sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
5.01k
manasaivaiṣāṃ manāṃsi śamayati / vācā vā eta etaṃ paryamanti / vāk sarasvatī / yat sārasvatī / vācaivaiṣāṃ vācaṃ śamayati / apratiṣṭhito vā eṣa yaṃ paryamanti / iyam aditiḥ / yad ādityā / asyām eva pratitiṣṭhati / anapimantro vā eṣa eteṣu yaṃ paryamanti / vāco mantro garbhaḥ / yad garbhiṇīḥ / vāca evainaṃ garbham akaḥ /
manas_eva_idam_manas_śamay_ / vāc_vai_etad_etad_paryam_ / vāc_sarasvatī_ / yat_sārasvata_ / vāc_eva_idam_vāc_śamay_ / a_pratiṣṭhā_vai_etad_yad_paryam_ / idam_aditi_ / yat_āditya_ / idam_eva_pratiṣṭhā_ / an_apimantra_vai_etad_etad_yad_paryam_ / vāc_mantra_garbha_ / yat_garbhin_ / vāc_eva_enad_garbha_kṛ_ /
apimantram enaṃ karoti / apa vā etasmād indriyaṃ krāmati yaṃ paryamanti / indriyaṃ garbhaḥ / yad garbhiṇīḥ / indriyam evāvarunddhe / agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet / saṃvatsaro vā agnir vaiśvānaraḥ / saṃvatsarāyaiṣa samamate yas samamate / saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati /
apimantra_enad_kṛ_ / apa_vai_etad_indriya_kram_yad_paryam_ / indriya_garbha_ / yat_garbhin_ / indriya_eva_avarudh_ / agni_vaiśvānara_kṛṣṇa_petva_ālabh_yad_samānta_abhidruh_yad_vā_abhidudrukṣ_ / saṃvatsara_vai_agni_vaiśvānara_ / saṃvatsara_etad_samam_yad_samam_ / saṃvatsara_eva_āp_kāmam_avaruṇam_abhidruh_ /
prājāpatyam ajaṃ tūparaṃ viśvarūpam ālabheta sarvebhyaḥ kāmebhyaḥ / prajāpatir yoniḥ / yoner eva prajāyate / prajāpatiḥ pradātā / tam eva bhāgadheyenopadhāvati / so 'smai sarvān kāmān prayacchati / aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni / ajo bhavati /
prājāpatya_aja_tūpara_viśva_rūpa_ālabh_sarva_kāma_ / prajāpati_yoni_ / yoni_eva_prajan_ / prajāpati_pradātṛ_ / tad_eva_bhāgadheya_upadhāv_ / tad_idam_sarva_kāma_prayam_ / aśva_iva_vai_eta_śiras_gardabha_iva_karṇa_puruṣa_iva_śmaśru_go_iva_pūrva_pāda_avi_iva_apara_śvan_iva_loman_ / aja_bhū_ /
etāvanto vai grāmyāḥ paśavaḥ / tān evaitenāptvāvarunddhe / dvādaśa dhenavo dakṣiṇā tārpyaṃ hiraṇyam adhīvāsaḥ / prajāpater yās sāmidhenyas tās sāmidhenyaḥ / prajāpater yā āpriyas tā āpriyaḥ / hiraṇyagarbhavatyāghāraḥ / etasya sūktasya yājyānuvākye / etena ha vā upaketū rarādha / ṛdhnoti ya etena yajate /
etāvat_vai_grāmya_paśu_ / tad_eva_etad_āp_avarudh_ / dvādaśan_dhenu_dakṣiṇā_tārpya_hiraṇya_adhīvāsas_ / prajāpati_yad_sāmidhenī_tad_sāmidhenī_ / prajāpati_yad_āprī_tad_āprī_ / hiraṇyagarbhavat_āghāra_ / etad_sūkta_yājyā_anuvākyā_ / etad_ha_vai_upaketu_rādh_ / ṛdh_yad_etad_yaj_ /
dvādaśadhā ha tvai sa prāśitrāṇi parijahāra / tatra dvādaśadvādaśa dhenūr dadau / yad dvādaśa dadāti / saiva tasya pratimā / yat tārpyaṃ hiraṇyam adhīvāsam / aparimitam eva tenāvarunddhe /
dvādaśadhā_ha_tvai_tad_prāśitra_parihṛ_ / tatra_dvādaśan_dvādaśan_dhenu_dā_ / yat_dvādaśan_dā_ / tad_eva_tad_pratimā_ / yat_tārpya_hiraṇya_adhīvāsa_ / aparimita_eva_tena_avarudh_ /
devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ /
deva_vai_yad_eva_yajña_kṛ_tad_asura_kṛ_tad_samāvat_vīrya_eva_as_na_vyāvṛt_tatas_vai_deva_etad_tūṣṇīṃśaṃsa_paś_tad_idam_asura_na_anvave_tūṣṇīṃsāra_vai_etad_yad_tūṣṇīṃśaṃsa_ /
devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ /
deva_vai_yad_yad_eva_vajra_asura_udyam_tad_tad_idam_asura_pratibudh_tatas_vai_deva_e_tūṣṇīṃśaṃsa_vajra_paś_tad_idam_udyam_tad_idam_asura_na_pratibudh_tad_idam_prahṛ_tad_enad_a_pratibudh_han_tatas_vai_deva_bhū_para_asura_ /
bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda /
bhū_ātman_parā_idam_dviṣ_pāpman_bhrātṛvya_bhū_yad_evam_vid_ /
te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata /
tad_vai_deva_vijitin_man_yajña_tan_tad_idam_asura_abhī_yajñaveśasa_idam_kṛ_iti_tad_samanta_eva_udāra_pariyat_utpaś_tad_brū_saṃsthāpay_idam_yajña_yajña_mad_asura_mā_vadh_iti_tathā_iti_tad_tūṣṇīṃśaṃsa_saṃsthāpay_bhū_agni_jyotis_jyotis_agni_iti_ājya_prauga_saṃsthāpay_indra_jyotis_bhuvar_jyotis_indra_iti_niṣkevalya_marutvatīya_saṃsthāpay_sūrya_jyotis_jyotis_svar_sūrya_iti_vaiśvadeva_āgnimāruta_saṃsthāpay_tad_evam_tūṣṇīṃśaṃsa_saṃsthāpay_tad_evam_tūṣṇīṃśaṃsa_saṃsthāpay_tad_ariṣṭa_udṛc_aś_ /
sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati /
tad_tadā_vāva_yajña_saṃsthā_yadā_hotṛ_tūṣṇīṃśaṃsa_śaṃs_ /
sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet /
tad_yad_enad_śaṃs_tūṣṇīṃśaṃsa_upa_vā_vad_anu_vā_vyāhṛ_tad_brū_etad_eva_etad_ārti_ṛch_prātar_vāva_mad_adya_idam_śaṃs_tūṣṇīṃśaṃsa_saṃsthāpay_tad_yathā_gṛha_i_karman_anusami_evam_eva_enad_idam_anusami_iti_tad_ha_vāva_tad_ārti_ṛch_yad_evam_vid_saṃśaṃs_tūṣṇīṃśaṃsa_upa_vā_vad_anu_vā_vyāhṛ_tasmāt_evam_vid_saṃśaṃs_tūṣṇīṃśaṃsa_na_upavad_na_anuvyāhṛ_ /
R śrīmārkaṇḍeya uvāca / R narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / R sarvapāpaharaṃ pārtha gopāreśvaramuttamam / R godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa / R yudhiṣṭhira uvāca / R godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram / R dakṣiṇe narmadākūle maṇināgasamīpataḥ /
R śrī_mārkaṇḍeya_vac_ / R narmadā_dakṣiṇa_kūla_tīrtha_parama_śobhana_ / R sarva_pāpa_hara_pārtha_gopāreśvara_uttama_ / R go_deha_niḥsṛ_liṅga_puṇya_bhūmi_tala_nṛpa_ / R yudhiṣṭhira_vac_ / R go_deha_niḥsṛ_kasmāt_liṅga_pāpa_kṣayaṃkara_ / R dakṣiṇa_narmadā_kūla_maṇināga_samīpatas_ /
R saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam / R śrīmārkaṇḍeya uvāca / R kāmadhenustapastatra purā pārtha cakāra ha / R dhyāyate parayā bhaktyā devadevaṃ maheśvaram / R tuṣṭastasyā jagannātha kapilāya maheśvaraḥ / R niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ / R tuṣṭo devi jaganmātaḥ kapile parameśvari /
R saṃkṣepa_kathay_vipra_gopāreśvara_sambhava_ / R śrī_mārkaṇḍeya_vac_ / R kāmadhenu_tapas_tatra_purā_pārtha_kṛ_ha_ / R dhyā_para_bhakti_devadeva_maheśvara_ / R tuṣ_tad_jagannātha_kapila_maheśvara_ / R niḥsṛ_deha_madhya_tu_acchedya_parameśvara_ / R tuṣ_devī_jaganmātṛ_kapilā_parameśvarī_ /
R ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane / R surabhyuvāca / R lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā / R lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ / R lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara / R tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā / R tatheti bhagavānuktvā tīrthe tatrāvasanmudā /
R ārādhana_kṛ_yasmāt_tad_vad_āśu_śubha_ānana_ / R surabhi_vac_ / R loka_upakāra_sṛj_mad_parameṣṭhin_ / R loka_kārya_sarva_sidh_mad_prasāda_ / R loka_svarga_prayā_mad_prasāda_śaṃkara_ / R tīrtha_tva_bhū_mad_śambhu_loka_hita_kāmyā_ / R tathā_iti_bhagavant_vac_tīrtha_tatra_vas_mud_ /
R tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale / R snānenaikena rājendra pāpasaṅghaṃ vyapohati / R gopāreśvaragodānaṃ yastu bhaktyā ca kārayet / R yogye dvijottame deyā yogyā dhenuḥ sakāñcanā / R savatsā taruṇī śubhrā bahukṣīrā savastrakā / R kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet /
R tadā_prabhṛti_tad_tīrtha_vikhyā_vasudhā_tala_ / R snāna_eka_rājan_indra_pāpa_saṃgha_vyapoh_ / R gopāreśvara_go_dāna_yad_tu_bhakti_ca_kāray_ / R yogya_dvijottama_dā_yogya_dhenu_sa_kāñcana_ / R sa_vatsa_taruṇa_śubhra_bahu_kṣīra_sa_vastraka_ / R kṛṣṇa_pakṣa_caturdaśī_aṣṭamī_vā_pradāpay_ /
