sentence
stringlengths
5
5.81k
unsandhied
stringlengths
13
14.2k
R na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati / R parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ /
R na_na_ bhīmasene_bhīmasena_SLM kopam_kopa_SAM saḥ_tad_SNM nṛpatiḥ_nṛpati_SNM kartum_kṛ_In arhati_arh_SPr3In / R parikliṣṭaḥ_parikliś_SNPaM hi_hi_ bhīmaḥ_bhīma_SNM ayam_idam_SNM hima_hima_Cp vṛṣṭi_vṛṣṭi_Cp ātapa_ātapa_Cp ādibhiḥ_ādi_PINe /
R duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava / R kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham /
R duḥkhaiḥ_duḥkha_PINe bahuvidhaiḥ_bahuvidha_PINe dhīmān_dhīmat_SNM araṇye_araṇya_SLNe viditam_vid_SNPaNe te_tvad_SG / R kim_ka_SANe tu_tu_ mad_mad_Cp vacanāt_vacana_SBNe brūhi_brū_SPr2Im rājānam_rājan_SAM bharata_bharata_Cp ṛṣabham_ṛṣabha_SAM /
R yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti / R yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ /
R yat_yad_SANe yat_yad_SANe icchasi_iṣ_SPr2In yāvat_yāvat_ ca_ca_ gṛhyatām_grah_SPr3ImPv mad_mad_Cp gṛhāt_gṛha_SBNe iti_iti_ / R yat_yad_SANe mātsaryam_mātsarya_SANe ayam_idam_SNM bhīmaḥ_bhīma_SNM karoti_kṛ_SPr3In bhṛśa_bhṛśa_Cp duḥkhitaḥ_duḥkhita_SNM /
R na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ / R yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
R na_na_ tat_tad_SNNe manasi_manas_SLNe kartavyam_kṛ_SNNeGd iti_iti_ vācyaḥ_vac_SNMGd saḥ_tad_SNM pārthivaḥ_pārthiva_SNM / R yat_yad_SNNe mama_mad_SG asti_as_SPr3In dhanam_dhana_SNNe kiṃcid_kaścit_SNNe arjunasya_arjuna_SGM ca_ca_ veśmani_veśman_SLNe /
R tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ / R dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ /
R tasya_tad_SGNe svāmī_svāmin_SNM mahā_mahat_Cp rājaḥ_rāja_SNM iti_iti_ vācyaḥ_vac_SNMGd saḥ_tad_SNM pārthivaḥ_pārthiva_SNM / R dadātu_dā_SPr3Im rājā_rājan_SNM viprebhyaḥ_vipra_PDM yatheṣṭam_yatheṣṭa_SANe kriyatām_kṛ_SPr3ImPv vyayaḥ_vyaya_SNM /
R putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ / R idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa /
R putrāṇām_putra_PGM suhṛdām_suhṛd_PGM ca_ca_ eva_eva_ gacchatu_gam_SPr3Im ānṛṇyam_ānṛṇya_SANe adya_adya_ saḥ_tad_SNM / R idam_idam_SNNe ca_ca_ api_api_ śarīram_śarīra_SNNe mama_mad_SG te_tvad_SG āyattam_āyat_SNPaNe janādhipaiḥ_janādhipa_SVM /
R dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ /
R dhanāni_dhana_PNNe ca_ca_ iti_iti_ viddhi_vid_SPr2Im tvam_tvad_SN kṣattar_kṣattṛ_SVM na_na_ asti_as_SPr3In atra_atra_ saṃśayaḥ_saṃśaya_SNM /
R svedanamāha kṣārāmlairiti / R auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ /
R svedanam_svedana_SANe āha_ah_SPs3In kṣāra_kṣāra_Cp amlaiḥ_amla_PINe iti_iti_ / R auṣadhaiḥ_auṣadha_PINe tad_tad_Cp tad_tad_Cp lauha_lauha_Cp śodhaka_śodhaka_Cp dravyāṇām_dravya_PGNe svarasa_svarasa_Cp ādibhiḥ_ādi_PIM iti_iti_ arthaḥ_artha_SNM /
R malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā /
R mala_mala_Cp śaithilya_śaithilya_Cp kārakam_kāraka_SNNe svedanena_svedana_SINe mārdave_mārdava_SLNe jāte_jan_SLPaNe antar_antar_ malānām_mala_PGM pṛthakkaraṇam_pṛthakkaraṇa_SNNe vā_vā_ /
R yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate /
R yathā_yathā_ antaḥkaraṇa_antaḥkaraṇa_Cp saṃyogāt_saṃyoga_SBM dravya_dravya_Cp antareṣu_antara_PLNe jñānam_jñāna_SNNe utpadyate_utpad_SPr3In tathā_tathā_ eva_eva_ tad_tad_Cp dravya_dravya_Cp samaveteṣu_samave_PLPaM karma_karman_Cp guṇeṣu_guṇa_PLM jñānam_jñāna_SNNe utpadyate_utpad_SPr3In /
R yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt /
R yathā_yathā_ ca_ca_ catuṣṭaya_catuṣṭaya_Cp saṃnikarṣāt_saṃnikarṣa_SBM sūkṣma_sūkṣma_Cp ādiṣu_ādi_PLNe mad_mad_Cp pratyakṣeṣu_pratyakṣa_PLNe ca_ca_ jñānam_jñāna_SNNe tathā_tathā_ eva_eva_ tad_tad_Cp samaveteṣu_samave_PLPaM guṇa_guṇa_Cp karmasu_karman_PLNe jñānam_jñāna_SNNe utpadyate_utpad_SPr3In saṃyukta_saṃyuj_PaCp samavāyāt_samavāya_SBM /
pra somāso madacyutaḥ śravase no maghonaḥ / sutā vidathe akramuḥ / ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ / indum indrāya pītaye /
pra_pra_ somāsaḥ_soma_PNM mada_mada_Cp cyutaḥ_cyut_PNM śravase_śravas_SDNe naḥ_mad_PG maghonaḥ_maghavan_SGM / sutāḥ_su_PNPaM vidathe_vidatha_SLNe akramuḥ_kram_PPs3In / āt_āt_ īm_īṃ_ tritasya_trita_SGM yoṣaṇaḥ_yoṣan_PNF harim_hari_SAM hinvanti_hi_PPr3In adribhiḥ_adri_PIM / indum_indu_SAM indrāya_indra_SDM pītaye_pā_In /
āt īm haṃsaḥ yathā gaṇam viśvasya avīvaśat matim / atyaḥ na gobhiḥ ajyate / ubhe somāvacākaśan mṛgo na takto arṣasi /
āt_āt_U īm_īṃ_U haṃsaḥ_haṃsa_SNM yathā_yathā_U gaṇam_gaṇa_SAM viśvasya_viśva_SGM avīvaśat_vāś_SPs3In matim_mati_SAF / atyaḥ_atya_SNM na_na_U gobhiḥ_go_PIM ajyate_añj_SPr3InPv / ubhe_ubh_DuAF soma_soma_SVM avacākaśan_avacākaś_SNPaPrM mṛgaḥ_mṛga_SNM na_na_ taktaḥ_tak_SNPaM arṣasi_ṛṣ_SPr2In /
sīdann ṛtasya yonim ā / abhi gāvaḥ anūṣata yoṣā jāram iva priyam / agan ājim yathā hitam / asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca /
