhyuḥ_PPs3In atīva_ dīnāḥ_PNM / R teṣām_PGM vacaḥ_SANe tat_SANe tu_ niśamya_Co devaḥ_SNM prahasya_Co rakṣāṃsi_PANe tatas_ abhyuvāca_SPs3In /
R gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat / R tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ / R bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ yathopajoṣaṃ viharantam ekam /
R gṛhṇātu_SPr3Im bhīmaḥ_SNM jalajāni_PANe kāmam_SAM kṛṣṇā_Cp nimittam_SNNe viditam_SNPaNe mama_SG etat_SNNe / R tatas_ abhyanujñāya_Co dhaneśvaram_SAM te_PNM jagmuḥ_PPs3In kurūṇām_PGM pravaram_SAM viroṣāḥ_PNM / R bhīmam_SAM ca_ tasyām_SLF dadṛśuḥ_PPs3In nalinyām_SLF yathopajoṣam_ viharantam_SAPaPrM ekam_SAM /
R vyāsa uvāca / R varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ / R kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim / R sanatkumāra uvāca / R tenāsau varadānena devadevasya śūlinaḥ /
R vyāsaḥ_SNM uvāca_SPs3In / R varān_PAM saḥ_SNM labdhvā_Co bhagavān_SNM vasiṣṭhaḥ_SNM asmat_PB pitāmahaḥ_SNM / R kam_SAM putram_SAM janayāmāsa_SPs3InPe ātmanaḥ_SGM sadṛśa_Cp dyutim_SAM / R sanatkumāraḥ_SNM uvāca_SPs3In / R tena_SINe asau_SNM vara_Cp dānena_SINe devadevasya_SGM śūlinaḥ_SGM /
R arundhatyāmajanayattapoyogabalānvitam / R brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam / R tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ / R pareṇa cetasā bhaktirabhavadgovṛṣadhvaje /
R arundhatyām_SLF ajanayat_S3ImIn tapas_Cp yoga_Cp bala_Cp anvitam_SAM / R brahmiṣṭham_SAM śakti_Cp nāmānam_SAM putram_SAM putra_Cp śata_Cp agrajam_SAM / R tasya_SGM bālyāt_SBNe prabhṛti_ eva_ vāsiṣṭhasya_SGM mahātmanaḥ_SGM / R pareṇa_SINe cetasā_SINe bhaktiḥ_SNF abhavat_S3ImIn govṛṣa_Cp dhvaje_SLM /
R sa kadācid apatyārtham ārādhayad umāpatim / R tasya tuṣṭo mahādevo varado 'smītyabhāṣata / R atha dṛṣṭvā tamīśānam idam āhānatānanaḥ / R kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
R saḥ_SNM kadācid_ apatya_Cp artham_SAM ārādhayat_S3ImIn umāpatim_SAM / R tasya_SGM tuṣṭaḥ_SNPaM mahādevaḥ_SNM vara_Cp daḥ_SNM asmi_SPr1In iti_ abhāṣata_S3ImIn / R atha_ dṛṣṭvā_Co tam_SAM īśānam_SAM idam_SANe āha_SPs3In ānata_PaCp ānanaḥ_SNM / R kena_SINe stoṣyāmi_SFu1In te_SG devaiḥ_SVM yaḥ_SNM tvam_SN sarva_Cp jagat_Cp patiḥ_SNM /
R sarvāndhārayase lokānātmanā samayādvibho / R tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā / R utpādakastathotpādya utpattiścaiva sarvaśaḥ / R ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho /
R sarvān_PAM dhārayase_SPr2In lokān_PAM ātmanā_SIM samayāt_SBM vibho_SVM / R tvam_SN eva_ bhoktā_SNM bhojyam_SNNeGd ca_ kartā_SNM kāryam_SNNe tathā_ kriyā_SNF / R utpādakaḥ_SNM tathā_ utpādyaḥ_SNMGd utpattiḥ_SNF ca_ eva_ sarvaśas_ / R ātmānam_SAM putra_Cp nāmānam_SAM mama_SG tulyam_SAM guṇaiḥ_PIM vibho_SVM /
R icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ / R sanatkumāra uvāca / R tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ / R uvāca vacasā vyāsa diśaḥ sarvā vinādayan /
R icchāmi_SPr1In dattam_SAPaM deveśaḥ_SNM eṣa_SNM mama_SG dīyatām_SPr3ImPv varaḥ_SNM / R sanatkumāraḥ_SNM uvāca_SPs3In / R tam_SAM evam_ vādinam_SAM devaḥ_SNM prahasya_Co vadatām_PGPaPrM varaḥ_SNM / R uvāca_SPs3In vacasā_SINe vyāsaiḥ_SVM diśaḥ_PAF sarvāḥ_PAF vinādayan_SNPaPrM /
R tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati / R tvatsamaḥ sarvavedajñastvadīyo munipuṃgava / R bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā / R bījātmanā na bhavati pariṇāmāntaraṃ gataḥ /
R tvayā_SI aham_SN yācitaḥ_SNPaM śakte_SVM saḥ_SNM ca_ te_SD sambhaviṣyati_SFu3In / R tvad_Cp samaḥ_SNM sarva_Cp veda_Cp jñaḥ_SNM tvadīyaḥ_SNM muni_Cp puṃgavaiḥ_SVM / R bīja_Cp ātmā_SNM ca_ tathā_ udbhūtaḥ_SNPaM svayam_ eva_ aṅkura_Cp ātmanā_SIM / R bīja_Cp ātmanā_SIM na_ bhavati_SPr3In pariṇāma_Cp antaram_SAM gataḥ_SNPaM /
R evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ / R svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ / R sanatkumāra uvāca / R evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca / R jagāma sahasā yogī adṛśyatvamatidyutiḥ /
R evam_ saḥ_SNM ātmanā_SIM ātmā_SNM vaḥ_PG sambhūtaḥ_SNPaM apatya_Cp saṃjñitaḥ_SNM / R svena_SIM ātmanā_SIM na_ bhavitā_SNM pariṇāma_Cp antaram_SAM gataḥ_SNPaM / R sanatkumāraḥ_SNM uvāca_SPs3In / R evam_ uktvā_Co tu_ tam_SAM devaḥ_SNM prahasya_Co ca_ nirīkṣya_Co ca_ / R jagāma_SPs3In sahasā_SINe yogī_SNM adṛśya_Cp tvam_SANe atidyutiḥ_SNM /
R tasmingate mahādeve śaktistava pitāmahaḥ / R vacas tat pariniścintya evamevetyamanyata / R atha kāle 'timahati samatīte śubhavrate / R tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
R tasmin_SLM gate_SLPaM mahādeve_SLM śaktiḥ_SNM te_SG pitāmahaḥ_SNM / R vacaḥ_SANe tat_SANe pariniścintya_Co evam_ eva_ iti_ amanyata_S3ImIn / R atha_ kāle_SLM ati_ mahati_SLM samatīte_SLPaM śubha_Cp vrate_SVF / R tapasā_SINe bhāvitaḥ_SNPaM ca_ api_ mahatā_SINe agni_Cp sama_Cp prabhaḥ_SNM /
R adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam / R tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim / R bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ /
R adṛśyatyām_SLF mahā_Cp prajñaiḥ_SVM ādadhe_SPs3In garbham_SAM uttamam_SAM / R tasyām_SLF āpannasattvāyām_SLF rājā_SNM kalmāṣapād_Cp ṛṣim_SAM / R bhakṣayāmāsa_SPs3InPe saṃrabdhaḥ_SNM rakṣasā_SINe hṛta_PaCp cetanaḥ_SNM /
ā indra sānasim rayim sa jitvānam sadāsaham varṣiṣṭham ūtaye bhara / ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai / tvotāso ny arvatā / indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi / jayema saṃ yudhi spṛdhaḥ /
