sentence
stringlengths
5
5.81k
unsandhied
stringlengths
13
14.2k
yajñeṣu ya u cāyavaḥ / agne dā dāśuṣe rayiṃ vīravantam parīṇasam / śiśīhi naḥ sūnumataḥ /
yajñeṣu_yajña_PLM ye_yad_PNM u_u_ cāyavaḥ_cāyu_PNM / agne_agni_SVM dāḥ_dā_SPs2Su dāśuṣe_dāś_SDPaPsM rayim_rayi_SAM vīravantam_vīravat_SAM parīṇasam_parīṇas_SAM / śiśīhi_śā_SPr2Im naḥ_mad_PA sūnumataḥ_sūnumat_PAM /
yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi / tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅdhi takman /
yat_yat_ agniḥ_agni_SNM apaḥ_ap_PAF adahat_dah_S3ImIn praviśya_praviś_Co yatra_yatra_ akṛṇvan_kṛ_P3ImIn dharma_dharma_Cp dhṛtaḥ_dhṛt_PNM namāṃsi_namas_PANe / tatra_tatra_ te_tvad_SG āhuḥ_ah_PPs3In paramam_parama_SANe janitram_janitra_SANe sa_tad_SNM naḥ_mad_PA saṃvidvān_saṃvid_SNPaPsM pari_pari_ vṛṅdhi_vṛj_SPr2Im takman_takman_SVM /
yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si / huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman /
yadi_yadi_ śokaḥ_śoka_SNM yadi_yadi_ abhiśokaḥ_abhiśoka_SNM rudrasya_rudra_SGM prāṇaḥ_prāṇa_SNM yadi_yadi_ vāruṇaḥ_vāruṇa_SNM asi_as_SPr2In / huḍuḥ_huḍu_SNM nāma_nāma_ asi_as_SPr2In haritasya_harita_SGM deva_deva_SVM sa_tad_SNM naḥ_mad_PA saṃvidvān_saṃvid_SNPaPsM pari_pari_ vṛṅdhi_vṛj_SPr2Im takman_takman_SVM /
yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram / huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman /
yadi_yadi_ arciḥ_arcis_SNNe yadi_yadi_ vā_vā_ asi_as_SPr2In dhūmaḥ_dhūma_SNM śakalyeṣu_śakalya_PLM yadi_yadi_ vā_vā_ te_tvad_SG janitram_janitra_SNNe / huḍuḥ_huḍu_SNM nāma_nāma_ asi_as_SPr2In haritasya_harita_SGM deva_deva_SVM sa_tad_SNM naḥ_mad_PA saṃvidvān_saṃvid_SNPaPsM pari_pari_ vṛṅdhi_vṛj_SPr2Im takman_takman_SVM /
namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te / yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane /
namaḥ_namas_SANe śītāya_śīta_SDM takmane_takman_SDM namaḥ_namas_SANe rūrāya_rūra_SDM kṛṇmaḥ_kṛ_PPr1In vayam_mad_PN te_tvad_SD / yaḥ_yad_SNM anyedyus_anyedyus_ ubhayadyus_ubhayadyus_ caranti_car_PPr3In tṛtīyakāya_tṛtīyaka_SDM namaḥ_namas_SNNe astu_as_SPr3Im takmane_takman_SDM /
tṛtīyakaṃ vitṛtīyaṃ sadandim uta hāyanam / takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam /
tṛtīyakam_tṛtīyaka_SAM vitṛtīyam_vitṛtīya_SAM sadandim_sadandi_SAM uta_uta_ hāyanam_hāyana_SAM / takmānam_takman_SAM viśva_viśva_Cp śāradam_śārada_SAM graiṣmam_graiṣma_SAM nāśaya_nāśay_SPr2Im vārṣikam_vārṣika_SAM /
ayam / ayam saḥ agniḥ yasmin somam indraḥ sutam dadhe jaṭhare vāvaśānaḥ / sahasriṇam vājam atyam na saptim sasavān san stūyase jātavedaḥ /
ayam_idam_SNM / ayam_idam_SNM saḥ_tad_SNM agniḥ_agni_SNM yasmin_yad_SLM somam_soma_SAM indraḥ_indra_SNM sutam_su_SAPaPsM dadhe_dhā_SPs3In jaṭhare_jaṭhara_SLNe vāvaśānaḥ_vaś_SNPaPsM / sahasriṇam_sahasrin_SAM vājam_vāja_SAM atyam_atya_SAM na_na_U saptim_sapti_SAM sasavān_san_SNPaPsM san_as_SNPaPrM stūyase_stu_SPr2InPv jātavedaḥ_jātavedas_SVM /
agne yat te divi varcaḥ yat oṣadhīṣu apsu ā yajatra yena antarikṣam uru ātatantha tveṣaḥ sa bhānuḥ arṇavaḥ nṛ cakṣāḥ /
agne_agni_SVM yat_yad_SNNe te_tvad_SG divi_div_SLM varcaḥ_varcas_SNNe yat_yad_SNNe oṣadhīṣu_oṣadhī_PLF apsu_ap_PLF ā_ā_U yajatra_yajatra_SVM yena_yad_SINe antarikṣam_antarikṣa_SANe uru_uru_SANe ātatantha_ātan_SPs2In tveṣaḥ_tveṣa_SNM sa_tad_SNM bhānuḥ_bhānu_SNM arṇavaḥ_arṇava_SNM nṛ_nṛ_MCp cakṣāḥ_cakṣas_SNM /
agne divaḥ arṇam acchā jigāsi yāḥ rocane parastāt sūryasya yāḥ ca avastāt upatiṣṭhante āpaḥ / acchā devāṁ ūciṣe dhiṣṇyāḥ ye /
agne_agni_SVM divaḥ_div_SGM arṇam_arṇa_SAM acchā_acchā_U jigāsi_gā_SPr2In yāḥ_yad_PNF rocane_rocana_SLNe parastāt_parastāt_U sūryasya_sūrya_SGM yāḥ_yad_PNF ca_ca_U avastāt_avastāt_U upatiṣṭhante_upasthā_PPr3In āpaḥ_ap_PNF / acchā_acchā_U devāṁ_deva_PAM ūciṣe_vac_SPs2In dhiṣṇyāḥ_dhiṣṇya_PNM ye_yad_PNM /
purīṣyāsaḥ agnayaḥ prāvaṇebhiḥ sajoṣasaḥ juṣantām yajñam adruhaḥ anamīvāḥ iṣaḥ mahīḥ /
purīṣyāsaḥ_purīṣya_PNM agnayaḥ_agni_PNM prāvaṇebhiḥ_prāvaṇa_PIM sajoṣasaḥ_sajoṣas_PNM juṣantām_juṣ_PPr3Im yajñam_yajña_SAM adruhaḥ_adruh_PNM anamīvāḥ_anamīva_PNF iṣaḥ_iṣ_PNF mahīḥ_mahi_PNF /
iḍām agne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha / syāt naḥ sūnuḥ tanayaḥ vijāvā agne / sā te sumatiḥ bhūtu asme /
iḍām_iḍā_SAF agne_agni_SVM purudaṃsam_purudaṃsa_SAM sanim_sani_SAM goḥ_go_SGM śaśvattamam_śaśvattama_SANe havamānāya_hvā_SDPaPrM sādha_sādh_SPr2Im / syāt_as_SPr3O naḥ_mad_PD sūnuḥ_sūnu_SNM tanayaḥ_tanaya_SNM vijāvā_vijāvan_SNM agne_agni_SVM / sā_tad_SNF te_tvad_SG sumatiḥ_sumati_SNF bhūtu_bhū_SPs3Im asme_mad_PD /
tailābhyaktam āśumṛtakaṃ parīkṣeta /
taila_taila_Cp abhyaktam_abhyañj_SAPaM āśu_āśu_Cp mṛtakam_mṛtaka_SAM parīkṣeta_parīkṣ_SPr3O /
niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt /
niṣkīrṇa_niṣkṝ_PaCp mūtra_mūtra_Cp purīṣam_purīṣa_SAM vāta_vāta_Cp pūrṇa_pṛ_PaCp koṣṭha_koṣṭha_Cp tvakkam_tvakka_SAM śūna_śvi_PaCp pāda_pāda_Cp pāṇim_pāṇi_SAM unmīlita_unmīl_PaCp akṣam_akṣa_SAM sa_sa_ vyañjana_vyañjana_Cp kaṇṭham_kaṇṭha_SAM pīḍana_pīḍana_Cp niruddha_nirudh_PaCp ucchvāsa_ucchvāsa_Cp hatam_han_SAPaM vidyāt_vid_SPr3O /
tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt / śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt /
tam_tad_SAM eva_eva_ saṃkucita_saṃkuñc_PaCp bāhu_bāhu_Cp sakthim_sakthi_SAM udbandha_udbandha_Cp hatam_han_SAPaM vidyāt_vid_SPr3O / śūna_śvi_PaCp pāṇi_pāṇi_Cp pāda_pāda_Cp udaram_udara_SAM apagata_apagam_PaCp akṣam_akṣa_SAM udvṛtta_udvṛt_PaCp nābhim_nābhi_SAM avaropitam_avaropay_SAPaM vidyāt_vid_SPr3O /
nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt /
nistabdha_nistambh_PaCp guda_guda_Cp akṣam_akṣa_SAM saṃdaṣṭa_saṃdaṃś_PaCp jihvam_jihvā_SAM ādhmāta_ādham_PaCp udaram_udara_SAM udaka_udaka_Cp hatam_han_SAPaM vidyāt_vid_SPr3O /
śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt / saṃbhagnasphuṭitagātram avakṣiptaṃ vidyāt /
śoṇita_śoṇita_Cp anusiktam_anuṣic_SAPaM bhagna_bhañj_PaCp bhinna_bhid_PaCp gātram_gātra_SAM kāṣṭhaiḥ_kāṣṭha_PINe aśmabhiḥ_aśman_PINe vā_vā_ hatam_han_SAPaM vidyāt_vid_SPr3O / saṃbhagna_sambhañj_PaCp sphuṭita_sphuṭ_PaCp gātram_gātra_SAM avakṣiptam_avakṣip_SAPaM vidyāt_vid_SPr3O /
śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt /
śyāva_śyāva_Cp pāṇi_pāṇi_Cp pāda_pāda_Cp danta_danta_Cp nakham_nakha_SAM śithila_śithila_Cp māṃsa_māṃsa_Cp roma_roman_Cp carmāṇam_carman_SAM phena_phena_Cp upadigdha_upadih_PaCp mukham_mukha_SAM viṣa_viṣa_Cp hatam_han_SAPaM vidyāt_vid_SPr3O /
tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt / vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt /
tam_tad_SAM eva_eva_ sa_sa_ śoṇita_śoṇita_Cp daṃśam_daṃśa_SAM sarpa_sarpa_Cp kīṭa_kīṭa_Cp hatam_han_SAPaM vidyāt_vid_SPr3O / vikṣipta_vikṣip_PaCp vastra_vastra_Cp gātram_gātra_SAM ati_ati_ vānta_vam_PaCp viriktam_viric_SAPaM madana_madana_Cp yoga_yoga_Cp hatam_han_SAPaM vidyāt_vid_SPr3O /
ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt / viṣahatasya bhojanaśeṣaṃ vayobhiḥ parīkṣeta /
atas_atas_ anyatamena_anyatama_SINe kāraṇena_kāraṇa_SINe hatam_han_SAPaM hatvā_han_Co vā_vā_ daṇḍa_daṇḍa_Cp bhayāt_bhaya_SBNe udbaddha_udbandh_PaCp nikṛtta_nikṛt_PaCp kaṇṭham_kaṇṭha_SAM vidyāt_vid_SPr3O / viṣa_viṣa_Cp hatasya_han_SGPaM bhojana_bhojana_Cp śeṣam_śeṣa_SAM vayobhiḥ_vayas_PINe parīkṣeta_parīkṣ_SPr3O /
hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā /
hṛdayāt_hṛdaya_SBNe uddhṛtya_uddhṛ_Co agnau_agni_SLM prakṣiptam_prakṣip_SAPaM ciṭiciṭāyat_ciṭiciṭāy_PaPrCp indradhanuḥ_indradhanus_Cp varṇam_varṇa_SAM vā_vā_ viṣa_viṣa_Cp yuktam_yuj_SAPaM vidyāt_vid_SPr3O dagdhasya_dah_SGPaM hṛdayam_hṛdaya_SANe adagdham_adagdha_SANe dṛṣṭvā_dṛś_Co vā_vā_ /
tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum /
tasya_tad_SGM paricāraka_paricāraka_Cp janam_jana_SAM vāgdaṇḍa_vāgdaṇḍa_Cp pāruṣya_pāruṣya_Cp ati_ati_ labdham_labh_SAPaM mārgeta_mārg_SPr3O duḥkha_duḥkha_Cp upahatam_upahan_SAPaM anya_anya_Cp prasaktam_prasañj_SAPaM vā_vā_ strī_strī_Cp janam_jana_SAM dāya_dāya_Cp vṛtti_vṛtti_Cp strī_strī_Cp jana_jana_Cp abhimantāram_abhimantṛ_SAM vā_vā_ bandhum_bandhu_SAM /
tad eva hatodbaddhasya parīkṣeta / svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta /
tat_tad_SANe eva_eva_ hata_han_PaCp udbaddhasya_udbandh_SGPaM parīkṣeta_parīkṣ_SPr3O / svayam_svayam_ udbaddhasya_udbandh_SGPaM vā_vā_ viprakāram_viprakāra_SAM ayuktam_ayukta_SAM mārgeta_mārg_SPr3O /
sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam /
sarveṣām_sarva_PGM vā_vā_ strī_strī_Cp dāyādya_dāyādya_Cp doṣaḥ_doṣa_SNM karma_karman_Cp spardhā_spardhā_SNF pratipakṣa_pratipakṣa_Cp dveṣaḥ_dveṣa_SNM paṇya_paṇya_Cp saṃsthā_saṃsthā_Cp samavāyaḥ_samavāya_SNM vā_vā_ vivāda_vivāda_Cp padānām_pada_PGNe anyatamad_anyatama_SNNe vā_vā_ roṣa_roṣa_Cp sthānam_sthāna_SNNe /
roṣanimitto ghātaḥ / svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta /
roṣa_roṣa_Cp nimittaḥ_nimitta_SNM ghātaḥ_ghāta_SNM / svayam_svayam_ ādiṣṭa_ādiś_PaCp puruṣaiḥ_puruṣa_PIM vā_vā_ coraiḥ_cora_PIM artha_artha_Cp nimittam_nimitta_SANe sādṛśyāt_sādṛśya_SBNe anya_anya_Cp vairibhiḥ_vairin_PIM vā_vā_ hatasya_han_SGPaM ghātam_ghāta_SAM āsannebhyaḥ_āsanna_PBM parīkṣeta_parīkṣ_SPr3O /
yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta /
yena_yad_SIM āhūtaḥ_āhvā_SNPaM saha_saha_ sthitaḥ_sthā_SNPaM prasthitaḥ_prasthā_SNPaM hata_han_PaCp bhūmim_bhūmi_SAF ānītaḥ_ānī_SNPaM vā_vā_ tam_tad_SAM anuyuñjīta_anuyuj_SPr3O /
ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti /
ye_yad_PNM ca_ca_ asya_idam_SGM hata_han_PaCp bhūmau_bhūmi_SLF āsanna_āsad_PaCp carāḥ_cara_PNM tān_tad_PAM ekaikaśas_ekaikaśas_ pṛcchet_pracch_SPr3O kena_ka_SIM ayam_idam_SNM iha_iha_ ānītaḥ_ānī_SNPaM hataḥ_han_SNPaM vā_vā_ kaḥ_ka_SNM sa_sa_ śastraḥ_śastra_SNM saṃgūhamānaḥ_saṃguh_SNPaPrM udvignaḥ_udvij_SNPaM vā_vā_ yuṣmābhiḥ_tvad_PI dṛṣṭaḥ_dṛś_SNPaM iti_iti_ /
te yathā brūyustathānuyuñjīta / anāthasya śarīrastham upabhogaṃ paricchadam / vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tadvyavahāriṇaḥ /
te_tad_PNM yathā_yathā_ brūyuḥ_brū_PPr3O tathā_tathā_ anuyuñjīta_anuyuj_SPr3O / anāthasya_anātha_SGM śarīra_śarīra_Cp stham_stha_SAM upabhogam_upabhoga_SAM paricchadam_paricchada_SAM / vastram_vastra_SANe veṣam_veṣa_SAM vibhūṣām_vibhūṣā_SAF vā_vā_ dṛṣṭvā_dṛś_Co tad_tad_Cp vyavahāriṇaḥ_vyavahārin_SGM /
anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam / karma ca vyavahāraṃ ca tato mārgaṇam ācaret / rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
