sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
5.01k
R bhīṣma uvāca / R evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ / R niyojayati kṛtyeṣu sa rājyaphalam aśnute / R na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ / R āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate / R svajātikulasampannāḥ sveṣu karmasvavasthitāḥ / R prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā /
R bhīṣma_vac_ / R evam_śvan_asama_bhṛtya_sva_sthāna_yad_narādhipa_ / R niyojay_kṛtya_tad_rājya_phala_aś_ / R na_śvan_sva_sthāna_utkram_pramāṇa_abhi_satkṛ_ / R āropay_śvan_svaka_sthāna_utkram_anya_prapad_ / R sva_jāti_kula_sampad_sva_karman_avasthā_ / R prakṛ_budha_bhṛtya_na_asthāna_prakriyā_kṣama_ /
R anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati / R sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute / R śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ / R vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā / R karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi / R pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā /
R anurūpa_karman_bhṛtya_yad_prayam_ / R sa_bhṛtya_guṇa_sampad_rājan_phala_upāś_ / R śarabha_śarabha_sthāna_siṃha_siṃha_iva_ūrjay_ / R vyāghra_vyāghra_iva_sthāpay_dvīpin_dvīpin_yathā_tathā_ / R karman_iha_anurūpa_nyas_bhṛtya_yathāvidhi_ / R pratiloma_na_bhṛtya_tad_sthāpay_karman_phala_eṣin_ /
R yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ / R bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ / R na bāliśā na ca kṣudrā na cāpratimitendriyāḥ / R nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā / R sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ / R akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ /
R yad_pramāṇa_atikram_pratiloma_narādhipa_ / R bhṛtya_sthāpay_abuddhi_na_tad_rañjay_prajā_ / R na_bāliśa_na_ca_kṣudra_na_ca_a_pratimā_indriya_ / R na_akulīna_nara_pārśva_sthāpay_rājan_hita_eṣin_ / R sādhu_kuśala_śūra_jñānavat_anasūyaka_ / R akṣudra_śuci_dakṣa_nara_as_pāripārśvaka_ /
R nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ / R sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ / R siṃhasya satataṃ pārśve siṃha eva jano bhavet / R asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam / R yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ / R na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ /
R nyagbhūta_tad_para_kṣam_caukṣa_prakṛti_ja_śubha_ / R sva_sva_sthāna_a_parikruś_tad_as_rājan_bahiścara_ / R siṃha_satatam_pārśva_siṃha_eva_jana_bhū_ / R a_siṃha_siṃha_sahita_siṃha_vat_labh_phala_ / R yad_tu_siṃha_śvan_kṛ_siṃha_karman_phala_ram_ / R na_tad_siṃha_phala_bhuj_śak_śvan_upās_ /
R evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ / R kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām / R nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ / R saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara / R bāṇavad visṛtā yānti svāmikāryaparā janāḥ / R ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet /
R evam_etad_manuṣya_indra_śūra_prājña_bahu_śruta_ / R kulīna_saha_śak_kṛtsna_ji_vasuṃdharā_ / R na_a_vaidya_na_anṛju_pārśva_na_a_vidyā_na_a_mahādhana_ / R saṃgrah_vasudhā_pāla_bhṛtya_bhṛtyavat_vara_ / R bāṇa_vat_visṛ_yā_svāmin_kārya_para_jana_ / R yad_bhṛtya_pārthiva_hi_tad_sāntva_prayojay_ /
R kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ / R kośamūlā hi rājānaḥ kośamūlakaro bhava / R koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam / R sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava / R nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ / R vājināṃ ca prayogeṣu vaiśāradyam iheṣyate /
R kośa_ca_satatam_rakṣ_yatna_āsthā_rājan_ / R kośa_mūla_hi_rājan_kośa_mūla_kara_bhū_ / R koṣṭhāgāra_ca_tvad_nityam_sphīta_dhānya_su_saṃci_ / R sadā_as_sat_saṃnyas_dhana_dhānya_para_bhū_ / R nitya_yuj_ca_tvad_bhṛtya_bhū_raṇa_kovida_ / R vājin_ca_prayoga_vaiśāradya_iha_iṣ_ /
R jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ / R paurakāryahitānveṣī bhava kauravanandana / R eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā / R śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi /
R jñāti_bandhu_jana_avekṣin_mitra_sambandhin_saṃvṛ_ / R paura_kārya_hita_anveṣin_bhū_kaurava_nandana_ / R etad_tvad_naiṣṭhika_buddhi_prajñā_ca_abhidhā_mad_ / R śvan_tvad_nidarśana_tāta_ka_bhūyas_śru_iṣ_ /
R saṃjaya uvāca / R tasmin pravṛtte saṃgrāme naravājigajakṣaye / R śakuniḥ saubalo rājan sahadevaṃ samabhyayāt / R tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān / R śaraughān preṣayāmāsa pataṃgān iva śīghragān / R ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ / R śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
R saṃjaya_vac_ / R tad_pravṛt_saṃgrāma_nara_vājin_gaja_kṣaya_ / R śakuni_saubala_rājan_sahadeva_samabhiyā_ / R tatas_idam_āpat_tūrṇam_sahadeva_pratāpavat_ / R śara_ogha_preṣay_pataṃga_iva_śīghra_ga_ / R ulūka_ca_raṇa_bhīma_vyadh_daśan_śara_ / R śakuni_tu_mahat_rāja_bhīma_vyadh_tri_śara_ /
R sāyakānāṃ navatyā vai sahadevam avākirat / R te śūrāḥ samare rājan samāsādya parasparam / R vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ / R svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ / R teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate / R ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ /
R sāyaka_navati_vai_sahadeva_avakṛ_ / R tad_śūra_samara_rājan_samāsāday_paraspara_ / R vyadh_niśā_bāṇa_kaṅka_barhiṇa_vājita_ / R svarṇa_puṅkha_śilā_dhāv_ā_karṇa_prahi_śara_ / R tad_cāpa_bhuja_utsṛj_śara_vṛṣṭi_viś_pati_ / R ācchāday_diś_sarva_dhārā_iva_toyada_ /
R tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata / R ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau / R tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata / R andhakāram ivākāśam abhavat tatra tatra ha / R aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate / R tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn /
R tatas_krudh_raṇa_bhīma_sahadeva_ca_bhārata_ / R car_kadana_saṃkhya_kṛ_su_mahat_bala_ / R tad_śara_śata_chad_tad_bala_tvad_bhārata_ / R andhakāra_iva_ākāśa_bhū_tatra_tatra_ha_ / R aśva_viparidhāv_śara_chad_viś_pati_ / R tatra_tatra_kṛ_mārga_vikṛṣ_han_bahu_ /
R nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ / R varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa / R saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva / R yodhāstatra mahārāja samāsādya parasparam / R vyacaranta raṇe kruddhā vinighnantaḥ parasparam / R udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ /
R nihan_haya_ca_saha_eva_haya_yodhin_ / R varman_vinikṛt_ca_prāsa_chid_ca_māriṣa_ / R saṃchad_pṛthivī_jan_kusuma_śabalā_iva_ / R yodha_tatra_mahat_rāja_samāsāday_paraspara_ / R vicar_raṇa_krudh_vinihan_paraspara_ / R udvṛt_nayana_roṣa_saṃdaṃś_oṣṭha_puṭa_mukha_ /
R sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ / R bhujaiśchinnair mahārāja nāgarājakaropamaiḥ / R sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ / R kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi / R kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho / R alpāvaśiṣṭe sainye tu kauraveyānmahāhave /
R sa_kuṇḍala_mahī_chad_padma_kiñjalka_saṃnibha_ / R bhuja_chid_mahat_rāja_nāga_rājan_kara_upama_ / R sa_aṅgada_sa_tanutra_ca_sa_asi_prāsa_paraśvadha_ / R kabandha_utthā_chid_nṛt_ca_apara_yudh_ / R kravyāda_gaṇa_saṃkṛ_ghora_bhū_pṛthivī_vibhu_ / R alpa_avaśiṣ_sainya_tu_kauraveya_mahat_āhava_ /
R prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam / R etasminn antare śūraḥ saubaleyaḥ pratāpavān / R prāsena sahadevasya śirasi prāharad bhṛśam / R sa vihvalo mahārāja rathopastha upāviśat / R sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān / R sarvasainyāni saṃkruddho vārayāmāsa bhārata / R nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ /
R prahṛṣ_pāṇḍava_bhū_nī_yama_sādana_ / R etad_antara_śūra_saubaleya_pratāpavat_ / R prāsa_sahadeva_śiras_prahṛ_bhṛśam_ / R tad_vihvala_mahat_rāja_rathopastha_upaviś_ / R sahadeva_tathā_dṛś_bhīmasena_pratāpavat_ / R sarva_sainya_saṃkrudh_vāray_bhārata_ / R nirbhid_ca_nārāca_śataśas_atha_sahasraśas_ /
R vinirbhidyākaroccaiva siṃhanādam ariṃdama / R tena śabdena vitrastāḥ sarve sahayavāraṇāḥ / R prādravan sahasā bhītāḥ śakuneśca padānugāḥ / R prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt / R nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ / R iha kīrtiṃ samādhāya pretya lokān samaśnute /
R vinirbhid_kṛ_ca_eva_siṃhanāda_ariṃdama_ / R tad_śabda_vitras_sarva_sa_haya_vāraṇa_ / R pradru_sahasā_bhī_śakuni_ca_padānuga_ / R prabhañj_atha_tad_dṛś_rājan_duryodhana_brū_ / R nivṛt_adharma_jña_yudh_ka_sṛta_tvad_ / R iha_kīrti_samādhā_pre_loka_samaś_ /
R prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan / R evam uktāstu te rājñā saubalasya padānugāḥ / R pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam / R dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ / R kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat / R tāṃstadāpatato dṛṣṭvā saubalasya padānugān /
R prāṇa_hā_yad_vīra_yudh_pṛṣṭha_adarśayat_ / R evam_vac_tu_tad_rājan_saubala_padānuga_ / R pāṇḍava_abhivṛt_mṛtyu_kṛ_nivartana_ / R dru_tatra_rājan_indra_kṛ_śabda_ati_dāruṇa_ / R kṣubh_sāgara_saṃkāśa_kṣubh_sarvatas_bhū_ / R tad_tadā_āpat_dṛś_saubala_padānuga_ /
R pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ / R pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate / R śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ / R dhanuścicheda ca śaraiḥ saubalasya hasann iva / R athānyad dhanur ādāya śakunir yuddhadurmadaḥ / R vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ /
R pratyudyā_mahat_rāja_pāṇḍava_vijaya_vṛ_ / R pratyāśvas_ca_durdharṣa_sahadeva_viś_pati_ / R śakuni_daśan_vyadh_haya_ca_idam_tri_śara_ / R dhanus_chid_ca_śara_saubala_has_iva_ / R atha_anya_dhanus_ādā_śakuni_yuddha_durmada_ / R vyadh_nakula_ṣaṣṭi_bhīmasena_ca_saptan_ /
R ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ / R sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe / R taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ / R śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ / R te hanyamānā bhīmena nārācaistailapāyitaiḥ / R sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ /
R ulūka_api_mahat_rāja_bhīma_vyadh_saptan_ / R sahadeva_ca_saptati_parīps_pitṛ_raṇa_ / R tad_bhīmasena_samara_vyadh_niśā_śara_ / R śakuni_ca_catuḥṣaṣṭi_pārśva_stha_ca_tri_tri_ / R tad_han_bhīma_nārāca_taila_pāyay_ / R sahadeva_raṇa_krudh_chāday_śara_vṛṣṭi_ /
R parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ / R tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān / R ulūkasya mahārāja bhallenāpāharacchiraḥ / R sa jagāma rathād bhūmiṃ sahadevena pātitaḥ / R rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi / R putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
R parvata_vāri_dhārā_sa_vidyut_iva_ambuda_ / R tatas_idam_āpat_śūra_sahadeva_pratāpavat_ / R ulūka_mahat_rāja_bhalla_apahṛ_śiras_ / R tad_gam_ratha_bhūmi_sahadeva_pātay_ / R rudhira_āplu_sarva_aṅga_nanday_pāṇḍava_yudh_ / R putra_tu_nihan_dṛś_śakuni_tatra_bhārata_ /
R sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran / R cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan / R sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ / R tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān / R sahadevo mahārāja dhanuścicheda saṃyuge / R chinne dhanuṣi rājendra śakuniḥ saubalastadā /
R sa_aśru_kaṇṭha_viniḥśvas_kṣattṛ_vākya_anusmṛ_ / R cintay_muhūrta_tad_bāṣpa_pṛ_īkṣaṇa_śvas_ / R sahadeva_samāsāday_tri_vyadh_sāyaka_ / R tad_apās_śara_muc_śara_saṃgha_pratāpavat_ / R sahadeva_mahat_rāja_dhanus_chid_saṃyuga_ / R chid_dhanus_rājan_indra_śakuni_saubala_tadā_ /
R pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot / R tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate / R dvidhā cicheda samare saubalasya hasann iva / R asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām / R prāhiṇot sahadevāya sā moghā nyapatad bhuvi / R tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām /
R pragrah_vipula_khaḍga_sahadeva_prahi_ / R tad_āpat_sahasā_ghora_rūpa_viś_pati_ / R dvidhā_chid_samara_saubala_has_iva_ / R asi_dṛś_dvidhā_chid_pragrah_mahat_gadā_ / R prahi_sahadeva_tad_mogha_nipat_bhū_ / R tatas_śakti_mahat_ghora_kālarātri_iva_udyam_ /
R preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ / R tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ / R tridhā cicheda samare sahadevo hasann iva / R sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā / R śīryamāṇā yathā dīptā gaganād vai śatahradā / R śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam /
R preṣay_saṃkrudh_pāṇḍava_prati_saubala_ / R tad_āpat_sahasā_śara_kāñcana_bhūṣaṇa_ / R tridhā_chid_samara_sahadeva_has_iva_ / R tad_pat_tridhā_chid_bhūmi_kanaka_bhūṣaṇa_ / R śṛ_yathā_dīp_gagana_vai_śatahradā_ / R śakti_vinihan_dṛś_saubala_ca_bhaya_arday_ /
R dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ / R athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ / R dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan / R tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān / R śarair anekasāhasrair vārayāmāsa saṃyuge / R tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
R dru_tāvaka_sarva_bhaya_jan_sa_saubala_ / R atha_utkruṣṭa_mahat_hi_as_pāṇḍava_ji_kāśin_ / R dhārtarāṣṭra_tatas_sarva_prāyaśas_vimukha_bhū_ / R tad_vai_vimanas_dṛś_mādrī_putra_pratāpavat_ / R śara_aneka_sāhasra_vāray_saṃyuga_ / R tatas_gāndhāraka_gup_pṛṣṭha_aśva_jaya_dhṛ_ /
R āsasāda raṇe yāntaṃ sahadevo 'tha saubalam / R svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa / R rathena kāñcanāṅgena sahadevaḥ samabhyayāt / R adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ / R sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ / R bhṛśam abhyahanat kruddhastottrair iva mahādvipam /
R āsad_raṇa_yā_sahadeva_atha_saubala_ / R sva_aṃśa_avaśiṣ_tad_saṃsmṛ_śakuni_nṛpa_ / R ratha_kāñcana_aṅga_sahadeva_samabhiyā_ / R adhijya_balavat_kṛ_vyākṣip_su_mahat_dhanus_ / R tad_saubala_abhidru_gṛdhra_pattra_śilā_śā_ / R bhṛśam_abhihan_krudh_tottra_iva_mahat_dvipa_ /
R uvāca cainaṃ medhāvī nigṛhya smārayann iva / R kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava / R yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale / R phalam adya prapadyasva karmaṇastasya durmate / R nihatāste durātmāno ye 'smān avahasan purā / R duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ /
R vac_ca_enad_medhāvin_nigrah_smāray_iva_ / R kṣatra_dharma_sthā_bhū_yudh_puruṣa_bhū_ / R yad_tadā_hṛṣ_muh_glah_akṣa_sabhā_tala_ / R phala_adya_prapad_karman_tad_durmati_ / R nihan_tad_durātman_yad_mad_avahas_purā_ / R duryodhana_kulāṅgāra_śiṣ_tvad_tad_mātula_ /
R adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ / R vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā / R evam uktvā mahārāja sahadevo mahābalaḥ / R saṃkruddho naraśārdūlo vegenābhijagāma ha / R abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ / R vikṛṣya balavaccāpaṃ krodhena prahasann iva / R śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ /
R adya_tvad_vihan_kṣura_unmath_śiras_ / R vṛkṣa_phala_iva_uddhṛ_laguḍa_pramāthin_ / R evam_vac_mahat_rāja_sahadeva_mahat_bala_ / R saṃkrudh_nara_śārdūla_vega_abhigam_ha_ / R abhigam_tu_durdharṣa_sahadeva_yudh_pati_ / R vikṛṣ_balavat_cāpa_krodha_prahas_iva_ / R śakuni_daśan_vyadh_catur_ca_idam_vājin_ /
R chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat / R chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ / R tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ / R tato bhūyo mahārāja sahadevaḥ pratāpavān / R śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām / R tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde /
R chattra_dhvaja_dhanus_ca_idam_chid_siṃha_iva_nad_ / R chid_dhvaja_dhanus_chattra_sahadeva_saubala_ / R tatas_vyadh_ca_bahu_sarva_marman_sāyaka_ / R tatas_bhūyas_mahat_rāja_sahadeva_pratāpavat_ / R śakuni_preṣay_śara_vṛṣṭi_durāsada_ / R tatas_tu_krudh_subala_putra_mādrī_suta_sahadeva_vimarda_ /
R prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram / R mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre / R bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye / R tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena / R bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ /
R prāsa_jāmbūnada_bhūṣaṇa_jighāṃsu_eka_abhipat_śīghram_ / R mādrī_suta_tad_samudyam_tad_prāsa_su_vṛtta_ca_bhuja_raṇa_agra_ / R bhalla_tri_yugapad_saṃkṛt_nad_ca_uccais_taras_āji_madhya_ / R tad_āśukārin_su_samādhā_suvarṇa_puṅkha_dṛḍha_āyasa_ / R bhalla_sarva_āvaraṇa_atiga_śiras_śarīra_pramath_bhūyas_ /
R śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena / R hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ / R sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena / R prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam / R hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
R śara_kārtasvara_bhūṣay_divākara_ābha_su_saṃśā_ / R hṛ_uttamāṅga_yudh_pāṇḍava_pat_bhūmi_subala_putra_ / R tad_tad_śiras_vegavat_śara_suvarṇa_puṅkha_śilā_śā_ / R kup_pāṇḍu_putra_yad_tad_kuru_anaya_mūla_ / R hṛ_uttamāṅga_śakuni_samīkṣ_bhūmi_śī_rudhira_ārdra_gātra_ /
R yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ / R vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca / R bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ / R tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
R yodha_tvadīya_bhaya_naś_sattva_diś_pragam_pragrah_śastra_ / R vipradru_śuṣka_mukha_visaṃjña_gāṇḍīva_ghoṣa_samāhan_ca_ / R bhaya_arday_bhañj_ratha_aśva_nāga_padāti_ca_eva_sa_dhārtarāṣṭra_ / R tatas_ratha_śakuni_pātay_mud_anvita_bhārata_pāṇḍaveya_ /
R śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ / R taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau / R diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti /
R śaṅkha_pradham_samara_prahṛṣ_sa_keśava_sainika_harṣay_ / R tad_ca_api_sarva_pratipūjay_hṛṣ_brū_sahadeva_āji_ / R diṣṭi_han_naikṛtika_durātman_saha_ātmaja_vīra_raṇa_tvad_iti_ /
athartusaṃveśanādi / aṣṭakānukṛtiḥ / atheme devate / baliharaṇānukṛtir eva sarpabaliḥ / baliharaṇānukṛtir utsargaḥ / athāto 'rdhamāse 'rdhamāse / āhutānukṛtir āyuṣyacaruḥ / atha yady agāre virohet / prahutānukṛtir vāstuśamanam / athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ / aṣṭācatvāriṃśatsaṃmitam / ācāryaprasūtaḥ karmāṇi karoti /
atha_ṛtu_saṃveśana_ādi_ / aṣṭakā_anukṛti_ / atha_idam_devatā_ / bali_haraṇa_anukṛti_eva_sarpa_bali_ / bali_haraṇa_anukṛti_utsarga_ / atha_atas_ardha_māsa_ardha_māsa_ / āhu_anukṛti_āyuṣya_caru_ / atha_yadi_agāra_viruh_ / prahu_anukṛti_vāstuśamana_ / atha_atas_avāntaradīkṣā_vyākhyā_ / aṣṭācatvāriṃśat_saṃmā_ / ācārya_prasū_karman_kṛ_ /
hutānukṛtir upākarma / hutānukṛtir upākarma / ācāryaprasūtaḥ karmāṇi karoti / aṣṭācatvāriṃśatsaṃmitam / athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ / prahutānukṛtir vāstuśamanam / atha yady agāre sthūṇā virohet / āhutānukṛtir āyuṣyacaruḥ / athāto 'rdhamāse 'rdhamāse / baliharaṇānukṛtir utsargaḥ / baliharaṇānukṛtir eva sarpabaliḥ /
hu_anukṛti_upākarman_ / hu_anukṛti_upākarman_ / ācārya_prasū_karman_kṛ_ / aṣṭācatvāriṃśat_saṃmā_ / atha_atas_avāntaradīkṣā_vyākhyā_ / prahu_anukṛti_vāstuśamana_ / atha_yadi_agāra_sthūṇā_viruh_ / āhu_anukṛti_āyuṣya_caru_ / atha_atas_ardha_māsa_ardha_māsa_ / bali_haraṇa_anukṛti_utsarga_ / bali_haraṇa_anukṛti_eva_sarpa_bali_ /
atheme devate / aṣṭakānukṛtiḥ / athartusaṃveśanādi /
atha_idam_devatā_ / aṣṭakā_anukṛti_ / atha_ṛtu_saṃveśana_ādi_ /
atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu /
atha_yadi_agāra_sthūṇā_viruh_kapota_vā_āgāra_madhya_adhipat_vāyasa_vā_gṛha_praviś_go_vā_go_dhā_go_ātman_pratidhā_anaḍuh_vā_div_ullikh_an_agni_vā_dhūma_jan_an_agni_vā_dīp_madhu_vā_jan_valmīka_vā_upajan_niryāsa_vā_upajan_chattrāka_vā_upajan_maṇḍūka_vā_abbhriṇa_vāśay_śvāna_prasū_vā_sarpa_vā_gṛhapati_jāyā_vā_upatap_vid_anya_adbhuta_utpāta_ /
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām / athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti / sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt /
atha_devayajana_ullekhana_prabhṛti_ā_agni_mukha_kṛ_pakva_hu_yatas_indra_bhī_svasti_dā_viśaspati_iti_dvi_ / atha_ājya_āhuti_upahu_vāstoṣpati_vāstoṣpati_śam_mad_devī_indra_agni_rocana_ka_mad_citra_as_bhū_ka_adya_yuj_bhū_mad_samanas_iti_ / sviṣṭakṛt_prabhṛti_sidh_ā_dhenu_vara_pradāna_ /
athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti / sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti / annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati / adbhuto vyākhyātaḥ /
atha_apareṇa_agni_śamī_parṇa_huta_śeṣa_nidhā_śam_mad_devī_abhiṣṭi_iti_ / sthālī_saṃkṣālana_ājya_śeṣa_udaka_śeṣa_ca_pātrī_samānī_tad_utpāta_ninī_prokṣ_vā_tad_śaṃyos_āvṛ_iti_ / anna_saṃskṛ_brāhmaṇa_sampūjay_āśis_vācay_śiva_śiva_iti_prokṣ_ / adbhuta_vyākhyā_ /
R hariruvāca / R rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye / R śrīṃ hrīṃ mahālakṣmyai namaḥ / R śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām / R kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet / R maṇḍale padmagarbhe ca caturdvāri rajo'nvite /
R hari_vac_ / R sthaṇḍila_ādi_siddhi_ / R śrīṃ_hrīṃ_mahālakṣmī_namas_ / R śrāṃ_śrīṃ_śrūṃ_śraiṃ_śrauṃ_śraḥ_kramāt_hṛdaya_ca_śiras_śikhā_ / R kavaca_netra_astra_ca_āsana_mūrti_arcay_ / R maṇḍala_padma_garbha_ca_catur_dvār_rajas_anvita_ /
R catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam / R khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt / R lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum / R kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk / R oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ / R anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ /
R catuḥṣaṣṭi_anta_aṣṭan_ādi_kha_akṣa_kha_akṣi_ādi_maṇḍala_ / R kha_akṣi_indu_sūrya_ga_sarva_kha_ādi_veda_indu_vartana_ / R lakṣmī_aṅga_ca_eka_koṇa_durgā_gaṇa_guru_ / R kṣetrapāla_atha_agni_ādi_homa_hu_kāma_bhāj_ / R oṃ_ghaṃ_ṭaṃ_ḍaṃ_haṃ_śrī_mahālakṣmī_namas_ / R idam_pūjay_lakṣmī_pūrva_vac_parivāraka_ /
R oṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ / R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ /
R oṃ_saiṃ_sarasvatī_namas_ / R oṃ_hrīṃ_saiṃ_sarasvatī_namas_ / R oṃ_hrīṃ_oṃ_hrīṃ_sarasvatī_namas_ / R iti_śrī_gāruḍa_mahāpurāṇa_pūrva_khaṇḍa_prathama_aṃśa_ākhyā_ācāra_kāṇḍa_lakṣmyarcananirūpaṇa_nāma_daśama_adhyāya_ /
R arjuna uvāca / R bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe / R dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati / R na smarantyaparāddhāni smaranti sukṛtāni ca / R asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ / R idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam / R yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham /
R arjuna_vac_ / R bhīma_jyeṣṭha_guru_mad_tvad_na_atas_anya_vac_utsah_ / R dhṛtarāṣṭra_hi_rājan_ṛṣi_sarvathā_māna_arh_ / R na_smṛ_aparādh_smṛ_su_kṛ_ca_ / R a_sambhid_artha_maryādā_sādhu_puruṣa_uttama_ / R idam_mad_vacana_kṣattṛ_kaurava_brū_pārthiva_ / R yāvat_iṣ_putra_dā_tāvat_dā_mad_ /
R bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām / R mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ / R vaiśaṃpāyana uvāca / R ityukte dharmarājastam arjunaṃ pratyapūjayat / R bhīmasenaḥ kaṭākṣeṇa vīkṣāṃcakre dhanaṃjayam / R tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ / R na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati /
R bhīṣma_ādi_ca_sarva_suhṛd_upakārin_ / R mad_kośa_iti_vibhu_mā_bhū_bhīma_su_durmanas_ / R vaiśampāyana_vac_ / R iti_vac_dharmarāja_tad_arjuna_pratipūjay_ / R bhīmasena_kaṭākṣa_vīkṣ_dhanaṃjaya_ / R tatas_tad_vidura_dhīmat_vākya_ah_yudhiṣṭhira_ / R na_bhīmasena_kopa_tad_nṛpati_kṛ_arh_ /
R parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ / R duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava / R kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham / R yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti / R yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ / R na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ /
R parikliś_hi_bhīma_idam_hima_vṛṣṭi_ātapa_ādi_ / R duḥkha_bahuvidha_dhīmat_araṇya_vid_tvad_ / R ka_tu_mad_vacana_brū_rājan_bharata_ṛṣabha_ / R yad_yad_iṣ_yāvat_ca_grah_mad_gṛha_iti_ / R yad_mātsarya_idam_bhīma_kṛ_bhṛśa_duḥkhita_ / R na_tad_manas_kṛ_iti_vac_tad_pārthiva_ /
R yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani / R tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ / R dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ / R putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ / R idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa / R dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ /
R yad_mad_as_dhana_kaścit_arjuna_ca_veśman_ / R tad_svāmin_mahat_rāja_iti_vac_tad_pārthiva_ / R dā_rājan_vipra_yatheṣṭa_kṛ_vyaya_ / R putra_suhṛd_ca_eva_gam_ānṛṇya_adya_tad_ / R idam_ca_api_śarīra_mad_tvad_āyat_janādhipa_ / R dhana_ca_iti_vid_tvad_kṣattṛ_na_as_atra_saṃśaya_ /
R svedanamāha kṣārāmlairiti / R auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ / R malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā /
R svedana_ah_kṣāra_amla_iti_ / R auṣadha_tad_tad_lauha_śodhaka_dravya_svarasa_ādi_iti_artha_ / R mala_śaithilya_kāraka_svedana_mārdava_jan_antar_mala_pṛthakkaraṇa_vā_ /
R yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate / R yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt /
R yathā_antaḥkaraṇa_saṃyoga_dravya_antara_jñāna_utpad_tathā_eva_tad_dravya_samave_karman_guṇa_jñāna_utpad_ / R yathā_ca_catuṣṭaya_saṃnikarṣa_sūkṣma_ādi_mad_pratyakṣa_ca_jñāna_tathā_eva_tad_samave_guṇa_karman_jñāna_utpad_saṃyuj_samavāya_ /
pra somāso madacyutaḥ śravase no maghonaḥ / sutā vidathe akramuḥ / ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ / indum indrāya pītaye / āt īm haṃsaḥ yathā gaṇam viśvasya avīvaśat matim / atyaḥ na gobhiḥ ajyate / ubhe somāvacākaśan mṛgo na takto arṣasi / sīdann ṛtasya yonim ā / abhi gāvaḥ anūṣata yoṣā jāram iva priyam /
pra_soma_mada_cyut_śravas_mad_maghavan_ / su_vidatha_kram_ / āt_īṃ_trita_yoṣan_hari_hi_adri_ / indu_indra_pā_ / āt_īṃ_haṃsa_yathā_gaṇa_viśva_vāś_mati_ / atya_na_go_añj_ / ubh_soma_avacākaś_mṛga_na_tak_ṛṣ_ / sad_ṛta_yoni_ā_ / abhi_go_nū_yoṣā_jāra_iva_priya_ /
agan ājim yathā hitam / asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca / sanim medhām uta śravaḥ /
gam_āji_yathā_hi_ / mad_dhā_dyumat_yaśas_maghavan_ca_mad_ca_ / sani_medhā_uta_śravas_ /
R yudhiṣṭhira uvāca / R satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha / R vidvāṃso manujā loke katham etanmataṃ tava / R bhīṣma uvāca / R atra te vartayiṣye 'ham itihāsaṃ purātanam / R sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira / R haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
R yudhiṣṭhira_vac_ / R satya_kṣamā_dama_prajñā_praśaṃs_pitāmaha_ / R vidvas_manuja_loka_katham_etad_man_tvad_ / R bhīṣma_vac_ / R atra_tvad_vartay_mad_itihāsa_purātana_ / R sādhya_iha_saṃvāda_haṃsa_ca_yudhiṣṭhira_ / R haṃsa_bhū_atha_sauvarṇa_tu_aja_nitya_prajāpati_ /
R sa vai paryeti lokāṃstrīn atha sādhyān upāgamat / R sādhyā ūcuḥ / R śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe / R pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit / R śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin / R kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman /
R tad_vai_parī_loka_tri_atha_sādhya_upagam_ / R sādhya_vac_ / R śakuni_mad_sma_deva_vai_sādhya_tvad_anuyuj_ / R pracch_tvad_mokṣa_dharma_bhavat_ca_kila_mokṣa_vid_ / R śru_as_mad_paṇḍita_dhīra_vādin_sādhu_śabda_pat_tvad_patatrin_ / R ka_man_śreṣṭhatama_dvija_tvad_ka_manas_tvad_ram_mahātman_ /
R tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam / R yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram / R haṃsa uvāca / R idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ / R granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta /
R tad_mad_kārya_pakṣin_vara_praśās_yad_kārya_man_śreṣṭha_eka_ / R yad_kṛ_vai_puruṣa_sarva_bandha_vimuc_vihaga_indra_iha_śīghram_ / R haṃsa_vac_ / R idam_kārya_amṛta_āśa_śru_tapas_dama_satya_ātman_abhigupti_ / R granthi_vimuc_hṛdaya_sarva_priya_apriya_sva_vaśa_ānī_ /
R nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / R yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām / R vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni / R parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu / R paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
R nāruṃtuda_as_na_nṛśaṃsa_vādin_na_hīna_para_abhyādā_ / R yad_idam_vāc_para_udvij_na_tad_vad_ruśat_pāpa_lokya_ / R vāc_sāyaka_vadana_niṣpat_yad_āhan_śuc_rātri_ahar_ / R para_na_amarman_tad_pat_tad_paṇḍita_na_avasṛj_para_ / R para_ced_enad_ativāda_bāṇa_bhṛśam_vyadh_śama_eva_iha_kṛ_ /
R saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya / R kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum / R aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām / R ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
R saṃroṣay_pratimṛṣ_yad_tad_ādā_sukṛta_vai_para_ / R kṣepa_abhimāna_abhiṣaṅga_vyalīka_nigrah_jval_yad_ca_manyu_ / R aduṣṭa_cetas_mud_anasūyu_tad_ādā_sukṛta_vai_para_ / R ākruś_na_vad_kaścit_kṣam_mad_tāḍay_ca_nityam_ /
R śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam / R vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / R damasyopaniṣanmokṣa etat sarvānuśāsanam / R vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam / R etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca /
R śreṣṭha_hi_etad_kṣama_api_ah_ārya_satya_tathā_eva_ārjava_ānṛśaṃsya_ / R veda_upaniṣad_satya_satya_upaniṣad_dama_ / R dama_upaniṣad_mokṣa_etad_sarva_anuśāsana_ / R vāc_vega_manas_krodha_vega_vivitsā_vega_udara_upastha_vega_ / R etad_vega_yad_viṣah_udīr_tad_man_mad_brāhmaṇa_vai_muni_ca_ /
R akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ / R amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ / R ākruśyamāno nākrośenmanyur eva titikṣataḥ / R ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati / R yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
R akrodhana_krudh_vai_viśiṣ_tathā_titikṣu_atitikṣu_viśiṣ_ / R amānuṣa_mānuṣa_vai_viśiṣ_tathā_ajñāna_jñānavat_vai_pradhāna_ / R ākruś_na_ākruś_manyu_eva_titikṣ_ / R ākroṣṭṛ_nirdah_sukṛta_ca_idam_vid_ / R yad_na_ativac_prāh_rūkṣa_priya_vā_yad_vā_han_na_pratihan_dhairya_ /
R pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva / R pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca / R vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati / R sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ / R na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi /
R pāpa_ca_yad_na_iṣ_tad_hantṛ_tad_deva_spṛhay_sadā_eva_ / R pāpīyas_kṣam_eva_śreyas_sadṛśa_ca_ / R vimānay_han_evam_siddhi_gam_ / R sadā_mad_ārya_nibhṛta_api_upās_na_mad_vivitsā_na_ca_mad_as_roṣa_ / R na_ca_api_mad_lips_pare_na_ca_eva_kaścit_viṣama_yā_ /
R nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi / R guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit / R vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ / R virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati / R yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
R na_mad_śap_pratiśap_kaścit_dama_dvāra_hi_amṛta_iha_vid_ / R guhya_brahman_tad_idam_tvad_brū_na_mānuṣa_śreṣṭhatara_hi_kaścit_ / R vimuc_pāpa_dhana_iva_candramas_ / R virajas_kāla_ākāṅkṣ_dhīra_dhairya_sidh_ / R yad_sarva_bhū_hi_arc_utsecana_stambha_iva_abhijan_ /
R yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā / R na tathā vaktum icchanti kalyāṇān puruṣe guṇān / R yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ / R yasya vāṅmanasī gupte samyak praṇihite sadā / R vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt / R ākrośanāvamānābhyām abudhād vardhate budhaḥ /
R yad_vāc_su_praśaṃs_vad_tad_vai_deva_gam_saṃyam_ātman_ / R na_tathā_vac_iṣ_kalyāṇa_puruṣa_guṇa_ / R yathā_idam_vac_iṣ_nairguṇya_anuyuñjaka_ / R yad_vāc_manas_gup_samyak_praṇidhā_sadā_ / R veda_tapas_ca_tyāga_ca_tad_idam_sarva_āp_ / R ākrośana_avamāna_abudha_vṛdh_budha_ /
R tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet / R amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ / R sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati / R yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti / R vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya / R catvāri yasya dvārāṇi suguptānyamarottamāḥ /
R tasmāt_na_vardhay_anya_na_ca_ātman_vihiṃsay_ / R amṛta_iva_saṃtṛp_avamāna_vai_dvija_ / R sukham_hi_avaman_śī_yad_avamantṛ_tad_naś_ / R yat_krodhana_yaj_yat_dā_yat_vā_tapas_tap_yat_hu_ / R vaivasvata_tad_hṛ_idam_sarva_mogha_śrama_bhū_krodhana_ / R catur_yad_dvāra_su_gup_amara_uttama_ /
R upastham udaraṃ hastau vāk caturthī sa dharmavit / R satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ / R svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ / R sarvān etān anucaran vatsavaccaturaḥ stanān / R na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit /
R upastha_udara_hasta_vāc_caturtha_tad_dharma_vid_ / R satya_dama_hi_ārjava_ānṛśaṃsya_dhṛti_titikṣā_abhisev_ / R svādhyāya_nitya_aspṛhayat_para_ekānta_śīlin_ūrdhva_gati_bhū_tad_ / R sarva_etad_anucar_vatsa_vat_catur_stana_ / R na_pāvanatama_kaścit_satya_adhigam_kvacid_ /
R ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran / R satyaṃ svargasya sopānaṃ pārāvārasya naur iva / R yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate / R yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ / R yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva / R vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti /
R ācakṣ_mad_manuṣya_deva_pratisaṃcar_ / R satya_svarga_sopāna_pārāvāra_nau_iva_ / R yādṛśa_saṃnivas_yādṛśa_ca_upasev_ / R yādṛś_iṣ_ca_bhū_tādṛś_bhū_pūruṣa_ / R yadi_sat_sev_yadi_asat_tapasvin_yadi_vā_stena_eva_ / R vāsas_yathā_raṅga_vaśa_prayā_tathā_tad_tad_vaśa_abhyupe_ /
R sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum / R nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda / R aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe / R tenaiva devāḥ prīyante satāṃ mārgasthitena vai / R śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
R sadā_deva_sādhu_saṃvad_na_mānuṣa_viṣaya_yā_dṛś_ / R na_indu_sama_as_asama_hi_vāyu_uccāvaca_viṣaya_yad_tad_vid_ / R aduṣṭa_vṛt_tu_hṛdaya_antara_pūruṣa_ / R tad_eva_deva_prī_sat_mārga_sthā_vai_ / R śiśna_udara_yad_abhiram_sadā_eva_stena_nara_vāc_paruṣa_ca_nityam_ /
R apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti / R na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā / R satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante / R avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
R ape_doṣa_iti_tad_vid_dūrāt_deva_samparivarjay_ / R na_vai_deva_hā_sattva_toṣay_sarva_āśin_duṣkṛta_karman_vā_ / R satya_vrata_yad_tu_nara_kṛtajña_dharma_ram_tad_saha_sambhaj_ / R avyāhṛta_vyāhṛ_śreyas_ah_satya_vad_vyāhṛ_tad_dvitīya_ /
R dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham / R sādhyā ūcuḥ / R kenāyam āvṛto lokaḥ kena vā na prakāśate / R kena tyajati mitrāṇi kena svargaṃ na gacchati / R haṃsa uvāca / R ajñānenāvṛto loko mātsaryānna prakāśate / R lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati / R sādhyā ūcuḥ /
R dharma_vad_vyāhṛ_tad_tṛtīya_priya_vad_vyāhṛ_tad_caturtha_ / R sādhya_vac_ / R ka_idam_āvṛ_loka_ka_vā_na_prakāś_ / R kena_tyaj_mitra_kena_svarga_na_gam_ / R haṃsa_vac_ / R ajñāna_āvṛ_loka_mātsarya_na_prakāś_ / R lobha_tyaj_mitra_saṅga_svarga_na_gam_ / R sādhya_vac_ /
R kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste / R kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti / R haṃsa uvāca / R prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste / R prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti / R sādhyā ūcuḥ /
R ka_svid_eka_ram_brāhmaṇa_ka_svid_eka_bahu_joṣa_ās_ / R ka_svid_eka_balavat_durbala_api_ka_svid_idam_kalaha_na_anvave_ / R haṃsa_vac_ / R prājña_eka_ram_brāhmaṇa_prājña_eka_bahu_joṣa_ās_ / R prājña_eka_balavat_durbala_api_prājña_idam_kalaha_na_anvave_ / R sādhya_vac_ /
R kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate / R asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam / R haṃsa uvāca / R svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate / R asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate / R bhīṣma uvāca / R saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ /
R ka_brāhmaṇa_deva_tva_ka_ca_sādhu_tva_vac_ / R asādhu_tva_ca_ka_tad_ka_idam_mānuṣa_man_ / R haṃsa_vac_ / R svādhyāya_idam_deva_tva_vrata_sādhu_tva_vac_ / R asādhu_tva_parīvāda_mṛtyu_mānuṣa_vac_ / R bhīṣma_vac_ / R saṃvāda_iti_idam_śreṣṭha_sādhya_parikīrtay_ /
R kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate /
R kṣetra_vai_karman_yoni_sadbhāva_satya_vac_ /
atha gāyatry udapatat / tām anuṣṭuṃ mātā pretyānvaikṣata / tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti / sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam / saha sarveṇaiva yajñenāgacchat / tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti /
atha_gāyatrī_utpat_ / tad_anuṣṭubh_mātṛ_pre_anvīkṣ_ / tasmāt_mātṛ_putra_jana_i_pre_anvīkṣ_jīv_āhṛ_āgam_iti_ / tad_nānā_eva_hasta_dvi_savana_saṃgrah_idam_ca_idam_akṣara_mukha_eka_savana_ / saha_sarva_eva_yajña_āgam_ / tad_etad_ah_dhā_iva_vai_tṛtīyasavana_mukha_hi_tad_āhṛ_iti_ /
sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti / te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti / saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti / tad avahat / tat samasthāpayat / tasmād gāyatraṃ prātassavanam ity ākhyāyate / saitan mādhyaṃdinaṃ savanam upāyuṅkta /
tad_soma_āhṛ_brū_idam_itara_chandas_ā_vā_mad_idam_soma_hṛ_etad_yajña_tan_iti_ / tad_brū_vivṛha_vai_as_na_tad_alam_iti_ / tad_etad_gāyatrī_prātaḥsavana_upayuj_brū_mad_vai_idam_vac_iti_ / tad_vah_ / tad_saṃsthāpay_ / tasmāt_gāyatra_prātaḥsavana_iti_ākhyā_ / tad_etad_mādhyaṃdina_savana_upayuj_ /
tasyai tṛcena kṛtam āsīt / atha triṣṭub bhīyamānāmanyata / sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tāṃ tribhir akṣarair upaparait / saitat triṣṭub ekādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam avahat / tat samasthāpayat /
tad_tṛca_kṛ_as_ / atha_triṣṭubh_bhī_man_ / tad_brū_api_mad_i_iti_ / apī_iti_brū_ / mad_tvad_vac_tvad_tu_brū_iti_ / tad_tri_akṣara_upapare_ / tad_etad_triṣṭubh_ekādaśan_akṣara_bhū_mādhyaṃdina_savana_vah_ / tad_saṃsthāpay_ /
sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate / saitat tṛtīyasavanam upāyuṅkta / tasyai tṛcena kṛtam āsīt / atha jagatī hīyamānāmanyata / sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tām ekenākṣareṇopaparait /
tad_yat_triṣṭubh_brū_mad_tvad_vac_tvad_tu_brū_iti_tasmāt_traiṣṭubha_mādhyaṃdina_savana_iti_ākhyā_ / tad_etad_tṛtīyasavana_upayuj_ / tad_tṛca_kṛ_as_ / atha_jagatī_hā_man_ / tad_brū_api_mad_i_iti_ / apī_iti_brū_ / mad_tvad_vac_tvad_tu_brū_iti_ / tad_eka_akṣara_upapare_ /
saitaj jagatī dvādaśākṣarā bhūtvā tṛtīyasavanam avahat / tat samasthāpayat / sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate /
tad_etad_jagatī_dvādaśan_akṣara_bhū_tṛtīyasavana_vah_ / tad_saṃsthāpay_ / tad_yat_jagatī_brū_mad_tvad_vac_tvad_tu_brū_iti_tasmāt_jāgata_tṛtīyasavana_iti_ākhyā_ /
ātmā vai eṣa saṃvatsarasya yat viṣuvant / pakṣau etau abhitas bhavataḥ / yena ca itas abhīvartena yanti yaḥ ca parastāt pragāthaḥ bhavati tau ubhau viṣuvanti kāryau / pakṣau eva tat yajñasya ātman pratidadhati svargasya lokasya samaṣṭaye / indraiḥ kratum naḥ ābhara iti pragāthaḥ bhavati / vasiṣṭhaḥ vai etam putra hataḥ apaśyat /
ātman_vai_etad_saṃvatsara_yad_viṣuvant_ / pakṣa_etad_abhitas_bhū_ / yad_ca_itas_abhīvarta_i_yad_ca_parastāt_pragātha_bhū_tad_ubh_viṣuvant_kṛ_ / pakṣa_eva_tad_yajña_ātman_pratidhā_svarga_loka_samaṣṭi_ / indra_kratu_mad_ābhṛ_iti_pragātha_bhū_ / vasiṣṭha_vai_etad_putra_han_paś_ /
saḥ prajayā paśubhiḥ prājāyata / yat eṣa pragāthaḥ bhavati prajātaye / jīvāḥ jyotiḥ aśīmahi iti / ye vai svasti saṃvatsaram saṃtaranti te jīvāḥ jyotiḥ aśnuvate / mā naḥ ajñātāḥ vṛjanā durādhyaḥ mā aśivāsaḥ avakramuḥ iti / ye vai stenāḥ ripavaḥ te durādhyaḥ / tān eva tat atikrāmati /
tad_prajā_paśu_prajan_ / yat_etad_pragātha_bhū_prajāti_ / jīva_jyotis_aś_iti_ / yad_vai_svasti_saṃvatsara_saṃtṛ_tad_jīva_jyotis_aś_ / mā_mad_ajñāta_vṛjana_durādhī_mā_aśiva_avakram_iti_ / yad_vai_stena_ripu_tad_durādhī_ / tad_eva_tad_atikram_ /
tvayā vayam pravataḥ śaśvatīḥ apaḥ _ śūraiḥ tarāmasi iti / saṃvvatsaraḥ vai pravataḥ śaśvatīḥ apaḥ / tam eva tat taranti / adya adya śvas śvas tvā idā hyas nāraḥ vayam enam idā hyas iti saṃtanayaḥ pragāthāḥ bhavanti / teṣām ekaḥ kāryaḥ saloma tvāya / śvastanam eva abhisaṃtanvanti /
tvad_mad_pravat_śaśvat_ap_ati_śūra_tṛ_iti_ / saṃvatsara_vai_pravat_śaśvat_ap_ / tad_eva_tad_tṛ_ / adya_adya_śvas_śvas_tvad_idā_hyas_nṛ_mad_enad_idā_hyas_iti_saṃtani_pragātha_bhū_ / tad_eka_kṛ_saloman_tva_ / śvastana_eva_abhisaṃtan_ /
atha u khalu āhuḥ indraiḥ kratum naḥ ābhara iti eva kāryam samṛddhaye / pratyavarohinaḥ māsāḥ bhavanti / yathā vai itas vṛkṣam rohanti evam enam pratyavarohanti / svargam eva lokam rūḍhvā asmin loke pratitiṣṭhanti /
atha_u_khalu_ah_indra_kratu_mad_ābhṛ_iti_eva_kṛ_samṛddhi_ / pratyavarohin_māsa_bhū_ / yathā_vai_itas_vṛkṣa_ruh_evam_enad_pratyavaruh_ / svarga_eva_loka_ruh_idam_loka_pratiṣṭhā_ /
tadahaḥ prāyaṇīyeṣṭiḥ / pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
tad_ahar_prāyaṇīya_iṣṭi_ / pathyā_svasti_agni_soma_savitṛ_aditi_svasti_mad_pathyā_dhanvan_iti_dvi_agni_nī_su_pathin_rai_mad_ā_deva_api_pathin_gam_tvad_soma_pracikita_manīṣā_ /
yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye / śaṃvanteyam / anājyabhāgā / saṃsthitāyām /
yad_tvad_dhāman_div_yad_pṛthivī_ā_viśvadeva_sat_pati_yad_idam_viśva_jāta_su_trāman_pṛthivī_div_anehas_mah_u_su_mātṛ_suvrata_tad_id_agni_agni_atyas_anya_iti_dvi_saṃyājyā_ / śam_u_anta_idam_ / an_ājyabhāga_ / saṃsthā_ /
anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt / anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet / pāthikṛtī syāt patho 'ntikād darbhān āharet / anaḍvān dakṣiṇā / sarvatra pāthikṛtyām anaḍvān /
anvādhā_agni_ced_prayā_tvad_tad_aṅgirasastama_viśva_su_kṣiti_pṛthak_agni_kāma_yam_iti_hu_prayā_ / anvādhā_ced_anugam_anu_agni_iti_anya_praṇī_agni_anvādhāna_vrata_upāyana_manas_upasthā_bhū_iti_vyāhṛ_ / pāthikṛtī_as_pathin_antika_darbha_āhṛ_ / anaḍuh_dakṣiṇā_ / sarvatra_pāthikṛtī_anaḍuh_ /
agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt / śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena / tṛtīyaṃ tṛtīyena jyotiṣeti / tasmād avakhyāyās tatra nirvapet / adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ /
agni_ced_kaścit_tad_śamyā_prāñc_vāsa_pāthikṛtī_as_ / śamyā_parāk_ced_idam_tvad_eka_iti_tad_sambhṛ_paras_tvad_eka_iti_dvitīya_dvitīya_ / tṛtīya_tṛtīya_jyotis_iti_ / tasmāt_tatra_nirvap_ / adhi_ced_math_tatra_eka_vas_kāla_atipāta_ca_darśa_pūrṇamāsa_ /
vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt / agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet / yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet / ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet / ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ /
vidhi_ardha_samāp_ced_aparādha_vid_tri_haviṣya_ / agni_vaiśvānara_dvādaśan_kapāla_puroḍāśa_nirvap_ / yad_havis_nirvap_purastāt_candramas_abhyudi_tad_tredhā_taṇḍula_vibhaj_ / yad_madhyama_tad_agni_dātṛ_aṣṭākapāla_puroḍāśa_nirvap_ / yad_sthaviṣṭha_tad_indra_pradātṛ_dadhi_caru_ /
ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya / śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt /
yad_kṣodiṣṭha_tad_viṣṇu_śipiviṣṭa_ / śri_prāk_vac_taṇḍula_abhāva_ardha_vā_vid_ /
R siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam /
R sidh_iti_vṛt_preta_iva_preta_vat_katham_sidh_sama_ /
agne sahasva pṛtanā abhimātīr apāsya / duṣṭaras tarann arātīr varco dhā yajñavāhase / agna iḍā sam idhyase vītihotro amartyaḥ / juṣasva sū no adhvaram / agne dyumnena jāgṛve sahasaḥ sūnav āhuta / edam barhiḥ sado mama / agne viśvebhir agnibhir devebhir mahayā giraḥ / yajñeṣu ya u cāyavaḥ / agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
agni_sah_pṛtanā_abhimāti_apās_ / duṣṭara_tṛ_arāti_varcas_dhā_yajña_vāhas_ / agni_iḍā_sam_indh_vītihotra_amartya_ / juṣ_su_u_mad_adhvara_ / agni_dyumna_jāgṛvi_sahas_sūnu_āhu_ / ā_idam_barhis_sad_u_mad_ / agni_viśva_agni_deva_mahay_gir_ / yajña_yad_u_cāyu_ / agni_dā_dāś_rayi_vīravat_parīṇas_ /
śiśīhi naḥ sūnumataḥ /
śā_mad_sūnumat_ /
yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi / tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅdhi takman / yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si / huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman / yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram /
yat_agni_ap_dah_praviś_yatra_kṛ_dharma_dhṛt_namas_ / tatra_tvad_ah_parama_janitra_tad_mad_saṃvid_pari_vṛj_takman_ / yadi_śoka_yadi_abhiśoka_rudra_prāṇa_yadi_vāruṇa_as_ / huḍu_nāma_as_harita_deva_tad_mad_saṃvid_pari_vṛj_takman_ / yadi_arcis_yadi_vā_as_dhūma_śakalya_yadi_vā_tvad_janitra_ /
huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman / namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te / yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane / tṛtīyakaṃ vitṛtīyaṃ sadandim uta hāyanam / takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam /
huḍu_nāma_as_harita_deva_tad_mad_saṃvid_pari_vṛj_takman_ / namas_śīta_takman_namas_rūra_kṛ_mad_tvad_ / yad_anyedyus_ubhayadyus_car_tṛtīyaka_namas_as_takman_ / tṛtīyaka_vitṛtīya_sadandi_uta_hāyana_ / takman_viśva_śārada_graiṣma_nāśay_vārṣika_ /
