sentence
stringlengths
5
5.81k
unsandhied
stringlengths
9
9.26k
R upaviśyāsane yogī padmāsanaṃ samācaret / R gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam / R nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye / R vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam /
R upaviśya_Co āsane_SLNe yogī_SNM padmāsanam_SANe samācaret_SPr3O / R guru_Cp ādi_Cp nyāsanam_SANe kṛtvā_Co yathā_ eva_ guru_Cp bhāṣitam_SNPaNe / R nāḍī_Cp śuddhim_SAF prakurvīta_SPr3O prāṇāyāma_Cp viśuddhaye_SDF / R vāyubījam_SANe tatas_ dhyātvā_Co dhūmra_Cp varṇam_SANe sa_ tejasam_SANe /
R candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet / R nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam /
R candreṇa_SIM pūrayet_SPr3O vāyum_SAM bījam_SANe ṣoḍaśakaiḥ_PINe sudhīḥ_SNM / R catuḥṣaṣṭyā_SIF mātrayā_SIF ca_ kumbhakena_SIM eva_ dhārayet_SPr3O / R dvātriṃśat_Cp mātrayā_SIF vāyum_SAM sūryanāḍyā_SIF ca_ recayet_SPr3O / R nābhimūlāt_SBNe vahnim_SAM utthāpya_Co dhyāyet_SPr3O tejaḥ_SANe avanī_Cp yutam_SANe /
R vahnibījaṃ ṣoḍaśena sūryanāḍyā ca pūrayet / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet / R nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam /
R vahnibījam_SANe ṣoḍaśena_SIM sūryanāḍyā_SIF ca_ pūrayet_SPr3O / R catuḥṣaṣṭyā_SIF mātrayā_SIF ca_ kumbhakena_SIM eva_ dhārayet_SPr3O / R dvātriṃśat_Cp mātrayā_SIF vāyum_SAM śaśināḍyā_SIF ca_ recayet_SPr3O / R nāsā_Cp agre_SLNe śaśadhṛk_Cp bimbam_SANe dhyātvā_Co jyotsnā_Cp samanvitam_SANe /
R ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset / R evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet /
R bījam_SANe ṣoḍaśena_SIM eva_ iḍayā_SIF pūrayet_SPr3O marut_SNM / R catuḥṣaṣṭyā_SIF mātrayā_SIF ca_ kumbhakena_SIM eva_ dhārayet_SPr3O / R amṛta_Cp plāvitam_SAPaM dhyātvā_Co prāṇāyāmam_SAM samabhyaset_SPr3O / R evam_ bījam_SANe ṣoḍaśena_SIM eva_ sūryanāḍyā_SIF ca_ pūrayet_SPr3O /
R dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet / R evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet / R dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret / R sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā /
R dvātriṃśeṇa_SIM lakāreṇa_SIM dṛḍham_ bhāvyam_SNNeGd virecayet_SPr3O / R evaṃvidhām_SAF nāḍī_Cp śuddhim_SAF kṛtvā_Co nāḍīm_SAF viśodhayet_SPr3O / R dṛḍhaḥ_SNM bhūtvā_Co āsanam_SANe kṛtvā_Co prāṇāyāmam_SAM samācaret_SPr3O / R sahitaḥ_SNM sūryabhedaḥ_SNM ca_ ujjāyī_SNF śītalī_SNF tathā_ /
R bhastrikā bhrāmarī mūrchā kevalī cāṣṭa kumbhikāḥ / R sahitau dvividhau proktau prāṇāyāmaṃ samācaret / R sagarbho bījam uccārya nirgarbho bījavarjitaḥ / R prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te /
R bhastrikā_SNF bhrāmarī_SNF mūrchā_SNF kevalī_SNF ca_ aṣṭa_PNM kumbhikāḥ_PNM / R sahitau_DuNM dvividhau_DuNM proktau_DuNPaM prāṇāyāmam_SAM samācaret_SPr3O / R sa_ garbhaḥ_SNM bījam_SANe uccārya_Co nirgarbhaḥ_SNM bīja_Cp varjitaḥ_SNPaM / R prāṇāyāmam_SAM sa_ garbham_SAM ca_ prathamam_ kathayāmi_SPr1In te_SG /
R sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ / R dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam / R iḍayā pūrayed vāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ / R pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ /
R sukha_Cp āsane_SLNe ca_ upaviśya_Co prāc_Cp mukhaḥ_SNM vā_ api_ udak_Cp mukhaḥ_SNM / R dhyāyet_SPr3O vidhim_SAM rajas_Cp guṇam_SAM rakta_Cp varṇam_SAM avarṇakam_SAM / R iḍayā_SIF pūrayet_SPr3O vāyum_SAM mātrayā_SIF ṣoḍaśaiḥ_PIM sudhīḥ_SNM / R pūraka_Cp ante_SLM kumbhaka_Cp ādye_SLM kartavyaḥ_SNMGd tu_ uḍḍīyānakaḥ_SNM /
R sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ / R catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret / R kumbhakānte recakādye kartavyaṃ ca jālaṃdharam / R rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ /
R sattva_Cp mayam_SAM harim_SAM dhyātvā_Co ukāraiḥ_PIM śukla_Cp varṇakaiḥ_PIM / R catuḥṣaṣṭyā_SIF ca_ mātrayā_SIF anilam_SAM kumbhakam_SAM caret_SPr3O / R kumbhaka_Cp ante_SLM recaka_Cp ādye_SLM kartavyam_SNNeGd ca_ jālaṃdharam_SAM / R rudram_SAM tamas_Cp guṇam_SAM dhyātvā_Co makāraiḥ_PIM kṛṣṇa_Cp varṇakaiḥ_PIM /
R dvātriṃśanmātrayā caiva recayed vidhinā punaḥ / R punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet / R iḍayā recayet paścāt tadbījena krameṇa tu / R anulomavilomena vāraṃ vāraṃ ca sādhayet / R pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam /
R dvātriṃśat_Cp mātrayā_SIF ca_ eva_ recayet_SPr3O vidhinā_SIM punar_ / R punar_ piṅgalayā_SIF āpūrya_Co kumbhakena_SIM eva_ dhārayet_SPr3O / R iḍayā_SIF recayet_SPr3O paścāt_ tad_Cp bījena_SINe krameṇa_ tu_ / R anuloma_Cp vilomena_SINe vāram_SAM vāram_SAM ca_ sādhayet_SPr3O / R pūraka_Cp ante_SLM kumbhaka_Cp ādye_SLM dhṛtam_SNPaNe nāsā_Cp puṭa_Cp dvayam_SNNe /
R kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā / R prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate / R vāmajānūparinyastavāmapāṇitalaṃ bhramet / R mātrādiśataparyantaṃ pūrakumbhakarecanam /
R kaniṣṭhā_Cp anāmikā_Cp aṅguṣṭhaiḥ_PIM tarjanī_Cp madhyame_DuAF vinā_ / R prāṇāyāmam_SAM nigarbham_SAM tu_ vinā_ bījena_SINe jāyate_SPr3In / R vāma_Cp jānu_Cp upari_ nyasta_PaCp vāma_Cp pāṇi_Cp talam_SAM bhramet_SPr3O / R mātrā_Cp ādi_Cp śata_Cp paryantam_SNNe pūra_Cp kumbhaka_Cp recanam_SNNe /
R uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā / R adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ / R adhamāj jāyate gharmo merukampaś ca madhyamāt / R uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam /
R uttamā_SNF viṃśatiḥ_SNF mātrā_SNF madhyamā_SNF ṣoḍaśā_SNF smṛtā_SNPaF / R adhamā_SNF dvādaśā_SNF mātrā_SNF prāṇāyāmāḥ_PNM tridhā_ smṛtāḥ_PNPaM / R adhamāt_SBM jāyate_SPr3In gharmaḥ_SNM meru_Cp kampaḥ_SNM ca_ madhyamāt_SBM / R uttamāt_SBM ca_ bhūmityāgaḥ_SNM trividham_SNNe siddhi_Cp lakṣaṇam_SNNe /
R prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam / R prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī / R ānando jāyate citte prāṇāyāmī sukhī bhavet / R kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu /
R prāṇāyāmāt_SBM khecara_Cp tvam_SNNe prāṇāyāmāt_SBM roga_Cp nāśanam_SNNe / R prāṇāyāmāt_SBM bodhayet_SPr3O śaktim_SAF prāṇāyāmāt_SBM manonmanī_SNF / R ānandaḥ_SNM jāyate_SPr3In citte_SLNe prāṇāyāmī_SNM sukhī_SNM bhavet_SPr3O / R kathitam_SNPaNe sahitam_SNNe kumbham_SAM sūryabhedanakam_SANe śṛṇu_SPr2Im /
R pūrayet sūryanāḍyā ca yathāśakti bahirmarut / R dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ / R yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam / R prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ /
R pūrayet_SPr3O sūryanāḍyā_SIF ca_ yathāśakti_ bahis_ marut_SNM / R dhārayet_SPr3O bahu_Cp yatnena_SIM kumbhakena_SIM jalaṃdharaiḥ_PIM / R yāvat_ svedam_SAM nakha_Cp keśābhyām_DuBM tāvat_ kurvantu_PPr3Im kumbhakam_SAM / R prāṇaḥ_SNM apānaḥ_SNM samānaḥ_SNM ca_ udāna_Cp vyānau_DuNM ca_ vāyavaḥ_PNM /
R nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ / R hṛdi prāṇo vahen nityam apāno gudamaṇḍale / R samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ / R vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ /
R nāgaḥ_SNM kūrmaḥ_SNM ca_ kṛkaraḥ_SNM devadattaḥ_SNM dhanaṃjayaḥ_SNM / R hṛdi_SLNe prāṇaḥ_SNM vahet_SPr3O nityam_ apānaḥ_SNM guda_Cp maṇḍale_SLNe / R samānaḥ_SNM nābhi_Cp deśe_SLM tu_ udānaḥ_SNM kaṇṭha_Cp madhya_Cp gaḥ_SNM / R vyānaḥ_SNM vyāpya_Co śarīre_SLNe tu_ pradhānāḥ_PNM pañca_PNM vāyavaḥ_PNM /
R prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ / R teṣām api ca pañcānāṃ sthānāni ca vadāmy aham / R udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ / R kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe /
R prāṇa_Cp ādyāḥ_PNM pañca_PNM vikhyātāḥ_PNPaM nāga_Cp ādyāḥ_PNM pañca_PNM vāyavaḥ_PNM / R teṣām_PGM api_ ca_ pañcānām_PGM sthānāni_PANe ca_ vadāmi_SPr1In aham_SN / R udgāre_SLM nāgaḥ_SNM ākhyātaḥ_SNPaM kūrmaḥ_SNM tu_ unmīlane_SLNe smṛtaḥ_SNPaM / R kṛkaraḥ_SNM kṣudh_Cp tṛṣe_SLNe jñeyaḥ_SNMGd devadattaḥ_SNM vijṛmbhaṇe_SLNe /
R na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ / R nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam / R kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu / R bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret /
R na_ jahāti_SPr3In mṛte_SLPaM kvāpi_ sarvavyāpī_SNM dhanaṃjayaḥ_SNM / R nāgaḥ_SNM gṛhṇāti_SPr3In caitanyam_SANe kūrmaḥ_SNM ca_ eva_ nimeṣaṇam_SANe / R kṣut_Cp tṛṣam_SAF kṛkaraḥ_SNM ca_ eva_ jṛmbhaṇam_SNNe caturthena_SIM tu_ / R bhavet_SPr3O dhanaṃjayāt_SBM śabdam_SAM kṣaṇa_Cp mātram_SANe na_ niḥsaret_SPr3O /
R sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet / R iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ / R punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi / R recayitvā sādhayet tu krameṇa ca punaḥ punaḥ / R kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ /
R sarvam_SANe ca_ sūryakam_SAM nābhi_Cp mūlāt_SBNe samuddharet_SPr3O / R iḍayā_SIF recayet_SPr3O paścāt_ dhairyeṇa_SINe akhaṇḍa_Cp vegāt_SBM / R punar_ sūryeṇa_SIM ca_ ākṛṣya_Co kumbhayitvā_Co yathāvidhi_ / R recayitvā_Co sādhayet_SPr3O tu_ krameṇa_ ca_ punar_ punar_ / R kumbhakaḥ_SNM sūryabhedaḥ_SNM tu_ jarā_Cp mṛtyu_Cp vināśakaḥ_SNM /
R bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam / R iti te kathitaṃ caṇḍa sūryabhedanam uttamam / R nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet / R hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet /
R bodhayet_SPr3O kuṇḍalīm_SAF śaktim_SAF deha_Cp anala_Cp vivardhanam_SNNe / R iti_ te_SG kathitam_SNPaNe caṇḍaiḥ_SVM sūryabhedanam_SNNe uttamam_SNNe / R nāsābhyām_DuIF vāyum_SAM ākṛṣya_Co mukha_Cp madhye_SLNe ca_ dhārayet_SPr3O / R hṛd_Cp galābhyām_DuIM samākṛṣya_Co vāyum_SAM vaktreṇa_SINe dhārayet_SPr3O /
R mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ / R āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ / R ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet / R na bhavet kapharogaś ca krūravāyur ajīrṇakam /
R mukham_SANe praphullam_SANe saṃrakṣya_Co kuryāt_SPr3O jālaṃdharam_SAM tatas_ / R āśakti_ kumbhakam_SAM kṛtvā_Co dhārayet_SPr3O avirodhāt_SBM / R ujjāyī_Cp kumbhakam_SAM kṛtvā_Co sarva_Cp kāryāṇi_PANe sādhayet_SPr3O / R na_ bhavet_SPr3O kapha_Cp rogaḥ_SNM ca_ krūravāyuḥ_SNM ajīrṇakam_SNNe /
R āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate / R jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ / R jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ / R kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ /
R āmavātaḥ_SNM kṣayaḥ_SNM kāsaḥ_SNM jvara_Cp plīhā_SNM na_ jāyate_SPr3In / R jarā_Cp mṛtyu_Cp vināśāya_SDM ca_ ujjāyīm_SAF sādhayet_SPr3O naraḥ_SNM / R jihvayā_SIF vāyum_SAM ākṛṣya_Co udare_SLNe pūrayet_SPr3O śanais_ / R kṣaṇam_SAM ca_ kumbhakam_SAM kṛtvā_Co nāsābhyām_DuBF recayet_SPr3O punar_ /
R sarvadā sādhayed yogī śītalīkumbhakaṃ śubham / R ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate / R tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ / R evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam /
R sarvadā_ sādhayet_SPr3O yogī_SNM śītalī_Cp kumbhakam_SAM śubham_SAM / R ajīrṇam_SNNe kapha_Cp pittam_SNNe ca_ na_ eva_ tasya_SGM prajāyate_SPr3In / R tatas_ vāyum_SAM ca_ nāsābhyām_DuIF ubhābhyām_DuIF cālayet_SPr3O śanais_ / R evam_ viṃśati_Cp vāram_SAM ca_ kṛtvā_Co kuryāt_SPr3O ca_ kumbhakam_SAM /
R tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi / R trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ / R na ca rogo na ca kleśa ārogyaṃ ca dine dine / R ardharātre gate yogī jantūnāṃ śabdavarjite /
R tad_Cp ante_SLM cālayet_SPr3O vāyum_SAM pūrva_Cp uktam_SAPaM ca_ yathāvidhi_ / R tri_Cp vāram_SAM sādhayet_SPr3O enam_SAM bhastrikā_Cp kumbhakam_SAM sudhīḥ_SNM / R na_ ca_ rogaḥ_SNM na_ ca_ kleśaḥ_SNM ārogyam_SNNe ca_ dine_SLNe dine_SLNe / R ardharātre_SLM gate_SLPaM yogī_SNM jantūnām_PGM śabda_Cp varjite_SLPaM /
R karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam / R śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ / R prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param / R meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param /
R karṇau_DuAM nidhāya_Co hastābhyām_DuIM kuryāt_SPr3O pūrakam_SAM uttamam_SAM / R śṛṇuyāt_SPr3O dakṣiṇe_SLM karṇe_SLM nādam_SAM antargatam_SAPaM sudhīḥ_SNM / R prathamam_ jhiñjhī_Cp nādam_SAM ca_ vaṃśī_Cp nādam_SAM tatas_ param_ / R megha_Cp gharghara_Cp bhrāmarī_SNF ca_ ghaṇṭā_Cp kāṃsyam_SNNe tatas_ param_ /
R turībherīmṛdaṅgādininādānakadundubhiḥ / R evaṃ nānāvidho nādo jāyate nityam abhyāsāt / R anāhatasya śabdasya tasya śabdasya yo dhvaniḥ / R dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ /
R turī_Cp bherī_Cp mṛdaṅga_Cp ādi_Cp nināda_Cp ānakadundubhiḥ_SNM / R evam_ nānāvidhaḥ_SNM nādaḥ_SNM jāyate_SPr3In nityam_ abhyāsāt_SBM / R anāhatasya_SGM śabdasya_SGM tasya_SGM śabdasya_SGM yaḥ_SNM dhvaniḥ_SNM / R dhvaneḥ_SGM antargatam_SNPaNe jyotiḥ_SNNe jyotis_Cp antargatam_SNPaNe manaḥ_SNNe /
R tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam / R evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt / R mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ / R saṃtyajya viṣayān sarvān manomūrchā sukhapradā /
R tasmin_SLNe tu_ vilayam_SAM yāti_SPr3In tat_SNNe viṣṇoḥ_SGM paramam_SNNe padam_SNNe / R evam_ bhrāmarī_Cp saṃsiddhiḥ_SNF samādhi_Cp siddhim_SAF āpnuyāt_SPr3O / R mukhe_SLNe ca_ kumbhakam_SAM kṛtvā_Co bhruvoḥ_DuGF antargatam_SNPaNe manaḥ_SNNe / R saṃtyajya_Co viṣayān_PAM sarvān_PAM manomūrchā_SNF sukha_Cp pradā_SNF /
R ātmani manasaṃyogād ānandaṃ jāyate dhruvam / R evaṃ nānāvidhānando jāyate nityam abhyāsāt / R evam abhyāsayogena samādhisiddhim āpnuyāt / R bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu / R haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ /
R ātmani_SLM ānandam_SAM jāyate_SPr3In dhruvam_ / R evam_ nānāvidha_Cp ānandaḥ_SNM jāyate_SPr3In nityam_ abhyāsāt_SBM / R evam_ abhyāsa_Cp yogena_SIM samādhi_Cp siddhim_SAF āpnuyāt_SPr3O / R bhujaṅginyāḥ_SGF śvāsa_Cp vaśāt_SBM ajapā_SNF jāyate_SPr3In nanu_ / R haṃkāreṇa_SIM bahis_ yāti_SPr3In saḥkāreṇa_SIM viśet_SPr3O punar_ /
R ṣaṭśatāni divārātrau sahasrāṇy ekaviṃśatiḥ / R ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā / R mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje / R tathā nāsāpuṭadvaṃdve triveṇīsaṃgamāgamam /
R ṣaṭśatāni_PNNe divārātrau_DuNM sahasrāṇi_PNNe ekaviṃśatiḥ_SNF / R ajapām_SAF nām_SANe gāyatrīm_SAF jīvaḥ_SNM japati_SPr3In sarvadā_ / R mūlādhāre_SLM yathā_ haṃsaḥ_SNM tathā_ hi_ hṛdi_SLNe paṅkaje_SLNe / R tathā_ nāsā_Cp puṭa_Cp dvaṃdve_SLNe triveṇī_Cp saṃgama_Cp āgamam_SNNe /
R ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam / R dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ / R śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā / R caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ /
R ṣaṇṇavati_Cp aṅguli_Cp mānam_SNNe śarīram_SNNe karma_Cp rūpakam_SNNe / R dehāt_SBNe bahis_ gataḥ_SNPaM vāyuḥ_SNM svabhāvāt_SBM dvādaśa_Cp aṅguliḥ_SNM / R śayane_SLNe ṣoḍaśa_Cp aṅgulayaḥ_PNF bhojane_SLNe viṃśatiḥ_SNF tathā_ / R caturviṃśa_Cp aṅguliḥ_SNM nidrāyām_SLF triṃśat_Cp aṅguliḥ_SNM /
R maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam / R svabhāve 'sya gater nyūne param āyuḥ pravardhate / R āyuḥkṣayo 'dhike prokto mārute cāntarād gate / R tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate /
R maithune_SLNe ṣaṭtriṃśat_SNF uktam_SNPaNe vyāyāme_SLM ca_ tatas_ adhikam_SNNe / R svabhāve_SLM asya_SGNe gatyāḥ_SGF nyūne_SLM param_SNNe āyuḥ_SNNe pravardhate_SPr3In / R āyus_Cp kṣayaḥ_SNM adhike_SLM proktaḥ_SNPaM mārute_SLM ca_ antarāt_SBNe gate_SLPaM / R tasmāt_ prāṇe_SLM sthite_SLPaM dehe_SLM maraṇam_SNNe na_ eva_ jāyate_SPr3In /
R vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ / R yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam / R adyāvadhi dhṛtaṃ saṃkhyāvibhramaṃ kevalīkṛte / R ata eva hi kartavyaḥ kevalīkumbhako naraiḥ /
R vāyunā_SIM ghaṭa_Cp sambandhe_SLM bhavet_SPr3O kevala_Cp kumbhakaḥ_SNM / R yāvān_SNM jīvam_SAM japet_SPr3O mantram_SAM ajapā_Cp saṃkhya_Cp kevalam_SAM / R adya_ avadhi_ dhṛtam_SNPaNe saṃkhyā_Cp vibhramam_SNNe kevalī_Cp kṛte_SLNe / R atas_ eva_ hi_ kartavyaḥ_SNMGd kevalī_Cp kumbhakaḥ_SNM naraiḥ_PIM /
R kevalī cājapāsaṃkhyā dviguṇā ca manonmanī / R nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret / R ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine / R kevalīm aṣṭadhā kuryād yāme yāme dine dine /
R kevalī_SNF ca_ ajapā_Cp saṃkhyā_SNF dviguṇā_SNF ca_ manonmanī_SNF / R nāsābhyām_DuIF vāyum_SAM ākṛṣya_Co kevalam_SAM kumbhakam_SAM caret_SPr3O / R eka_Cp ādika_Cp catuḥṣaṣṭim_SAF dhārayet_SPr3O prathame_SLNe dine_SLNe / R kevalīm_SAF aṣṭadhā_ kuryāt_SPr3O yāme_SLM yāme_SLM dine_SLNe dine_SLNe /
R athavā pañcadhā kuryād yathā tat kathayāmi te / R prātar madhyāhnasāyāhne madhyarātre caturthake / R trisaṃdhyam athavā kuryāt samamāne dine dine / R pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā /
R athavā_ pañcadhā_ kuryāt_SPr3O yathā_ tat_SANe kathayāmi_SPr1In te_SG / R prātar_ madhyāhna_Cp sāyāhne_SLM madhyarātre_SLM caturthake_SLM / R trisaṃdhyam_SANe athavā_ kuryāt_SPr3O sama_Cp māne_SLNe dine_SLNe dine_SLNe / R pañca_Cp vāram_SAM dine_SLNe vṛddhiḥ_SNF vāra_Cp ekam_SAM ca_ dine_SLNe tathā_ /
R ajapāparimāṇe ca yāvat siddhiḥ prajāyate / R prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit / R kumbhake kevale siddhe kiṃ na sidhyati bhūtale /
R ajapā_Cp parimāṇe_SLNe ca_ yāvat_ siddhiḥ_SNF prajāyate_SPr3In / R prāṇāyāmam_SAM kevalīm_SAF nāma_ tadā_ vadati_SPr3In yoga_Cp vid_SNM / R kumbhake_SLM kevale_SLM siddhe_SLPaM kim_SNNe na_ sidhyati_SPr3In bhū_Cp tale_SLM /
R vaiśaṃpāyana uvāca / R tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa / R godāne vistaraṃ dhīmān papraccha vinayānvitaḥ / R yudhiṣṭhira uvāca / R gopradāne guṇān samyak punaḥ prabrūhi bhārata /
R vaiśampāyanaḥ_SNM uvāca_SPs3In / R tatas_ yudhiṣṭhiraḥ_SNM rājā_SNM bhūyas_ śāṃtanavam_SAM nṛpaiḥ_SVM / R go_ dāne_SLNe vistaram_SAM dhīmān_SNM papraccha_SPs3In vinaya_Cp anvitaḥ_SNM / R yudhiṣṭhiraḥ_SNM uvāca_SPs3In / R go_ pradāne_SLNe guṇān_PAM samyak_ punar_ prabrūhi_SPr2Im bhārataiḥ_SVM /
R na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam / R ityukto dharmarājena tadā śāṃtanavo nṛpa / R samyag āha guṇāṃstasmai gopradānasya kevalān / R bhīṣma uvāca / R vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām /
R na_ hi_ tṛpyāmi_SPr1In aham_SN vīraiḥ_SVM śṛṇvānaḥ_SNPaPrM amṛtam_SANe īdṛśam_SANe / R iti_ uktaḥ_SNPaM dharmarājena_SIM tadā_ śāṃtanavaḥ_SNM nṛpaiḥ_SVM / R samyak_ āha_SPs3In guṇān_PAM tasmai_SDM go_ pradānasya_SGNe kevalān_PAM / R bhīṣmaḥ_SNM uvāca_SPs3In / R vatsalām_SAF guṇa_Cp sampannām_SAPaF taruṇām_SAF vastra_Cp saṃvṛtām_SAPaF /
R dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate / R asuryā nāma te lokā gāṃ dattvā tatra gacchati / R pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām / R jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam /
R dattvā_Co īdṛśām_SAF gām_SA viprāya_SDM sarva_Cp pāpaiḥ_PINe pramucyate_SPr3InPv / R nāma_ te_PNM lokāḥ_PNM gām_SA dattvā_Co tatra_ gacchati_SPr3In / R pīta_PaCp udakām_SAF jagdha_PaCp tṛṇām_SAF naṣṭa_PaCp dugdhām_SAF nirindriyām_SAF / R jarā_Cp ugrām_SAF upayukta_PaCp arthām_SAF jīrṇām_SAPaF kūpam_SAM iva_ ajalam_SAM /
R dattvā tamaḥ praviśati dvijaṃ kleśena yojayet / R duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ / R kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ /
R dattvā_Co tamaḥ_SANe praviśati_SPr3In dvijam_SAM kleśena_SIM yojayet_SPr3O / R duṣṭāḥ_PNPaF ruṣṭāḥ_PNPaF vyādhitāḥ_PNF durbalāḥ_PNF vā_ na_ dātavyāḥ_PNFGd yāḥ_PNF ca_ mūlyaiḥ_PINe adattaiḥ_PINe / R kleśaiḥ_PIM vipram_SAM yaḥ_SNM aphalaiḥ_PIM saṃyunakti_SPr3In tasya_SGM avīryāḥ_PNM ca_ aphalāḥ_PNM ca_ eva_ lokāḥ_PNM /
R balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ / R yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā / R yudhiṣṭhira uvāca / R kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
R bala_Cp anvitāḥ_PAF śīla_Cp vayas_Cp upapannāḥ_PAPaF sarvāḥ_PAF praśaṃsanti_PPr3In su_ gandhavatīḥ_PAF / R yathā_ hi_ gaṅgā_SNF saritām_PGF variṣṭhā_SNF tathā_ arjunīnām_PGF kapilā_SNF variṣṭhā_SNF / R yudhiṣṭhiraḥ_SNM uvāca_SPs3In / R kasmāt_ samāne_SLNe bahulā_Cp pradāne_SLNe sadbhiḥ_PIM praśastam_SNPaNe kapilā_Cp pradānam_SNNe /
R viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum / R bhīṣma uvāca / R vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase / R vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā /
R viśeṣam_SAM icchāmi_SPr1In mahā_Cp anubhāvaiḥ_SVM śrotum_In samarthaḥ_SNM hi_ bhavān_SNM pravaktum_In / R bhīṣmaḥ_SNM uvāca_SPs3In / R vṛddhānām_PGM bruvatām_PGPaPrM tātaiḥ_SVM śrutam_SNPaNe mama_SG yat_SANe prabhāṣase_SPr2In / R vakṣyāmi_SFu1In tat_SANe aśeṣeṇa_ rohiṇyaḥ_PNF nirmitāḥ_PNPaF yathā_ /
R prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / R asṛjad vṛttim evāgre prajānāṃ hitakāmyayā / R yathā hyamṛtam āśritya vartayanti divaukasaḥ / R tathā vṛttiṃ samāśritya vartayanti prajā vibho /
R prajāḥ_PAF sṛja_SPr2Im iti_ vyādiṣṭaḥ_SNPaM pūrvam_ dakṣaḥ_SNM svayambhunā_SIM / R asṛjat_S3ImIn vṛttim_SAF eva_ agre_SLNe prajānām_PGF hita_Cp kāmyayā_SIF / R yathā_ hi_ amṛtam_SANe āśritya_Co vartayanti_PPr3In divaukasaḥ_PNM / R tathā_ vṛttim_SAF samāśritya_Co vartayanti_PPr3In prajāḥ_PNF vibho_SVM /
R acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ / R sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ / R etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā / R vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat /
R acarebhyaḥ_PBNe ca_ bhūtebhyaḥ_PBNe carāḥ_PNM śreṣṭhāḥ_PNM tatas_ narāḥ_PNM / R sarve_PNM devāḥ_PNM pramodante_PPr3In pūrva_Cp vṛttāḥ_PNPaF tatas_ prajāḥ_PNF / R etāni_PNNe eva_ tu_ bhūtāni_PNNe prākrośan_P3ImIn vṛtti_Cp kāṅkṣayā_SIF / R vṛtti_Cp dam_SAM ca_ anvapadyanta_P3ImIn tṛṣitāḥ_PNM pitṛ_Cp mātṛ_Cp vat_ /
R itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ / R prajāpatir balādhānam amṛtaṃ prāpibat tadā / R sa gatastasya tṛptiṃ tu gandhaṃ surabhim udgiran / R dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām /
R iti_ idam_SANe manasā_SINe gatvā_Co prajā_Cp sarga_Cp artham_SAM ātmanaḥ_SGM / R prajāpatiḥ_SNM bala_Cp ādhānam_SANe amṛtam_SANe prāpibat_S3ImIn tadā_ / R saḥ_SNM gataḥ_SNPaM tasya_SGNe tṛptim_SAF tu_ gandham_SAM surabhim_SAM udgiran_SNPaPrM / R dadarśa_SPs3In udgāra_Cp saṃvṛttām_SAPaF surabhim_SAF mukha_Cp jām_SAF sutām_SAF /
R sāsṛjat saurabheyīstu surabhir lokamātaraḥ / R suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ / R tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ / R babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ /
R sā_SNF asṛjat_S3ImIn saurabheyīḥ_PAF tu_ surabhiḥ_SNF __PAF / R suvarṇa_Cp varṇāḥ_PNF kapilāḥ_PNF prajānām_PGF vṛtti_Cp dhenavaḥ_PNF / R tāsām_PGF amṛta_Cp varṇānām_PGF kṣaratīṇām_PGPaPrF samantataḥ_ / R babhūva_SPs3In amṛta_Cp jaḥ_SNM phenaḥ_SNM sravantīnām_PGF iva_ ūrmi_Cp jaḥ_SNM /
R sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ / R śirasyavāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ / R lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva / R tat tejastu tato raudraṃ kapilā gā viśāṃ pate /
R sa_ vatsa_Cp mukha_Cp vibhraṣṭaḥ_SNPaM bhavasya_SGM bhuvi_SLF tiṣṭhataḥ_SGPaPrM / R śirasi_SLNe avāpa_SPs3In tat_SANe kruddhaḥ_SNPaM saḥ_SNM tadā_ udaikṣata_S3ImIn prabhuḥ_SNM / R lalāṭa_Cp prabhavena_SINe akṣiṇā_SINe rohiṇīḥ_PAF pradahan_SNPaPrM iva_ / R tat_SNNe tejaḥ_SNNe tu_ tatas_ raudram_SNNe kapilāḥ_PAF gāḥ_PA viśām_PGF pate_SVM /
R nānāvarṇatvam anayanmeghān iva divākaraḥ / R yāstu tasmād apakramya somam evābhisaṃśritāḥ / R yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām / R atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata /
R nānā_ varṇa_Cp tvam_SANe anayat_S3ImIn meghān_PAM iva_ divākaraḥ_SNM / R yā_SNF astu_SPr3Im tasmāt_SBNe apakramya_Co somam_SAM eva_ abhisaṃśritāḥ_PNPaF / R yathā_ utpannāḥ_PNPaF sva_Cp varṇa_Cp sthāḥ_PNF tāḥ_PNF nītāḥ_PNPaF na_ anya_Cp varṇa_Cp tām_SAF / R atha_ kruddham_SAPaM mahādevam_SAM prajāpatiḥ_SNM abhāṣata_S3ImIn /
R amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām / R yathā hyamṛtam ādāya somo viṣyandate punaḥ / R tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ / R na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ /
R amṛtena_SINe avasiktaḥ_SNPaM tvam_SN na_ ucchiṣṭam_SNNe vidyate_SPr3InPv gavām_PG / R yathā_ hi_ amṛtam_SANe ādāya_Co somaḥ_SNM viṣyandate_SPr3In punar_ / R tathā_ kṣīram_SANe kṣaranti_PPr3In etāḥ_PNF rohiṇyaḥ_PNF amṛta_Cp sambhavāḥ_PNF / R na_ duṣyati_SPr3In anilaḥ_SNM na_ agniḥ_SNM na_ suvarṇam_SNNe na_ ca_ udadhiḥ_SNM /
R nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā / R imāṃllokān bhariṣyanti haviṣā prasnavena ca / R āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham / R vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ /
R na_ amṛtena_SINe amṛtam_SNNe pītam_SNPaNe vatsapītāḥ_PNF na_ vatsalā_SNF / R imān_PAM lokān_PAM bhariṣyanti_PFu3In haviṣā_SINe prasnavena_SIM ca_ / R āsām_PGF aiśvaryam_SANe aśnīhi_SPr2Im sarva_Cp amṛta_Cp mayam_SANe śubham_SANe / R vṛṣabham_SAM ca_ dadau_SPs3In tasmai_SDM saha_ tābhiḥ_PIF prajāpatiḥ_SNM /
R prasādayāmāsa manastena rudrasya bhārata / R prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā / R dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ / R tato devair mahādevastadā paśupatiḥ kṛtaḥ /
R prasādayāmāsa_SPs3InPe manaḥ_SANe tena_ rudrasya_SGM bhārataiḥ_SVM / R prītaḥ_SNPaM ca_ api_ mahādevaḥ_SNM cakāra_SPs3In vṛṣabham_SAM tadā_ / R dhvajam_SAM ca_ vāhanam_SANe ca_ eva_ tasmāt_ saḥ_SNM vṛṣabhadhvajaḥ_SNM / R tatas_ devaiḥ_PIM mahādevaḥ_SNM tadā_ paśupatiḥ_SNM kṛtaḥ_SNPaM /
R īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate / R evam avyagravarṇānāṃ kapilānāṃ mahaujasām / R pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ / R lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
