sentence
stringlengths
5
5.81k
unsandhied
stringlengths
13
14.2k
tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam / asvagatā parihṇutā / agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti /
tasyāḥ_tad_SGF āhananam_āhanana_SNNe kṛtyā_kṛtyā_SNF meniḥ_meni_SNF āśasanam_āśasana_SNNe valagaḥ_valaga_SNM ūbadhyam_ūbadhya_SNNe / asvagatā_asvagata_SNF parihṇutā_parihnu_SNPaF / agniḥ_agni_SNM kravya_kravya_Cp ad_ad_SNM bhūtvā_bhū_Co brahma_brahman_Cp gavī_gavī_SNF brahmajyam_brahmajya_SAM praviśya_praviś_Co atti_ad_SPr3In /
sarvāsyāṅgā parvā mūlāni vṛścati / chinatty asya pitṛbandhu parābhāvayati mātṛbandhu /
sarvā_sarva_PANe asya_idam_SGM aṅgā_aṅga_PANe parvā_parvan_PANe mūlāni_mūla_PANe vṛścati_vraśc_SPr3In / chinatti_chid_SPr3In asya_idam_SGM pitṛ_pitṛ_Cp bandhu_bandhu_SANe parābhāvayati_parābhāvay_SPr3In mātṛ_mātṛ_Cp bandhu_bandhu_SANe /
vivāhāṁ jñātīnt sarvān apikṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā /
vivāhāṁ_vivāha_PAM jñātīn_jñāti_PAM sarvān_sarva_PAM apikṣāpayati_apikṣāpay_SPr3In brahma_brahman_Cp gavī_gavī_SNF brahmajyasya_brahmajya_SGM kṣatriyeṇa_kṣatriya_SIM apunardīyamānā_apunardīyamāna_SNF /
avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate / ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte /
avāstum_avāstu_SAM enam_enad_SAM asvagam_asvaga_SAM aprajasam_aprajas_SAM karoti_kṛ_SPr3In aparāparaṇaḥ_aparāparaṇa_SNM bhavati_bhū_SPr3In kṣīyate_kṣi_SPr3InPv / yaḥ_yad_SNM evam_evam_ viduṣaḥ_vid_SGPaPsM brāhmaṇasya_brāhmaṇa_SGM kṣatriyaḥ_kṣatriya_SNM gām_go_SAM ādatte_ādā_SPr3In /
kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam / kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam /
kṣipram_kṣipram_ vai_vai_ tasya_tad_SGM āhanane_āhanana_SLNe gṛdhrāḥ_gṛdhra_PNM kurvate_kṛ_PPr3In ailabam_ailaba_SAM / kṣipram_kṣipram_ vai_vai_ tasya_tad_SGM ādahanam_ādahana_SANe parinṛtyanti_parinṛt_PPr3In keśinīḥ_keśin_PNF āghnānāḥ_āhan_PNPaPrF pāṇinā_pāṇi_SIM urasi_uras_SLNe kurvāṇāḥ_kṛ_PNPaPrF pāpam_pāpa_SAM ailabam_ailaba_SAM /
kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam / kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti /
kṣipram_kṣipram_ vai_vai_ tasya_tad_SGM vāstuṣu_vāstu_PLNe vṛkāḥ_vṛka_PNM kurvate_kṛ_PPr3In ailabam_ailaba_SAM / kṣipram_kṣipram_ vai_vai_ tasya_tad_SGM pṛcchanti_pracch_PPr3In yat_yad_SNNe tat_tad_SNNe āsīt_as_S3ImIn idam_idam_SNNe nu_nu_ tat_tad_SNNe iti_iti_ /
chinddhy āchinddhi prachinddhy apikṣāpaya kṣāpaya / ādadānam āṅgirasi brahmajyam upadāsaya / vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā /
chinddhi_chid_SPr2Im āchinddhi_ācchid_SPr2Im pracchinddhi_pracchid_SPr2Im apikṣāpaya_apikṣāpay_SPr2Im kṣāpaya_kṣāpay_SPr2Im / ādadānam_ādā_SAPaPrM āṅgirasi_āṅgirasa_SVF brahmajyam_brahmajya_SAM upadāsaya_upadāsay_SPr2Im / vaiśvadevī_vaiśvadeva_SNF hi_hi_ ucyase_vac_SPr2InPv kṛtyā_kṛtyā_SNF kūlbajam_kūlbaja_SNNe āvṛtā_āvṛ_SNPaF /
oṣantī samoṣantī brahmaṇo vajraḥ / kṣurapavir mṛtyur bhūtvā vidhāva tvam / ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ /
oṣantī_uṣ_SNPaPrF samoṣantī_samuṣ_SNPaPrF brahmaṇaḥ_brahman_SGNe vajraḥ_vajra_SNM / kṣura_kṣura_Cp paviḥ_pavi_SNF mṛtyuḥ_mṛtyu_SNM bhūtvā_bhū_Co vidhāva_vidhāv_SPr2Im tvam_tvad_SN / ādatse_ādā_SPr2In jinatām_jyā_PGPaPrM varcaḥ_varcas_SANe iṣṭam_iṣṭa_SANe pūrtam_pūrta_SANe ca_ca_ āśiṣaḥ_āśis_PAF /
ādāya jītaṃ jītāya loke 'muṣmin prayacchasi / aghnye padavīr bhava brāhmaṇasyābhiśastyā / meniḥ śaravyā bhavāghād aghaviṣā bhava /
ādāya_ādā_Co jītam_jyā_SAPaNe jītāya_jyā_SDPaM loke_loka_SLM amuṣmin_adas_SLM prayacchasi_prayam_SPr2In / aghnye_aghnyā_SVF padavīḥ_padavī_SNF bhava_bhū_SPr2Im brāhmaṇasya_brāhmaṇa_SGM abhiśastyā_abhiśasti_SIF / meniḥ_meni_SNF śaravyā_śaravyā_SNF bhava_bhū_SPr2Im aghāt_agha_SBNe agha_agha_Cp viṣā_viṣa_SNF bhava_bhū_SPr2Im /
aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ / tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam /
aghnye_aghnyā_SVF pra_pra_ śiraḥ_śiras_SANe jahi_han_SPr2Im brahmajyasya_brahmajya_SGM kṛta_kṛ_PaCp āgasaḥ_āgas_SGM deva_deva_Cp pīyoḥ_pīyu_SGM arādhasaḥ_arādhas_SGM / tvayā_tvad_SI pramūrṇam_pramṛ_SAPaM mṛditam_mṛd_SAPaM agniḥ_agni_SNM dahatu_dah_SPr3Im duścitam_duścit_SAM /
vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha / brahmajyaṃ devy aghnya ā mūlād anusaṃdaha / yathāyād yamasādanāt pāpalokān parāvataḥ /
vṛśca_vraśc_SPr2Im pravṛśca_pravraśc_SPr2Im saṃvṛśca_saṃvraśc_SPr2Im daha_dah_SPr2Im pradaha_pradah_SPr2Im saṃdaha_saṃdah_SPr2Im / brahmajyam_brahmajya_SAM devi_deva_SVF aghnye_aghnyā_SVF ā_ā_ mūlāt_mūla_SBNe anusaṃdaha_anusaṃdah_SPr2Im / yathā_yathā_ yāt_yā_SPr3Su yama_yama_Cp sādanāt_sādana_SBNe pāpa_pāpa_Cp lokān_loka_PAM parāvataḥ_parāvat_PAF /
evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ / vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā / pra skandhān pra śiro jahi /
eva_eva_ tvam_tvad_SN devi_deva_SVF aghnye_aghnyā_SVF brahmajyasya_brahmajya_SGM kṛta_kṛ_PaCp āgasaḥ_āgas_SGM deva_deva_Cp pīyoḥ_pīyu_SGM arādhasaḥ_arādhas_SGM / vajreṇa_vajra_SIM śata_śata_Cp parvaṇā_parvan_SIM tīkṣṇena_tīkṣṇa_SIM kṣura_kṣura_Cp bhṛṣṭinā_bhṛṣṭi_SIM / pra_pra_ skandhān_skandha_PAM pra_pra_ śiraḥ_śiras_SANe jahi_han_SPr2Im /
