sentence
stringlengths
5
5.81k
unsandhied
stringlengths
13
14.2k
R bhīṣma uvāca / R evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ / R niyojayati kṛtyeṣu sa rājyaphalam aśnute /
R bhīṣmaḥ_bhīṣma_SNM uvāca_vac_SPs3In / R evam_evam_ śvanā_śvan_SIM asamān_asama_PAM bhṛtyān_bhṛtya_PAM sva_sva_Cp sthāne_sthāna_SLNe yaḥ_yad_SNM narādhipaḥ_narādhipa_SNM / R niyojayati_niyojay_SPr3In kṛtyeṣu_kṛtya_PLNe saḥ_tad_SNM rājya_rājya_Cp phalam_phala_SANe aśnute_aś_SPr3In /
R na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ / R āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate /
R na_na_ śvā_śvan_SNM sva_sva_Cp sthānam_sthāna_SANe utkramya_utkram_Co pramāṇam_pramāṇa_SANe abhi_abhi_ satkṛtaḥ_satkṛ_SNPaM / R āropyaḥ_āropay_SNMGd śvā_śvan_SNM svakāt_svaka_SBNe sthānāt_sthāna_SBNe utkramya_utkram_Co anyat_anya_SANe prapadyate_prapad_SPr3In /
R svajātikulasampannāḥ sveṣu karmasvavasthitāḥ / R prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā /
R sva_sva_Cp jāti_jāti_Cp kula_kula_Cp sampannāḥ_sampad_PNPaM sveṣu_sva_PLNe karmasu_karman_PLNe avasthitāḥ_avasthā_PNPaM / R prakartavyāḥ_prakṛ_PNMGd budhāḥ_budha_PNM bhṛtyāḥ_bhṛtya_PNM na_na_ asthāne_asthāna_SLNe prakriyā_prakriyā_SNF kṣamā_kṣama_SNF /
R anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati / R sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute /
R anurūpāṇi_anurūpa_PANe karmāṇi_karman_PANe bhṛtyebhyaḥ_bhṛtya_PDM yaḥ_yad_SNM prayacchati_prayam_SPr3In / R sa_sa_ bhṛtya_bhṛtya_Cp guṇa_guṇa_Cp sampannam_sampad_SAPaNe rājā_rājan_SNM phalam_phala_SANe upāśnute_upāś_SPr3In /
R śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ / R vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā /
R śarabhaḥ_śarabha_SNM śarabha_śarabha_Cp sthāne_sthāna_SLNe siṃhaḥ_siṃha_SNM siṃhaḥ_siṃha_SNM iva_iva_ ūrjitaḥ_ūrjay_SNPaM / R vyāghraḥ_vyāghra_SNM vyāghraḥ_vyāghra_SNM iva_iva_ sthāpyaḥ_sthāpay_SNMGd dvīpī_dvīpin_SNM dvīpī_dvīpin_SNM yathā_yathā_ tathā_tathā_ /
R karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi / R pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā /
R karmasu_karman_PLNe iha_iha_ anurūpeṣu_anurūpa_PLNe nyasyāḥ_nyas_PNMGd bhṛtyāḥ_bhṛtya_PNM yathāvidhi_yathāvidhi_ / R pratilomam_pratiloma_SANe na_na_ bhṛtyāḥ_bhṛtya_PNM te_tad_PNM sthāpyāḥ_sthāpay_PNMGd karma_karman_Cp phala_phala_Cp eṣiṇā_eṣin_SIM /
R yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ / R bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ /
R yaḥ_yad_SNM pramāṇam_pramāṇa_SANe atikramya_atikram_Co pratilomam_pratiloma_SANe narādhipaḥ_narādhipa_SNM / R bhṛtyān_bhṛtya_PAM sthāpayate_sthāpay_SPr3In abuddhiḥ_abuddhi_SNM na_na_ saḥ_tad_SNM rañjayate_rañjay_SPr3In prajāḥ_prajā_PAF /
R na bāliśā na ca kṣudrā na cāpratimitendriyāḥ / R nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā /
R na_na_ bāliśāḥ_bāliśa_PNM na_na_ ca_ca_ kṣudrāḥ_kṣudra_PNM na_na_ ca_ca_ a_a_ pratimita_pratimā_PaCp indriyāḥ_indriya_PNM / R na_na_ akulīnāḥ_akulīna_PNM narāḥ_nara_PNM pārśve_pārśva_SLNe sthāpyāḥ_sthāpay_PNMGd rājñā_rājan_SIM hita_hita_Cp eṣiṇā_eṣin_SIM /
R sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ / R akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ /
R sādhavaḥ_sādhu_PNM kuśalāḥ_kuśala_PNM śūrāḥ_śūra_PNM jñānavantaḥ_jñānavat_PNM anasūyakāḥ_anasūyaka_PNM / R akṣudrāḥ_akṣudra_PNM śucayaḥ_śuci_PNM dakṣāḥ_dakṣa_PNM narāḥ_nara_PNM syuḥ_as_PPr3O pāripārśvakāḥ_pāripārśvaka_PNM /
R nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ / R sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ /
R nyagbhūtāḥ_nyagbhūta_PNM tad_tad_Cp pare_para_PNM kṣāntāḥ_kṣam_PNPaM caukṣāḥ_caukṣa_PNM prakṛti_prakṛti_Cp jāḥ_ja_PNM śubhāḥ_śubha_PNM / R sve_sva_SLNe sve_sva_SLNe sthāne_sthāna_SLNe a_a_ parikruṣṭāḥ_parikruś_PNPaM te_tad_PNM syuḥ_as_PPr3O rājñaḥ_rājan_SGM bahiścarāḥ_bahiścara_PNM /
R siṃhasya satataṃ pārśve siṃha eva jano bhavet / R asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam /
R siṃhasya_siṃha_SGM satatam_satatam_ pārśve_pārśva_SLM siṃhaḥ_siṃha_SNM eva_eva_ janaḥ_jana_SNM bhavet_bhū_SPr3O / R a_a_ siṃhaḥ_siṃha_SNM siṃha_siṃha_Cp sahitaḥ_sahita_SNM siṃha_siṃha_Cp vat_vat_ labhate_labh_SPr3In phalam_phala_SANe /
R yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ / R na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ /
R yaḥ_yad_SNM tu_tu_ siṃhaḥ_siṃha_SNM śvabhiḥ_śvan_PIM kīrṇaḥ_kṛ_SNPaM siṃha_siṃha_Cp karma_karman_Cp phale_phala_SLNe rataḥ_ram_SNPaM / R na_na_ saḥ_tad_SNM siṃha_siṃha_Cp phalam_phala_SANe bhoktum_bhuj_In śaktaḥ_śak_SNPaM śvabhiḥ_śvan_PIM upāsitaḥ_upās_SNPaM /
R evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ / R kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām /
R evam_evam_ etaiḥ_etad_PIM manuṣya_manuṣya_Cp indraiḥ_indra_SVM śūraiḥ_śūra_PIM prājñaiḥ_prājña_PIM bahu_bahu_Cp śrutaiḥ_śruta_PIM / R kulīnaiḥ_kulīna_PIM saha_saha_ śakyeta_śak_SPr3OPv kṛtsnām_kṛtsna_SAF jetum_ji_In vasuṃdharām_vasuṃdharā_SAF /
R nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ / R saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara /
R na_na_ a_a_ vaidyaḥ_vaidya_SNM na_na_ anṛjuḥ_anṛju_SNM pārśve_pārśva_SLM na_na_ a_a_ vidyaḥ_vidyā_SNM na_na_ a_a_ mahādhanaḥ_mahādhana_SNM / R saṃgrāhyaḥ_saṃgrah_SNMGd vasudhā_vasudhā_Cp pālaiḥ_pāla_PIM bhṛtyaḥ_bhṛtya_SNM bhṛtyavatām_bhṛtyavat_PGM varaiḥ_vara_SVM /