anuyuñjīta_anuyuj_SPr3O saṃyogam_saṃyoga_SAM nivāsam_nivāsa_SAM vāsa_vāsa_Cp kāraṇam_kāraṇa_SANe / karma_karman_SANe ca_ca_ vyavahāram_vyavahāra_SAM ca_ca_ tatas_tatas_ mārgaṇam_mārgaṇa_SANe ācaret_ācar_SPr3O / rajju_rajju_Cp śastra_śastra_Cp viṣaiḥ_viṣa_PINe vā_vā_ api_api_ kāma_kāma_Cp krodha_krodha_Cp vaśena_vaśa_SIM yaḥ_yad_SNM /
ghātayet svayam ātmānaṃ strī vā pāpena mohitā / rajjunā rājamārge tāṃścaṇḍālenāpakarṣayet / na śmaśānavidhisteṣāṃ na sambandhikriyāstathā /
ghātayet_ghātay_SPr3O svayam_svayam_ ātmānam_ātman_SAM strī_strī_SNF vā_vā_ pāpena_pāpa_SIM mohitā_mohay_SNPaF / rajjunā_rajju_SIM rājamārge_rājamārga_SLM tān_tad_PAM caṇḍālena_caṇḍāla_SIM apakarṣayet_apakarṣay_SPr3O / na_na_ śmaśāna_śmaśāna_Cp vidhiḥ_vidhi_SNM teṣām_tad_PGM na_na_ sambandhi_sambandhin_Cp kriyāḥ_kriyā_PNF tathā_tathā_ /
bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim / tadgatiṃ sa caret paścāt svajanād vā pramucyate / saṃvatsareṇa patati patitena samācaran /
bandhuḥ_bandhu_SNM teṣām_tad_PGM tu_tu_ yaḥ_yad_SNM kuryāt_kṛ_SPr3O pretakārya_pretakārya_Cp kriyā_kriyā_Cp vidhim_vidhi_SAM / tad_tad_Cp gatim_gati_SAF sa_tad_SNM caret_car_SPr3O paścāt_paścāt_ sva_sva_Cp janāt_jana_SBM vā_vā_ pramucyate_pramuc_SPr3InPv / saṃvatsareṇa_saṃvatsara_SIM patati_pat_SPr3In patitena_pat_SIPaM samācaran_samācar_SNPaPrM /
yājanādhyāpanād yaunāt taiścānyo 'pi samācaran /
yājana_yājana_Cp adhyāpanāt_adhyāpana_SBNe yaunāt_yauna_SBNe taiḥ_tad_PIM ca_ca_ anyaḥ_anya_SNM api_api_ samācaran_samācar_SNPaPrM /
R bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi / R guṇāḥ śabdādayaḥ / R guṇināmiti sūkṣmarūpabhūtānām /
R bhūtānām_bhūta_PGNe sūkṣmāṇām_sūkṣma_PGNe śarīra_śarīra_Cp sthānām_stha_PGNe liṅga_liṅga_Cp antarāṇi_antara_PANe āha_ah_SPs3In guṇāḥ_guṇa_PNM ityādi_ityādi_SNNe / R guṇāḥ_guṇa_PNM śabda_śabda_Cp ādayaḥ_ādi_PNM / R guṇinām_guṇin_PGNe iti_iti_ sūkṣma_sūkṣma_Cp rūpa_rūpa_Cp bhūtānām_bhūta_PGNe /
R evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ /
R eva_eva_ ca_ca_ grahaṇāt_grahaṇa_SBNe śabda_śabda_Cp ādayaḥ_ādi_PNM ca_ca_ vyaktāḥ_vyakta_PNM sūkṣmāṇām_sūkṣma_PGNe śarīra_śarīra_Cp sthānām_stha_PGNe bhūtānām_bhūta_PGNe lakṣaṇam_lakṣaṇa_SNNe bhavanti_bhū_PPr3In iti_iti_ vākya_vākya_Cp arthaḥ_artha_SNM /
tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi / yad āgneyī /
tisraḥ_tri_PAF ajāḥ_ajā_PAF śvetāḥ_śveta_PAF malhāḥ_malha_PAF garbhiṇīḥ_garbhin_PAF ālabheta_ālabh_SPr3O brahmavarcasa_brahmavarcasa_Cp kāmaḥ_kāma_SNM āgneyīm_āgneya_SAF vasantā_vasantā_ saurīm_saura_SAF grīṣme_grīṣma_SLM bārhaspatyām_bārhaspatya_SAF śaradi_śarad_SLF / yat_yat_ āgneyī_āgneya_SNF /
mukhata eva tayā tejo dhatte / yat saurī / madhyata eva tayā rucaṃ dhatte / yad bārhaspatyā / upariṣṭād eva tayā brahmavarcasaṃ dhatte /
mukhataḥ_mukha_SBNe eva_eva_ tayā_tad_SIF tejaḥ_tejas_SANe dhatte_dhā_SPr3In / yat_yat_ saurī_saura_SNF / madhyataḥ_madhya_SBNe eva_eva_ tayā_tad_SIF rucam_ruc_SAF dhatte_dhā_SPr3In / yat_yat_ bārhaspatyā_bārhaspatya_SNF / upariṣṭāt_upariṣṭāt_ eva_eva_ tayā_tad_SIF brahmavarcasam_brahmavarcasa_SANe dhatte_dhā_SPr3In /
saṃvatsaraṃ paryālabhyante / vīryaṃ vai saṃvatsaraḥ / saṃvatsaram eva vīryam āpnoti / yac chvetā / ruca eva tad rūpam / garbhiṇīr bhavanti /
saṃvatsaram_saṃvatsara_SAM paryālabhyante_paryālabh_PPr3InPv / vīryam_vīrya_SNNe vai_vai_ saṃvatsaraḥ_saṃvatsara_SNM / saṃvatsaram_saṃvatsara_SAM eva_eva_ vīryam_vīrya_SANe āpnoti_āp_SPr3In / yat_yat_ śvetā_śveta_SNF / rucaḥ_ruc_SGF eva_eva_ tat_tad_SNNe rūpam_rūpa_SNNe / garbhiṇīḥ_garbhin_PNF bhavanti_bhū_PPr3In /
indriyaṃ vai garbhaḥ / indriyam evāvarunddhe /
indriyam_indriya_SNNe vai_vai_ garbhaḥ_garbha_SNM / indriyam_indriya_SANe eva_eva_ avarunddhe_avarudh_SPr3In /
tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā / manasā vā eta etaṃ paryamanti /
tisraḥ_tri_PAF malhāḥ_malha_PAF garbhiṇīḥ_garbhin_PAF ālabheta_ālabh_SPr3O yam_yad_SAM paryamyuḥ_paryam_PPr3O vāyavyām_vāyavya_SAF śvetām_śveta_SAF sārasvatīm_sārasvata_SAF meṣīm_meṣī_SAF ādityām_āditya_SAF ajām_ajā_SAF adhas_adhas_ rāmām_rāma_SAF meṣīm_meṣī_SAF vā_vā_ / manasā_manas_SINe vai_vai_ ete_etad_PNM etam_etad_SAM paryamanti_paryam_PPr3In /
mano vāyuḥ / yad vāyavyā / manasaivaiṣāṃ manāṃsi śamayati / vācā vā eta etaṃ paryamanti / vāk sarasvatī / yat sārasvatī /
manaḥ_manas_SNNe vāyuḥ_vāyu_SNM / yat_yat_ vāyavyā_vāyavya_SNF / manasā_manas_SINe eva_eva_ eṣām_idam_PGM manāṃsi_manas_PANe śamayati_śamay_SPr3In / vācā_vāc_SIF vai_vai_ ete_etad_PNM etam_etad_SAM paryamanti_paryam_PPr3In / vāc_vāc_SNF sarasvatī_sarasvatī_SNF / yat_yat_ sārasvatī_sārasvata_SNF /
vācaivaiṣāṃ vācaṃ śamayati / apratiṣṭhito vā eṣa yaṃ paryamanti / iyam aditiḥ / yad ādityā / asyām eva pratitiṣṭhati /
vācā_vāc_SIF eva_eva_ eṣām_idam_PGM vācam_vāc_SAF śamayati_śamay_SPr3In / a_a_ pratiṣṭhitaḥ_pratiṣṭhā_SNPaM vai_vai_ eṣa_etad_SNM yam_yad_SAM paryamanti_paryam_PPr3In / iyam_idam_SNF aditiḥ_aditi_SNF / yat_yat_ ādityā_āditya_SNF / asyām_idam_SLF eva_eva_ pratitiṣṭhati_pratiṣṭhā_SPr3In /
anapimantro vā eṣa eteṣu yaṃ paryamanti / vāco mantro garbhaḥ / yad garbhiṇīḥ / vāca evainaṃ garbham akaḥ / apimantram enaṃ karoti /
an_an_ apimantraḥ_apimantra_SNM vai_vai_ eṣaḥ_etad_SNM eteṣu_etad_PLM yam_yad_SAM paryamanti_paryam_PPr3In / vācaḥ_vāc_SGF mantraḥ_mantra_SNM garbhaḥ_garbha_SNM / yat_yat_ garbhiṇīḥ_garbhin_PNF / vācaḥ_vāc_SGF eva_eva_ enam_enad_SAM garbham_garbha_SAM akaḥ_kṛ_SPs3In / apimantram_apimantra_SAM enam_enad_SAM karoti_kṛ_SPr3In /
apa vā etasmād indriyaṃ krāmati yaṃ paryamanti / indriyaṃ garbhaḥ / yad garbhiṇīḥ / indriyam evāvarunddhe /
apa_apa_ vai_vai_ etasmāt_etad_SBM indriyam_indriya_SNNe krāmati_kram_SPr3In yam_yad_SAM paryamanti_paryam_PPr3In / indriyam_indriya_SNNe garbhaḥ_garbha_SNM / yat_yat_ garbhiṇīḥ_garbhin_PNF / indriyam_indriya_SANe eva_eva_ avarunddhe_avarudh_SPr3In /
agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet / saṃvatsaro vā agnir vaiśvānaraḥ /
agnaye_agni_SDM vaiśvānarāya_vaiśvānara_SDM kṛṣṇam_kṛṣṇa_SAM petvam_petva_SAM ālabheta_ālabh_SPr3O yaḥ_yad_SNM samāntam_samānta_SAM abhidruhyet_abhidruh_SPr3O yaḥ_yad_SNM vā_vā_ abhidudrukṣet_abhidudrukṣ_SPr3O / saṃvatsaraḥ_saṃvatsara_SNM vai_vai_ agniḥ_agni_SNM vaiśvānaraḥ_vaiśvānara_SNM /
saṃvatsarāyaiṣa samamate yas samamate / saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati /
saṃvatsarāya_saṃvatsara_SDM eṣa_etad_SNM samamate_samam_SPr3In yaḥ_yad_SNM samamate_samam_SPr3In / saṃvatsaram_saṃvatsara_SAM eva_eva_ āptvā_āp_Co kāmam_kāmam_ avaruṇam_avaruṇam_ abhidruhyati_abhidruh_SPr3In /
prājāpatyam ajaṃ tūparaṃ viśvarūpam ālabheta sarvebhyaḥ kāmebhyaḥ / prajāpatir yoniḥ / yoner eva prajāyate / prajāpatiḥ pradātā /
prājāpatyam_prājāpatya_SAM ajam_aja_SAM tūparam_tūpara_SAM viśva_viśva_Cp rūpam_rūpa_SAM ālabheta_ālabh_SPr3O sarvebhyaḥ_sarva_PDM kāmebhyaḥ_kāma_PDM / prajāpatiḥ_prajāpati_SNM yoniḥ_yoni_SNM / yoneḥ_yoni_SBM eva_eva_ prajāyate_prajan_SPr3In / prajāpatiḥ_prajāpati_SNM pradātā_pradātṛ_SNM /
tam eva bhāgadheyenopadhāvati / so 'smai sarvān kāmān prayacchati /
tam_tad_SAM eva_eva_ bhāgadheyena_bhāgadheya_SINe upadhāvati_upadhāv_SPr3In / saḥ_tad_SNM asmai_idam_SDM sarvān_sarva_PAM kāmān_kāma_PAM prayacchati_prayam_SPr3In /
aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni / ajo bhavati /
aśvasya_aśva_SGM iva_iva_ vai_vai_ etasya_eta_SGM śiraḥ_śiras_SNNe gardabhasya_gardabha_SGM iva_iva_ karṇau_karṇa_DuNM puruṣasya_puruṣa_SGM iva_iva_ śmaśrūṇi_śmaśru_PNNe goḥ_go_SGM iva_iva_ pūrvau_pūrva_DuNM pādau_pāda_DuNM aveḥ_avi_SGM iva_iva_ aparau_apara_DuNM śunaḥ_śvan_SGM iva_iva_ lomāni_loman_PNNe / ajaḥ_aja_SNM bhavati_bhū_SPr3In /
etāvanto vai grāmyāḥ paśavaḥ / tān evaitenāptvāvarunddhe / dvādaśa dhenavo dakṣiṇā tārpyaṃ hiraṇyam adhīvāsaḥ /
etāvantaḥ_etāvat_PNM vai_vai_ grāmyāḥ_grāmya_PNM paśavaḥ_paśu_PNM / tān_tad_PAM eva_eva_ etena_etad_SIM āptvā_āp_Co avarunddhe_avarudh_SPr3In / dvādaśa_dvādaśan_SNNe dhenavaḥ_dhenu_PNF dakṣiṇā_dakṣiṇā_SNF tārpyam_tārpya_SNNe hiraṇyam_hiraṇya_SNNe adhīvāsaḥ_adhīvāsas_SNNe /
prajāpater yās sāmidhenyas tās sāmidhenyaḥ / prajāpater yā āpriyas tā āpriyaḥ / hiraṇyagarbhavatyāghāraḥ / etasya sūktasya yājyānuvākye /
prajāpateḥ_prajāpati_SGM yāḥ_yad_PNF sāmidhenyaḥ_sāmidhenī_PNF tāḥ_tad_PNF sāmidhenyaḥ_sāmidhenī_PNF / prajāpateḥ_prajāpati_SGM yāḥ_yad_PNF āpriyaḥ_āprī_PNF tāḥ_tad_PNF āpriyaḥ_āprī_PNF / hiraṇyagarbhavatyā_hiraṇyagarbhavat_SIF āghāraḥ_āghāra_SNM / etasya_etad_SGNe sūktasya_sūkta_SGNe yājyā_yājyā_Cp anuvākye_anuvākyā_DuNF /
etena ha vā upaketū rarādha / ṛdhnoti ya etena yajate / dvādaśadhā ha tvai sa prāśitrāṇi parijahāra / tatra dvādaśadvādaśa dhenūr dadau /
etena_etad_SINe ha_ha_ vai_vai_ upaketuḥ_upaketu_SNM rarādha_rādh_SPs3In / ṛdhnoti_ṛdh_SPr3In yaḥ_yad_SNM etena_etad_SIM yajate_yaj_SPr3In / dvādaśadhā_dvādaśadhā_ ha_ha_ tvai_tvai_ sa_tad_SNM prāśitrāṇi_prāśitra_PANe parijahāra_parihṛ_SPs3In / tatra_tatra_ dvādaśa_dvādaśan_Cp dvādaśa_dvādaśan_SANe dhenūḥ_dhenu_PAF dadau_dā_SPs3In /
yad dvādaśa dadāti / saiva tasya pratimā / yat tārpyaṃ hiraṇyam adhīvāsam / aparimitam eva tenāvarunddhe /
yat_yat_ dvādaśa_dvādaśan_SANe dadāti_dā_SPr3In / sā_tad_SNF eva_eva_ tasya_tad_SGM pratimā_pratimā_SNF / yat_yat_ tārpyam_tārpya_SANe hiraṇyam_hiraṇya_SANe adhīvāsam_adhīvāsa_SAM / aparimitam_aparimita_SANe eva_eva_ tena_tena_ avarunddhe_avarudh_SPr3In /
devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ /
devāḥ_deva_PNM vai_vai_ yat_yad_SANe eva_eva_ yajñe_yajña_SLM akurvan_kṛ_P3ImIn tat_tad_SANe asurāḥ_asura_PNM akurvan_kṛ_P3ImIn te_tad_PNM samāvat_samāvat_Cp vīryāḥ_vīrya_PNM eva_eva_ āsan_as_P3ImIn na_na_ vyāvartanta_vyāvṛt_P3ImIn tatas_tatas_ vai_vai_ devāḥ_deva_PNM etam_etad_SAM tūṣṇīṃśaṃsam_tūṣṇīṃśaṃsa_SAM apaśyan_paś_P3ImIn tam_tad_SAM eṣām_idam_PGM asurāḥ_asura_PNM na_na_ anvavāyan_anvave_P3ImIn tūṣṇīṃsāraḥ_tūṣṇīṃsāra_SNM vai_vai_ eṣa_etad_SNM yat_yad_SNNe tūṣṇīṃśaṃsaḥ_tūṣṇīṃśaṃsa_SNM /
devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ /
devāḥ_deva_PNM vai_vai_ yam_yad_SAM yam_yad_SAM eva_eva_ vajram_vajra_SAM asurebhyaḥ_asura_PDM udayacchan_udyam_P3ImIn tam_tad_SAM tam_tad_SAM eṣām_idam_PGM asurāḥ_asura_PNM pratyabudhyanta_pratibudh_P3ImIn tatas_tatas_ vai_vai_ devāḥ_deva_PNM etam_e_SAPaM tūṣṇīṃśaṃsam_tūṣṇīṃśaṃsa_SAM vajram_vajra_SAM apaśyan_paś_P3ImIn tam_tad_SAM ebhyaḥ_idam_PDM udayacchan_udyam_P3ImIn tam_tad_SAM eṣām_idam_PGM asurāḥ_asura_PNM na_na_ pratyabudhyanta_pratibudh_P3ImIn tam_tad_SAM ebhyaḥ_idam_PDM prāharan_prahṛ_P3ImIn tena_tad_SIM enān_enad_PAM a_a_ pratibuddhena_pratibudh_SIPaM aghnan_han_P3ImIn tatas_tatas_ vai_vai_ devāḥ_deva_PNM abhavan_bhū_P3ImIn para_para_Cp asurāḥ_asura_PNM /
bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda /
bhavati_bhū_SPr3In ātmanā_ātman_SIM parā_parā_ asya_idam_SGM dviṣan_dviṣ_SNPaPrM pāpmā_pāpman_SNM bhrātṛvyaḥ_bhrātṛvya_SNM bhavati_bhū_SPr3In yaḥ_yad_SNM evam_evam_ veda_vid_SPs3In /
te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata /
te_tad_PNM vai_vai_ devāḥ_deva_PNM vijitinaḥ_vijitin_PNM manyamānāḥ_man_PNPaPrM yajñam_yajña_SAM atanvata_tan_P3ImIn tam_tad_SAM eṣām_idam_PGM asurāḥ_asura_PNM abhyāyan_abhī_P3ImIn yajñaveśasam_yajñaveśasa_SANe eṣām_idam_PGM kariṣyāmaḥ_kṛ_PFu1In iti_iti_ tān_tad_PAM samantam_samanta_SANe eva_eva_ udārān_udāra_PAM pariyattān_pariyat_PAPaM udapaśyan_utpaś_P3ImIn te_tad_PNM abruvan_brū_P3ImIn saṃsthāpayāma_saṃsthāpay_PPr1Im imam_idam_SAM yajñam_yajña_SAM yajñam_yajña_SAM naḥ_mad_PG asurāḥ_asura_PNM mā_mā_ vadhiṣuḥ_vadh_PPs3 iti_iti_ tathā_tathā_ iti_iti_ tam_tad_SAM tūṣṇīṃśaṃse_tūṣṇīṃśaṃsa_SLM saṃsthāpayan_saṃsthāpay_PPr3 bhūḥ_bhū_SNF agniḥ_agni_SNM jyotiḥ_jyotis_SNNe jyotiḥ_jyotis_SNNe agniḥ_agni_SNM iti_iti_ ājya_ājya_Cp prauge_prauga_DuANe saṃsthāpayan_saṃsthāpay_PPr3 indraḥ_indra_SNM jyotiḥ_jyotis_SNNe bhuvar_bhuvar_ jyotiḥ_jyotis_SNNe indraḥ_indra_SNM iti_iti_ niṣkevalya_niṣkevalya_Cp marutvatīye_marutvatīya_DuANe saṃsthāpayan_saṃsthāpay_PPr3 sūryaḥ_sūrya_SNM jyotiḥ_jyotis_SNNe jyotiḥ_jyotis_SNNe svar_svar_SNNe sūryaḥ_sūrya_SNM iti_iti_ vaiśvadeva_vaiśvadeva_Cp āgnimārute_āgnimāruta_DuANe saṃsthāpayan_saṃsthāpay_SNPaPrM tam_tad_SAM evam_evam_ tūṣṇīṃśaṃse_tūṣṇīṃśaṃsa_SLM saṃsthāpayan_saṃsthāpay_PPr3 tam_tad_SAM evam_evam_ tūṣṇīṃśaṃse_tūṣṇīṃśaṃsa_SLM saṃsthāpya_saṃsthāpay_Co tena_tad_SIM ariṣṭena_ariṣṭa_SIM udṛcam_udṛc_SAF āśnuvata_aś_P3ImIn /
sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati /
sa_tad_SNM tadā_tadā_ vāva_vāva_ yajñaḥ_yajña_SNM saṃtiṣṭhate_saṃsthā_SPr3In yadā_yadā_ hotā_hotṛ_SNM tūṣṇīṃśaṃsam_tūṣṇīṃśaṃsa_SAM śaṃsati_śaṃs_SPr3In /
sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet /
sa_tad_SNM yaḥ_yad_SNM enam_enad_SAM śaste_śaṃs_SLPaM tūṣṇīṃśaṃse_tūṣṇīṃśaṃsa_SLM upa_upa_ vā_vā_ vadet_vad_SPr3O anu_anu_ vā_vā_ vyāharet_vyāhṛ_SPr3O tam_tad_SAM brūyāt_brū_SPr3O eṣaḥ_etad_SNM eva_eva_ etām_etad_SAF ārtim_ārti_SAF āriṣyati_ṛch_SFu3In prātar_prātar_ vāva_vāva_ vayam_mad_PN adya_adya_ imam_idam_SAM śaste_śaṃs_SLPaM tūṣṇīṃśaṃse_tūṣṇīṃśaṃsa_SLM saṃsthāpayāmaḥ_saṃsthāpay_PPr1In tam_tad_SAM yathā_yathā_ gṛhān_gṛha_PAM itam_i_SAPaM karmaṇā_karman_SINe anusamiyāt_anusami_SPr3O evam_evam_ eva_eva_ enam_enad_SAM idam_idam_SANe anusamimaḥ_anusami_PPr1In iti_iti_ saḥ_tad_SNM ha_ha_ vāva_vāva_ tām_tad_SAF ārtim_ārti_SAF ṛcchati_ṛch_SPr3In yaḥ_yad_SNM evam_evam_ vidvān_vid_SNPaPsM saṃśaste_saṃśaṃs_SLPaM tūṣṇīṃśaṃse_tūṣṇīṃśaṃsa_SLM upa_upa_ vā_vā_ vadati_vad_SPr3In anu_anu_ vā_vā_ vyāharati_vyāhṛ_SPr3In tasmāt_tasmāt_ evam_evam_ vidvān_vid_SNPaPsM saṃśaste_saṃśaṃs_SLPaM tūṣṇīṃśaṃse_tūṣṇīṃśaṃsa_SLM na_na_ upavadet_upavad_SPr3O na_na_ anuvyāharet_anuvyāhṛ_SPr3O /
R śrīmārkaṇḍeya uvāca / R narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / R sarvapāpaharaṃ pārtha gopāreśvaramuttamam /
R śrī_śrī_Cp mārkaṇḍeyaḥ_mārkaṇḍeya_SNM uvāca_vac_SPs3In / R narmadā_narmadā_Cp dakṣiṇe_dakṣiṇa_SLNe kūle_kūla_SLNe tīrtham_tīrtha_SNNe parama_parama_Cp śobhanam_śobhana_SNNe / R sarva_sarva_Cp pāpa_pāpa_Cp haram_hara_SNNe pārthaiḥ_pārtha_SVM gopāreśvaram_gopāreśvara_SNNe uttamam_uttama_SNNe /
R godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa / R yudhiṣṭhira uvāca / R godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram /
R go_go_ dehāt_deha_SBNe niḥsṛtam_niḥsṛ_SNPaNe liṅgam_liṅga_SNNe puṇyam_puṇya_SNNe bhūmi_bhūmi_Cp tale_tala_SLM nṛpaiḥ_nṛpa_SVM / R yudhiṣṭhiraḥ_yudhiṣṭhira_SNM uvāca_vac_SPs3In / R go_go_ dehāt_deha_SBNe niḥsṛtam_niḥsṛ_SNPaNe kasmāt_kasmāt_ liṅgam_liṅga_SNNe pāpa_pāpa_Cp kṣayaṃkaram_kṣayaṃkara_SNNe /
R dakṣiṇe narmadākūle maṇināgasamīpataḥ / R saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam / R śrīmārkaṇḍeya uvāca /
R dakṣiṇe_dakṣiṇa_SLNe narmadā_narmadā_Cp kūle_kūla_SLNe maṇināga_maṇināga_Cp samīpatas_samīpatas_ / R saṃkṣepāt_saṃkṣepa_SBM kathyatām_kathay_SPr3ImPv vipraiḥ_vipra_SVM gopāreśvara_gopāreśvara_Cp sambhavam_sambhava_SNNe / R śrī_śrī_Cp mārkaṇḍeyaḥ_mārkaṇḍeya_SNM uvāca_vac_SPs3In /
R kāmadhenustapastatra purā pārtha cakāra ha / R dhyāyate parayā bhaktyā devadevaṃ maheśvaram / R tuṣṭastasyā jagannātha kapilāya maheśvaraḥ /
R kāmadhenuḥ_kāmadhenu_SNF tapaḥ_tapas_SANe tatra_tatra_ purā_purā_ pārthaiḥ_pārtha_SVM cakāra_kṛ_SPs3In ha_ha_ / R dhyāyate_dhyā_SPr3In parayā_para_SIF bhaktyā_bhakti_SIF devadevam_devadeva_SAM maheśvaram_maheśvara_SAM / R tuṣṭaḥ_tuṣ_SNPaM tasyāḥ_tad_SGF jagannāthaiḥ_jagannātha_SVM kapilāya_kapila_SDM maheśvaraḥ_maheśvara_SNM /
R niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ / R tuṣṭo devi jaganmātaḥ kapile parameśvari /
R niḥsṛtaḥ_niḥsṛ_SNPaM deha_deha_Cp madhyāt_madhya_SBNe tu_tu_ acchedyaḥ_acchedya_SNM parameśvaraḥ_parameśvara_SNM / R tuṣṭaḥ_tuṣ_SNPaM devi_devī_SVF jaganmātri_jaganmātṛ_SVF kapile_kapilā_SVF parameśvari_parameśvarī_SVF /
R ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane / R surabhyuvāca / R lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā /
R ārādhanam_ārādhana_SNNe kṛtam_kṛ_SNPaNe yasmāt_yasmāt_ tat_tad_SANe vada_vad_SPr2Im āśu_āśu_ śubha_śubha_Cp ānane_ānana_SVF / R surabhiḥ_surabhi_SNF uvāca_vac_SPs3In / R lokānām_loka_PGM upakārāya_upakāra_SDM sṛṣṭā_sṛj_SNPaF aham_mad_SN parameṣṭhinā_parameṣṭhin_SIM /
R lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ / R lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara / R tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā /
R loka_loka_Cp kāryāṇi_kārya_PNNe sarvāṇi_sarva_PNNe sidhyanti_sidh_PPr3In mad_mad_Cp prasādāt_prasāda_SBM / R lokāḥ_loka_PNM svargam_svarga_SAM prayāsyanti_prayā_PFu3In mad_mad_Cp prasādena_prasāda_SIM śaṃkaraiḥ_śaṃkara_SVM / R tīrthe_tīrtha_SLNe tvam_tva_SANe bhava_bhū_SPr2Im mama_mad_SG śambho_śambhu_SVM lokānām_loka_PGM hita_hita_Cp kāmyayā_kāmyā_SIF /
R tatheti bhagavānuktvā tīrthe tatrāvasanmudā / R tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale /
R tathā_tathā_ iti_iti_ bhagavant_bhagavant_SNM uktvā_vac_Co tīrthe_tīrtha_SLNe tatra_tatra_ avasat_vas_S3ImIn mudā_mud_SIF / R tadā_tadā_ prabhṛti_prabhṛti_ tat_tad_SNNe tīrtham_tīrtha_SNNe vikhyātam_vikhyā_SNPaNe vasudhā_vasudhā_Cp tale_tala_SLM /
R snānenaikena rājendra pāpasaṅghaṃ vyapohati / R gopāreśvaragodānaṃ yastu bhaktyā ca kārayet / R yogye dvijottame deyā yogyā dhenuḥ sakāñcanā /
R snānena_snāna_SINe ekena_eka_SINe rāja_rājan_Cp indraiḥ_indra_SVM pāpa_pāpa_Cp saṃgham_saṃgha_SAM vyapohati_vyapoh_SPr3In / R gopāreśvara_gopāreśvara_Cp go_go_ dānam_dāna_SANe yaḥ_yad_SNM tu_tu_ bhaktyā_bhakti_SIF ca_ca_ kārayet_kāray_SPr3O / R yogye_yogya_SLM dvijottame_dvijottama_SLM deyā_dā_SNFGd yogyā_yogya_SNF dhenuḥ_dhenu_SNF sa_sa_ kāñcanā_kāñcana_SNF /
R savatsā taruṇī śubhrā bahukṣīrā savastrakā / R kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet /
R sa_sa_ vatsā_vatsa_SNF taruṇā_taruṇa_SNF śubhrā_śubhra_SNF bahu_bahu_Cp kṣīrā_kṣīra_SNF sa_sa_ vastrakā_vastraka_SNF / R kṛṣṇa_kṛṣṇa_Cp pakṣe_pakṣa_SLM caturdaśyām_caturdaśī_SLF aṣṭamyām_aṣṭamī_SLF vā_vā_ pradāpayet_pradāpay_SPr3O /
R sarveṣu caiva māseṣu kārttike ca viśeṣataḥ / R dāpayet parayā bhaktyā dvije svādhyāyatatpare / R vidhinā ca pradadyād yo vidhinā yastu gṛhṇate /
R sarveṣu_sarva_PLM ca_ca_ eva_eva_ māseṣu_māsa_PLM kārttike_kārttika_SLM ca_ca_ viśeṣataḥ_viśeṣataḥ_ / R dāpayet_dāpay_SPr3O parayā_para_SIF bhaktyā_bhakti_SIF dvije_dvija_SLM svādhyāya_svādhyāya_Cp tatpare_tatpara_SLM / R vidhinā_vidhi_SIM ca_ca_ pradadyāt_pradā_SPr3O yaḥ_yad_SNM vidhinā_vidhi_SIM yaḥ_yad_SNM tu_tu_ gṛhṇate_grah_SPr3In /
R tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam / R piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ /
R tau_tad_DuNM ubhau_ubh_DuNM puṇya_puṇya_Cp karmaṇau_karman_DuNM prekṣakaḥ_prekṣaka_SNM puṇya_puṇya_Cp bhājanam_bhājana_SNNe / R piṇḍa_piṇḍa_Cp dānam_dāna_SANe prakuryāt_prakṛ_SPr3O yaḥ_yad_SNM pretānām_preta_PGM bhakti_bhakti_Cp saṃyutaḥ_saṃyuta_SNM /
R piṇḍenaikena rājendra pretā yānti parāṃ gatim / R bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
R piṇḍena_piṇḍa_SIM ekena_eka_SIM rāja_rājan_Cp indraiḥ_indra_SVM pretāḥ_preta_PNM yānti_yā_PPr3In parām_para_SAF gatim_gati_SAF / R bhaktyā_bhakti_SIF praṇāmam_praṇāma_SAM rudrasya_rudra_SGM ye_yad_PNM kurvanti_kṛ_PPr3In dine_dina_SLNe dine_dina_SLNe /
R teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā / R tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet / R pitaraścoddhṛtās tena śivaloke mahīyate /
R teṣām_tad_PGM pāpam_pāpa_SNNe pralīyeta_pralī_SPr3O bhinna_bhid_PaCp pātre_pātra_SLNe jalam_jala_SNNe yathā_yathā_ / R tatra_tatra_ tīrthe_tīrtha_SLNe tu_tu_ yaḥ_yad_SNM rājñ_rājan_SVM vṛṣabham_vṛṣabha_SAM ca_ca_ samutsṛjet_samutsṛj_SPr3O / R pitaraḥ_pitṛ_PNM ca_ca_ uddhṛtāḥ_uddhṛ_PNPaM tena_tad_SIM śiva_śiva_Cp loke_loka_SLM mahīyate_mahīy_SPr3In /
R yudhiṣṭhira uvāca / R vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām / R tatsarvaṃ kathayasvāśu prayatnena dvijottama /
R yudhiṣṭhiraḥ_yudhiṣṭhira_SNM uvāca_vac_SPs3In / R vṛṣotsarge_vṛṣotsarga_SLM kṛte_kṛ_SLPaM tātaiḥ_tāta_SVM phalam_phala_SNNe yat_yad_SNNe jāyate_jan_SPr3In nṝṇām_nṛ_PGM / R tat_tad_SANe sarvam_sarva_SANe kathayasva_kathay_SPr2Im āśu_āśu_ prayatnena_prayatna_SIM dvijottamaiḥ_dvijottama_SVM /
R śrīmārkaṇḍeya uvāca / R sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam / R tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana /
R śrī_śrī_Cp mārkaṇḍeyaḥ_mārkaṇḍeya_SNM uvāca_vac_SPs3In / R sarva_sarva_Cp lakṣaṇa_lakṣaṇa_Cp sampūrṇe_sampṛ_SLPaM vṛṣe_vṛṣa_SLM ca_ca_ eva_eva_ tu_tu_ yat_yad_SNNe phalam_phala_SNNe / R tat_tad_SANe aham_mad_SN sampravakṣyāmi_sampravac_SFu1In śṛṇuṣva_śru_SPr2Im dharmanandanaiḥ_dharmanandana_SVM /
R kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa / R rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ /
R kārttike_kārttika_SLM ca_ca_ eva_eva_ vaiśākhe_vaiśākha_SLM pūrṇimāyām_pūrṇimā_SLF narādhipaiḥ_narādhipa_SVM / R rudrasya_rudra_SGM saṃnidhau_saṃnidhi_SLM bhūtvā_bhū_Co śuciḥ_śuci_SNM snātaḥ_snā_SNPaM jita_ji_PaCp indriyaḥ_indriya_SNM /
R vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ / R sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ /
R vṛṣasya_vṛṣa_SGM eva_eva_ samutsargam_samutsarga_SAM kārayet_kāray_SPr3O prīyatām_prī_SPr3ImPv haraḥ_hara_SNM / R sāṃnidhye_sāṃnidhya_SLNe kārayet_kāray_SPr3O putraiḥ_putra_SVM catasraḥ_catur_PAF vatsikāḥ_vatsikā_PAF śubhāḥ_śubha_PAF /
R dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ / R prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ /
R dattvā_dā_Co tu_tu_ vipra_vipra_Cp mukhyāya_mukhya_SDM sarva_sarva_Cp lakṣaṇa_lakṣaṇa_Cp saṃyutāḥ_saṃyuta_PAF / R prīyatām_prī_SPr3ImPv ca_ca_ mahādevaḥ_mahādeva_SNM brahmā_brahman_SNM viṣṇuḥ_viṣṇu_SNM maheśvaraḥ_maheśvara_SNM /
R vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa / R tāvadvarṣapramāṇaṃ tu śivaloke mahīyate / R śivaloke vasitvā tu yadā martyeṣu jāyate /
R vṛṣabhe_vṛṣabha_SLM roma_roman_Cp saṃkhyā_saṃkhya_SNF yā_yad_SNF sarva_sarva_Cp aṅgeṣu_aṅga_PLNe narādhipaiḥ_narādhipa_SVM / R tāvat_tāvat_SANe varṣa_varṣa_Cp pramāṇam_pramāṇa_SANe tu_tu_ śiva_śiva_Cp loke_loka_SLM mahīyate_mahīy_SPr3In / R śiva_śiva_Cp loke_loka_SLM vasitvā_vas_Co tu_tu_ yadā_yadā_ martyeṣu_martya_PLM jāyate_jan_SPr3In /
R kule mahati sambhūtir dhanadhānyasamākule / R nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ /
R kule_kula_SLNe mahati_mahat_SLNe sambhūtiḥ_sambhūti_SNF dhana_dhana_Cp dhānya_dhānya_Cp samākule_samākula_SLNe / R nīrogaḥ_nīroga_SNM rūpavān_rūpavat_SNM ca_ca_ eva_eva_ vidyā_vidyā_Cp āḍhyaḥ_āḍhya_SNM satya_satya_Cp vāc_vāc_SNM śuciḥ_śuci_SNM /
R gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira / R godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe /
R gopāreśvara_gopāreśvara_Cp māhātmyam_māhātmya_SNNe mayā_mad_SI khyātam_khyā_SNPaNe yudhiṣṭhiraiḥ_yudhiṣṭhira_SVM / R go_go_ dehāt_deha_SBNe niḥsṛtam_niḥsṛ_SNPaNe liṅgam_liṅga_SNNe narmadā_narmadā_Cp dakṣiṇe_dakṣiṇa_SLNe taṭe_taṭa_SLNe /
R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ /
R iti_iti_ śrī_śrī_Cp skānde_skānda_SLNe mahāpurāṇe_mahāpurāṇa_SLNe ekāśīti_ekāśīti_Cp sāhasrāyām_sāhasra_SLF saṃhitāyām_saṃhitā_SLF pañcame_pañcama_SLM āvantya_āvantya_Cp khaṇḍe_khaṇḍa_SLM revākhaṇḍe_revākhaṇḍa_SLM gopāreśvaramāhātmyavarṇanam_gopāreśvaramāhātmyavarṇana_SNNe nāma_nāma_ trisaptatitamaḥ_trisaptatitama_SNM adhyāyaḥ_adhyāya_SNM /
R gheraṇḍa uvāca / R athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim / R yasya sādhanamātreṇa devatulyo bhaven naraḥ /
R gheraṇḍaḥ_gheraṇḍa_SNM uvāca_vac_SPs3In / R atha_atha_ atas_atas_ sampravakṣyāmi_sampravac_SFu1In prāṇāyāmasya_prāṇāyāma_SGM yat_yad_SANe vidhim_vidhi_SAM / R yasya_yad_SGM sādhana_sādhana_Cp mātreṇa_mātra_SINe deva_deva_Cp tulyaḥ_tulya_SNM bhavet_bhū_SPr3O naraḥ_nara_SNM /
R ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam / R nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet /
R ādau_ādau_ sthānam_sthāna_SANe tathā_tathā_ kālam_kāla_SAM mita_mita_Cp āhāram_āhāra_SAM tathā_tathā_ param_param_ / R nāḍī_nāḍī_Cp śuddhim_śuddhi_SAF tatas_tatas_ paścāt_paścāt_ prāṇāyāmam_prāṇāyāma_SAM ca_ca_ sādhayet_sādhay_SPr3O /
R dūradeśe tathāraṇye rājadhānyāṃ janāntike / R yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet /
R dūra_dūra_Cp deśe_deśa_SLM tathā_tathā_ araṇye_araṇya_SLNe rājadhānyām_rājadhānī_SLF jana_jana_Cp antike_antika_SLNe / R yoga_yoga_Cp ārambham_ārambha_SAM na_na_ kurvīta_kṛ_SPr3O kṛtaḥ_kṛ_SNPaM ced_ced_ siddhi_siddhi_Cp hā_han_SNM bhavet_bhū_SPr3O /
R aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam / R lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet / R sudeśe dhārmike rājye subhikṣe nirupadrave /
R aviśvāsam_aviśvāsa_SAM dūra_dūra_Cp deśe_deśa_SLM araṇye_araṇya_SLNe bhakṣa_bhakṣa_Cp varjitam_varjay_SNPaNe / R loka_loka_Cp araṇye_araṇya_SLNe prakāśaḥ_prakāśa_SNM ca_ca_ tasmāt_tasmāt_ trīṇi_tri_PANe vivarjayet_vivarjay_SPr3O / R su_su_ deśe_deśa_SLM dhārmike_dhārmika_SLNe rājye_rājya_SLNe subhikṣe_subhikṣa_SLNe nirupadrave_nirupadrava_SLNe /
R tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet / R vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca /
R tatra_tatra_ ekam_eka_SANe kuṭiram_kuṭira_SANe kṛtvā_kṛ_Co prācīraiḥ_prācīra_PIM pariveṣṭayet_pariveṣṭay_SPr3O / R vāpī_vāpī_Cp kūpa_kūpa_Cp taḍāgam_taḍāga_SNNe ca_ca_ prācīra_prācīra_Cp madhya_madhya_Cp varti_vartin_SNNe ca_ca_ /
R nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam / R samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam /
R na_na_ ati_ati_ uccam_ucca_SNNe na_na_ ati_ati_ nīcam_nīca_SNNe vā_vā_ kuṭiram_kuṭira_SNNe kīṭa_kīṭa_Cp varjitam_varjay_SNPaNe / R samyak_samyak_ gomaya_gomaya_Cp liptam_lip_SNPaNe ca_ca_ kuṭiram_kuṭira_SNNe randhra_randhra_Cp varjitam_varjay_SNPaNe /
R evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset / R hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā / R yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ /
R evam_evam_ sthāne_sthāna_SLNe hi_hi_ gupte_gup_SLPaNe ca_ca_ prāṇāyāmam_prāṇāyāma_SAM samabhyaset_samabhyas_SPr3O / R hemante_hemanta_SLM śiśire_śiśira_SLM grīṣme_grīṣma_SLM varṣāyām_varṣā_SLF ca_ca_ ṛtau_ṛtu_SLM tathā_tathā_ / R yoga_yoga_Cp ārambham_ārambha_SAM na_na_ kurvīta_kṛ_SPr3O kṛte_kṛ_SLPaM yogaḥ_yoga_SNM hi_hi_ roga_roga_Cp daḥ_da_SNM /
