sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
5.01k
R yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ /
R yathā_adravyavat_tva_paramāṇu_vāyu_dravya_tva_nitya_tva_ca_evam_manas_ /
R sattvaṃ laghu prakāśakaṃ ca / R yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati / R upaṣṭambhakaṃ calaṃ ca rajaḥ / R upaṣṭabhnātītyupaṣṭambhakam uddyotakam / R yathā vṛṣo vṛṣadarśana utkaṭam upaṣṭambhakaṃ karotyevaṃ rajovṛttiḥ /
R sattva_laghu_prakāśaka_ca_ / R yadā_sattva_utkaṭa_bhū_tadā_laghu_aṅga_buddhi_prakāśa_ca_prasad_tā_indriya_bhū_ / R upaṣṭambhaka_cala_ca_rajas_ / R upastambh_iti_upaṣṭambhaka_uddyotaka_ / R yathā_vṛṣa_vṛṣa_darśana_utkaṭa_upaṣṭambhaka_kṛ_evam_rajas_vṛtti_ /
R tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati / R guru varaṇakam eva tamaḥ / R yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni / R atrāha / R yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham / R pradīpavaccārthato vṛttiḥ /
R tathā_rajas_ca_cala_dṛś_rajas_vṛtti_cala_citta_bhū_ / R guru_varaṇaka_eva_tamas_ / R yadā_tamas_utkaṭa_bhū_tadā_guru_aṅga_avṛta_indriya_bhū_sva_artha_asamartha_ / R atra_ah_ / R yadi_guṇa_paraspara_virudh_sva_mata_eva_ka_artha_niṣpāday_tarhi_katham_ / R pradīpa_vat_ca_artha_vṛtti_ /
R pradīpena tulyaṃ pradīpavat / R arthataḥ sādhanā vṛttir iṣṭā / R yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti / R antarapraśno bhavati / R triguṇam aviveki viṣaya ityādi pradhānaṃ vyaktaṃ ca vyākhyātam /
R pradīpa_tulya_pradīpa_vat_ / R artha_sādhana_vṛtti_iṣ_ / R yathā_pradīpa_paraspara_virudh_taila_agni_vartī_saṃyoga_artha_prakāśa_janay_evam_sattva_rajas_tamas_paraspara_virudh_artha_niṣpāday_ / R antarapraśna_bhū_ / R triguṇa_avivekin_viṣaya_ityādi_pradhāna_vyakta_ca_vyākhyā_ /
R tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate / R tatrāha /
R tatra_pradhāna_upalabh_mahant_ādi_ca_triguṇa_avivekin_ādi_iti_ca_katham_avagam_ / R tatra_ah_ /
vājasya meti juhūṃ sahaprastarām udgṛhṇāti / athā sapatnān indro ma ity upabhṛtam avagṛhṇāti / udgrābhaś ceti juhūm / nigrābhaś cety upabhṛtam / athā sapatnān indrāgnī ma iti viṣūcī karoti / agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati /
vāja_mad_iti_juhū_saha_prastara_udgrah_ / atha_sapatna_indra_mad_iti_upabhṛt_avagrah_ / udgrābha_ca_iti_juhū_ / nigrābha_ca_iti_upabhṛt_ / atha_sapatna_indra_agni_mad_iti_viṣvañc_kṛ_ / agni_ujjiti_anūjji_iti_prāñc_juhū_prakṛṣ_ /
devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati / abhyukṣya pratyāsādayati / juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram /
deva_tad_savitṛ_pratinud_yad_mad_dviṣ_yad_ca_mad_dviṣ_iti_upabhṛt_pratyañc_bahirvedi_niras_ / abhyukṣ_pratyāsāday_ / juhū_paridhi_añj_vasu_as_iti_madhyama_upāvasu_iti_dakṣiṇa_viśvāvasu_iti_uttara_ /
saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram /
saṃjñā_dyāvāpṛthivī_iti_barhis_vidhṛti_visṛj_prastara_añj_pṛthivī_añj_iti_dhruvā_mūla_antarikṣa_añj_iti_upabhṛt_madhya_div_añj_iti_juhū_agra_ /
pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati / asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati /
pratyavaroha_punar_añj_āyus_tvad_iti_prastara_tṛṇa_apādā_mūla_pratiṣṭhāpay_prastara_ās_āśrāvay_pratiyāśru_ah_iṣ_daivya_hotṛ_bhadra_vācya_preṣ_mānuṣa_sūktavāka_sūkta_brū_iti_saṃpreṣ_ / idam_ṛdh_hotrā_iti_vac_saha_śākhā_prastara_agni_anuprahṛ_ /
aptubhī rihāṇā iti niyataṃ prāñcam anuprahṛtyaināny avasṛjati / agnīd gamayeti saṃpreṣyati / āgnīdhras triḥ pāṇinā gamayati / anuprahara saṃvadasvety āgnīdhraḥ saṃpreṣyati / ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati / etad iti trir aṅgulyānudiśati / āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati /
aptu_rih_iti_niyam_prāñc_anuprahṛ_enad_avasṛj_ / agnīdh_gamay_iti_saṃpreṣ_ / āgnīdhra_tris_pāṇi_gamay_ / anuprahṛ_saṃvad_iti_āgnīdhra_saṃpreṣ_ / a_hā_prāṇa_iti_upāṃśu_tṛṇa_anuprahṛ_ / etad_iti_tris_aṅguli_anudiś_ / āyus_dhā_agni_as_iti_yathārūpa_gātra_sammṛś_ /
dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta / punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ / punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ / iti / apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti / agann ity āgnīdhraḥ / śrāvayety adhvaryuḥ / śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayati /
dhruva_as_iti_pṛthivī_abhimṛś_arcis_ālabh_cakṣus_ālabh_ / punar_yama_cakṣus_dā_punar_agni_punar_bhaga_ / punar_mad_aśvin_tvad_cakṣus_ādhā_akṣi_ / iti_ / ap_spṛś_madhyama_paridhi_anvārabh_ah_gam_agnīdh_iti_ / gam_iti_āgnīdhra_ / śrāvay_iti_adhvaryu_ / śrauṣaṭ_iti_āgnīdhra_pratyāśrāvay_ /
svagā daivyāhotṛbhyaḥ svastir mānuṣebhyaḥ śaṃ yor brūhīti saṃpreṣyati / yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇaḥ / taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai / iti paridhīn anupraharati / upakarṣaty uttarārdhyam / juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati /
svagā_daivya_hotṛ_svasti_mānuṣa_śam_yos_brū_iti_saṃpreṣ_ / yad_paridhi_paridhā_agni_deva_paṇi_vī_ / tad_tvad_etad_anu_joṣa_bhṛ_na_id_etad_tvad_apacetay_ / iti_paridhi_anuprahṛ_ / upakṛṣ_uttarārdhya_ / juhū_upabhṛt_ādhā_saṃsrāva_bhāga_as_iti_paridhi_abhihu_sruc_vimuc_ /
agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati / ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā / na vimukte barhiṣi pratyāsādayati /
agni_tvad_a_pad_gṛha_sadas_sāday_iti_havirdhāna_ca_sruc_sāday_ / ghṛtāñc_yaj_dhurya_pā_iti_dhur_upakṛṣ_vedi_aṃsa_vā_ / na_vimuc_barhis_pratyāsāday_ /
R adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ / R śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ / R tadvātaraśmibhir baddhās taiḥ savyetarapāṇibhiḥ / R prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham / R pravahākhyo marut tāṃs tu svoccābhimukham īrayet / R pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ /
R adṛśya_rūpa_kāla_mūrti_bhagaṇa_āśri_ / R śīghra_manda_ucca_pāta_ākhyā_graha_gati_hetu_ / R tad_vāta_raśmi_bandh_tad_savyetara_pāṇi_ / R prāk_paścāt_apakṛṣ_yathāsannam_sva_diṅmukha_ / R pravaha_ākhyā_marut_tad_tu_sva_ucca_abhimukha_īray_ / R pūrva_apara_ākṛṣ_tad_gati_yā_pṛthagvidha_ /
R grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham / R uccasaṃjño 'parārdhasthas tadvat paścānmukhaṃ graham / R svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ / R tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca / R dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā / R vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt /
R graha_prāñc_bhagaṇa_ardha_stha_prāñc_mukha_kṛṣ_graha_ / R ucca_saṃjñā_apara_ardha_stha_tadvat_paścānmukha_graha_ / R sva_ucca_apakṛṣ_bhagaṇa_prāñc_mukha_yā_yat_graha_ / R tad_tad_dhana_iti_vac_ṛṇa_paścānmukha_ca_ / R dakṣiṇa_uttaratas_api_evam_pāta_rāhu_sva_raṃhas_ / R vikṣip_etad_vikṣepa_candra_ādi_apakrama_ /
R uttarābhimukhaṃ pāto vikṣipaty aparārdhagaḥ / R grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati / R budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ / R tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat / R mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate / R maṇḍalālpatayā candras tato bahv apakṛṣyate /
R uttara_abhimukha_pāta_vikṣip_apara_ardha_ga_ / R graha_prāñc_bhagaṇa_ardha_stha_yāmyā_apakṛṣ_ / R budha_bhārgava_śīghra_tadvat_pāta_yadā_sthā_ / R tad_śīghra_ākarṣaṇa_tad_tu_vikṣip_yathā_vac_vat_ / R mahat_tva_maṇḍala_arka_su_alpa_eva_apakṛṣ_ / R maṇḍala_alpa_tā_candra_tatas_bahu_apakṛṣ_ /