R sarveṣu caiva māseṣu kārttike ca viśeṣataḥ / R dāpayet parayā bhaktyā dvije svādhyāyatatpare / R vidhinā ca pradadyād yo vidhinā yastu gṛhṇate / R tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam / R piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ / R piṇḍenaikena rājendra pretā yānti parāṃ gatim /
R sarva_ca_eva_māsa_kārttika_ca_viśeṣataḥ_ / R dāpay_para_bhakti_dvija_svādhyāya_tatpara_ / R vidhi_ca_pradā_yad_vidhi_yad_tu_grah_ / R tad_ubh_puṇya_karman_prekṣaka_puṇya_bhājana_ / R piṇḍa_dāna_prakṛ_yad_preta_bhakti_saṃyuta_ / R piṇḍa_eka_rājan_indra_preta_yā_para_gati_ /
R bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine / R teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā / R tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet / R pitaraścoddhṛtās tena śivaloke mahīyate / R yudhiṣṭhira uvāca / R vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām / R tatsarvaṃ kathayasvāśu prayatnena dvijottama /
R bhakti_praṇāma_rudra_yad_kṛ_dina_dina_ / R tad_pāpa_pralī_bhid_pātra_jala_yathā_ / R tatra_tīrtha_tu_yad_rājan_vṛṣabha_ca_samutsṛj_ / R pitṛ_ca_uddhṛ_tad_śiva_loka_mahīy_ / R yudhiṣṭhira_vac_ / R vṛṣotsarga_kṛ_tāta_phala_yad_jan_nṛ_ / R tad_sarva_kathay_āśu_prayatna_dvijottama_ /
R śrīmārkaṇḍeya uvāca / R sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam / R tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana / R kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa / R rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ / R vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ / R sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ /
R śrī_mārkaṇḍeya_vac_ / R sarva_lakṣaṇa_sampṛ_vṛṣa_ca_eva_tu_yad_phala_ / R tad_mad_sampravac_śru_dharmanandana_ / R kārttika_ca_eva_vaiśākha_pūrṇimā_narādhipa_ / R rudra_saṃnidhi_bhū_śuci_snā_ji_indriya_ / R vṛṣa_eva_samutsarga_kāray_prī_hara_ / R sāṃnidhya_kāray_putra_catur_vatsikā_śubha_ /
R dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ / R prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ / R vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa / R tāvadvarṣapramāṇaṃ tu śivaloke mahīyate / R śivaloke vasitvā tu yadā martyeṣu jāyate / R kule mahati sambhūtir dhanadhānyasamākule /
R dā_tu_vipra_mukhya_sarva_lakṣaṇa_saṃyuta_ / R prī_ca_mahādeva_brahman_viṣṇu_maheśvara_ / R vṛṣabha_roman_saṃkhya_yad_sarva_aṅga_narādhipa_ / R tāvat_varṣa_pramāṇa_tu_śiva_loka_mahīy_ / R śiva_loka_vas_tu_yadā_martya_jan_ / R kula_mahat_sambhūti_dhana_dhānya_samākula_ /
R nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ / R gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira / R godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe / R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ /
R nīroga_rūpavat_ca_eva_vidyā_āḍhya_satya_vāc_śuci_ / R gopāreśvara_māhātmya_mad_khyā_yudhiṣṭhira_ / R go_deha_niḥsṛ_liṅga_narmadā_dakṣiṇa_taṭa_ / R iti_śrī_skānda_mahāpurāṇa_ekāśīti_sāhasra_saṃhitā_pañcama_āvantya_khaṇḍa_revākhaṇḍa_gopāreśvaramāhātmyavarṇana_nāma_trisaptatitama_adhyāya_ /
R gheraṇḍa uvāca / R athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim / R yasya sādhanamātreṇa devatulyo bhaven naraḥ / R ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam / R nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet / R dūradeśe tathāraṇye rājadhānyāṃ janāntike / R yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet /
R gheraṇḍa_vac_ / R atha_atas_sampravac_prāṇāyāma_yad_vidhi_ / R yad_sādhana_mātra_deva_tulya_bhū_nara_ / R ādau_sthāna_tathā_kāla_mita_āhāra_tathā_param_ / R nāḍī_śuddhi_tatas_paścāt_prāṇāyāma_ca_sādhay_ / R dūra_deśa_tathā_araṇya_rājadhānī_jana_antika_ / R yoga_ārambha_na_kṛ_kṛ_ced_siddhi_han_bhū_ /
R aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam / R lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet / R sudeśe dhārmike rājye subhikṣe nirupadrave / R tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet / R vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca / R nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam /
R aviśvāsa_dūra_deśa_araṇya_bhakṣa_varjay_ / R loka_araṇya_prakāśa_ca_tasmāt_tri_vivarjay_ / R su_deśa_dhārmika_rājya_subhikṣa_nirupadrava_ / R tatra_eka_kuṭira_kṛ_prācīra_pariveṣṭay_ / R vāpī_kūpa_taḍāga_ca_prācīra_madhya_vartin_ca_ / R na_ati_ucca_na_ati_nīca_vā_kuṭira_kīṭa_varjay_ /
R samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam / R evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset / R hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā / R yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ / R vasante śaradi proktaṃ yogārambhaṃ samācaret / R tadā yogo bhavet siddho rogān mukto bhaved dhruvam /
R samyak_gomaya_lip_ca_kuṭira_randhra_varjay_ / R evam_sthāna_hi_gup_ca_prāṇāyāma_samabhyas_ / R hemanta_śiśira_grīṣma_varṣā_ca_ṛtu_tathā_ / R yoga_ārambha_na_kṛ_kṛ_yoga_hi_roga_da_ / R vasanta_śarad_pravac_yoga_ārambha_samācar_ / R tadā_yoga_bhū_siddha_roga_muc_bhū_dhruvam_ /
R caitrādiphālgunānte ca māghādiphālgunāntike / R dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ / R vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau / R varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau / R mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau / R anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam /
R caitra_ādi_phālguna_anta_ca_māgha_ādi_phālguna_antika_ / R dvi_dvi_māsa_ṛtu_bhāga_anubhāva_catur_catur_ / R vasanta_caitra_vaiśākha_jyeṣṭha_āṣāḍha_ca_grīṣmaka_ / R varṣā_śrāvaṇa_bhādra_śarad_āśvina_kārttika_ / R mārga_pauṣa_ca_hemanta_śiśira_māgha_phālguna_ / R anubhāva_pravac_ṛtu_ca_yathā_vad_ /
R māghādimādhavānte hi vasantānubhavaś catuḥ / R caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ / R āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ / R bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ / R kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ / R mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ /
R māgha_ādi_mādhava_anta_hi_vasanta_anubhava_catur_ / R caitra_ādi_ca_āṣāḍha_anta_ca_grīṣma_ca_anubhava_catur_ / R āṣāḍha_ādi_ca_āśvina_anta_varṣā_ca_anubhava_catur_ / R bhādra_ādi_mārgaśīrṣa_anta_śarad_anubhava_catur_ / R kārttika_ādi_māgha_māsa_anta_hemanta_anubhava_catur_ / R mārga_ādi_catur_māsa_śiśira_anubhava_vid_ /
R vasante vāpi śaradi yogārambhaṃ tu samācaret / R tadā yogo bhavet siddho vināyāsena kathyate / R mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet / R nānārogo bhavet tasya kiṃcid yogo na sidhyati / R śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā / R mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam /
R vasanta_vā_api_śarad_yoga_ārambha_tu_samācar_ / R tadā_yoga_bhū_siddha_vinā_āyāsa_kathay_ / R mita_āhāra_vinā_yad_tu_yoga_ārambha_tu_kāray_ / R nānā_roga_bhū_tad_kaścit_yoga_na_sidh_ / R śālyanna_yava_piṇḍa_vā_godhūma_piṇḍaka_tathā_ / R mudga_māṣa_caṇaka_ādi_śubhra_ca_tuṣa_varjay_ /
R paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam / R drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam / R āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam / R vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret / R bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam / R pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikām /
R paṭola_panasa_māna_kakkola_ca_śukāśaka_ / R drāḍhikā_karkaṭī_rambhā_ḍumbarī_kaṇṭakaṇṭaka_ / R āma_rambhā_bāla_rambhā_rambhā_daṇḍa_ca_mūlaka_ / R vārttāka_mūlaka_ṛddhi_yogin_bhakṣaṇa_ācar_ / R bāla_śāka_kālaśāka_tathā_paṭola_pattraka_ / R pañcan_śāka_praśaṃs_vāstūka_hilamocikā_ /
R śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam / R bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ / R annena pūrayed ardhaṃ toyena tu tṛtīyakam / R udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe / R kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam / R śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā /
R śudh_su_madhura_snigdha_udara_ardha_vivarjay_ / R bhuj_sura_samprīti_mita_āhāra_idam_vid_ / R anna_pūray_ardha_toya_tu_tṛtīyaka_ / R udara_turīya_aṃśa_saṃrakṣ_vāyu_cāraṇa_ / R kaṭu_amla_lavaṇa_tikta_bhṛjj_ca_dadhi_takraka_ / R śākotkaṭa_tathā_madya_tāla_ca_panasa_tathā_ /
R kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam / R tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam / R kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam / R kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam / R yogārambhe varjayec ca pathastrīvahnisevanam / R navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam /
R kulattha_masūrī_pāṇḍu_kūṣmāṇḍa_śāka_daṇḍaka_ / R tumbī_kola_kapittha_ca_kaṇṭabilva_palāśaka_ / R kadamba_jambīra_bimba_lakuca_laśuna_viṣa_ / R kāmaraṅga_piyāla_ca_hiṅgu_śālmali_kemuka_ / R yoga_ārambha_varjay_ca_patha_strī_vahni_sevana_ / R navanīta_ghṛta_kṣīra_guḍa_śarkarā_ādi_ca_aikṣava_ /
R pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam / R drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam / R elājātilavaṅgaṃ ca pauruṣaṃ jambu jāmbalam / R harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret / R laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam / R mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret /
R pakva_rambhā_nārikela_dāḍimba_aśiva_āsava_ / R drākṣā_tu_lavalī_dhātrī_rasa_amla_vivarjay_ / R elā_jātī_lavaṃga_ca_pauruṣa_jambu_jāmbala_ / R harītakī_kharjūra_ca_yogin_bhakṣaṇa_ācar_ / R laghu_pāka_priya_snigdha_tathā_dhātu_prapoṣaṇa_ / R manas_abhilaṣ_yogya_yogin_bhojana_ācar_ /
R kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā / R atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet / R prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā / R ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet / R evaṃ vidhividhānena prāṇāyāmaṃ samācaret / R ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam /
R kāṭhinya_durita_pūti_uṣṇa_paryuṣita_tathā_ / R ati_śīta_ca_ati_ca_uṣṇa_bhakṣya_yogin_vivarjay_ / R prātaḥsnāna_upavāsa_ādi_kāya_kleśa_vidhi_tathā_ / R ekāhāra_nirāhāra_yāma_anta_ca_na_kāray_ / R evam_vidhi_vidhāna_prāṇāyāma_samācar_ / R ārambha_prathama_kṛ_kṣīra_ādya_nitya_bhojana_ /
R madhyāhne caiva sāyāhne bhojanadvayam ācaret / R kuśāsane mṛgājine vyāghrājine ca kambale / R sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ / R nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset / R caṇḍakāpālir uvāca / R nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī / R tat sarvaṃ śrotum icchāmi tad vadasva dayānidhe /
R madhyāhna_ca_eva_sāyāhna_bhojana_dvaya_ācar_ / R kuśa_āsana_mṛga_ajina_vyāghra_ajina_ca_kambala_ / R sthūla_āsana_samās_prāñc_mukha_vā_api_udañc_mukha_ / R nāḍī_śuddhi_samāsāday_prāṇāyāma_samabhyas_ / R caṇḍakāpāli_vac_ / R nāḍī_śuddhi_katham_kṛ_nāḍī_śuddhi_tu_kīdṛśa_ / R tad_sarva_śru_iṣ_tad_vad_dayānidhi_ /
R gheraṇḍa uvāca / R malākulāsu nāḍīṣu māruto naiva gacchati / R prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet / R tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset / R nāḍīśuddhir dvidhā proktā samanur nirmanus tathā / R bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi / R dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā /
R gheraṇḍa_vac_ / R mala_ākula_nāḍī_māruta_na_eva_gam_ / R prāṇāyāma_katham_sidh_tattva_jñāna_katham_bhū_ / R tasmāt_ādau_nāḍī_śuddhi_prāṇāyāma_tatas_abhyas_ / R nāḍī_śuddhi_dvidhā_pravac_sa_manu_nirmanu_tathā_ / R bīja_sa_manu_kṛ_nirmanu_dhauti_karman_ / R dhauti_karman_purā_pravac_ṣaṭkarman_sādhana_yathā_ /
R śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet / R upaviśyāsane yogī padmāsanaṃ samācaret / R gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam / R nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye / R vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam / R candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ /
R śru_sa_manu_caṇḍa_nāḍī_śuddhi_yathā_bhū_ / R upaviś_āsana_yogin_padmāsana_samācar_ / R guru_ādi_nyāsana_kṛ_yathā_eva_guru_bhāṣ_ / R nāḍī_śuddhi_prakṛ_prāṇāyāma_viśuddhi_ / R vāyubīja_tatas_dhyā_dhūmra_varṇa_sa_tejasa_ / R candra_pūray_vāyu_bīja_ṣoḍaśaka_sudhī_ /
R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet / R nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam / R vahnibījaṃ ṣoḍaśena sūryanāḍyā ca pūrayet / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet /
R catuḥṣaṣṭi_mātrā_ca_kumbhaka_eva_dhāray_ / R dvātriṃśat_mātrā_vāyu_sūryanāḍī_ca_recay_ / R nābhimūla_vahni_utthāpay_dhyā_tejas_avanī_yuta_ / R vahnibīja_ṣoḍaśa_sūryanāḍī_ca_pūray_ / R catuḥṣaṣṭi_mātrā_ca_kumbhaka_eva_dhāray_ / R dvātriṃśat_mātrā_vāyu_śaśināḍī_ca_recay_ /
R nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam / R ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset / R evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet / R dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet /
R nāsā_agra_śaśadhṛk_bimba_dhyā_jyotsnā_samanvita_ / R bīja_ṣoḍaśa_eva_iḍā_pūray_marut_ / R catuḥṣaṣṭi_mātrā_ca_kumbhaka_eva_dhāray_ / R amṛta_plāvay_dhyā_prāṇāyāma_samabhyas_ / R evam_bīja_ṣoḍaśa_eva_sūryanāḍī_ca_pūray_ / R dvātriṃśa_lakāra_dṛḍham_bhū_virecay_ /
R evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet / R dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret / R sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā / R bhastrikā bhrāmarī mūrchā kevalī cāṣṭa kumbhikāḥ / R sahitau dvividhau proktau prāṇāyāmaṃ samācaret / R sagarbho bījam uccārya nirgarbho bījavarjitaḥ /
R evaṃvidha_nāḍī_śuddhi_kṛ_nāḍī_viśodhay_ / R dṛḍha_bhū_āsana_kṛ_prāṇāyāma_samācar_ / R sahita_sūryabheda_ca_ujjāyī_śītalī_tathā_ / R bhastrikā_bhrāmarī_mūrchā_kevalī_ca_aṣṭan_kumbhikā_ / R sahita_dvividha_pravac_prāṇāyāma_samācar_ / R sa_garbha_bīja_uccāray_nirgarbha_bīja_varjay_ /
R prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te / R sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ / R dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam / R iḍayā pūrayed vāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ / R pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ / R sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ /
R prāṇāyāma_sa_garbha_ca_prathamam_kathay_tvad_ / R sukha_āsana_ca_upaviś_prāñc_mukha_vā_api_udañc_mukha_ / R dhyā_vidhi_rajas_guṇa_rakta_varṇa_avarṇaka_ / R iḍā_pūray_vāyu_mātrā_ṣoḍaśa_sudhī_ / R pūraka_anta_kumbhaka_ādya_kṛ_tu_uḍḍīyānaka_ / R sattva_maya_hari_dhyā_ukāra_śukla_varṇaka_ /
R catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret / R kumbhakānte recakādye kartavyaṃ ca jālaṃdharam / R rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ / R dvātriṃśanmātrayā caiva recayed vidhinā punaḥ / R punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet / R iḍayā recayet paścāt tadbījena krameṇa tu /