ā_U indra_SVM sānasim_SAM rayim_SAM sa_U jitvānam_SAM sadāsaham_SAM varṣiṣṭham_SAM ūtaye_SDF bhara_SPr2Im / ni_ yena_SIM muṣṭi_Cp hatyayā_SIF ni_ vṛtrā_PANe ruṇadhāmahai_PPr1Su / tvotāsaḥ_PNM ni_ arvatā_SIM / indra_SVM tvotāsaḥ_PNM ā_ vayam_PN vajram_SAM ghanā_SIM dadīmahi_PPr1O / jayema_PPr1O sam_ yudhi_SLF spṛdhaḥ_PAF /
vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam / sāsahyāma pṛtanyataḥ / mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe / dyaur na prathinā śavaḥ / samohe vā ya āśata naras tokasya sanitau / viprāso vā dhiyāyavaḥ /
vayam_PN śūrebhiḥ_PIM astṛbhiḥ_PIM indra_SVM tvayā_SI yujā_SIM vayam_PN / sāsahyāma_PPs1O pṛtanyataḥ_PAPaPrM / mahāṁ_SNM indraḥ_SNM paras_ ca_ nu_ mahi_Cp tvam_SNNe astu_SPr3Im vajriṇe_SDM / dyauḥ_SNM na_ prathinā_SIM śavaḥ_SNNe / samohe_SLM vā_ ye_PNM āśata_PPs3In naraḥ_PNM tokasya_SGNe sanitau_SLF / viprāsaḥ_PNM vā_ dhiyāyavaḥ_PNM /
yaḥ kukṣiḥ soma pātamaḥ samudraḥ iva pinvate urvīḥ āpaḥ na kākudaḥ / eva hi asya sūnṛtā virapśī gomatī mahī pakvā śākhā na dāśuṣe / evā hi te vibhūtaya ūtaya indra māvate / sadyaś cit santi dāśuṣe /
yaḥ_SNM kukṣiḥ_SNM soma_MCp pātamaḥ_SNM samudraḥ_SNM iva_U pinvate_SPr3In urvīḥ_PNF āpaḥ_PNF na_U kākudaḥ_PNF / eva_U hi_U asya_SGM sūnṛtā_SNF virapśī_SNF gomatī_SNF mahī_SNF pakvā_SNF śākhā_SNF na_U dāśuṣe_SDPaPsM / eva_ hi_ te_SG vibhūtayaḥ_PNF ūtayaḥ_PNF indra_SVM māvate_SDM / sadyas_ cit_ santi_PPr3In dāśuṣe_SDPaPsM /
evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā / indrāya somapītaye /
eva_ hi_ asya_SGM kāmyā_PNNe stomaḥ_SNM uktham_SNNe ca_ śaṃsyā_PNNeGd / indrāya_SDM soma_Cp pītaye_SDF /
śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā / satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā / svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam /
śrameṇa_SIM tapasā_SINe sṛṣṭā_SNPaF brahmaṇā_SINe vittā_SNPaF ṛte_SLNe śritā_SNPaF / satyena_SINe āvṛtā_SNPaF śriyā_SIF prāvṛtā_SNPaF yaśasā_SINe parīvṛtā_SNPaF / svadhayā_SIF parihitā_SNPaF śraddhayā_SIF paryūḍhā_SNPaF dīkṣayā_SIF guptā_SNPaF yajñe_SLM pratiṣṭhitā_SNPaF lokaḥ_SNM nidhanam_SNNe /
brahma padavāyaṃ brāhmaṇo 'dhipatiḥ / tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya / apakrāmati sūnṛtā vīryaṃ puṇyā lakṣmīḥ / ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca /
brahma_SNNe padavāyam_SAM brāhmaṇaḥ_SNM adhipatiḥ_SNM / tām_SAF ādadānasya_SGPaPrM brahma_Cp gavīm_SAF jinataḥ_SGPaPrM brāhmaṇam_SAM kṣatriyasya_SGM / apakrāmati_SPr3In sūnṛtā_SNF vīryam_SNNe puṇyā_SNF lakṣmīḥ_SNF / ojaḥ_SNNe ca_ tejaḥ_SNNe ca_ sahaḥ_SNNe ca_ balam_SNNe ca_ vāc_SNF ca_ indriyam_SNNe ca_ śrīḥ_SNF ca_ dharmaḥ_SNM ca_ /
brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca / āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca /
brahma_SNNe ca_ kṣatram_SNNe ca_ rāṣṭram_SNNe ca_ viśaḥ_PNF ca_ tviṣiḥ_SNF ca_ yaśaḥ_SNNe ca_ varcaḥ_SNNe ca_ draviṇam_SNNe ca_ / āyuḥ_SNNe ca_ rūpam_SNNe ca_ nāma_SNNe ca_ kīrtiḥ_SNF ca_ prāṇaḥ_SNM ca_ apānaḥ_SNM ca_ cakṣuḥ_SNNe ca_ śrotram_SNNe ca_ /
payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca / tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya /
payaḥ_SNNe ca_ rasaḥ_SNM ca_ annam_SNNe ca_ annādyam_SNNe ca_ ṛtam_SNNe ca_ satyam_SNNe ca_ iṣṭam_SNNe ca_ pūrtam_SNNe ca_ prajā_SNF ca_ paśavaḥ_PNM ca_ / tāni_PNNe sarvāṇi_PNNe apakrāmanti_PPr3In brahma_Cp gavīm_SAF ādadānasya_SGPaPrM jinataḥ_SGPaPrM brāhmaṇam_SAM kṣatriyasya_SGM /
saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā / sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ / sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ /
sā_SNF eṣā_SNF bhīmā_SNF brahma_Cp gavī_SNF agha_Cp viṣā_SNF sākṣāt_ kṛtyā_SNF kūlbajam_SNNe āvṛtā_SNPaF / sarvāṇi_PNNe asyām_SLF ghorāṇi_PNNe sarve_PNM ca_ mṛtyavaḥ_PNM / sarvāṇi_PNNe asyām_SLF krūrāṇi_PNNe sarve_PNM puruṣa_Cp vadhāḥ_PNM /
sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati / meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā / tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā / vajro dhāvantī vaiśvānara udvītā /
sā_SNF brahmajyam_SAM deva_Cp pīyum_SAM brahma_Cp gavī_SNF ādīyamānā_SNPaPrFPv mṛtyoḥ_SGM paḍbīśe_SLNe ādyati_SPr3In / meniḥ_SNF śata_Cp vadhā_SNF hi_ sā_SNF brahmajyasya_SGM kṣitiḥ_SNF hi_ sā_SNF / tasmāt_ vai_ brāhmaṇānām_PGM gauḥ_SNF durādharṣā_SNF vijānatā_SIPaPrM / vajraḥ_SNM dhāvantī_SNPaPrF vaiśvānaraḥ_SNM udvītā_SNPaF /
hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā / kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati / mṛtyur hiṃkṛṇvaty ugro devaḥ pucchaṃ paryasyantī / sarvajyāniḥ karṇau varīvarjayantī rājayakṣmo mehantī /
hetiḥ_SNF śaphān_PAM utkhidantī_SNPaPrF mahādevaḥ_SNM apekṣamāṇā_SNPaPrF / kṣura_Cp paviḥ_SNF īkṣamāṇā_SNPaPrF vāśyamānā_SNPaPrF abhisphūrjati_SPr3In / mṛtyuḥ_SNM hiṃkṛṇvatī_SNPaPrF ugraḥ_SNM devaḥ_SNM puccham_SANe paryasyantī_SNPaPrF / sarva_Cp jyāniḥ_SNF karṇau_DuAM varīvarjayantī_SNPaPrF rājayakṣmaḥ_SNM mehantī_SNPaPrF /
menir duhyamānā śīrṣaktir dugdhā / sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā / śaravyā mukhe 'pinahyamānartir hanyamānā / aghaviṣā nipatantī tamo nipatitā /
meniḥ_SNF duhyamānā_SNPaPrFPv śīrṣaktiḥ_SNF dugdhā_SNPaF / sediḥ_SNF upatiṣṭhantī_SNPaPrF mithoyodhaḥ_SNM parāmṛṣṭā_SNPaF / śaravyā_SNF mukhe_SLNe apinahyamānā_SNPaPrFPv ṛtiḥ_SNF hanyamānā_SNPaPrFPv / agha_Cp viṣā_SNF nipatantī_SNPaPrF tamaḥ_SNNe nipatitā_SNPaF /