sīdan_sad_SNPaPrM ṛtasya_ṛta_SGNe yonim_yoni_SAF ā_ā_ / abhi_abhi_U gāvaḥ_go_PNM anūṣata_nū_PPs3In yoṣā_yoṣā_SNF jāram_jāra_SAM iva_iva_U priyam_priya_SAM / agan_gam_SPs3In ājim_āji_SAM yathā_yathā_U hitam_hi_SAPaPsM / asme_mad_PD dhehi_dhā_SPr2Im dyumat_dyumat_SANe yaśaḥ_yaśas_SANe maghavadbhyaḥ_maghavan_PDM ca_ca_ mahyam_mad_SD ca_ca_ /
sanim medhām uta śravaḥ /
sanim_sani_SAM medhām_medhā_SAF uta_uta_ śravaḥ_śravas_SANe /
R yudhiṣṭhira uvāca / R satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha / R vidvāṃso manujā loke katham etanmataṃ tava / R bhīṣma uvāca /
R yudhiṣṭhiraḥ_yudhiṣṭhira_SNM uvāca_vac_SPs3In / R satyam_satya_SANe kṣamām_kṣamā_SAF damam_dama_SAM prajñām_prajñā_SAF praśaṃsanti_praśaṃs_PPr3In pitāmahaiḥ_pitāmaha_SVM / R vidvasaḥ_vidvas_PNM manujāḥ_manuja_PNM loke_loka_SLM katham_katham_ etat_etad_SNNe matam_man_SNPaNe te_tvad_SG / R bhīṣmaḥ_bhīṣma_SNM uvāca_vac_SPs3In /
R atra te vartayiṣye 'ham itihāsaṃ purātanam / R sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira /
R atra_atra_ te_tvad_SD vartayiṣye_vartay_SFu1In aham_mad_SN itihāsam_itihāsa_SAM purātanam_purātana_SAM / R sādhyānām_sādhya_PGM iha_iha_ saṃvādam_saṃvāda_SAM haṃsasya_haṃsa_SGM ca_ca_ yudhiṣṭhiraiḥ_yudhiṣṭhira_SVM /
R haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ / R sa vai paryeti lokāṃstrīn atha sādhyān upāgamat / R sādhyā ūcuḥ /
R haṃsaḥ_haṃsa_SNM bhūtvā_bhū_Co atha_atha_ sauvarṇaḥ_sauvarṇa_SNM tu_tu_ ajaḥ_aja_SNM nityaḥ_nitya_SNM prajāpatiḥ_prajāpati_SNM / R saḥ_tad_SNM vai_vai_ paryeti_parī_SPr3In lokān_loka_PAM trīn_tri_PAM atha_atha_ sādhyān_sādhya_PAM upāgamat_upagam_SPs3InTh / R sādhyāḥ_sādhya_PNM ūcuḥ_vac_PPs3In /
R śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe / R pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit /
R śakune_śakuni_SVM vayam_mad_PN sma_sma_ devāḥ_deva_PNM vai_vai_ sādhyāḥ_sādhya_PNM tvā_tvad_SA anuyujmahe_anuyuj_PPr1In / R pṛcchāmaḥ_pracch_PPr1In tvā_tvad_SA mokṣa_mokṣa_Cp dharmam_dharma_SAM bhavān_bhavat_SNM ca_ca_ kila_kila_ mokṣa_mokṣa_Cp vid_vid_SNM /
R śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
R śrutaḥ_śru_SNPaM asi_as_SPr2In naḥ_mad_PG paṇḍitaḥ_paṇḍita_SNM dhīra_dhīra_Cp vādī_vādin_SNM sādhu_sādhu_Cp śabdaḥ_śabda_SNM patate_pat_SPr3In te_tvad_SG patatrin_patatrin_SVM /
R kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman /
R kim_ka_SANe manyase_man_SPr2In śreṣṭhatamam_śreṣṭhatama_SANe dvijaiḥ_dvija_SVM tvam_tvad_SN kasmin_ka_SLNe manaḥ_manas_SNNe te_tvad_SG ramate_ram_SPr3In mahātman_mahātman_SVM /
R tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam /
R tat_tad_SANe naḥ_mad_PA kāryam_kārya_SANe pakṣi_pakṣin_Cp varaiḥ_vara_SVM praśādhi_praśās_SPr2Im yat_yad_SANe kāryāṇām_kārya_PGNe manyase_man_SPr2In śreṣṭham_śreṣṭha_SANe ekam_eka_SANe /
R yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram / R haṃsa uvāca /
R yat_yad_SANe kṛtvā_kṛ_Co vai_vai_ puruṣaḥ_puruṣa_SNM sarva_sarva_Cp bandhaiḥ_bandha_PIM vimucyate_vimuc_SPr3InPv vihaga_vihaga_Cp indraiḥ_indra_SVM iha_iha_ śīghram_śīghram_ / R haṃsaḥ_haṃsa_SNM uvāca_vac_SPs3In /
R idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ / R granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta /
R idam_idam_SNNe kāryam_kārya_SNNe amṛta_amṛta_Cp āśāḥ_āśa_PVM śṛṇomi_śru_SPr1In tapaḥ_tapas_SNNe damaḥ_dama_SNM satyam_satya_SNNe ātma_ātman_Cp abhiguptiḥ_abhigupti_SNF / R granthīn_granthi_PAM vimucya_vimuc_Co hṛdayasya_hṛdaya_SGNe sarvān_sarva_PAM priya_priya_Cp apriye_apriya_DuANe svam_sva_SAM vaśam_vaśa_SAM ānayīta_ānī_SPr3O /
R nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / R yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām /
R nāruṃtudaḥ_nāruṃtuda_SNM syāt_as_SPr3O na_na_ nṛśaṃsa_nṛśaṃsa_Cp vādī_vādin_SNM na_na_ hīnāt_hīna_SBNe param_para_SANe abhyādadīta_abhyādā_SPr3O / R yayā_yad_SIF asya_idam_SGM vācā_vāc_SIF paraḥ_para_SNM udvijeta_udvij_SPr3O na_na_ tām_tad_SAF vadet_vad_SPr3O ruśatīm_ruśat_SAF pāpa_pāpa_Cp lokyām_lokya_SAF /
R vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni / R parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu /
R vāc_vāc_Cp sāyakāḥ_sāyaka_PNM vadanāt_vadana_SBNe niṣpatanti_niṣpat_PPr3In yaiḥ_yad_PIM āhataḥ_āhan_SNPaM śocati_śuc_SPr3In rātri_rātri_Cp ahāni_ahar_PANe / R parasya_para_SGM na_na_ amarmasu_amarman_PLNe te_tad_PNM patanti_pat_PPr3In tān_tad_PAM paṇḍitaḥ_paṇḍita_SNM na_na_ avasṛjet_avasṛj_SPr3O pareṣu_para_PLM /
R paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ / R saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya /
R paraḥ_para_SNM ced_ced_ enam_enad_SAM ativāda_ativāda_Cp bāṇaiḥ_bāṇa_PIM bhṛśam_bhṛśam_ vidhyet_vyadh_SPr3O śamaḥ_śama_SNM eva_eva_ iha_iha_ kāryaḥ_kṛ_SNMGd / R saṃroṣyamāṇaḥ_saṃroṣay_SNPaPrMPv pratimṛṣyate_pratimṛṣ_SPr3In yaḥ_yad_SNM saḥ_tad_SNM ādatte_ādā_SPr3In sukṛtam_sukṛta_SANe vai_vai_ parasya_para_SGM /
R kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum / R aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām /
R kṣepa_kṣepa_Cp abhimānāt_abhimāna_SBM abhiṣaṅga_abhiṣaṅga_Cp vyalīkam_vyalīka_SANe nigṛhṇāti_nigrah_SPr3In jvalitam_jval_SAPaM yaḥ_yad_SNM ca_ca_ manyum_manyu_SAM / R aduṣṭa_aduṣṭa_Cp cetāḥ_cetas_SNM muditaḥ_mud_SNPaM anasūyuḥ_anasūyu_SNM saḥ_tad_SNM ādatte_ādā_SPr3In sukṛtam_sukṛta_SANe vai_vai_ pareṣām_para_PGM /
R ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
R ākruśyamānaḥ_ākruś_SNPaPrMPv na_na_ vadāmi_vad_SPr1In kiṃcid_kaścit_SANe kṣamāmi_kṣam_SPr1In aham_mad_SN tāḍyamānaḥ_tāḍay_SNPaPrMPv ca_ca_ nityam_nityam_ /
R śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam / R vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ /
R śreṣṭham_śreṣṭha_SANe hi_hi_ etat_etad_SANe kṣamam_kṣama_SANe api_api_ āhuḥ_ah_PPs3In āryāḥ_ārya_PNM satyam_satya_SANe tathā_tathā_ eva_eva_ ārjavam_ārjava_SANe ānṛśaṃsyam_ānṛśaṃsya_SANe / R vedasya_veda_SGM upaniṣad_upaniṣad_SNF satyam_satya_SNNe satyasya_satya_SGNe upaniṣad_upaniṣad_SNF damaḥ_dama_SNM /
R damasyopaniṣanmokṣa etat sarvānuśāsanam / R vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
R damasya_dama_SGM upaniṣad_upaniṣad_SNF mokṣaḥ_mokṣa_SNM etat_etad_SNNe sarva_sarva_Cp anuśāsanam_anuśāsana_SNNe / R vācaḥ_vāc_SGF vegam_vega_SAM manasaḥ_manas_SGNe krodha_krodha_Cp vegam_vega_SAM vivitsā_vivitsā_Cp vegam_vega_SAM udara_udara_Cp upastha_upastha_Cp vegam_vega_SAM /
R etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca / R akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ /
R etān_etad_PAM vegān_vega_PAM yaḥ_yad_SNM viṣahati_viṣah_SPr3In udīrṇān_udīr_PAPaM tam_tad_SAM manye_man_SPr1In aham_mad_SN brāhmaṇam_brāhmaṇa_SAM vai_vai_ munim_muni_SAM ca_ca_ / R akrodhanaḥ_akrodhana_SNM krudhyatām_krudh_PGPaPrM vai_vai_ viśiṣṭaḥ_viśiṣ_SNPaM tathā_tathā_ titikṣuḥ_titikṣu_SNM atitikṣoḥ_atitikṣu_SGM viśiṣṭaḥ_viśiṣ_SNPaM /
R amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ / R ākruśyamāno nākrośenmanyur eva titikṣataḥ /
R amānuṣāt_amānuṣa_SBM mānuṣaḥ_mānuṣa_SNM vai_vai_ viśiṣṭaḥ_viśiṣ_SNPaM tathā_tathā_ ajñānāt_ajñāna_SBM jñānavān_jñānavat_SNM vai_vai_ pradhānaḥ_pradhāna_SNM / R ākruśyamānaḥ_ākruś_SNPaPrMPv na_na_ ākrośet_ākruś_SPr3O manyuḥ_manyu_SNM eva_eva_ titikṣataḥ_titikṣ_SGPaPrM /
R ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati / R yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
R ākroṣṭāram_ākroṣṭṛ_SAM nirdahati_nirdah_SPr3In sukṛtam_sukṛta_SANe ca_ca_ asya_idam_SGM vindati_vid_SPr3In / R yaḥ_yad_SNM na_na_ atyuktaḥ_ativac_SNPaM prāha_prāh_SPs3In rūkṣam_rūkṣa_SANe priyam_priya_SANe vā_vā_ yaḥ_yad_SNM vā_vā_ hataḥ_han_SNPaM na_na_ pratihanti_pratihan_SPr3In dhairyāt_dhairya_SBNe /
R pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva / R pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca /
R pāpam_pāpa_SANe ca_ca_ yaḥ_yad_SNM na_na_ icchati_iṣ_SPr3In tasya_tad_SGM hantuḥ_hantṛ_SGM tasmai_tad_SDM devāḥ_deva_PNM spṛhayante_spṛhay_PPr3In sadā_sadā_ eva_eva_ / R pāpīyasaḥ_pāpīyas_SGM kṣameta_kṣam_SPr3O eva_eva_ śreyasaḥ_śreyas_SGM sadṛśasya_sadṛśa_SGM ca_ca_ /
R vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati / R sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ /
R vimānitaḥ_vimānay_SNPaM hataḥ_han_SNPaM evam_evam_ siddhim_siddhi_SAF gamiṣyati_gam_SFu3In / R sadā_sadā_ aham_mad_SN āryān_ārya_PAM nibhṛtaḥ_nibhṛta_SNM api_api_ upāse_upās_SPr1In na_na_ mama_mad_SG vivitsā_vivitsā_SNF na_na_ ca_ca_ mama_mad_SG asti_as_SPr3In roṣaḥ_roṣa_SNM /
R na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi / R nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi /
R na_na_ ca_ca_ api_api_ aham_mad_SN lipsamānaḥ_lips_SNPaPrM paraimi_pare_SPr1In na_na_ ca_ca_ eva_eva_ kiṃcid_kaścit_SANe viṣameṇa_viṣama_SINe yāmi_yā_SPr1In / R na_na_ aham_mad_SN śaptaḥ_śap_SNPaM pratiśapāmi_pratiśap_SPr1In kiṃcid_kaścit_SANe damam_dama_SAM dvāram_dvāra_SANe hi_hi_ amṛtasya_amṛta_SGNe iha_iha_ vedmi_vid_SPr1In /
R guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit / R vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ /
R guhyam_guhya_SANe brahma_brahman_SANe tat_tad_SANe idam_idam_SANe vaḥ_tvad_PA bravīmi_brū_SPr1In na_na_ mānuṣāt_mānuṣa_SBNe śreṣṭhataram_śreṣṭhatara_SNNe hi_hi_ kiṃcid_kaścit_SNNe / R vimucyamānaḥ_vimuc_SNPaPrMPv pāpebhyaḥ_pāpa_PBNe dhanebhyaḥ_dhana_PBNe iva_iva_ candramāḥ_candramas_SNM /
R virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati / R yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
R virajāḥ_virajas_SNM kālam_kāla_SAM ākāṅkṣan_ākāṅkṣ_SNPaPrM dhīraḥ_dhīra_SNM dhairyeṇa_dhairya_SINe sidhyati_sidh_SPr3In / R yaḥ_yad_SNM sarveṣām_sarva_PGM bhavati_bhū_SPr3In hi_hi_ arcanīyaḥ_arc_SNMGd utsecane_utsecana_SLNe stambhaḥ_stambha_SNM iva_iva_ abhijātaḥ_abhijan_SNPaM /
R yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā / R na tathā vaktum icchanti kalyāṇān puruṣe guṇān /
R yasmai_yad_SDM vācam_vāc_SAF su_su_ praśastām_praśaṃs_SAPaF vadanti_vad_PPr3In saḥ_tad_SNM vai_vai_ devān_deva_PAM gacchati_gam_SPr3In saṃyata_saṃyam_PaCp ātmā_ātman_SNM / R na_na_ tathā_tathā_ vaktum_vac_In icchanti_iṣ_PPr3In kalyāṇān_kalyāṇa_PAM puruṣe_puruṣa_SLM guṇān_guṇa_PAM /
R yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ / R yasya vāṅmanasī gupte samyak praṇihite sadā /
R yathā_yathā_ eṣām_idam_PGM vaktum_vac_In icchanti_iṣ_PPr3In nairguṇyam_nairguṇya_SANe anuyuñjakāḥ_anuyuñjaka_PNM / R yasya_yad_SGM vāc_vāc_Cp manasī_manas_DuNNe gupte_gup_DuNPaNe samyak_samyak_ praṇihite_praṇidhā_DuNPaNe sadā_sadā_ /
R vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt / R ākrośanāvamānābhyām abudhād vardhate budhaḥ / R tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet /
R vedāḥ_veda_PNM tapaḥ_tapas_SNNe ca_ca_ tyāgaḥ_tyāga_SNM ca_ca_ saḥ_tad_SNM idam_idam_SANe sarvam_sarva_SANe āpnuyāt_āp_SPr3O / R ākrośana_ākrośana_Cp avamānābhyām_avamāna_DuIM abudhāt_abudha_SBM vardhate_vṛdh_SPr3In budhaḥ_budha_SNM / R tasmāt_tasmāt_ na_na_ vardhayet_vardhay_SPr3O anyam_anya_SAM na_na_ ca_ca_ ātmānam_ātman_SAM vihiṃsayet_vihiṃsay_SPr3O /
R amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ / R sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati /
R amṛtasya_amṛta_SGNe iva_iva_ saṃtṛpyet_saṃtṛp_SPr3O avamānasya_avamāna_SGM vai_vai_ dvijaḥ_dvija_SNM / R sukham_sukham_ hi_hi_ avamataḥ_avaman_SNPaM śete_śī_SPr3In yaḥ_yad_SNM avamantā_avamantṛ_SNM saḥ_tad_SNM naśyati_naś_SPr3In /
R yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti / R vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya /
R yat_yat_ krodhanaḥ_krodhana_SNM yajate_yaj_SPr3In yat_yat_ dadāti_dā_SPr3In yat_yat_ vā_vā_ tapaḥ_tapas_SANe tapyati_tap_SPr3In yat_yat_ juhoti_hu_SPr3In / R vaivasvataḥ_vaivasvata_SNM tat_tad_SANe harate_hṛ_SPr3In asya_idam_SGM sarvam_sarva_SANe moghaḥ_mogha_SNM śramaḥ_śrama_SNM bhavati_bhū_SPr3In krodhanasya_krodhana_SGM /
R catvāri yasya dvārāṇi suguptānyamarottamāḥ / R upastham udaraṃ hastau vāk caturthī sa dharmavit /
R catvāri_catur_PNNe yasya_yad_SGM dvārāṇi_dvāra_PNNe su_su_ guptāni_gup_PNPaNe amara_amara_Cp uttamāḥ_uttama_PVM / R upastham_upastha_SNNe udaram_udara_SNNe hastau_hasta_DuNM vāc_vāc_SNF caturthā_caturtha_SNF saḥ_tad_SNM dharma_dharma_Cp vid_vid_SNM /
R satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ / R svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ /
R satyam_satya_SANe damam_dama_SAM hi_hi_ ārjavam_ārjava_SANe ānṛśaṃsyam_ānṛśaṃsya_SANe dhṛtim_dhṛti_SAF titikṣām_titikṣā_SAF abhisevamānaḥ_abhisev_SNPaPrM / R svādhyāya_svādhyāya_Cp nityaḥ_nitya_SNM aspṛhayān_aspṛhayat_SNM pareṣām_para_PGM ekānta_ekānta_Cp śīlī_śīlin_SNM ūrdhva_ūrdhva_Cp gatiḥ_gati_SNM bhavet_bhū_SPr3O saḥ_tad_SNM /
R sarvān etān anucaran vatsavaccaturaḥ stanān / R na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit / R ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran /
R sarvān_sarva_PAM etān_etad_PAM anucaran_anucar_SNPaPrM vatsa_vatsa_Cp vat_vat_ caturaḥ_catur_PAM stanān_stana_PAM / R na_na_ pāvanatamam_pāvanatama_SNNe kiṃcid_kaścit_SNNe satyāt_satya_SBNe adhyagamam_adhigam_SPs1InTh kvacid_kvacid_ / R ācakṣe_ācakṣ_SPr1In aham_mad_SN manuṣyebhyaḥ_manuṣya_PDM devebhyaḥ_deva_PDM pratisaṃcaran_pratisaṃcar_SNPaPrM /
R satyaṃ svargasya sopānaṃ pārāvārasya naur iva / R yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate / R yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ /
R satyam_satya_SNNe svargasya_svarga_SGM sopānam_sopāna_SNNe pārāvārasya_pārāvāra_SGM nauḥ_nau_SNF iva_iva_ / R yādṛśaiḥ_yādṛśa_PIM saṃnivasati_saṃnivas_SPr3In yādṛśān_yādṛśa_PAM ca_ca_ upasevate_upasev_SPr3In / R yādṛś_yādṛś_SNM icchet_iṣ_SPr3O ca_ca_ bhavitum_bhū_In tādṛś_tādṛś_SNM bhavati_bhū_SPr3In pūruṣaḥ_pūruṣa_SNM /
R yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva / R vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti /
R yadi_yadi_ santam_sat_SAM sevate_sev_SPr3In yadi_yadi_ asantam_asat_SAM tapasvinam_tapasvin_SAM yadi_yadi_ vā_vā_ stenam_stena_SAM eva_eva_ / R vāsaḥ_vāsas_SNNe yathā_yathā_ raṅga_raṅga_Cp vaśam_vaśa_SAM prayāti_prayā_SPr3In tathā_tathā_ saḥ_tad_SNM teṣām_tad_PGM vaśam_vaśa_SAM abhyupaiti_abhyupe_SPr3In /
R sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum / R nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda /
R sadā_sadā_ devāḥ_deva_PNM sādhubhiḥ_sādhu_PIM saṃvadante_saṃvad_PPr3In na_na_ mānuṣam_mānuṣa_SAM viṣayam_viṣaya_SAM yānti_yā_PPr3In draṣṭum_dṛś_In / R na_na_ induḥ_indu_SNM samaḥ_sama_SNM syāt_as_SPr3O asamaḥ_asama_SNM hi_hi_ vāyuḥ_vāyu_SNM uccāvacam_uccāvaca_SANe viṣayam_viṣaya_SANe yaḥ_yad_SNM saḥ_tad_SNM veda_vid_SPs3In /
R aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe / R tenaiva devāḥ prīyante satāṃ mārgasthitena vai /
R aduṣṭam_aduṣṭa_SANe vartamāne_vṛt_SLPaPrM tu_tu_ hṛdaya_hṛdaya_Cp antara_antara_Cp pūruṣe_pūruṣa_SLM / R tena_tad_SIM eva_eva_ devāḥ_deva_PNM prīyante_prī_PPr3InPv satām_sat_PGM mārga_mārga_Cp sthitena_sthā_SIPaM vai_vai_ /
R śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam / R apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti /
R śiśna_śiśna_Cp udare_udara_SLNe ye_yad_PNM abhiratāḥ_abhiram_PNPaM sadā_sadā_ eva_eva_ stenāḥ_stena_PNM narāḥ_nara_PNM vāc_vāc_Cp paruṣāḥ_paruṣa_PNM ca_ca_ nityam_nityam_ / R apeta_ape_PaCp doṣān_doṣa_PAM iti_iti_ tān_tad_PAM viditvā_vid_Co dūrāt_dūrāt_ devāḥ_deva_PNM samparivarjayanti_samparivarjay_PPr3In /
R na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā / R satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante /
R na_na_ vai_vai_ devāḥ_deva_PNM hīna_hā_PaCp sattvena_sattva_SIM toṣyāḥ_toṣay_PNMGd sarva_sarva_Cp āśinā_āśin_SIM duṣkṛta_duṣkṛta_Cp karmaṇā_karman_SIM vā_vā_ / R satya_satya_Cp vratāḥ_vrata_PNM ye_yad_PNM tu_tu_ narāḥ_nara_PNM kṛtajñāḥ_kṛtajña_PNM dharme_dharma_SLM ratāḥ_ram_PNPaM taiḥ_tad_PIM saha_saha_ saṃbhajante_sambhaj_PPr3In /
R avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
R avyāhṛtam_avyāhṛta_SANe vyāhṛtāt_vyāhṛ_SBPaNe śreyaḥ_śreyas_SANe āhuḥ_ah_PPs3In satyam_satya_SANe vadet_vad_SPr3O vyāhṛtam_vyāhṛ_SNPaNe tat_tad_SNNe dvitīyam_dvitīya_SNNe /
R dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham / R sādhyā ūcuḥ / R kenāyam āvṛto lokaḥ kena vā na prakāśate /
R dharmam_dharma_SAM vadet_vad_SPr3O vyāhṛtam_vyāhṛ_SNPaNe tat_tad_SNNe tṛtīyam_tṛtīya_SNNe priyam_priya_SANe vadet_vad_SPr3O vyāhṛtam_vyāhṛ_SNPaNe tat_tad_SNNe caturtham_caturtha_SNNe / R sādhyāḥ_sādhya_PNM ūcuḥ_vac_PPs3In / R kena_ka_SIM ayam_idam_SNM āvṛtaḥ_āvṛ_SNPaM lokaḥ_loka_SNM kena_ka_SIM vā_vā_ na_na_ prakāśate_prakāś_SPr3In /
R kena tyajati mitrāṇi kena svargaṃ na gacchati / R haṃsa uvāca / R ajñānenāvṛto loko mātsaryānna prakāśate /
R kena_kena_ tyajati_tyaj_SPr3In mitrāṇi_mitra_PANe kena_kena_ svargam_svarga_SAM na_na_ gacchati_gam_SPr3In / R haṃsaḥ_haṃsa_SNM uvāca_vac_SPs3In / R ajñānena_ajñāna_SINe āvṛtaḥ_āvṛ_SNPaM lokaḥ_loka_SNM mātsaryāt_mātsarya_SBNe na_na_ prakāśate_prakāś_SPr3In /
R lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati / R sādhyā ūcuḥ / R kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
R lobhāt_lobha_SBM tyajati_tyaj_SPr3In mitrāṇi_mitra_PANe saṅgāt_saṅga_SBM svargam_svarga_SAM na_na_ gacchati_gam_SPr3In / R sādhyāḥ_sādhya_PNM ūcuḥ_vac_PPs3In / R kaḥ_ka_SNM svid_svid_ ekaḥ_eka_SNM ramate_ram_SPr3In brāhmaṇānām_brāhmaṇa_PGM kaḥ_ka_SNM svid_svid_ ekaḥ_eka_SNM bahubhiḥ_bahu_PIM joṣam_joṣa_SAM āste_ās_SPr3In /
R kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti / R haṃsa uvāca /
R kaḥ_ka_SNM svid_svid_ ekaḥ_eka_SNM balavān_balavat_SNM durbalaḥ_durbala_SNM api_api_ kaḥ_ka_SNM svid_svid_ eṣām_idam_PGM kalaham_kalaha_SAM na_na_ anvavaiti_anvave_SPr3In / R haṃsaḥ_haṃsa_SNM uvāca_vac_SPs3In /
R prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste / R prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti /
R prājñaḥ_prājña_SNM ekaḥ_eka_SNM ramate_ram_SPr3In brāhmaṇānām_brāhmaṇa_PGM prājñaḥ_prājña_SNM ekaḥ_eka_SNM bahubhiḥ_bahu_PIM joṣam_joṣa_SAM āste_ās_SPr3In / R prājñaḥ_prājña_SNM ekaḥ_eka_SNM balavān_balavat_SNM durbalaḥ_durbala_SNM api_api_ prājñaḥ_prājña_SNM eṣām_idam_PGM kalaham_kalaha_SAM na_na_ anvavaiti_anvave_SPr3In /
R sādhyā ūcuḥ / R kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate / R asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam / R haṃsa uvāca /
R sādhyāḥ_sādhya_PNM ūcuḥ_vac_PPs3In / R kim_ka_SNNe brāhmaṇānām_brāhmaṇa_PGM deva_deva_Cp tvam_tva_SNNe kim_ka_SNNe ca_ca_ sādhu_sādhu_Cp tvam_tva_SNNe ucyate_vac_SPr3InPv / R asādhu_asādhu_Cp tvam_tva_SNNe ca_ca_ kim_ka_SNNe teṣām_tad_PGM kim_ka_SNNe eṣām_idam_PGM mānuṣam_mānuṣa_SNNe matam_man_SNPaNe / R haṃsaḥ_haṃsa_SNM uvāca_vac_SPs3In /
R svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate / R asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate / R bhīṣma uvāca /
R svādhyāyaḥ_svādhyāya_SNM eṣām_idam_PGM deva_deva_Cp tvam_tva_SNNe vratam_vrata_SNNe sādhu_sādhu_Cp tvam_tva_SNNe ucyate_vac_SPr3InPv / R asādhu_asādhu_Cp tvam_tva_SNNe parīvādaḥ_parīvāda_SNM mṛtyuḥ_mṛtyu_SNM mānuṣam_mānuṣa_SNNe ucyate_vac_SPr3InPv / R bhīṣmaḥ_bhīṣma_SNM uvāca_vac_SPs3In /
R saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ / R kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate /
R saṃvādaḥ_saṃvāda_SNM iti_iti_ ayam_idam_SNM śreṣṭhaḥ_śreṣṭha_SNM sādhyānām_sādhya_PGM parikīrtitaḥ_parikīrtay_SNPaM / R kṣetram_kṣetra_SNNe vai_vai_ karmaṇām_karman_PGNe yoniḥ_yoni_SNF sadbhāvaḥ_sadbhāva_SNM satyam_satya_SNNe ucyate_vac_SPr3InPv /
atha gāyatry udapatat / tām anuṣṭuṃ mātā pretyānvaikṣata / tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti /
atha_atha_ gāyatrī_gāyatrī_SNF udapatat_utpat_S3ImIn / tām_tad_SAF anuṣṭubh_anuṣṭubh_SNF mātā_mātṛ_SNF pretya_pre_Co anvaikṣata_anvīkṣ_S3ImIn / tasmāt_tasmāt_ mātā_mātṛ_SNF putram_putra_SAM janam_jana_SAM yantam_i_SAPaPrM pretya_pre_Co anvīkṣeta_anvīkṣ_SPr3O jīvan_jīv_SNPaPrM āharan_āhṛ_SNPaPrM āgaccha_āgam_SPr2Im iti_iti_ /
sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam / saha sarveṇaiva yajñenāgacchat /
sā_tad_SNF nānā_nānā_ eva_eva_ hastābhyām_hasta_DuIM dve_dvi_DuANe savane_savana_DuANe samagṛhṇāt_saṃgrah_S3ImIn imāni_idam_PANe ca_ca_ anayoḥ_idam_DuGNe akṣarāṇi_akṣara_PANe mukhena_mukha_SINe ekam_eka_SANe savanam_savana_SANe / saha_saha_ sarveṇa_sarva_SIM eva_eva_ yajñena_yajña_SIM āgacchat_āgam_S3ImIn /
tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti /
tat_tad_SANe etat_etad_SANe āhuḥ_ah_PPs3In dhītam_dhā_SNPaNe iva_iva_ vai_vai_ tṛtīyasavanam_tṛtīyasavana_SNNe mukhena_mukha_SINe hi_hi_ tat_tad_SANe āharat_āhṛ_S3ImIn iti_iti_ /
sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti / te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti /
sā_tad_SNF somam_soma_SAM āhṛtya_āhṛ_Co abravīt_brū_S3ImIn ime_idam_DuNNe itare_itara_DuNNe chandasī_chandas_DuNNe ā_ā_ vā_vā_ aham_mad_SN imam_idam_SAM somam_soma_SAM ahārṣam_hṛ_SPs1InFs etam_etad_SAM yajñam_yajña_SAM tanavā_tan_SPr1Su iti_iti_ / te_tad_DuNNe abrūtām_brū_Du3ImIn vivṛhe_vivṛha_SLM vai_vai_ svaḥ_as_DuPr1In na_na_ tasmai_tad_SDM alam_alam_ iti_iti_ /
saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti / tad avahat / tat samasthāpayat /
sā_tad_SNF etat_etad_SANe gāyatrī_gāyatrī_SNF prātassavanam_prātaḥsavana_SANe upayuñjānā_upayuj_SNPaPrF abravīt_brū_S3ImIn aham_mad_SN vai_vai_ idam_idam_SANe vakṣyāmi_vac_SFu1In iti_iti_ / tat_tad_SANe avahat_vah_S3ImIn / tat_tad_SANe samasthāpayat_saṃsthāpay_S3ImIn /
tasmād gāyatraṃ prātassavanam ity ākhyāyate / saitan mādhyaṃdinaṃ savanam upāyuṅkta / tasyai tṛcena kṛtam āsīt / atha triṣṭub bhīyamānāmanyata /
tasmāt_tasmāt_ gāyatram_gāyatra_SNNe prātassavanam_prātaḥsavana_SNNe iti_iti_ ākhyāyate_ākhyā_SPr3InPv / sā_tad_SNF etat_etad_SANe mādhyaṃdinam_mādhyaṃdina_SANe savanam_savana_SANe upāyuṅkta_upayuj_S3ImIn / tasyai_tad_SDF tṛcena_tṛca_SIM kṛtam_kṛ_SNPaNe āsīt_as_S3ImIn / atha_atha_ triṣṭubh_triṣṭubh_SNF bhīyamānā_bhī_SNPaPrF amanyata_man_S3ImIn /
sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tāṃ tribhir akṣarair upaparait /
sā_tad_SNF bravīt_brū_S3ImIn api_api_ aham_mad_SN ayāni_i_SPr1Su iti_iti_ / apīhi_apī_SPr2Im iti_iti_ abravīt_brū_S3ImIn / aham_mad_SN te_tvad_SD vakṣyāmi_vac_SFu1In tvam_tvad_SN tu_tu_ bruvāṇā_brū_SNPaPrF iti_iti_ / tām_tad_SAF tribhiḥ_tri_PINe akṣaraiḥ_akṣara_PINe upaparait_upapare_S3ImIn /
saitat triṣṭub ekādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam avahat / tat samasthāpayat /
sā_tad_SNF etat_etad_SANe triṣṭubh_triṣṭubh_SNF ekādaśa_ekādaśan_Cp akṣarā_akṣara_SNF bhūtvā_bhū_Co mādhyaṃdinam_mādhyaṃdina_SANe savanam_savana_SANe avahat_vah_S3ImIn / tat_tad_SANe samasthāpayat_saṃsthāpay_S3ImIn /
sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate /
sā_tad_SNF yat_yat_ triṣṭubham_triṣṭubh_SAF abravīt_brū_S3ImIn aham_mad_SN te_tvad_SD vakṣyāmi_vac_SFu1In tvam_tvad_SN tu_tu_ bruvāṇā_brū_SNPaPrF iti_iti_ tasmāt_tasmāt_ traiṣṭubham_traiṣṭubha_SNNe mādhyaṃdinam_mādhyaṃdina_SNNe savanam_savana_SNNe iti_iti_ ākhyāyate_ākhyā_SPr3InPv /
saitat tṛtīyasavanam upāyuṅkta / tasyai tṛcena kṛtam āsīt / atha jagatī hīyamānāmanyata / sābravīd apy aham ayānīti / apīhīty abravīt /
sā_tad_SNF etat_etad_SANe tṛtīyasavanam_tṛtīyasavana_SANe upāyuṅkta_upayuj_S3ImIn / tasyai_tad_SDF tṛcena_tṛca_SIM kṛtam_kṛ_SNPaNe āsīt_as_S3ImIn / atha_atha_ jagatī_jagatī_SNF hīyamānā_hā_SNPaPrFPv amanyata_man_S3ImIn / sā_tad_SNF bravīt_brū_S3ImIn api_api_ aham_mad_SN ayāni_i_SPr1Su iti_iti_ / apīhi_apī_SPr2Im iti_iti_ abravīt_brū_S3ImIn /
ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tām ekenākṣareṇopaparait / saitaj jagatī dvādaśākṣarā bhūtvā tṛtīyasavanam avahat /
aham_mad_SN te_tvad_SD vakṣyāmi_vac_SFu1In tvam_tvad_SN tu_tu_ bruvāṇā_brū_SNPaPrF iti_iti_ / tām_tad_SAF ekena_eka_SINe akṣareṇa_akṣara_SINe upaparait_upapare_S3ImIn / sā_tad_SNF etat_etad_SANe jagatī_jagatī_SNF dvādaśa_dvādaśan_Cp akṣarā_akṣara_SNF bhūtvā_bhū_Co tṛtīyasavanam_tṛtīyasavana_SANe avahat_vah_S3ImIn /
tat samasthāpayat / sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate /
tat_tad_SANe samasthāpayat_saṃsthāpay_S3ImIn / sā_tad_SNF yat_yat_ jagatīm_jagatī_SAF abravīt_brū_S3ImIn aham_mad_SN te_tvad_SD vakṣyāmi_vac_SFu1In tvam_tvad_SN tu_tu_ bruvāṇā_brū_SNPaPrF iti_iti_ tasmāt_tasmāt_ jāgatam_jāgata_SNNe tṛtīyasavanam_tṛtīyasavana_SNNe iti_iti_ ākhyāyate_ākhyā_SPr3InPv /
ātmā vai eṣa saṃvatsarasya yat viṣuvant / pakṣau etau abhitas bhavataḥ /
ātmā_ātman_SNM vai_vai_U eṣa_etad_SNM saṃvatsarasya_saṃvatsara_SGM yat_yad_SNNe viṣuvant_viṣuvant_SNM / pakṣau_pakṣa_DuNM etau_etad_DuNM abhitas_abhitas_U bhavataḥ_bhū_DuPr3In /
yena ca itas abhīvartena yanti yaḥ ca parastāt pragāthaḥ bhavati tau ubhau viṣuvanti kāryau /
yena_yad_SIM ca_ca_U itas_itas_U abhīvartena_abhīvarta_SIM yanti_i_PPr3In yaḥ_yad_SNM ca_ca_U parastāt_parastāt_U pragāthaḥ_pragātha_SNM bhavati_bhū_SPr3In tau_tad_DuNM ubhau_ubh_DuNM viṣuvanti_viṣuvant_SLM kāryau_kṛ_DuNMGd /
pakṣau eva tat yajñasya ātman pratidadhati svargasya lokasya samaṣṭaye / indraiḥ kratum naḥ ābhara iti pragāthaḥ bhavati /
pakṣau_pakṣa_DuAM eva_eva_U tat_tad_SANe yajñasya_yajña_SGM ātman_ātman_SLM pratidadhati_pratidhā_PPr3In svargasya_svarga_SGM lokasya_loka_SGM samaṣṭaye_samaṣṭi_SDF / indraiḥ_indra_SVM kratum_kratu_SAM naḥ_mad_PD ābhara_ābhṛ_SPr2Im iti_iti_U pragāthaḥ_pragātha_SNM bhavati_bhū_SPr3In /
vasiṣṭhaḥ vai etam putra hataḥ apaśyat / saḥ prajayā paśubhiḥ prājāyata / yat eṣa pragāthaḥ bhavati prajātaye / jīvāḥ jyotiḥ aśīmahi iti /
vasiṣṭhaḥ_vasiṣṭha_SNM vai_vai_U etam_etad_SAM putra_putra_MCp hataḥ_han_SNPaPsM apaśyat_paś_SPs3In / saḥ_tad_SNM prajayā_prajā_SIF paśubhiḥ_paśu_PIM prājāyata_prajan_SPs3In / yat_yat_U eṣa_etad_SNM pragāthaḥ_pragātha_SNM bhavati_bhū_SPr3In prajātaye_prajāti_SDF / jīvāḥ_jīva_PNM jyotiḥ_jyotis_SANe aśīmahi_aś_PPs1O iti_iti_U /
ye vai svasti saṃvatsaram saṃtaranti te jīvāḥ jyotiḥ aśnuvate / mā naḥ ajñātāḥ vṛjanā durādhyaḥ mā aśivāsaḥ avakramuḥ iti /
ye_yad_PNM vai_vai_U svasti_svasti_SANe saṃvatsaram_saṃvatsara_SAM saṃtaranti_saṃtṛ_PPr3In te_tad_PNM jīvāḥ_jīva_PNM jyotiḥ_jyotis_SANe aśnuvate_aś_PPr3In / mā_mā_U naḥ_mad_PA ajñātāḥ_ajñāta_PNM vṛjanā_vṛjana_PNNe durādhyaḥ_durādhī_PNM mā_mā_U aśivāsaḥ_aśiva_PNM avakramuḥ_avakram_PPs3 iti_iti_U /
ye vai stenāḥ ripavaḥ te durādhyaḥ / tān eva tat atikrāmati / tvayā vayam pravataḥ śaśvatīḥ apaḥ _ śūraiḥ tarāmasi iti /
ye_yad_PNM vai_vai_U stenāḥ_stena_PNM ripavaḥ_ripu_PNM te_tad_PNM durādhyaḥ_durādhī_PNM / tān_tad_PAM eva_eva_U tat_tad_SNNe atikrāmati_atikram_SPr3In / tvayā_tvad_SI vayam_mad_PN pravataḥ_pravat_PAF śaśvatīḥ_śaśvat_PAF apaḥ_ap_PAF __ati_U śūraiḥ_śūra_SVM tarāmasi_tṛ_PPr1In iti_iti_U /
saṃvvatsaraḥ vai pravataḥ śaśvatīḥ apaḥ / tam eva tat taranti /
saṃvvatsaraḥ_saṃvatsara_SNM vai_vai_U pravataḥ_pravat_PNF śaśvatīḥ_śaśvat_PNF apaḥ_ap_PNF / tam_tad_SAM eva_eva_U tat_tad_SANe taranti_tṛ_PPr3In /
adya adya śvas śvas tvā idā hyas nāraḥ vayam enam idā hyas iti saṃtanayaḥ pragāthāḥ bhavanti / teṣām ekaḥ kāryaḥ saloma tvāya /
adya_adya_U adya_adya_U śvas_śvas_U śvas_śvas_U tvā_tvad_SA idā_idā_U hyas_hyas_U nāraḥ_nṛ_PNM vayam_mad_PN enam_enad_SAM idā_idā_U hyas_hyas_U iti_iti_U saṃtanayaḥ_saṃtani_PNM pragāthāḥ_pragātha_PNM bhavanti_bhū_PPr3In / teṣām_tad_PGM ekaḥ_eka_SNM kāryaḥ_kṛ_SNMGd saloma_saloman_Cp tvāya_tva_SDNe /
śvastanam eva abhisaṃtanvanti / atha u khalu āhuḥ indraiḥ kratum naḥ ābhara iti eva kāryam samṛddhaye / pratyavarohinaḥ māsāḥ bhavanti /
śvastanam_śvastana_SAM eva_eva_U abhisaṃtanvanti_abhisaṃtan_PPr3In / atha_atha_U u_u_U khalu_khalu_U āhuḥ_ah_PPs3In indraiḥ_indra_SVM kratum_kratu_SAM naḥ_mad_PD ābhara_ābhṛ_SPr2Im iti_iti_U eva_eva_U kāryam_kṛ_SNNeGd samṛddhaye_samṛddhi_SDF / pratyavarohinaḥ_pratyavarohin_PNM māsāḥ_māsa_PNM bhavanti_bhū_PPr3In /
yathā vai itas vṛkṣam rohanti evam enam pratyavarohanti / svargam eva lokam rūḍhvā asmin loke pratitiṣṭhanti /
yathā_yathā_U vai_vai_U itas_itas_U vṛkṣam_vṛkṣa_SAM rohanti_ruh_PPr3In evam_evam_U enam_enad_SAM pratyavarohanti_pratyavaruh_PPr3In / svargam_svarga_SAM eva_eva_U lokam_loka_SAM rūḍhvā_ruh_Co asmin_idam_SLM loke_loka_SLM pratitiṣṭhanti_pratiṣṭhā_PPr3In /
tadahaḥ prāyaṇīyeṣṭiḥ /
tat_tad_SANe ahar_ahar_SANe prāyaṇīyā_prāyaṇīya_SNF iṣṭiḥ_iṣṭi_SNF /
pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
pathyā_pathyā_SNF svastiḥ_svasti_SNF agniḥ_agni_SNM somaḥ_soma_SNM savitā_savitṛ_SNM aditiḥ_aditi_SNF svasti_svasti_SANe naḥ_mad_PD pathyāsu_pathyā_PLF dhanvasu_dhanvan_PLNe iti_iti_ dve_dvi_DuNF agne_agni_SVM naya_nī_SPr2Im su_su_ pathā_pathin_SIM rāye_rai_SDM asmān_mad_PA ā_ā_ devānām_deva_PGM api_api_ panthām_pathin_SAM aganma_gam_PPs1In tvam_tvad_SN soma_soma_SVM pracikitaḥ_pracikita_SNM manīṣā_manīṣā_SIF /
yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
yā_yad_PNNe te_tvad_SG dhāmāni_dhāman_PNNe divi_div_SLM yā_yad_PNNe pṛthivyām_pṛthivī_SLF ā_ā_ viśvadevam_viśvadeva_SAM sat_sat_Cp patim_pati_SAM yaḥ_yad_SNM imā_idam_PANe viśvā_viśva_PANe jātāni_jāta_PANe su_su_ trāmāṇam_trāman_SAF pṛthivīm_pṛthivī_SAF dyām_div_SAF anehasam_anehas_SAF mahīm_mah_SAF u_u_ su_su_ mātaram_mātṛ_SAF suvratānām_suvrata_PGM sa_tad_SNM id_id_ agniḥ_agni_SNM agnīn_agni_PAM atyastu_atyas_SPr3Im anyān_anya_PAM iti_iti_ dve_dvi_DuNF saṃyājye_saṃyājyā_DuNF /
