sentence
stringlengths
5
5.81k
unsandhied
stringlengths
9
9.26k
R saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ / R kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate /
R saṃvādaḥ_SNM iti_ ayam_SNM śreṣṭhaḥ_SNM sādhyānām_PGM parikīrtitaḥ_SNPaM / R kṣetram_SNNe vai_ karmaṇām_PGNe yoniḥ_SNF sadbhāvaḥ_SNM satyam_SNNe ucyate_SPr3InPv /
atha gāyatry udapatat / tām anuṣṭuṃ mātā pretyānvaikṣata / tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti /
atha_ gāyatrī_SNF udapatat_S3ImIn / tām_SAF anuṣṭubh_SNF mātā_SNF pretya_Co anvaikṣata_S3ImIn / tasmāt_ mātā_SNF putram_SAM janam_SAM yantam_SAPaPrM pretya_Co anvīkṣeta_SPr3O jīvan_SNPaPrM āharan_SNPaPrM āgaccha_SPr2Im iti_ /
sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam / saha sarveṇaiva yajñenāgacchat / tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti /
sā_SNF nānā_ eva_ hastābhyām_DuIM dve_DuANe savane_DuANe samagṛhṇāt_S3ImIn imāni_PANe ca_ anayoḥ_DuGNe akṣarāṇi_PANe mukhena_SINe ekam_SANe savanam_SANe / saha_ sarveṇa_SIM eva_ yajñena_SIM āgacchat_S3ImIn / tat_SANe etat_SANe āhuḥ_PPs3In dhītam_SNPaNe iva_ vai_ tṛtīyasavanam_SNNe mukhena_SINe hi_ tat_SANe āharat_S3ImIn iti_ /
sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti / te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti /
sā_SNF somam_SAM āhṛtya_Co abravīt_S3ImIn ime_DuNNe itare_DuNNe chandasī_DuNNe ā_ vā_ aham_SN imam_SAM somam_SAM ahārṣam_SPs1InFs etam_SAM yajñam_SAM tanavā_SPr1Su iti_ / te_DuNNe abrūtām_Du3ImIn vivṛhe_SLM vai_ svaḥ_DuPr1In na_ tasmai_SDM alam_ iti_ /
saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti / tad avahat / tat samasthāpayat / tasmād gāyatraṃ prātassavanam ity ākhyāyate / saitan mādhyaṃdinaṃ savanam upāyuṅkta /
sā_SNF etat_SANe gāyatrī_SNF prātassavanam_SANe upayuñjānā_SNPaPrF abravīt_S3ImIn aham_SN vai_ idam_SANe vakṣyāmi_SFu1In iti_ / tat_SANe avahat_S3ImIn / tat_SANe samasthāpayat_S3ImIn / tasmāt_ gāyatram_SNNe prātassavanam_SNNe iti_ ākhyāyate_SPr3InPv / sā_SNF etat_SANe mādhyaṃdinam_SANe savanam_SANe upāyuṅkta_S3ImIn /
tasyai tṛcena kṛtam āsīt / atha triṣṭub bhīyamānāmanyata / sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tāṃ tribhir akṣarair upaparait /
tasyai_SDF tṛcena_SIM kṛtam_SNPaNe āsīt_S3ImIn / atha_ triṣṭubh_SNF bhīyamānā_SNPaPrF amanyata_S3ImIn / sā_SNF bravīt_S3ImIn api_ aham_SN ayāni_SPr1Su iti_ / apīhi_SPr2Im iti_ abravīt_S3ImIn / aham_SN te_SD vakṣyāmi_SFu1In tvam_SN tu_ bruvāṇā_SNPaPrF iti_ / tām_SAF tribhiḥ_PINe akṣaraiḥ_PINe upaparait_S3ImIn /
saitat triṣṭub ekādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam avahat / tat samasthāpayat / sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate /
sā_SNF etat_SANe triṣṭubh_SNF ekādaśa_Cp akṣarā_SNF bhūtvā_Co mādhyaṃdinam_SANe savanam_SANe avahat_S3ImIn / tat_SANe samasthāpayat_S3ImIn / sā_SNF yat_ triṣṭubham_SAF abravīt_S3ImIn aham_SN te_SD vakṣyāmi_SFu1In tvam_SN tu_ bruvāṇā_SNPaPrF iti_ tasmāt_ traiṣṭubham_SNNe mādhyaṃdinam_SNNe savanam_SNNe iti_ ākhyāyate_SPr3InPv /
saitat tṛtīyasavanam upāyuṅkta / tasyai tṛcena kṛtam āsīt / atha jagatī hīyamānāmanyata / sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti /
sā_SNF etat_SANe tṛtīyasavanam_SANe upāyuṅkta_S3ImIn / tasyai_SDF tṛcena_SIM kṛtam_SNPaNe āsīt_S3ImIn / atha_ jagatī_SNF hīyamānā_SNPaPrFPv amanyata_S3ImIn / sā_SNF bravīt_S3ImIn api_ aham_SN ayāni_SPr1Su iti_ / apīhi_SPr2Im iti_ abravīt_S3ImIn / aham_SN te_SD vakṣyāmi_SFu1In tvam_SN tu_ bruvāṇā_SNPaPrF iti_ /
tām ekenākṣareṇopaparait / saitaj jagatī dvādaśākṣarā bhūtvā tṛtīyasavanam avahat / tat samasthāpayat / sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate /
tām_SAF ekena_SINe akṣareṇa_SINe upaparait_S3ImIn / sā_SNF etat_SANe jagatī_SNF dvādaśa_Cp akṣarā_SNF bhūtvā_Co tṛtīyasavanam_SANe avahat_S3ImIn / tat_SANe samasthāpayat_S3ImIn / sā_SNF yat_ jagatīm_SAF abravīt_S3ImIn aham_SN te_SD vakṣyāmi_SFu1In tvam_SN tu_ bruvāṇā_SNPaPrF iti_ tasmāt_ jāgatam_SNNe tṛtīyasavanam_SNNe iti_ ākhyāyate_SPr3InPv /
ātmā vai eṣa saṃvatsarasya yat viṣuvant / pakṣau etau abhitas bhavataḥ / yena ca itas abhīvartena yanti yaḥ ca parastāt pragāthaḥ bhavati tau ubhau viṣuvanti kāryau /
ātmā_SNM vai_U eṣa_SNM saṃvatsarasya_SGM yat_SNNe viṣuvant_SNM / pakṣau_DuNM etau_DuNM abhitas_U bhavataḥ_DuPr3In / yena_SIM ca_U itas_U abhīvartena_SIM yanti_PPr3In yaḥ_SNM ca_U parastāt_U pragāthaḥ_SNM bhavati_SPr3In tau_DuNM ubhau_DuNM viṣuvanti_SLM kāryau_DuNMGd /
pakṣau eva tat yajñasya ātman pratidadhati svargasya lokasya samaṣṭaye / indraiḥ kratum naḥ ābhara iti pragāthaḥ bhavati / vasiṣṭhaḥ vai etam putra hataḥ apaśyat / saḥ prajayā paśubhiḥ prājāyata /
pakṣau_DuAM eva_U tat_SANe yajñasya_SGM ātman_SLM pratidadhati_PPr3In svargasya_SGM lokasya_SGM samaṣṭaye_SDF / indraiḥ_SVM kratum_SAM naḥ_PD ābhara_SPr2Im iti_U pragāthaḥ_SNM bhavati_SPr3In / vasiṣṭhaḥ_SNM vai_U etam_SAM putra_MCp hataḥ_SNPaPsM apaśyat_SPs3In / saḥ_SNM prajayā_SIF paśubhiḥ_PIM prājāyata_SPs3In /
yat eṣa pragāthaḥ bhavati prajātaye / jīvāḥ jyotiḥ aśīmahi iti / ye vai svasti saṃvatsaram saṃtaranti te jīvāḥ jyotiḥ aśnuvate / mā naḥ ajñātāḥ vṛjanā durādhyaḥ mā aśivāsaḥ avakramuḥ iti /
yat_U eṣa_SNM pragāthaḥ_SNM bhavati_SPr3In prajātaye_SDF / jīvāḥ_PNM jyotiḥ_SANe aśīmahi_PPs1O iti_U / ye_PNM vai_U svasti_SANe saṃvatsaram_SAM saṃtaranti_PPr3In te_PNM jīvāḥ_PNM jyotiḥ_SANe aśnuvate_PPr3In / mā_U naḥ_PA ajñātāḥ_PNM vṛjanā_PNNe durādhyaḥ_PNM mā_U aśivāsaḥ_PNM avakramuḥ_PPs3 iti_U /
ye vai stenāḥ ripavaḥ te durādhyaḥ / tān eva tat atikrāmati / tvayā vayam pravataḥ śaśvatīḥ apaḥ _ śūraiḥ tarāmasi iti / saṃvvatsaraḥ vai pravataḥ śaśvatīḥ apaḥ / tam eva tat taranti /
ye_PNM vai_U stenāḥ_PNM ripavaḥ_PNM te_PNM durādhyaḥ_PNM / tān_PAM eva_U tat_SNNe atikrāmati_SPr3In / tvayā_SI vayam_PN pravataḥ_PAF śaśvatīḥ_PAF apaḥ_PAF __U śūraiḥ_SVM tarāmasi_PPr1In iti_U / saṃvvatsaraḥ_SNM vai_U pravataḥ_PNF śaśvatīḥ_PNF apaḥ_PNF / tam_SAM eva_U tat_SANe taranti_PPr3In /
