sentence
stringlengths
3
5.81k
unsandhied
stringlengths
6
14.2k
R śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ
R śakunim_śakuni_SAM ca_ca_ catuḥṣaṣṭyā_catuḥṣaṣṭi_SIF pārśva_pārśva_Cp sthān_stha_PAM ca_ca_ tribhiḥ_tri_PIM tribhiḥ_tri_PIM
R te hanyamānā bhīmena nārācaistailapāyitaiḥ
R te_tad_PNM hanyamānāḥ_han_PNPaPrMPv bhīmena_bhīma_SIM nārācaiḥ_nārāca_PIM taila_taila_Cp pāyitaiḥ_pāyay_PIPaM
R sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ
R sahadevam_sahadeva_SAM raṇe_raṇa_SLM kruddhāḥ_krudh_PNPaM chādayan_chāday_P3ImIn śara_śara_Cp vṛṣṭibhiḥ_vṛṣṭi_PIF
R parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ
R parvatam_parvata_SAM vāri_vāri_Cp dhārābhiḥ_dhārā_PIF sa_sa_ vidyutaḥ_vidyut_PNF iva_iva_ ambudāḥ_ambuda_PNM
R tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān
R tatas_tatas_ asya_idam_SGM āpatataḥ_āpat_SGPaPrM śūraḥ_śūra_SNM sahadevaḥ_sahadeva_SNM pratāpavān_pratāpavat_SNM
R ulūkasya mahārāja bhallenāpāharacchiraḥ
R ulūkasya_ulūka_SGM mahā_mahat_Cp rājaiḥ_rāja_SVM bhallena_bhalla_SIM apāharat_apahṛ_S3ImIn śiraḥ_śiras_SANe
R sa jagāma rathād bhūmiṃ sahadevena pātitaḥ
R saḥ_tad_SNM jagāma_gam_SPs3In rathāt_ratha_SBM bhūmim_bhūmi_SAF sahadevena_sahadeva_SIM pātitaḥ_pātay_SNPaM
R rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi
R rudhira_rudhira_Cp āpluta_āplu_PaCp sarva_sarva_Cp aṅgaḥ_aṅga_SNM nandayan_nanday_SNPaPrM pāṇḍavān_pāṇḍava_PAM yudhi_yudh_SLF
R putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata
R putram_putra_SAM tu_tu_ nihatam_nihan_SAPaM dṛṣṭvā_dṛś_Co śakuniḥ_śakuni_SNM tatra_tatra_ bhārataiḥ_bhārata_SVM
R sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran
R sa_sa_ aśru_aśru_Cp kaṇṭhaḥ_kaṇṭha_SNM viniḥśvasya_viniḥśvas_Co kṣattuḥ_kṣattṛ_SGM vākyam_vākya_SANe anusmaran_anusmṛ_SNPaPrM
R cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan
R cintayitvā_cintay_Co muhūrtam_muhūrta_SANe saḥ_tad_SNM bāṣpa_bāṣpa_Cp pūrṇa_pṛ_PaCp īkṣaṇaḥ_īkṣaṇa_SNM śvasan_śvas_SNPaPrM
R sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ
R sahadevam_sahadeva_SAM samāsādya_samāsāday_Co tribhiḥ_tri_PIM vivyādha_vyadh_SPs3In sāyakaiḥ_sāyaka_PIM
R tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān
R tān_tad_PAM apāsya_apās_Co śarān_śara_PAM muktān_muc_PAPaM śara_śara_Cp saṃghaiḥ_saṃgha_PIM pratāpavān_pratāpavat_SNM
R sahadevo mahārāja dhanuścicheda saṃyuge
R sahadevaḥ_sahadeva_SNM mahā_mahat_Cp rājaiḥ_rāja_SVM dhanuḥ_dhanus_SANe cicheda_chid_SPs3In saṃyuge_saṃyuga_SLNe
R chinne dhanuṣi rājendra śakuniḥ saubalastadā
R chinne_chid_SLPaNe dhanuṣi_dhanus_SLNe rāja_rājan_Cp indraiḥ_indra_SVM śakuniḥ_śakuni_SNM saubalaḥ_saubala_SNM tadā_tadā_
R pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot
R pragṛhya_pragrah_Co vipulam_vipula_SAM khaḍgam_khaḍga_SAM sahadevāya_sahadeva_SDM prāhiṇot_prahi_S3ImIn
R tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate
R tam_tad_SAM āpatantam_āpat_SAPaPrM sahasā_sahasā_ ghora_ghora_Cp rūpam_rūpa_SAM viśām_viś_PGF pate_pati_SVM
R dvidhā cicheda samare saubalasya hasann iva
R dvidhā_dvidhā_ cicheda_chid_SPs3In samare_samara_SLNe saubalasya_saubala_SGM hasan_has_SNPaPrM iva_iva_
R asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām
R asim_asi_SAM dṛṣṭvā_dṛś_Co dvidhā_dvidhā_ chinnam_chid_SAPaM pragṛhya_pragrah_Co mahatīm_mahat_SAF gadām_gadā_SAF
R prāhiṇot sahadevāya sā moghā nyapatad bhuvi
R prāhiṇot_prahi_S3ImIn sahadevāya_sahadeva_SDM sā_tad_SNF moghā_mogha_SNF nyapatat_nipat_S3ImIn bhuvi_bhū_SLF
R tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām
R tatas_tatas_ śaktim_śakti_SAF mahā_mahat_Cp ghorām_ghora_SAF kālarātrim_kālarātri_SAF iva_iva_ udyatām_udyam_SAPaF
R preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ
R preṣayāmāsa_preṣay_SPs3InPe saṃkruddhaḥ_saṃkrudh_SNPaM pāṇḍavam_pāṇḍava_SAM prati_prati_ saubalaḥ_saubala_SNM
R tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ
R tām_tad_SAF āpatatīm_āpat_SAPaPrF sahasā_sahasā_ śaraiḥ_śara_PIM kāñcana_kāñcana_Cp bhūṣaṇaiḥ_bhūṣaṇa_PIM
R tridhā cicheda samare sahadevo hasann iva
R tridhā_tridhā_ cicheda_chid_SPs3In samare_samara_SLNe sahadevaḥ_sahadeva_SNM hasan_has_SNPaPrM iva_iva_
R sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā
R sā_tad_SNF papāta_pat_SPs3In tridhā_tridhā_ chinnā_chid_SNPaF bhūmau_bhūmi_SLF kanaka_kanaka_Cp bhūṣaṇā_bhūṣaṇa_SNF
R śīryamāṇā yathā dīptā gaganād vai śatahradā
R śīryamāṇā_śṛ_SNPaPrFPv yathā_yathā_ dīptā_dīp_SNPaF gaganāt_gagana_SBNe vai_vai_ śatahradā_śatahradā_SNF
R śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam
R śaktim_śakti_SAF vinihatām_vinihan_SAPaF dṛṣṭvā_dṛś_Co saubalam_saubala_SAM ca_ca_ bhaya_bhaya_Cp arditam_arday_SAPaM
R dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ
R dudruvuḥ_dru_PPs3In tāvakāḥ_tāvaka_PNM sarve_sarva_PNM bhaye_bhaya_SLNe jāte_jan_SLPaNe sa_sa_ saubalāḥ_saubala_PNM
R athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ
R atha_atha_ utkruṣṭam_utkruṣṭa_SNNe mahat_mahat_SNNe hi_hi_ āsīt_as_S3ImIn pāṇḍavaiḥ_pāṇḍava_PIM jita_ji_PaCp kāśibhiḥ_kāśin_PIM
R dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan
R dhārtarāṣṭrāḥ_dhārtarāṣṭra_PNM tatas_tatas_ sarve_sarva_PNM prāyaśas_prāyaśas_ vimukhāḥ_vimukha_PNM abhavan_bhū_P3ImIn
R tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān
R tān_tad_PAM vai_vai_ vimanasaḥ_vimanas_PAM dṛṣṭvā_dṛś_Co mādrī_mādrī_Cp putraḥ_putra_SNM pratāpavān_pratāpavat_SNM