anugacchantī prāṇān upadāsayati brahmagavī brahmajyasya / vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā / devahetir hriyamāṇā vyṛddhir hṛtā / pāpmādhidhīyamānā pāruṣyam avadhīyamānā /
anugacchantī_SNPaPrF prāṇān_PAM upadāsayati_SPr3In brahma_Cp gavī_SNF brahmajyasya_SGM / vairam_SNNe vikṛtyamānā_SNPaPrFPv pautra_Cp adyam_SNNe vibhājyamānā_SNPaPrFPv / deva_Cp hetiḥ_SNF hriyamāṇā_SNPaPrFPv vyṛddhiḥ_SNF hṛtā_SNPaF / pāpmā_SNM adhidhīyamānā_SNPaPrFPv pāruṣyam_SNNe avadhīyamānā_SNPaPrFPv /
viṣaṃ prayasyantī takmā prayastā / aghaṃ pacyamānā duṣvapnyaṃ pakvā / mūlabarhaṇī paryākriyamāṇā kṣitiḥ paryākṛtā / asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā /
viṣam_SNNe prayasyantī_SNPaPrF takmā_SNM prayastā_SNPaF / agham_SNNe pacyamānā_SNPaPrFPv duṣvapnyam_SNNe pakvā_SNF / mūla_Cp barhaṇī_SNF paryākriyamāṇā_SNPaPrFPv kṣitiḥ_SNF paryākṛtā_SNPaF / asaṃjñā_SNF gandhena_SIM śuc_SNF uddhriyamāṇā_SNPaPrFPv āśīviṣaḥ_SNM uddhṛtā_SNPaF /
abhūtir upahriyamāṇā parābhūtir upahṛtā / śarvaḥ kruddhaḥ piśyamānā śimidā piśitā / avartir aśyamānā nirṛtir aśitā / aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca /
abhūtiḥ_SNF upahriyamāṇā_SNPaPrFPv parābhūtiḥ_SNF upahṛtā_SNPaF / śarvaḥ_SNM kruddhaḥ_SNPaM piśyamānā_SNPaPrFPv śimidā_SNF piśitā_SNPaF / avartiḥ_SNF aśyamānā_SNPaPrFPv nirṛtiḥ_SNF aśitā_SNPaF / aśitā_SNPaF lokāt_SBM chinatti_SPr3In brahma_Cp gavī_SNF brahmajyam_SAM asmāt_SBM ca_ amuṣmāt_SBM ca_ /
tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam / asvagatā parihṇutā / agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti / sarvāsyāṅgā parvā mūlāni vṛścati /
tasyāḥ_SGF āhananam_SNNe kṛtyā_SNF meniḥ_SNF āśasanam_SNNe valagaḥ_SNM ūbadhyam_SNNe / asvagatā_SNF parihṇutā_SNPaF / agniḥ_SNM kravya_Cp ad_SNM bhūtvā_Co brahma_Cp gavī_SNF brahmajyam_SAM praviśya_Co atti_SPr3In / sarvā_PANe asya_SGM aṅgā_PANe parvā_PANe mūlāni_PANe vṛścati_SPr3In /
chinatty asya pitṛbandhu parābhāvayati mātṛbandhu / vivāhāṁ jñātīnt sarvān apikṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā / avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate /
chinatti_SPr3In asya_SGM pitṛ_Cp bandhu_SANe parābhāvayati_SPr3In mātṛ_Cp bandhu_SANe / vivāhāṁ_PAM jñātīn_PAM sarvān_PAM apikṣāpayati_SPr3In brahma_Cp gavī_SNF brahmajyasya_SGM kṣatriyeṇa_SIM apunardīyamānā_SNF / avāstum_SAM enam_SAM asvagam_SAM aprajasam_SAM karoti_SPr3In aparāparaṇaḥ_SNM bhavati_SPr3In kṣīyate_SPr3InPv /
ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte / kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam / kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam /
yaḥ_SNM evam_ viduṣaḥ_SGPaPsM brāhmaṇasya_SGM kṣatriyaḥ_SNM gām_SAM ādatte_SPr3In / kṣipram_ vai_ tasya_SGM āhanane_SLNe gṛdhrāḥ_PNM kurvate_PPr3In ailabam_SAM / kṣipram_ vai_ tasya_SGM ādahanam_SANe parinṛtyanti_PPr3In keśinīḥ_PNF āghnānāḥ_PNPaPrF pāṇinā_SIM urasi_SLNe kurvāṇāḥ_PNPaPrF pāpam_SAM ailabam_SAM /
kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam / kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti / chinddhy āchinddhi prachinddhy apikṣāpaya kṣāpaya / ādadānam āṅgirasi brahmajyam upadāsaya /
kṣipram_ vai_ tasya_SGM vāstuṣu_PLNe vṛkāḥ_PNM kurvate_PPr3In ailabam_SAM / kṣipram_ vai_ tasya_SGM pṛcchanti_PPr3In yat_SNNe tat_SNNe āsīt_S3ImIn idam_SNNe nu_ tat_SNNe iti_ / chinddhi_SPr2Im āchinddhi_SPr2Im pracchinddhi_SPr2Im apikṣāpaya_SPr2Im kṣāpaya_SPr2Im / ādadānam_SAPaPrM āṅgirasi_SVF brahmajyam_SAM upadāsaya_SPr2Im /
vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā / oṣantī samoṣantī brahmaṇo vajraḥ / kṣurapavir mṛtyur bhūtvā vidhāva tvam / ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ /
vaiśvadevī_SNF hi_ ucyase_SPr2InPv kṛtyā_SNF kūlbajam_SNNe āvṛtā_SNPaF / oṣantī_SNPaPrF samoṣantī_SNPaPrF brahmaṇaḥ_SGNe vajraḥ_SNM / kṣura_Cp paviḥ_SNF mṛtyuḥ_SNM bhūtvā_Co vidhāva_SPr2Im tvam_SN / ādatse_SPr2In jinatām_PGPaPrM varcaḥ_SANe iṣṭam_SANe pūrtam_SANe ca_ āśiṣaḥ_PAF /
ādāya jītaṃ jītāya loke 'muṣmin prayacchasi / aghnye padavīr bhava brāhmaṇasyābhiśastyā / meniḥ śaravyā bhavāghād aghaviṣā bhava / aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ /
ādāya_Co jītam_SAPaNe jītāya_SDPaM loke_SLM amuṣmin_SLM prayacchasi_SPr2In / aghnye_SVF padavīḥ_SNF bhava_SPr2Im brāhmaṇasya_SGM abhiśastyā_SIF / meniḥ_SNF śaravyā_SNF bhava_SPr2Im aghāt_SBNe agha_Cp viṣā_SNF bhava_SPr2Im / aghnye_SVF pra_ śiraḥ_SANe jahi_SPr2Im brahmajyasya_SGM kṛta_PaCp āgasaḥ_SGM deva_Cp pīyoḥ_SGM arādhasaḥ_SGM /
tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam / vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha / brahmajyaṃ devy aghnya ā mūlād anusaṃdaha / yathāyād yamasādanāt pāpalokān parāvataḥ /
tvayā_SI pramūrṇam_SAPaM mṛditam_SAPaM agniḥ_SNM dahatu_SPr3Im duścitam_SAM / vṛśca_SPr2Im pravṛśca_SPr2Im saṃvṛśca_SPr2Im daha_SPr2Im pradaha_SPr2Im saṃdaha_SPr2Im / brahmajyam_SAM devi_SVF aghnye_SVF ā_ mūlāt_SBNe anusaṃdaha_SPr2Im / yathā_ yāt_SPr3Su yama_Cp sādanāt_SBNe pāpa_Cp lokān_PAM parāvataḥ_PAF /
evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ / vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā / pra skandhān pra śiro jahi / lomāny asya saṃchinddhi tvacam asya viveṣṭaya /
eva_ tvam_SN devi_SVF aghnye_SVF brahmajyasya_SGM kṛta_PaCp āgasaḥ_SGM deva_Cp pīyoḥ_SGM arādhasaḥ_SGM / vajreṇa_SIM śata_Cp parvaṇā_SIM tīkṣṇena_SIM kṣura_Cp bhṛṣṭinā_SIM / pra_ skandhān_PAM pra_ śiraḥ_SANe jahi_SPr2Im / lomāni_PANe asya_SGM saṃchinddhi_SPr2Im tvacam_SAF asya_SGM viveṣṭaya_SPr2Im /