R bhaumādayo 'lpamūrtitvāc chīghramandoccasaṃjñakaiḥ / R daivatair apakṛṣyante sudūram ativegitāḥ / R ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet / R ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ / R vakrātivakrā vikalā mandā mandatarā samā / R tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiḥ /
R bhauma_ādi_alpa_mūrti_tva_śīghra_manda_ucca_saṃjñaka_ / R daivata_apakṛṣ_su_dūram_ati_vegita_ / R atas_dhana_ṛṇa_su_mahat_tad_gati_vaśa_bhū_ / R ākṛṣ_tad_evam_vyoman_yā_anila_āhan_ / R vakra_ati_vakra_vikala_manda_mandatara_sama_ / R tathā_śīghratara_śīghra_graha_aṣṭadhā_gati_ /
R tatrātiśīghrā śīghrākhyā mandā mandatarā samā / R ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā / R tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ / R prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt / R rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate / R tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam /
R tatra_ati_śīghra_śīghra_ākhyā_manda_mandatara_sama_ / R ṛju_iti_pañcadhā_jñā_yad_vakra_tad_ati_vakra_ga_ / R tad_tad_gati_vaśa_nityam_yathā_dṛś_tulya_tā_graha_ / R prayā_tad_pravac_sphuṭīkaraṇa_ādara_ / R rāśi_liptā_aṣṭama_bhāga_prathama_jyā_ardha_vac_ / R tad_tad_vibhaj_labh_ūna_miśray_tad_dvitīyaka_ /
R ādyenaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ / R khaṇḍakāḥ syuś caturviṃśajyārdhapiṇḍāḥ kramād amī / R tattvāśvino 'ṅkābdhikṛtā rūpabhūmidharartavaḥ / R khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ / R śūnyalocanapañcaikāś chidrarūpamunīndavaḥ / R viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ /
R ādya_evam_kramāt_piṇḍa_bhaj_labh_ūna_saṃyuta_ / R khaṇḍaka_as_caturviṃśa_jyā_ardha_piṇḍa_kramāt_adas_ / R tattva_aśvin_aṅka_abdhi_kṛta_rūpa_bhūmidhara_ṛtu_ / R kha_aṅka_aṣṭan_pañcan_śūnya_īśa_bāṇa_rūpa_guṇa_indu_ / R śūnya_locana_pañcan_eka_chidra_rūpa_muni_indu_ / R viyant_candra_atidhṛti_guṇa_randhra_ambara_aśvin_ /
R muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ / R pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaḥ / R randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā / R kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ / R ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ / R yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ /
R muni_ṣaṣ_yama_netra_candra_agni_kṛta_dasraka_ / R pañcan_aṣṭan_viṣaya_akṣi_kuñjara_aśvin_naga_aśvin_ / R randhra_pañcan_aṣṭaka_yama_vasu_adri_aṅka_yama_tathā_ / R kṛta_aṣṭan_śūnya_jvalana_naga_adri_śaśin_vahni_ / R ṣaṣ_pañcan_locana_guṇa_candra_netra_agni_vahni_ / R yama_adri_vahni_jvalana_randhra_śūnya_arṇava_agni_ /
R rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ / R projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāḥ / R munayo randhrayamalā rasaṣaṭkā munīśvarāḥ / R dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ / R khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ / R nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ /
R rūpa_agni_sāgara_guṇa_vasu_agni_kṛta_vahni_ / R projh_utkrama_vyāsa_ardha_utkrama_jyā_ardha_piṇḍikā_ / R muni_randhra_yamala_rasa_ṣaṭka_muni_īśvara_ / R dvi_aṣṭan_eka_rūpa_ṣaṣ_dasra_sāgara_artha_hutāśana_ / R kha_ṛtu_veda_navan_adri_artha_diś_nāga_tri_artha_kuñjara_ / R naga_ambara_viyant_candra_rūpa_bhūdhara_śaṃkara_ /
R śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ / R navarūpamahīdhraikā gajaikāṅkaniśākarāḥ / R guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ / R vasvarṇavārthayamalās turaṅgartunagāśvinaḥ / R navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ / R gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ /
R śara_arṇava_hutāśa_eka_bhujaṃga_akṣi_śara_indu_ / R navan_rūpa_mahīdhra_eka_gaja_eka_aṅka_niśākara_ / R guṇa_aśvin_rūpa_netra_pāvaka_agni_guṇa_aśvin_ / R vasu_arṇava_artha_yamala_turaṃga_ṛtu_naga_aśvin_ / R navan_aṣṭan_navan_netra_pāvaka_eka_yama_agni_ / R gaja_agni_sāgara_guṇa_utkrama_jyā_ardha_piṇḍaka_ /