adya adya śvas śvas tvā idā hyas nāraḥ vayam enam idā hyas iti saṃtanayaḥ pragāthāḥ bhavanti / teṣām ekaḥ kāryaḥ saloma tvāya / śvastanam eva abhisaṃtanvanti / atha u khalu āhuḥ indraiḥ kratum naḥ ābhara iti eva kāryam samṛddhaye /
adya_U adya_U śvas_U śvas_U tvā_SA idā_U hyas_U nāraḥ_PNM vayam_PN enam_SAM idā_U hyas_U iti_U saṃtanayaḥ_PNM pragāthāḥ_PNM bhavanti_PPr3In / teṣām_PGM ekaḥ_SNM kāryaḥ_SNMGd saloma_Cp tvāya_SDNe / śvastanam_SAM eva_U abhisaṃtanvanti_PPr3In / atha_U u_U khalu_U āhuḥ_PPs3In indraiḥ_SVM kratum_SAM naḥ_PD ābhara_SPr2Im iti_U eva_U kāryam_SNNeGd samṛddhaye_SDF /
pratyavarohinaḥ māsāḥ bhavanti / yathā vai itas vṛkṣam rohanti evam enam pratyavarohanti / svargam eva lokam rūḍhvā asmin loke pratitiṣṭhanti /
pratyavarohinaḥ_PNM māsāḥ_PNM bhavanti_PPr3In / yathā_U vai_U itas_U vṛkṣam_SAM rohanti_PPr3In evam_U enam_SAM pratyavarohanti_PPr3In / svargam_SAM eva_U lokam_SAM rūḍhvā_Co asmin_SLM loke_SLM pratitiṣṭhanti_PPr3In /
tadahaḥ prāyaṇīyeṣṭiḥ / pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
tat_SANe ahar_SANe prāyaṇīyā_SNF iṣṭiḥ_SNF / pathyā_SNF svastiḥ_SNF agniḥ_SNM somaḥ_SNM savitā_SNM aditiḥ_SNF svasti_SANe naḥ_PD pathyāsu_PLF dhanvasu_PLNe iti_ dve_DuNF agne_SVM naya_SPr2Im su_ pathā_SIM rāye_SDM asmān_PA ā_ devānām_PGM api_ panthām_SAM aganma_PPs1In tvam_SN soma_SVM pracikitaḥ_SNM manīṣā_SIF /
yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye / śaṃvanteyam /
yā_PNNe te_SG dhāmāni_PNNe divi_SLM yā_PNNe pṛthivyām_SLF ā_ viśvadevam_SAM sat_Cp patim_SAM yaḥ_SNM imā_PANe viśvā_PANe jātāni_PANe su_ trāmāṇam_SAF pṛthivīm_SAF dyām_SAF anehasam_SAF mahīm_SAF u_ su_ mātaram_SAF suvratānām_PGM sa_SNM id_ agniḥ_SNM agnīn_PAM atyastu_SPr3Im anyān_PAM iti_ dve_DuNF saṃyājye_DuNF / śam_Cp u_ antā_SNF iyam_SNF /
anājyabhāgā / saṃsthitāyām /
an_ ājyabhāgā_SNF / saṃsthitāyām_SLPaF /
anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt /
anvāhita_PaCp agniḥ_SNM ced_ prayāyāt_SPr3O tubhyam_SD tāḥ_PNF aṅgirasastama_SVM viśvāḥ_PNF su_ kṣitayaḥ_PNF pṛthak_ agne_SVM kāmāya_SDM yemire_PPs3In iti_ hutvā_Co prayāyāt_SPr3O /
anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet / pāthikṛtī syāt patho 'ntikād darbhān āharet / anaḍvān dakṣiṇā / sarvatra pāthikṛtyām anaḍvān /
anvāhitaḥ_SNPaM ced_ anugacchet_SPr3O anu_ agniḥ_SNM iti_ anyam_SAM praṇīya_Co agni_Cp anvādhāna_Cp vrata_Cp upāyanābhyām_DuINe manasā_SINe upasthāya_Co bhūḥ_SNF iti_ vyāharet_SPr3O / pāthikṛtī_SNF syāt_SPr3O pathaḥ_SGM antikāt_SBNe darbhān_PAM āharet_SPr3O / anaḍvān_SNM dakṣiṇā_SNF / sarvatra_ pāthikṛtyām_SLF anaḍvān_SNM /
agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt / śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena / tṛtīyaṃ tṛtīyena jyotiṣeti / tasmād avakhyāyās tatra nirvapet /
agnīnām_PGM ced_ kaścid_SNM sa_SNM śamyāyāḥ_SGF prāc_Cp vāsam_SAM pāthikṛtī_SNF syāt_SPr3O / śamyāyāḥ_SGF parāk_ ced_ idam_SNNe te_SD ekam_SNNe iti_ tān_PAM saṃbharet_SPr3O paras_ te_SD ekam_SNNe iti_ dvitīyam_SANe dvitīyena_SINe / tṛtīyam_SANe tṛtīyena_SINe jyotiṣā_SINe iti_ / tasmāt_ tatra_ nirvapet_SPr3O /
adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ / vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt / agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet /
adhi_ ced_ mathitvā_Co tatra_ ekān_PAM vaset_SPr3O kāla_Cp atipāte_SLM ca_ darśa_Cp pūrṇamāsayoḥ_DuGM / vidhi_Cp ardha_Cp samāpte_SLPaM ced_ aparādham_SAM vidyāt_SPr3O trīn_PAM haviṣyāt_SBNe / agnaye_SDM vaiśvānarāya_SDM dvādaśa_Cp kapālam_SAM puroḍāśam_SAM nirvapet_SPr3O /
yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet / ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet / ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ /
yasya_SGM haviḥ_SANe niruptam_SAPaNe purastāt_ candramāḥ_SNM abhyudiyāt_SPr3O tān_PAM tredhā_ taṇḍulān_PAM vibhajet_SPr3O / ye_PNM madhyamāḥ_PNM tān_PAM agnaye_SDM dātre_SDM aṣṭākapālam_SAM puroḍāśam_SAM nirvapet_SPr3O / ye_PNM sthaviṣṭhāḥ_PNM tān_PAM indrāya_SDM pradātre_SDM dadhani_SLNe carum_SAM /
ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya / śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt /
ye_PNM kṣodiṣṭhāḥ_PNM tān_PAM viṣṇave_SDM śipiviṣṭāya_SDM / śrite_SLPaM prāk_ ukte_SLPaM taṇḍula_Cp abhāvāt_SBM ardham_SANe vā_ vidyāt_SPr3O /
R siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam /
R siddhaḥ_SNPaM iti_ vartate_SPr3In pretānām_PGM iva_ preta_Cp vat_ katham_ siddhaḥ_SNPaM samam_SNNe /
agne sahasva pṛtanā abhimātīr apāsya / duṣṭaras tarann arātīr varco dhā yajñavāhase / agna iḍā sam idhyase vītihotro amartyaḥ / juṣasva sū no adhvaram / agne dyumnena jāgṛve sahasaḥ sūnav āhuta /
agne_SVM sahasva_SPr2Im pṛtanāḥ_PAF abhimātīḥ_PAF apāsya_Co / duṣṭaraḥ_SNM taran_SNPaPrM arātīḥ_PAF varcaḥ_SANe dhāḥ_SPs2Su yajña_Cp vāhase_SDM / agne_SVM iḍā_SIF sam_ idhyase_SPr2InPv vītihotraḥ_SNM amartyaḥ_SNM / juṣasva_SPr2Im su_ u_ naḥ_PG adhvaram_SAM / agne_SVM dyumnena_SINe jāgṛve_SVM sahasaḥ_SGNe sūno_SVM āhuta_SVPaM /
edam barhiḥ sado mama / agne viśvebhir agnibhir devebhir mahayā giraḥ / yajñeṣu ya u cāyavaḥ / agne dā dāśuṣe rayiṃ vīravantam parīṇasam / śiśīhi naḥ sūnumataḥ /
ā_ idam_SANe barhiḥ_SANe sada_SPs2Im u_ mama_SG / agne_SVM viśvebhiḥ_PIM agnibhiḥ_PIM devebhiḥ_PIM mahayā_SPr2Im giraḥ_PAF / yajñeṣu_PLM ye_PNM u_ cāyavaḥ_PNM / agne_SVM dāḥ_SPs2Su dāśuṣe_SDPaPsM rayim_SAM vīravantam_SAM parīṇasam_SAM / śiśīhi_SPr2Im naḥ_PA sūnumataḥ_PAM /
yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi / tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅdhi takman / yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si /
yat_ agniḥ_SNM apaḥ_PAF adahat_S3ImIn praviśya_Co yatra_ akṛṇvan_P3ImIn dharma_Cp dhṛtaḥ_PNM namāṃsi_PANe / tatra_ te_SG āhuḥ_PPs3In paramam_SANe janitram_SANe sa_SNM naḥ_PA saṃvidvān_SNPaPsM pari_ vṛṅdhi_SPr2Im takman_SVM / yadi_ śokaḥ_SNM yadi_ abhiśokaḥ_SNM rudrasya_SGM prāṇaḥ_SNM yadi_ vāruṇaḥ_SNM asi_SPr2In /
huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman / yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram / huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman /
huḍuḥ_SNM nāma_ asi_SPr2In haritasya_SGM deva_SVM sa_SNM naḥ_PA saṃvidvān_SNPaPsM pari_ vṛṅdhi_SPr2Im takman_SVM / yadi_ arciḥ_SNNe yadi_ vā_ asi_SPr2In dhūmaḥ_SNM śakalyeṣu_PLM yadi_ vā_ te_SG janitram_SNNe / huḍuḥ_SNM nāma_ asi_SPr2In haritasya_SGM deva_SVM sa_SNM naḥ_PA saṃvidvān_SNPaPsM pari_ vṛṅdhi_SPr2Im takman_SVM /
namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te / yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane / tṛtīyakaṃ vitṛtīyaṃ sadandim uta hāyanam / takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam /
namaḥ_SANe śītāya_SDM takmane_SDM namaḥ_SANe rūrāya_SDM kṛṇmaḥ_PPr1In vayam_PN te_SD / yaḥ_SNM anyedyus_ ubhayadyus_ caranti_PPr3In tṛtīyakāya_SDM namaḥ_SNNe astu_SPr3Im takmane_SDM / tṛtīyakam_SAM vitṛtīyam_SAM sadandim_SAM uta_ hāyanam_SAM / takmānam_SAM viśva_Cp śāradam_SAM graiṣmam_SAM nāśaya_SPr2Im vārṣikam_SAM /
ayam / ayam saḥ agniḥ yasmin somam indraḥ sutam dadhe jaṭhare vāvaśānaḥ / sahasriṇam vājam atyam na saptim sasavān san stūyase jātavedaḥ /
ayam_SNM / ayam_SNM saḥ_SNM agniḥ_SNM yasmin_SLM somam_SAM indraḥ_SNM sutam_SAPaPsM dadhe_SPs3In jaṭhare_SLNe vāvaśānaḥ_SNPaPsM / sahasriṇam_SAM vājam_SAM atyam_SAM na_U saptim_SAM sasavān_SNPaPsM san_SNPaPrM stūyase_SPr2InPv jātavedaḥ_SVM /
agne yat te divi varcaḥ yat oṣadhīṣu apsu ā yajatra yena antarikṣam uru ātatantha tveṣaḥ sa bhānuḥ arṇavaḥ nṛ cakṣāḥ /
agne_SVM yat_SNNe te_SG divi_SLM varcaḥ_SNNe yat_SNNe oṣadhīṣu_PLF apsu_PLF ā_U yajatra_SVM yena_SINe antarikṣam_SANe uru_SANe ātatantha_SPs2In tveṣaḥ_SNM sa_SNM bhānuḥ_SNM arṇavaḥ_SNM nṛ_MCp cakṣāḥ_SNM /
agne divaḥ arṇam acchā jigāsi yāḥ rocane parastāt sūryasya yāḥ ca avastāt upatiṣṭhante āpaḥ / acchā devāṁ ūciṣe dhiṣṇyāḥ ye /
agne_SVM divaḥ_SGM arṇam_SAM acchā_U jigāsi_SPr2In yāḥ_PNF rocane_SLNe parastāt_U sūryasya_SGM yāḥ_PNF ca_U avastāt_U upatiṣṭhante_PPr3In āpaḥ_PNF / acchā_U devāṁ_PAM ūciṣe_SPs2In dhiṣṇyāḥ_PNM ye_PNM /
purīṣyāsaḥ agnayaḥ prāvaṇebhiḥ sajoṣasaḥ juṣantām yajñam adruhaḥ anamīvāḥ iṣaḥ mahīḥ / iḍām agne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha / syāt naḥ sūnuḥ tanayaḥ vijāvā agne /
purīṣyāsaḥ_PNM agnayaḥ_PNM prāvaṇebhiḥ_PIM sajoṣasaḥ_PNM juṣantām_PPr3Im yajñam_SAM adruhaḥ_PNM anamīvāḥ_PNF iṣaḥ_PNF mahīḥ_PNF / iḍām_SAF agne_SVM purudaṃsam_SAM sanim_SAM goḥ_SGM śaśvattamam_SANe havamānāya_SDPaPrM sādha_SPr2Im / syāt_SPr3O naḥ_PD sūnuḥ_SNM tanayaḥ_SNM vijāvā_SNM agne_SVM /
sā te sumatiḥ bhūtu asme /
sā_SNF te_SG sumatiḥ_SNF bhūtu_SPs3Im asme_PD /
tailābhyaktam āśumṛtakaṃ parīkṣeta / niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt /
taila_Cp abhyaktam_SAPaM āśu_Cp mṛtakam_SAM parīkṣeta_SPr3O / niṣkīrṇa_PaCp mūtra_Cp purīṣam_SAM vāta_Cp pūrṇa_PaCp koṣṭha_Cp tvakkam_SAM śūna_PaCp pāda_Cp pāṇim_SAM unmīlita_PaCp akṣam_SAM sa_ vyañjana_Cp kaṇṭham_SAM pīḍana_Cp niruddha_PaCp ucchvāsa_Cp hatam_SAPaM vidyāt_SPr3O /
tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt / śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt / nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt /
tam_SAM eva_ saṃkucita_PaCp bāhu_Cp sakthim_SAM udbandha_Cp hatam_SAPaM vidyāt_SPr3O / śūna_PaCp pāṇi_Cp pāda_Cp udaram_SAM apagata_PaCp akṣam_SAM udvṛtta_PaCp nābhim_SAM avaropitam_SAPaM vidyāt_SPr3O / nistabdha_PaCp guda_Cp akṣam_SAM saṃdaṣṭa_PaCp jihvam_SAM ādhmāta_PaCp udaram_SAM udaka_Cp hatam_SAPaM vidyāt_SPr3O /
śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt / saṃbhagnasphuṭitagātram avakṣiptaṃ vidyāt / śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt /
śoṇita_Cp anusiktam_SAPaM bhagna_PaCp bhinna_PaCp gātram_SAM kāṣṭhaiḥ_PINe aśmabhiḥ_PINe vā_ hatam_SAPaM vidyāt_SPr3O / saṃbhagna_PaCp sphuṭita_PaCp gātram_SAM avakṣiptam_SAPaM vidyāt_SPr3O / śyāva_Cp pāṇi_Cp pāda_Cp danta_Cp nakham_SAM śithila_Cp māṃsa_Cp roma_Cp carmāṇam_SAM phena_Cp upadigdha_PaCp mukham_SAM viṣa_Cp hatam_SAPaM vidyāt_SPr3O /
tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt / vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt / ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt /
tam_SAM eva_ sa_ śoṇita_Cp daṃśam_SAM sarpa_Cp kīṭa_Cp hatam_SAPaM vidyāt_SPr3O / vikṣipta_PaCp vastra_Cp gātram_SAM ati_ vānta_PaCp viriktam_SAPaM madana_Cp yoga_Cp hatam_SAPaM vidyāt_SPr3O / atas_ anyatamena_SINe kāraṇena_SINe hatam_SAPaM hatvā_Co vā_ daṇḍa_Cp bhayāt_SBNe udbaddha_PaCp nikṛtta_PaCp kaṇṭham_SAM vidyāt_SPr3O /
viṣahatasya bhojanaśeṣaṃ vayobhiḥ parīkṣeta / hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā /
viṣa_Cp hatasya_SGPaM bhojana_Cp śeṣam_SAM vayobhiḥ_PINe parīkṣeta_SPr3O / hṛdayāt_SBNe uddhṛtya_Co agnau_SLM prakṣiptam_SAPaM ciṭiciṭāyat_PaPrCp indradhanuḥ_Cp varṇam_SAM vā_ viṣa_Cp yuktam_SAPaM vidyāt_SPr3O dagdhasya_SGPaM hṛdayam_SANe adagdham_SANe dṛṣṭvā_Co vā_ /
tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum / tad eva hatodbaddhasya parīkṣeta / svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta /
tasya_SGM paricāraka_Cp janam_SAM vāgdaṇḍa_Cp pāruṣya_Cp ati_ labdham_SAPaM mārgeta_SPr3O duḥkha_Cp upahatam_SAPaM anya_Cp prasaktam_SAPaM vā_ strī_Cp janam_SAM dāya_Cp vṛtti_Cp strī_Cp jana_Cp abhimantāram_SAM vā_ bandhum_SAM / tat_SANe eva_ hata_PaCp udbaddhasya_SGPaM parīkṣeta_SPr3O / svayam_ udbaddhasya_SGPaM vā_ viprakāram_SAM ayuktam_SAM mārgeta_SPr3O /
sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam / roṣanimitto ghātaḥ /
sarveṣām_PGM vā_ strī_Cp dāyādya_Cp doṣaḥ_SNM karma_Cp spardhā_SNF pratipakṣa_Cp dveṣaḥ_SNM paṇya_Cp saṃsthā_Cp samavāyaḥ_SNM vā_ vivāda_Cp padānām_PGNe anyatamad_SNNe vā_ roṣa_Cp sthānam_SNNe / roṣa_Cp nimittaḥ_SNM ghātaḥ_SNM /
svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta / yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta /
svayam_ ādiṣṭa_PaCp puruṣaiḥ_PIM vā_ coraiḥ_PIM artha_Cp nimittam_SANe sādṛśyāt_SBNe anya_Cp vairibhiḥ_PIM vā_ hatasya_SGPaM ghātam_SAM āsannebhyaḥ_PBM parīkṣeta_SPr3O / yena_SIM āhūtaḥ_SNPaM saha_ sthitaḥ_SNPaM prasthitaḥ_SNPaM hata_PaCp bhūmim_SAF ānītaḥ_SNPaM vā_ tam_SAM anuyuñjīta_SPr3O /
ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti / te yathā brūyustathānuyuñjīta /
ye_PNM ca_ asya_SGM hata_PaCp bhūmau_SLF āsanna_PaCp carāḥ_PNM tān_PAM ekaikaśas_ pṛcchet_SPr3O kena_SIM ayam_SNM iha_ ānītaḥ_SNPaM hataḥ_SNPaM vā_ kaḥ_SNM sa_ śastraḥ_SNM saṃgūhamānaḥ_SNPaPrM udvignaḥ_SNPaM vā_ yuṣmābhiḥ_PI dṛṣṭaḥ_SNPaM iti_ / te_PNM yathā_ brūyuḥ_PPr3O tathā_ anuyuñjīta_SPr3O /
anāthasya śarīrastham upabhogaṃ paricchadam / vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tadvyavahāriṇaḥ / anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam / karma ca vyavahāraṃ ca tato mārgaṇam ācaret /
anāthasya_SGM śarīra_Cp stham_SAM upabhogam_SAM paricchadam_SAM / vastram_SANe veṣam_SAM vibhūṣām_SAF vā_ dṛṣṭvā_Co tad_Cp vyavahāriṇaḥ_SGM / anuyuñjīta_SPr3O saṃyogam_SAM nivāsam_SAM vāsa_Cp kāraṇam_SANe / karma_SANe ca_ vyavahāram_SAM ca_ tatas_ mārgaṇam_SANe ācaret_SPr3O /
rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ / ghātayet svayam ātmānaṃ strī vā pāpena mohitā / rajjunā rājamārge tāṃścaṇḍālenāpakarṣayet / na śmaśānavidhisteṣāṃ na sambandhikriyāstathā /
rajju_Cp śastra_Cp viṣaiḥ_PINe vā_ api_ kāma_Cp krodha_Cp vaśena_SIM yaḥ_SNM / ghātayet_SPr3O svayam_ ātmānam_SAM strī_SNF vā_ pāpena_SIM mohitā_SNPaF / rajjunā_SIM rājamārge_SLM tān_PAM caṇḍālena_SIM apakarṣayet_SPr3O / na_ śmaśāna_Cp vidhiḥ_SNM teṣām_PGM na_ sambandhi_Cp kriyāḥ_PNF tathā_ /
bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim / tadgatiṃ sa caret paścāt svajanād vā pramucyate / saṃvatsareṇa patati patitena samācaran / yājanādhyāpanād yaunāt taiścānyo 'pi samācaran /
bandhuḥ_SNM teṣām_PGM tu_ yaḥ_SNM kuryāt_SPr3O pretakārya_Cp kriyā_Cp vidhim_SAM / tad_Cp gatim_SAF sa_SNM caret_SPr3O paścāt_ sva_Cp janāt_SBM vā_ pramucyate_SPr3InPv / saṃvatsareṇa_SIM patati_SPr3In patitena_SIPaM samācaran_SNPaPrM / yājana_Cp adhyāpanāt_SBNe yaunāt_SBNe taiḥ_PIM ca_ anyaḥ_SNM api_ samācaran_SNPaPrM /
R bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi / R guṇāḥ śabdādayaḥ / R guṇināmiti sūkṣmarūpabhūtānām /
R bhūtānām_PGNe sūkṣmāṇām_PGNe śarīra_Cp sthānām_PGNe liṅga_Cp antarāṇi_PANe āha_SPs3In guṇāḥ_PNM ityādi_SNNe / R guṇāḥ_PNM śabda_Cp ādayaḥ_PNM / R guṇinām_PGNe iti_ sūkṣma_Cp rūpa_Cp bhūtānām_PGNe /
R evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ /
R eva_ ca_ grahaṇāt_SBNe śabda_Cp ādayaḥ_PNM ca_ vyaktāḥ_PNM sūkṣmāṇām_PGNe śarīra_Cp sthānām_PGNe bhūtānām_PGNe lakṣaṇam_SNNe bhavanti_PPr3In iti_ vākya_Cp arthaḥ_SNM /
tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi / yad āgneyī / mukhata eva tayā tejo dhatte / yat saurī / madhyata eva tayā rucaṃ dhatte / yad bārhaspatyā /
tisraḥ_PAF ajāḥ_PAF śvetāḥ_PAF malhāḥ_PAF garbhiṇīḥ_PAF ālabheta_SPr3O brahmavarcasa_Cp kāmaḥ_SNM āgneyīm_SAF vasantā_ saurīm_SAF grīṣme_SLM bārhaspatyām_SAF śaradi_SLF / yat_ āgneyī_SNF / mukhataḥ_SBNe eva_ tayā_SIF tejaḥ_SANe dhatte_SPr3In / yat_ saurī_SNF / madhyataḥ_SBNe eva_ tayā_SIF rucam_SAF dhatte_SPr3In / yat_ bārhaspatyā_SNF /
upariṣṭād eva tayā brahmavarcasaṃ dhatte / saṃvatsaraṃ paryālabhyante / vīryaṃ vai saṃvatsaraḥ / saṃvatsaram eva vīryam āpnoti / yac chvetā / ruca eva tad rūpam / garbhiṇīr bhavanti / indriyaṃ vai garbhaḥ / indriyam evāvarunddhe /
upariṣṭāt_ eva_ tayā_SIF brahmavarcasam_SANe dhatte_SPr3In / saṃvatsaram_SAM paryālabhyante_PPr3InPv / vīryam_SNNe vai_ saṃvatsaraḥ_SNM / saṃvatsaram_SAM eva_ vīryam_SANe āpnoti_SPr3In / yat_ śvetā_SNF / rucaḥ_SGF eva_ tat_SNNe rūpam_SNNe / garbhiṇīḥ_PNF bhavanti_PPr3In / indriyam_SNNe vai_ garbhaḥ_SNM / indriyam_SANe eva_ avarunddhe_SPr3In /
tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā / manasā vā eta etaṃ paryamanti / mano vāyuḥ / yad vāyavyā / manasaivaiṣāṃ manāṃsi śamayati /
tisraḥ_PAF malhāḥ_PAF garbhiṇīḥ_PAF ālabheta_SPr3O yam_SAM paryamyuḥ_PPr3O vāyavyām_SAF śvetām_SAF sārasvatīm_SAF meṣīm_SAF ādityām_SAF ajām_SAF adhas_ rāmām_SAF meṣīm_SAF vā_ / manasā_SINe vai_ ete_PNM etam_SAM paryamanti_PPr3In / manaḥ_SNNe vāyuḥ_SNM / yat_ vāyavyā_SNF / manasā_SINe eva_ eṣām_PGM manāṃsi_PANe śamayati_SPr3In /
vācā vā eta etaṃ paryamanti / vāk sarasvatī / yat sārasvatī / vācaivaiṣāṃ vācaṃ śamayati / apratiṣṭhito vā eṣa yaṃ paryamanti / iyam aditiḥ / yad ādityā / asyām eva pratitiṣṭhati /
vācā_SIF vai_ ete_PNM etam_SAM paryamanti_PPr3In / vāc_SNF sarasvatī_SNF / yat_ sārasvatī_SNF / vācā_SIF eva_ eṣām_PGM vācam_SAF śamayati_SPr3In / a_ pratiṣṭhitaḥ_SNPaM vai_ eṣa_SNM yam_SAM paryamanti_PPr3In / iyam_SNF aditiḥ_SNF / yat_ ādityā_SNF / asyām_SLF eva_ pratitiṣṭhati_SPr3In /
anapimantro vā eṣa eteṣu yaṃ paryamanti / vāco mantro garbhaḥ / yad garbhiṇīḥ / vāca evainaṃ garbham akaḥ / apimantram enaṃ karoti / apa vā etasmād indriyaṃ krāmati yaṃ paryamanti / indriyaṃ garbhaḥ / yad garbhiṇīḥ /
an_ apimantraḥ_SNM vai_ eṣaḥ_SNM eteṣu_PLM yam_SAM paryamanti_PPr3In / vācaḥ_SGF mantraḥ_SNM garbhaḥ_SNM / yat_ garbhiṇīḥ_PNF / vācaḥ_SGF eva_ enam_SAM garbham_SAM akaḥ_SPs3In / apimantram_SAM enam_SAM karoti_SPr3In / apa_ vai_ etasmāt_SBM indriyam_SNNe krāmati_SPr3In yam_SAM paryamanti_PPr3In / indriyam_SNNe garbhaḥ_SNM / yat_ garbhiṇīḥ_PNF /
indriyam evāvarunddhe / agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet / saṃvatsaro vā agnir vaiśvānaraḥ / saṃvatsarāyaiṣa samamate yas samamate /
indriyam_SANe eva_ avarunddhe_SPr3In / agnaye_SDM vaiśvānarāya_SDM kṛṣṇam_SAM petvam_SAM ālabheta_SPr3O yaḥ_SNM samāntam_SAM abhidruhyet_SPr3O yaḥ_SNM vā_ abhidudrukṣet_SPr3O / saṃvatsaraḥ_SNM vai_ agniḥ_SNM vaiśvānaraḥ_SNM / saṃvatsarāya_SDM eṣa_SNM samamate_SPr3In yaḥ_SNM samamate_SPr3In /
saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati / prājāpatyam ajaṃ tūparaṃ viśvarūpam ālabheta sarvebhyaḥ kāmebhyaḥ / prajāpatir yoniḥ / yoner eva prajāyate / prajāpatiḥ pradātā / tam eva bhāgadheyenopadhāvati /
saṃvatsaram_SAM eva_ āptvā_Co kāmam_ avaruṇam_ abhidruhyati_SPr3In / prājāpatyam_SAM ajam_SAM tūparam_SAM viśva_Cp rūpam_SAM ālabheta_SPr3O sarvebhyaḥ_PDM kāmebhyaḥ_PDM / prajāpatiḥ_SNM yoniḥ_SNM / yoneḥ_SBM eva_ prajāyate_SPr3In / prajāpatiḥ_SNM pradātā_SNM / tam_SAM eva_ bhāgadheyena_SINe upadhāvati_SPr3In /
so 'smai sarvān kāmān prayacchati / aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni / ajo bhavati / etāvanto vai grāmyāḥ paśavaḥ /
saḥ_SNM asmai_SDM sarvān_PAM kāmān_PAM prayacchati_SPr3In / aśvasya_SGM iva_ vai_ etasya_SGM śiraḥ_SNNe gardabhasya_SGM iva_ karṇau_DuNM puruṣasya_SGM iva_ śmaśrūṇi_PNNe goḥ_SGM iva_ pūrvau_DuNM pādau_DuNM aveḥ_SGM iva_ aparau_DuNM śunaḥ_SGM iva_ lomāni_PNNe / ajaḥ_SNM bhavati_SPr3In / etāvantaḥ_PNM vai_ grāmyāḥ_PNM paśavaḥ_PNM /
tān evaitenāptvāvarunddhe / dvādaśa dhenavo dakṣiṇā tārpyaṃ hiraṇyam adhīvāsaḥ / prajāpater yās sāmidhenyas tās sāmidhenyaḥ / prajāpater yā āpriyas tā āpriyaḥ / hiraṇyagarbhavatyāghāraḥ /
tān_PAM eva_ etena_SIM āptvā_Co avarunddhe_SPr3In / dvādaśa_SNNe dhenavaḥ_PNF dakṣiṇā_SNF tārpyam_SNNe hiraṇyam_SNNe adhīvāsaḥ_SNNe / prajāpateḥ_SGM yāḥ_PNF sāmidhenyaḥ_PNF tāḥ_PNF sāmidhenyaḥ_PNF / prajāpateḥ_SGM yāḥ_PNF āpriyaḥ_PNF tāḥ_PNF āpriyaḥ_PNF / hiraṇyagarbhavatyā_SIF āghāraḥ_SNM /
etasya sūktasya yājyānuvākye / etena ha vā upaketū rarādha / ṛdhnoti ya etena yajate / dvādaśadhā ha tvai sa prāśitrāṇi parijahāra / tatra dvādaśadvādaśa dhenūr dadau / yad dvādaśa dadāti / saiva tasya pratimā /
etasya_SGNe sūktasya_SGNe yājyā_Cp anuvākye_DuNF / etena_SINe ha_ vai_ upaketuḥ_SNM rarādha_SPs3In / ṛdhnoti_SPr3In yaḥ_SNM etena_SIM yajate_SPr3In / dvādaśadhā_ ha_ tvai_ sa_SNM prāśitrāṇi_PANe parijahāra_SPs3In / tatra_ dvādaśa_Cp dvādaśa_SANe dhenūḥ_PAF dadau_SPs3In / yat_ dvādaśa_SANe dadāti_SPr3In / sā_SNF eva_ tasya_SGM pratimā_SNF /
yat tārpyaṃ hiraṇyam adhīvāsam / aparimitam eva tenāvarunddhe /
yat_ tārpyam_SANe hiraṇyam_SANe adhīvāsam_SAM / aparimitam_SANe eva_ tena_ avarunddhe_SPr3In /
devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ /
devāḥ_PNM vai_ yat_SANe eva_ yajñe_SLM akurvan_P3ImIn tat_SANe asurāḥ_PNM akurvan_P3ImIn te_PNM samāvat_Cp vīryāḥ_PNM eva_ āsan_P3ImIn na_ vyāvartanta_P3ImIn tatas_ vai_ devāḥ_PNM etam_SAM tūṣṇīṃśaṃsam_SAM apaśyan_P3ImIn tam_SAM eṣām_PGM asurāḥ_PNM na_ anvavāyan_P3ImIn tūṣṇīṃsāraḥ_SNM vai_ eṣa_SNM yat_SNNe tūṣṇīṃśaṃsaḥ_SNM /
devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ /
devāḥ_PNM vai_ yam_SAM yam_SAM eva_ vajram_SAM asurebhyaḥ_PDM udayacchan_P3ImIn tam_SAM tam_SAM eṣām_PGM asurāḥ_PNM pratyabudhyanta_P3ImIn tatas_ vai_ devāḥ_PNM etam_SAPaM tūṣṇīṃśaṃsam_SAM vajram_SAM apaśyan_P3ImIn tam_SAM ebhyaḥ_PDM udayacchan_P3ImIn tam_SAM eṣām_PGM asurāḥ_PNM na_ pratyabudhyanta_P3ImIn tam_SAM ebhyaḥ_PDM prāharan_P3ImIn tena_SIM enān_PAM a_ pratibuddhena_SIPaM aghnan_P3ImIn tatas_ vai_ devāḥ_PNM abhavan_P3ImIn para_Cp asurāḥ_PNM /
bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda /
bhavati_SPr3In ātmanā_SIM parā_ asya_SGM dviṣan_SNPaPrM pāpmā_SNM bhrātṛvyaḥ_SNM bhavati_SPr3In yaḥ_SNM evam_ veda_SPs3In /
te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata /
te_PNM vai_ devāḥ_PNM vijitinaḥ_PNM manyamānāḥ_PNPaPrM yajñam_SAM atanvata_P3ImIn tam_SAM eṣām_PGM asurāḥ_PNM abhyāyan_P3ImIn yajñaveśasam_SANe eṣām_PGM kariṣyāmaḥ_PFu1In iti_ tān_PAM samantam_SANe eva_ udārān_PAM pariyattān_PAPaM udapaśyan_P3ImIn te_PNM abruvan_P3ImIn saṃsthāpayāma_PPr1Im imam_SAM yajñam_SAM yajñam_SAM naḥ_PG asurāḥ_PNM mā_ vadhiṣuḥ_PPs3 iti_ tathā_ iti_ tam_SAM tūṣṇīṃśaṃse_SLM saṃsthāpayan_PPr3 bhūḥ_SNF agniḥ_SNM jyotiḥ_SNNe jyotiḥ_SNNe agniḥ_SNM iti_ ājya_Cp prauge_DuANe saṃsthāpayan_PPr3 indraḥ_SNM jyotiḥ_SNNe bhuvar_ jyotiḥ_SNNe indraḥ_SNM iti_ niṣkevalya_Cp marutvatīye_DuANe saṃsthāpayan_PPr3 sūryaḥ_SNM jyotiḥ_SNNe jyotiḥ_SNNe svar_SNNe sūryaḥ_SNM iti_ vaiśvadeva_Cp āgnimārute_DuANe saṃsthāpayan_SNPaPrM tam_SAM evam_ tūṣṇīṃśaṃse_SLM saṃsthāpayan_PPr3 tam_SAM evam_ tūṣṇīṃśaṃse_SLM saṃsthāpya_Co tena_SIM ariṣṭena_SIM udṛcam_SAF āśnuvata_P3ImIn /
sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati /
sa_SNM tadā_ vāva_ yajñaḥ_SNM saṃtiṣṭhate_SPr3In yadā_ hotā_SNM tūṣṇīṃśaṃsam_SAM śaṃsati_SPr3In /
sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet /
sa_SNM yaḥ_SNM enam_SAM śaste_SLPaM tūṣṇīṃśaṃse_SLM upa_ vā_ vadet_SPr3O anu_ vā_ vyāharet_SPr3O tam_SAM brūyāt_SPr3O eṣaḥ_SNM eva_ etām_SAF ārtim_SAF āriṣyati_SFu3In prātar_ vāva_ vayam_PN adya_ imam_SAM śaste_SLPaM tūṣṇīṃśaṃse_SLM saṃsthāpayāmaḥ_PPr1In tam_SAM yathā_ gṛhān_PAM itam_SAPaM karmaṇā_SINe anusamiyāt_SPr3O evam_ eva_ enam_SAM idam_SANe anusamimaḥ_PPr1In iti_ saḥ_SNM ha_ vāva_ tām_SAF ārtim_SAF ṛcchati_SPr3In yaḥ_SNM evam_ vidvān_SNPaPsM saṃśaste_SLPaM tūṣṇīṃśaṃse_SLM upa_ vā_ vadati_SPr3In anu_ vā_ vyāharati_SPr3In tasmāt_ evam_ vidvān_SNPaPsM saṃśaste_SLPaM tūṣṇīṃśaṃse_SLM na_ upavadet_SPr3O na_ anuvyāharet_SPr3O /
R śrīmārkaṇḍeya uvāca / R narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / R sarvapāpaharaṃ pārtha gopāreśvaramuttamam / R godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa / R yudhiṣṭhira uvāca /
R śrī_Cp mārkaṇḍeyaḥ_SNM uvāca_SPs3In / R narmadā_Cp dakṣiṇe_SLNe kūle_SLNe tīrtham_SNNe parama_Cp śobhanam_SNNe / R sarva_Cp pāpa_Cp haram_SNNe pārthaiḥ_SVM gopāreśvaram_SNNe uttamam_SNNe / R go_ dehāt_SBNe niḥsṛtam_SNPaNe liṅgam_SNNe puṇyam_SNNe bhūmi_Cp tale_SLM nṛpaiḥ_SVM / R yudhiṣṭhiraḥ_SNM uvāca_SPs3In /
R godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram / R dakṣiṇe narmadākūle maṇināgasamīpataḥ / R saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam / R śrīmārkaṇḍeya uvāca / R kāmadhenustapastatra purā pārtha cakāra ha /