māṃsāny asya śātaya snāvāny asya saṃvṛha / asthīny asya pīḍaya majjānam asya nirjahi / sarvāsyāṅgā parvāṇi viśrathaya / agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ /
māṃsāni_PANe asya_SGM śātaya_SPr2Im snāvāni_PANe asya_SGM saṃvṛha_SPr2Im / asthīni_PANe asya_SGM pīḍaya_SPr2Im majjānam_SAM asya_SGM nirjahi_SPr2Im / sarvā_PANe asya_SGM aṅgā_PANe parvāṇi_PANe viśrathaya_SPr2Im / agniḥ_SNM enam_SAM kravya_Cp ad_SNM pṛthivyāḥ_SBF nudatām_SPr3Im udoṣatu_SPr3Im vāyuḥ_SNM antarikṣāt_SBNe mahataḥ_SBNe varimṇaḥ_SBNe /
sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu /
sūryaḥ_SNM enam_SAM divaḥ_SBM praṇudatām_SPr3Im nyoṣatu_SPr3Im /
atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
atha_ ha_ prajāpatiḥ_SNM somena_SIM yakṣyamāṇaḥ_SNPaFuM vedān_PAM uvāca_SPs3In kam_SAM vaḥ_PG hotāram_SAM vṛṇīya_SPr1O kam_SAM adhvaryum_SAM kam_SAM udgātāram_SAM kam_SAM brāhmaṇam_SAM iti_ /
ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam /
te_PNM ūcuḥ_PPs3In ṛk_Cp vidam_SAM eva_ hotāram_SAM vṛṇīṣva_SPr2Im yajuḥ_Cp vidam_SAM adhvaryum_SAM sāma_Cp vidam_SAM udgātāram_SAM atharva_Cp aṅgiraḥ_Cp vidam_SAM brāhmaṇam_SAM /
tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati / pratitiṣṭhati prajayā paśubhir ya evaṃ veda / tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda /
tathā_ ha_ asya_SGM yajñaḥ_SNM caturṣu_PLM lokeṣu_PLM caturṣu_PLM deveṣu_PLM caturṣu_PLM vedeṣu_PLM catasṛṣu_PLF hotrāsu_PLF catuṣpād_SNM yajñaḥ_SNM pratitiṣṭhati_SPr3In / pratitiṣṭhati_SPr3In prajayā_SIF paśubhiḥ_PIM yaḥ_SNM evam_ veda_SPs3In / tasmāt_ ṛk_Cp vidam_SAM eva_ hotāram_SAM vṛṇīṣva_SPr2Im sa_SNM hi_ hautram_SANe veda_SPs3In /
agnir vai hotā / pṛthivī vā ṛcām āyatanam / agnir devatā gāyatraṃ chando bhūr iti śukram / tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye / etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye /
agniḥ_SNM vai_ hotā_SNM / pṛthivī_SNF vai_ ṛcām_PGF āyatanam_SNNe / agniḥ_SNM devatā_SNF gāyatram_SNNe chandaḥ_SNNe bhūḥ_SNF iti_ śukram_SNNe / tasmāt_ tam_SAM eva_ hotāram_SAM vṛṇīṣva_SPr2Im iti_ etasya_SGM lokasya_SGM jitaye_SDF / etasya_SGM lokasya_SGM vijitaye_SDF / etasya_SGM lokasya_SGM saṃjitaye_SDF / etasya_SGM lokasya_SGM avaruddhaye_SDF /
etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye / atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
etasya_SGM lokasya_SGM vivṛddhaye_SDF / etasya_SGM lokasya_SGM samṛddhaye_SDF / etasya_SGM lokasya_SGM udāttaye_SDF / etasya_SGM lokasya_SGM vyāptaye_SDF / etasya_SGM lokasya_SGM paryāptaye_SDF / etasya_SGM lokasya_SGM samāptaye_SDF / atha_ ced_ na_ evaṃvidam_SAM hotāram_SAM vṛṇute_SPr3In purastāt_ eva_ eṣām_PGM yajñaḥ_SNM ricyate_SPr3InPv /
yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda / vāyur vā adhvaryuḥ / antarikṣaṃ vai yajuṣām āyatanam / vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram / tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva /
yajuḥ_Cp vidam_SAM eva_ adhvaryum_SAM vṛṇīṣva_SPr2Im sa_SNM hi_ ādhvaryavam_SANe veda_SPs3In / vāyuḥ_SNM vai_ adhvaryuḥ_SNM / antarikṣam_SNNe vai_ yajuṣām_PGNe āyatanam_SNNe / vāyuḥ_SNM devatā_SNF traiṣṭubham_SNNe chandaḥ_SNNe bhuvaḥ_PNF iti_ śukram_SNNe / tasmāt_ tam_SAM eva_ adhvaryum_SAM vṛṇīṣva_SPr2Im iti_ etasya_SGM lokasya_SGM iti_ eva_ /
atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate / sāmavidam evodgātāraṃ vṛṇīṣva / sa hy audgātraṃ veda / ādityo vā udgātā / dyaur vai sāmnām āyatanam / ādityo devatā jāgataṃ chandaḥ svar iti śukram /
atha_ ced_ na_ evaṃvidam_SAM adhvaryum_SAM vṛṇute_SPr3In paścāt_ eva_ eṣām_PGM yajñaḥ_SNM ricyate_SPr3InPv / sāma_Cp vidam_SAM eva_ udgātāram_SAM vṛṇīṣva_SPr2Im / sa_SNM hi_ audgātram_SANe veda_SPs3In / ādityaḥ_SNM vai_ udgātā_SNM / dyauḥ_SNM vai_ sāmnām_PGNe āyatanam_SNNe / ādityaḥ_SNM devatā_SNF jāgatam_SNNe chandaḥ_SNNe svar_SNNe iti_ śukram_SNNe /
tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva / atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate / atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva / sa hi brahmatvaṃ veda / candramā vai brahmā /
tasmāt_ tam_SAM eva_ udgātāram_SAM vṛṇīṣva_SPr2Im iti_ etasya_SGM lokasya_SGM iti_ eva_ / atha_ ced_ na_ evaṃvidam_SAM udgātāram_SAM vṛṇute_SPr3In uttaratas_ eva_ eṣām_PGM yajñaḥ_SNM ricyate_SPr3InPv / atharva_Cp aṅgiraḥ_Cp vidam_SAM eva_ brahmāṇam_SAM vṛṇīṣva_SPr2Im / sa_SNM hi_ brahmatvam_SANe veda_SPs3In / candramāḥ_SNM vai_ brahmā_SNM /
āpo vai bhṛgvaṅgirasām āyatanam / candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām / tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye /
āpaḥ_PNF vai_ bhṛgu_Cp aṅgirasām_PGM āyatanam_SNNe / candramāḥ_SNM devatā_SNF vaidyutaḥ_SNM ca_ uṣṇih_Cp kākubhe_DuNNe chandasī_DuNNe om_ iti_ atharvaṇām_PGM śukram_SNNe janat_SNPaPrNe iti_ aṅgirasām_PGM / tasmāt_ tam_SAM eva_ brahmāṇam_SAM vṛṇīṣva_SPr2Im iti_ etasya_SGM lokasya_SGM jitaye_SDF / etasya_SGM lokasya_SGM vijitaye_SDF /
etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye /
etasya_SGM lokasya_SGM saṃjitaye_SDF / etasya_SGM lokasya_SGM avaruddhaye_SDF / etasya_SGM lokasya_SGM vivṛddhaye_SDF / etasya_SGM lokasya_SGM samṛddhaye_SDF / etasya_SGM lokasya_SGM udāttaye_SDF / etasya_SGM lokasya_SGM vyāptaye_SDF / etasya_SGM lokasya_SGM paryāptaye_SDF / etasya_SGM lokasya_SGM samāptaye_SDF /
atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate /
atha_ ced_ na_ evaṃvidam_SAM brahmāṇam_SAM vṛṇute_SPr3In dakṣiṇatas_ eva_ eṣām_PGM yajñaḥ_SNM ricyate_SPr3InPv dakṣiṇatas_ eva_ eṣām_PGM yajñaḥ_SNM ricyate_SPr3InPv /