R īśvaraḥ_SNM saḥ_SNM gavām_PG madhye_SLNe vṛṣāṅkaḥ_SNM iti_ ca_ ucyate_SPr3InPv / R evam_ avyagra_Cp varṇānām_PGF kapilānām_PGF mahā_Cp __PGF / R pradāne_SLNe prathamaḥ_SNM kalpaḥ_SNM sarvāsām_PGF eva_ kīrtitaḥ_SNPaM / R loka_Cp jyeṣṭhāḥ_PNF loka_Cp vṛtti_Cp pravṛttāḥ_PNPaF rudra_Cp upetāḥ_PNPaF soma_Cp viṣyanda_Cp bhūtāḥ_PNPaF /
R saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt / R imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ /
R saumyāḥ_PAF puṇyāḥ_PAF kāma_Cp dāḥ_PAF prāṇa_Cp dāḥ_PAF ca_ gāḥ_PA vai_ dattvā_Co sarva_Cp kāma_Cp pradaḥ_SNM syāt_SPr3O / R imam_SAM gavām_PG prabhava_Cp vidhānam_SANe uttamam_SANe paṭhan_SNPaPrM sadā_ śuciḥ_SNM ati_ maṅgala_Cp priyaḥ_SNM /
R vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā / R havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim / R etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva /
R vimucyate_SPr3InPv kali_Cp kaluṣeṇa_SINe mānavaḥ_SNM priyam_SANe sutān_PAM paśu_Cp dhanam_SANe āpnuyāt_SPr3O tathā_ / R havyam_SANe kavyam_SANe tarpaṇam_SANe śānti_Cp karma_SANe yānam_SANe vāsaḥ_SANe vṛddha_Cp bālasya_SGM puṣṭim_SAF / R etān_PAM sarvān_PAM go_ pradāne_SLNe guṇān_PAM vai_ dātā_SNM rājñ_SVM āpnuyāt_SPr3O vai_ sadā_ eva_ /
R vaiśaṃpāyana uvāca / R pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ / R sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ / R tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
R vaiśampāyanaḥ_SNM uvāca_SPs3In / R pitāmahasya_SGM atha_ niśamya_Co vākyam_SANe rājā_SNM saha_ bhrātṛbhiḥ_PIM ājamīḍhaḥ_SNM / R gāḥ_PA pārthaḥ_SNM dadau_SPs3In brāhmaṇa_Cp sattamebhyaḥ_PDM / R tathā_ eva_ tebhyaḥ_PDM abhidadau_SPs3In dvijebhyaḥ_PDM gavām_PG sahasrāṇi_PANe śatāni_PANe ca_ eva_ /
R yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim /
R yajñān_PAM samuddiśya_Co ca_ dakṣiṇā_Cp arthe_SLM lokān_PAM vijetum_In paramām_SAF ca_ kīrtim_SAF /
R tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti /
R tatra_ rasa_Cp ityādau_SLM prakupitānām_PGPaM doṣāṇām_PGM iti_ aniyamena_SIM rase_SLM kupitaḥ_SNPaM vāyuḥ_SNM vā_ pittam_SNNe vā_ śleṣmā_SNM vā_ saṃsṛṣṭāḥ_PNPaM vā_ aśraddhā_Cp ādīni_PANe kurvanti_PPr3In /
R satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati /
R sati_SLPaPrM api_ doṣa_Cp bhede_SLM atra_ āśrayasya_SGM abhedāt_SBM āśraya_Cp prabhāvena_SIM eva_ aśraddhā_Cp ādayaḥ_PNM bhavanti_PPr3In param_SANe doṣa_Cp bhede_SLM aśraddhā_Cp ādau_SLM eva_ vāta_Cp ādi_Cp liṅgam_SNNe viśiṣṭam_SNPaNe bhavati_SPr3In /
R kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān /
R kiṃvā_ yathāyogyatayā_SIF rasa_Cp āśrayiṇā_SIM vāta_Cp ādinā_SIM aśraddhā_Cp ādi_Cp karaṇam_SNNe boddhavyam_SNNeGd yatas_ na_ gauravam_SNNe vāta_Cp duṣṭa_PaCp rase_SLM bhavitum_In arhati_SPr3In etat_SNNe ca_ na_ ati_ sundaram_SNNe tena_ pūrvaḥ_SNM eva_ pakṣaḥ_SNM jyāyāḥ_SNM /
R athāto guhyarogavijñānīyaṃ vyākhyāsyāmaḥ / R iti ha smāhurātreyādayo maharṣayaḥ / R strīvyavāyanivṛttasya sahasā bhajato 'thavā / R doṣādhyuṣitasaṃkīrṇamalināṇurajaḥpathām /
R atha_ atas_ guhyarogavijñānīyam_SAM vyākhyāsyāmaḥ_PFu1In / R iti_ ha_ sma_ āhuḥ_PPs3In ātreya_Cp ādayaḥ_PNM mahā_Cp ṛṣayaḥ_PNM / R strī_Cp vyavāya_Cp nivṛttasya_SGPaM sahasā_SINe bhajataḥ_SGPaPrM athavā_ / R doṣa_Cp adhyuṣita_PaCp saṃkīrṇa_PaCp malina_Cp aṇu_Cp rajas_Cp pathinām_PGM /
R anyayonim anicchantīm agamyāṃ navasūtikām / R dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā / R vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ / R muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ /
R anya_Cp yonim_SAF an_ icchantīm_SAPaPrF agamyām_SAF navasūtikām_SAF / R dūṣitam_SAPaNe spṛśataḥ_SGPaPrM toyam_SANe rata_Cp anteṣu_PLM api_ na_ eva_ vā_ / R vivardhayiṣayā_SIF tīkṣṇān_PAM pralepa_Cp ādīn_PAM prayacchataḥ_SGPaPrM / R muṣṭi_Cp danta_Cp nakha_Cp utpīḍa_Cp viṣavat_Cp śūkā_Cp pātanaiḥ_PINe /
R veganigrahadīrghātikharasparśavighaṭṭanaiḥ / R doṣā duṣṭā gatā guhyaṃ trayoviṃśatim āmayān / R janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā / R pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt /
R vega_Cp nigraha_Cp dīrgha_Cp ati_ khara_Cp sparśa_Cp vighaṭṭanaiḥ_PINe / R doṣāḥ_PNM duṣṭāḥ_PNPaM gatāḥ_PNPaM guhyam_SANe trayoviṃśatim_SAF āmayān_PAM / R janayanti_PPr3In upadaṃśa_Cp ādīn_PAM upadaṃśaḥ_SNM atra_ pañcadhā_ / R pṛthak_ doṣaiḥ_PIM sa_ rudhiraiḥ_PIM samastaiḥ_PIM ca_ atra_ mārutāt_SBM /
R meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam / R pakvodumbarasaṃkāśaḥ pittena śvayathur jvaraḥ / R śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ / R śoṇitenāsitasphoṭasaṃbhavo 'srasrutir jvaraḥ /
R meḍhre_SLM śophaḥ_SNM __PNM citrāḥ_PNM stambhaḥ_SNM tvac_Cp paripoṭanam_SNNe / R pakva_Cp udumbara_Cp saṃkāśaḥ_SNM pittena_SINe śvayathuḥ_SNM jvaraḥ_SNM / R śleṣmaṇā_SIM kaṭhinaḥ_SNM snigdhaḥ_SNM kaṇḍūmān_SNM śītalaḥ_SNM guruḥ_SNM / R śoṇitena_SINe asita_Cp sphoṭa_Cp sambhavaḥ_SNM asra_Cp srutiḥ_SNM jvaraḥ_SNM /
R sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi / R tīvrā rug āśupacanaṃ daraṇaṃ kṛmisaṃbhavaḥ / R yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ / R jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ /
R sarvaje_SLM sarva_Cp liṅga_Cp tvam_SNNe śvayathuḥ_SNM muṣkayoḥ_DuGM api_ / R tīvrā_SNF ruj_SNF āśu_Cp pacanam_SNNe daraṇam_SNNe kṛmi_Cp sambhavaḥ_SNM / R yāpyaḥ_SNMGd rakta_Cp udbhavaḥ_SNM teṣām_PGM mṛtyave_SDM saṃnipāta_Cp jaḥ_SNM / R jāyante_PPr3In kupitaiḥ_PIPaM doṣaiḥ_PIM guhya_Cp asṛj_Cp piśita_Cp āśrayaiḥ_PIM /
R antar bahir vā meḍhrasya kaṇḍūlā māṃsakīlakāḥ / R picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ / R te 'rśāṃsyupekṣayā ghnanti meḍhrapuṃstvaṃ bhagārtavaṃ / R guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ /
R antar_ bahis_ vā_ meḍhrasya_SGM kaṇḍūlāḥ_PNM māṃsakīlakāḥ_PNM / R picchila_Cp asra_Cp sravāḥ_PNM yonau_SLM tadvat_ ca_ chattra_Cp saṃnibhāḥ_PNM / R te_PNM arśāṃsi_PNNe upekṣayā_SIF ghnanti_PPr3In meḍhra_Cp puṃstvam_SANe bhaga_Cp ārtavam_SANe / R guhyasya_SGNe bahis_ antar_ vā_ piṭikāḥ_PNF kapha_Cp rakta_Cp jāḥ_PNF /
R sarṣapāmānasaṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ / R piṭikā bahavo dīrghā dīryante madhyataśca yāḥ / R so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān / R kumbhīkā raktapittotthā jāmbavāsthinibhāśujā /
R sarṣapa_Cp māna_Cp saṃsthānāḥ_PNM ghanāḥ_PNM sarṣapikāḥ_PNF smṛtāḥ_PNPaF / R piṭikāḥ_PNF bahavaḥ_PNM dīrghāḥ_PNM dīryante_PPr3InPv madhyāt_SBNe ca_ yāḥ_PNF / R saḥ_SNM avamanthaḥ_SNM kapha_Cp __DuINe vedanā_Cp roma_Cp harṣavān_SNM / R kumbhīkā_SNF rakta_Cp pitta_Cp utthā_SNF jāmbava_Cp asthi_Cp nibha_Cp āśu_Cp jā_SNF /