R go_ dehāt_SBNe niḥsṛtam_SNPaNe kasmāt_ liṅgam_SNNe pāpa_Cp kṣayaṃkaram_SNNe / R dakṣiṇe_SLNe narmadā_Cp kūle_SLNe maṇināga_Cp samīpatas_ / R saṃkṣepāt_SBM kathyatām_SPr3ImPv vipraiḥ_SVM gopāreśvara_Cp sambhavam_SNNe / R śrī_Cp mārkaṇḍeyaḥ_SNM uvāca_SPs3In / R kāmadhenuḥ_SNF tapaḥ_SANe tatra_ purā_ pārthaiḥ_SVM cakāra_SPs3In ha_ /
R dhyāyate parayā bhaktyā devadevaṃ maheśvaram / R tuṣṭastasyā jagannātha kapilāya maheśvaraḥ / R niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ / R tuṣṭo devi jaganmātaḥ kapile parameśvari /
R dhyāyate_SPr3In parayā_SIF bhaktyā_SIF devadevam_SAM maheśvaram_SAM / R tuṣṭaḥ_SNPaM tasyāḥ_SGF jagannāthaiḥ_SVM kapilāya_SDM maheśvaraḥ_SNM / R niḥsṛtaḥ_SNPaM deha_Cp madhyāt_SBNe tu_ acchedyaḥ_SNM parameśvaraḥ_SNM / R tuṣṭaḥ_SNPaM devi_SVF jaganmātri_SVF kapile_SVF parameśvari_SVF /
R ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane / R surabhyuvāca / R lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā / R lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ / R lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara /
R ārādhanam_SNNe kṛtam_SNPaNe yasmāt_ tat_SANe vada_SPr2Im āśu_ śubha_Cp ānane_SVF / R surabhiḥ_SNF uvāca_SPs3In / R lokānām_PGM upakārāya_SDM sṛṣṭā_SNPaF aham_SN parameṣṭhinā_SIM / R loka_Cp kāryāṇi_PNNe sarvāṇi_PNNe sidhyanti_PPr3In mad_Cp prasādāt_SBM / R lokāḥ_PNM svargam_SAM prayāsyanti_PFu3In mad_Cp prasādena_SIM śaṃkaraiḥ_SVM /
R tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā / R tatheti bhagavānuktvā tīrthe tatrāvasanmudā / R tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale / R snānenaikena rājendra pāpasaṅghaṃ vyapohati /
R tīrthe_SLNe tvam_SANe bhava_SPr2Im mama_SG śambho_SVM lokānām_PGM hita_Cp kāmyayā_SIF / R tathā_ iti_ bhagavant_SNM uktvā_Co tīrthe_SLNe tatra_ avasat_S3ImIn mudā_SIF / R tadā_ prabhṛti_ tat_SNNe tīrtham_SNNe vikhyātam_SNPaNe vasudhā_Cp tale_SLM / R snānena_SINe ekena_SINe rāja_Cp indraiḥ_SVM pāpa_Cp saṃgham_SAM vyapohati_SPr3In /
R gopāreśvaragodānaṃ yastu bhaktyā ca kārayet / R yogye dvijottame deyā yogyā dhenuḥ sakāñcanā / R savatsā taruṇī śubhrā bahukṣīrā savastrakā / R kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet /
R gopāreśvara_Cp go_ dānam_SANe yaḥ_SNM tu_ bhaktyā_SIF ca_ kārayet_SPr3O / R yogye_SLM dvijottame_SLM deyā_SNFGd yogyā_SNF dhenuḥ_SNF sa_ kāñcanā_SNF / R sa_ vatsā_SNF taruṇā_SNF śubhrā_SNF bahu_Cp kṣīrā_SNF sa_ vastrakā_SNF / R kṛṣṇa_Cp pakṣe_SLM caturdaśyām_SLF aṣṭamyām_SLF vā_ pradāpayet_SPr3O /
R sarveṣu caiva māseṣu kārttike ca viśeṣataḥ / R dāpayet parayā bhaktyā dvije svādhyāyatatpare / R vidhinā ca pradadyād yo vidhinā yastu gṛhṇate / R tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam /
R sarveṣu_PLM ca_ eva_ māseṣu_PLM kārttike_SLM ca_ viśeṣataḥ_ / R dāpayet_SPr3O parayā_SIF bhaktyā_SIF dvije_SLM svādhyāya_Cp tatpare_SLM / R vidhinā_SIM ca_ pradadyāt_SPr3O yaḥ_SNM vidhinā_SIM yaḥ_SNM tu_ gṛhṇate_SPr3In / R tau_DuNM ubhau_DuNM puṇya_Cp karmaṇau_DuNM prekṣakaḥ_SNM puṇya_Cp bhājanam_SNNe /
R piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ / R piṇḍenaikena rājendra pretā yānti parāṃ gatim / R bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine / R teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā /
R piṇḍa_Cp dānam_SANe prakuryāt_SPr3O yaḥ_SNM pretānām_PGM bhakti_Cp saṃyutaḥ_SNM / R piṇḍena_SIM ekena_SIM rāja_Cp indraiḥ_SVM pretāḥ_PNM yānti_PPr3In parām_SAF gatim_SAF / R bhaktyā_SIF praṇāmam_SAM rudrasya_SGM ye_PNM kurvanti_PPr3In dine_SLNe dine_SLNe / R teṣām_PGM pāpam_SNNe pralīyeta_SPr3O bhinna_PaCp pātre_SLNe jalam_SNNe yathā_ /
R tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet / R pitaraścoddhṛtās tena śivaloke mahīyate / R yudhiṣṭhira uvāca / R vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām /
R tatra_ tīrthe_SLNe tu_ yaḥ_SNM rājñ_SVM vṛṣabham_SAM ca_ samutsṛjet_SPr3O / R pitaraḥ_PNM ca_ uddhṛtāḥ_PNPaM tena_SIM śiva_Cp loke_SLM mahīyate_SPr3In / R yudhiṣṭhiraḥ_SNM uvāca_SPs3In / R vṛṣotsarge_SLM kṛte_SLPaM tātaiḥ_SVM phalam_SNNe yat_SNNe jāyate_SPr3In nṝṇām_PGM /
R tatsarvaṃ kathayasvāśu prayatnena dvijottama / R śrīmārkaṇḍeya uvāca / R sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam / R tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana / R kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa /
R tat_SANe sarvam_SANe kathayasva_SPr2Im āśu_ prayatnena_SIM dvijottamaiḥ_SVM / R śrī_Cp mārkaṇḍeyaḥ_SNM uvāca_SPs3In / R sarva_Cp lakṣaṇa_Cp sampūrṇe_SLPaM vṛṣe_SLM ca_ eva_ tu_ yat_SNNe phalam_SNNe / R tat_SANe aham_SN sampravakṣyāmi_SFu1In śṛṇuṣva_SPr2Im dharmanandanaiḥ_SVM / R kārttike_SLM ca_ eva_ vaiśākhe_SLM pūrṇimāyām_SLF narādhipaiḥ_SVM /
R rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ / R vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ / R sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ / R dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ /
R rudrasya_SGM saṃnidhau_SLM bhūtvā_Co śuciḥ_SNM snātaḥ_SNPaM jita_PaCp indriyaḥ_SNM / R vṛṣasya_SGM eva_ samutsargam_SAM kārayet_SPr3O prīyatām_SPr3ImPv haraḥ_SNM / R sāṃnidhye_SLNe kārayet_SPr3O putraiḥ_SVM catasraḥ_PAF vatsikāḥ_PAF śubhāḥ_PAF / R dattvā_Co tu_ vipra_Cp mukhyāya_SDM sarva_Cp lakṣaṇa_Cp saṃyutāḥ_PAF /
R prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ / R vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa / R tāvadvarṣapramāṇaṃ tu śivaloke mahīyate / R śivaloke vasitvā tu yadā martyeṣu jāyate /
R prīyatām_SPr3ImPv ca_ mahādevaḥ_SNM brahmā_SNM viṣṇuḥ_SNM maheśvaraḥ_SNM / R vṛṣabhe_SLM roma_Cp saṃkhyā_SNF yā_SNF sarva_Cp aṅgeṣu_PLNe narādhipaiḥ_SVM / R tāvat_SANe varṣa_Cp pramāṇam_SANe tu_ śiva_Cp loke_SLM mahīyate_SPr3In / R śiva_Cp loke_SLM vasitvā_Co tu_ yadā_ martyeṣu_PLM jāyate_SPr3In /