R bāṇavad visṛtā yānti svāmikāryaparā janāḥ / R ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet /
R bāṇa_bāṇa_Cp vat_vat_ visṛtāḥ_visṛ_PNPaM yānti_yā_PPr3In svāmi_svāmin_Cp kārya_kārya_Cp pare_para_PNM janāḥ_jana_PNM / R ye_yad_PNM bhṛtyāḥ_bhṛtya_PNM pārthiva_pārthiva_Cp hitāḥ_hi_PNPaM teṣām_tad_PGM sāntvam_sāntva_SANe prayojayet_prayojay_SPr3O /
R kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ / R kośamūlā hi rājānaḥ kośamūlakaro bhava /
R kośaḥ_kośa_SNM ca_ca_ satatam_satatam_ rakṣyaḥ_rakṣ_SNMGd yatnam_yatna_SAM āsthāya_āsthā_Co rājbhiḥ_rājan_PIM / R kośa_kośa_Cp mūlāḥ_mūla_PNM hi_hi_ rājānaḥ_rājan_PNM kośa_kośa_Cp mūla_mūla_Cp karaḥ_kara_SNM bhava_bhū_SPr2Im /
R koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam / R sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava /
R koṣṭhāgāram_koṣṭhāgāra_SNNe ca_ca_ te_tvad_SG nityam_nityam_ sphītam_sphīta_SNNe dhānyaiḥ_dhānya_PINe su_su_ saṃcitam_saṃci_SNPaNe / R sadā_sadā_ astu_as_SPr3Im satsu_sat_PLM saṃnyastam_saṃnyas_SNPaNe dhana_dhana_Cp dhānya_dhānya_Cp paraḥ_para_SNM bhava_bhū_SPr2Im /
R nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ / R vājināṃ ca prayogeṣu vaiśāradyam iheṣyate /
R nitya_nitya_Cp yuktāḥ_yuj_PNPaM ca_ca_ te_tvad_SG bhṛtyāḥ_bhṛtya_PNM bhavantu_bhū_PPr3Im raṇa_raṇa_Cp kovidāḥ_kovida_PNM / R vājinām_vājin_PGM ca_ca_ prayogeṣu_prayoga_PLM vaiśāradyam_vaiśāradya_SNNe iha_iha_ iṣyate_iṣ_SPr3InPv /
R jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ / R paurakāryahitānveṣī bhava kauravanandana /
R jñāti_jñāti_Cp bandhu_bandhu_Cp jana_jana_Cp avekṣī_avekṣin_SNM mitra_mitra_Cp sambandhi_sambandhin_Cp saṃvṛtaḥ_saṃvṛ_SNPaM / R paura_paura_Cp kārya_kārya_Cp hita_hita_Cp anveṣī_anveṣin_SNM bhava_bhū_SPr2Im kaurava_kaurava_Cp nandanaiḥ_nandana_SVM /
R eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā / R śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi /
R eṣā_etad_SNF te_tvad_SG naiṣṭhikā_naiṣṭhika_SNF buddhiḥ_buddhi_SNF prajñā_prajñā_SNF ca_ca_ abhihitā_abhidhā_SNPaF mayā_mad_SI / R śvā_śvan_SNM te_tvad_SG nidarśanam_nidarśana_SNNe tātaiḥ_tāta_SVM kim_ka_SANe bhūyas_bhūyas_ śrotum_śru_In icchasi_iṣ_SPr2In /
R saṃjaya uvāca / R tasmin pravṛtte saṃgrāme naravājigajakṣaye / R śakuniḥ saubalo rājan sahadevaṃ samabhyayāt /
R saṃjayaḥ_saṃjaya_SNM uvāca_vac_SPs3In / R tasmin_tad_SLM pravṛtte_pravṛt_SLPaM saṃgrāme_saṃgrāma_SLM nara_nara_Cp vāji_vājin_Cp gaja_gaja_Cp kṣaye_kṣaya_SLM / R śakuniḥ_śakuni_SNM saubalaḥ_saubala_SNM rājñ_rājan_SVM sahadevam_sahadeva_SAM samabhyayāt_samabhiyā_SPs3In /
R tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān / R śaraughān preṣayāmāsa pataṃgān iva śīghragān /
R tatas_tatas_ asya_idam_SGM āpatataḥ_āpat_SGPaPrM tūrṇam_tūrṇam_ sahadevaḥ_sahadeva_SNM pratāpavān_pratāpavat_SNM / R śara_śara_Cp oghān_ogha_PAM preṣayāmāsa_preṣay_SPs3InPe pataṃgān_pataṃga_PAM iva_iva_ śīghra_śīghra_Cp gān_ga_PAM /
R ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ / R śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ / R sāyakānāṃ navatyā vai sahadevam avākirat /
R ulūkaḥ_ulūka_SNM ca_ca_ raṇe_raṇa_SLM bhīmam_bhīma_SAM vivyādha_vyadh_SPs3In daśabhiḥ_daśan_PIM śaraiḥ_śara_PIM / R śakuniḥ_śakuni_SNM tu_tu_ mahā_mahat_Cp rājaiḥ_rāja_SVM bhīmam_bhīma_SAM viddhvā_vyadh_Co tribhiḥ_tri_PIM śaraiḥ_śara_PIM / R sāyakānām_sāyaka_PGM navatyā_navati_SIF vai_vai_ sahadevam_sahadeva_SAM avākirat_avakṛ_S3ImIn /
R te śūrāḥ samare rājan samāsādya parasparam / R vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ /
R te_tad_PNM śūrāḥ_śūra_PNM samare_samara_SLNe rājñ_rājan_SVM samāsādya_samāsāday_Co parasparam_paraspara_SAM / R vivyadhuḥ_vyadh_PPs3In niśitaiḥ_niśā_PIPaM bāṇaiḥ_bāṇa_PIM kaṅka_kaṅka_Cp barhiṇa_barhiṇa_Cp vājitaiḥ_vājita_PIM /
R svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ / R teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate /
R svarṇa_svarṇa_Cp puṅkhaiḥ_puṅkha_PIM śilā_śilā_Cp dhautaiḥ_dhāv_PIPaM ā_ā_ karṇāt_karṇa_SBM prahitaiḥ_prahi_PIPaM śaraiḥ_śara_PIM / R teṣām_tad_PGM cāpa_cāpa_Cp bhuja_bhuja_Cp utsṛṣṭā_utsṛj_SNPaF śara_śara_Cp vṛṣṭiḥ_vṛṣṭi_SNF viśām_viś_PGF pate_pati_SVM /
R ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ / R tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata / R ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau /
R ācchādayat_ācchāday_S3ImIn diśaḥ_diś_PAF sarvāḥ_sarva_PAF dhārābhiḥ_dhārā_PIF iva_iva_ toyadaḥ_toyada_SNM / R tatas_tatas_ kruddhaḥ_krudh_SNPaM raṇe_raṇa_SLM bhīmaḥ_bhīma_SNM sahadevaḥ_sahadeva_SNM ca_ca_ bhārataiḥ_bhārata_SVM / R ceratuḥ_car_DuPs3In kadanam_kadana_SANe saṃkhye_saṃkhya_SLNe kurvantau_kṛ_DuNPaPrM su_su_ mahā_mahat_Cp balau_bala_DuNM /
R tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata / R andhakāram ivākāśam abhavat tatra tatra ha / R aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate /
R tābhyām_tad_DuIM śara_śara_Cp śataiḥ_śata_PINe channam_chad_SNPaNe tat_tad_SNNe balam_bala_SNNe te_tvad_SG bhārataiḥ_bhārata_SVM / R andhakāram_andhakāra_SNNe iva_iva_ ākāśam_ākāśa_SNNe abhavat_bhū_S3ImIn tatra_tatra_ tatra_tatra_ ha_ha_ / R aśvaiḥ_aśva_PIM viparidhāvadbhiḥ_viparidhāv_PIPaPrM śara_śara_Cp channaiḥ_chad_PIPaM viśām_viś_PGF pate_pati_SVM /
R tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn / R nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ / R varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa /
R tatra_tatra_ tatra_tatra_ kṛtaḥ_kṛ_SNPaM mārgaḥ_mārga_SNM vikarṣadbhiḥ_vikṛṣ_PIPaPrM hatān_han_PAPaM bahūn_bahu_PAM / R nihatānām_nihan_PGPaM hayānām_haya_PGM ca_ca_ saha_saha_ eva_eva_ haya_haya_Cp yodhibhiḥ_yodhin_PIM / R varmabhiḥ_varman_PINe vinikṛttaiḥ_vinikṛt_PIPaNe ca_ca_ prāsaiḥ_prāsa_PIM chinnaiḥ_chid_PIPaM ca_ca_ māriṣaiḥ_māriṣa_SVM /
R saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva / R yodhāstatra mahārāja samāsādya parasparam / R vyacaranta raṇe kruddhā vinighnantaḥ parasparam /
R saṃchannā_saṃchad_SNPaF pṛthivī_pṛthivī_SNF jajñe_jan_SPs3In kusumaiḥ_kusuma_PINe śabalā_śabalā_SNF iva_iva_ / R yodhāḥ_yodha_PNM tatra_tatra_ mahā_mahat_Cp rājaiḥ_rāja_SVM samāsādya_samāsāday_Co parasparam_paraspara_SAM / R vyacaranta_vicar_P3ImIn raṇe_raṇa_SLM kruddhāḥ_krudh_PNPaM vinighnantaḥ_vinihan_PNPaPrM parasparam_paraspara_SAM /
R udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ / R sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ /
R udvṛtta_udvṛt_PaCp nayanaiḥ_nayana_PINe roṣāt_roṣa_SBM saṃdaṣṭa_saṃdaṃś_PaCp oṣṭha_oṣṭha_Cp puṭaiḥ_puṭa_PINe mukhaiḥ_mukha_PINe / R sa_sa_ kuṇḍalaiḥ_kuṇḍala_PINe mahī_mahī_SNF channā_chad_SNPaF padma_padma_Cp kiñjalka_kiñjalka_Cp saṃnibhaiḥ_saṃnibha_PINe /
R bhujaiśchinnair mahārāja nāgarājakaropamaiḥ / R sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ /
R bhujaiḥ_bhuja_PIM chinnaiḥ_chid_PIPaM mahā_mahat_Cp rājaiḥ_rāja_SVM nāga_nāga_Cp rāja_rājan_Cp kara_kara_Cp upamaiḥ_upama_PIM / R sa_sa_ aṅgadaiḥ_aṅgada_PIM sa_sa_ tanutraiḥ_tanutra_PIM ca_ca_ sa_sa_ asi_asi_Cp prāsa_prāsa_Cp paraśvadhaiḥ_paraśvadha_PIM /
R kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi / R kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho /
R kabandhaiḥ_kabandha_PIM utthitaiḥ_utthā_PIPaM chinnaiḥ_chid_PIPaM nṛtyadbhiḥ_nṛt_PIPaPrM ca_ca_ aparaiḥ_apara_PIM yudhi_yudh_SLF / R kravyāda_kravyāda_Cp gaṇa_gaṇa_Cp saṃkīrṇā_saṃkṛ_SNPaF ghorā_ghora_SNF abhūt_bhū_SPs3In pṛthivī_pṛthivī_SNF vibho_vibhu_SVM /
R alpāvaśiṣṭe sainye tu kauraveyānmahāhave / R prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam / R etasminn antare śūraḥ saubaleyaḥ pratāpavān /
R alpa_alpa_Cp avaśiṣṭe_avaśiṣ_SLPaNe sainye_sainya_SLNe tu_tu_ kauraveyān_kauraveya_PAM mahā_mahat_Cp āhave_āhava_SLM / R prahṛṣṭāḥ_prahṛṣ_PNPaM pāṇḍavāḥ_pāṇḍava_PNM bhūtvā_bhū_Co ninyire_nī_PPs3In yama_yama_Cp sādanam_sādana_SANe / R etasmin_etad_SLNe antare_antara_SLNe śūraḥ_śūra_SNM saubaleyaḥ_saubaleya_SNM pratāpavān_pratāpavat_SNM /
R prāsena sahadevasya śirasi prāharad bhṛśam / R sa vihvalo mahārāja rathopastha upāviśat / R sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān /
R prāseṇa_prāsa_SIM sahadevasya_sahadeva_SGM śirasi_śiras_SLNe prāharat_prahṛ_S3ImIn bhṛśam_bhṛśam_ / R saḥ_tad_SNM vihvalaḥ_vihvala_SNM mahā_mahat_Cp rājaiḥ_rāja_SVM rathopasthe_rathopastha_SLM upāviśat_upaviś_S3ImIn / R sahadevam_sahadeva_SAM tathā_tathā_ dṛṣṭvā_dṛś_Co bhīmasenaḥ_bhīmasena_SNM pratāpavān_pratāpavat_SNM /
R sarvasainyāni saṃkruddho vārayāmāsa bhārata / R nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ / R vinirbhidyākaroccaiva siṃhanādam ariṃdama /
R sarva_sarva_Cp sainyāni_sainya_PANe saṃkruddhaḥ_saṃkrudh_SNPaM vārayāmāsa_vāray_SPs3InPe bhārataiḥ_bhārata_SVM / R nirbibheda_nirbhid_SPs3In ca_ca_ nārācaiḥ_nārāca_PIM śataśas_śataśas_ atha_atha_ sahasraśas_sahasraśas_ / R vinirbhidya_vinirbhid_Co akarot_kṛ_S3ImIn ca_ca_ eva_eva_ siṃhanādam_siṃhanāda_SAM ariṃdamaiḥ_ariṃdama_SVM /
R tena śabdena vitrastāḥ sarve sahayavāraṇāḥ / R prādravan sahasā bhītāḥ śakuneśca padānugāḥ /
R tena_tad_SIM śabdena_śabda_SIM vitrastāḥ_vitras_PNPaM sarve_sarva_PNM sa_sa_ haya_haya_Cp vāraṇāḥ_vāraṇa_PNM / R prādravan_pradru_P3ImIn sahasā_sahasā_ bhītāḥ_bhī_PNPaM śakuneḥ_śakuni_SGM ca_ca_ padānugāḥ_padānuga_PNM /
R prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt / R nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ / R iha kīrtiṃ samādhāya pretya lokān samaśnute /
R prabhagnān_prabhañj_PAPaM atha_atha_ tān_tad_PAM dṛṣṭvā_dṛś_Co rājā_rājan_SNM duryodhanaḥ_duryodhana_SNM abravīt_brū_S3ImIn / R nivartadhvam_nivṛt_PPr2Im adharma_adharma_Cp jñāḥ_jña_PVM yudhyadhvam_yudh_PPr2Im kim_ka_SNNe sṛtena_sṛta_SINe vaḥ_tvad_PG / R iha_iha_ kīrtim_kīrti_SAF samādhāya_samādhā_Co pretya_pre_Co lokān_loka_PAM samaśnute_samaś_SPr3In /
R prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan / R evam uktāstu te rājñā saubalasya padānugāḥ /
R prāṇān_prāṇa_PAM jahāti_hā_SPr3In yaḥ_yad_SNM vīraḥ_vīra_SNM yudhi_yudh_SLF pṛṣṭham_pṛṣṭha_SANe adarśayān_adarśayat_SNM / R evam_evam_ uktāḥ_vac_PNPaM tu_tu_ te_tad_PNM rājñā_rājan_SIM saubalasya_saubala_SGM padānugāḥ_padānuga_PNM /
R pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam / R dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ /
R pāṇḍavān_pāṇḍava_PAM abhyavartanta_abhivṛt_P3ImIn mṛtyum_mṛtyu_SAM kṛtvā_kṛ_Co nivartanam_nivartana_SANe / R dravadbhiḥ_dru_PIPaPrM tatra_tatra_ rāja_rājan_Cp indraiḥ_indra_SVM kṛtaḥ_kṛ_SNPaM śabdaḥ_śabda_SNM ati_ati_ dāruṇaḥ_dāruṇa_SNM /
R kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat / R tāṃstadāpatato dṛṣṭvā saubalasya padānugān /
R kṣubdha_kṣubh_PaCp sāgara_sāgara_Cp saṃkāśaḥ_saṃkāśa_SNM kṣubhitaḥ_kṣubh_SNPaM sarvatas_sarvatas_ abhavat_bhū_S3ImIn / R tān_tad_PAM tadā_tadā_ āpatataḥ_āpat_PAPaPrM dṛṣṭvā_dṛś_Co saubalasya_saubala_SGM padānugān_padānuga_PAM /
R pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ / R pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate /
R pratyudyayuḥ_pratyudyā_PPs3In mahā_mahat_Cp rājaiḥ_rāja_SVM pāṇḍavāḥ_pāṇḍava_PNM vijaye_vijaya_SLM vṛtāḥ_vṛ_PNPaM / R pratyāśvasya_pratyāśvas_Co ca_ca_ durdharṣaḥ_durdharṣa_SNM sahadevaḥ_sahadeva_SNM viśām_viś_PGF pate_pati_SVM /
R śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ / R dhanuścicheda ca śaraiḥ saubalasya hasann iva / R athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
R śakunim_śakuni_SAM daśabhiḥ_daśan_PIM viddhvā_vyadh_Co hayān_haya_PAM ca_ca_ asya_idam_SGM tribhiḥ_tri_PIM śaraiḥ_śara_PIM / R dhanuḥ_dhanus_SANe cicheda_chid_SPs3In ca_ca_ śaraiḥ_śara_PIM saubalasya_saubala_SGM hasan_has_SNPaPrM iva_iva_ / R atha_atha_ anyat_anya_SANe dhanuḥ_dhanus_SANe ādāya_ādā_Co śakuniḥ_śakuni_SNM yuddha_yuddha_Cp durmadaḥ_durmada_SNM /
R vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ / R ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ / R sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe /
R vivyādha_vyadh_SPs3In nakulam_nakula_SAM ṣaṣṭyā_ṣaṣṭi_SIF bhīmasenam_bhīmasena_SAM ca_ca_ sapta_saptan_PIM / R ulūkaḥ_ulūka_SNM api_api_ mahā_mahat_Cp rājaiḥ_rāja_SVM bhīmam_bhīma_SAM vivyādha_vyadh_SPs3In sapta_saptan_PIM / R sahadevam_sahadeva_SAM ca_ca_ saptatyā_saptati_SIF parīpsan_parīps_SNPaPrM pitaram_pitṛ_SAM raṇe_raṇa_SLM /
R taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ / R śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ /
R tam_tad_SAM bhīmasenaḥ_bhīmasena_SNM samare_samara_SLNe vivyādha_vyadh_SPs3In niśitaiḥ_niśā_PIPaM śaraiḥ_śara_PIM / R śakunim_śakuni_SAM ca_ca_ catuḥṣaṣṭyā_catuḥṣaṣṭi_SIF pārśva_pārśva_Cp sthān_stha_PAM ca_ca_ tribhiḥ_tri_PIM tribhiḥ_tri_PIM /
R te hanyamānā bhīmena nārācaistailapāyitaiḥ / R sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ / R parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ /
R te_tad_PNM hanyamānāḥ_han_PNPaPrMPv bhīmena_bhīma_SIM nārācaiḥ_nārāca_PIM taila_taila_Cp pāyitaiḥ_pāyay_PIPaM / R sahadevam_sahadeva_SAM raṇe_raṇa_SLM kruddhāḥ_krudh_PNPaM chādayan_chāday_P3ImIn śara_śara_Cp vṛṣṭibhiḥ_vṛṣṭi_PIF / R parvatam_parvata_SAM vāri_vāri_Cp dhārābhiḥ_dhārā_PIF sa_sa_ vidyutaḥ_vidyut_PNF iva_iva_ ambudāḥ_ambuda_PNM /
R tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān / R ulūkasya mahārāja bhallenāpāharacchiraḥ / R sa jagāma rathād bhūmiṃ sahadevena pātitaḥ /
R tatas_tatas_ asya_idam_SGM āpatataḥ_āpat_SGPaPrM śūraḥ_śūra_SNM sahadevaḥ_sahadeva_SNM pratāpavān_pratāpavat_SNM / R ulūkasya_ulūka_SGM mahā_mahat_Cp rājaiḥ_rāja_SVM bhallena_bhalla_SIM apāharat_apahṛ_S3ImIn śiraḥ_śiras_SANe / R saḥ_tad_SNM jagāma_gam_SPs3In rathāt_ratha_SBM bhūmim_bhūmi_SAF sahadevena_sahadeva_SIM pātitaḥ_pātay_SNPaM /
R rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi / R putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
R rudhira_rudhira_Cp āpluta_āplu_PaCp sarva_sarva_Cp aṅgaḥ_aṅga_SNM nandayan_nanday_SNPaPrM pāṇḍavān_pāṇḍava_PAM yudhi_yudh_SLF / R putram_putra_SAM tu_tu_ nihatam_nihan_SAPaM dṛṣṭvā_dṛś_Co śakuniḥ_śakuni_SNM tatra_tatra_ bhārataiḥ_bhārata_SVM /
R sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran / R cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan /
R sa_sa_ aśru_aśru_Cp kaṇṭhaḥ_kaṇṭha_SNM viniḥśvasya_viniḥśvas_Co kṣattuḥ_kṣattṛ_SGM vākyam_vākya_SANe anusmaran_anusmṛ_SNPaPrM / R cintayitvā_cintay_Co muhūrtam_muhūrta_SANe saḥ_tad_SNM bāṣpa_bāṣpa_Cp pūrṇa_pṛ_PaCp īkṣaṇaḥ_īkṣaṇa_SNM śvasan_śvas_SNPaPrM /
R sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ / R tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān / R sahadevo mahārāja dhanuścicheda saṃyuge /
R sahadevam_sahadeva_SAM samāsādya_samāsāday_Co tribhiḥ_tri_PIM vivyādha_vyadh_SPs3In sāyakaiḥ_sāyaka_PIM / R tān_tad_PAM apāsya_apās_Co śarān_śara_PAM muktān_muc_PAPaM śara_śara_Cp saṃghaiḥ_saṃgha_PIM pratāpavān_pratāpavat_SNM / R sahadevaḥ_sahadeva_SNM mahā_mahat_Cp rājaiḥ_rāja_SVM dhanuḥ_dhanus_SANe cicheda_chid_SPs3In saṃyuge_saṃyuga_SLNe /
R chinne dhanuṣi rājendra śakuniḥ saubalastadā / R pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot / R tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate /
R chinne_chid_SLPaNe dhanuṣi_dhanus_SLNe rāja_rājan_Cp indraiḥ_indra_SVM śakuniḥ_śakuni_SNM saubalaḥ_saubala_SNM tadā_tadā_ / R pragṛhya_pragrah_Co vipulam_vipula_SAM khaḍgam_khaḍga_SAM sahadevāya_sahadeva_SDM prāhiṇot_prahi_S3ImIn / R tam_tad_SAM āpatantam_āpat_SAPaPrM sahasā_sahasā_ ghora_ghora_Cp rūpam_rūpa_SAM viśām_viś_PGF pate_pati_SVM /
R dvidhā cicheda samare saubalasya hasann iva / R asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām / R prāhiṇot sahadevāya sā moghā nyapatad bhuvi /