R catuḥṣaṣṭi_ca_mātrā_anila_kumbhaka_car_ / R kumbhaka_anta_recaka_ādya_kṛ_ca_jālaṃdhara_ / R rudra_tamas_guṇa_dhyā_makāra_kṛṣṇa_varṇaka_ / R dvātriṃśat_mātrā_ca_eva_recay_vidhi_punar_ / R punar_piṅgalā_āpūray_kumbhaka_eva_dhāray_ / R iḍā_recay_paścāt_tad_bīja_krameṇa_tu_ /
R anulomavilomena vāraṃ vāraṃ ca sādhayet / R pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam / R kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā / R prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate / R vāmajānūparinyastavāmapāṇitalaṃ bhramet / R mātrādiśataparyantaṃ pūrakumbhakarecanam / R uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā /
R anuloma_viloma_vāra_vāra_ca_sādhay_ / R pūraka_anta_kumbhaka_ādya_dhṛ_nāsā_puṭa_dvaya_ / R kaniṣṭhā_anāmikā_aṅguṣṭha_tarjanī_madhyamā_vinā_ / R prāṇāyāma_nigarbha_tu_vinā_bīja_jan_ / R vāma_jānu_upari_nyas_vāma_pāṇi_tala_bhram_ / R mātrā_ādi_śata_paryanta_pūra_kumbhaka_recana_ / R uttama_viṃśati_mātrā_madhyama_ṣoḍaśa_smṛ_ /
R adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ / R adhamāj jāyate gharmo merukampaś ca madhyamāt / R uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam / R prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam / R prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī / R ānando jāyate citte prāṇāyāmī sukhī bhavet /
R adhama_dvādaśa_mātrā_prāṇāyāma_tridhā_smṛ_ / R adhama_jan_gharma_meru_kampa_ca_madhyama_ / R uttama_ca_bhūmityāga_trividha_siddhi_lakṣaṇa_ / R prāṇāyāma_khecara_tva_prāṇāyāma_roga_nāśana_ / R prāṇāyāma_bodhay_śakti_prāṇāyāma_manonmanī_ / R ānanda_jan_citta_prāṇāyāmin_sukhin_bhū_ /
R kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu / R pūrayet sūryanāḍyā ca yathāśakti bahirmarut / R dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ / R yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam / R prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ / R nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ /
R kathay_sahita_kumbha_sūryabhedanaka_śru_ / R pūray_sūryanāḍī_ca_yathāśakti_bahis_marut_ / R dhāray_bahu_yatna_kumbhaka_jalaṃdhara_ / R yāvat_sveda_nakha_keśa_tāvat_kṛ_kumbhaka_ / R prāṇa_apāna_samāna_ca_udāna_vyāna_ca_vāyu_ / R nāga_kūrma_ca_kṛkara_devadatta_dhanaṃjaya_ /
R hṛdi prāṇo vahen nityam apāno gudamaṇḍale / R samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ / R vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ / R prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ / R teṣām api ca pañcānāṃ sthānāni ca vadāmy aham / R udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ /
R hṛd_prāṇa_vah_nityam_apāna_guda_maṇḍala_ / R samāna_nābhi_deśa_tu_udāna_kaṇṭha_madhya_ga_ / R vyāna_vyāp_śarīra_tu_pradhāna_pañcan_vāyu_ / R prāṇa_ādya_pañcan_vikhyā_nāga_ādya_pañcan_vāyu_ / R tad_api_ca_pañcan_sthāna_ca_vad_mad_ / R udgāra_nāga_ākhyā_kūrma_tu_unmīlana_smṛ_ /
R kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe / R na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ / R nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam / R kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu / R bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret / R sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet /
R kṛkara_kṣudh_tṛṣā_jñā_devadatta_vijṛmbhaṇa_ / R na_hā_mṛ_kvāpi_sarvavyāpin_dhanaṃjaya_ / R nāga_grah_caitanya_kūrma_ca_eva_nimeṣaṇa_ / R kṣut_tṛṣ_kṛkara_ca_eva_jṛmbhaṇa_caturtha_tu_ / R bhū_dhanaṃjaya_śabda_kṣaṇa_mātra_na_niḥsṛ_ / R sarva_ca_sūryaka_nābhi_mūla_samuddhṛ_ /
R iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ / R punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi / R recayitvā sādhayet tu krameṇa ca punaḥ punaḥ / R kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ / R bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam / R iti te kathitaṃ caṇḍa sūryabhedanam uttamam /
R iḍā_recay_paścāt_dhairya_akhaṇḍa_vega_ / R punar_sūrya_ca_ākṛṣ_kumbhay_yathāvidhi_ / R recay_sādhay_tu_krameṇa_ca_punar_punar_ / R kumbhaka_sūryabheda_tu_jarā_mṛtyu_vināśaka_ / R bodhay_kuṇḍalī_śakti_deha_anala_vivardhana_ / R iti_tvad_kathay_caṇḍa_sūryabhedana_uttama_ /
R nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet / R hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet / R mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ / R āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ / R ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet / R na bhavet kapharogaś ca krūravāyur ajīrṇakam /
R nāsā_vāyu_ākṛṣ_mukha_madhya_ca_dhāray_ / R hṛd_gala_samākṛṣ_vāyu_vaktra_dhāray_ / R mukha_praphulla_saṃrakṣ_kṛ_jālaṃdhara_tatas_ / R āśakti_kumbhaka_kṛ_dhāray_avirodha_ / R ujjāyī_kumbhaka_kṛ_sarva_kārya_sādhay_ / R na_bhū_kapha_roga_ca_krūravāyu_ajīrṇaka_ /
R āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate / R jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ / R jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ / R kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ / R sarvadā sādhayed yogī śītalīkumbhakaṃ śubham / R ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate /
R āmavāta_kṣaya_kāsa_jvara_plīhan_na_jan_ / R jarā_mṛtyu_vināśa_ca_ujjāyī_sādhay_nara_ / R jihvā_vāyu_ākṛṣ_udara_pūray_śanais_ / R kṣaṇa_ca_kumbhaka_kṛ_nāsā_recay_punar_ / R sarvadā_sādhay_yogin_śītalī_kumbhaka_śubha_ / R ajīrṇa_kapha_pitta_ca_na_eva_tad_prajan_ /
R tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ / R evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam / R tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi / R trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ / R na ca rogo na ca kleśa ārogyaṃ ca dine dine / R ardharātre gate yogī jantūnāṃ śabdavarjite /
R tatas_vāyu_ca_nāsā_ubh_cālay_śanais_ / R evam_viṃśati_vāra_ca_kṛ_kṛ_ca_kumbhaka_ / R tad_anta_cālay_vāyu_pūrva_vac_ca_yathāvidhi_ / R tri_vāra_sādhay_enad_bhastrikā_kumbhaka_sudhī_ / R na_ca_roga_na_ca_kleśa_ārogya_ca_dina_dina_ / R ardharātra_gam_yogin_jantu_śabda_varjay_ /
R karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam / R śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ / R prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param / R meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param / R turībherīmṛdaṅgādininādānakadundubhiḥ / R evaṃ nānāvidho nādo jāyate nityam abhyāsāt /
R karṇa_nidhā_hasta_kṛ_pūraka_uttama_ / R śru_dakṣiṇa_karṇa_nāda_antargam_sudhī_ / R prathamam_jhiñjhī_nāda_ca_vaṃśī_nāda_tatas_param_ / R megha_gharghara_bhrāmarī_ca_ghaṇṭā_kāṃsya_tatas_param_ / R turī_bherī_mṛdaṅga_ādi_nināda_ānakadundubhi_ / R evam_nānāvidha_nāda_jan_nityam_abhyāsa_ /
R anāhatasya śabdasya tasya śabdasya yo dhvaniḥ / R dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ / R tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam / R evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt / R mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ / R saṃtyajya viṣayān sarvān manomūrchā sukhapradā /
R anāhata_śabda_tad_śabda_yad_dhvani_ / R dhvani_antargam_jyotis_jyotis_antargam_manas_ / R tad_tu_vilaya_yā_tad_viṣṇu_parama_pada_ / R evam_bhrāmarī_saṃsiddhi_samādhi_siddhi_āp_ / R mukha_ca_kumbhaka_kṛ_bhrū_antargam_manas_ / R saṃtyaj_viṣaya_sarva_manomūrchā_sukha_prada_ /