R alajīṃ mehavad vidyād uttamāṃ pittaraktajām / R piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā / R karṇikā puṣkarasyeva jñeyā puṣkariketi sā / R pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭikā bhavet /
R alajīm_SAF meha_Cp vat_ vidyāt_SPr3O uttamām_SAF pitta_Cp rakta_Cp jām_SAF / R piṭikām_SAF māṣa_Cp mudga_Cp ābhām_SAF piṭikā_SNF piṭikā_Cp ācitā_SNPaF / R karṇikā_SNF puṣkarasya_SGNe iva_ jñeyā_SNFGd puṣkarikā_SNF iti_ sā_SNF / R pāṇibhyām_DuIM bhṛśa_Cp saṃvyūḍhe_SLPaM saṃvyūḍhapiṭikā_SNF bhavet_SPr3O /
R mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ / R viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā / R vimardanādiduṣṭena vāyunā carma meḍhrajam / R nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati /
R mṛditam_SNPaNe mṛditam_SNPaNe vastra_Cp saṃrabdham_SNPaNe vāta_Cp kopāt_SBM / R viṣamā_SNF kaṭhinā_SNF bhugnā_SNPaF vāyunā_SIM aṣṭhīlikā_SNF smṛtā_SNPaF / R vimardana_Cp ādi_Cp duṣṭena_SIPaM vāyunā_SIM carma_SNNe meḍhra_Cp jam_SNNe / R nivartate_SPr3In sa_ ruj_Cp dāham_SNNe kvacid_ pākam_SAM ca_ gacchati_SPr3In /
R piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ / R nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat / R durūḍhaṃ sphuṭitaṃ carma nirdiṣṭam avapāṭikā / R vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet /
R piṇḍitam_SNPaNe granthitam_SNPaNe carma_SNNe tat_SNNe pralambam_SNNe adhas_ maṇeḥ_SGM / R nivṛtta_PaCp saṃjñam_SNNe sa_ kapham_SNNe kaṇḍū_Cp kāṭhinya_Cp vat_ tu_ tat_SNNe / R durūḍham_SNNe sphuṭitam_SNPaNe carma_SNNe nirdiṣṭam_SNPaNe avapāṭikā_SNF / R vātena_SIM dūṣitam_SNPaNe carma_SNNe maṇau_SLM saktam_SNPaNe ruṇaddhi_SPr3In ced_ /
R sroto mūtraṃ tato 'bhyeti mandadhāram avedanam / R maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ / R liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam / R śūkadūṣitaraktotthā sparśahānistadāhvayā /
R srotaḥ_SANe mūtram_SNNe tatas_ abhyeti_SPr3In manda_Cp dhāram_SNNe avedanam_SNNe / R maṇeḥ_SGM vikāśa_Cp rodhaḥ_SNM ca_ saḥ_SNM niruddhamaṇiḥ_SNM gadaḥ_SNM / R liṅgam_SNNe śūkaiḥ_PIM iva_ āpūrṇam_SNPaNe grathita_Cp ākhyam_SNNe kapha_Cp udbhavam_SNNe / R śūkā_Cp dūṣita_PaCp rakta_Cp utthā_SNF sparśa_Cp hāniḥ_SNF tad_Cp āhvayā_SNF /
R chidrairaṇumukhair yat tu mehanaṃ sarvataścitam / R vātaśoṇitakopena taṃ vidyācchataponakam / R pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān / R māṃspākaḥ sarvajaḥ sarvavedano māṃsaśātanaḥ /
R chidraiḥ_PINe aṇu_Cp mukhaiḥ_PINe yat_SNNe tu_ mehanam_SNNe sarvatas_ citam_SNPaNe / R vāta_Cp śoṇita_Cp kopena_SIM tam_SAM vidyāt_SPr3O śataponakam_SAM / R pitta_Cp __DuINe tvacaḥ_SGF pākaḥ_SNM tvakpākaḥ_SNM jvara_Cp dāhavān_SNM / R māṃspākaḥ_SNM sarvajaḥ_SNM sarva_Cp vedanaḥ_SNM māṃsa_Cp śātanaḥ_SNM /
R sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam / R mehanaṃ vedanā cogrā taṃ vidyād asṛgarbudam / R māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ / R kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ /
R sa_ rāgaiḥ_PIM asitaiḥ_PIM sphoṭaiḥ_PIM piṭikābhiḥ_PIF ca_ pīḍitam_SNPaNe / R mehanam_SNNe vedanā_SNF ca_ ugrā_SNF tam_SAM vidyāt_SPr3O asṛgarbudam_SAM / R māṃsārbudam_SNNe prāk_ uditam_SNPaNe vidradhiḥ_SNM ca_ tridoṣa_Cp jaḥ_SNM / R kṛṣṇāni_PNNe bhūtvā_Co māṃsāni_PNNe viśīryante_PPr3InPv samantataḥ_ /
R pakvāni saṃnipātena tān vidyāt tilakālakān / R māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān / R caturo varjayed eṣāṃ śeṣāñchīghram upācaret / R viṃśatir vyāpado yoner jāyante duṣṭabhojanāt /
R pakvāni_PNNe saṃnipātena_SIM tān_PAM vidyāt_SPr3O tilakālakān_PAM / R māṃsa_Cp uttham_SAM arbudam_SANe pākam_SAM vidradhim_SAM tilakālakān_PAM / R caturaḥ_PAM varjayet_SPr3O eṣām_PGM śeṣān_PAM śīghram_ upācaret_SPr3O / R viṃśatiḥ_SNF __PNF yoneḥ_SGM jāyante_PPr3In duṣṭa_Cp bhojanāt_SBNe /
R viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ / R duṣṭārtavād apadravair bījadoṣeṇa daivataḥ / R yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ / R pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam /
R viṣama_Cp stha_Cp aṅga_Cp śayana_Cp bhṛśa_Cp maithuna_Cp sevanaiḥ_PINe / R duṣṭa_Cp ārtavāt_SBNe apadravaiḥ_PINe bīja_Cp doṣeṇa_SIM daivāt_SBNe / R yonau_SLM kruddhaḥ_SNPaM anilaḥ_SNM kuryāt_SPr3O ruj_Cp toda_Cp āyāma_Cp suptatāḥ_PAF / R pipīlikā_Cp sṛptim_SAF iva_ stambham_SAM karkaśa_Cp tām_SAF svanam_SAM /
R phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim / R sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca / R tāṃstāṃśca svān gadān vyāpad vātikī nāma sā smṛtā / R saivāticaraṇā śophasaṃyuktātivyavāyataḥ /
R phenila_Cp aruṇa_Cp kṛṣṇa_Cp alpa_Cp tanu_Cp rūkṣa_Cp ārtava_Cp srutim_SAF / R sraṃsam_SAM vaṅkṣaṇa_Cp pārśva_Cp ādau_SLM vyathām_SAF gulmam_SAM krameṇa_ ca_ / R tān_PAM tān_PAM ca_ svān_PAM gadān_PAM vyāpad_SNF vātikā_SNF nāma_ sā_SNF smṛtā_SNPaF / R sā_SNF eva_ ati_ caraṇā_SNF śopha_Cp saṃyuktā_SNPaF ati_ vyavāyāt_SBM /
R maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam / R rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā / R vegodāvartanād yoniṃ prapīḍayati mārutaḥ / R sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati /
R maithunāt_SBNe ati_ bālāyāḥ_SGF pṛṣṭha_Cp jaṅghā_Cp ūru_Cp vaṅkṣaṇam_SAM / R rujan_SNPaPrM saṃdūṣayet_SPr3O yonim_SAM vāyuḥ_SNM prākcaraṇā_SNF iti_ sā_SNF / R vega_Cp udāvartanāt_SBNe yonim_SAM prapīḍayati_SPr3In mārutaḥ_SNM / R sā_SNF phenilam_SANe rajaḥ_SANe kṛcchrāt_SBNe udāvṛttam_SAPaNe vimuñcati_SPr3In /
R iyaṃ vyāpad udāvṛttā jātaghnī tu yadānilaḥ / R jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam / R atyāśitāyā viṣamaṃ sthitāyāḥ surate marut / R annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet /
R iyam_SNF vyāpad_SNF udāvṛttā_SNPaF jātaghnī_SNF tu_ yadā_ anilaḥ_SNM / R jātam_SAPaM jātam_SAPaM sutam_SAM hanti_SPr3In raukṣyāt_SBNe duṣṭa_Cp ārtava_Cp udbhavam_SAM / R atyāśitāyāḥ_SGPaF viṣamam_SANe sthitāyāḥ_SGPaF surate_SLNe marut_SNM / R annena_SINe utpīḍitaḥ_SNPaM yoneḥ_SGM sthitaḥ_SNPaM srotasi_SLNe vakrayet_SPr3O /
R sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā / R vātalāhārasevinyāṃ jananyāṃ kupito 'nilaḥ / R striyo yonim aṇudvārāṃ kuryāt sūcīmukhīti sā / R vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṃgraham /
R sa_ asthi_Cp māṃsam_SANe mukham_SANe tīvra_Cp __SAM antarmukhī_SNF iti_ sā_SNF / R vātala_Cp āhāra_Cp sevinyām_SLF jananyām_SLF kupitaḥ_SNPaM anilaḥ_SNM / R striyāḥ_SGF yonim_SAM aṇu_Cp dvārām_SAF kuryāt_SPr3O sūcīmukhī_SNF iti_ sā_SNF / R vega_Cp rodhāt_SBM ṛtau_SLM vāyuḥ_SNM duṣṭaḥ_SNPaM viṣ_Cp mūtra_Cp saṃgraham_SAM /
R karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā / R ṣaḍahāt saptarātrād vā śukraṃ garbhāśayān marut / R vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā / R yonau vātopataptāyāṃ strīgarbhe bījadoṣataḥ /
R karoti_SPr3In yoneḥ_SGM śoṣam_SAM ca_ śuṣkā_Cp ākhyā_SNF sā_SNF ati_ vedanā_SNF / R ṣaṣ_Cp ahāt_SBM sapta_Cp rātrāt_SBM vā_ śukram_SANe garbhāśayāt_SBM marut_SNM / R vamet_SPr3O sa_ ruj_SNM nīrujaḥ_SNM vā_ yasyāḥ_SGF sā_SNF vāminī_SNF matā_SNPaF / R yonau_SLM vāta_Cp upataptāyām_SLPaF strī_Cp garbhe_SLM bīja_Cp doṣāt_SBM /
R nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā / R duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ / R kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām / R utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām /
R nṛ_Cp dveṣiṇī_SNF astanā_SNF ca_ syāt_SPr3O ṣaṇḍha_Cp saṃjñā_SNF anupakramā_SNF / R duṣṭaḥ_SNPaM viṣṭabhya_Co yoni_Cp āsyam_SANe garbha_Cp koṣṭham_SAM ca_ mārutaḥ_SNM / R kurute_SPr3In vivṛtām_SAPaF srastām_SAPaF vātikīm_SAF iva_ duḥkhitām_SAF / R utsanna_PaCp māṃsām_SAF tām_SAF āhuḥ_PPs3In mahāyonim_SAF mahā_Cp rujām_SAF /
R yathāsvair dūṣaṇair duṣṭaṃ pittaṃ yonim upāśritam / R karoti dāhapākoṣāpūtigandhijvarānvitām / R bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām / R sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ /
R yathāsvaiḥ_PINe dūṣaṇaiḥ_PINe duṣṭam_SNPaNe pittam_SNNe yonim_SAM upāśritam_SNPaNe / R karoti_SPr3In dāha_Cp pāka_Cp ūṣā_Cp pūti_Cp gandhi_Cp jvara_Cp anvitām_SAF / R bhṛśa_Cp uṣṇa_Cp bhūri_Cp kuṇapa_Cp nīla_Cp pīta_Cp asita_Cp ārtavām_SAF / R sā_SNF vyāpad_SNF paittikā_SNF raktayoni_Cp ākhyā_SNF asṛj_ ati_ srutyāḥ_SBF /
R kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām / R śītalāṃ kaṇḍulāṃ pāṇḍupicchilāṃ tadvidhasrutim / R sā vyāpacchlaiṣmikī vātapittābhyāṃ kṣīyate rajaḥ / R sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā /
R kaphaḥ_SNM abhiṣyandibhiḥ_PIM kruddhaḥ_SNPaM kuryāt_SPr3O yonim_SAF avedanām_SAF / R śītalām_SAF kaṇḍulām_SAF pāṇḍu_Cp picchilām_SAF tadvidha_Cp srutim_SAF / R sā_SNF vyāpad_SNF ślaiṣmikā_SNF vāta_Cp pittābhyām_DuINe kṣīyate_SPr3InPv rajaḥ_SNNe / R sa_ dāha_Cp kārśya_Cp vaivarṇyam_SNNe yasyāḥ_SGF sā_SNF lohitakṣayā_SNF /
R pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt / R pittayuktena marutā yonir bhavati dūṣitā / R śūnā sparśāsahā sārtir nīlapītāsravāhinī / R vastikukṣigurutvātīsārārocakakāriṇī /
R pittalāyāḥ_SGF nṛ_Cp saṃvāse_SLM kṣavathu_Cp udgāra_Cp dhāraṇāt_SBNe / R pitta_Cp yuktena_SIPaM marutā_SIM yoniḥ_SNM bhavati_SPr3In dūṣitā_SNPaF / R śūnā_SNPaF sparśa_Cp asahā_SNF sa_ ārtiḥ_SNF nīla_Cp pīta_Cp asra_Cp vāhinī_SNF / R vasti_Cp kukṣi_Cp guru_Cp tva_Cp atīsāra_Cp arocaka_Cp kāriṇī_SNF /
R śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā / R vātaśleṣmāmayavyāptā śvetapicchilavāhinī / R upaplutā smṛtā yonir viplutākhyā tvadhāvanāt / R saṃjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā /
R śroṇi_Cp vaṅkṣaṇa_Cp ruj_Cp toda_Cp jvara_Cp kṛt_SNF sā_SNF pariplutā_SNPaF / R vāta_Cp śleṣma_Cp āmaya_Cp vyāptā_SNPaF śveta_Cp picchila_Cp vāhinī_SNF / R upaplutā_SNF smṛtā_SNPaF yoniḥ_SNF viplutā_Cp ākhyā_SNF tu_ adhāvanāt_SBNe / R saṃjāta_PaCp jantuḥ_SNF kaṇḍūlā_SNF __SIF ca_ ati_ rati_Cp priyā_SNF /
R akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ / R karṇikāṃ janayed yonau rajomārganirodhinīm / R sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ / R yathāsvopadravakarair vyāpat sā sāṃnipātikī /
R akāla_Cp vāhanāt_SBNe vāyuḥ_SNM śleṣma_Cp rakta_Cp vimūrchitaḥ_SNPaM / R karṇikām_SAF janayet_SPr3O yonau_SLM rajas_Cp mārga_Cp nirodhinīm_SAF / R sā_SNF karṇinī_SNF tribhiḥ_PIM doṣaiḥ_PIM yoni_Cp garbhāśaya_Cp āśritaiḥ_PIPaM / R yathāsva_Cp upadrava_Cp karaiḥ_PIM vyāpad_SNF sā_SNF sāṃnipātikā_SNF /
R iti yonigadā nārī yaiḥ śukraṃ na pratīcchati / R tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān / R asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ /
R iti_ yoni_Cp gadāḥ_PNM nārī_SNF yaiḥ_PIM śukram_SANe na_ pratīcchati_SPr3In / R tatas_ garbham_SAM na_ gṛhṇāti_SPr3In rogān_PAM ca_ āpnoti_SPr3In dāruṇān_PAM / R asṛgdara_Cp arśas_Cp gulma_Cp ādīn_PAM ābādhān_PAM ca_ anila_Cp ādibhiḥ_PIM /
saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti / tejo vai puruṣasya prajā / tejaḥ saubharaṃ bṛhataḥ / kṣatraṃ bṛhat / kṣatriyasyo eṣā prajā /
saubharam_SANe brahma_Cp sāma_SANe kurvīta_SPr3O yaḥ_SNM kāmayeta_SPr3O ā_ me_SG prajāyām_SLF su_ upakāśaḥ_SNM darśanīyaḥ_SNM kṣatriya_Cp rūpaḥ_SNM puruṣa_Cp rūpaḥ_SNM jāyeta_SPr3O iti_ / tejaḥ_SNNe vai_ puruṣasya_SGM prajā_SNF / tejaḥ_SNNe saubharam_SNNe bṛhataḥ_SGNe / kṣatram_SNNe bṛhat_SNNe / kṣatriyasya_SGM u_ eṣā_SNF prajā_SNF /
ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda / prajāpatiḥ prajā asṛjata / tā asya sṛṣṭāḥ parābhavan / tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ /
ā_ ha_ eva_ asya_SGM prajāyām_SLF su_ upakāśaḥ_SNM darśanīyaḥ_SNM kṣatriya_Cp rūpaḥ_SNM puruṣa_Cp rūpaḥ_SNM jāyate_SPr3In yaḥ_SNM evam_ veda_SPs3In / prajāpatiḥ_SNM prajāḥ_PAF asṛjata_S3ImIn / tāḥ_PNF asya_SGM sṛṣṭāḥ_PNPaF parābhavan_P3ImIn / tat_SANe idam_SNNe sarīsṛpam_SNNe abhavat_S3ImIn yat_SNNe anyat_SNNe sarpebhyaḥ_PBM /
sa dvitīyā asṛjata / tā asya paraivābhavan / te matsyā abhavan / sa tṛtīyā asṛjata / tā asya paraivābhavan / tāni vayāṃsy abhavan / sa caturthīr asṛjata /
sa_ dvitīyāḥ_PAF asṛjata_S3ImIn / tāḥ_PNF asya_SGM parā_ eva_ abhavan_P3ImIn / te_PNM matsyāḥ_PNM abhavan_P3ImIn / sa_SNM tṛtīyāḥ_PAF asṛjata_S3ImIn / tāḥ_PNF asya_SGM parā_ eva_ abhavan_P3ImIn / tāni_PNNe vayāṃsi_PNNe abhavan_P3ImIn / sa_SNM caturthīḥ_PAF asṛjata_S3ImIn /
sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti / sa etat sāmāpaśyat / tenainā ūrg ity evābhyamṛśat / tā asyorjā samaktā avardhanta /
sa_SNM aikṣata_S3ImIn katham_ nu_ me_SG imāḥ_PNF prajāḥ_PNF sṛṣṭāḥ_PNPaF na_ parābhaveyuḥ_PPr3O iti_ / saḥ_SNM etat_SANe sāma_SANe apaśyat_S3ImIn / tena_SINe enāḥ_PAF ūrj_SNF iti_ eva_ abhyamṛśat_S3ImIn / tāḥ_PNF asya_SGM ūrjā_SIF samaktāḥ_PNPaF avardhanta_P3ImIn /
so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti / tad eva saubharasya saubharatvam / subhṛtaṃ prajāṃ bibharti ya evaṃ veda /
saḥ_SNM abravīt_S3ImIn su_ bhṛtam_SAPaNe vai_ imāḥ_PAF prajāḥ_PAF abhārṣam_SPs1InFs iti_ / tat_SNNe eva_ saubharasya_SGNe saubhara_Cp tvam_SNNe / su_ bhṛtam_SAPaNe prajām_SAF bibharti_SPr3In yaḥ_SNM evam_ veda_SPs3In /
