sentence
stringlengths
3
5.81k
unsandhied
stringlengths
6
14.2k
R bhīṣma uvāca
R bhīṣmaḥ_bhīṣma_SNM uvāca_vac_SPs3In
R evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ
R evam_evam_ śvanā_śvan_SIM asamān_asama_PAM bhṛtyān_bhṛtya_PAM sva_sva_Cp sthāne_sthāna_SLNe yaḥ_yad_SNM narādhipaḥ_narādhipa_SNM
R niyojayati kṛtyeṣu sa rājyaphalam aśnute
R niyojayati_niyojay_SPr3In kṛtyeṣu_kṛtya_PLNe saḥ_tad_SNM rājya_rājya_Cp phalam_phala_SANe aśnute_aś_SPr3In
R na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ
R na_na_ śvā_śvan_SNM sva_sva_Cp sthānam_sthāna_SANe utkramya_utkram_Co pramāṇam_pramāṇa_SANe abhi_abhi_ satkṛtaḥ_satkṛ_SNPaM
R āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate
R āropyaḥ_āropay_SNMGd śvā_śvan_SNM svakāt_svaka_SBNe sthānāt_sthāna_SBNe utkramya_utkram_Co anyat_anya_SANe prapadyate_prapad_SPr3In
R svajātikulasampannāḥ sveṣu karmasvavasthitāḥ
R sva_sva_Cp jāti_jāti_Cp kula_kula_Cp sampannāḥ_sampad_PNPaM sveṣu_sva_PLNe karmasu_karman_PLNe avasthitāḥ_avasthā_PNPaM
R prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā
R prakartavyāḥ_prakṛ_PNMGd budhāḥ_budha_PNM bhṛtyāḥ_bhṛtya_PNM na_na_ asthāne_asthāna_SLNe prakriyā_prakriyā_SNF kṣamā_kṣama_SNF
R anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati
R anurūpāṇi_anurūpa_PANe karmāṇi_karman_PANe bhṛtyebhyaḥ_bhṛtya_PDM yaḥ_yad_SNM prayacchati_prayam_SPr3In
R sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute
R sa_sa_ bhṛtya_bhṛtya_Cp guṇa_guṇa_Cp sampannam_sampad_SAPaNe rājā_rājan_SNM phalam_phala_SANe upāśnute_upāś_SPr3In
R śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ
R śarabhaḥ_śarabha_SNM śarabha_śarabha_Cp sthāne_sthāna_SLNe siṃhaḥ_siṃha_SNM siṃhaḥ_siṃha_SNM iva_iva_ ūrjitaḥ_ūrjay_SNPaM
R vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā
R vyāghraḥ_vyāghra_SNM vyāghraḥ_vyāghra_SNM iva_iva_ sthāpyaḥ_sthāpay_SNMGd dvīpī_dvīpin_SNM dvīpī_dvīpin_SNM yathā_yathā_ tathā_tathā_
R karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi
R karmasu_karman_PLNe iha_iha_ anurūpeṣu_anurūpa_PLNe nyasyāḥ_nyas_PNMGd bhṛtyāḥ_bhṛtya_PNM yathāvidhi_yathāvidhi_
R pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā
R pratilomam_pratiloma_SANe na_na_ bhṛtyāḥ_bhṛtya_PNM te_tad_PNM sthāpyāḥ_sthāpay_PNMGd karma_karman_Cp phala_phala_Cp eṣiṇā_eṣin_SIM
R yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ
R yaḥ_yad_SNM pramāṇam_pramāṇa_SANe atikramya_atikram_Co pratilomam_pratiloma_SANe narādhipaḥ_narādhipa_SNM
R bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ
R bhṛtyān_bhṛtya_PAM sthāpayate_sthāpay_SPr3In abuddhiḥ_abuddhi_SNM na_na_ saḥ_tad_SNM rañjayate_rañjay_SPr3In prajāḥ_prajā_PAF
R na bāliśā na ca kṣudrā na cāpratimitendriyāḥ
R na_na_ bāliśāḥ_bāliśa_PNM na_na_ ca_ca_ kṣudrāḥ_kṣudra_PNM na_na_ ca_ca_ a_a_ pratimita_pratimā_PaCp indriyāḥ_indriya_PNM
R nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā
R na_na_ akulīnāḥ_akulīna_PNM narāḥ_nara_PNM pārśve_pārśva_SLNe sthāpyāḥ_sthāpay_PNMGd rājñā_rājan_SIM hita_hita_Cp eṣiṇā_eṣin_SIM
R sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ
R sādhavaḥ_sādhu_PNM kuśalāḥ_kuśala_PNM śūrāḥ_śūra_PNM jñānavantaḥ_jñānavat_PNM anasūyakāḥ_anasūyaka_PNM
R akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ
R akṣudrāḥ_akṣudra_PNM śucayaḥ_śuci_PNM dakṣāḥ_dakṣa_PNM narāḥ_nara_PNM syuḥ_as_PPr3O pāripārśvakāḥ_pāripārśvaka_PNM
R nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ
R nyagbhūtāḥ_nyagbhūta_PNM tad_tad_Cp pare_para_PNM kṣāntāḥ_kṣam_PNPaM caukṣāḥ_caukṣa_PNM prakṛti_prakṛti_Cp jāḥ_ja_PNM śubhāḥ_śubha_PNM
R sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ
R sve_sva_SLNe sve_sva_SLNe sthāne_sthāna_SLNe a_a_ parikruṣṭāḥ_parikruś_PNPaM te_tad_PNM syuḥ_as_PPr3O rājñaḥ_rājan_SGM bahiścarāḥ_bahiścara_PNM
R siṃhasya satataṃ pārśve siṃha eva jano bhavet
R siṃhasya_siṃha_SGM satatam_satatam_ pārśve_pārśva_SLM siṃhaḥ_siṃha_SNM eva_eva_ janaḥ_jana_SNM bhavet_bhū_SPr3O
R asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam
R a_a_ siṃhaḥ_siṃha_SNM siṃha_siṃha_Cp sahitaḥ_sahita_SNM siṃha_siṃha_Cp vat_vat_ labhate_labh_SPr3In phalam_phala_SANe
R yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ
R yaḥ_yad_SNM tu_tu_ siṃhaḥ_siṃha_SNM śvabhiḥ_śvan_PIM kīrṇaḥ_kṛ_SNPaM siṃha_siṃha_Cp karma_karman_Cp phale_phala_SLNe rataḥ_ram_SNPaM
R na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ
R na_na_ saḥ_tad_SNM siṃha_siṃha_Cp phalam_phala_SANe bhoktum_bhuj_In śaktaḥ_śak_SNPaM śvabhiḥ_śvan_PIM upāsitaḥ_upās_SNPaM
R evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ
R evam_evam_ etaiḥ_etad_PIM manuṣya_manuṣya_Cp indraiḥ_indra_SVM śūraiḥ_śūra_PIM prājñaiḥ_prājña_PIM bahu_bahu_Cp śrutaiḥ_śruta_PIM
R kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām
R kulīnaiḥ_kulīna_PIM saha_saha_ śakyeta_śak_SPr3OPv kṛtsnām_kṛtsna_SAF jetum_ji_In vasuṃdharām_vasuṃdharā_SAF
R nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ
R na_na_ a_a_ vaidyaḥ_vaidya_SNM na_na_ anṛjuḥ_anṛju_SNM pārśve_pārśva_SLM na_na_ a_a_ vidyaḥ_vidyā_SNM na_na_ a_a_ mahādhanaḥ_mahādhana_SNM
R saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara
R saṃgrāhyaḥ_saṃgrah_SNMGd vasudhā_vasudhā_Cp pālaiḥ_pāla_PIM bhṛtyaḥ_bhṛtya_SNM bhṛtyavatām_bhṛtyavat_PGM varaiḥ_vara_SVM
R bāṇavad visṛtā yānti svāmikāryaparā janāḥ
R bāṇa_bāṇa_Cp vat_vat_ visṛtāḥ_visṛ_PNPaM yānti_yā_PPr3In svāmi_svāmin_Cp kārya_kārya_Cp pare_para_PNM janāḥ_jana_PNM
R ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet
R ye_yad_PNM bhṛtyāḥ_bhṛtya_PNM pārthiva_pārthiva_Cp hitāḥ_hi_PNPaM teṣām_tad_PGM sāntvam_sāntva_SANe prayojayet_prayojay_SPr3O
R kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ
R kośaḥ_kośa_SNM ca_ca_ satatam_satatam_ rakṣyaḥ_rakṣ_SNMGd yatnam_yatna_SAM āsthāya_āsthā_Co rājbhiḥ_rājan_PIM
R kośamūlā hi rājānaḥ kośamūlakaro bhava