R ātmani manasaṃyogād ānandaṃ jāyate dhruvam / R evaṃ nānāvidhānando jāyate nityam abhyāsāt / R evam abhyāsayogena samādhisiddhim āpnuyāt / R bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu / R haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ / R ṣaṭśatāni divārātrau sahasrāṇy ekaviṃśatiḥ / R ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā /
R ātman_ānanda_jan_dhruvam_ / R evam_nānāvidha_ānanda_jan_nityam_abhyāsa_ / R evam_abhyāsa_yoga_samādhi_siddhi_āp_ / R bhujaṅginī_śvāsa_vaśa_ajapā_jan_nanu_ / R haṃkāra_bahis_yā_saḥkāra_viś_punar_ / R ṣaṭśata_divārātra_sahasra_ekaviṃśati_ / R ajapā_nāman_gāyatrī_jīva_jap_sarvadā_ /
R mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje / R tathā nāsāpuṭadvaṃdve triveṇīsaṃgamāgamam / R ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam / R dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ / R śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā / R caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ /
R mūlādhāra_yathā_haṃsa_tathā_hi_hṛd_paṅkaja_ / R tathā_nāsā_puṭa_dvaṃdva_triveṇī_saṃgama_āgama_ / R ṣaṇṇavati_aṅguli_māna_śarīra_karman_rūpaka_ / R deha_bahis_gam_vāyu_svabhāva_dvādaśan_aṅguli_ / R śayana_ṣoḍaśa_aṅguli_bhojana_viṃśati_tathā_ / R caturviṃśa_aṅguli_nidrā_triṃśat_aṅguli_ /
R maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam / R svabhāve 'sya gater nyūne param āyuḥ pravardhate / R āyuḥkṣayo 'dhike prokto mārute cāntarād gate / R tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate / R vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ / R yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam /
R maithuna_ṣaṭtriṃśat_vac_vyāyāma_ca_tatas_adhika_ / R svabhāva_idam_gati_nyūna_para_āyus_pravṛdh_ / R āyus_kṣaya_adhika_pravac_māruta_ca_antara_gam_ / R tasmāt_prāṇa_sthā_deha_maraṇa_na_eva_jan_ / R vāyu_ghaṭa_sambandha_bhū_kevala_kumbhaka_ / R yāvat_jīva_jap_mantra_ajapā_saṃkhya_kevala_ /
R adyāvadhi dhṛtaṃ saṃkhyāvibhramaṃ kevalīkṛte / R ata eva hi kartavyaḥ kevalīkumbhako naraiḥ / R kevalī cājapāsaṃkhyā dviguṇā ca manonmanī / R nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret / R ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine / R kevalīm aṣṭadhā kuryād yāme yāme dine dine /
R adya_avadhi_dhṛ_saṃkhyā_vibhrama_kevalī_kṛta_ / R atas_eva_hi_kṛ_kevalī_kumbhaka_nara_ / R kevalī_ca_ajapā_saṃkhyā_dviguṇa_ca_manonmanī_ / R nāsā_vāyu_ākṛṣ_kevala_kumbhaka_car_ / R eka_ādika_catuḥṣaṣṭi_dhāray_prathama_dina_ / R kevalī_aṣṭadhā_kṛ_yāma_yāma_dina_dina_ /
R athavā pañcadhā kuryād yathā tat kathayāmi te / R prātar madhyāhnasāyāhne madhyarātre caturthake / R trisaṃdhyam athavā kuryāt samamāne dine dine / R pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā / R ajapāparimāṇe ca yāvat siddhiḥ prajāyate / R prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit / R kumbhake kevale siddhe kiṃ na sidhyati bhūtale /
R athavā_pañcadhā_kṛ_yathā_tad_kathay_tvad_ / R prātar_madhyāhna_sāyāhna_madhyarātra_caturthaka_ / R trisaṃdhya_athavā_kṛ_sama_māna_dina_dina_ / R pañcan_vāra_dina_vṛddhi_vāra_eka_ca_dina_tathā_ / R ajapā_parimāṇa_ca_yāvat_siddhi_prajan_ / R prāṇāyāma_kevalī_nāma_tadā_vad_yoga_vid_ / R kumbhaka_kevala_sidh_ka_na_sidh_bhū_tala_ /
R vaiśaṃpāyana uvāca / R tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa / R godāne vistaraṃ dhīmān papraccha vinayānvitaḥ / R yudhiṣṭhira uvāca / R gopradāne guṇān samyak punaḥ prabrūhi bhārata / R na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam / R ityukto dharmarājena tadā śāṃtanavo nṛpa /
R vaiśampāyana_vac_ / R tatas_yudhiṣṭhira_rājan_bhūyas_śāṃtanava_nṛpa_ / R go_dāna_vistara_dhīmat_pracch_vinaya_anvita_ / R yudhiṣṭhira_vac_ / R go_pradāna_guṇa_samyak_punar_prabrū_bhārata_ / R na_hi_tṛp_mad_vīra_śru_amṛta_īdṛśa_ / R iti_vac_dharmarāja_tadā_śāṃtanava_nṛpa_ /
R samyag āha guṇāṃstasmai gopradānasya kevalān / R bhīṣma uvāca / R vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām / R dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate / R asuryā nāma te lokā gāṃ dattvā tatra gacchati / R pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām / R jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam /
R samyak_ah_guṇa_tad_go_pradāna_kevala_ / R bhīṣma_vac_ / R vatsala_guṇa_sampad_taruṇa_vastra_saṃvṛ_ / R dā_īdṛśa_go_vipra_sarva_pāpa_pramuc_ / R nāma_tad_loka_go_dā_tatra_gam_ / R pā_udaka_jakṣ_tṛṇa_naś_dugdha_nirindriya_ / R jarā_ugra_upayuj_artha_jṛ_kūpa_iva_ajala_ /
R dattvā tamaḥ praviśati dvijaṃ kleśena yojayet / R duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ / R kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ / R balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
R dā_tamas_praviś_dvija_kleśa_yojay_ / R duṣ_ruṣ_vyādhita_durbala_vā_na_dā_yad_ca_mūlya_adatta_ / R kleśa_vipra_yad_aphala_saṃyuj_tad_avīrya_ca_aphala_ca_eva_loka_ / R bala_anvita_śīla_vayas_upapad_sarva_praśaṃs_su_gandhavat_ /
R yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā / R yudhiṣṭhira uvāca / R kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam / R viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum / R bhīṣma uvāca / R vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase /
R yathā_hi_gaṅgā_sarit_variṣṭha_tathā_arjunī_kapilā_variṣṭha_ / R yudhiṣṭhira_vac_ / R kasmāt_samāna_bahulā_pradāna_sat_praśaṃs_kapilā_pradāna_ / R viśeṣa_iṣ_mahat_anubhāva_śru_samartha_hi_bhavat_pravac_ / R bhīṣma_vac_ / R vṛddha_brū_tāta_śru_mad_yad_prabhāṣ_ /
R vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā / R prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / R asṛjad vṛttim evāgre prajānāṃ hitakāmyayā / R yathā hyamṛtam āśritya vartayanti divaukasaḥ / R tathā vṛttiṃ samāśritya vartayanti prajā vibho / R acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ /
R vac_tad_aśeṣeṇa_rohiṇī_nirmā_yathā_ / R prajā_sṛj_iti_vyādiś_pūrvam_dakṣa_svayambhu_ / R sṛj_vṛtti_eva_agra_prajā_hita_kāmyā_ / R yathā_hi_amṛta_āśri_vartay_divaukas_ / R tathā_vṛtti_samāśri_vartay_prajā_vibhu_ / R acara_ca_bhūta_cara_śreṣṭha_tatas_nara_ /
R sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ / R etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā / R vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat / R itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ / R prajāpatir balādhānam amṛtaṃ prāpibat tadā / R sa gatastasya tṛptiṃ tu gandhaṃ surabhim udgiran /
R sarva_deva_pramud_pūrva_vṛt_tatas_prajā_ / R etad_eva_tu_bhūta_prakruś_vṛtti_kāṅkṣā_ / R vṛtti_da_ca_anupad_tṛṣita_pitṛ_mātṛ_vat_ / R iti_idam_manas_gam_prajā_sarga_artha_ātman_ / R prajāpati_bala_ādhāna_amṛta_prapā_tadā_ / R tad_gam_tad_tṛpti_tu_gandha_surabhi_udgṛ_ /
R dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām / R sāsṛjat saurabheyīstu surabhir lokamātaraḥ / R suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ / R tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ / R babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ / R sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ /
R dṛś_udgāra_saṃvṛt_surabhi_mukha_ja_sutā_ / R tad_sṛj_saurabheyī_tu_surabhi_lokamātṛ_ / R suvarṇa_varṇa_kapilā_prajā_vṛtti_dhenu_ / R tad_amṛta_varṇa_kṣar_samantataḥ_ / R bhū_amṛta_ja_phena_sravantī_iva_ūrmi_ja_ / R sa_vatsa_mukha_vibhraṃś_bhava_bhū_sthā_ /
R śirasyavāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ / R lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva / R tat tejastu tato raudraṃ kapilā gā viśāṃ pate / R nānāvarṇatvam anayanmeghān iva divākaraḥ / R yāstu tasmād apakramya somam evābhisaṃśritāḥ / R yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām /
R śiras_avāp_tad_krudh_tad_tadā_udīkṣ_prabhu_ / R lalāṭa_prabhava_akṣi_rohiṇī_pradah_iva_ / R tad_tejas_tu_tatas_raudra_kapila_go_viś_pati_ / R nānā_varṇa_tva_nī_megha_iva_divākara_ / R yad_as_tad_apakram_soma_eva_abhisaṃśri_ / R yathā_utpad_sva_varṇa_stha_tad_nī_na_anya_varṇa_tā_ /
R atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata / R amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām / R yathā hyamṛtam ādāya somo viṣyandate punaḥ / R tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ / R na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ / R nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā /
R atha_krudh_mahādeva_prajāpati_bhāṣ_ / R amṛta_avasic_tvad_na_ucchiṣṭa_vid_go_ / R yathā_hi_amṛta_ādā_soma_viṣyand_punar_ / R tathā_kṣīra_kṣar_etad_rohiṇī_amṛta_sambhava_ / R na_duṣ_anila_na_agni_na_suvarṇa_na_ca_udadhi_ / R na_amṛta_amṛta_pā_vatsapītā_na_vatsala_ /
R imāṃllokān bhariṣyanti haviṣā prasnavena ca / R āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham / R vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ / R prasādayāmāsa manastena rudrasya bhārata / R prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā / R dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ /
R idam_loka_bhṛ_havis_prasnava_ca_ / R idam_aiśvarya_aś_sarva_amṛta_maya_śubha_ / R vṛṣabha_ca_dā_tad_saha_tad_prajāpati_ / R prasāday_manas_tena_rudra_bhārata_ / R prī_ca_api_mahādeva_kṛ_vṛṣabha_tadā_ / R dhvaja_ca_vāhana_ca_eva_tasmāt_tad_vṛṣabhadhvaja_ /
R tato devair mahādevastadā paśupatiḥ kṛtaḥ / R īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate / R evam avyagravarṇānāṃ kapilānāṃ mahaujasām / R pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ / R lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
R tatas_deva_mahādeva_tadā_paśupati_kṛ_ / R īśvara_tad_go_madhya_vṛṣāṅka_iti_ca_vac_ / R evam_avyagra_varṇa_kapilā_mahat_ojas_ / R pradāna_prathama_kalpa_sarva_eva_kīrtay_ / R loka_jyeṣṭha_loka_vṛtti_pravṛt_rudra_upe_soma_viṣyanda_bhū_ /
R saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt / R imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ / R vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā / R havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim /
R saumya_puṇya_kāma_da_prāṇa_da_ca_go_vai_dā_sarva_kāma_prada_as_ / R idam_go_prabhava_vidhāna_uttama_paṭh_sadā_śuci_ati_maṅgala_priya_ / R vimuc_kali_kaluṣa_mānava_priya_suta_paśu_dhana_āp_tathā_ / R havya_kavya_tarpaṇa_śānti_karman_yāna_vāsas_vṛddha_bāla_puṣṭi_ /
R etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva / R vaiśaṃpāyana uvāca / R pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ / R sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ / R tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
R etad_sarva_go_pradāna_guṇa_vai_dātṛ_rājan_āp_vai_sadā_eva_ / R vaiśampāyana_vac_ / R pitāmaha_atha_niśāmay_vākya_rājan_saha_bhrātṛ_ājamīḍha_ / R go_pārtha_dā_brāhmaṇa_sattama_ / R tathā_eva_tad_abhidā_dvija_go_sahasra_śata_ca_eva_ /
R yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim /
R yajña_samuddiś_ca_dakṣiṇā_artha_loka_viji_parama_ca_kīrti_ /
R tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti / R satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati /
R tatra_rasa_ityādi_prakup_doṣa_iti_aniyama_rasa_kup_vāyu_vā_pitta_vā_śleṣman_vā_saṃsṛj_vā_aśraddhā_ādi_kṛ_ / R as_api_doṣa_bheda_atra_āśraya_abheda_āśraya_prabhāva_eva_aśraddhā_ādi_bhū_para_doṣa_bheda_aśraddhā_ādi_eva_vāta_ādi_liṅga_viśiṣ_bhū_ /
R kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān /
R kiṃvā_yathāyogyatā_rasa_āśrayin_vāta_ādi_aśraddhā_ādi_karaṇa_budh_yatas_na_gaurava_vāta_duṣ_rasa_bhū_arh_etad_ca_na_ati_sundara_tena_pūrva_eva_pakṣa_jyāyas_ /
R athāto guhyarogavijñānīyaṃ vyākhyāsyāmaḥ / R iti ha smāhurātreyādayo maharṣayaḥ / R strīvyavāyanivṛttasya sahasā bhajato 'thavā / R doṣādhyuṣitasaṃkīrṇamalināṇurajaḥpathām / R anyayonim anicchantīm agamyāṃ navasūtikām / R dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā / R vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ /
R atha_atas_guhyarogavijñānīya_vyākhyā_ / R iti_ha_sma_ah_ātreya_ādi_mahat_ṛṣi_ / R strī_vyavāya_nivṛt_sahas_bhaj_athavā_ / R doṣa_adhivas_saṃkṛ_malina_aṇu_rajas_pathin_ / R anya_yoni_an_iṣ_agamya_navasūtikā_ / R dūṣay_spṛś_toya_rata_anta_api_na_eva_vā_ / R vivardhayiṣā_tīkṣṇa_pralepa_ādi_prayam_ /
R muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ / R veganigrahadīrghātikharasparśavighaṭṭanaiḥ / R doṣā duṣṭā gatā guhyaṃ trayoviṃśatim āmayān / R janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā / R pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt / R meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam /
R muṣṭi_danta_nakha_utpīḍa_viṣavat_śūkā_pātana_ / R vega_nigraha_dīrgha_ati_khara_sparśa_vighaṭṭana_ / R doṣa_duṣ_gam_guhya_trayoviṃśati_āmaya_ / R janay_upadaṃśa_ādi_upadaṃśa_atra_pañcadhā_ / R pṛthak_doṣa_sa_rudhira_samasta_ca_atra_māruta_ / R meḍhra_śopha_ruj_citra_stambha_tvac_paripoṭana_ /
R pakvodumbarasaṃkāśaḥ pittena śvayathur jvaraḥ / R śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ / R śoṇitenāsitasphoṭasaṃbhavo 'srasrutir jvaraḥ / R sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi / R tīvrā rug āśupacanaṃ daraṇaṃ kṛmisaṃbhavaḥ / R yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ /
R pakva_udumbara_saṃkāśa_pitta_śvayathu_jvara_ / R śleṣman_kaṭhina_snigdha_kaṇḍūmat_śītala_guru_ / R śoṇita_asita_sphoṭa_sambhava_asra_sruti_jvara_ / R sarvaja_sarva_liṅga_tva_śvayathu_muṣka_api_ / R tīvra_ruj_āśu_pacana_daraṇa_kṛmi_sambhava_ / R yāpay_rakta_udbhava_tad_mṛtyu_saṃnipāta_ja_ /
R jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ / R antar bahir vā meḍhrasya kaṇḍūlā māṃsakīlakāḥ / R picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ / R te 'rśāṃsyupekṣayā ghnanti meḍhrapuṃstvaṃ bhagārtavaṃ / R guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ / R sarṣapāmānasaṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ /
R jan_kup_doṣa_guhya_asṛj_piśita_āśraya_ / R antar_bahis_vā_meḍhra_kaṇḍūla_māṃsakīlaka_ / R picchila_asra_srava_yoni_tadvat_ca_chattra_saṃnibha_ / R tad_arśas_upekṣā_han_meḍhra_puṃstva_bhaga_ārtava_ / R guhya_bahis_antar_vā_piṭikā_kapha_rakta_ja_ / R sarṣapa_māna_saṃsthāna_ghana_sarṣapikā_smṛ_ /
R piṭikā bahavo dīrghā dīryante madhyataśca yāḥ / R so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān / R kumbhīkā raktapittotthā jāmbavāsthinibhāśujā / R alajīṃ mehavad vidyād uttamāṃ pittaraktajām / R piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā / R karṇikā puṣkarasyeva jñeyā puṣkariketi sā /