R dvidhā_dvidhā_ cicheda_chid_SPs3In samare_samara_SLNe saubalasya_saubala_SGM hasan_has_SNPaPrM iva_iva_ / R asim_asi_SAM dṛṣṭvā_dṛś_Co dvidhā_dvidhā_ chinnam_chid_SAPaM pragṛhya_pragrah_Co mahatīm_mahat_SAF gadām_gadā_SAF / R prāhiṇot_prahi_S3ImIn sahadevāya_sahadeva_SDM sā_tad_SNF moghā_mogha_SNF nyapatat_nipat_S3ImIn bhuvi_bhū_SLF /
R tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām / R preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ /
R tatas_tatas_ śaktim_śakti_SAF mahā_mahat_Cp ghorām_ghora_SAF kālarātrim_kālarātri_SAF iva_iva_ udyatām_udyam_SAPaF / R preṣayāmāsa_preṣay_SPs3InPe saṃkruddhaḥ_saṃkrudh_SNPaM pāṇḍavam_pāṇḍava_SAM prati_prati_ saubalaḥ_saubala_SNM /
R tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ / R tridhā cicheda samare sahadevo hasann iva / R sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā /
R tām_tad_SAF āpatatīm_āpat_SAPaPrF sahasā_sahasā_ śaraiḥ_śara_PIM kāñcana_kāñcana_Cp bhūṣaṇaiḥ_bhūṣaṇa_PIM / R tridhā_tridhā_ cicheda_chid_SPs3In samare_samara_SLNe sahadevaḥ_sahadeva_SNM hasan_has_SNPaPrM iva_iva_ / R sā_tad_SNF papāta_pat_SPs3In tridhā_tridhā_ chinnā_chid_SNPaF bhūmau_bhūmi_SLF kanaka_kanaka_Cp bhūṣaṇā_bhūṣaṇa_SNF /
R śīryamāṇā yathā dīptā gaganād vai śatahradā / R śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam / R dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ /
R śīryamāṇā_śṛ_SNPaPrFPv yathā_yathā_ dīptā_dīp_SNPaF gaganāt_gagana_SBNe vai_vai_ śatahradā_śatahradā_SNF / R śaktim_śakti_SAF vinihatām_vinihan_SAPaF dṛṣṭvā_dṛś_Co saubalam_saubala_SAM ca_ca_ bhaya_bhaya_Cp arditam_arday_SAPaM / R dudruvuḥ_dru_PPs3In tāvakāḥ_tāvaka_PNM sarve_sarva_PNM bhaye_bhaya_SLNe jāte_jan_SLPaNe sa_sa_ saubalāḥ_saubala_PNM /
R athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ / R dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan /
R atha_atha_ utkruṣṭam_utkruṣṭa_SNNe mahat_mahat_SNNe hi_hi_ āsīt_as_S3ImIn pāṇḍavaiḥ_pāṇḍava_PIM jita_ji_PaCp kāśibhiḥ_kāśin_PIM / R dhārtarāṣṭrāḥ_dhārtarāṣṭra_PNM tatas_tatas_ sarve_sarva_PNM prāyaśas_prāyaśas_ vimukhāḥ_vimukha_PNM abhavan_bhū_P3ImIn /
R tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān / R śarair anekasāhasrair vārayāmāsa saṃyuge /
R tān_tad_PAM vai_vai_ vimanasaḥ_vimanas_PAM dṛṣṭvā_dṛś_Co mādrī_mādrī_Cp putraḥ_putra_SNM pratāpavān_pratāpavat_SNM / R śaraiḥ_śara_PIM aneka_aneka_Cp sāhasraiḥ_sāhasra_PIM vārayāmāsa_vāray_SPs3InPe saṃyuge_saṃyuga_SLNe /
R tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam / R āsasāda raṇe yāntaṃ sahadevo 'tha saubalam /
R tatas_tatas_ gāndhārakaiḥ_gāndhāraka_PIM guptam_gup_SAPaM pṛṣṭhaiḥ_pṛṣṭha_PINe aśvaiḥ_aśva_PIM jaye_jaya_SLM dhṛtam_dhṛ_SAPaM / R āsasāda_āsad_SPs3In raṇe_raṇa_SLM yāntam_yā_SAPaPrM sahadevaḥ_sahadeva_SNM atha_atha_ saubalam_saubala_SAM /
R svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa / R rathena kāñcanāṅgena sahadevaḥ samabhyayāt /
R svam_sva_SAM aṃśam_aṃśa_SAM avaśiṣṭam_avaśiṣ_SAPaM saḥ_tad_SNM saṃsmṛtya_saṃsmṛ_Co śakunim_śakuni_SAM nṛpaiḥ_nṛpa_SVM / R rathena_ratha_SIM kāñcana_kāñcana_Cp aṅgena_aṅga_SIM sahadevaḥ_sahadeva_SNM samabhyayāt_samabhiyā_SPs3In /
R adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ / R sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ /
R adhijyam_adhijya_SANe balavat_balavat_SANe kṛtvā_kṛ_Co vyākṣipan_vyākṣip_SNPaPrM su_su_ mahat_mahat_SANe dhanuḥ_dhanus_SANe / R saḥ_tad_SNM saubalam_saubala_SAM abhidrutya_abhidru_Co gṛdhra_gṛdhra_Cp pattraiḥ_pattra_PIM śilā_śilā_Cp śitaiḥ_śā_PIPaM /
R bhṛśam abhyahanat kruddhastottrair iva mahādvipam / R uvāca cainaṃ medhāvī nigṛhya smārayann iva /
R bhṛśam_bhṛśam_ abhyahanat_abhihan_SPs3InTh kruddhaḥ_krudh_SNPaM tottraiḥ_tottra_PINe iva_iva_ mahā_mahat_Cp dvipam_dvipa_SAM / R uvāca_vac_SPs3In ca_ca_ enam_enad_SAM medhāvī_medhāvin_SNM nigṛhya_nigrah_Co smārayan_smāray_SNPaPrM iva_iva_ /
R kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava / R yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale /
R kṣatra_kṣatra_Cp dharme_dharma_SLM sthitaḥ_sthā_SNPaM bhūtvā_bhū_Co yudhyasva_yudh_SPr2Im puruṣaḥ_puruṣa_SNM bhava_bhū_SPr2Im / R yat_yad_SANe tadā_tadā_ hṛṣyase_hṛṣ_SPr2In mūḍhaiḥ_muh_SVPaM glahan_glah_SNPaPrM akṣaiḥ_akṣa_PIM sabhā_sabhā_Cp tale_tala_SLM /
R phalam adya prapadyasva karmaṇastasya durmate / R nihatāste durātmāno ye 'smān avahasan purā / R duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ /
R phalam_phala_SANe adya_adya_ prapadyasva_prapad_SPr2Im karmaṇaḥ_karman_SGNe tasya_tad_SGNe durmate_durmati_SVM / R nihatāḥ_nihan_PNPaM te_tad_PNM durātmānaḥ_durātman_PNM ye_yad_PNM asmān_mad_PAM avahasan_avahas_P3ImIn purā_purā_ / R duryodhanaḥ_duryodhana_SNM kulāṅgāraḥ_kulāṅgāra_SNM śiṣṭaḥ_śiṣ_SNPaM tvam_tvad_SN tasya_tad_SGM mātulaḥ_mātula_SNM /
R adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ / R vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā / R evam uktvā mahārāja sahadevo mahābalaḥ /
R adya_adya_ te_tvad_SG vihaniṣyāmi_vihan_SFu1In kṣureṇa_kṣura_SIM unmathitam_unmath_SAPaNe śiraḥ_śiras_SANe / R vṛkṣāt_vṛkṣa_SBM phalam_phala_SANe iva_iva_ uddhṛtya_uddhṛ_Co laguḍena_laguḍa_SIM pramāthinā_pramāthin_SIM / R evam_evam_ uktvā_vac_Co mahā_mahat_Cp rājaiḥ_rāja_SVM sahadevaḥ_sahadeva_SNM mahā_mahat_Cp balaḥ_bala_SNM /
R saṃkruddho naraśārdūlo vegenābhijagāma ha / R abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ / R vikṛṣya balavaccāpaṃ krodhena prahasann iva /