R saṃjaya uvāca / R duryodhano mahārāja sudarśaścāpi te sutaḥ / R hataśeṣau tadā saṃkhye vājimadhye vyavasthitau / R tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam / R uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam /
R saṃjayaḥ_SNM uvāca_SPs3In / R duryodhanaḥ_SNM mahā_Cp rājaiḥ_SVM sudarśaḥ_SNM ca_ api_ te_SG sutaḥ_SNM / R hata_PaCp śeṣau_DuNM tadā_ saṃkhye_SLNe vāji_Cp madhye_ vyavasthitau_DuNPaM / R tatas_ duryodhanam_SAM dṛṣṭvā_Co vāji_Cp madhye_ vyavasthitam_SAPaM / R uvāca_SPs3In devakīputraḥ_SNM kuntī_Cp putram_SAM dhanaṃjayam_SAM /
R śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ / R gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ / R pariśrāntaśca nakulaḥ sahadevaśca bhārata / R yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān /
R śatravaḥ_PNM hata_PaCp bhūyiṣṭhāḥ_PNM jñātayaḥ_PNM paripālitāḥ_PNPaM / R gṛhītvā_Co saṃjayam_SAM ca_ asau_SNM nivṛttaḥ_SNPaM śini_Cp puṃgavaḥ_SNM / R pariśrāntaḥ_SNPaM ca_ nakulaḥ_SNM sahadevaḥ_SNM ca_ bhārataiḥ_SVM / R yodhayitvā_Co raṇe_SLM pāpān_PAM dhārtarāṣṭra_Cp padānugān_PAM /
R suyodhanam abhityajya traya ete vyavasthitāḥ / R kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ / R asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ / R duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ /
R suyodhanam_SAM abhityajya_Co trayaḥ_PNM ete_PNM vyavasthitāḥ_PNPaM / R kṛpaḥ_SNM ca_ kṛtavarmā_SNM ca_ drauṇiḥ_SNM ca_ eva_ mahā_Cp rathaḥ_SNM / R asau_SNM tiṣṭhati_SPr3In pāñcālyaḥ_SNM śriyā_SIF paramayā_SIF yutaḥ_SNM / R duryodhana_Cp balam_SANe hatvā_Co saha_ sarvaiḥ_PIM prabhadrakaiḥ_PIM /
R asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ / R chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ / R prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ / R enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi /
R asau_SNM duryodhanaḥ_SNM pārthaiḥ_SVM vāji_Cp madhye_ vyavasthitaḥ_SNPaM / R chattreṇa_SINe dhriyamāṇena_SIPaPrNePv prekṣamāṇaḥ_SNPaPrM muhur_ muhur_ / R prativyūhya_Co balam_SANe sarvam_SANe raṇa_Cp madhye_ vyavasthitaḥ_SNPaM / R enam_SAM hatvā_Co śitaiḥ_PIPaM bāṇaiḥ_PIM kṛtakṛtyaḥ_SNM bhaviṣyasi_SFu2In /
R gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama / R yāvanna vidravantyete tāvajjahi suyodhanam / R yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti / R pariśrāntabalastāta naiṣa mucyeta kilbiṣī /
R gaja_Cp anīkam_SANe hatam_SAPaNe dṛṣṭvā_Co tvā_SA ca_ prāptam_SAPaM ariṃdamaiḥ_SVM / R yāvat_ na_ vidravanti_PPr3In ete_PNM tāvat_ jahi_SPr2Im suyodhanam_SAM / R yātu_SPr3Im kaścid_SNM tu_ pāñcālyam_SAM kṣipram_ āgamyatām_SPr3ImPv iti_ / R pariśrānta_PaCp balaḥ_SNM tātaiḥ_SVM na_ eṣa_SNM mucyeta_SPr3O kilbiṣī_SNM /
R tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ / R jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat / R nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ / R dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ /
R te_SG hatvā_Co balam_SANe sarvam_SANe saṃgrāme_SLM dhṛtarāṣṭra_Cp jaḥ_SNM / R jitān_PAPaM pāṇḍu_Cp sutān_PAM matvā_Co rūpam_SANe dhārayate_SPr3In mahat_SANe / R nihatam_SAPaNe sva_Cp balam_SANe dṛṣṭvā_Co pīḍitam_SAPaNe ca_ api_ pāṇḍavaiḥ_PIM / R dhruvam_ eṣyati_SFu3In saṃgrāme_SLM vadhāya_SDM eva_ ātmanaḥ_SGM nṛpaḥ_SNM /
R evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt / R dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada / R yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ / R hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ /
R evam_ uktaḥ_SNPaM phalgunaḥ_SNM tu_ kṛṣṇam_SAM vacanam_SANe abravīt_S3ImIn / R dhṛtarāṣṭra_Cp sutāḥ_PNM sarve_PNM hatāḥ_PNPaM bhīmena_SIM mānadaiḥ_SVM / R yau_DuNM etau_DuNM āsthitau_DuNPaM kṛṣṇaiḥ_SVM tau_DuNM adya_ na_ bhaviṣyataḥ_DuFu3In / R hataḥ_SNPaM bhīṣmaḥ_SNM hataḥ_SNPaM droṇaḥ_SNM karṇaḥ_SNM vaikartanaḥ_SNM hataḥ_SNPaM /
R madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ / R hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca / R rathānāṃ tu śate śiṣṭe dve eva tu janārdana / R dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ /
R madra_Cp rājaḥ_SNM hataḥ_SNPaM śalyaḥ_SNM hataḥ_SNPaM kṛṣṇaiḥ_SVM jayadrathaḥ_SNM / R hayāḥ_PNM pañcaśatāḥ_PNM śiṣṭāḥ_PNPaM śakuneḥ_SGM saubalasya_SGM ca_ / R rathānām_PGM tu_ śate_DuNNe śiṣṭe_DuNPaNe dve_DuNNe eva_ tu_ janārdanaiḥ_SVM / R dantinām_PGM ca_ śatam_SNNe sāgram_SNNe tri_Cp sāhasrāḥ_PNM padātayaḥ_PNM /
R aśvatthāmā kṛpaścaiva trigartādhipatistathā / R ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ / R etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava / R mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit /
R aśvatthāmā_SNM kṛpaḥ_SNM ca_ eva_ trigarta_Cp adhipatiḥ_SNM tathā_ / R ulūkaḥ_SNM śakuniḥ_SNM ca_ eva_ kṛtavarmā_SNM ca_ sātvataḥ_SNM / R etat_SNNe balam_SNNe abhūt_SPs3In śeṣam_SNNe dhārtarāṣṭrasya_SGM mādhavaiḥ_SVM / R mokṣaḥ_SNM na_ nūnam_ kālāt_SBM hi_ vidyate_SPr3InPv bhuvi_SLF kasyacid_SGM /
R tathā vinihate sainye paśya duryodhanaṃ sthitam / R adyāhnā hi mahārājo hatāmitro bhaviṣyati / R na hi me mokṣyate kaścit pareṣām iti cintaye / R ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ /
R tathā_ vinihate_SLPaNe sainye_SLNe paśya_SPr2Im duryodhanam_SAM sthitam_SAPaM / R adya_ ahnā_SINe hi_ mahā_Cp rājaḥ_SNM hata_PaCp amitraḥ_SNM bhaviṣyati_SFu3In / R na_ hi_ mama_SG mokṣyate_SFu3In kaścid_SNM pareṣām_PGM iti_ cintaye_SPr1In / R ye_PNM tu_ adya_ samaram_SAM kṛṣṇaiḥ_SVM na_ hāsyanti_PFu3In raṇa_Cp utkaṭāḥ_PNM /
R tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ / R adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram / R apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ / R nikṛtyā vai durācāro yāni ratnāni saubalaḥ /
R tān_PAM vai_ sarvān_PAM haniṣyāmi_SFu1In yadi_ api_ syuḥ_PPr3O amānuṣāḥ_PNM / R adya_ yuddhe_SLNe su_ saṃkruddhaḥ_SNPaM dīrgham_SAM rājñaḥ_SGM prajāgaram_SAM / R apaneṣyāmi_SFu1In gāndhāram_SAM pātayitvā_Co śitaiḥ_PIPaM śaraiḥ_PIM / R nikṛtyā_SIF vai_ durācāraḥ_SNM yāni_PANe ratnāni_PANe saubalaḥ_SNM /
R sabhāyām aharad dyūte punastānyāharāmyaham / R adya tā api vetsyanti sarvā nāgapurastriyaḥ / R śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi / R samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati /
R sabhāyām_SLF aharat_S3ImIn dyūte_SLNe punar_ tāni_PANe āharāmi_SPr1In aham_SN / R adya_ tāḥ_PNF api_ vetsyanti_PFu3In sarvāḥ_PNF nāgapura_Cp striyaḥ_PNF / R śrutvā_Co patīn_PAM ca_ putrān_PAM ca_ pāṇḍavaiḥ_PIM nihatān_PAPaM yudhi_SLF / R samāptam_SNPaNe adya_ vai_ karma_SNNe sarvam_SNNe kṛṣṇaiḥ_SVM bhaviṣyati_SFu3In /