R piṭikā_bahu_dīrgha_dṛ_madhya_ca_yad_ / R tad_avamantha_kapha_asṛj_vedanā_roman_harṣavat_ / R kumbhīkā_rakta_pitta_uttha_jāmbava_asthi_nibha_āśu_ja_ / R alajī_meha_vat_vid_uttama_pitta_rakta_ja_ / R piṭikā_māṣa_mudga_ābha_piṭikā_piṭikā_āci_ / R karṇikā_puṣkara_iva_jñā_puṣkarikā_iti_tad_ /
R pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭikā bhavet / R mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ / R viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā / R vimardanādiduṣṭena vāyunā carma meḍhrajam / R nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati / R piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ /
R pāṇi_bhṛśa_saṃvivah_saṃvyūḍhapiṭikā_bhū_ / R mṛd_mṛd_vastra_saṃrabh_vāta_kopa_ / R viṣama_kaṭhina_bhuj_vāyu_aṣṭhīlikā_smṛ_ / R vimardana_ādi_duṣ_vāyu_carman_meḍhra_ja_ / R nivṛt_sa_ruj_dāha_kvacid_pāka_ca_gam_ / R piṇḍay_granthay_carman_tad_pralamba_adhas_maṇi_ /
R nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat / R durūḍhaṃ sphuṭitaṃ carma nirdiṣṭam avapāṭikā / R vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet / R sroto mūtraṃ tato 'bhyeti mandadhāram avedanam / R maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ / R liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam /
R nivṛt_saṃjñā_sa_kapha_kaṇḍū_kāṭhinya_vat_tu_tad_ / R durūḍha_sphuṭ_carman_nirdiś_avapāṭikā_ / R vāta_dūṣay_carman_maṇi_sañj_rudh_ced_ / R srotas_mūtra_tatas_abhī_manda_dhārā_avedana_ / R maṇi_vikāśa_rodha_ca_tad_niruddhamaṇi_gada_ / R liṅga_śūka_iva_āp￞_grathita_ākhya_kapha_udbhava_ /
R śūkadūṣitaraktotthā sparśahānistadāhvayā / R chidrairaṇumukhair yat tu mehanaṃ sarvataścitam / R vātaśoṇitakopena taṃ vidyācchataponakam / R pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān / R māṃspākaḥ sarvajaḥ sarvavedano māṃsaśātanaḥ / R sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam /
R śūkā_dūṣay_rakta_uttha_sparśa_hāni_tad_āhvaya_ / R chidra_aṇu_mukha_yad_tu_mehana_sarvatas_ci_ / R vāta_śoṇita_kopa_tad_vid_śataponaka_ / R pitta_asṛj_tvac_pāka_tvakpāka_jvara_dāhavat_ / R māṃspāka_sarvaja_sarva_vedanā_māṃsa_śātana_ / R sa_rāga_asita_sphoṭa_piṭikā_ca_pīḍay_ /
R mehanaṃ vedanā cogrā taṃ vidyād asṛgarbudam / R māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ / R kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ / R pakvāni saṃnipātena tān vidyāt tilakālakān / R māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān / R caturo varjayed eṣāṃ śeṣāñchīghram upācaret /
R mehana_vedanā_ca_ugra_tad_vid_asṛgarbuda_ / R māṃsārbuda_prāk_vad_vidradhi_ca_tridoṣa_ja_ / R kṛṣṇa_bhū_māṃsa_viśṛ_samantataḥ_ / R pakva_saṃnipāta_tad_vid_tilakālaka_ / R māṃsa_uttha_arbuda_pāka_vidradhi_tilakālaka_ / R catur_varjay_idam_śeṣa_śīghram_upācar_ /
R viṃśatir vyāpado yoner jāyante duṣṭabhojanāt / R viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ / R duṣṭārtavād apadravair bījadoṣeṇa daivataḥ / R yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ / R pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam / R phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim /
R viṃśati_vyāpad_yoni_jan_duṣṭa_bhojana_ / R viṣama_stha_aṅga_śayana_bhṛśa_maithuna_sevana_ / R duṣṭa_ārtava_apadrava_bīja_doṣa_daiva_ / R yoni_krudh_anila_kṛ_ruj_toda_āyāma_suptatā_ / R pipīlikā_sṛpti_iva_stambha_karkaśa_tā_svana_ / R phenila_aruṇa_kṛṣṇa_alpa_tanu_rūkṣa_ārtava_sruti_ /
R sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca / R tāṃstāṃśca svān gadān vyāpad vātikī nāma sā smṛtā / R saivāticaraṇā śophasaṃyuktātivyavāyataḥ / R maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam / R rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā / R vegodāvartanād yoniṃ prapīḍayati mārutaḥ /
R sraṃsa_vaṅkṣaṇa_pārśva_ādi_vyathā_gulma_krameṇa_ca_ / R tad_tad_ca_sva_gada_vyāpad_vātika_nāma_tad_smṛ_ / R tad_eva_ati_caraṇa_śopha_saṃyuj_ati_vyavāya_ / R maithuna_ati_bāla_pṛṣṭha_jaṅghā_ūru_vaṅkṣaṇa_ / R ruj_saṃdūṣay_yoni_vāyu_prākcaraṇa_iti_tad_ / R vega_udāvartana_yoni_prapīḍay_māruta_ /
R sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati / R iyaṃ vyāpad udāvṛttā jātaghnī tu yadānilaḥ / R jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam / R atyāśitāyā viṣamaṃ sthitāyāḥ surate marut / R annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet / R sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā /
R tad_phenila_rajas_kṛcchra_udāvṛt_vimuc_ / R idam_vyāpad_udāvṛt_jātaghnī_tu_yadā_anila_ / R jan_jan_suta_han_raukṣya_duṣṭa_ārtava_udbhava_ / R atyāśay_viṣama_sthā_surata_marut_ / R anna_utpīḍay_yoni_sthā_srotas_vakray_ / R sa_asthi_māṃsa_mukha_tīvra_ruj_antarmukhī_iti_tad_ /
R vātalāhārasevinyāṃ jananyāṃ kupito 'nilaḥ / R striyo yonim aṇudvārāṃ kuryāt sūcīmukhīti sā / R vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṃgraham / R karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā / R ṣaḍahāt saptarātrād vā śukraṃ garbhāśayān marut / R vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā /
R vātala_āhāra_sevin_jananī_kup_anila_ / R strī_yoni_aṇu_dvāra_kṛ_sūcīmukhī_iti_tad_ / R vega_rodha_ṛtu_vāyu_duṣ_viṣ_mūtra_saṃgraha_ / R kṛ_yoni_śoṣa_ca_śuṣkā_ākhyā_tad_ati_vedanā_ / R ṣaṣ_aha_saptan_rātra_vā_śukra_garbhāśaya_marut_ / R vam_sa_ruj_nīruja_vā_yad_tad_vāminī_man_ /
R yonau vātopataptāyāṃ strīgarbhe bījadoṣataḥ / R nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā / R duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ / R kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām / R utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām / R yathāsvair dūṣaṇair duṣṭaṃ pittaṃ yonim upāśritam /
R yoni_vāta_upatap_strī_garbha_bīja_doṣa_ / R nṛ_dveṣin_astana_ca_as_ṣaṇḍha_saṃjñā_anupakrama_ / R duṣ_viṣṭambh_yoni_āsya_garbha_koṣṭha_ca_māruta_ / R kṛ_vivṛ_sraṃs_vātikī_iva_duḥkhita_ / R utsad_māṃsa_tad_ah_mahāyoni_mahat_rujā_ / R yathāsva_dūṣaṇa_duṣ_pitta_yoni_upāśri_ /
R karoti dāhapākoṣāpūtigandhijvarānvitām / R bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām / R sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ / R kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām / R śītalāṃ kaṇḍulāṃ pāṇḍupicchilāṃ tadvidhasrutim / R sā vyāpacchlaiṣmikī vātapittābhyāṃ kṣīyate rajaḥ /
R kṛ_dāha_pāka_ūṣā_pūti_gandhi_jvara_anvita_ / R bhṛśa_uṣṇa_bhūri_kuṇapa_nīla_pīta_asita_ārtava_ / R tad_vyāpad_paittika_raktayoni_ākhyā_asṛj_ati_sruti_ / R kapha_abhiṣyandin_krudh_kṛ_yoni_avedana_ / R śītala_kaṇḍula_pāṇḍu_picchila_tadvidha_sruti_ / R tad_vyāpad_ślaiṣmika_vāta_pitta_kṣi_rajas_ /
R sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā / R pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt / R pittayuktena marutā yonir bhavati dūṣitā / R śūnā sparśāsahā sārtir nīlapītāsravāhinī / R vastikukṣigurutvātīsārārocakakāriṇī / R śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā / R vātaśleṣmāmayavyāptā śvetapicchilavāhinī /
R sa_dāha_kārśya_vaivarṇya_yad_tad_lohitakṣayā_ / R pittala_nṛ_saṃvāsa_kṣavathu_udgāra_dhāraṇa_ / R pitta_yuj_marut_yoni_bhū_dūṣay_ / R śvi_sparśa_asaha_sa_ārti_nīla_pīta_asra_vāhin_ / R vasti_kukṣi_guru_tva_atīsāra_arocaka_kārin_ / R śroṇi_vaṅkṣaṇa_ruj_toda_jvara_kṛt_tad_pariplu_ / R vāta_śleṣman_āmaya_vyāp_śveta_picchila_vāhin_ /
