sentence
stringlengths
3
5.81k
unsandhied
stringlengths
6
14.2k
atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate
atha_atha_ ced_ced_ na_na_ evaṃvidam_evaṃvid_SAM hotāram_hotṛ_SAM vṛṇute_vṛ_SPr3In purastāt_purastāt_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv
yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda
yajuḥ_yajus_Cp vidam_vid_SAM eva_eva_ adhvaryum_adhvaryu_SAM vṛṇīṣva_vṛ_SPr2Im sa_tad_SNM hi_hi_ ādhvaryavam_ādhvaryava_SANe veda_vid_SPs3In
vāyur vā adhvaryuḥ
vāyuḥ_vāyu_SNM vai_vai_ adhvaryuḥ_adhvaryu_SNM
antarikṣaṃ vai yajuṣām āyatanam
antarikṣam_antarikṣa_SNNe vai_vai_ yajuṣām_yajus_PGNe āyatanam_āyatana_SNNe
vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram
vāyuḥ_vāyu_SNM devatā_devatā_SNF traiṣṭubham_traiṣṭubha_SNNe chandaḥ_chandas_SNNe bhuvaḥ_bhū_PNF iti_iti_ śukram_śukra_SNNe
tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva
tasmāt_tasmāt_ tam_tad_SAM eva_eva_ adhvaryum_adhvaryu_SAM vṛṇīṣva_vṛ_SPr2Im iti_iti_ etasya_etad_SGM lokasya_loka_SGM iti_iti_ eva_eva_
atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate
atha_atha_ ced_ced_ na_na_ evaṃvidam_evaṃvid_SAM adhvaryum_adhvaryu_SAM vṛṇute_vṛ_SPr3In paścāt_paścāt_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv
sāmavidam evodgātāraṃ vṛṇīṣva
sāma_sāman_Cp vidam_vid_SAM eva_eva_ udgātāram_udgātṛ_SAM vṛṇīṣva_vṛ_SPr2Im
sa hy audgātraṃ veda
sa_tad_SNM hi_hi_ audgātram_audgātra_SANe veda_vid_SPs3In
ādityo vā udgātā
ādityaḥ_āditya_SNM vai_vai_ udgātā_udgātṛ_SNM
dyaur vai sāmnām āyatanam
dyauḥ_div_SNM vai_vai_ sāmnām_sāman_PGNe āyatanam_āyatana_SNNe
ādityo devatā jāgataṃ chandaḥ svar iti śukram
ādityaḥ_āditya_SNM devatā_devatā_SNF jāgatam_jāgata_SNNe chandaḥ_chandas_SNNe svar_svar_SNNe iti_iti_ śukram_śukra_SNNe
tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva
tasmāt_tasmāt_ tam_tad_SAM eva_eva_ udgātāram_udgātṛ_SAM vṛṇīṣva_vṛ_SPr2Im iti_iti_ etasya_etad_SGM lokasya_loka_SGM iti_iti_ eva_eva_
atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate
atha_atha_ ced_ced_ na_na_ evaṃvidam_evaṃvid_SAM udgātāram_udgātṛ_SAM vṛṇute_vṛ_SPr3In uttaratas_uttaratas_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv
atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva
atharva_atharvan_Cp aṅgiraḥ_aṅgiras_Cp vidam_vid_SAM eva_eva_ brahmāṇam_brahman_SAM vṛṇīṣva_vṛ_SPr2Im
sa hi brahmatvaṃ veda
sa_tad_SNM hi_hi_ brahmatvam_brahmatva_SANe veda_vid_SPs3In
candramā vai brahmā
candramāḥ_candramas_SNM vai_vai_ brahmā_brahman_SNM
āpo vai bhṛgvaṅgirasām āyatanam
āpaḥ_ap_PNF vai_vai_ bhṛgu_bhṛgu_Cp aṅgirasām_aṅgiras_PGM āyatanam_āyatana_SNNe
candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām
candramāḥ_candramas_SNM devatā_devatā_SNF vaidyutaḥ_vaidyuta_SNM ca_ca_ uṣṇih_uṣṇih_Cp kākubhe_kākubha_DuNNe chandasī_chandas_DuNNe om_oṃ_ iti_iti_ atharvaṇām_atharvan_PGM śukram_śukra_SNNe janat_jan_SNPaPrNe iti_iti_ aṅgirasām_aṅgiras_PGM
tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye
tasmāt_tasmāt_ tam_tad_SAM eva_eva_ brahmāṇam_brahman_SAM vṛṇīṣva_vṛ_SPr2Im iti_iti_ etasya_etad_SGM lokasya_loka_SGM jitaye_jiti_SDF
etasya lokasya vijitaye
etasya_etad_SGM lokasya_loka_SGM vijitaye_vijiti_SDF
etasya lokasya saṃjitaye
etasya_etad_SGM lokasya_loka_SGM saṃjitaye_saṃjiti_SDF
etasya lokasyāvaruddhaye
etasya_etad_SGM lokasya_loka_SGM avaruddhaye_avaruddhi_SDF
etasya lokasya vivṛddhaye
etasya_etad_SGM lokasya_loka_SGM vivṛddhaye_vivṛddhi_SDF
etasya lokasya samṛddhaye
etasya_etad_SGM lokasya_loka_SGM samṛddhaye_samṛddhi_SDF
etasya lokasyodāttaye
etasya_etad_SGM lokasya_loka_SGM udāttaye_udātti_SDF
etasya lokasya vyāptaye
etasya_etad_SGM lokasya_loka_SGM vyāptaye_vyāpti_SDF
etasya lokasya paryāptaye
etasya_etad_SGM lokasya_loka_SGM paryāptaye_paryāpti_SDF
etasya lokasya samāptaye
etasya_etad_SGM lokasya_loka_SGM samāptaye_samāpti_SDF
atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate
atha_atha_ ced_ced_ na_na_ evaṃvidam_evaṃvid_SAM brahmāṇam_brahman_SAM vṛṇute_vṛ_SPr3In dakṣiṇatas_dakṣiṇatas_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv dakṣiṇatas_dakṣiṇatas_ eva_eva_ eṣām_idam_PGM yajñaḥ_yajña_SNM ricyate_ric_SPr3InPv