R kośa_kośa_Cp mūlāḥ_mūla_PNM hi_hi_ rājānaḥ_rājan_PNM kośa_kośa_Cp mūla_mūla_Cp karaḥ_kara_SNM bhava_bhū_SPr2Im
R koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam
R koṣṭhāgāram_koṣṭhāgāra_SNNe ca_ca_ te_tvad_SG nityam_nityam_ sphītam_sphīta_SNNe dhānyaiḥ_dhānya_PINe su_su_ saṃcitam_saṃci_SNPaNe
R sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava
R sadā_sadā_ astu_as_SPr3Im satsu_sat_PLM saṃnyastam_saṃnyas_SNPaNe dhana_dhana_Cp dhānya_dhānya_Cp paraḥ_para_SNM bhava_bhū_SPr2Im
R nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ
R nitya_nitya_Cp yuktāḥ_yuj_PNPaM ca_ca_ te_tvad_SG bhṛtyāḥ_bhṛtya_PNM bhavantu_bhū_PPr3Im raṇa_raṇa_Cp kovidāḥ_kovida_PNM
R vājināṃ ca prayogeṣu vaiśāradyam iheṣyate
R vājinām_vājin_PGM ca_ca_ prayogeṣu_prayoga_PLM vaiśāradyam_vaiśāradya_SNNe iha_iha_ iṣyate_iṣ_SPr3InPv
R jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ
R jñāti_jñāti_Cp bandhu_bandhu_Cp jana_jana_Cp avekṣī_avekṣin_SNM mitra_mitra_Cp sambandhi_sambandhin_Cp saṃvṛtaḥ_saṃvṛ_SNPaM
R paurakāryahitānveṣī bhava kauravanandana
R paura_paura_Cp kārya_kārya_Cp hita_hita_Cp anveṣī_anveṣin_SNM bhava_bhū_SPr2Im kaurava_kaurava_Cp nandanaiḥ_nandana_SVM
R eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā
R eṣā_etad_SNF te_tvad_SG naiṣṭhikā_naiṣṭhika_SNF buddhiḥ_buddhi_SNF prajñā_prajñā_SNF ca_ca_ abhihitā_abhidhā_SNPaF mayā_mad_SI
R śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi
R śvā_śvan_SNM te_tvad_SG nidarśanam_nidarśana_SNNe tātaiḥ_tāta_SVM kim_ka_SANe bhūyas_bhūyas_ śrotum_śru_In icchasi_iṣ_SPr2In
R saṃjaya uvāca
R saṃjayaḥ_saṃjaya_SNM uvāca_vac_SPs3In
R tasmin pravṛtte saṃgrāme naravājigajakṣaye
R tasmin_tad_SLM pravṛtte_pravṛt_SLPaM saṃgrāme_saṃgrāma_SLM nara_nara_Cp vāji_vājin_Cp gaja_gaja_Cp kṣaye_kṣaya_SLM
R śakuniḥ saubalo rājan sahadevaṃ samabhyayāt
R śakuniḥ_śakuni_SNM saubalaḥ_saubala_SNM rājñ_rājan_SVM sahadevam_sahadeva_SAM samabhyayāt_samabhiyā_SPs3In
R tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān
R tatas_tatas_ asya_idam_SGM āpatataḥ_āpat_SGPaPrM tūrṇam_tūrṇam_ sahadevaḥ_sahadeva_SNM pratāpavān_pratāpavat_SNM
R śaraughān preṣayāmāsa pataṃgān iva śīghragān
R śara_śara_Cp oghān_ogha_PAM preṣayāmāsa_preṣay_SPs3InPe pataṃgān_pataṃga_PAM iva_iva_ śīghra_śīghra_Cp gān_ga_PAM
R ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ
R ulūkaḥ_ulūka_SNM ca_ca_ raṇe_raṇa_SLM bhīmam_bhīma_SAM vivyādha_vyadh_SPs3In daśabhiḥ_daśan_PIM śaraiḥ_śara_PIM
R śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ
R śakuniḥ_śakuni_SNM tu_tu_ mahā_mahat_Cp rājaiḥ_rāja_SVM bhīmam_bhīma_SAM viddhvā_vyadh_Co tribhiḥ_tri_PIM śaraiḥ_śara_PIM
R sāyakānāṃ navatyā vai sahadevam avākirat
R sāyakānām_sāyaka_PGM navatyā_navati_SIF vai_vai_ sahadevam_sahadeva_SAM avākirat_avakṛ_S3ImIn
R te śūrāḥ samare rājan samāsādya parasparam
R te_tad_PNM śūrāḥ_śūra_PNM samare_samara_SLNe rājñ_rājan_SVM samāsādya_samāsāday_Co parasparam_paraspara_SAM
R vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ
R vivyadhuḥ_vyadh_PPs3In niśitaiḥ_niśā_PIPaM bāṇaiḥ_bāṇa_PIM kaṅka_kaṅka_Cp barhiṇa_barhiṇa_Cp vājitaiḥ_vājita_PIM
R svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ
R svarṇa_svarṇa_Cp puṅkhaiḥ_puṅkha_PIM śilā_śilā_Cp dhautaiḥ_dhāv_PIPaM ā_ā_ karṇāt_karṇa_SBM prahitaiḥ_prahi_PIPaM śaraiḥ_śara_PIM
R teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate
R teṣām_tad_PGM cāpa_cāpa_Cp bhuja_bhuja_Cp utsṛṣṭā_utsṛj_SNPaF śara_śara_Cp vṛṣṭiḥ_vṛṣṭi_SNF viśām_viś_PGF pate_pati_SVM
R ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ
R ācchādayat_ācchāday_S3ImIn diśaḥ_diś_PAF sarvāḥ_sarva_PAF dhārābhiḥ_dhārā_PIF iva_iva_ toyadaḥ_toyada_SNM
R tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata
R tatas_tatas_ kruddhaḥ_krudh_SNPaM raṇe_raṇa_SLM bhīmaḥ_bhīma_SNM sahadevaḥ_sahadeva_SNM ca_ca_ bhārataiḥ_bhārata_SVM
R ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau
R ceratuḥ_car_DuPs3In kadanam_kadana_SANe saṃkhye_saṃkhya_SLNe kurvantau_kṛ_DuNPaPrM su_su_ mahā_mahat_Cp balau_bala_DuNM
R tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata
R tābhyām_tad_DuIM śara_śara_Cp śataiḥ_śata_PINe channam_chad_SNPaNe tat_tad_SNNe balam_bala_SNNe te_tvad_SG bhārataiḥ_bhārata_SVM
R andhakāram ivākāśam abhavat tatra tatra ha
R andhakāram_andhakāra_SNNe iva_iva_ ākāśam_ākāśa_SNNe abhavat_bhū_S3ImIn tatra_tatra_ tatra_tatra_ ha_ha_
R aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate
R aśvaiḥ_aśva_PIM viparidhāvadbhiḥ_viparidhāv_PIPaPrM śara_śara_Cp channaiḥ_chad_PIPaM viśām_viś_PGF pate_pati_SVM
R tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn
R tatra_tatra_ tatra_tatra_ kṛtaḥ_kṛ_SNPaM mārgaḥ_mārga_SNM vikarṣadbhiḥ_vikṛṣ_PIPaPrM hatān_han_PAPaM bahūn_bahu_PAM
R nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ
R nihatānām_nihan_PGPaM hayānām_haya_PGM ca_ca_ saha_saha_ eva_eva_ haya_haya_Cp yodhibhiḥ_yodhin_PIM
R varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa
R varmabhiḥ_varman_PINe vinikṛttaiḥ_vinikṛt_PIPaNe ca_ca_ prāsaiḥ_prāsa_PIM chinnaiḥ_chid_PIPaM ca_ca_ māriṣaiḥ_māriṣa_SVM
R saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva
R saṃchannā_saṃchad_SNPaF pṛthivī_pṛthivī_SNF jajñe_jan_SPs3In kusumaiḥ_kusuma_PINe śabalā_śabalā_SNF iva_iva_
R yodhāstatra mahārāja samāsādya parasparam
R yodhāḥ_yodha_PNM tatra_tatra_ mahā_mahat_Cp rājaiḥ_rāja_SVM samāsādya_samāsāday_Co parasparam_paraspara_SAM
R vyacaranta raṇe kruddhā vinighnantaḥ parasparam
R vyacaranta_vicar_P3ImIn raṇe_raṇa_SLM kruddhāḥ_krudh_PNPaM vinighnantaḥ_vinihan_PNPaPrM parasparam_paraspara_SAM
R udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ
R udvṛtta_udvṛt_PaCp nayanaiḥ_nayana_PINe roṣāt_roṣa_SBM saṃdaṣṭa_saṃdaṃś_PaCp oṣṭha_oṣṭha_Cp puṭaiḥ_puṭa_PINe mukhaiḥ_mukha_PINe
R sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ
R sa_sa_ kuṇḍalaiḥ_kuṇḍala_PINe mahī_mahī_SNF channā_chad_SNPaF padma_padma_Cp kiñjalka_kiñjalka_Cp saṃnibhaiḥ_saṃnibha_PINe
R bhujaiśchinnair mahārāja nāgarājakaropamaiḥ
R bhujaiḥ_bhuja_PIM chinnaiḥ_chid_PIPaM mahā_mahat_Cp rājaiḥ_rāja_SVM nāga_nāga_Cp rāja_rājan_Cp kara_kara_Cp upamaiḥ_upama_PIM
R sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ
R sa_sa_ aṅgadaiḥ_aṅgada_PIM sa_sa_ tanutraiḥ_tanutra_PIM ca_ca_ sa_sa_ asi_asi_Cp prāsa_prāsa_Cp paraśvadhaiḥ_paraśvadha_PIM
R kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi
R kabandhaiḥ_kabandha_PIM utthitaiḥ_utthā_PIPaM chinnaiḥ_chid_PIPaM nṛtyadbhiḥ_nṛt_PIPaPrM ca_ca_ aparaiḥ_apara_PIM yudhi_yudh_SLF
R kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho
R kravyāda_kravyāda_Cp gaṇa_gaṇa_Cp saṃkīrṇā_saṃkṛ_SNPaF ghorā_ghora_SNF abhūt_bhū_SPs3In pṛthivī_pṛthivī_SNF vibho_vibhu_SVM
R alpāvaśiṣṭe sainye tu kauraveyānmahāhave
R alpa_alpa_Cp avaśiṣṭe_avaśiṣ_SLPaNe sainye_sainya_SLNe tu_tu_ kauraveyān_kauraveya_PAM mahā_mahat_Cp āhave_āhava_SLM
R prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam
R prahṛṣṭāḥ_prahṛṣ_PNPaM pāṇḍavāḥ_pāṇḍava_PNM bhūtvā_bhū_Co ninyire_nī_PPs3In yama_yama_Cp sādanam_sādana_SANe
R etasminn antare śūraḥ saubaleyaḥ pratāpavān
R etasmin_etad_SLNe antare_antara_SLNe śūraḥ_śūra_SNM saubaleyaḥ_saubaleya_SNM pratāpavān_pratāpavat_SNM
R prāsena sahadevasya śirasi prāharad bhṛśam
R prāseṇa_prāsa_SIM sahadevasya_sahadeva_SGM śirasi_śiras_SLNe prāharat_prahṛ_S3ImIn bhṛśam_bhṛśam_
R sa vihvalo mahārāja rathopastha upāviśat
R saḥ_tad_SNM vihvalaḥ_vihvala_SNM mahā_mahat_Cp rājaiḥ_rāja_SVM rathopasthe_rathopastha_SLM upāviśat_upaviś_S3ImIn
R sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān
R sahadevam_sahadeva_SAM tathā_tathā_ dṛṣṭvā_dṛś_Co bhīmasenaḥ_bhīmasena_SNM pratāpavān_pratāpavat_SNM
R sarvasainyāni saṃkruddho vārayāmāsa bhārata
R sarva_sarva_Cp sainyāni_sainya_PANe saṃkruddhaḥ_saṃkrudh_SNPaM vārayāmāsa_vāray_SPs3InPe bhārataiḥ_bhārata_SVM
R nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ
R nirbibheda_nirbhid_SPs3In ca_ca_ nārācaiḥ_nārāca_PIM śataśas_śataśas_ atha_atha_ sahasraśas_sahasraśas_
R vinirbhidyākaroccaiva siṃhanādam ariṃdama
R vinirbhidya_vinirbhid_Co akarot_kṛ_S3ImIn ca_ca_ eva_eva_ siṃhanādam_siṃhanāda_SAM ariṃdamaiḥ_ariṃdama_SVM
R tena śabdena vitrastāḥ sarve sahayavāraṇāḥ
R tena_tad_SIM śabdena_śabda_SIM vitrastāḥ_vitras_PNPaM sarve_sarva_PNM sa_sa_ haya_haya_Cp vāraṇāḥ_vāraṇa_PNM
R prādravan sahasā bhītāḥ śakuneśca padānugāḥ
R prādravan_pradru_P3ImIn sahasā_sahasā_ bhītāḥ_bhī_PNPaM śakuneḥ_śakuni_SGM ca_ca_ padānugāḥ_padānuga_PNM
R prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt
R prabhagnān_prabhañj_PAPaM atha_atha_ tān_tad_PAM dṛṣṭvā_dṛś_Co rājā_rājan_SNM duryodhanaḥ_duryodhana_SNM abravīt_brū_S3ImIn
R nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