R upaplutā smṛtā yonir viplutākhyā tvadhāvanāt / R saṃjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā / R akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ / R karṇikāṃ janayed yonau rajomārganirodhinīm / R sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ / R yathāsvopadravakarair vyāpat sā sāṃnipātikī /
R upaplutā_smṛ_yoni_viplutā_ākhyā_tu_adhāvana_ / R saṃjan_jantu_kaṇḍūla_kaṇḍū_ca_ati_rati_priya_ / R akāla_vāhana_vāyu_śleṣman_rakta_vimūrch_ / R karṇikā_janay_yoni_rajas_mārga_nirodhin_ / R tad_karṇinī_tri_doṣa_yoni_garbhāśaya_āśri_ / R yathāsva_upadrava_kara_vyāpad_tad_sāṃnipātika_ /
R iti yonigadā nārī yaiḥ śukraṃ na pratīcchati / R tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān / R asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ /
R iti_yoni_gada_nārī_yad_śukra_na_pratīṣ_ / R tatas_garbha_na_grah_roga_ca_āp_dāruṇa_ / R asṛgdara_arśas_gulma_ādi_ābādha_ca_anila_ādi_ /
saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti / tejo vai puruṣasya prajā / tejaḥ saubharaṃ bṛhataḥ / kṣatraṃ bṛhat / kṣatriyasyo eṣā prajā / ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda / prajāpatiḥ prajā asṛjata /
saubhara_brahman_sāman_kṛ_yad_kāmay_ā_mad_prajā_su_upakāśa_darśanīya_kṣatriya_rūpa_puruṣa_rūpa_jan_iti_ / tejas_vai_puruṣa_prajā_ / tejas_saubhara_bṛhant_ / kṣatra_bṛhant_ / kṣatriya_u_etad_prajā_ / ā_ha_eva_idam_prajā_su_upakāśa_darśanīya_kṣatriya_rūpa_puruṣa_rūpa_jan_yad_evam_vid_ / prajāpati_prajā_sṛj_ /
tā asya sṛṣṭāḥ parābhavan / tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ / sa dvitīyā asṛjata / tā asya paraivābhavan / te matsyā abhavan / sa tṛtīyā asṛjata / tā asya paraivābhavan / tāni vayāṃsy abhavan / sa caturthīr asṛjata / sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti / sa etat sāmāpaśyat /
tad_idam_sṛj_parābhū_ / tad_idam_sarīsṛpa_bhū_yad_anya_sarpa_ / sa_dvitīya_sṛj_ / tad_idam_parā_eva_bhū_ / tad_matsya_bhū_ / tad_tṛtīya_sṛj_ / tad_idam_parā_eva_bhū_ / tad_vayas_bhū_ / tad_caturtha_sṛj_ / tad_īkṣ_katham_nu_mad_idam_prajā_sṛj_na_parābhū_iti_ / tad_etad_sāman_paś_ /
tenainā ūrg ity evābhyamṛśat / tā asyorjā samaktā avardhanta / so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti / tad eva saubharasya saubharatvam / subhṛtaṃ prajāṃ bibharti ya evaṃ veda /
tad_enad_ūrj_iti_eva_abhimṛś_ / tad_idam_ūrj_samañj_vṛdh_ / tad_brū_su_bhṛ_vai_idam_prajā_bhṛ_iti_ / tad_eva_saubhara_saubhara_tva_ / su_bhṛ_prajā_bhṛ_yad_evam_vid_ /
R saṃjaya uvāca / R duryodhano mahārāja sudarśaścāpi te sutaḥ / R hataśeṣau tadā saṃkhye vājimadhye vyavasthitau / R tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam / R uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam / R śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ / R gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ /
R saṃjaya_vac_ / R duryodhana_mahat_rāja_sudarśa_ca_api_tvad_suta_ / R han_śeṣa_tadā_saṃkhya_vājin_madhye_vyavasthā_ / R tatas_duryodhana_dṛś_vājin_madhye_vyavasthā_ / R vac_devakīputra_kuntī_putra_dhanaṃjaya_ / R śatru_han_bhūyiṣṭha_jñāti_paripālay_ / R grah_saṃjaya_ca_adas_nivṛt_śini_puṃgava_ /
R pariśrāntaśca nakulaḥ sahadevaśca bhārata / R yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān / R suyodhanam abhityajya traya ete vyavasthitāḥ / R kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ / R asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ / R duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ /
R pariśram_ca_nakula_sahadeva_ca_bhārata_ / R yodhay_raṇa_pāpa_dhārtarāṣṭra_padānuga_ / R suyodhana_abhityaj_tri_etad_vyavasthā_ / R kṛpa_ca_kṛtavarman_ca_drauṇi_ca_eva_mahat_ratha_ / R adas_sthā_pāñcālya_śrī_parama_yuta_ / R duryodhana_bala_han_saha_sarva_prabhadraka_ /
R asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ / R chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ / R prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ / R enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi / R gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama / R yāvanna vidravantyete tāvajjahi suyodhanam /
R adas_duryodhana_pārtha_vājin_madhye_vyavasthā_ / R chattra_dhṛ_prekṣ_muhur_muhur_ / R prativyūh_bala_sarva_raṇa_madhye_vyavasthā_ / R enad_han_śā_bāṇa_kṛtakṛtya_bhū_ / R gaja_anīka_han_dṛś_tvad_ca_prāp_ariṃdama_ / R yāvat_na_vidru_etad_tāvat_hā_suyodhana_ /
R yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti / R pariśrāntabalastāta naiṣa mucyeta kilbiṣī / R tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ / R jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat / R nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ / R dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ /
R yā_kaścit_tu_pāñcālya_kṣipram_āgam_iti_ / R pariśram_bala_tāta_na_etad_muc_kilbiṣin_ / R tvad_han_bala_sarva_saṃgrāma_dhṛtarāṣṭra_ja_ / R ji_pāṇḍu_suta_man_rūpa_dhāray_mahat_ / R nihan_sva_bala_dṛś_pīḍay_ca_api_pāṇḍava_ / R dhruvam_i_saṃgrāma_vadha_eva_ātman_nṛpa_ /
R evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt / R dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada / R yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ / R hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ / R madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ / R hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca /
R evam_vac_phalguna_tu_kṛṣṇa_vacana_brū_ / R dhṛtarāṣṭra_suta_sarva_han_bhīma_mānada_ / R yad_etad_āsthā_kṛṣṇa_tad_adya_na_bhū_ / R han_bhīṣma_han_droṇa_karṇa_vaikartana_han_ / R madra_rāja_han_śalya_han_kṛṣṇa_jayadratha_ / R haya_pañcaśata_śiṣ_śakuni_saubala_ca_ /
R rathānāṃ tu śate śiṣṭe dve eva tu janārdana / R dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ / R aśvatthāmā kṛpaścaiva trigartādhipatistathā / R ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ / R etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava / R mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit /
R ratha_tu_śata_śiṣ_dvi_eva_tu_janārdana_ / R dantin_ca_śata_sāgra_tri_sāhasra_padāti_ / R aśvatthāman_kṛpa_ca_eva_trigarta_adhipati_tathā_ / R ulūka_śakuni_ca_eva_kṛtavarman_ca_sātvata_ / R etad_bala_bhū_śeṣa_dhārtarāṣṭra_mādhava_ / R mokṣa_na_nūnam_kāla_hi_vid_bhū_kaścit_ /
R tathā vinihate sainye paśya duryodhanaṃ sthitam / R adyāhnā hi mahārājo hatāmitro bhaviṣyati / R na hi me mokṣyate kaścit pareṣām iti cintaye / R ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ / R tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ / R adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram /
R tathā_vinihan_sainya_paś_duryodhana_sthā_ / R adya_ahar_hi_mahat_rāja_han_amitra_bhū_ / R na_hi_mad_muc_kaścit_para_iti_cintay_ / R yad_tu_adya_samara_kṛṣṇa_na_hā_raṇa_utkaṭa_ / R tad_vai_sarva_han_yadi_api_as_amānuṣa_ / R adya_yuddha_su_saṃkrudh_dīrgha_rājan_prajāgara_ /
R apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ / R nikṛtyā vai durācāro yāni ratnāni saubalaḥ / R sabhāyām aharad dyūte punastānyāharāmyaham / R adya tā api vetsyanti sarvā nāgapurastriyaḥ / R śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi / R samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati /
R apanī_gāndhāra_pātay_śā_śara_ / R nikṛti_vai_durācāra_yad_ratna_saubala_ / R sabhā_hṛ_dyūta_punar_tad_āhṛ_mad_ / R adya_tad_api_vid_sarva_nāgapura_strī_ / R śru_pati_ca_putra_ca_pāṇḍava_nihan_yudh_ / R samāp_adya_vai_karman_sarva_kṛṣṇa_bhū_ /