lomāny asya saṃchinddhi tvacam asya viveṣṭaya / māṃsāny asya śātaya snāvāny asya saṃvṛha / asthīny asya pīḍaya majjānam asya nirjahi /
lomāni_loman_PANe asya_idam_SGM saṃchinddhi_saṃchid_SPr2Im tvacam_tvac_SAF asya_idam_SGM viveṣṭaya_viveṣṭay_SPr2Im / māṃsāni_māṃsa_PANe asya_idam_SGM śātaya_śātay_SPr2Im snāvāni_snāvan_PANe asya_idam_SGM saṃvṛha_saṃvṛh_SPr2Im / asthīni_asthi_PANe asya_idam_SGM pīḍaya_pīḍay_SPr2Im majjānam_majjan_SAM asya_idam_SGM nirjahi_nirhan_SPr2Im /
sarvāsyāṅgā parvāṇi viśrathaya / agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ /
sarvā_sarva_PANe asya_idam_SGM aṅgā_aṅga_PANe parvāṇi_parvan_PANe viśrathaya_viśrathay_SPr2Im / agniḥ_agni_SNM enam_enad_SAM kravya_kravya_Cp ad_ad_SNM pṛthivyāḥ_pṛthivī_SBF nudatām_nud_SPr3Im udoṣatu_uduṣ_SPr3Im vāyuḥ_vāyu_SNM antarikṣāt_antarikṣa_SBNe mahataḥ_mahat_SBNe varimṇaḥ_variman_SBNe /
sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu /
sūryaḥ_sūrya_SNM enam_enad_SAM divaḥ_div_SBM praṇudatām_praṇud_SPr3Im nyoṣatu_nyuṣ_SPr3Im /
atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
atha_atha_ ha_ha_ prajāpatiḥ_prajāpati_SNM somena_soma_SIM yakṣyamāṇaḥ_yaj_SNPaFuM vedān_veda_PAM uvāca_vac_SPs3In kam_ka_SAM vaḥ_tvad_PG hotāram_hotṛ_SAM vṛṇīya_vṛ_SPr1O kam_ka_SAM adhvaryum_adhvaryu_SAM kam_ka_SAM udgātāram_udgātṛ_SAM kam_ka_SAM brāhmaṇam_brāhmaṇa_SAM iti_iti_ /
ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam /
te_tad_PNM ūcuḥ_vac_PPs3In ṛk_ṛc_Cp vidam_vid_SAM eva_eva_ hotāram_hotṛ_SAM vṛṇīṣva_vṛ_SPr2Im yajuḥ_yajus_Cp vidam_vid_SAM adhvaryum_adhvaryu_SAM sāma_sāman_Cp vidam_vid_SAM udgātāram_udgātṛ_SAM atharva_atharvan_Cp aṅgiraḥ_aṅgiras_Cp vidam_vid_SAM brāhmaṇam_brāhmaṇa_SAM /
tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
tathā_tathā_ ha_ha_ asya_idam_SGM yajñaḥ_yajña_SNM caturṣu_catur_PLM lokeṣu_loka_PLM caturṣu_catur_PLM deveṣu_deva_PLM caturṣu_catur_PLM vedeṣu_veda_PLM catasṛṣu_catur_PLF hotrāsu_hotrā_PLF catuṣpād_catuṣpād_SNM yajñaḥ_yajña_SNM pratitiṣṭhati_pratiṣṭhā_SPr3In /
pratitiṣṭhati prajayā paśubhir ya evaṃ veda / tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda / agnir vai hotā /
pratitiṣṭhati_pratiṣṭhā_SPr3In prajayā_prajā_SIF paśubhiḥ_paśu_PIM yaḥ_yad_SNM evam_evam_ veda_vid_SPs3In / tasmāt_tasmāt_ ṛk_ṛc_Cp vidam_vid_SAM eva_eva_ hotāram_hotṛ_SAM vṛṇīṣva_vṛ_SPr2Im sa_tad_SNM hi_hi_ hautram_hautra_SANe veda_vid_SPs3In / agniḥ_agni_SNM vai_vai_ hotā_hotṛ_SNM /