śaṃvanteyam / anājyabhāgā / saṃsthitāyām /
śam_śam_Cp u_u_ antā_anta_SNF iyam_idam_SNF / an_an_ ājyabhāgā_ājyabhāga_SNF / saṃsthitāyām_saṃsthā_SLPaF /
anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt /
anvāhita_anvādhā_PaCp agniḥ_agni_SNM ced_ced_ prayāyāt_prayā_SPr3O tubhyam_tvad_SD tāḥ_tad_PNF aṅgirasastama_aṅgirasastama_SVM viśvāḥ_viśva_PNF su_su_ kṣitayaḥ_kṣiti_PNF pṛthak_pṛthak_ agne_agni_SVM kāmāya_kāma_SDM yemire_yam_PPs3In iti_iti_ hutvā_hu_Co prayāyāt_prayā_SPr3O /
anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet /
anvāhitaḥ_anvādhā_SNPaM ced_ced_ anugacchet_anugam_SPr3O anu_anu_ agniḥ_agni_SNM iti_iti_ anyam_anya_SAM praṇīya_praṇī_Co agni_agni_Cp anvādhāna_anvādhāna_Cp vrata_vrata_Cp upāyanābhyām_upāyana_DuINe manasā_manas_SINe upasthāya_upasthā_Co bhūḥ_bhū_SNF iti_iti_ vyāharet_vyāhṛ_SPr3O /
pāthikṛtī syāt patho 'ntikād darbhān āharet / anaḍvān dakṣiṇā / sarvatra pāthikṛtyām anaḍvān /
pāthikṛtī_pāthikṛtī_SNF syāt_as_SPr3O pathaḥ_pathin_SGM antikāt_antika_SBNe darbhān_darbha_PAM āharet_āhṛ_SPr3O / anaḍvān_anaḍuh_SNM dakṣiṇā_dakṣiṇā_SNF / sarvatra_sarvatra_ pāthikṛtyām_pāthikṛtī_SLF anaḍvān_anaḍuh_SNM /
agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt /
agnīnām_agni_PGM ced_ced_ kaścid_kaścit_SNM sa_tad_SNM śamyāyāḥ_śamyā_SGF prāc_prāñc_Cp vāsam_vāsa_SAM pāthikṛtī_pāthikṛtī_SNF syāt_as_SPr3O /
śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena / tṛtīyaṃ tṛtīyena jyotiṣeti / tasmād avakhyāyās tatra nirvapet /
śamyāyāḥ_śamyā_SGF parāk_parāk_ ced_ced_ idam_idam_SNNe te_tvad_SD ekam_eka_SNNe iti_iti_ tān_tad_PAM saṃbharet_sambhṛ_SPr3O paras_paras_ te_tvad_SD ekam_eka_SNNe iti_iti_ dvitīyam_dvitīya_SANe dvitīyena_dvitīya_SINe / tṛtīyam_tṛtīya_SANe tṛtīyena_tṛtīya_SINe jyotiṣā_jyotis_SINe iti_iti_ / tasmāt_tasmāt_ tatra_tatra_ nirvapet_nirvap_SPr3O /
adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ / vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt /
adhi_adhi_ ced_ced_ mathitvā_math_Co tatra_tatra_ ekān_eka_PAM vaset_vas_SPr3O kāla_kāla_Cp atipāte_atipāta_SLM ca_ca_ darśa_darśa_Cp pūrṇamāsayoḥ_pūrṇamāsa_DuGM / vidhi_vidhi_Cp ardha_ardha_Cp samāpte_samāp_SLPaM ced_ced_ aparādham_aparādha_SAM vidyāt_vid_SPr3O trīn_tri_PAM haviṣyāt_haviṣya_SBNe /
agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet / yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet /
agnaye_agni_SDM vaiśvānarāya_vaiśvānara_SDM dvādaśa_dvādaśan_Cp kapālam_kapāla_SAM puroḍāśam_puroḍāśa_SAM nirvapet_nirvap_SPr3O / yasya_yad_SGM haviḥ_havis_SANe niruptam_nirvap_SAPaNe purastāt_purastāt_ candramāḥ_candramas_SNM abhyudiyāt_abhyudi_SPr3O tān_tad_PAM tredhā_tredhā_ taṇḍulān_taṇḍula_PAM vibhajet_vibhaj_SPr3O /
ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet / ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ /
ye_yad_PNM madhyamāḥ_madhyama_PNM tān_tad_PAM agnaye_agni_SDM dātre_dātṛ_SDM aṣṭākapālam_aṣṭākapāla_SAM puroḍāśam_puroḍāśa_SAM nirvapet_nirvap_SPr3O / ye_yad_PNM sthaviṣṭhāḥ_sthaviṣṭha_PNM tān_tad_PAM indrāya_indra_SDM pradātre_pradātṛ_SDM dadhani_dadhi_SLNe carum_caru_SAM /
ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya / śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt /
ye_yad_PNM kṣodiṣṭhāḥ_kṣodiṣṭha_PNM tān_tad_PAM viṣṇave_viṣṇu_SDM śipiviṣṭāya_śipiviṣṭa_SDM / śrite_śri_SLPaM prāk_prāk_ ukte_vac_SLPaM taṇḍula_taṇḍula_Cp abhāvāt_abhāva_SBM ardham_ardha_SANe vā_vā_ vidyāt_vid_SPr3O /
R siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam /
R siddhaḥ_sidh_SNPaM iti_iti_ vartate_vṛt_SPr3In pretānām_preta_PGM iva_iva_ preta_preta_Cp vat_vat_ katham_katham_ siddhaḥ_sidh_SNPaM samam_sama_SNNe /
agne sahasva pṛtanā abhimātīr apāsya / duṣṭaras tarann arātīr varco dhā yajñavāhase / agna iḍā sam idhyase vītihotro amartyaḥ /
agne_agni_SVM sahasva_sah_SPr2Im pṛtanāḥ_pṛtanā_PAF abhimātīḥ_abhimāti_PAF apāsya_apās_Co / duṣṭaraḥ_duṣṭara_SNM taran_tṛ_SNPaPrM arātīḥ_arāti_PAF varcaḥ_varcas_SANe dhāḥ_dhā_SPs2Su yajña_yajña_Cp vāhase_vāhas_SDM / agne_agni_SVM iḍā_iḍā_SIF sam_sam_ idhyase_indh_SPr2InPv vītihotraḥ_vītihotra_SNM amartyaḥ_amartya_SNM /
juṣasva sū no adhvaram / agne dyumnena jāgṛve sahasaḥ sūnav āhuta / edam barhiḥ sado mama / agne viśvebhir agnibhir devebhir mahayā giraḥ /
juṣasva_juṣ_SPr2Im su_su_ u_u_ naḥ_mad_PG adhvaram_adhvara_SAM / agne_agni_SVM dyumnena_dyumna_SINe jāgṛve_jāgṛvi_SVM sahasaḥ_sahas_SGNe sūno_sūnu_SVM āhuta_āhu_SVPaM / ā_ā_ idam_idam_SANe barhiḥ_barhis_SANe sada_sad_SPs2Im u_u_ mama_mad_SG / agne_agni_SVM viśvebhiḥ_viśva_PIM agnibhiḥ_agni_PIM devebhiḥ_deva_PIM mahayā_mahay_SPr2Im giraḥ_gir_PAF /