R śarair anekasāhasrair vārayāmāsa saṃyuge
R śaraiḥ_śara_PIM aneka_aneka_Cp sāhasraiḥ_sāhasra_PIM vārayāmāsa_vāray_SPs3InPe saṃyuge_saṃyuga_SLNe
R tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam
R tatas_tatas_ gāndhārakaiḥ_gāndhāraka_PIM guptam_gup_SAPaM pṛṣṭhaiḥ_pṛṣṭha_PINe aśvaiḥ_aśva_PIM jaye_jaya_SLM dhṛtam_dhṛ_SAPaM
R āsasāda raṇe yāntaṃ sahadevo 'tha saubalam
R āsasāda_āsad_SPs3In raṇe_raṇa_SLM yāntam_yā_SAPaPrM sahadevaḥ_sahadeva_SNM atha_atha_ saubalam_saubala_SAM
R svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa
R svam_sva_SAM aṃśam_aṃśa_SAM avaśiṣṭam_avaśiṣ_SAPaM saḥ_tad_SNM saṃsmṛtya_saṃsmṛ_Co śakunim_śakuni_SAM nṛpaiḥ_nṛpa_SVM
R rathena kāñcanāṅgena sahadevaḥ samabhyayāt
R rathena_ratha_SIM kāñcana_kāñcana_Cp aṅgena_aṅga_SIM sahadevaḥ_sahadeva_SNM samabhyayāt_samabhiyā_SPs3In
R adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ
R adhijyam_adhijya_SANe balavat_balavat_SANe kṛtvā_kṛ_Co vyākṣipan_vyākṣip_SNPaPrM su_su_ mahat_mahat_SANe dhanuḥ_dhanus_SANe
R sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ
R saḥ_tad_SNM saubalam_saubala_SAM abhidrutya_abhidru_Co gṛdhra_gṛdhra_Cp pattraiḥ_pattra_PIM śilā_śilā_Cp śitaiḥ_śā_PIPaM
R bhṛśam abhyahanat kruddhastottrair iva mahādvipam
R bhṛśam_bhṛśam_ abhyahanat_abhihan_SPs3InTh kruddhaḥ_krudh_SNPaM tottraiḥ_tottra_PINe iva_iva_ mahā_mahat_Cp dvipam_dvipa_SAM
R uvāca cainaṃ medhāvī nigṛhya smārayann iva
R uvāca_vac_SPs3In ca_ca_ enam_enad_SAM medhāvī_medhāvin_SNM nigṛhya_nigrah_Co smārayan_smāray_SNPaPrM iva_iva_
R kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava
R kṣatra_kṣatra_Cp dharme_dharma_SLM sthitaḥ_sthā_SNPaM bhūtvā_bhū_Co yudhyasva_yudh_SPr2Im puruṣaḥ_puruṣa_SNM bhava_bhū_SPr2Im
R yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale
R yat_yad_SANe tadā_tadā_ hṛṣyase_hṛṣ_SPr2In mūḍhaiḥ_muh_SVPaM glahan_glah_SNPaPrM akṣaiḥ_akṣa_PIM sabhā_sabhā_Cp tale_tala_SLM
R phalam adya prapadyasva karmaṇastasya durmate
R phalam_phala_SANe adya_adya_ prapadyasva_prapad_SPr2Im karmaṇaḥ_karman_SGNe tasya_tad_SGNe durmate_durmati_SVM
R nihatāste durātmāno ye 'smān avahasan purā
R nihatāḥ_nihan_PNPaM te_tad_PNM durātmānaḥ_durātman_PNM ye_yad_PNM asmān_mad_PAM avahasan_avahas_P3ImIn purā_purā_
R duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ
R duryodhanaḥ_duryodhana_SNM kulāṅgāraḥ_kulāṅgāra_SNM śiṣṭaḥ_śiṣ_SNPaM tvam_tvad_SN tasya_tad_SGM mātulaḥ_mātula_SNM
R adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ
R adya_adya_ te_tvad_SG vihaniṣyāmi_vihan_SFu1In kṣureṇa_kṣura_SIM unmathitam_unmath_SAPaNe śiraḥ_śiras_SANe
R vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā
R vṛkṣāt_vṛkṣa_SBM phalam_phala_SANe iva_iva_ uddhṛtya_uddhṛ_Co laguḍena_laguḍa_SIM pramāthinā_pramāthin_SIM
R evam uktvā mahārāja sahadevo mahābalaḥ
R evam_evam_ uktvā_vac_Co mahā_mahat_Cp rājaiḥ_rāja_SVM sahadevaḥ_sahadeva_SNM mahā_mahat_Cp balaḥ_bala_SNM
R saṃkruddho naraśārdūlo vegenābhijagāma ha
R saṃkruddhaḥ_saṃkrudh_SNPaM nara_nara_Cp śārdūlaḥ_śārdūla_SNM vegena_vega_SIM abhijagāma_abhigam_SPs3In ha_ha_
R abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ
R abhigamya_abhigam_Co tu_tu_ durdharṣaḥ_durdharṣa_SNM sahadevaḥ_sahadeva_SNM yudhām_yudh_PGF patiḥ_pati_SNM
R vikṛṣya balavaccāpaṃ krodhena prahasann iva
R vikṛṣya_vikṛṣ_Co balavat_balavat_SANe cāpam_cāpa_SANe krodhena_krodha_SIM prahasan_prahas_SNPaPrM iva_iva_
R śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ
R śakunim_śakuni_SAM daśabhiḥ_daśan_PIM viddhvā_vyadh_Co caturbhiḥ_catur_PIM ca_ca_ asya_idam_SGM vājinaḥ_vājin_PAM
R chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat
R chattram_chattra_SANe dhvajam_dhvaja_SANe dhanuḥ_dhanus_SANe ca_ca_ asya_idam_SGM chittvā_chid_Co siṃhaḥ_siṃha_SNM iva_iva_ anadat_nad_S3ImIn
R chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ
R chinna_chid_PaCp dhvaja_dhvaja_Cp dhanus_dhanus_Cp chattraḥ_chattra_SNM sahadevena_sahadeva_SIM saubalaḥ_saubala_SNM
R tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ
R tatas_tatas_ viddhaḥ_vyadh_SNPaM ca_ca_ bahubhiḥ_bahu_PIM sarva_sarva_Cp marmasu_marman_PLNe sāyakaiḥ_sāyaka_PIM
R tato bhūyo mahārāja sahadevaḥ pratāpavān
R tatas_tatas_ bhūyas_bhūyas_ mahā_mahat_Cp rājaiḥ_rāja_SVM sahadevaḥ_sahadeva_SNM pratāpavān_pratāpavat_SNM
R śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām
R śakuneḥ_śakuni_SGM preṣayāmāsa_preṣay_SPs3InPe śara_śara_Cp vṛṣṭim_vṛṣṭi_SAF durāsadām_durāsada_SAF
R tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde
R tatas_tatas_ tu_tu_ kruddhaḥ_krudh_SNPaM subalasya_subala_SGM putraḥ_putra_SNM mādrī_mādrī_Cp sutam_suta_SAM sahadevam_sahadeva_SAM vimarde_vimarda_SLM
R prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram
R prāseṇa_prāsa_SIM jāmbūnada_jāmbūnada_Cp bhūṣaṇena_bhūṣaṇa_SIM jighāṃsuḥ_jighāṃsu_SNM ekaḥ_eka_SNM abhipapāta_abhipat_SPs3In śīghram_śīghram_
R mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre
R mādrī_mādrī_Cp sutaḥ_suta_SNM tasya_tad_SGM samudyatam_samudyam_SAPaM tam_tad_SAM prāsam_prāsa_SAM su_su_ vṛttau_vṛtta_DuAM ca_ca_ bhujau_bhuja_DuAM raṇa_raṇa_Cp agre_agra_SLNe
R bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye
R bhallaiḥ_bhalla_PIM tribhiḥ_tri_PIM yugapad_yugapad_ saṃcakarta_saṃkṛt_SPs3In nanāda_nad_SPs3In ca_ca_ uccais_uccais_ tarasā_taras_SINe āji_āji_Cp madhye_madhya_SLNe
R tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena
R tasya_tad_SGM āśukārī_āśukārin_SNM su_su_ samāhitena_samādhā_SIPaM suvarṇa_suvarṇa_Cp puṅkhena_puṅkha_SIM dṛḍha_dṛḍha_Cp āyasena_āyasa_SIM
R bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ
R bhallena_bhalla_SIM sarva_sarva_Cp āvaraṇa_āvaraṇa_Cp atigena_atiga_SIM śiraḥ_śiras_SANe śarīrāt_śarīra_SBNe pramamātha_pramath_SPs3In bhūyas_bhūyas_
R śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena
R śareṇa_śara_SIM kārtasvara_kārtasvara_Cp bhūṣitena_bhūṣay_SIPaM divākara_divākara_Cp ābhena_ābha_SIM su_su_ saṃśitena_saṃśā_SIPaM
R hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ
R hṛta_hṛ_PaCp uttamāṅgaḥ_uttamāṅga_SNM yudhi_yudh_SLF pāṇḍavena_pāṇḍava_SIM papāta_pat_SPs3In bhūmau_bhūmi_SLF subalasya_subala_SGM putraḥ_putra_SNM
R sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena
R saḥ_tad_SNM tat_tad_SANe śiraḥ_śiras_SANe vegavatā_vegavat_SIM śareṇa_śara_SIM suvarṇa_suvarṇa_Cp puṅkhena_puṅkha_SIM śilā_śilā_Cp śitena_śā_SIPaM
R prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam
R kupitaḥ_kup_SNPaM pāṇḍu_pāṇḍu_Cp putraḥ_putra_SNM yat_yad_SNNe tat_tad_SNNe kurūṇām_kuru_PGM anayasya_anaya_SGM mūlam_mūla_SNNe
R hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram
R hṛta_hṛ_PaCp uttamāṅgam_uttamāṅga_SAM śakunim_śakuni_SAM samīkṣya_samīkṣ_Co bhūmau_bhūmi_SLF śayānam_śī_SAPaPrM rudhira_rudhira_Cp ārdra_ārdra_Cp gātram_gātra_SAM
R yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ
R yodhāḥ_yodha_PNM tvadīyāḥ_tvadīya_PNM bhaya_bhaya_Cp naṣṭa_naś_PaCp sattvāḥ_sattva_PNM diśaḥ_diś_PAF prajagmuḥ_pragam_PPs3In pragṛhīta_pragrah_PaCp śastrāḥ_śastra_PNM
R vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca
R vipradrutāḥ_vipradru_PNPaM śuṣka_śuṣka_Cp mukhāḥ_mukha_PNM visaṃjñāḥ_visaṃjña_PNM gāṇḍīva_gāṇḍīva_Cp ghoṣeṇa_ghoṣa_SIM samāhatāḥ_samāhan_PNPaM ca_ca_
R bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ
R bhaya_bhaya_Cp arditāḥ_arday_PNPaM bhagna_bhañj_PaCp ratha_ratha_Cp aśva_aśva_Cp nāgāḥ_nāga_PNM padātayaḥ_padāti_PNM ca_ca_ eva_eva_ sa_sa_ dhārtarāṣṭrāḥ_dhārtarāṣṭra_PNM
R tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ
R tatas_tatas_ rathāt_ratha_SBM śakunim_śakuni_SAM pātayitvā_pātay_Co mudā_mud_SIF anvitāḥ_anvita_PNM bhārataiḥ_bhārata_SVM pāṇḍaveyāḥ_pāṇḍaveya_PNM
R śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ
R śaṅkhān_śaṅkha_PAM pradadhmuḥ_pradham_PPs3In samare_samara_SLNe prahṛṣṭāḥ_prahṛṣ_PNPaM sa_sa_ keśavāḥ_keśava_PNM sainikān_sainika_PAM harṣayantaḥ_harṣay_PNPaPrM
R taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau
R tam_tad_SAM ca_ca_ api_api_ sarve_sarva_PNM pratipūjayantaḥ_pratipūjay_PNPaPrM hṛṣṭāḥ_hṛṣ_PAPaF bruvāṇāḥ_brū_PNPaPrM sahadevam_sahadeva_SAM ājau_āji_SLM
R diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti
R diṣṭyā_diṣṭi_SIF hataḥ_han_SNPaM naikṛtikaḥ_naikṛtika_SNM durātmā_durātman_SNM saha_saha_ ātmajaḥ_ātmaja_SNM vīraiḥ_vīra_SVM raṇe_raṇa_SLM tvayā_tvad_SI iti_iti_
athartusaṃveśanādi
atha_atha_ ṛtu_ṛtu_Cp saṃveśana_saṃveśana_Cp ādi_ādi_SNNe
aṣṭakānukṛtiḥ
aṣṭakā_aṣṭakā_Cp anukṛtiḥ_anukṛti_SNF
atheme devate
atha_atha_ ime_idam_DuNF devate_devatā_DuNF
baliharaṇānukṛtir eva sarpabaliḥ
bali_bali_Cp haraṇa_haraṇa_Cp anukṛtiḥ_anukṛti_SNM eva_eva_ sarpa_sarpa_Cp baliḥ_bali_SNM
baliharaṇānukṛtir utsargaḥ
bali_bali_Cp haraṇa_haraṇa_Cp anukṛtiḥ_anukṛti_SNM utsargaḥ_utsarga_SNM
athāto 'rdhamāse 'rdhamāse
atha_atha_ atas_atas_ ardha_ardha_Cp māse_māsa_SLM ardha_ardha_Cp māse_māsa_SLM
āhutānukṛtir āyuṣyacaruḥ
āhuta_āhu_PaCp anukṛtiḥ_anukṛti_SNM āyuṣya_āyuṣya_Cp caruḥ_caru_SNM
atha yady agāre virohet
atha_atha_ yadi_yadi_ agāre_agāra_SLM virohet_viruh_SPr3O
prahutānukṛtir vāstuśamanam
prahuta_prahu_PaCp anukṛtiḥ_anukṛti_SNF vāstuśamanam_vāstuśamana_SNNe
athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ
atha_atha_ atas_atas_ avāntaradīkṣām_avāntaradīkṣā_SAF vyākhyāsyāmaḥ_vyākhyā_PFu1In
aṣṭācatvāriṃśatsaṃmitam
aṣṭācatvāriṃśat_aṣṭācatvāriṃśat_Cp saṃmitam_saṃmā_SNPaNe
ācāryaprasūtaḥ karmāṇi karoti
ācārya_ācārya_Cp prasūtaḥ_prasū_SNPaM karmāṇi_karman_PANe karoti_kṛ_SPr3In
hutānukṛtir upākarma
huta_hu_PaCp anukṛtiḥ_anukṛti_SNF upākarma_upākarman_SNNe
hutānukṛtir upākarma
huta_hu_PaCp anukṛtiḥ_anukṛti_SNF upākarma_upākarman_SNNe
ācāryaprasūtaḥ karmāṇi karoti
ācārya_ācārya_Cp prasūtaḥ_prasū_SNPaM karmāṇi_karman_PANe karoti_kṛ_SPr3In
aṣṭācatvāriṃśatsaṃmitam
aṣṭācatvāriṃśat_aṣṭācatvāriṃśat_Cp saṃmitam_saṃmā_SNPaNe
athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ
atha_atha_ atas_atas_ avāntaradīkṣām_avāntaradīkṣā_SAF vyākhyāsyāmaḥ_vyākhyā_PFu1In
prahutānukṛtir vāstuśamanam
prahuta_prahu_PaCp anukṛtiḥ_anukṛti_SNF vāstuśamanam_vāstuśamana_SNNe
atha yady agāre sthūṇā virohet
atha_atha_ yadi_yadi_ agāre_agāra_SLM sthūṇā_sthūṇā_SNF virohet_viruh_SPr3O
āhutānukṛtir āyuṣyacaruḥ
āhuta_āhu_PaCp anukṛtiḥ_anukṛti_SNM āyuṣya_āyuṣya_Cp caruḥ_caru_SNM
athāto 'rdhamāse 'rdhamāse
atha_atha_ atas_atas_ ardha_ardha_Cp māse_māsa_SLM ardha_ardha_Cp māse_māsa_SLM
baliharaṇānukṛtir utsargaḥ
bali_bali_Cp haraṇa_haraṇa_Cp anukṛtiḥ_anukṛti_SNF utsargaḥ_utsarga_SNM
baliharaṇānukṛtir eva sarpabaliḥ
bali_bali_Cp haraṇa_haraṇa_Cp anukṛtiḥ_anukṛti_SNM eva_eva_ sarpa_sarpa_Cp baliḥ_bali_SNM
atheme devate
atha_atha_ ime_idam_DuNF devate_devatā_DuNF
aṣṭakānukṛtiḥ
aṣṭakā_aṣṭakā_Cp anukṛtiḥ_anukṛti_SNF