R vasante śaradi proktaṃ yogārambhaṃ samācaret / R tadā yogo bhavet siddho rogān mukto bhaved dhruvam /
R vasante_vasanta_SLM śaradi_śarad_SLF proktam_pravac_SAPaM yoga_yoga_Cp ārambham_ārambha_SAM samācaret_samācar_SPr3O / R tadā_tadā_ yogaḥ_yoga_SNM bhavet_bhū_SPr3O siddhaḥ_siddha_SNM rogāt_roga_SBM muktaḥ_muc_SNPaM bhavet_bhū_SPr3O dhruvam_dhruvam_ /
R caitrādiphālgunānte ca māghādiphālgunāntike / R dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ /
R caitra_caitra_Cp ādi_ādi_Cp phālguna_phālguna_Cp ante_anta_SLM ca_ca_ māgha_māgha_Cp ādi_ādi_Cp phālguna_phālguna_Cp antike_antika_SLM / R dvau_dvi_DuNM dvau_dvi_DuNM māsau_māsa_DuNM ṛtu_ṛtu_Cp bhāgau_bhāga_DuNM anubhāvaḥ_anubhāva_SNM catuḥ_catur_SNM catuḥ_catur_SNM /
R vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau / R varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau /
R vasantaḥ_vasanta_SNM caitra_caitra_Cp vaiśākhau_vaiśākha_DuNM jyeṣṭha_jyeṣṭha_Cp āṣāḍhau_āṣāḍha_DuNM ca_ca_ grīṣmakau_grīṣmaka_DuNM / R varṣā_varṣā_SNF śrāvaṇa_śrāvaṇa_Cp bhādrābhyām_bhādra_DuIM śarad_śarad_SNF āśvina_āśvina_Cp kārttikau_kārttika_DuNM /
R mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau / R anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam / R māghādimādhavānte hi vasantānubhavaś catuḥ /
R mārga_mārga_Cp pauṣau_pauṣa_DuNM ca_ca_ hemantaḥ_hemanta_SNM śiśiraḥ_śiśira_SNM māgha_māgha_Cp phālgunau_phālguna_DuNM / R anubhāvam_anubhāva_SAM pravakṣyāmi_pravac_SFu1In ṛtūnām_ṛtu_PGM ca_ca_ yathā_yathā_ uditam_vad_SAPaM / R māgha_māgha_Cp ādi_ādi_Cp mādhava_mādhava_Cp ante_anta_SLM hi_hi_ vasanta_vasanta_Cp anubhavaḥ_anubhava_SNM catuḥ_catur_SNM /
R caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ / R āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ /
R caitra_caitra_Cp ādi_ādi_SNNe ca_ca_ āṣāḍha_āṣāḍha_Cp antam_anta_SNNe ca_ca_ grīṣmaḥ_grīṣma_SNM ca_ca_ anubhavaḥ_anubhava_SNM catuḥ_catur_SNM / R āṣāḍha_āṣāḍha_Cp ādi_ādi_SNNe ca_ca_ āśvina_āśvina_Cp antam_anta_SNNe varṣā_varṣā_SNF ca_ca_ anubhavaḥ_anubhava_SNM catuḥ_catur_SNM /
R bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ / R kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
R bhādra_bhādra_Cp ādi_ādi_Cp mārgaśīrṣa_mārgaśīrṣa_Cp antam_anta_SNNe śaradaḥ_śarad_SGF anubhavaḥ_anubhava_SNM catuḥ_catur_SNM / R kārttika_kārttika_Cp ādi_ādi_Cp māgha_māgha_Cp māsa_māsa_Cp antam_anta_SNNe hemanta_hemanta_Cp anubhavaḥ_anubhava_SNM catuḥ_catur_SNM /
R mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ / R vasante vāpi śaradi yogārambhaṃ tu samācaret /
R mārga_mārga_Cp ādīn_ādi_PAM caturaḥ_catur_PAM māsān_māsa_PAM śiśira_śiśira_Cp anubhavam_anubhava_SAM viduḥ_vid_PPs3In / R vasante_vasanta_SLM vā_vā_ api_api_ śaradi_śarad_SLF yoga_yoga_Cp ārambham_ārambha_SAM tu_tu_ samācaret_samācar_SPr3O /
R tadā yogo bhavet siddho vināyāsena kathyate / R mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet /
R tadā_tadā_ yogaḥ_yoga_SNM bhavet_bhū_SPr3O siddhaḥ_siddha_SNM vinā_vinā_ āyāsena_āyāsa_SIM kathyate_kathay_SPr3InPv / R mita_mita_Cp āhāram_āhāra_SAM vinā_vinā_ yaḥ_yad_SNM tu_tu_ yoga_yoga_Cp ārambham_ārambha_SAM tu_tu_ kārayet_kāray_SPr3O /
R nānārogo bhavet tasya kiṃcid yogo na sidhyati / R śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā /
R nānā_nānā_ rogaḥ_roga_SNM bhavet_bhū_SPr3O tasya_tad_SGM kiṃcid_kaścit_SANe yogaḥ_yoga_SNM na_na_ sidhyati_sidh_SPr3In / R śālyannam_śālyanna_SANe yava_yava_Cp piṇḍam_piṇḍa_SAM vā_vā_ godhūma_godhūma_Cp piṇḍakam_piṇḍaka_SANe tathā_tathā_ /
R mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam / R paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam /
R mudgam_mudga_SAM māṣa_māṣa_Cp caṇaka_caṇaka_Cp ādi_ādi_SANe śubhram_śubhra_SANe ca_ca_ tuṣa_tuṣa_Cp varjitam_varjay_SAPaNe / R paṭolam_paṭola_SAM panasam_panasa_SAM mānam_māna_SAM kakkolam_kakkola_SAM ca_ca_ śukāśakam_śukāśaka_SANe /
R drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam / R āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam /
R drāḍhikām_drāḍhikā_SAF karkaṭīm_karkaṭī_SAF rambhām_rambhā_SAF ḍumbarīm_ḍumbarī_SAF kaṇṭakaṇṭakam_kaṇṭakaṇṭaka_SANe / R āma_āma_Cp rambhām_rambhā_SAF bāla_bāla_Cp rambhām_rambhā_SAF rambhā_rambhā_Cp daṇḍam_daṇḍa_SAM ca_ca_ mūlakam_mūlaka_SANe /
R vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret / R bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam /
R vārttākām_vārttāka_SAF mūlakam_mūlaka_SANe ṛddhim_ṛddhi_SAF yogī_yogin_SNM bhakṣaṇam_bhakṣaṇa_SANe ācaret_ācar_SPr3O / R bāla_bāla_Cp śākam_śāka_SANe kālaśākam_kālaśāka_SANe tathā_tathā_ paṭola_paṭola_Cp pattrakam_pattraka_SANe /
R pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikām / R śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam / R bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ /
R pañca_pañcan_Cp śākam_śāka_SANe praśaṃsīyāt_praśaṃs_SPr3O vāstūkam_vāstūka_SAM hilamocikām_hilamocikā_SAF / R śuddham_śudh_SNPaNe su_su_ madhuram_madhura_SNNe snigdham_snigdha_SNNe udara_udara_Cp ardha_ardha_Cp vivarjitam_vivarjay_SNPaNe / R bhujyate_bhuj_SPr3InPv sura_sura_Cp samprītyā_samprīti_SIF mita_mita_Cp āhāram_āhāra_SAM imam_idam_SAM viduḥ_vid_PPs3In /