R nivartadhvam_nivṛt_PPr2Im adharma_adharma_Cp jñāḥ_jña_PVM yudhyadhvam_yudh_PPr2Im kim_ka_SNNe sṛtena_sṛta_SINe vaḥ_tvad_PG
R iha kīrtiṃ samādhāya pretya lokān samaśnute
R iha_iha_ kīrtim_kīrti_SAF samādhāya_samādhā_Co pretya_pre_Co lokān_loka_PAM samaśnute_samaś_SPr3In
R prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan
R prāṇān_prāṇa_PAM jahāti_hā_SPr3In yaḥ_yad_SNM vīraḥ_vīra_SNM yudhi_yudh_SLF pṛṣṭham_pṛṣṭha_SANe adarśayān_adarśayat_SNM
R evam uktāstu te rājñā saubalasya padānugāḥ
R evam_evam_ uktāḥ_vac_PNPaM tu_tu_ te_tad_PNM rājñā_rājan_SIM saubalasya_saubala_SGM padānugāḥ_padānuga_PNM
R pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam
R pāṇḍavān_pāṇḍava_PAM abhyavartanta_abhivṛt_P3ImIn mṛtyum_mṛtyu_SAM kṛtvā_kṛ_Co nivartanam_nivartana_SANe
R dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ
R dravadbhiḥ_dru_PIPaPrM tatra_tatra_ rāja_rājan_Cp indraiḥ_indra_SVM kṛtaḥ_kṛ_SNPaM śabdaḥ_śabda_SNM ati_ati_ dāruṇaḥ_dāruṇa_SNM
R kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat
R kṣubdha_kṣubh_PaCp sāgara_sāgara_Cp saṃkāśaḥ_saṃkāśa_SNM kṣubhitaḥ_kṣubh_SNPaM sarvatas_sarvatas_ abhavat_bhū_S3ImIn
R tāṃstadāpatato dṛṣṭvā saubalasya padānugān
R tān_tad_PAM tadā_tadā_ āpatataḥ_āpat_PAPaPrM dṛṣṭvā_dṛś_Co saubalasya_saubala_SGM padānugān_padānuga_PAM
R pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ
R pratyudyayuḥ_pratyudyā_PPs3In mahā_mahat_Cp rājaiḥ_rāja_SVM pāṇḍavāḥ_pāṇḍava_PNM vijaye_vijaya_SLM vṛtāḥ_vṛ_PNPaM
R pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate
R pratyāśvasya_pratyāśvas_Co ca_ca_ durdharṣaḥ_durdharṣa_SNM sahadevaḥ_sahadeva_SNM viśām_viś_PGF pate_pati_SVM
R śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ
R śakunim_śakuni_SAM daśabhiḥ_daśan_PIM viddhvā_vyadh_Co hayān_haya_PAM ca_ca_ asya_idam_SGM tribhiḥ_tri_PIM śaraiḥ_śara_PIM
R dhanuścicheda ca śaraiḥ saubalasya hasann iva
R dhanuḥ_dhanus_SANe cicheda_chid_SPs3In ca_ca_ śaraiḥ_śara_PIM saubalasya_saubala_SGM hasan_has_SNPaPrM iva_iva_
R athānyad dhanur ādāya śakunir yuddhadurmadaḥ
R atha_atha_ anyat_anya_SANe dhanuḥ_dhanus_SANe ādāya_ādā_Co śakuniḥ_śakuni_SNM yuddha_yuddha_Cp durmadaḥ_durmada_SNM
R vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ
R vivyādha_vyadh_SPs3In nakulam_nakula_SAM ṣaṣṭyā_ṣaṣṭi_SIF bhīmasenam_bhīmasena_SAM ca_ca_ sapta_saptan_PIM
R ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ
R ulūkaḥ_ulūka_SNM api_api_ mahā_mahat_Cp rājaiḥ_rāja_SVM bhīmam_bhīma_SAM vivyādha_vyadh_SPs3In sapta_saptan_PIM
R sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe
R sahadevam_sahadeva_SAM ca_ca_ saptatyā_saptati_SIF parīpsan_parīps_SNPaPrM pitaram_pitṛ_SAM raṇe_raṇa_SLM
R taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ
R tam_tad_SAM bhīmasenaḥ_bhīmasena_SNM samare_samara_SLNe vivyādha_vyadh_SPs3In niśitaiḥ_niśā_PIPaM śaraiḥ_śara_PIM
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card