pṛthivī vā ṛcām āyatanam / agnir devatā gāyatraṃ chando bhūr iti śukram / tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye /
pṛthivī_pṛthivī_SNF vai_vai_ ṛcām_ṛc_PGF āyatanam_āyatana_SNNe / agniḥ_agni_SNM devatā_devatā_SNF gāyatram_gāyatra_SNNe chandaḥ_chandas_SNNe bhūḥ_bhū_SNF iti_iti_ śukram_śukra_SNNe / tasmāt_tasmāt_ tam_tad_SAM eva_eva_ hotāram_hotṛ_SAM vṛṇīṣva_vṛ_SPr2Im iti_iti_ etasya_etad_SGM lokasya_loka_SGM jitaye_jiti_SDF /
etasya lokasya vijitaye / etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye /
etasya_etad_SGM lokasya_loka_SGM vijitaye_vijiti_SDF / etasya_etad_SGM lokasya_loka_SGM saṃjitaye_saṃjiti_SDF / etasya_etad_SGM lokasya_loka_SGM avaruddhaye_avaruddhi_SDF / etasya_etad_SGM lokasya_loka_SGM vivṛddhaye_vivṛddhi_SDF / etasya_etad_SGM lokasya_loka_SGM samṛddhaye_samṛddhi_SDF / etasya_etad_SGM lokasya_loka_SGM udāttaye_udātti_SDF /
etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye / atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
etasya_etad_SGM lokasya_loka_SGM vyāptaye_vyāpti_SDF / etasya_etad_SGM lokasya_loka_SGM paryāptaye_paryāpti_SDF / etasya_etad_SGM lokasya_loka_SGM samāptaye_samāpti_SDF / atha_atha_ ced_ced_ na_na_ evaṃvidam_evaṃvid_SAM hotāram_hotṛ_SAM vṛṇute_vṛ_SPr3In purastāt_purastāt_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv /
yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda / vāyur vā adhvaryuḥ / antarikṣaṃ vai yajuṣām āyatanam /
yajuḥ_yajus_Cp vidam_vid_SAM eva_eva_ adhvaryum_adhvaryu_SAM vṛṇīṣva_vṛ_SPr2Im sa_tad_SNM hi_hi_ ādhvaryavam_ādhvaryava_SANe veda_vid_SPs3In / vāyuḥ_vāyu_SNM vai_vai_ adhvaryuḥ_adhvaryu_SNM / antarikṣam_antarikṣa_SNNe vai_vai_ yajuṣām_yajus_PGNe āyatanam_āyatana_SNNe /
vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram / tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva /
vāyuḥ_vāyu_SNM devatā_devatā_SNF traiṣṭubham_traiṣṭubha_SNNe chandaḥ_chandas_SNNe bhuvaḥ_bhū_PNF iti_iti_ śukram_śukra_SNNe / tasmāt_tasmāt_ tam_tad_SAM eva_eva_ adhvaryum_adhvaryu_SAM vṛṇīṣva_vṛ_SPr2Im iti_iti_ etasya_etad_SGM lokasya_loka_SGM iti_iti_ eva_eva_ /
atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate / sāmavidam evodgātāraṃ vṛṇīṣva / sa hy audgātraṃ veda /
atha_atha_ ced_ced_ na_na_ evaṃvidam_evaṃvid_SAM adhvaryum_adhvaryu_SAM vṛṇute_vṛ_SPr3In paścāt_paścāt_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv / sāma_sāman_Cp vidam_vid_SAM eva_eva_ udgātāram_udgātṛ_SAM vṛṇīṣva_vṛ_SPr2Im / sa_tad_SNM hi_hi_ audgātram_audgātra_SANe veda_vid_SPs3In /
ādityo vā udgātā / dyaur vai sāmnām āyatanam / ādityo devatā jāgataṃ chandaḥ svar iti śukram /