ayam / ayam saḥ agniḥ yasmin somam indraḥ sutam dadhe jaṭhare vāvaśānaḥ / sahasriṇam vājam atyam na saptim sasavān san stūyase jātavedaḥ / agne yat te divi varcaḥ yat oṣadhīṣu apsu ā yajatra yena antarikṣam uru ātatantha tveṣaḥ sa bhānuḥ arṇavaḥ nṛ cakṣāḥ /
idam_ / idam_tad_agni_yad_soma_indra_su_dhā_jaṭhara_vaś_ / sahasrin_vāja_atya_na_sapti_san_as_stu_jātavedas_ / agni_yad_tvad_div_varcas_yad_oṣadhī_ap_ā_yajatra_yad_antarikṣa_uru_ātan_tveṣa_tad_bhānu_arṇava_nṛ_cakṣas_ /
agne divaḥ arṇam acchā jigāsi yāḥ rocane parastāt sūryasya yāḥ ca avastāt upatiṣṭhante āpaḥ / acchā devāṁ ūciṣe dhiṣṇyāḥ ye / purīṣyāsaḥ agnayaḥ prāvaṇebhiḥ sajoṣasaḥ juṣantām yajñam adruhaḥ anamīvāḥ iṣaḥ mahīḥ / iḍām agne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha /
agni_div_arṇa_acchā_gā_yad_rocana_parastāt_sūrya_yad_ca_avastāt_upasthā_ap_ / acchā_deva_vac_dhiṣṇya_yad_ / purīṣya_agni_prāvaṇa_sajoṣas_juṣ_yajña_adruh_anamīva_iṣ_mahi_ / iḍā_agni_purudaṃsa_sani_go_śaśvattama_hvā_sādh_ /
syāt naḥ sūnuḥ tanayaḥ vijāvā agne / sā te sumatiḥ bhūtu asme /
as_mad_sūnu_tanaya_vijāvan_agni_ / tad_tvad_sumati_bhū_mad_ /
tailābhyaktam āśumṛtakaṃ parīkṣeta / niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt / tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt / śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt /
taila_abhyañj_āśu_mṛtaka_parīkṣ_ / niṣkṝ_mūtra_purīṣa_vāta_pṛ_koṣṭha_tvakka_śvi_pāda_pāṇi_unmīl_akṣa_sa_vyañjana_kaṇṭha_pīḍana_nirudh_ucchvāsa_han_vid_ / tad_eva_saṃkuñc_bāhu_sakthi_udbandha_han_vid_ / śvi_pāṇi_pāda_udara_apagam_akṣa_udvṛt_nābhi_avaropay_vid_ /
nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt / śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt / saṃbhagnasphuṭitagātram avakṣiptaṃ vidyāt / śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt / tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt /
nistambh_guda_akṣa_saṃdaṃś_jihvā_ādham_udara_udaka_han_vid_ / śoṇita_anuṣic_bhañj_bhid_gātra_kāṣṭha_aśman_vā_han_vid_ / sambhañj_sphuṭ_gātra_avakṣip_vid_ / śyāva_pāṇi_pāda_danta_nakha_śithila_māṃsa_roman_carman_phena_upadih_mukha_viṣa_han_vid_ / tad_eva_sa_śoṇita_daṃśa_sarpa_kīṭa_han_vid_ /
vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt / ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt / viṣahatasya bhojanaśeṣaṃ vayobhiḥ parīkṣeta / hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā /
vikṣip_vastra_gātra_ati_vam_viric_madana_yoga_han_vid_ / atas_anyatama_kāraṇa_han_han_vā_daṇḍa_bhaya_udbandh_nikṛt_kaṇṭha_vid_ / viṣa_han_bhojana_śeṣa_vayas_parīkṣ_ / hṛdaya_uddhṛ_agni_prakṣip_ciṭiciṭāy_indradhanus_varṇa_vā_viṣa_yuj_vid_dah_hṛdaya_adagdha_dṛś_vā_ /
tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum / tad eva hatodbaddhasya parīkṣeta / svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta /
tad_paricāraka_jana_vāgdaṇḍa_pāruṣya_ati_labh_mārg_duḥkha_upahan_anya_prasañj_vā_strī_jana_dāya_vṛtti_strī_jana_abhimantṛ_vā_bandhu_ / tad_eva_han_udbandh_parīkṣ_ / svayam_udbandh_vā_viprakāra_ayukta_mārg_ /
sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam / roṣanimitto ghātaḥ / svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta / yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta /
sarva_vā_strī_dāyādya_doṣa_karman_spardhā_pratipakṣa_dveṣa_paṇya_saṃsthā_samavāya_vā_vivāda_pada_anyatama_vā_roṣa_sthāna_ / roṣa_nimitta_ghāta_ / svayam_ādiś_puruṣa_vā_cora_artha_nimitta_sādṛśya_anya_vairin_vā_han_ghāta_āsanna_parīkṣ_ / yad_āhvā_saha_sthā_prasthā_han_bhūmi_ānī_vā_tad_anuyuj_ /
ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti / te yathā brūyustathānuyuñjīta / anāthasya śarīrastham upabhogaṃ paricchadam / vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tadvyavahāriṇaḥ / anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam /
yad_ca_idam_han_bhūmi_āsad_cara_tad_ekaikaśas_pracch_ka_idam_iha_ānī_han_vā_ka_sa_śastra_saṃguh_udvij_vā_tvad_dṛś_iti_ / tad_yathā_brū_tathā_anuyuj_ / anātha_śarīra_stha_upabhoga_paricchada_ / vastra_veṣa_vibhūṣā_vā_dṛś_tad_vyavahārin_ / anuyuj_saṃyoga_nivāsa_vāsa_kāraṇa_ /
karma ca vyavahāraṃ ca tato mārgaṇam ācaret / rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ / ghātayet svayam ātmānaṃ strī vā pāpena mohitā / rajjunā rājamārge tāṃścaṇḍālenāpakarṣayet / na śmaśānavidhisteṣāṃ na sambandhikriyāstathā / bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim / tadgatiṃ sa caret paścāt svajanād vā pramucyate /
karman_ca_vyavahāra_ca_tatas_mārgaṇa_ācar_ / rajju_śastra_viṣa_vā_api_kāma_krodha_vaśa_yad_ / ghātay_svayam_ātman_strī_vā_pāpa_mohay_ / rajju_rājamārga_tad_caṇḍāla_apakarṣay_ / na_śmaśāna_vidhi_tad_na_sambandhin_kriyā_tathā_ / bandhu_tad_tu_yad_kṛ_pretakārya_kriyā_vidhi_ / tad_gati_tad_car_paścāt_sva_jana_vā_pramuc_ /
saṃvatsareṇa patati patitena samācaran / yājanādhyāpanād yaunāt taiścānyo 'pi samācaran /
saṃvatsara_pat_pat_samācar_ / yājana_adhyāpana_yauna_tad_ca_anya_api_samācar_ /
R bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi / R guṇāḥ śabdādayaḥ / R guṇināmiti sūkṣmarūpabhūtānām / R evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ /
R bhūta_sūkṣma_śarīra_stha_liṅga_antara_ah_guṇa_ityādi_ / R guṇa_śabda_ādi_ / R guṇin_iti_sūkṣma_rūpa_bhūta_ / R eva_ca_grahaṇa_śabda_ādi_ca_vyakta_sūkṣma_śarīra_stha_bhūta_lakṣaṇa_bhū_iti_vākya_artha_ /
tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi / yad āgneyī / mukhata eva tayā tejo dhatte / yat saurī / madhyata eva tayā rucaṃ dhatte / yad bārhaspatyā / upariṣṭād eva tayā brahmavarcasaṃ dhatte / saṃvatsaraṃ paryālabhyante / vīryaṃ vai saṃvatsaraḥ /
tri_ajā_śveta_malha_garbhin_ālabh_brahmavarcasa_kāma_āgneya_vasantā_saura_grīṣma_bārhaspatya_śarad_ / yat_āgneya_ / mukha_eva_tad_tejas_dhā_ / yat_saura_ / madhya_eva_tad_ruc_dhā_ / yat_bārhaspatya_ / upariṣṭāt_eva_tad_brahmavarcasa_dhā_ / saṃvatsara_paryālabh_ / vīrya_vai_saṃvatsara_ /
saṃvatsaram eva vīryam āpnoti / yac chvetā / ruca eva tad rūpam / garbhiṇīr bhavanti / indriyaṃ vai garbhaḥ / indriyam evāvarunddhe / tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā / manasā vā eta etaṃ paryamanti / mano vāyuḥ / yad vāyavyā /
saṃvatsara_eva_vīrya_āp_ / yat_śveta_ / ruc_eva_tad_rūpa_ / garbhin_bhū_ / indriya_vai_garbha_ / indriya_eva_avarudh_ / tri_malha_garbhin_ālabh_yad_paryam_vāyavya_śveta_sārasvata_meṣī_āditya_ajā_adhas_rāma_meṣī_vā_ / manas_vai_etad_etad_paryam_ / manas_vāyu_ / yat_vāyavya_ /
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card