sentence
stringlengths
3
5.81k
unsandhied
stringlengths
6
14.2k
athartusaṃveśanādi
atha_atha_ ṛtu_ṛtu_Cp saṃveśana_saṃveśana_Cp ādi_ādi_SNNe
atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu
atha_atha_ yadi_yadi_ agāre_agāra_SLM sthūṇā_sthūṇā_SNF virohet_viruh_SPr3O kapotaḥ_kapota_SNM vā_vā_ āgāra_āgāra_Cp madhye_madhya_SLNe adhipatet_adhipat_SPr3O vāyasaḥ_vāyasa_SNM vā_vā_ gṛham_gṛha_SANe praviśet_praviś_SPr3O gauḥ_go_SNM vā_vā_ gām_go_SAF dhayet_dhā_SPr3O gauḥ_go_SNM ātmānam_ātman_SAM pratidhayet_pratidhā_SPr3O anaḍvān_anaḍuh_SNM vā_vā_ divam_div_SAM ullikhet_ullikh_SPr3O an_an_ agnau_agni_SLM vā_vā_ dhūmaḥ_dhūma_SNM jāyeta_jan_SPr3O an_an_ agnau_agni_SLM vā_vā_ dīpyeta_dīp_SPr3O madhu_madhu_SNNe vā_vā_ jāyeta_jan_SPr3O valmīkam_valmīka_SNNe vā_vā_ upajāyeta_upajan_SPr3O niryāsam_niryāsa_SNNe vā_vā_ upajāyeta_upajan_SPr3O chatrākam_chattrāka_SNNe vā_vā_ upajāyeta_upajan_SPr3O maṇḍūkaḥ_maṇḍūka_SNM vā_vā_ abbhriṇe_abbhriṇa_SLNe vāśayet_vāśay_SPr3O śvāna_śvāna_Cp prasūtaḥ_prasū_SNPaM vā_vā_ sarpaḥ_sarpa_SNM vā_vā_ gṛhapatim_gṛhapati_SAM jāyām_jāyā_SAF vā_vā_ upatapat_upatap_SNPaPrNe vindeta_vid_SPr3O anyeṣu_anya_PLM adbhuta_adbhuta_Cp utpāteṣu_utpāta_PLM
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām
atha_atha_ devayajana_devayajana_Cp ullekhana_ullekhana_Cp prabhṛti_prabhṛti_SANe ā_ā_ agni_agni_Cp mukhāt_mukha_SBNe kṛtvā_kṛ_Co pakvāt_pakva_SBNe juhoti_hu_SPr3In yatas_yatas_ indra_indra_SVM bhayāmahe_bhī_PPr1In svasti_svasti_Cp dāḥ_dā_SNM viśaspatiḥ_viśaspati_SNM iti_iti_ dvābhyām_dvi_DuIF
athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti
atha_atha_ ājya_ājya_Cp āhutīḥ_āhuti_PAF upajuhoti_upahu_SPr3In vāstoṣpate_vāstoṣpati_SVM vāstoṣpate_vāstoṣpati_SVM śam_śam_SANe naḥ_mad_PD devīḥ_devī_PNF indra_indra_Cp agnī_agni_DuVM rocanā_rocana_DuVM kayā_ka_SIF naḥ_mad_PD citraḥ_citra_SNM āḥ_as_S3ImIn bhuvat_bhū_SPs3Su kaḥ_ka_SNM adya_adya_ yuṅkte_yuj_SPr3In bhavatam_bhū_DuPr2Im naḥ_mad_PD samanasau_samanas_DuNM iti_iti_
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt
sviṣṭakṛt_sviṣṭakṛt_Cp prabhṛti_prabhṛti_SNNe siddham_sidh_SNPaNe ā_ā_ dhenu_dhenu_Cp vara_vara_Cp pradānāt_pradāna_SBNe
athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti
atha_atha_ apareṇa_apareṇa_ agnim_agni_SAM śamī_śamī_Cp parṇeṣu_parṇa_PLNe huta_huta_Cp śeṣam_śeṣa_SAM nidadhāti_nidhā_SPr3In śam_śam_SANe naḥ_mad_PD devīḥ_devī_PNF abhiṣṭaye_abhiṣṭi_SDF iti_iti_
sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti
sthālī_sthālī_Cp saṃkṣālanam_saṃkṣālana_SANe ājya_ājya_Cp śeṣam_śeṣa_SAM udaka_udaka_Cp śeṣam_śeṣa_SAM ca_ca_ pātryām_pātrī_SLF samānīya_samānī_Co teṣu_tad_PLM utpāteṣu_utpāta_PLM ninayet_ninī_SPr3O prokṣet_prokṣ_SPr3O vā_vā_ tat_tad_SANe śaṃyos_śaṃyos_ āvṛṇīmahe_āvṛ_PPr1In iti_iti_
annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati
annam_anna_SANe saṃskṛtya_saṃskṛ_Co brāhmaṇān_brāhmaṇa_PAM sampūjya_sampūjay_Co āśiṣaḥ_āśis_PAF vācayitvā_vācay_Co śivam_śiva_SNNe śivam_śiva_SNNe iti_iti_ prokṣati_prokṣ_SPr3In
adbhuto vyākhyātaḥ
adbhutaḥ_adbhuta_SNM vyākhyātaḥ_vyākhyā_SNPaM
R hariruvāca
R hariḥ_hari_SNM uvāca_vac_SPs3In
R rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye
R sthaṇḍila_sthaṇḍila_Cp ādiṣu_ādi_PLM siddhaye_siddhi_SDF
R śrīṃ hrīṃ mahālakṣmyai namaḥ
R śrīṃ_śrīṃ_ __hrīṃ_ mahālakṣmyai_mahālakṣmī_SDF namaḥ_namas_SNNe
R śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām
R śrāṃ_śrāṃ_ śrīṃ_śrīṃ_ śrūṃ_śrūṃ_ śraiṃ_śraiṃ_ śrauṃ_śrauṃ_ śraḥ_śraḥ_ kramāt_kramāt_ hṛdayam_hṛdaya_SANe ca_ca_ śiraḥ_śiras_SANe śikhām_śikhā_SAF
R kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet
R kavacam_kavaca_SANe netram_netra_SANe astram_astra_SANe ca_ca_ āsanam_āsana_SANe mūrtim_mūrti_SAF arcayet_arcay_SPr3O
R maṇḍale padmagarbhe ca caturdvāri rajo'nvite
R maṇḍale_maṇḍala_SLM padma_padma_Cp garbhe_garbha_SLM ca_ca_ catur_catur_Cp dvāri_dvār_SLF rajas_rajas_Cp anvite_anvita_SLM
R catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam
R catuḥṣaṣṭi_catuḥṣaṣṭi_Cp antam_anta_SNNe aṣṭa_aṣṭan_Cp ādi_ādi_SNNe kha_kha_Cp akṣe_akṣa_SLNe kha_kha_Cp akṣi_akṣi_Cp ādi_ādi_SNNe maṇḍalam_maṇḍala_SNNe
R khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt
R kha_kha_Cp akṣi_akṣi_Cp indu_indu_Cp sūrya_sūrya_Cp gam_ga_SNNe sarvam_sarva_SNNe kha_kha_Cp ādi_ādi_Cp veda_veda_Cp indu_indu_Cp vartanāt_vartana_SBNe
R lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum
R lakṣmīm_lakṣmī_SAF aṅgāni_aṅga_PANe ca_ca_ ekasmin_eka_SLM koṇe_koṇa_SLM durgām_durgā_SAF gaṇam_gaṇa_SAM gurum_guru_SAM
R kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk
R kṣetrapālam_kṣetrapāla_SAM atha_atha_ agni_agni_Cp ādau_ādi_SLM homān_homa_PAM juhāva_hu_SPs3In kāma_kāma_Cp bhāj_bhāj_SNM
R oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ
R om_oṃ_ ghaṃ_ghaṃ_ ṭaṃ_ṭaṃ_ ḍaṃ_ḍaṃ_ haṃ_haṃ_ śrī_śrī_Cp mahālakṣmyai_mahālakṣmī_SDF namaḥ_namas_SNNe
R anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ
R anena_idam_SINe pūjayet_pūjay_SPr3O lakṣmīm_lakṣmī_SAF pūrva_pūrva_Cp ukta_vac_PaCp parivārakaiḥ_parivāraka_PIM
R oṃ saiṃ sarasvatyai namaḥ
R om_oṃ_ saiṃ_saiṃ_ sarasvatyai_sarasvatī_SDF namaḥ_namas_SNNe
R oṃ hrīṃ saiṃ sarasvatyai namaḥ
R om_oṃ_ __hrīṃ_ saiṃ_saiṃ_ sarasvatyai_sarasvatī_SDF namaḥ_namas_SNNe
R oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ
R om_oṃ_ __hrīṃ_ om_oṃ_ __hrīṃ_ sarasvatyai_sarasvatī_SDF namaḥ_namas_SNNe
R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ
R iti_iti_ śrī_śrī_Cp gāruḍe_gāruḍa_SLNe mahāpurāṇe_mahāpurāṇa_SLNe pūrva_pūrva_Cp khaṇḍe_khaṇḍa_SLM prathama_prathama_Cp aṃśa_aṃśa_Cp ākhye_ākhyā_SLM ācāra_ācāra_Cp kāṇḍe_kāṇḍa_SLM lakṣmyarcananirūpaṇam_lakṣmyarcananirūpaṇa_SNNe nāma_nāma_ daśamaḥ_daśama_SNM adhyāyaḥ_adhyāya_SNM
R arjuna uvāca
R arjunaḥ_arjuna_SNM uvāca_vac_SPs3In
R bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe
R bhīmaiḥ_bhīma_SVM jyeṣṭhaḥ_jyeṣṭha_SNM guruḥ_guru_SNM mama_mad_SG tvam_tvad_SN na_na_ atas_atas_ anyat_anya_SANe vaktum_vac_In utsahe_utsah_SPr1In
R dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati
R dhṛtarāṣṭraḥ_dhṛtarāṣṭra_SNM hi_hi_ rāja_rājan_Cp ṛṣiḥ_ṛṣi_SNM sarvathā_sarvathā_ mānam_māna_SAM arhati_arh_SPr3In
R na smarantyaparāddhāni smaranti sukṛtāni ca
R na_na_ smaranti_smṛ_PPr3In aparāddhāni_aparādh_PAPaNe smaranti_smṛ_PPr3In su_su_ kṛtāni_kṛ_PAPaNe ca_ca_
R asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ
R a_a_ saṃbhinna_sambhid_PaCp artha_artha_Cp maryādāḥ_maryādā_PNM sādhavaḥ_sādhu_PNM puruṣa_puruṣa_Cp uttamāḥ_uttama_PNM
R idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam
R idam_idam_SANe mad_mad_Cp vacanāt_vacana_SBNe kṣattar_kṣattṛ_SVM kauravam_kaurava_SAM brūhi_brū_SPr2Im pārthivam_pārthiva_SAM
R yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham
R yāvat_yāvat_ icchati_iṣ_SPr3In putrāṇām_putra_PGM dātum_dā_In tāvat_tāvat_ dadāmi_dā_SPr1In aham_mad_SN
R bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām
R bhīṣma_bhīṣma_Cp ādīnām_ādi_PGM ca_ca_ sarveṣām_sarva_PGM suhṛdām_suhṛd_PGM upakāriṇām_upakārin_PGM
R mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ
R mama_mad_SG kośāt_kośa_SBM iti_iti_ vibho_vibhu_SVM mā_mā_ bhūt_bhū_SPs3 bhīmaḥ_bhīma_SNM su_su_ durmanāḥ_durmanas_SNM
R vaiśaṃpāyana uvāca
R vaiśampāyanaḥ_vaiśampāyana_SNM uvāca_vac_SPs3In
R ityukte dharmarājastam arjunaṃ pratyapūjayat
R iti_iti_ ukte_vac_SLPaNe dharmarājaḥ_dharmarāja_SNM tam_tad_SAM arjunam_arjuna_SAM pratyapūjayat_pratipūjay_S3ImIn
R bhīmasenaḥ kaṭākṣeṇa vīkṣāṃcakre dhanaṃjayam
R bhīmasenaḥ_bhīmasena_SNM kaṭākṣeṇa_kaṭākṣa_SIM vīkṣāṃcakre_vīkṣ_SPs3InPe dhanaṃjayam_dhanaṃjaya_SAM
R tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ
R tatas_tatas_ saḥ_tad_SNM viduram_vidura_SAM dhīmān_dhīmat_SNM vākyam_vākya_SANe āha_ah_SPs3In yudhiṣṭhiraḥ_yudhiṣṭhira_SNM
R na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati
R na_na_ bhīmasene_bhīmasena_SLM kopam_kopa_SAM saḥ_tad_SNM nṛpatiḥ_nṛpati_SNM kartum_kṛ_In arhati_arh_SPr3In
R parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ
R parikliṣṭaḥ_parikliś_SNPaM hi_hi_ bhīmaḥ_bhīma_SNM ayam_idam_SNM hima_hima_Cp vṛṣṭi_vṛṣṭi_Cp ātapa_ātapa_Cp ādibhiḥ_ādi_PINe
R duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava
R duḥkhaiḥ_duḥkha_PINe bahuvidhaiḥ_bahuvidha_PINe dhīmān_dhīmat_SNM araṇye_araṇya_SLNe viditam_vid_SNPaNe te_tvad_SG
R kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham
R kim_ka_SANe tu_tu_ mad_mad_Cp vacanāt_vacana_SBNe brūhi_brū_SPr2Im rājānam_rājan_SAM bharata_bharata_Cp ṛṣabham_ṛṣabha_SAM
R yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti
R yat_yad_SANe yat_yad_SANe icchasi_iṣ_SPr2In yāvat_yāvat_ ca_ca_ gṛhyatām_grah_SPr3ImPv mad_mad_Cp gṛhāt_gṛha_SBNe iti_iti_
R yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ
R yat_yad_SANe mātsaryam_mātsarya_SANe ayam_idam_SNM bhīmaḥ_bhīma_SNM karoti_kṛ_SPr3In bhṛśa_bhṛśa_Cp duḥkhitaḥ_duḥkhita_SNM
R na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ
R na_na_ tat_tad_SNNe manasi_manas_SLNe kartavyam_kṛ_SNNeGd iti_iti_ vācyaḥ_vac_SNMGd saḥ_tad_SNM pārthivaḥ_pārthiva_SNM
R yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani
R yat_yad_SNNe mama_mad_SG asti_as_SPr3In dhanam_dhana_SNNe kiṃcid_kaścit_SNNe arjunasya_arjuna_SGM ca_ca_ veśmani_veśman_SLNe
R tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ
R tasya_tad_SGNe svāmī_svāmin_SNM mahā_mahat_Cp rājaḥ_rāja_SNM iti_iti_ vācyaḥ_vac_SNMGd saḥ_tad_SNM pārthivaḥ_pārthiva_SNM
R dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ
R dadātu_dā_SPr3Im rājā_rājan_SNM viprebhyaḥ_vipra_PDM yatheṣṭam_yatheṣṭa_SANe kriyatām_kṛ_SPr3ImPv vyayaḥ_vyaya_SNM
R putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ
R putrāṇām_putra_PGM suhṛdām_suhṛd_PGM ca_ca_ eva_eva_ gacchatu_gam_SPr3Im ānṛṇyam_ānṛṇya_SANe adya_adya_ saḥ_tad_SNM
R idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa
R idam_idam_SNNe ca_ca_ api_api_ śarīram_śarīra_SNNe mama_mad_SG te_tvad_SG āyattam_āyat_SNPaNe janādhipaiḥ_janādhipa_SVM
R dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ
R dhanāni_dhana_PNNe ca_ca_ iti_iti_ viddhi_vid_SPr2Im tvam_tvad_SN kṣattar_kṣattṛ_SVM na_na_ asti_as_SPr3In atra_atra_ saṃśayaḥ_saṃśaya_SNM
R svedanamāha kṣārāmlairiti
R svedanam_svedana_SANe āha_ah_SPs3In kṣāra_kṣāra_Cp amlaiḥ_amla_PINe iti_iti_
R auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ
R auṣadhaiḥ_auṣadha_PINe tad_tad_Cp tad_tad_Cp lauha_lauha_Cp śodhaka_śodhaka_Cp dravyāṇām_dravya_PGNe svarasa_svarasa_Cp ādibhiḥ_ādi_PIM iti_iti_ arthaḥ_artha_SNM
R malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā
R mala_mala_Cp śaithilya_śaithilya_Cp kārakam_kāraka_SNNe svedanena_svedana_SINe mārdave_mārdava_SLNe jāte_jan_SLPaNe antar_antar_ malānām_mala_PGM pṛthakkaraṇam_pṛthakkaraṇa_SNNe vā_vā_
R yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate
R yathā_yathā_ antaḥkaraṇa_antaḥkaraṇa_Cp saṃyogāt_saṃyoga_SBM dravya_dravya_Cp antareṣu_antara_PLNe jñānam_jñāna_SNNe utpadyate_utpad_SPr3In tathā_tathā_ eva_eva_ tad_tad_Cp dravya_dravya_Cp samaveteṣu_samave_PLPaM karma_karman_Cp guṇeṣu_guṇa_PLM jñānam_jñāna_SNNe utpadyate_utpad_SPr3In
R yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt
R yathā_yathā_ ca_ca_ catuṣṭaya_catuṣṭaya_Cp saṃnikarṣāt_saṃnikarṣa_SBM sūkṣma_sūkṣma_Cp ādiṣu_ādi_PLNe mad_mad_Cp pratyakṣeṣu_pratyakṣa_PLNe ca_ca_ jñānam_jñāna_SNNe tathā_tathā_ eva_eva_ tad_tad_Cp samaveteṣu_samave_PLPaM guṇa_guṇa_Cp karmasu_karman_PLNe jñānam_jñāna_SNNe utpadyate_utpad_SPr3In saṃyukta_saṃyuj_PaCp samavāyāt_samavāya_SBM
pra somāso madacyutaḥ śravase no maghonaḥ
pra_pra_ somāsaḥ_soma_PNM mada_mada_Cp cyutaḥ_cyut_PNM śravase_śravas_SDNe naḥ_mad_PG maghonaḥ_maghavan_SGM
sutā vidathe akramuḥ
sutāḥ_su_PNPaM vidathe_vidatha_SLNe akramuḥ_kram_PPs3In
ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ
āt_āt_ īm_īṃ_ tritasya_trita_SGM yoṣaṇaḥ_yoṣan_PNF harim_hari_SAM hinvanti_hi_PPr3In adribhiḥ_adri_PIM
indum indrāya pītaye
indum_indu_SAM indrāya_indra_SDM pītaye_pā_In
āt īm haṃsaḥ yathā gaṇam viśvasya avīvaśat matim
āt_āt_U īm_īṃ_U haṃsaḥ_haṃsa_SNM yathā_yathā_U gaṇam_gaṇa_SAM viśvasya_viśva_SGM avīvaśat_vāś_SPs3In matim_mati_SAF
atyaḥ na gobhiḥ ajyate
atyaḥ_atya_SNM na_na_U gobhiḥ_go_PIM ajyate_añj_SPr3InPv
ubhe somāvacākaśan mṛgo na takto arṣasi
ubhe_ubh_DuAF soma_soma_SVM avacākaśan_avacākaś_SNPaPrM mṛgaḥ_mṛga_SNM na_na_ taktaḥ_tak_SNPaM arṣasi_ṛṣ_SPr2In
sīdann ṛtasya yonim ā
sīdan_sad_SNPaPrM ṛtasya_ṛta_SGNe yonim_yoni_SAF ā_ā_
abhi gāvaḥ anūṣata yoṣā jāram iva priyam
abhi_abhi_U gāvaḥ_go_PNM anūṣata_nū_PPs3In yoṣā_yoṣā_SNF jāram_jāra_SAM iva_iva_U priyam_priya_SAM
agan ājim yathā hitam
agan_gam_SPs3In ājim_āji_SAM yathā_yathā_U hitam_hi_SAPaPsM
asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca
asme_mad_PD dhehi_dhā_SPr2Im dyumat_dyumat_SANe yaśaḥ_yaśas_SANe maghavadbhyaḥ_maghavan_PDM ca_ca_ mahyam_mad_SD ca_ca_
sanim medhām uta śravaḥ
sanim_sani_SAM medhām_medhā_SAF uta_uta_ śravaḥ_śravas_SANe
R yudhiṣṭhira uvāca
R yudhiṣṭhiraḥ_yudhiṣṭhira_SNM uvāca_vac_SPs3In
R satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha
R satyam_satya_SANe kṣamām_kṣamā_SAF damam_dama_SAM prajñām_prajñā_SAF praśaṃsanti_praśaṃs_PPr3In pitāmahaiḥ_pitāmaha_SVM
R vidvāṃso manujā loke katham etanmataṃ tava
R vidvasaḥ_vidvas_PNM manujāḥ_manuja_PNM loke_loka_SLM katham_katham_ etat_etad_SNNe matam_man_SNPaNe te_tvad_SG
R bhīṣma uvāca
R bhīṣmaḥ_bhīṣma_SNM uvāca_vac_SPs3In
R atra te vartayiṣye 'ham itihāsaṃ purātanam
R atra_atra_ te_tvad_SD vartayiṣye_vartay_SFu1In aham_mad_SN itihāsam_itihāsa_SAM purātanam_purātana_SAM
R sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira
R sādhyānām_sādhya_PGM iha_iha_ saṃvādam_saṃvāda_SAM haṃsasya_haṃsa_SGM ca_ca_ yudhiṣṭhiraiḥ_yudhiṣṭhira_SVM
R haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ
R haṃsaḥ_haṃsa_SNM bhūtvā_bhū_Co atha_atha_ sauvarṇaḥ_sauvarṇa_SNM tu_tu_ ajaḥ_aja_SNM nityaḥ_nitya_SNM prajāpatiḥ_prajāpati_SNM
R sa vai paryeti lokāṃstrīn atha sādhyān upāgamat
R saḥ_tad_SNM vai_vai_ paryeti_parī_SPr3In lokān_loka_PAM trīn_tri_PAM atha_atha_ sādhyān_sādhya_PAM upāgamat_upagam_SPs3InTh
R sādhyā ūcuḥ
R sādhyāḥ_sādhya_PNM ūcuḥ_vac_PPs3In
R śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe
R śakune_śakuni_SVM vayam_mad_PN sma_sma_ devāḥ_deva_PNM vai_vai_ sādhyāḥ_sādhya_PNM tvā_tvad_SA anuyujmahe_anuyuj_PPr1In
R pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit
R pṛcchāmaḥ_pracch_PPr1In tvā_tvad_SA mokṣa_mokṣa_Cp dharmam_dharma_SAM bhavān_bhavat_SNM ca_ca_ kila_kila_ mokṣa_mokṣa_Cp vid_vid_SNM
R śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin
R śrutaḥ_śru_SNPaM asi_as_SPr2In naḥ_mad_PG paṇḍitaḥ_paṇḍita_SNM dhīra_dhīra_Cp vādī_vādin_SNM sādhu_sādhu_Cp śabdaḥ_śabda_SNM patate_pat_SPr3In te_tvad_SG patatrin_patatrin_SVM
R kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman
R kim_ka_SANe manyase_man_SPr2In śreṣṭhatamam_śreṣṭhatama_SANe dvijaiḥ_dvija_SVM tvam_tvad_SN kasmin_ka_SLNe manaḥ_manas_SNNe te_tvad_SG ramate_ram_SPr3In mahātman_mahātman_SVM
R tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam
R tat_tad_SANe naḥ_mad_PA kāryam_kārya_SANe pakṣi_pakṣin_Cp varaiḥ_vara_SVM praśādhi_praśās_SPr2Im yat_yad_SANe kāryāṇām_kārya_PGNe manyase_man_SPr2In śreṣṭham_śreṣṭha_SANe ekam_eka_SANe
R yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram
R yat_yad_SANe kṛtvā_kṛ_Co vai_vai_ puruṣaḥ_puruṣa_SNM sarva_sarva_Cp bandhaiḥ_bandha_PIM vimucyate_vimuc_SPr3InPv vihaga_vihaga_Cp indraiḥ_indra_SVM iha_iha_ śīghram_śīghram_
R haṃsa uvāca
R haṃsaḥ_haṃsa_SNM uvāca_vac_SPs3In
R idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ
R idam_idam_SNNe kāryam_kārya_SNNe amṛta_amṛta_Cp āśāḥ_āśa_PVM śṛṇomi_śru_SPr1In tapaḥ_tapas_SNNe damaḥ_dama_SNM satyam_satya_SNNe ātma_ātman_Cp abhiguptiḥ_abhigupti_SNF
R granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta
R granthīn_granthi_PAM vimucya_vimuc_Co hṛdayasya_hṛdaya_SGNe sarvān_sarva_PAM priya_priya_Cp apriye_apriya_DuANe svam_sva_SAM vaśam_vaśa_SAM ānayīta_ānī_SPr3O
R nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta
R nāruṃtudaḥ_nāruṃtuda_SNM syāt_as_SPr3O na_na_ nṛśaṃsa_nṛśaṃsa_Cp vādī_vādin_SNM na_na_ hīnāt_hīna_SBNe param_para_SANe abhyādadīta_abhyādā_SPr3O
R yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām
R yayā_yad_SIF asya_idam_SGM vācā_vāc_SIF paraḥ_para_SNM udvijeta_udvij_SPr3O na_na_ tām_tad_SAF vadet_vad_SPr3O ruśatīm_ruśat_SAF pāpa_pāpa_Cp lokyām_lokya_SAF
R vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni
R vāc_vāc_Cp sāyakāḥ_sāyaka_PNM vadanāt_vadana_SBNe niṣpatanti_niṣpat_PPr3In yaiḥ_yad_PIM āhataḥ_āhan_SNPaM śocati_śuc_SPr3In rātri_rātri_Cp ahāni_ahar_PANe
R parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu
R parasya_para_SGM na_na_ amarmasu_amarman_PLNe te_tad_PNM patanti_pat_PPr3In tān_tad_PAM paṇḍitaḥ_paṇḍita_SNM na_na_ avasṛjet_avasṛj_SPr3O pareṣu_para_PLM
R paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ
R paraḥ_para_SNM ced_ced_ enam_enad_SAM ativāda_ativāda_Cp bāṇaiḥ_bāṇa_PIM bhṛśam_bhṛśam_ vidhyet_vyadh_SPr3O śamaḥ_śama_SNM eva_eva_ iha_iha_ kāryaḥ_kṛ_SNMGd
R saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya
R saṃroṣyamāṇaḥ_saṃroṣay_SNPaPrMPv pratimṛṣyate_pratimṛṣ_SPr3In yaḥ_yad_SNM saḥ_tad_SNM ādatte_ādā_SPr3In sukṛtam_sukṛta_SANe vai_vai_ parasya_para_SGM
R kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum
R kṣepa_kṣepa_Cp abhimānāt_abhimāna_SBM abhiṣaṅga_abhiṣaṅga_Cp vyalīkam_vyalīka_SANe nigṛhṇāti_nigrah_SPr3In jvalitam_jval_SAPaM yaḥ_yad_SNM ca_ca_ manyum_manyu_SAM
R aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām
R aduṣṭa_aduṣṭa_Cp cetāḥ_cetas_SNM muditaḥ_mud_SNPaM anasūyuḥ_anasūyu_SNM saḥ_tad_SNM ādatte_ādā_SPr3In sukṛtam_sukṛta_SANe vai_vai_ pareṣām_para_PGM
R ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam
R ākruśyamānaḥ_ākruś_SNPaPrMPv na_na_ vadāmi_vad_SPr1In kiṃcid_kaścit_SANe kṣamāmi_kṣam_SPr1In aham_mad_SN tāḍyamānaḥ_tāḍay_SNPaPrMPv ca_ca_ nityam_nityam_
R śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam
R śreṣṭham_śreṣṭha_SANe hi_hi_ etat_etad_SANe kṣamam_kṣama_SANe api_api_ āhuḥ_ah_PPs3In āryāḥ_ārya_PNM satyam_satya_SANe tathā_tathā_ eva_eva_ ārjavam_ārjava_SANe ānṛśaṃsyam_ānṛśaṃsya_SANe
R vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
R vedasya_veda_SGM upaniṣad_upaniṣad_SNF satyam_satya_SNNe satyasya_satya_SGNe upaniṣad_upaniṣad_SNF damaḥ_dama_SNM
R damasyopaniṣanmokṣa etat sarvānuśāsanam
R damasya_dama_SGM upaniṣad_upaniṣad_SNF mokṣaḥ_mokṣa_SNM etat_etad_SNNe sarva_sarva_Cp anuśāsanam_anuśāsana_SNNe
R vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam
R vācaḥ_vāc_SGF vegam_vega_SAM manasaḥ_manas_SGNe krodha_krodha_Cp vegam_vega_SAM vivitsā_vivitsā_Cp vegam_vega_SAM udara_udara_Cp upastha_upastha_Cp vegam_vega_SAM
R etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca
R etān_etad_PAM vegān_vega_PAM yaḥ_yad_SNM viṣahati_viṣah_SPr3In udīrṇān_udīr_PAPaM tam_tad_SAM manye_man_SPr1In aham_mad_SN brāhmaṇam_brāhmaṇa_SAM vai_vai_ munim_muni_SAM ca_ca_