R kule mahati sambhūtir dhanadhānyasamākule / R nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ / R gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira / R godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe /
R kule_SLNe mahati_SLNe sambhūtiḥ_SNF dhana_Cp dhānya_Cp samākule_SLNe / R nīrogaḥ_SNM rūpavān_SNM ca_ eva_ vidyā_Cp āḍhyaḥ_SNM satya_Cp vāc_SNM śuciḥ_SNM / R gopāreśvara_Cp māhātmyam_SNNe mayā_SI khyātam_SNPaNe yudhiṣṭhiraiḥ_SVM / R go_ dehāt_SBNe niḥsṛtam_SNPaNe liṅgam_SNNe narmadā_Cp dakṣiṇe_SLNe taṭe_SLNe /
R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ /
R iti_ śrī_Cp skānde_SLNe mahāpurāṇe_SLNe ekāśīti_Cp sāhasrāyām_SLF saṃhitāyām_SLF pañcame_SLM āvantya_Cp khaṇḍe_SLM revākhaṇḍe_SLM gopāreśvaramāhātmyavarṇanam_SNNe nāma_ trisaptatitamaḥ_SNM adhyāyaḥ_SNM /
R gheraṇḍa uvāca / R athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim / R yasya sādhanamātreṇa devatulyo bhaven naraḥ / R ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam / R nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet /
R gheraṇḍaḥ_SNM uvāca_SPs3In / R atha_ atas_ sampravakṣyāmi_SFu1In prāṇāyāmasya_SGM yat_SANe vidhim_SAM / R yasya_SGM sādhana_Cp mātreṇa_SINe deva_Cp tulyaḥ_SNM bhavet_SPr3O naraḥ_SNM / R ādau_ sthānam_SANe tathā_ kālam_SAM mita_Cp āhāram_SAM tathā_ param_ / R nāḍī_Cp śuddhim_SAF tatas_ paścāt_ prāṇāyāmam_SAM ca_ sādhayet_SPr3O /
R dūradeśe tathāraṇye rājadhānyāṃ janāntike / R yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet / R aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam / R lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet /
R dūra_Cp deśe_SLM tathā_ araṇye_SLNe rājadhānyām_SLF jana_Cp antike_SLNe / R yoga_Cp ārambham_SAM na_ kurvīta_SPr3O kṛtaḥ_SNPaM ced_ siddhi_Cp hā_SNM bhavet_SPr3O / R aviśvāsam_SAM dūra_Cp deśe_SLM araṇye_SLNe bhakṣa_Cp varjitam_SNPaNe / R loka_Cp araṇye_SLNe prakāśaḥ_SNM ca_ tasmāt_ trīṇi_PANe vivarjayet_SPr3O /
R sudeśe dhārmike rājye subhikṣe nirupadrave / R tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet / R vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca / R nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam /
R su_ deśe_SLM dhārmike_SLNe rājye_SLNe subhikṣe_SLNe nirupadrave_SLNe / R tatra_ ekam_SANe kuṭiram_SANe kṛtvā_Co prācīraiḥ_PIM pariveṣṭayet_SPr3O / R vāpī_Cp kūpa_Cp taḍāgam_SNNe ca_ prācīra_Cp madhya_Cp varti_SNNe ca_ / R na_ ati_ uccam_SNNe na_ ati_ nīcam_SNNe vā_ kuṭiram_SNNe kīṭa_Cp varjitam_SNPaNe /
R samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam / R evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset / R hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā / R yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ /
R samyak_ gomaya_Cp liptam_SNPaNe ca_ kuṭiram_SNNe randhra_Cp varjitam_SNPaNe / R evam_ sthāne_SLNe hi_ gupte_SLPaNe ca_ prāṇāyāmam_SAM samabhyaset_SPr3O / R hemante_SLM śiśire_SLM grīṣme_SLM varṣāyām_SLF ca_ ṛtau_SLM tathā_ / R yoga_Cp ārambham_SAM na_ kurvīta_SPr3O kṛte_SLPaM yogaḥ_SNM hi_ roga_Cp daḥ_SNM /
R vasante śaradi proktaṃ yogārambhaṃ samācaret / R tadā yogo bhavet siddho rogān mukto bhaved dhruvam / R caitrādiphālgunānte ca māghādiphālgunāntike / R dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ /
R vasante_SLM śaradi_SLF proktam_SAPaM yoga_Cp ārambham_SAM samācaret_SPr3O / R tadā_ yogaḥ_SNM bhavet_SPr3O siddhaḥ_SNM rogāt_SBM muktaḥ_SNPaM bhavet_SPr3O dhruvam_ / R caitra_Cp ādi_Cp phālguna_Cp ante_SLM ca_ māgha_Cp ādi_Cp phālguna_Cp antike_SLM / R dvau_DuNM dvau_DuNM māsau_DuNM ṛtu_Cp bhāgau_DuNM anubhāvaḥ_SNM catuḥ_SNM catuḥ_SNM /
R vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau / R varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau / R mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau / R anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam /
R vasantaḥ_SNM caitra_Cp vaiśākhau_DuNM jyeṣṭha_Cp āṣāḍhau_DuNM ca_ grīṣmakau_DuNM / R varṣā_SNF śrāvaṇa_Cp bhādrābhyām_DuIM śarad_SNF āśvina_Cp kārttikau_DuNM / R mārga_Cp pauṣau_DuNM ca_ hemantaḥ_SNM śiśiraḥ_SNM māgha_Cp phālgunau_DuNM / R anubhāvam_SAM pravakṣyāmi_SFu1In ṛtūnām_PGM ca_ yathā_ uditam_SAPaM /
R māghādimādhavānte hi vasantānubhavaś catuḥ / R caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ / R āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ / R bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ /
R māgha_Cp ādi_Cp mādhava_Cp ante_SLM hi_ vasanta_Cp anubhavaḥ_SNM catuḥ_SNM / R caitra_Cp ādi_SNNe ca_ āṣāḍha_Cp antam_SNNe ca_ grīṣmaḥ_SNM ca_ anubhavaḥ_SNM catuḥ_SNM / R āṣāḍha_Cp ādi_SNNe ca_ āśvina_Cp antam_SNNe varṣā_SNF ca_ anubhavaḥ_SNM catuḥ_SNM / R bhādra_Cp ādi_Cp mārgaśīrṣa_Cp antam_SNNe śaradaḥ_SGF anubhavaḥ_SNM catuḥ_SNM /
R kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ / R mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ / R vasante vāpi śaradi yogārambhaṃ tu samācaret / R tadā yogo bhavet siddho vināyāsena kathyate /
R kārttika_Cp ādi_Cp māgha_Cp māsa_Cp antam_SNNe hemanta_Cp anubhavaḥ_SNM catuḥ_SNM / R mārga_Cp ādīn_PAM caturaḥ_PAM māsān_PAM śiśira_Cp anubhavam_SAM viduḥ_PPs3In / R vasante_SLM vā_ api_ śaradi_SLF yoga_Cp ārambham_SAM tu_ samācaret_SPr3O / R tadā_ yogaḥ_SNM bhavet_SPr3O siddhaḥ_SNM vinā_ āyāsena_SIM kathyate_SPr3InPv /
R mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet / R nānārogo bhavet tasya kiṃcid yogo na sidhyati / R śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā / R mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam /
R mita_Cp āhāram_SAM vinā_ yaḥ_SNM tu_ yoga_Cp ārambham_SAM tu_ kārayet_SPr3O / R nānā_ rogaḥ_SNM bhavet_SPr3O tasya_SGM kiṃcid_SANe yogaḥ_SNM na_ sidhyati_SPr3In / R śālyannam_SANe yava_Cp piṇḍam_SAM vā_ godhūma_Cp piṇḍakam_SANe tathā_ / R mudgam_SAM māṣa_Cp caṇaka_Cp ādi_SANe śubhram_SANe ca_ tuṣa_Cp varjitam_SAPaNe /
R paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam / R drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam / R āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam / R vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret /
R paṭolam_SAM panasam_SAM mānam_SAM kakkolam_SAM ca_ śukāśakam_SANe / R drāḍhikām_SAF karkaṭīm_SAF rambhām_SAF ḍumbarīm_SAF kaṇṭakaṇṭakam_SANe / R āma_Cp rambhām_SAF bāla_Cp rambhām_SAF rambhā_Cp daṇḍam_SAM ca_ mūlakam_SANe / R vārttākām_SAF mūlakam_SANe ṛddhim_SAF yogī_SNM bhakṣaṇam_SANe ācaret_SPr3O /
R bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam / R pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikām / R śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam / R bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ /
R bāla_Cp śākam_SANe kālaśākam_SANe tathā_ paṭola_Cp pattrakam_SANe / R pañca_Cp śākam_SANe praśaṃsīyāt_SPr3O vāstūkam_SAM hilamocikām_SAF / R śuddham_SNPaNe su_ madhuram_SNNe snigdham_SNNe udara_Cp ardha_Cp vivarjitam_SNPaNe / R bhujyate_SPr3InPv sura_Cp samprītyā_SIF mita_Cp āhāram_SAM imam_SAM viduḥ_PPs3In /
R annena pūrayed ardhaṃ toyena tu tṛtīyakam / R udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe / R kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam / R śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā /
R annena_SINe pūrayet_SPr3O ardham_SANe toyena_SINe tu_ tṛtīyakam_SAM / R udarasya_SGNe turīya_Cp aṃśam_SAM saṃrakṣet_SPr3O vāyu_Cp cāraṇe_SLNe / R kaṭu_SNNe amlam_SNNe lavaṇam_SNNe tiktam_SNNe bhṛṣṭam_SNPaNe ca_ dadhi_SNNe takrakam_SNNe / R śākotkaṭam_SNNe tathā_ madyam_SNNe tālam_SAM ca_ panasam_SAM tathā_ /
R kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam / R tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam / R kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam / R kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam /
R kulattham_SNNe __SAM pāṇḍum_SAM kūṣmāṇḍam_SAM śāka_Cp daṇḍakam_SANe / R tumbī_Cp kola_Cp kapittham_SAM ca_ kaṇṭabilvam_SANe palāśakam_SAM / R kadambam_SAM jambīram_SAM bimbam_SANe lakucam_SAM laśunam_SAM viṣam_SANe / R kāmaraṅgam_SANe piyālam_SAM ca_ hiṅgu_Cp śālmali_Cp kemukam_SAM /
R yogārambhe varjayec ca pathastrīvahnisevanam / R navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam / R pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam / R drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam /
R yoga_Cp ārambhe_SLM varjayet_SPr3O ca_ patha_Cp strī_Cp vahni_Cp sevanam_SANe / R navanītam_SANe ghṛtam_SANe kṣīram_SANe guḍam_SANe śarkarā_Cp ādi_SANe ca_ aikṣavam_SANe / R pakva_Cp rambhām_SAF nārikelam_SAM dāḍimbam_SAM aśiva_Cp āsavam_SAM / R drākṣām_SAF tu_ lavalīm_SAF dhātrīm_SAF rasam_SAM amla_Cp vivarjitam_SAPaM /
R elājātilavaṅgaṃ ca pauruṣaṃ jambu jāmbalam / R harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret / R laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam / R mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret /
R elā_Cp jātī_Cp lavaṃgam_SANe ca_ pauruṣam_SANe jambu_SANe jāmbalam_SANe / R harītakīm_SAF kharjūram_SAM ca_ yogī_SNM bhakṣaṇam_SANe ācaret_SPr3O / R laghu_Cp pākam_SANe priyam_SANe snigdham_SANe tathā_ dhātu_Cp prapoṣaṇam_SANe / R manas_Cp abhilaṣitam_SAPaNe yogyam_SANe yogī_SNM bhojanam_SANe ācaret_SPr3O /
R kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā / R atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet / R prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā / R ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet /
R kāṭhinyam_SANe duritam_SANe pūtim_SAM uṣṇam_SANe paryuṣitam_SANe tathā_ / R ati_ śītam_SANe ca_ ati_ ca_ uṣṇam_SANe bhakṣyam_SANe yogī_SNM vivarjayet_SPr3O / R prātaḥsnāna_Cp upavāsa_Cp ādi_SANe kāya_Cp kleśa_Cp vidhim_SAM tathā_ / R ekāhāram_SAM nirāhāram_SAM yāma_Cp ante_SLM ca_ na_ kārayet_SPr3O /
R evaṃ vidhividhānena prāṇāyāmaṃ samācaret / R ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam / R madhyāhne caiva sāyāhne bhojanadvayam ācaret / R kuśāsane mṛgājine vyāghrājine ca kambale /
R evam_ vidhi_Cp vidhānena_SINe prāṇāyāmam_SAM samācaret_SPr3O / R ārambhe_SLM prathame_SLM kuryāt_SPr3O kṣīra_Cp ādyam_SANe nitya_Cp bhojanam_SANe / R madhyāhne_SLM ca_ eva_ sāyāhne_SLM bhojana_Cp dvayam_SANe ācaret_SPr3O / R kuśa_Cp āsane_SLNe mṛga_Cp ajine_SLNe vyāghra_Cp ajine_SLNe ca_ kambale_SLNe /
R sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ / R nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset / R caṇḍakāpālir uvāca / R nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī /
R sthūla_Cp āsane_SLNe samāsīnaḥ_SNPaM prāc_Cp mukhaḥ_SNM vā_ api_ udak_Cp mukhaḥ_SNM / R nāḍī_Cp śuddhim_SAF samāsādya_Co prāṇāyāmam_SAM samabhyaset_SPr3O / R caṇḍakāpāliḥ_SNM uvāca_SPs3In / R nāḍī_Cp śuddhim_SAF katham_ kuryāt_SPr3O nāḍī_Cp śuddhiḥ_SNF tu_ kīdṛśā_SNF /
R tat sarvaṃ śrotum icchāmi tad vadasva dayānidhe / R gheraṇḍa uvāca / R malākulāsu nāḍīṣu māruto naiva gacchati / R prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet / R tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset /
R tat_SANe sarvam_SANe śrotum_In icchāmi_SPr1In tat_SANe vadasva_SPr2Im dayānidhe_SVM / R gheraṇḍaḥ_SNM uvāca_SPs3In / R mala_Cp ākulāsu_PLF nāḍīṣu_PLF mārutaḥ_SNM na_ eva_ gacchati_SPr3In / R prāṇāyāmaḥ_SNM katham_ sidhyet_SPr3O tattva_Cp jñānam_SNNe katham_ bhavet_SPr3O / R tasmāt_ ādau_ nāḍī_Cp śuddhim_SAF prāṇāyāmam_SAM tatas_ abhyaset_SPr3O /
R nāḍīśuddhir dvidhā proktā samanur nirmanus tathā / R bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi / R dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā / R śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet /
R nāḍī_Cp śuddhiḥ_SNF dvidhā_ proktā_SNPaF sa_ manuḥ_SNF nirmanuḥ_SNF tathā_ / R bījena_SINe sa_ manum_SAF kuryāt_SPr3O nirmanum_SAF dhauti_Cp karmaṇi_SLNe / R dhauti_Cp karma_SNNe purā_ proktam_SNPaNe ṣaṭkarma_Cp sādhane_SLNe yathā_ / R śṛṇuṣva_SPr2Im sa_ manum_SAF caṇḍaiḥ_SVM nāḍī_Cp śuddhiḥ_SNF yathā_ bhavet_SPr3O /