ādityaḥ_āditya_SNM vai_vai_ udgātā_udgātṛ_SNM / dyauḥ_div_SNM vai_vai_ sāmnām_sāman_PGNe āyatanam_āyatana_SNNe / ādityaḥ_āditya_SNM devatā_devatā_SNF jāgatam_jāgata_SNNe chandaḥ_chandas_SNNe svar_svar_SNNe iti_iti_ śukram_śukra_SNNe /
tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva / atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate /
tasmāt_tasmāt_ tam_tad_SAM eva_eva_ udgātāram_udgātṛ_SAM vṛṇīṣva_vṛ_SPr2Im iti_iti_ etasya_etad_SGM lokasya_loka_SGM iti_iti_ eva_eva_ / atha_atha_ ced_ced_ na_na_ evaṃvidam_evaṃvid_SAM udgātāram_udgātṛ_SAM vṛṇute_vṛ_SPr3In uttaratas_uttaratas_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv /
atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva / sa hi brahmatvaṃ veda / candramā vai brahmā / āpo vai bhṛgvaṅgirasām āyatanam /
atharva_atharvan_Cp aṅgiraḥ_aṅgiras_Cp vidam_vid_SAM eva_eva_ brahmāṇam_brahman_SAM vṛṇīṣva_vṛ_SPr2Im / sa_tad_SNM hi_hi_ brahmatvam_brahmatva_SANe veda_vid_SPs3In / candramāḥ_candramas_SNM vai_vai_ brahmā_brahman_SNM / āpaḥ_ap_PNF vai_vai_ bhṛgu_bhṛgu_Cp aṅgirasām_aṅgiras_PGM āyatanam_āyatana_SNNe /
candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
candramāḥ_candramas_SNM devatā_devatā_SNF vaidyutaḥ_vaidyuta_SNM ca_ca_ uṣṇih_uṣṇih_Cp kākubhe_kākubha_DuNNe chandasī_chandas_DuNNe om_oṃ_ iti_iti_ atharvaṇām_atharvan_PGM śukram_śukra_SNNe janat_jan_SNPaPrNe iti_iti_ aṅgirasām_aṅgiras_PGM /
tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye / etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye /
tasmāt_tasmāt_ tam_tad_SAM eva_eva_ brahmāṇam_brahman_SAM vṛṇīṣva_vṛ_SPr2Im iti_iti_ etasya_etad_SGM lokasya_loka_SGM jitaye_jiti_SDF / etasya_etad_SGM lokasya_loka_SGM vijitaye_vijiti_SDF / etasya_etad_SGM lokasya_loka_SGM saṃjitaye_saṃjiti_SDF / etasya_etad_SGM lokasya_loka_SGM avaruddhaye_avaruddhi_SDF / etasya_etad_SGM lokasya_loka_SGM vivṛddhaye_vivṛddhi_SDF /
etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye /
etasya_etad_SGM lokasya_loka_SGM samṛddhaye_samṛddhi_SDF / etasya_etad_SGM lokasya_loka_SGM udāttaye_udātti_SDF / etasya_etad_SGM lokasya_loka_SGM vyāptaye_vyāpti_SDF / etasya_etad_SGM lokasya_loka_SGM paryāptaye_paryāpti_SDF / etasya_etad_SGM lokasya_loka_SGM samāptaye_samāpti_SDF /
atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate /
atha_atha_ ced_ced_ na_na_ evaṃvidam_evaṃvid_SAM brahmāṇam_brahman_SAM vṛṇute_vṛ_SPr3In dakṣiṇatas_dakṣiṇatas_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv dakṣiṇatas_dakṣiṇatas_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv /