sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
5.01k
R adya duryodhano dīptāṃ śriyaṃ prāṇāṃśca tyakṣyati / R nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cenmama / R nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam / R mama hyetad aśaktaṃ vai vājivṛndam ariṃdama / R soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham / R evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā /
R adya_duryodhana_dīp_śrī_prāṇa_ca_tyaj_ / R na_apayā_bhaya_kṛṣṇa_saṃgrāma_yadi_ced_mad_ / R nihan_vid_vārṣṇeya_dhārtarāṣṭra_su_bāliśa_ / R mad_hi_etad_aśakta_vai_vājin_vṛnda_ariṃdama_ / R sah_jyā_tala_nirghoṣa_yā_yāvat_nihan_mad_ / R evam_vac_tu_dāśārha_pāṇḍava_yaśasvin_ /
R acodayaddhayān rājan duryodhanabalaṃ prati / R tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ / R bhīmaseno 'rjunaścaiva sahadevaśca māriṣa / R prayayuḥ siṃhanādena duryodhanajighāṃsayā / R tān prekṣya sahitān sarvāñ javenodyatakārmukān / R saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ / R sudarśanastava suto bhīmasenaṃ samabhyayāt /
R coday_haya_rājan_duryodhana_bala_prati_ / R tad_anīka_abhiprekṣ_tri_sajja_mahat_ratha_ / R bhīmasena_arjuna_ca_eva_sahadeva_ca_māriṣa_ / R prayā_siṃhanāda_duryodhana_jighāṃsā_ / R tad_prekṣ_sahita_sarva_java_udyam_kārmuka_ / R saubala_abhidru_yuddha_pāṇḍava_ātatāyin_ / R sudarśana_tvad_suta_bhīmasena_samabhiyā_ /
R suśarmā śakuniścaiva yuyudhāte kirīṭinā / R sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt / R tato hyayatnataḥ kṣipraṃ tava putro janādhipa / R prāsena sahadevasya śirasi prāharad bhṛśam / R sopāviśad rathopasthe tava putreṇa tāḍitaḥ / R rudhirāplutasarvāṅga āśīviṣa iva śvasan / R pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate /
R suśarman_śakuni_ca_eva_yudh_kirīṭin_ / R sahadeva_tvad_suta_haya_pṛṣṭha_gam_abhiyā_ / R tatas_hi_ayatnatas_kṣipram_tvad_putra_janādhipa_ / R prāsa_sahadeva_śiras_prahṛ_bhṛśam_ / R tad_upaviś_rathopastha_tvad_putra_tāḍay_ / R rudhira_āplu_sarva_aṅga_āśīviṣa_iva_śvas_ / R pratilabh_tatas_saṃjñā_sahadeva_viś_pati_ /
R duryodhanaṃ śaraistīkṣṇaiḥ saṃkruddhaḥ samavākirat / R pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ / R śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha / R tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ / R pātayitvā hayān sarvāṃstrigartānāṃ rathān yayau / R tataste sahitā bhūtvā trigartānāṃ mahārathāḥ /
R duryodhana_śara_tīkṣṇa_saṃkrudh_samavakṛ_ / R pārtha_api_yudh_vikram_kuntī_putra_dhanaṃjaya_ / R śūra_aśva_pṛṣṭha_śiras_nikṛt_ha_ / R tad_anīka_tadā_pārtha_vidham_bahu_śara_ / R pātay_haya_sarva_trigarta_ratha_yā_ / R tatas_tad_sahita_bhū_trigarta_mahat_ratha_ /
R arjunaṃ vāsudevaṃ ca śaravarṣair avākiran / R satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ / R tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ / R śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ / R śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam / R satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ /
R arjuna_vāsudeva_ca_śara_varṣa_avakṛ_ / R satyakarman_ākṣip_kṣurapra_mahat_yaśas_ / R tatas_idam_syandana_īṣā_chid_pāṇḍu_nandana_ / R śilā_śā_ca_vibhu_kṣurapra_mahat_yaśas_ / R śiras_chid_prahas_tap_kuṇḍala_bhūṣaṇa_ / R satyeṣu_atha_ca_ādā_yodha_miṣ_tatas_ /
R yathā siṃho vane rājanmṛgaṃ paribubhukṣitaḥ / R taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ / R viddhvā tān ahanat sarvān rathān rukmavibhūṣitān / R tatastu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam / R muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati / R tam arjunaḥ pṛṣatkānāṃ śatena bharatarṣabha /
R yathā_siṃha_vana_rājan_mṛga_paribubhukṣita_ / R tad_nihan_tatas_pārtha_suśarman_tri_śara_ / R vyadh_tad_han_sarva_ratha_rukma_vibhūṣay_ / R tatas_tu_pratvar_pārtha_dīrgha_kāla_su_sambhṛ_ / R muc_krodha_viṣa_tīkṣṇa_prasthala_adhipati_prati_ / R tad_arjuna_pṛṣatka_śata_bharata_ṛṣabha_ /
R pūrayitvā tato vāhānnyahanat tasya dhanvinaḥ / R tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam / R suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva / R sa śaraḥ preṣitastena krodhadīptena dhanvinā / R suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe / R sa gatāsur mahārāja papāta dharaṇītale /
R pūray_tatas_vāha_nihan_tad_dhanvin_ / R tatas_śara_samādā_yama_daṇḍa_upama_śā_ / R suśarman_samuddiś_kṣip_āśu_has_iva_ / R tad_śara_preṣay_tad_krodha_dīp_dhanvin_ / R suśarman_samāsāday_bhid_hṛdaya_raṇa_ / R tad_gatāsu_mahat_rāja_pat_dharaṇī_tala_ /
R nandayan pāṇḍavān sarvān vyathayaṃścāpi tāvakān / R suśarmāṇaṃ raṇe hatvā putrān asya mahārathān / R sapta cāṣṭau ca triṃśacca sāyakair anayat kṣayam / R tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān / R abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ / R bhīmastu samare kruddhaḥ putraṃ tava janādhipa /
R nanday_pāṇḍava_sarva_vyathay_ca_api_tāvaka_ / R suśarman_raṇa_han_putra_idam_mahat_ratha_ / R saptan_ca_aṣṭan_ca_triṃśat_ca_sāyaka_nī_kṣaya_ / R tatas_idam_niśā_bāṇa_sarva_han_padānuga_ / R abhigā_bhārata_senā_han_śeṣa_mahat_ratha_ / R bhīma_tu_samara_krudh_putra_tvad_janādhipa_ /
R sudarśanam adṛśyaṃ taṃ śaraiścakre hasann iva / R tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat / R kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi / R tasmiṃstu nihate vīre tatastasya padānugāḥ / R parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān / R tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ /
R sudarśana_adṛśya_tad_śara_kṛ_has_iva_ / R tatas_idam_prahas_krudh_śiras_kāya_apahṛ_ / R kṣurapra_su_tīkṣṇa_tad_han_prapat_bhū_ / R tad_tu_nihan_vīra_tatas_tad_padānuga_ / R parivṛ_raṇa_bhīma_kṛ_viśikha_śā_ / R tatas_tu_niśā_bāṇa_tad_anīka_vṛkodara_ /
R indrāśanisamasparśaiḥ samantāt paryavākirat / R tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha / R teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ / R bhīmasenaṃ samāsādya tato 'yudhyanta bhārata / R tāṃstu sarvāñ śarair ghorair avākirata pāṇḍavaḥ / R tathaiva tāvakā rājan pāṇḍaveyānmahārathān /
R indra_aśani_sama_sparśa_samantāt_paryavakṛ_ / R tatas_kṣaṇa_tad_bhīma_nihan_bharata_ṛṣabha_ / R tad_tu_utsāday_senā_adhyakṣa_mahat_bala_ / R bhīmasena_samāsāday_tatas_yudh_bhārata_ / R tad_tu_sarva_śara_ghora_avakṛ_pāṇḍava_ / R tathā_eva_tāvaka_rājan_pāṇḍaveya_mahat_ratha_ /
R śaravarṣeṇa mahatā samantāt paryavārayan / R vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha / R tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām / R tatra yodhāstadā petuḥ parasparasamāhatāḥ / R ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān /
R śara_varṣa_mahat_samantāt_parivāray_ / R vyākula_tad_bhū_sarva_pāṇḍava_para_saha_ / R tāvaka_ca_samara_pāṇḍaveya_yuyuts_ / R tatra_yodha_tadā_pat_paraspara_samāhan_ / R ubhaya_senā_rājan_saṃśuc_sma_bāndhava_ /
R janamejaya uvāca / R śrutaṃ bhagavatastasya māhātmyaṃ paramātmanaḥ / R janma dharmagṛhe caiva naranārāyaṇātmakam / R mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī / R pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ / R sa tathā naḥ śruto brahman kathyamānastvayānagha / R yacca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat /
R janamejaya_vac_ / R śru_bhagavant_tad_māhātmya_parama_ātman_ / R janman_dharma_gṛha_ca_eva_nara_nārāyaṇa_ātmaka_ / R mahāvarāha_sṛj_ca_piṇḍa_utpatti_purātana_ / R pravṛtti_ca_nivṛtti_ca_yad_yathā_parikalpay_ / R tad_tathā_mad_śru_brahman_kathay_tvad_anagha_ / R yad_ca_tad_kathay_pūrvam_tvad_haya_śiras_mahat_ /
R havyakavyabhujo viṣṇor udakpūrve mahodadhau / R tacca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā / R kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā / R rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara / R dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam / R tad aśvaśirasaṃ puṇyaṃ brahmā kim akaronmune /
R havya_kavya_bhuj_viṣṇu_udañc_pūrva_mahat_udadhi_ / R tad_ca_dṛś_bhagavat_brahman_parameṣṭhin_ / R kim_tad_utpāday_pūrvam_hari_loka_dhārin_ / R rūpa_prabhāva_mahat_apūrva_dhīmat_vara_ / R dṛś_hi_vibudha_śreṣṭha_apūrva_amita_ojas_ / R tad_aśvaśiras_puṇya_brahman_kim_kṛ_muni_ /
R etannaḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam / R kathayasvottamamate mahāpuruṣanirmitam / R pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām / R vaiśaṃpāyana uvāca / R kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam / R jagau yad bhagavān vyāso rājño dharmasutasya vai / R śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ /
R etad_mad_saṃśaya_brahman_purāṇa_jñāna_sambhava_ / R kathay_uttama_mati_mahāpuruṣa_nirmā_ / R pāvay_sma_tvad_brahman_puṇya_kathay_kathā_ / R vaiśampāyana_vac_ / R kathay_tvad_sarva_purāṇa_veda_saṃmā_ / R gā_yad_bhagavat_vyāsa_rājan_dharmasuta_vai_ / R śru_aśvaśiras_mūrti_deva_harimedhas_ /
R utpannasaṃśayo rājā tam eva samacodayat / R yudhiṣṭhira uvāca / R yat tad darśitavān brahmā devaṃ hayaśirodharam / R kimarthaṃ tat samabhavad vapur devopakalpitam / R vyāsa uvāca / R yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate / R sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ / R īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ /
R utpad_saṃśaya_rājan_tad_eva_saṃcoday_ / R yudhiṣṭhira_vac_ / R yad_tad_darśay_brahman_deva_haya_śiras_dhara_ / R kimartham_tad_sambhū_vapus_deva_upakalpay_ / R vyāsa_vac_ / R yad_kaścit_iha_loka_vai_deha_bandh_viś_pati_ / R sarva_pañcan_āviś_bhūta_īśvara_buddhi_ja_ / R īśvara_hi_jagant_sraṣṭṛ_prabhu_nārāyaṇa_virāj_ /
R bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca / R bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama / R dharaṇyām atha līnāyām apsu caikārṇave purā / R jyotirbhūte jale cāpi līne jyotiṣi cānile / R vāyau cākāśasaṃlīne ākāśe ca mano'nuge / R vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate / R avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca /
R bhūta_antarātman_vara_da_sa_guṇa_nirguṇa_api_ca_ / R bhūta_pralaya_avyakta_śru_nṛpa_sattama_ / R dharaṇī_atha_lī_ap_ca_ekārṇava_purā_ / R jyotis_bhū_jala_ca_api_lī_jyotis_ca_anila_ / R vāyu_ca_ākāśa_saṃlī_ākāśa_ca_manas_anuga_ / R vyakta_manas_saṃlī_vyakta_ca_avyakta_tā_gam_ / R avyakta_puruṣa_yā_puṃs_sarva_gam_api_ca_ /
R tama evābhavat sarvaṃ na prājñāyata kiṃcana / R tamaso brahma sambhūtaṃ tamomūlam ṛtātmakam / R tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam / R so 'niruddha iti proktas tat pradhānaṃ pracakṣate / R tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama / R vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ /
R tamas_eva_bhū_sarva_na_prajñā_kaścana_ / R tamas_brahman_sambhū_tamas_mūla_ṛta_ātmaka_ / R tad_viśva_bhāva_saṃjñā_anta_pauruṣa_tanu_āsthā_ / R tad_aniruddha_iti_pravac_tad_pradhāna_pracakṣ_ / R tad_avyakta_iti_jñā_triguṇa_nṛpa_sattama_ / R vidyā_sahāyavat_deva_viṣvaksena_hari_prabhu_ /
R apsveva śayanaṃ cakre nidrāyogam upāgataḥ / R jagataścintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām / R tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ / R ahaṃkārastato jāto brahmā śubhacaturmukhaḥ / R hiraṇyagarbho bhagavān sarvalokapitāmahaḥ / R padme 'niruddhāt sambhūtastadā padmanibhekṣaṇaḥ /
R ap_eva_śayana_kṛ_nidrā_yoga_upāgam_ / R jagant_cintay_sṛṣṭi_citra_bahu_guṇa_udbhava_ / R tad_cintay_sṛṣṭi_mahant_ātman_guṇa_smṛ_ / R ahaṃkāra_tatas_jan_brahman_śubha_caturmukha_ / R hiraṇyagarbha_bhagavat_sarva_loka_pitāmaha_ / R padma_aniruddha_sambhū_tadā_padma_nibha_īkṣaṇa_ /
R sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ / R dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ / R sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat / R pūrvam eva ca padmasya patre sūryāṃśusaprabhe / R nārāyaṇakṛtau bindū apām āstāṃ guṇottarau / R tāvapaśyat sa bhagavān anādinidhano 'cyutaḥ /
R sahasra_pattra_dyutimat_upaviś_sanātana_ / R dṛś_adbhuta_saṃkāśa_loka_āpas_maya_prabhu_ / R sattva_stha_parameṣṭhin_tad_tatas_bhūta_gaṇa_sṛj_ / R pūrvam_eva_ca_padma_pattra_sūrya_aṃśu_saprabha_ / R nārāyaṇa_kṛ_bindu_ap_as_guṇa_uttara_ / R tad_paś_tad_bhagavat_an_ādi_nidhana_acyuta_ /
R ekastatrābhavad bindur madhvābho ruciraprabhaḥ / R sa tāmaso madhur jātastadā nārāyaṇājñayā / R kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ / R tāvabhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau / R balavantau gadāhastau padmanālānusāriṇau / R dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham / R sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān /
R eka_tatra_bhū_bindu_madhu_ābha_rucira_prabhā_ / R tad_tāmasa_madhu_jan_tadā_nārāyaṇa_ājñā_ / R kaṭhina_tu_apara_bindu_kaiṭabha_rājasa_tu_tad_ / R tad_abhidhāv_śreṣṭha_tamas_raja_guṇa_anvita_ / R balavat_gadā_hasta_padma_nāla_anusārin_ / R dṛś_aravinda_stha_brahman_amita_prabhā_ / R sṛj_prathamam_veda_catur_cāru_vigraha_ /
R tato vigrahavantau tau vedān dṛṣṭvāsurottamau / R sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā / R atha tau dānavaśreṣṭhau vedān gṛhya sanātanān / R rasāṃ viviśatustūrṇam udakpūrve mahodadhau / R tato hṛteṣu vedeṣu brahmā kaśmalam āviśat / R tato vacanam īśānaṃ prāha vedair vinākṛtaḥ /
R tatas_vigrahavat_tad_veda_dṛś_asura_uttama_ / R sahasā_grah_veda_brahman_dṛś_tadā_ / R atha_tad_dānava_śreṣṭha_veda_grah_sanātana_ / R rasā_viś_tūrṇam_udañc_pūrva_mahat_udadhi_ / R tatas_hṛ_veda_brahman_kaśmala_āviś_ / R tatas_vacana_īśāna_prāh_veda_vinākṛta_ /
R vedā me paramaṃ cakṣur vedā me paramaṃ balam / R vedā me paramaṃ dhāma vedā me brahma cottamam / R mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ / R andhakārā hi me lokā jātā vedair vinākṛtāḥ / R vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ / R aho bata mahad duḥkhaṃ vedanāśanajaṃ mama /
R veda_mad_parama_cakṣus_veda_mad_parama_bala_ / R veda_mad_parama_dhāman_veda_mad_brahman_ca_uttama_ / R mad_veda_hṛ_sarva_dānava_bala_itas_ / R andhakāra_hi_mad_loka_jan_veda_vinākṛta_ / R veda_ṛte_hi_ka_kṛ_loka_vai_sṛj_udyam_ / R aho_bata_mahat_duḥkha_veda_nāśana_ja_mad_ /
R prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan / R ko hi śokārṇave magnaṃ mām ito 'dya samuddharet / R vedāṃstān ānayennaṣṭān kasya cāhaṃ priyo bhave / R ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama / R hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara / R tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ /
R prāp_du_hṛdaya_tīvra_śoka_randhay_ / R ka_hi_śoka_arṇava_majj_mad_itas_adya_samuddhṛ_ / R veda_tad_ānī_naś_ka_ca_mad_priya_bhū_ / R iti_evam_bhāṣ_brahman_nṛpa_sattama_ / R hari_stotra_artha_udbhū_buddhi_buddhimat_vara_ / R tatas_gā_para_japya_sa_añjali_pragraha_prabhu_ /
R namaste brahmahṛdaya namaste mama pūrvaja / R lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho / R vyaktāvyaktakarācintya kṣemaṃ panthānam āsthita / R viśvabhuk sarvabhūtānām antarātmann ayonija / R ahaṃ prasādajastubhyaṃ lokadhāmne svayaṃbhuve / R tvatto me mānasaṃ janma prathamaṃ dvijapūjitam / R cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam /
R namas_tvad_brahman_hṛdaya_namas_tvad_mad_pūrvaja_ / R loka_ādya_bhuvana_śreṣṭha_sāṃkhya_yoga_nidhi_vibhu_ / R vyakta_avyakta_kara_acintya_kṣema_pathin_āsthā_ / R viśvabhuj_sarva_bhūta_antarātman_ayonija_ / R mad_prasāda_ja_tvad_loka_dhāman_svayambhu_ / R tvad_mad_mānasa_janman_prathama_dvija_pūjay_ / R cākṣuṣa_vai_dvitīya_mad_janman_ca_as_purātana_ /
R tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat / R tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho / R nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate / R aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam / R idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha / R sarge sarge hyahaṃ putrastava triguṇavarjitaḥ /
R tvad_prasāda_ca_mad_janman_tṛtīya_vācika_mahat_ / R tvad_śravaṇa_ja_ca_api_caturtha_janman_mad_vibhu_ / R nāsikya_ca_api_mad_janman_tvad_pañcama_vac_ / R aṇḍa_ja_ca_api_mad_janman_tvad_ṣaṣṭha_vinirmā_ / R idam_ca_saptama_janman_padma_ja_mad_amita_prabhā_ / R sarga_sarga_hi_mad_putra_tvad_triguṇa_varjay_ /
R prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ / R tvam īśvarasvabhāvaśca svayaṃbhūḥ puruṣottamaḥ / R tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ / R te me vedā hṛtāścakṣur andho jāto 'smi jāgṛhi / R dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me / R evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ /
R prath_puṇḍarīkākṣa_pradhāna_guṇa_kalpay_ / R tvad_īśvara_svabhāva_ca_svayambhu_puruṣottama_ / R tvad_vinirmā_mad_vai_veda_cakṣus_vayotiga_ / R tad_mad_veda_hṛ_cakṣus_andha_jan_as_jāgṛ_ / R dā_cakṣus_mad_priya_mad_tvad_priya_as_mad_ / R evam_stu_tad_bhagavant_puruṣa_sarvatomukha_ /
R jahau nidrām atha tadā vedakāryārtham udyataḥ / R aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ / R sunāsikena kāyena bhūtvā candraprabhastadā / R kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ / R tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā / R keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ /
R hā_nidrā_atha_tadā_veda_kārya_artha_udyam_ / R aiśvara_prayoga_dvitīya_tanu_āsthā_ / R su_nāsikā_kāya_bhū_candra_prabhā_tadā_ / R kṛ_hayaśiras_śubhra_veda_ālaya_prabhu_ / R tad_mūrdhan_sambhū_div_sa_nakṣatra_tāraka_ / R keśa_ca_idam_bhū_dīrgha_ravi_aṃśu_sama_prabhā_ /
R karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī / R gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī / R cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā / R oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā / R dantāśca pitaro rājan somapā iti viśrutāḥ / R goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ /
R karṇa_ākāśa_pātāla_lalāṭa_bhūta_dhārin_ / R gaṅgā_sarasvatī_puṇya_bhrū_as_mahat_nadī_ / R cakṣus_soma_sūrya_tad_nāsā_saṃdhyā_punar_smṛ_ / R oṃkāra_tu_atha_saṃskāra_vidyut_jihvā_ca_nirmā_ / R danta_ca_pitṛ_rājan_somapa_iti_viśru_ / R goloka_brahman_loka_ca_oṣṭha_as_mahātman_ /
R grīvā cāsyābhavad rājan kālarātrir guṇottarā / R etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam / R antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ / R rasāṃ punaḥ praviṣṭaśca yogaṃ paramam āsthitaḥ / R śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram / R sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca /
R grīvā_ca_idam_bhū_rājan_kālarātri_guṇa_uttara_ / R etad_hayaśiras_kṛ_nānā_mūrti_āvṛ_ / R antardhā_tad_viśveśa_viś_ca_rasā_prabhu_ / R rasā_punar_praviś_ca_yoga_parama_āsthā_ / R śaikṣa_svara_samāsthā_oṃ_iti_prasṛj_svara_ / R tad_svara_sa_anunādin_ca_sarva_ga_snigdha_eva_ca_ /
R babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ / R tatastāvasurau kṛtvā vedān samayabandhanān / R rasātale vinikṣipya yataḥ śabdastato drutau / R etasminn antare rājan devo hayaśirodharaḥ / R jagrāha vedān akhilān rasātalagatān hariḥ / R prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ / R sthāpayitvā hayaśira udakpūrve mahodadhau /
R bhū_antar_mahī_bhū_sarva_bhūta_guṇa_udi_ / R tatas_tad_asura_kṛ_veda_samaya_bandhana_ / R rasātala_vinikṣip_yatas_śabda_tatas_dru_ / R etad_antara_rājan_deva_haya_śiras_dhara_ / R grah_veda_akhila_rasātala_gam_hari_ / R pradā_ca_brahman_bhūyas_tatas_sva_prakṛti_gam_ / R sthāpay_hayaśiras_udañc_pūrva_mahat_udadhi_ /
R vedānām ālayaścāpi babhūvāśvaśirāstataḥ / R atha kiṃcid apaśyantau dānavau madhukaiṭabhau / R punar ājagmatustatra vegitau paśyatāṃ ca tau / R yatra vedā vinikṣiptāstat sthānaṃ śūnyam eva ca / R tata uttamam āsthāya vegaṃ balavatāṃ varau / R punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā / R dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum /
R veda_ālaya_ca_api_bhū_aśvaśiras_tatas_ / R atha_kaścit_a_paś_dānava_madhu_kaiṭabha_ / R punar_āgam_tatra_vegita_paś_ca_tad_ / R yatra_veda_vinikṣip_tad_sthāna_śūnya_eva_ca_ / R tatas_uttama_āsthā_vega_balavat_vara_ / R punar_utthā_śīghram_rasa_ālaya_tadā_ / R dṛś_ca_puruṣa_tad_eva_ādikara_prabhu_ /
R śvetaṃ candraviśuddhābham aniruddhatanau sthitam / R bhūyo 'pyamitavikrāntaṃ nidrāyogam upāgatam / R ātmapramāṇaracite apām upari kalpite / R śayane nāgabhogāḍhye jvālāmālāsamāvṛte / R niṣkalmaṣeṇa sattvena sampannaṃ ruciraprabham / R taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām / R ūcatuśca samāviṣṭau rajasā tamasā ca tau /
R śveta_candra_viśudh_ābha_aniruddha_tanu_sthā_ / R bhūyas_api_amita_vikram_nidrā_yoga_upāgam_ / R ātman_pramāṇa_racay_ap_upari_kalpay_ / R śayana_nāga_bhoga_āḍhya_jvālā_mālā_samāvṛ_ / R niṣkalmaṣa_sattva_sampad_rucira_prabhā_ / R tad_dṛś_dānava_indra_tad_mahat_hāsa_muc_ / R vac_ca_samāviś_rajas_tamas_ca_tad_ /
R ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ / R anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt / R kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān / R ityuccāritavākyau tau bodhayāmāsatur harim / R yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ / R nirīkṣya cāsurendrau tau tato yuddhe mano dadhe /
R idam_tad_puruṣa_śveta_śī_nidrā_upāgam_ / R idam_nūnam_veda_kṛ_āharaṇa_rasa_ / R ka_etad_ka_nu_khalu_etad_kim_ca_svap_bhogavat_ / R iti_uccāray_vākya_tad_bodhay_hari_ / R yuddha_arthin_tu_vijñā_vibudh_puruṣottama_ / R nirīkṣ_ca_asura_indra_tad_tatas_yuddha_manas_dhā_ /
R atha yuddhaṃ samabhavat tayor nārāyaṇasya ca / R rajastamoviṣṭatanū tāvubhau madhukaiṭabhau / R brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ / R tatastayor vadhenāśu vedāpaharaṇena ca / R śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ / R tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ / R nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān /
R atha_yuddha_sambhū_tad_nārāyaṇa_ca_ / R rajas_tamas_viś_tanu_tad_ubh_madhu_kaiṭabha_ / R brahman_upaciti_kṛ_han_madhusūdana_ / R tatas_tad_vadha_āśu_veda_apaharaṇa_ca_ / R śoka_apanayana_kṛ_brahman_puruṣottama_ / R tatas_parivṛ_brahman_han_ari_veda_satkṛ_ / R nirmā_tad_tadā_loka_kṛtsna_sthāvara_jaṅgama_ /
R dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm / R tatraivāntardadhe devo yata evāgato hariḥ / R tau dānavau harir hatvā kṛtvā hayaśirastanum / R punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum / R evam eṣa mahābhāgo babhūvāśvaśirā hariḥ / R paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram /
R dā_pitāmaha_agrya_buddhi_loka_visargika_ / R tatra_eva_antardhā_deva_yatas_eva_āgam_hari_ / R tad_dānava_hari_han_kṛ_hayaśiras_tanu_ / R punar_pravṛtti_dharma_artha_tad_eva_vidhā_tanu_ / R evam_etad_mahābhāga_bhū_aśvaśiras_hari_ / R paurāṇa_etad_ākhyā_rūpa_vara_da_aiśvara_ /
R yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā / R na tasyādhyayanaṃ nāśam upagacchet kadācana / R ārādhya tapasogreṇa devaṃ hayaśirodharam / R pāñcālena kramaḥ prāpto rāmeṇa pathi deśite / R etaddhayaśiro rājann ākhyānaṃ tava kīrtitam / R purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi /
R yad_hi_etad_brāhmaṇa_nityam_śru_dhāray_vā_ / R na_tad_adhyayana_nāśa_upagam_kadācana_ / R ārādhay_tapas_ugra_deva_haya_śiras_dhara_ / R pāñcāla_krama_prāp_rāma_pathin_deśay_ / R etad_haya_śiras_rājan_ākhyāna_tvad_kīrtay_ / R purāṇa_veda_sami_yad_mad_tvad_paripracch_ /
R yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit / R tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā / R eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ / R eṣa yogaśca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ / R nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ / R tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ /
R yad_yad_iṣ_tanu_deva_kṛ_kārya_vidhi_kvacid_ / R tad_tad_kṛ_vikṛ_svayam_ātman_ātman_ / R etad_veda_nidhi_śrīmat_etad_vai_tapas_nidhi_ / R etad_yoga_ca_sāṃkhya_ca_brahman_ca_agrya_hari_vibhu_ / R nārāyaṇa_para_veda_yajña_nārāyaṇa_ātmaka_ / R tapas_nārāyaṇa_para_nārāyaṇa_para_gati_ /
R nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam / R nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ / R pravṛttilakṣaṇaścaiva dharmo nārāyaṇātmakaḥ / R nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ / R apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ / R jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam /
R nārāyaṇa_para_satya_ṛta_nārāyaṇa_ātmaka_ / R nārāyaṇa_para_dharma_punarāvṛtti_durlabha_ / R pravṛtti_lakṣaṇa_ca_eva_dharma_nārāyaṇa_ātmaka_ / R nārāyaṇa_ātmaka_gandha_bhūmi_śreṣṭhatama_smṛ_ / R ap_ca_eva_guṇa_rājan_rasa_nārāyaṇa_ātmaka_ / R jyotis_ca_guṇa_rūpa_smṛ_nārāyaṇa_ātmaka_ /
R nārāyaṇātmakaścāpi sparśo vāyuguṇaḥ smṛtaḥ / R nārāyaṇātmakaścāpi śabda ākāśasaṃbhavaḥ / R manaścāpi tato bhūtam avyaktaguṇalakṣaṇam / R nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat / R nārāyaṇaparā kīrtiḥ śrīśca lakṣmīśca devatāḥ / R nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ /
R nārāyaṇa_ātmaka_ca_api_sparśa_vāyu_guṇa_smṛ_ / R nārāyaṇa_ātmaka_ca_api_śabda_ākāśa_sambhava_ / R manas_ca_api_tatas_bhū_avyakta_guṇa_lakṣaṇa_ / R nārāyaṇa_para_kāla_jyotis_ayana_ca_yad_ / R nārāyaṇa_para_kīrti_śrī_ca_lakṣmī_ca_devatā_ / R nārāyaṇa_para_sāṃkhya_yoga_nārāyaṇa_ātmaka_ /
R kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam / R svabhāvaścaiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam / R pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ / R tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvatomukhaiḥ / R tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ / R sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām /
R kāraṇa_puruṣa_yad_pradhāna_ca_api_kāraṇa_ / R svabhāva_ca_eva_karman_daiva_yad_ca_kāraṇa_ / R pañcan_kāraṇa_saṃkhyā_niṣṭhā_sarvatra_vai_hari_ / R tattva_jijñās_hetu_sarvatomukha_ / R tattva_eka_mahat_yogin_hari_nārāyaṇa_prabhu_ / R sa_brahmaka_loka_ṛṣi_ca_mahātman_ /
R sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām / R manīṣitaṃ vijānāti keśavo na tu tasya te / R ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate / R dānāni ca prayacchanti tapyanti ca tapo mahat / R sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ / R sarvabhūtakṛtāvāso vāsudeveti cocyate /
R sāṃkhya_yogin_ca_api_yati_ātman_vedin_ / R manīṣita_vijñā_keśava_na_tu_tad_tad_ / R yad_kaścit_sarva_loka_daiva_pitrya_ca_kṛ_ / R dāna_ca_prayam_tap_ca_tapas_mahat_ / R sarva_āśraya_viṣṇu_aiśvara_vidhi_āsthā_ / R sarva_bhūta_kṛ_āvāsa_vāsudeva_iti_ca_vac_ /
R ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ / R guṇaiśca saṃyogam upaiti śīghraṃ kālo yathartāv ṛtusamprayuktaḥ / R naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati / R jñānātmakāḥ saṃyamino maharṣayaḥ paśyanti nityaṃ puruṣaṃ guṇādhikam /
R idam_hi_nitya_parama_mahat_ṛṣi_mahat_vibhūti_guṇavat_nirguṇa_ākhyā_ / R guṇa_ca_saṃyoga_upe_śīghram_kāla_yathā_ṛtu_ṛtu_samprayuj_ / R na_eva_idam_vid_gati_mahātman_na_ca_āgati_kaścit_iha_anupaś_ / R jñāna_ātmaka_saṃyamin_mahat_ṛṣi_dṛś_nitya_puruṣa_guṇa_adhika_ /
R pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai / R viśvāḥ pṛtanā abhibhūtaraṃ nara ity atijagatī varṣīyaś chanda ākramate 'napabhraṃśāya /
R pā_soma_indra_mad_tvad_yad_tvad_su_haryaśva_adri_sotṛ_bāhu_su_yam_āyam_iva_vai_caturtha_ahar_tad_eva_yati_ / R viśva_pṛtanā_abhibhūtara_nṛ_iti_atijagatī_varṣīyas_chandas_ākram_an_apabhraṃśa_ /
R apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya / R yo rājā carṣaṇīnām iti / R rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti /
R apabhraṃśa_iva_vai_etad_yat_jyāyas_chandas_kanīyas_chandas_upe_yat_etad_caturtha_ahar_atijagatī_kṛ_an_apabhraṃśa_ / R yad_rājan_carṣaṇi_iti_ / R rājya_hi_etarhi_vāc_gam_rājya_eva_etad_yaj_gamay_ /
R chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ / R prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ /
R chandas_vai_deva_āditya_svarga_loka_hṛ_tad_na_dhṛ_tad_vairāja_nidhana_dṛh_tasmāt_parāñc_ca_arvāñc_ca_āditya_tap_parāñc_ca_arvāñc_ca_īkāra_ / R prastāva_prastu_viṣṭambha_viṣṭambh_mukha_eva_tad_annādya_dhā_mukha_hi_sāman_prastāva_ /
R daśakṛtvo viṣṭabhnoti daśākṣarā virāḍ vairājam annam annādyasyāvaruddhyai / R triṃśatkṛtvo viṣṭabhnoti bhūyaso 'nnādyasyāvaruddhyai / R vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya / R anutunnaṃ gāyati retodheyāyānutunnāddhi reto dhīyate /
R daśan_kṛtvas_viṣṭambh_daśan_akṣara_virāj_vairāja_anna_annādya_avaruddhi_ / R triṃśat_kṛtvas_viṣṭambh_bhūyas_annādya_avaruddhi_ / R vairāja_sāman_bhū_virāj_stu_vairāja_viṣṭambha_samyañc_virāj_dhā_annādya_ / R anutud_gā_retodheya_anutud_hi_retas_dhā_ /
R dakṣiṇa ūrāv udgātur agniṃ manthanti dakṣiṇato hi retaḥ sicyate / R upākṛte 'hiṅkṛte manthanti jātam abhihiṅkaroti / R tasmājjātaṃ putraṃ paśavo 'bhihiṅkurvanti / R tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti / R āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti /
R dakṣiṇa_ūru_udgātṛ_agni_math_dakṣiṇatas_hi_retas_sic_ / R upākṛ_a_hiṃkṛ_math_jan_abhihiṅkṛ_ / R tasmāt_jan_putra_paśu_abhihiṅkṛ_ / R tad_jan_mīmāṃs_gārhapatya_prahṛ_āgnīdhra_āhavanīya_iti_ / R āhavanīya_prahṛ_etad_āyatana_vai_yaj_yat_āhavanīya_sva_eva_tad_āyatana_jyotiṣmat_kṛ_ /
R jyotiṣmān brahmavarcasī bhavati ya evaṃ veda / R abhijuhoti śāntyā ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte / R preddho agne dīdihi puro na iti virājābhijuhoty annaṃ virāḍ annādyasyāvaruddhyai / traiśokaṃ brahmasāma bhavati / R atijagatīṣu stuvanty ahna utkrāntyā ud vā etenāhnā krāmanti /
R jyotiṣmat_brahmavarcasin_bhū_yad_evam_vid_ / R abhihu_śānti_ājya_abhihu_tejas_vai_ājya_tejas_eva_tad_ātman_dhā_ / R prendh_agni_dīdī_puras_mad_iti_virāj_abhihu_anna_virāj_annādya_avaruddhi_ / traiśoka_brahman_sāman_bhū_ / R atijagatī_stu_ahar_utkrānti_ud_vai_etad_ahar_kram_ /
R diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ / R bhāradvājasya pṛśny achāvākasāma bhavati / R annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvaruddhyai / R iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ /
R divā_iti_nidhana_upe_pāpman_apahati_apa_pāpman_han_traiśoka_stu_ / R bhāradvāja_pṛśni_acchāvāka_sāman_bhū_ / R anna_vai_deva_pṛśni_iti_vad_annādya_avaruddhi_ / R iḍā_aiḍa_tathā_hi_etad_ahar_rūpa_stoma_ /
yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate / apaḥ praṇayati / śraddhā vā āpaḥ / śraddhām evārabhya yajñena yajate / ubhaye 'sya devamanuṣyā iṣṭāya śraddadhate / tad āhur ati vā etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti / manasā praṇayati / iyaṃ vai manaḥ / anayaivaināḥ praṇayati /
yad_vai_śraddhā_an_ārabh_yajña_yaj_na_idam_yaj_śraddhā_ / ap_praṇī_ / śraddhā_vai_ap_ / śraddhā_eva_ārabh_yajña_yaj_ / ubhaya_idam_deva_manuṣya_yaj_śraddhā_ / tad_ah_ati_vai_etad_vartra_ned_ati_vāc_manas_vāva_etad_na_atined_iti_ / manas_praṇī_ / idam_vai_manas_ / idam_eva_enad_praṇī_ /
askannahavir bhavati ya evaṃ veda / yajñāyudhāni saṃbharati / yajño vai yajñāyudhāni / yajñam eva tat saṃbharati / yad ekamekaṃ saṃbharet pitṛdevatyāni syur yat saha sarvāṇi mānuṣāṇi / dve dve saṃbharati / yājyānuvākyayor eva rūpaṃ karoty atho mithunam eva / yo vai daśa yajñāyudhāni veda mukhato 'sya yajñaḥ kalpate /
a_skand_havis_bhū_yad_evam_vid_ / yajña_āyudha_sambhṛ_ / yajña_vai_yajñāyudha_ / yajña_eva_tad_sambhṛ_ / yat_eka_eka_sambhṛ_pitṛ_devatya_as_yat_saha_sarva_mānuṣa_ / dvi_dvi_sambhṛ_ / yājyā_anuvākyā_eva_rūpa_kṛ_atha_u_mithuna_eva_ / yad_vai_daśan_yajñāyudha_vid_mukha_idam_yajña_kᄆp_ /
sphyaḥ ca kapālāni cāgnihotrahavaṇī śūrpaṃ ca kṛṣṇājinaṃ ca śamyā colūkhalaṃ ca musalaṃ ca dṛṣac copalā ca / etāni vai daśa yajñāyudhāni / ya evaṃ veda mukhato 'sya yajñaḥ kalpate / yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam / havir nirupyamāṇam abhimantrayeta /
sphya_ca_kapāla_ca_agnihotrahavaṇī_śūrpa_ca_kṛṣṇājina_ca_śamyā_ca_ulūkhala_ca_musala_ca_dṛṣad_ca_upalā_ca_ / etad_vai_daśan_yajñāyudha_ / yad_evam_vid_mukha_idam_yajña_kᄆp_ / yad_vai_deva_pratipravac_yajña_yaj_juṣ_idam_deva_havya_ / havis_nirvap_abhimantray_ /
agniṃ hotāram iha taṃ huva iti devebhya eva pratiprocya yajñena yajate / juṣante 'sya devā havyam / eṣa vai yajñasya grahaḥ / gṛhītvaiva yajñena yajate / tad uditvā vācaṃ yacchati yajñasya dhṛtyai / atho manasā vai prajāpatir yajñam atanuta / manasaiva tad yajñaṃ tanute rakṣasām ananvavacārāya / yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu /
agni_hotṛ_iha_tad_hvā_iti_deva_eva_pratipravac_yajña_yaj_ / juṣ_idam_deva_havya_ / etad_vai_yajña_graha_ / grah_eva_yajña_yaj_ / tad_vad_vāc_yam_yajña_dhṛti_ / atha_u_manas_vai_prajāpati_yajña_tan_ / manas_eva_tad_yajña_tan_rakṣas_an_anvavacāra_ / yad_vai_yajña_yoga_āgam_yuj_yuj_yuj_ /
kas tvā yunakti sa tvā yunaktv ity āha / prajāpatir vai kaḥ / prajāpatinaivainaṃ yunakti yuṅkte yuñjāneṣu /
ka_tvad_yuj_tad_tvad_yuj_iti_ah_ / prajāpati_vai_ka_ / prajāpati_eva_enad_yuj_yuj_yuj_ /
atha yad amāvāsyāyām indrāgnī yajati / pratiṣṭhe vā indrāgnī pratiṣṭhityā eva / atha yat saṃnayann indraṃ yajati mahā indraṃ vā / etaj jyotir vā amāvāsyā / na hyatra candro dṛśyate / atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai / atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam /
atha_yat_amāvāsyā_indra_agni_yaj_ / pratiṣṭhā_vai_indra_agni_pratiṣṭhiti_eva_ / atha_yat_saṃnī_indra_yaj_indra_vā_ / etad_jyotis_vai_amāvāsyā_ / na_hi_atra_candra_dṛś_ / atha_yat_a_saṃnī_puroḍāśa_antareṇa_upāṃśu_ājya_yaj_ajāmitā_ / atha_yat_saṃnī_sāṃnāyya_antareṇa_upāṃśu_ājya_yaj_tad_vac_brāhmaṇa_ /
atha yad agniṃ sviṣṭakṛtam antato yajati / eṣa ha vai devebhyo haviḥ prayacchati / yo vā annaṃ vibhajaty antataḥ sa bhajate / atho rudro vai sviṣṭakṛt / antabhāg vā vā eṣaḥ / tasmād enam antato yajati / tasya tacchandasau yājyāpuronuvākye nigado vyavaiti / tenājāmi bhavati / vaṣaṭkṛtyāpa upaspṛśati / śāntir vai bheṣajam āpaḥ /
atha_yat_agni_sviṣṭakṛt_antatas_yaj_ / etad_ha_vai_deva_havis_prayam_ / yad_vai_anna_vibhaj_antatas_tad_bhaj_ / atha_u_rudra_vai_sviṣṭakṛt_ / anta_bhāj_vā_vai_etad_ / tasmāt_enad_antatas_yaj_ / tad_tad_chandas_yājyā_puronuvākyā_nigada_vyave_ / tena_ajāmi_bhū_ / vaṣaṭkṛ_ap_upaspṛś_ / śānti_vai_bheṣaja_ap_ /
śāntir evaiṣā bheṣajaṃ yajñe kriyate / atha yat pradeśinyām iḍāyāḥ pūrvam añjanam adharauṣṭhe nilimpate / uttaram uttarauṣṭhe / ayaṃ vai loko 'dharauṣṭhaḥ / asau loka uttarauṣṭhaḥ / atha yad oṣṭhāvantareṇa tad idam antarikṣam / tad yat prāśnāti / imān eva tallokān anusaṃtanvan prīṇāti /
śānti_eva_etad_bheṣaja_yajña_kṛ_ / atha_yat_pradeśinī_iḍā_pūrva_añjana_adhara_oṣṭha_nilip_ / uttara_uttara_oṣṭha_ / idam_vai_loka_adhara_oṣṭha_ / adas_loka_uttara_oṣṭha_ / atha_yad_oṣṭha_antareṇa_tad_idam_antarikṣa_ / tad_yad_prāś_ / idam_eva_tad_loka_anusaṃtan_prī_ /
R atha kṣāravṛkṣagulmauṣadhiviśeṣānāha kadalītyādi / R yathālābhaṃ lābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ /
R atha_kṣāra_vṛkṣa_gulma_oṣadhi_viśeṣa_ah_kadala_ityādi_ / R yathālābham_lābha_an_atikram_idam_kṣāra_kṛ_ /
R te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ /
R tad_ka_kadala_palāśa_tila_nicula_kanaka_suradālī_vāstuka_eraṇḍa_kadala_rambhā_palāśa_brahmavṛkṣa_tila_pratī_nicula_vetasa_vṛkṣa_kanaka_dhattūra_suradālī_devadālī_vāstuka_kṣāra_śāka_eraṇḍa_vātāri_etad_kṣāra_sambhava_ /
R kiṃviśiṣṭā ete varṣābhūvṛṣamokṣakasahitāḥ varṣābhūḥ punarnavā vṛṣo vāsakaḥ mokṣako mokhāvṛkṣa iti pratītaḥ etaiḥ saṃyutā ityuddeśaḥ / R kṣārakaraṇavidhānam āhānīyetyādi / R prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā /
R kiṃviśiṣṭa_etad_varṣābhū_vṛṣa_mokṣaka_sahita_varṣābhū_punarnavā_vṛṣa_vāsaka_mokṣaka_mokhāvṛkṣa_iti_pratī_etad_saṃyuta_iti_uddeśa_ / R kṣāra_karaṇa_vidhāna_ah_ānī_ityādi_ / R prathamam_kṣāra_vṛkṣa_pūrva_vac_ānī_vana_antara_grah_ /
R kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān / R khaṇḍaśaḥ bahuśakalān kṛtvā /
R kiṃviśiṣṭa_kusuma_phala_śiphā_tvac_palāśa_upe_kusuma_prasūna_pratī_śiphā_mūla_tvac_tvacā_pravāla_nūtana_pallava_etad_pañcāṅga_āhvaya_upe_saṃyuta_ / R khaṇḍaśas_bahu_śakala_kṛ_ /
R na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā / R punastāneva ca tilānāṃ kāṇḍairnālaiḥ saha dagdhvā /
R na_kevalam_khaṇḍaśas_vipulatara_śilā_piṣ_gātra_ati_śuṣka_kṛ_vipulatara_ati_vistṛ_yad_śilā_tad_piṣ_gātra_yad_tad_aśuṣka_nīrasa_tad_evaṃvidha_kṛ_ / R punar_tad_eva_ca_tila_kāṇḍa_nāla_saha_dah_ /
R punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ / R tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt / R kṣārajalapākalakṣaṇamāha tadityādi /
R punar_karin_surabhi_haya_ambhas_hastin_go_aśva_mūtra_āsrāvay_āplu_tad_bhasman_tyaj_vastra_jala_grah_iti_śeṣa_ / R tad_jala_mṛdu_śikhin_komala_agni_pac_ka_vaṃśa_pāka_vaṃśa_sama_vahni_tva_ / R kṣāra_jala_pāka_lakṣaṇa_ah_tad_ityādi_ /
R tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ /
R tad_jala_kṣāra_pānīya_śuṣ_as_niścitam_yadā_sa_bāṣpa_budbuda_vidhā_saha_bāṣpa_jala_atyaya_dhūma_vṛt_yad_budbuda_tad_tadā_kṣāra_niṣpad_jñā_ /
R punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ /
R punar_tadā_tryūṣaṇa_śuṇṭhī_marica_pippalī_hiṅgu_rāmaṭha_gandhaka_lelitaka_punar_kṣāratraya_sarjikā_yavāgraja_ṭaṅkaṇa_āhvaya_lavaṇa_ṣaṣ_saindhava_ādi_bhū_tuvarī_khaga_kāsīsa_etad_kṣip_etad_kṣāra_ārdra_saha_miśra_kṛ_iti_artha_ /
R tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ /
R tathā_ca_dravya_tryūṣaṇa_ādi_saṃmiśray_ekīkṛ_nivṛt_ca_saṃmarday_śastra_kaṭorikā_puṭa_loha_maya_pātra_sampuṭa_vyavasthā_saptan_dina_dhānya_gam_kaścit_dhānya_madhya_gam_sthāpay_kutra_bhū_tala_pṛthivī_āsthāna_tatas_anantaram_tad_sidh_rasa_jāraṇa_ādika_prati_prayuj_etad_viḍa_rūpa_rasa_jāraṇa_ādi_praśaṃs_iti_artha_ /
R bhṛgur uvāca / R asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ / R ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān / R tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam / R ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ / R devadānavagandharvadaityāsuramahoragāḥ / R yakṣarākṣasanāgāśca piśācā manujāstathā /
R bhṛgu_vac_ / R sṛj_brāhmaṇa_eva_pūrvam_brahman_prajāpati_ / R ātman_tejas_abhinirvṛt_bhāskara_agni_sama_prabhā_ / R tatas_satya_ca_dharma_ca_tapas_brahman_ca_śāśvata_ / R ācāra_ca_eva_śauca_ca_svarga_vidhā_prabhu_ / R deva_dānava_gandharva_daitya_asura_mahat_uraga_ / R yakṣa_rākṣasa_nāga_ca_piśāca_manuja_tathā_ /
R brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama / R ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame / R brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ / R vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitastathā / R bharadvāja uvāca / R cāturvarṇyasya varṇena yadi varṇo vibhajyate /
R brāhmaṇa_kṣatriya_vaiśya_śūdra_ca_dvijasattama_ / R yad_ca_anya_bhūta_saṃgha_saṃgha_tad_ca_api_nirmā_ / R brāhmaṇa_sita_varṇa_kṣatriya_tu_lohita_ / R vaiśya_pītaka_varṇa_śūdra_asita_tathā_ / R bharadvāja_vac_ / R cāturvarṇya_varṇa_yadi_varṇa_vibhaj_ /
R sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ / R kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ / R sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate / R svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam / R tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate / R jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ /
R sarva_khalu_varṇa_dṛś_varṇa_saṃkara_ / R kāma_krodha_bhaya_lobha_śoka_cintā_kṣudhā_śrama_ / R sarva_mad_prabhū_kasmāt_varṇa_vibhaj_ / R sveda_mūtra_purīṣa_śleṣman_pitta_sa_śoṇita_ / R tanu_kṣar_sarva_kasmāt_varṇa_vibhaj_ / R jaṅgama_asaṃkhyeya_sthāvara_ca_jāti_ /
R teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ / R bhṛgur uvāca / R na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat / R brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam / R kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ / R tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ /
R tad_vividha_varṇa_kutas_varṇa_viniścaya_ / R bhṛgu_vac_ / R na_viśeṣa_as_varṇa_sarva_brāhma_idam_jagant_ / R brahman_pūrva_sṛj_hi_karman_varṇa_tā_gam_ / R kāma_bhoga_priya_tīkṣṇa_krodhana_priya_sāhasa_ / R tyaj_svadharma_rakta_aṅga_tad_dvija_kṣatra_tā_gam_ /
R goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ / R svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ / R hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ / R kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ / R ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
R go_vṛtti_samādhā_pīta_kṛṣi_upajīvin_ / R svadharma_na_anuṣṭhā_tad_dvija_vaiśya_tā_gam_ / R hiṃsā_anṛta_priya_lubh_sarva_karman_upajīvin_ / R kṛṣṇa_śauca_paribhraṃś_tad_dvija_śūdra_tā_gam_ / R iti_etad_karman_vyasta_dvija_varṇa_antara_gam_ /
R dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate / R varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī / R vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ / R brāhmaṇā dharmatantrasthās tapasteṣāṃ na naśyati / R brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā / R brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
R dharma_yajña_kriyā_ca_idam_nityam_na_pratiṣidh_ / R varṇa_catur_etad_hi_yad_brāhma_sarasvatī_ / R vidhā_brahman_pūrvam_lobha_tu_ajñāna_tā_gam_ / R brāhmaṇa_dharma_tantra_stha_tapas_tad_na_naś_ / R brahman_dhāray_nityam_vrata_niyama_tathā_ / R brahman_ca_etad_purā_sṛj_yad_na_jñā_a_tad_vid_ /
R teṣāṃ bahuvidhāstvanyāstatra tatra hi jātayaḥ / R piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ / R pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ / R prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ / R ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ / R ādidevasamudbhūtā brahmamūlākṣayāvyayā /
R tad_bahuvidha_tu_anya_tatra_tatra_hi_jāti_ / R piśāca_rākṣasa_preta_bahudhā_mleccha_jāti_ / R praṇaś_jñāna_vijñāna_svacchanda_ācāra_ceṣṭ_ / R prajā_brāhmaṇa_saṃskāra_svadharma_kṛ_niścaya_ / R ṛṣi_sva_tapas_sṛj_ca_apara_para_ / R ādi_deva_samudbhū_brahman_mūla_akṣaya_avyaya_ /
R sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā /
R tad_sṛṣṭi_mānasa_nāma_dharma_tantra_parāyaṇa_ /
R rasāyane bhojyābhojyamāha varjitetyādi / R varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta / R punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam / R atra mātrādhamamadhyamajyeṣṭhā dvicatuḥṣaṭpalapramāṇā adhamamadhyamottamabaleṣu prayojyetyarthaḥ /
R rasāyana_bhuj_abhojya_ah_varjay_ityādi_ / R varjay_kāñjika_śāka_varjay_kāñjika_sauvīra_śāka_vāstuka_ādi_ca_yad_tad_tathā_payas_kṣīra_saha_śālyodana_bhuj_ / R punar_śālyodana_kiyat_māna_dvi_catur_ṣaṣ_pala_māna_ / R atra_mātrā_adhama_madhyama_jyeṣṭha_dvi_catur_ṣaṣ_pala_pramāṇa_adhama_madhyama_uttama_bala_prayuj_iti_artha_ /
R śrīmārkaṇḍeya uvāca / R tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam / R tatra tiṣṭhati deveśaḥ sarvalokanamaskṛtaḥ / R tatra tīrthe tu yaḥ snātvā bhaktyārcayati śaṅkaram / R rudrasya bhavanaṃ yāti mṛto nāstyatra saṃśayaḥ / R kalpakṣaye tataḥ pūrṇe krīḍitvā ca ihāgataḥ / R āviyogena tiṣṭheta pūjyamānaḥ śataṃ samāḥ /
R śrī_mārkaṇḍeya_vac_ / R tatas_gam_tu_rājan_indra_puṇya_tīrtha_trilocana_ / R tatra_sthā_deveśa_sarva_loka_namaskṛ_ / R tatra_tīrtha_tu_yad_snā_bhakti_arcay_śaṃkara_ / R rudra_bhavana_yā_mṛ_na_as_atra_saṃśaya_ / R kalpa_kṣaya_tatas_pṛ_krīḍ_ca_iha_āgam_ / R āvi_yoga_sthā_pūjay_śata_samā_ /
R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe trilocanatīrthamāhātmyavarṇanaṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ /
R iti_śrī_skānda_mahāpurāṇa_ekāśīti_sāhasra_saṃhitā_pañcama_āvantya_khaṇḍa_revākhaṇḍa_trilocanatīrthamāhātmyavarṇana_nāma_saptadaśan_uttara_śatatama_adhyāya_ /
yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti / agnir ha vāva rājan gāyatrīmukham / tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate / evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti / sa hovācānūcāno vai kilāyam brāhmaṇa āsa / tvām aham anena yajñenaimīti /
yad_vai_gāyatrī_mukha_vid_iti_ha_vac_tad_dakṣiṇā_pratigrah_na_hiṃs_iti_ / agni_ha_vāva_rājan_gāyatrī_mukha_ / tasmāt_yat_agni_abhyādhā_bhūyas_eva_tad_tena_bhū_vṛdh_ / evam_eva_evam_vid_brāhmaṇa_pratigrah_bhūyas_eva_bhū_vṛdh_eva_iti_ / tad_ha_vac_anūcāna_vai_kila_idam_brāhmaṇa_as_ / tvad_mad_idam_yajña_i_iti_ /
tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti / tasmā etena gāyatreṇodgīthenojjagau / sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya / tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda / oṃ vā iti dve akṣare / oṃ vā iti caturthe / oṃ vā iti ṣaṣṭhe / hum bhā oṃ vāg ity aṣṭame /
tad_vai_tvad_tathā_udgā_iti_ha_vac_yathā_eka_rāj_eva_bhū_svarga_loka_i_iti_ / tad_etad_gāyatra_udgītha_udgā_ / tad_ha_eka_rāj_eva_bhū_svarga_loka_i_ / tad_ha_etad_eka_rāj_eva_bhū_svarga_loka_i_yad_evam_vid_ / oṃ_vā_iti_dvi_akṣara_ / oṃ_vā_iti_caturtha_ / oṃ_vā_iti_ṣaṣṭha_ / hum_bhā_oṃ_vāc_iti_aṣṭama_ /
tena haitena pratīdarśo 'sya bhayadasyāsamātyasyojjagau / taṃ hovāca kiṃ ta āgāsyāmīti / sa hovāca harī me devāśvāv āgāyeti / tatheti / tau hāsmā ājagau / tau hainam ājagmatuḥ / sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
tad_ha_etad_pratīdarśa_idam_bhayada_āsamātya_udgā_ / tad_ha_vac_ka_tvad_āgā_iti_ / tad_ha_vac_hari_mad_deva_aśva_āgā_iti_ / tathā_iti_ / tad_ha_idam_āgā_ / tad_ha_enad_āgam_ / tad_vai_etad_udgītha_kāma_sampad_oṃ_vāc_oṃ_vāc_oṃ_vāc_hum_bhā_oṃ_vāc_iti_ /
sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati /
sa_aṅga_ha_eva_sa_tanu_amṛta_sambhū_yad_etad_evam_vid_atha_u_yad_evam_vid_udgā_ /
R yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ / R na caivaṃ yadutpādātpūrvaṃ saṃbhavaḥ syāt / R yadi syād gṛhyeta cotpādavaiyarthyaṃ ca syāt / R tasmānna cāsti bhāvānāṃ pratyayādiṣu svabhāvaḥ /
R yadi_hi_hetu_ādi_para_bhū_pratyaya_samasta_vyasta_vyasta_samasta_hetu_pratyaya_sāmagrī_anyatra_vā_kvacid_bhāva_kārya_utpāda_pūrva_sattva_as_as_tad_utpāda_ / R na_ca_evam_yad_utpāda_pūrva_sambhava_as_ / R yadi_as_grah_ca_utpāda_vaiyarthya_ca_as_ / R tad_na_ca_as_bhāva_pratyaya_ādi_svabhāva_ /
R avidyamāne ca svabhāve nāsti parabhāvaḥ / R bhavanaṃ bhāva utpādaḥ / R parebhya utpādaḥ parabhāvaḥ / R sa na vidyate / R tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti / R athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt / R tatkimapekṣaṃ paratvaṃ pratyayādīnām /
R avidyamāna_ca_svabhāva_na_as_para_bhāva_ / R bhavana_bhāva_utpāda_ / R para_utpāda_para_bhāva_ / R tad_na_vid_ / R tad_ayukta_etad_para_bhū_bhāva_utpatti_iti_ / R athavā_bhāva_kārya_aṅkura_ādi_bīja_ādi_pratyaya_as_avikṛta_rūpa_na_as_svabhāva_nirhetuka_tva_prasaṅga_ / R tad_ka_apekṣa_paratva_pratyaya_ādi_ /
R vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam / R na caivaṃ bījāṅkurayoryaugapadyam / R tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti / R tasmādāgamābhiprāyān abhijñataiva parasya / R na hi tathāgatā yuktiviruddhaṃ vākyamudāharanti /
R vid_eva_hi_maitra_upagrāhaka_paraspara_apekṣa_para_tva_ / R na_ca_evam_bīja_aṅkura_yaugapadya_ / R tad_avidyamāna_svabhāva_kārya_para_bhāva_paratva_bīja_ādi_na_as_iti_para_vyapadeśa_abhāva_eva_na_paratas_utpāda_iti_ / R tad_āgama_abhiprāya_abhijña_tā_eva_para_ / R na_hi_tathāgata_yukti_virudh_vākya_udāhṛ_ /
R āgamasya cābhiprāyaḥ prāgevopavarṇitaḥ / R tadevaṃ pratyayebhya utpādavādini pratiṣiddhe kriyāta utpādavādī manyate / R na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti / R vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante / R sā ca kriyā vijñānaṃ janayati / R tasmāt pratyayavatī vijñānajanikriyā vijñānajanikā na pratyayāḥ /
R āgama_ca_abhiprāya_prāk_eva_upavarṇay_ / R tad_evam_pratyaya_utpāda_vādin_pratiṣidh_kriyā_utpāda_vādin_man_ / R na_cakṣu_ūru_pāda_yad_pratyaya_sākṣāt_vijñāna_janay_ / R vijñāna_jani_kriyā_niṣpādaka_tva_tu_pratyaya_vac_ / R tad_ca_kriyā_vijñāna_janay_ / R tad_pratyayavat_vijñāna_jani_kriyā_vijñāna_janika_na_pratyaya_ /
R yathā parikriyā odanasyeti / ucyate /
R yathā_parikriyā_odana_iti_ / vac_ /
asureṣu vā idam agra āsīt / tad devā abhijityābruvan vīdaṃ bhajāmahā iti / tasya vibhāge na samapādayan / te 'bruvann ājim asyāyāmeti / ta ājim āyan / agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ / tāv aśvināv aśvī aśvyām atyakurutām / tau dravantāv agniḥ paryudatiṣṭhat / tāv abrūtām ati nau sṛjasveti / nety abravīd anu mābhajatam iti /
asura_vai_idam_agra_as_ / tad_deva_abhiji_brū_vi_idam_bhaj_iti_ / tad_vibhāga_na_sampāday_ / tad_brū_āji_idam_i_iti_ / tad_āji_i_ / agni_prathama_ratha_as_atha_uṣas_atha_aśvin_ / tad_aśvin_aśvā_aśvā_atikṛ_ / tad_dru_agni_paryutthā_ / tad_brū_ati_mad_sṛj_iti_ / na_iti_brū_anu_mad_ābhaj_iti_ /
tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti / tatheti tāv atyārjata / tau dravantāv uṣāḥ paryudatiṣṭhat / tāv abrūtām ati nau sṛjasveti / nety abravīd anu mābhajatam iti / tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti / tatheti tāv atyārjata / tāv udajayatām /
tṛtīya_tvad_iti_brū_mad_tu_eva_ākhyā_iti_ / tathā_iti_tad_atyṛj_ / tad_dru_uṣas_paryutthā_ / tad_brū_ati_mad_sṛj_iti_ / na_iti_brū_anu_mad_ābhaj_iti_ / tṛtīya_tvad_iti_brū_mad_tu_eva_ākhyā_iti_ / tathā_iti_tad_atyṛj_ / tad_ujji_ /
sa ya evam etām aśvinor ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati / ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati / tasmān nānādevatyāsu stuvanty athāśvinam ity evākhyāyate / vārevṛtaṃ hi tat tayoḥ /
tad_yad_evam_etad_aśvin_ujjiti_vid_yatra_kāmay_ud_iha_ji_iti_ud_tatra_ji_ / yad_eva_etad_agni_ca_uṣas_ca_anvābhakti_vid_yatra_kāmay_anvābhaj_iha_as_iti_anvābhaj_tatra_bhū_ / tasmāt_nānā_devatya_stu_atha_āśvina_iti_eva_ākhyā_ / vārevṛta_hi_tad_tad_ /
ghṛta āhutā pṛthivī mā naḥ enaḥ asmān prajām vocata kilbiṣāṇi / an āturāḥ su manasaḥ su vīrāḥ jyok jīvantaḥ tava sakhye syāma / antar emi yātudhānān / antar emi kimīdinaḥ / vayam sarasvatyā carāmasi / mā te riṣam khanitā yasmai ca tvā khanāmasi / dvi pād catur pād asmākam mā riṣat devi oṣadhe / anyā vaḥ anyām avatu /
ghṛta_āhu_pṛthivī_mā_mad_enas_mad_prajā_vac_kilbiṣa_ / an_ātura_su_manas_su_vīra_jyok_jīv_tvad_sakhya_as_ / antar_i_yātudhāna_ / antar_i_kimīdin_ / mad_sarasvatī_car_ / mā_tvad_riṣ_khanitṛ_yad_ca_tvad_khan_ / dvi_pād_catur_pād_mad_mā_riṣ_devī_oṣadhi_ / anya_tvad_anya_av_ /
anyā anyasyāḥ upāvata / sadhrīcīḥ sa vratāḥ bhūtvā asya avata vīryam /
anya_anya_upāv_ / sadhryañc_sa_vrata_bhū_idam_av_vīrya_ /
parāśara uvāca / svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ / tatprāptikāraṇaṃ brahma tad etad iti paṭhyate / svādhyāyād yogam āsīta yogāt svādhyāyam ācaret / svādhyāyayogasaṃpattyā paramātmā prakāśate / tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam / na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate / maitreya uvāca /
parāśara_vac_ / svādhyāya_saṃyama_tad_dṛś_puruṣottama_ / tad_prāpti_kāraṇa_brahman_tad_etad_iti_paṭh_ / svādhyāya_yoga_ās_yoga_svādhyāya_ācar_ / svādhyāya_yoga_sampatti_paramātman_prakāś_ / tad_īkṣaṇa_svādhyāya_cakṣus_yoga_tathā_apara_ / na_māṃsa_cakṣus_dṛś_brahman_bhū_tad_śak_ / maitreya_vac_ /
bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada / jñāte yatrākhilādhāraṃ paśyeyaṃ parameśvaram / parāśara uvāca / yathā keśidhvajaḥ prāha khāṇḍikyāya mahātmane / janakāya purā yogaṃ tathāhaṃ kathayāmi te / maitreya uvāca / khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat / kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt /
bhagavat_tad_mad_yoga_jñā_iṣ_tad_vad_ / jñā_yatra_akhila_ādhāra_paś_parameśvara_ / parāśara_vac_ / yathā_keśidhvaja_prāh_khāṇḍikya_mahātman_ / janaka_purā_yoga_tathā_mad_kathay_tvad_ / maitreya_vac_ / khāṇḍikya_ka_bhū_brahman_ka_vā_keśidhvaja_bhū_ / katham_tad_ca_saṃvāda_yoga_saṃbandhavat_bhū_ /
parāśara uvāca / dharmadhvajo vai janakas tasya putro 'mitadhvajaḥ / kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ / kṛtadhvajasya putro 'bhūt khyātaḥ keśidhvajo dvija / putro 'mitadhvajasyāpi khāṇḍikyajanako 'bhavat / karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī / keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ /
parāśara_vac_ / dharmadhvaja_vai_janaka_tad_putra_amitadhvaja_ / kṛtadhvaja_ca_nāman_as_sadā_adhyātma_rati_nṛpa_ / kṛtadhvaja_putra_bhū_khyā_keśidhvaja_dvija_ / putra_amitadhvaja_api_khāṇḍikyajanaka_bhū_ / karman_mārga_ati_khāṇḍikya_pṛthivī_bhū_kṛtin_ / keśidhvaja_api_atīva_as_ātman_vidyā_viśārada_ /
tāv ubhāv api caivāstāṃ vijigīṣū parasparam / keśidhvajena khāṇḍikyaḥ svarājyād avaropitaḥ / purodhasā mantribhiś ca samaveto 'lpasādhanaḥ / rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat / iyāja so 'pi subahūn yajñāñjñānavyapāśrayaḥ / brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā / ekadā vartamānasya yāge yogavidāṃ vara /
tad_ubh_api_ca_eva_as_vijigīṣu_paraspara_ / keśidhvaja_khāṇḍikya_sva_rājya_avaropay_ / purodhas_mantrin_ca_samave_alpa_sādhana_ / rājya_nirākṛ_tad_atha_durga_araṇya_cara_bhū_ / yaj_tad_api_su_bahu_yajña_jñāna_vyapāśraya_ / brahman_vidyā_adhiṣṭhā_tṛ_mṛtyu_avidyā_ / ekadā_vṛt_yāga_yoga_vid_vara_ /
dharmadhenuṃ jaghānograḥ śārdūlo vijane vane / tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ / prāyaścittaṃ sa papraccha kim atreti vidhīyate / te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchatām iti / kaśerur api tenoktas tatheti prāha bhārgavam / śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati /
dharmadhenu_han_ugra_śārdūla_vijana_vana_ / tatas_rājan_han_jñā_dhenu_vyāghra_ṛtvij_ / prāyaścitta_tad_pracch_ka_atra_iti_vidhā_ / tad_ca_vac_na_mad_vid_kaśeru_pracch_iti_ / kaśeru_api_tad_vac_tathā_iti_prāh_bhārgava_ / śunaka_pracch_rājan_indra_na_mad_vid_tad_vid_ /
sa gatvā tam apṛcchacca so 'py āha śṛṇu yan mune / na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi / vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā / sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune / prāpta eva mayā yajño yadi māṃ sa haniṣyati / prāyaścittaṃ sa cet pṛṣṭo vadiṣyati ripur mama /
tad_gam_tad_pracch_ca_tad_api_ah_śru_yad_muni_ / na_kaśeru_na_ca_eva_mad_na_ca_anya_sāṃpratam_bhū_ / vid_eka_eva_tvad_śatru_khāṇḍikya_yad_ji_tvad_ / tad_ca_ah_tad_prayā_etad_pracch_ātman_ripu_muni_ / prāp_eva_mad_yajña_yadi_mad_tad_han_ / prāyaścitta_tad_ced_pracch_vad_ripu_mad_ /
tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati / parāśara uvāca / ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ / vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahāmatiḥ / tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ / provāca krodhatāmrākṣaḥ samāropitakārmukaḥ / khāṇḍikya uvāca / kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi /
tatas_ca_avikala_yāga_muni_śreṣṭha_bhū_ / parāśara_vac_ / iti_vac_ratha_āruh_kṛṣṇa_ajina_dhara_nṛpa_ / vana_gam_yatra_ās_khāṇḍikya_tad_mahāmati_ / tad_āyā_samālokay_khāṇḍikya_ripu_ātman_ / pravac_krodha_tāmra_akṣa_samāropay_kārmuka_ / khāṇḍikya_vac_ / kṛṣṇa_ajina_tvad_kavaca_ābandh_mad_nihan_ /
kṛṣṇājinadhare vetsi na mayi prahariṣyati / mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim / yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ / sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase / ātatāyyasi durbuddhe mama rājyaharo ripuḥ / keśidhvaja uvāca / khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantam aham āgataḥ /
kṛṣṇa_ajina_dhara_vid_na_mad_prahṛ_ / mṛga_vad_pṛṣṭha_muh_kṛṣṇājina_na_ka_ / yad_mad_tvad_ca_ugra_prahi_śā_sāyaka_ / tad_tvad_mad_han_na_mad_jīv_vimuc_ / ātatāyin_as_durbuddhi_mad_rājya_hara_ripu_ / keśidhvaja_vac_ / khāṇḍikya_saṃśaya_pracch_bhavat_mad_āgam_ /
na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā / parāśara uvāca / tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ / mantrayāmāsa khāṇḍikyaḥ sarvair eva mahāmatiḥ / tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ / hate tu pṛthivī sarvā tava vaśyā bhaviṣyati / khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ /
na_tvad_han_vicāray_etad_kopa_bāṇa_vimuc_vā_ / parāśara_vac_ / tatas_tad_mantrin_sārdham_ekānta_sa_purohita_ / mantray_khāṇḍikya_sarva_eva_mahāmati_ / tad_vac_mantrin_vadh_ripu_etad_vaśa_gam_ / han_tu_pṛthivī_sarva_tvad_vaśya_bhū_ / khāṇḍikya_ca_ah_tad_sarva_evam_etad_na_saṃśaya_ /