R saṃkruddhaḥ_saṃkrudh_SNPaM nara_nara_Cp śārdūlaḥ_śārdūla_SNM vegena_vega_SIM abhijagāma_abhigam_SPs3In ha_ha_ / R abhigamya_abhigam_Co tu_tu_ durdharṣaḥ_durdharṣa_SNM sahadevaḥ_sahadeva_SNM yudhām_yudh_PGF patiḥ_pati_SNM / R vikṛṣya_vikṛṣ_Co balavat_balavat_SANe cāpam_cāpa_SANe krodhena_krodha_SIM prahasan_prahas_SNPaPrM iva_iva_ /
R śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ / R chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat /
R śakunim_śakuni_SAM daśabhiḥ_daśan_PIM viddhvā_vyadh_Co caturbhiḥ_catur_PIM ca_ca_ asya_idam_SGM vājinaḥ_vājin_PAM / R chattram_chattra_SANe dhvajam_dhvaja_SANe dhanuḥ_dhanus_SANe ca_ca_ asya_idam_SGM chittvā_chid_Co siṃhaḥ_siṃha_SNM iva_iva_ anadat_nad_S3ImIn /
R chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ / R tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ / R tato bhūyo mahārāja sahadevaḥ pratāpavān /
R chinna_chid_PaCp dhvaja_dhvaja_Cp dhanus_dhanus_Cp chattraḥ_chattra_SNM sahadevena_sahadeva_SIM saubalaḥ_saubala_SNM / R tatas_tatas_ viddhaḥ_vyadh_SNPaM ca_ca_ bahubhiḥ_bahu_PIM sarva_sarva_Cp marmasu_marman_PLNe sāyakaiḥ_sāyaka_PIM / R tatas_tatas_ bhūyas_bhūyas_ mahā_mahat_Cp rājaiḥ_rāja_SVM sahadevaḥ_sahadeva_SNM pratāpavān_pratāpavat_SNM /
R śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām / R tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde /
R śakuneḥ_śakuni_SGM preṣayāmāsa_preṣay_SPs3InPe śara_śara_Cp vṛṣṭim_vṛṣṭi_SAF durāsadām_durāsada_SAF / R tatas_tatas_ tu_tu_ kruddhaḥ_krudh_SNPaM subalasya_subala_SGM putraḥ_putra_SNM mādrī_mādrī_Cp sutam_suta_SAM sahadevam_sahadeva_SAM vimarde_vimarda_SLM /
R prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram / R mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre /
R prāseṇa_prāsa_SIM jāmbūnada_jāmbūnada_Cp bhūṣaṇena_bhūṣaṇa_SIM jighāṃsuḥ_jighāṃsu_SNM ekaḥ_eka_SNM abhipapāta_abhipat_SPs3In śīghram_śīghram_ / R mādrī_mādrī_Cp sutaḥ_suta_SNM tasya_tad_SGM samudyatam_samudyam_SAPaM tam_tad_SAM prāsam_prāsa_SAM su_su_ vṛttau_vṛtta_DuAM ca_ca_ bhujau_bhuja_DuAM raṇa_raṇa_Cp agre_agra_SLNe /
R bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye / R tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena /
R bhallaiḥ_bhalla_PIM tribhiḥ_tri_PIM yugapad_yugapad_ saṃcakarta_saṃkṛt_SPs3In nanāda_nad_SPs3In ca_ca_ uccais_uccais_ tarasā_taras_SINe āji_āji_Cp madhye_madhya_SLNe / R tasya_tad_SGM āśukārī_āśukārin_SNM su_su_ samāhitena_samādhā_SIPaM suvarṇa_suvarṇa_Cp puṅkhena_puṅkha_SIM dṛḍha_dṛḍha_Cp āyasena_āyasa_SIM /
R bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ / R śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena /
R bhallena_bhalla_SIM sarva_sarva_Cp āvaraṇa_āvaraṇa_Cp atigena_atiga_SIM śiraḥ_śiras_SANe śarīrāt_śarīra_SBNe pramamātha_pramath_SPs3In bhūyas_bhūyas_ / R śareṇa_śara_SIM kārtasvara_kārtasvara_Cp bhūṣitena_bhūṣay_SIPaM divākara_divākara_Cp ābhena_ābha_SIM su_su_ saṃśitena_saṃśā_SIPaM /
R hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ / R sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena /
R hṛta_hṛ_PaCp uttamāṅgaḥ_uttamāṅga_SNM yudhi_yudh_SLF pāṇḍavena_pāṇḍava_SIM papāta_pat_SPs3In bhūmau_bhūmi_SLF subalasya_subala_SGM putraḥ_putra_SNM / R saḥ_tad_SNM tat_tad_SANe śiraḥ_śiras_SANe vegavatā_vegavat_SIM śareṇa_śara_SIM suvarṇa_suvarṇa_Cp puṅkhena_puṅkha_SIM śilā_śilā_Cp śitena_śā_SIPaM /
R prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam / R hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
R kupitaḥ_kup_SNPaM pāṇḍu_pāṇḍu_Cp putraḥ_putra_SNM yat_yad_SNNe tat_tad_SNNe kurūṇām_kuru_PGM anayasya_anaya_SGM mūlam_mūla_SNNe / R hṛta_hṛ_PaCp uttamāṅgam_uttamāṅga_SAM śakunim_śakuni_SAM samīkṣya_samīkṣ_Co bhūmau_bhūmi_SLF śayānam_śī_SAPaPrM rudhira_rudhira_Cp ārdra_ārdra_Cp gātram_gātra_SAM /
R yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ / R vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca /
R yodhāḥ_yodha_PNM tvadīyāḥ_tvadīya_PNM bhaya_bhaya_Cp naṣṭa_naś_PaCp sattvāḥ_sattva_PNM diśaḥ_diś_PAF prajagmuḥ_pragam_PPs3In pragṛhīta_pragrah_PaCp śastrāḥ_śastra_PNM / R vipradrutāḥ_vipradru_PNPaM śuṣka_śuṣka_Cp mukhāḥ_mukha_PNM visaṃjñāḥ_visaṃjña_PNM gāṇḍīva_gāṇḍīva_Cp ghoṣeṇa_ghoṣa_SIM samāhatāḥ_samāhan_PNPaM ca_ca_ /
R bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ / R tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
R bhaya_bhaya_Cp arditāḥ_arday_PNPaM bhagna_bhañj_PaCp ratha_ratha_Cp aśva_aśva_Cp nāgāḥ_nāga_PNM padātayaḥ_padāti_PNM ca_ca_ eva_eva_ sa_sa_ dhārtarāṣṭrāḥ_dhārtarāṣṭra_PNM / R tatas_tatas_ rathāt_ratha_SBM śakunim_śakuni_SAM pātayitvā_pātay_Co mudā_mud_SIF anvitāḥ_anvita_PNM bhārataiḥ_bhārata_SVM pāṇḍaveyāḥ_pāṇḍaveya_PNM /
R śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ / R taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau /
R śaṅkhān_śaṅkha_PAM pradadhmuḥ_pradham_PPs3In samare_samara_SLNe prahṛṣṭāḥ_prahṛṣ_PNPaM sa_sa_ keśavāḥ_keśava_PNM sainikān_sainika_PAM harṣayantaḥ_harṣay_PNPaPrM / R tam_tad_SAM ca_ca_ api_api_ sarve_sarva_PNM pratipūjayantaḥ_pratipūjay_PNPaPrM hṛṣṭāḥ_hṛṣ_PAPaF bruvāṇāḥ_brū_PNPaPrM sahadevam_sahadeva_SAM ājau_āji_SLM /
R diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti /
R diṣṭyā_diṣṭi_SIF hataḥ_han_SNPaM naikṛtikaḥ_naikṛtika_SNM durātmā_durātman_SNM saha_saha_ ātmajaḥ_ātmaja_SNM vīraiḥ_vīra_SVM raṇe_raṇa_SLM tvayā_tvad_SI iti_iti_ /
athartusaṃveśanādi / aṣṭakānukṛtiḥ / atheme devate / baliharaṇānukṛtir eva sarpabaliḥ / baliharaṇānukṛtir utsargaḥ /
atha_atha_ ṛtu_ṛtu_Cp saṃveśana_saṃveśana_Cp ādi_ādi_SNNe / aṣṭakā_aṣṭakā_Cp anukṛtiḥ_anukṛti_SNF / atha_atha_ ime_idam_DuNF devate_devatā_DuNF / bali_bali_Cp haraṇa_haraṇa_Cp anukṛtiḥ_anukṛti_SNM eva_eva_ sarpa_sarpa_Cp baliḥ_bali_SNM / bali_bali_Cp haraṇa_haraṇa_Cp anukṛtiḥ_anukṛti_SNM utsargaḥ_utsarga_SNM /
athāto 'rdhamāse 'rdhamāse / āhutānukṛtir āyuṣyacaruḥ / atha yady agāre virohet / prahutānukṛtir vāstuśamanam /
atha_atha_ atas_atas_ ardha_ardha_Cp māse_māsa_SLM ardha_ardha_Cp māse_māsa_SLM / āhuta_āhu_PaCp anukṛtiḥ_anukṛti_SNM āyuṣya_āyuṣya_Cp caruḥ_caru_SNM / atha_atha_ yadi_yadi_ agāre_agāra_SLM virohet_viruh_SPr3O / prahuta_prahu_PaCp anukṛtiḥ_anukṛti_SNF vāstuśamanam_vāstuśamana_SNNe /
athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ / aṣṭācatvāriṃśatsaṃmitam / ācāryaprasūtaḥ karmāṇi karoti / hutānukṛtir upākarma /
atha_atha_ atas_atas_ avāntaradīkṣām_avāntaradīkṣā_SAF vyākhyāsyāmaḥ_vyākhyā_PFu1In / aṣṭācatvāriṃśat_aṣṭācatvāriṃśat_Cp saṃmitam_saṃmā_SNPaNe / ācārya_ācārya_Cp prasūtaḥ_prasū_SNPaM karmāṇi_karman_PANe karoti_kṛ_SPr3In / huta_hu_PaCp anukṛtiḥ_anukṛti_SNF upākarma_upākarman_SNNe /
hutānukṛtir upākarma / ācāryaprasūtaḥ karmāṇi karoti / aṣṭācatvāriṃśatsaṃmitam / athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ /
huta_hu_PaCp anukṛtiḥ_anukṛti_SNF upākarma_upākarman_SNNe / ācārya_ācārya_Cp prasūtaḥ_prasū_SNPaM karmāṇi_karman_PANe karoti_kṛ_SPr3In / aṣṭācatvāriṃśat_aṣṭācatvāriṃśat_Cp saṃmitam_saṃmā_SNPaNe / atha_atha_ atas_atas_ avāntaradīkṣām_avāntaradīkṣā_SAF vyākhyāsyāmaḥ_vyākhyā_PFu1In /
prahutānukṛtir vāstuśamanam / atha yady agāre sthūṇā virohet / āhutānukṛtir āyuṣyacaruḥ / athāto 'rdhamāse 'rdhamāse /
prahuta_prahu_PaCp anukṛtiḥ_anukṛti_SNF vāstuśamanam_vāstuśamana_SNNe / atha_atha_ yadi_yadi_ agāre_agāra_SLM sthūṇā_sthūṇā_SNF virohet_viruh_SPr3O / āhuta_āhu_PaCp anukṛtiḥ_anukṛti_SNM āyuṣya_āyuṣya_Cp caruḥ_caru_SNM / atha_atha_ atas_atas_ ardha_ardha_Cp māse_māsa_SLM ardha_ardha_Cp māse_māsa_SLM /
baliharaṇānukṛtir utsargaḥ / baliharaṇānukṛtir eva sarpabaliḥ / atheme devate / aṣṭakānukṛtiḥ / athartusaṃveśanādi /
bali_bali_Cp haraṇa_haraṇa_Cp anukṛtiḥ_anukṛti_SNF utsargaḥ_utsarga_SNM / bali_bali_Cp haraṇa_haraṇa_Cp anukṛtiḥ_anukṛti_SNM eva_eva_ sarpa_sarpa_Cp baliḥ_bali_SNM / atha_atha_ ime_idam_DuNF devate_devatā_DuNF / aṣṭakā_aṣṭakā_Cp anukṛtiḥ_anukṛti_SNF / atha_atha_ ṛtu_ṛtu_Cp saṃveśana_saṃveśana_Cp ādi_ādi_SNNe /
atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu /
atha_atha_ yadi_yadi_ agāre_agāra_SLM sthūṇā_sthūṇā_SNF virohet_viruh_SPr3O kapotaḥ_kapota_SNM vā_vā_ āgāra_āgāra_Cp madhye_madhya_SLNe adhipatet_adhipat_SPr3O vāyasaḥ_vāyasa_SNM vā_vā_ gṛham_gṛha_SANe praviśet_praviś_SPr3O gauḥ_go_SNM vā_vā_ gām_go_SAF dhayet_dhā_SPr3O gauḥ_go_SNM ātmānam_ātman_SAM pratidhayet_pratidhā_SPr3O anaḍvān_anaḍuh_SNM vā_vā_ divam_div_SAM ullikhet_ullikh_SPr3O an_an_ agnau_agni_SLM vā_vā_ dhūmaḥ_dhūma_SNM jāyeta_jan_SPr3O an_an_ agnau_agni_SLM vā_vā_ dīpyeta_dīp_SPr3O madhu_madhu_SNNe vā_vā_ jāyeta_jan_SPr3O valmīkam_valmīka_SNNe vā_vā_ upajāyeta_upajan_SPr3O niryāsam_niryāsa_SNNe vā_vā_ upajāyeta_upajan_SPr3O chatrākam_chattrāka_SNNe vā_vā_ upajāyeta_upajan_SPr3O maṇḍūkaḥ_maṇḍūka_SNM vā_vā_ abbhriṇe_abbhriṇa_SLNe vāśayet_vāśay_SPr3O śvāna_śvāna_Cp prasūtaḥ_prasū_SNPaM vā_vā_ sarpaḥ_sarpa_SNM vā_vā_ gṛhapatim_gṛhapati_SAM jāyām_jāyā_SAF vā_vā_ upatapat_upatap_SNPaPrNe vindeta_vid_SPr3O anyeṣu_anya_PLM adbhuta_adbhuta_Cp utpāteṣu_utpāta_PLM /
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām /
atha_atha_ devayajana_devayajana_Cp ullekhana_ullekhana_Cp prabhṛti_prabhṛti_SANe ā_ā_ agni_agni_Cp mukhāt_mukha_SBNe kṛtvā_kṛ_Co pakvāt_pakva_SBNe juhoti_hu_SPr3In yatas_yatas_ indra_indra_SVM bhayāmahe_bhī_PPr1In svasti_svasti_Cp dāḥ_dā_SNM viśaspatiḥ_viśaspati_SNM iti_iti_ dvābhyām_dvi_DuIF /
athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti /
atha_atha_ ājya_ājya_Cp āhutīḥ_āhuti_PAF upajuhoti_upahu_SPr3In vāstoṣpate_vāstoṣpati_SVM vāstoṣpate_vāstoṣpati_SVM śam_śam_SANe naḥ_mad_PD devīḥ_devī_PNF indra_indra_Cp agnī_agni_DuVM rocanā_rocana_DuVM kayā_ka_SIF naḥ_mad_PD citraḥ_citra_SNM āḥ_as_S3ImIn bhuvat_bhū_SPs3Su kaḥ_ka_SNM adya_adya_ yuṅkte_yuj_SPr3In bhavatam_bhū_DuPr2Im naḥ_mad_PD samanasau_samanas_DuNM iti_iti_ /
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt / athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti /
sviṣṭakṛt_sviṣṭakṛt_Cp prabhṛti_prabhṛti_SNNe siddham_sidh_SNPaNe ā_ā_ dhenu_dhenu_Cp vara_vara_Cp pradānāt_pradāna_SBNe / atha_atha_ apareṇa_apareṇa_ agnim_agni_SAM śamī_śamī_Cp parṇeṣu_parṇa_PLNe huta_huta_Cp śeṣam_śeṣa_SAM nidadhāti_nidhā_SPr3In śam_śam_SANe naḥ_mad_PD devīḥ_devī_PNF abhiṣṭaye_abhiṣṭi_SDF iti_iti_ /
sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti /
sthālī_sthālī_Cp saṃkṣālanam_saṃkṣālana_SANe ājya_ājya_Cp śeṣam_śeṣa_SAM udaka_udaka_Cp śeṣam_śeṣa_SAM ca_ca_ pātryām_pātrī_SLF samānīya_samānī_Co teṣu_tad_PLM utpāteṣu_utpāta_PLM ninayet_ninī_SPr3O prokṣet_prokṣ_SPr3O vā_vā_ tat_tad_SANe śaṃyos_śaṃyos_ āvṛṇīmahe_āvṛ_PPr1In iti_iti_ /
annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati / adbhuto vyākhyātaḥ /
annam_anna_SANe saṃskṛtya_saṃskṛ_Co brāhmaṇān_brāhmaṇa_PAM sampūjya_sampūjay_Co āśiṣaḥ_āśis_PAF vācayitvā_vācay_Co śivam_śiva_SNNe śivam_śiva_SNNe iti_iti_ prokṣati_prokṣ_SPr3In / adbhutaḥ_adbhuta_SNM vyākhyātaḥ_vyākhyā_SNPaM /
R hariruvāca / R rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye / R śrīṃ hrīṃ mahālakṣmyai namaḥ /
R hariḥ_hari_SNM uvāca_vac_SPs3In / R sthaṇḍila_sthaṇḍila_Cp ādiṣu_ādi_PLM siddhaye_siddhi_SDF / R śrīṃ_śrīṃ_ __hrīṃ_ mahālakṣmyai_mahālakṣmī_SDF namaḥ_namas_SNNe /
R śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām / R kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet /
R śrāṃ_śrāṃ_ śrīṃ_śrīṃ_ śrūṃ_śrūṃ_ śraiṃ_śraiṃ_ śrauṃ_śrauṃ_ śraḥ_śraḥ_ kramāt_kramāt_ hṛdayam_hṛdaya_SANe ca_ca_ śiraḥ_śiras_SANe śikhām_śikhā_SAF / R kavacam_kavaca_SANe netram_netra_SANe astram_astra_SANe ca_ca_ āsanam_āsana_SANe mūrtim_mūrti_SAF arcayet_arcay_SPr3O /
R maṇḍale padmagarbhe ca caturdvāri rajo'nvite / R catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam /
R maṇḍale_maṇḍala_SLM padma_padma_Cp garbhe_garbha_SLM ca_ca_ catur_catur_Cp dvāri_dvār_SLF rajas_rajas_Cp anvite_anvita_SLM / R catuḥṣaṣṭi_catuḥṣaṣṭi_Cp antam_anta_SNNe aṣṭa_aṣṭan_Cp ādi_ādi_SNNe kha_kha_Cp akṣe_akṣa_SLNe kha_kha_Cp akṣi_akṣi_Cp ādi_ādi_SNNe maṇḍalam_maṇḍala_SNNe /
R khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt / R lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum /
R kha_kha_Cp akṣi_akṣi_Cp indu_indu_Cp sūrya_sūrya_Cp gam_ga_SNNe sarvam_sarva_SNNe kha_kha_Cp ādi_ādi_Cp veda_veda_Cp indu_indu_Cp vartanāt_vartana_SBNe / R lakṣmīm_lakṣmī_SAF aṅgāni_aṅga_PANe ca_ca_ ekasmin_eka_SLM koṇe_koṇa_SLM durgām_durgā_SAF gaṇam_gaṇa_SAM gurum_guru_SAM /
R kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk / R oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ /
R kṣetrapālam_kṣetrapāla_SAM atha_atha_ agni_agni_Cp ādau_ādi_SLM homān_homa_PAM juhāva_hu_SPs3In kāma_kāma_Cp bhāj_bhāj_SNM / R om_oṃ_ ghaṃ_ghaṃ_ ṭaṃ_ṭaṃ_ ḍaṃ_ḍaṃ_ haṃ_haṃ_ śrī_śrī_Cp mahālakṣmyai_mahālakṣmī_SDF namaḥ_namas_SNNe /
R anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ / R oṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ /
R anena_idam_SINe pūjayet_pūjay_SPr3O lakṣmīm_lakṣmī_SAF pūrva_pūrva_Cp ukta_vac_PaCp parivārakaiḥ_parivāraka_PIM / R om_oṃ_ saiṃ_saiṃ_ sarasvatyai_sarasvatī_SDF namaḥ_namas_SNNe / R om_oṃ_ __hrīṃ_ saiṃ_saiṃ_ sarasvatyai_sarasvatī_SDF namaḥ_namas_SNNe / R om_oṃ_ __hrīṃ_ om_oṃ_ __hrīṃ_ sarasvatyai_sarasvatī_SDF namaḥ_namas_SNNe /
R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ /
R iti_iti_ śrī_śrī_Cp gāruḍe_gāruḍa_SLNe mahāpurāṇe_mahāpurāṇa_SLNe pūrva_pūrva_Cp khaṇḍe_khaṇḍa_SLM prathama_prathama_Cp aṃśa_aṃśa_Cp ākhye_ākhyā_SLM ācāra_ācāra_Cp kāṇḍe_kāṇḍa_SLM lakṣmyarcananirūpaṇam_lakṣmyarcananirūpaṇa_SNNe nāma_nāma_ daśamaḥ_daśama_SNM adhyāyaḥ_adhyāya_SNM /
R arjuna uvāca / R bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe / R dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati /
R arjunaḥ_arjuna_SNM uvāca_vac_SPs3In / R bhīmaiḥ_bhīma_SVM jyeṣṭhaḥ_jyeṣṭha_SNM guruḥ_guru_SNM mama_mad_SG tvam_tvad_SN na_na_ atas_atas_ anyat_anya_SANe vaktum_vac_In utsahe_utsah_SPr1In / R dhṛtarāṣṭraḥ_dhṛtarāṣṭra_SNM hi_hi_ rāja_rājan_Cp ṛṣiḥ_ṛṣi_SNM sarvathā_sarvathā_ mānam_māna_SAM arhati_arh_SPr3In /
R na smarantyaparāddhāni smaranti sukṛtāni ca / R asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ /
R na_na_ smaranti_smṛ_PPr3In aparāddhāni_aparādh_PAPaNe smaranti_smṛ_PPr3In su_su_ kṛtāni_kṛ_PAPaNe ca_ca_ / R a_a_ saṃbhinna_sambhid_PaCp artha_artha_Cp maryādāḥ_maryādā_PNM sādhavaḥ_sādhu_PNM puruṣa_puruṣa_Cp uttamāḥ_uttama_PNM /
R idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam / R yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham / R bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām /
R idam_idam_SANe mad_mad_Cp vacanāt_vacana_SBNe kṣattar_kṣattṛ_SVM kauravam_kaurava_SAM brūhi_brū_SPr2Im pārthivam_pārthiva_SAM / R yāvat_yāvat_ icchati_iṣ_SPr3In putrāṇām_putra_PGM dātum_dā_In tāvat_tāvat_ dadāmi_dā_SPr1In aham_mad_SN / R bhīṣma_bhīṣma_Cp ādīnām_ādi_PGM ca_ca_ sarveṣām_sarva_PGM suhṛdām_suhṛd_PGM upakāriṇām_upakārin_PGM /
R mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ / R vaiśaṃpāyana uvāca / R ityukte dharmarājastam arjunaṃ pratyapūjayat /
R mama_mad_SG kośāt_kośa_SBM iti_iti_ vibho_vibhu_SVM mā_mā_ bhūt_bhū_SPs3 bhīmaḥ_bhīma_SNM su_su_ durmanāḥ_durmanas_SNM / R vaiśampāyanaḥ_vaiśampāyana_SNM uvāca_vac_SPs3In / R iti_iti_ ukte_vac_SLPaNe dharmarājaḥ_dharmarāja_SNM tam_tad_SAM arjunam_arjuna_SAM pratyapūjayat_pratipūjay_S3ImIn /
R bhīmasenaḥ kaṭākṣeṇa vīkṣāṃcakre dhanaṃjayam / R tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ /
R bhīmasenaḥ_bhīmasena_SNM kaṭākṣeṇa_kaṭākṣa_SIM vīkṣāṃcakre_vīkṣ_SPs3InPe dhanaṃjayam_dhanaṃjaya_SAM / R tatas_tatas_ saḥ_tad_SNM viduram_vidura_SAM dhīmān_dhīmat_SNM vākyam_vākya_SANe āha_ah_SPs3In yudhiṣṭhiraḥ_yudhiṣṭhira_SNM /
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card