R paramāpakramajyā tu saptarandhraguṇendavaḥ / R tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate / R grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca / R śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca / R gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet / R yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet /
R parama_apakrama_jyā_tu_saptan_randhra_guṇa_indu_ / R tad_guṇa_jyā_tri_jīvā_āp_tad_cāpa_krānti_vac_ / R graha_saṃśodhay_manda_ucca_tathā_śīghra_viśodhay_ca_ / R śeṣa_kendra_pada_tad_bhuja_jyā_koṭi_eva_ca_ / R gam_bhuja_jyā_viṣama_gam_koṭi_pada_bhū_ / R yugma_tu_gam_bāhujyā_koṭijyā_tu_gam_bhū_ /
R liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām / R gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ / R tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake / R syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ / R jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam / R saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate /
R liptā_tattva_yama_bhaj_labh_jyā_piṇḍika_gam_ / R gam_gam_antara_abhyas_vibhaj_tattva_locana_ / R tad_avāp_phala_yuj_jyā_piṇḍa_gam_saṃjñaka_ / R as_kramajyā_vidhi_idam_utkramajyā_api_smṛ_ / R jyā_projh_śeṣa_tattva_aśvin_han_tad_vivara_uddhṛ_ / R saṃkhyā_tattva_aśvin_saṃvarga_saṃyojay_dhanus_vac_ /
R raver mandaparidhyaṃśā manavaḥ śītago radāḥ / R yugmānte viṣamānte tu nakhaliptonitās tayoḥ / R yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ / R oje dvyagā vasuyamā radā rudrā gajābdayaḥ / R kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ / R guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ /
R ravi_manda_paridhi_aṃśa_manu_śītagu_rada_ / R yugma_anta_viṣama_anta_tu_nakha_liptā_ūnita_tad_ / R yugma_anta_artha_adri_kha_agni_sura_sūrya_navan_arṇava_ / R oja_dvi_aga_vasu_yama_rada_rudra_ / R kuja_ādi_atas_śīghra_yugma_anta_artha_agni_dasraka_ / R guṇa_agni_candra_kha_naga_dvi_rasa_akṣi_go_agni_ /
R ojānte dvitriyamalā dviviśve yamaparvatāḥ / R khartudasrā viyadvedāḥ śīghrakarmaṇi kīrtitāḥ / R ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā / R yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam / R tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite / R tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam /
R oja_anta_dvi_tri_yamala_dvi_viśva_yama_parvata_ / R kha_ṛtu_dasra_viyant_veda_śīghra_karman_kīrtay_ / R oja_yugma_antara_guṇa_bhuja_jyā_trijyā_uddhṛ_ / R yugma_vṛtta_dhana_ṛṇa_as_oja_ūna_adhika_sphuṭa_ / R tad_guṇa_bhuja_koṭijyā_bhagaṇa_aṃśa_vibhājay_ / R tad_bhuja_jyā_phala_dhanus_mānda_liptā_ādika_phala_ /
R śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam / R saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam / R tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ / R trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam / R labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam / R etad ādye kujādīnāṃ caturthe caiva karmaṇi /
R śaighrya_koṭi_phala_kendra_makara_ādi_dhana_smṛ_ / R saṃśodhay_tu_tri_jīvā_karkin_ādi_koṭi_ja_phala_ / R tad_bāhu_phala_varga_aikya_mūla_karṇa_cala_abhidhā_ / R trijyā_abhyas_bhuja_phala_cala_karṇa_vibhājay_ / R labh_cāpa_liptā_ādi_phala_śaighrya_idam_smṛ_ / R etad_ādya_kuja_ādi_caturtha_ca_eva_karman_ /
R māndaṃ karmaikam arkendor bhaumādīnām athocyate / R śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt / R madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā / R madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca / R ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi / R dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca /
R mānda_karman_eka_arka_indu_bhauma_ādi_atha_vac_ / R śaighrya_mānda_punar_mānda_śaighrya_catur_anukrama_ / R madhya_śīghra_phala_ardha_mānda_ardha_phala_tathā_ / R madhya_graha_manda_phala_sakala_śaighrya_eva_ca_ / R aja_ādi_kendra_sarva_śaighrya_mānda_ca_karman_ / R dhana_graha_liptā_ādi_tulā_ādi_ṛṇa_eva_ca_ /
R arkabāhuphalābhyastā grahabhuktir vibhājitā / R bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat / R svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ / R dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet / R grahabhukteḥ phalaṃ kāryaṃ grahavan mandakarmaṇi / R dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ /
R arka_bāhu_phala_abhyas_graha_bhukti_vibhājay_ / R bha_cakra_kalikā_tu_liptā_graha_arka_vat_ / R sva_manda_bhukti_saṃśudh_madhya_bhukti_niśāpati_ / R dos_jyā_antara_ādika_kṛ_bhukti_ṛṇa_dhana_bhū_ / R graha_bhukti_phala_kṛ_graha_vat_manda_karman_ / R dos_jyā_antara_guṇa_bhukti_tattva_netra_uddhṛ_punar_ /
R svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ / R karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam / R mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ / R taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ / R calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam / R ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet /
R sva_manda_paridhi_kṣud_bhagaṇa_aṃśa_uddhṛ_kalā_ / R karkin_ādi_tu_dhana_tatra_makara_ādi_ṛṇa_smṛ_ / R manda_sphuṭīkṛ_bhukti_projh_śīghra_ucca_bhukti_ / R tad_śeṣa_vivara_atha_han_trijyā_antya_karṇa_ / R cala_karṇa_hṛ_bhukti_karṇa_trijyā_adhika_dhana_ / R ṛṇa_ūna_adhika_projh_śeṣa_vakra_gati_bhū_ /
R dūrasthitaḥ svaśīghroccād grahaḥ śithilaraśmibhiḥ / R savyetarākṛṣṭatanur bhavet vakragatis tadā / R kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ / R śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ / R bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ / R avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām /
R dūra_sthā_sva_śīghra_ucca_graha_śithila_raśmi_ / R savyetara_ākṛṣ_tanu_bhū_vakra_gati_tadā_ / R kṛta_ṛtu_candra_veda_indra_śūnya_tri_eka_guṇa_aṣṭan_ / R śara_rudra_caturtha_kendra_aṃśa_bhūsuta_ādi_ / R bhū_vakrin_tad_tu_sva_sva_cakra_viśodhay_ / R avaśiṣ_aṃśa_tulya_sva_kendra_ujh_vakra_tā_ /
R mahattvāc chīghraparidheḥ saptame bhṛgubhūsutau / R aṣṭame jīvaśaśaijau navame tu śanaiścaraḥ / R kujārkigurupātānāṃ grahavac chīghrajaṃ phalam / R vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam / R svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoḥ / R vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ /
R mahat_tva_śīghra_paridhi_saptama_bhṛgu_bhūsuta_ / R aṣṭama_navama_tu_śanaiścara_ / R kuja_ārki_guru_pāta_graha_vat_śīghra_ja_phala_ / R vāma_tṛtīyaka_mānda_budha_bhārgava_phala_ / R sva_pāta_ūna_graha_jīvā_śīghra_bhṛguja_saumya_ / R vikṣepa_ghna_antya_karṇa_āp_vikṣepa_trijyā_vidhu_ /
R vikṣepāpakramaikatve krāntir vikṣepasaṃyutā / R digbhede viyutā spaṣṭā bhāskarasya yathāgatā / R grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ / R cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ / R krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā / R hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram /
R vikṣepa_apakrama_eka_tva_krānti_vikṣepa_saṃyuta_ / R diś_bheda_viyu_paś_bhāskara_yathāgata_ / R graha_udaya_prāṇa_han_kha_kha_aṣṭan_eka_uddhṛ_gati_ / R cakra_āsava_labh_yuta_sva_ahorātra_asu_smṛ_ / R krānti_dvi_kṛ_tatra_utkrama_jyā_ / R hā_trijyā_dinavyāsadala_tad_dakṣiṇa_uttara_ /
R krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā / R trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ / R tatkārmukam udakkrāntau dhanaśanī pṛthaksthite / R svāhorātracaturbhāge dinarātridale smṛte / R yāmyakrāntau viparyaste dviguṇe tu dinakṣape / R vikṣepayuktonitayā krāntyā bhānām api svake /
R krānti_jyā_viṣuvant_bhā_ghna_kṣiti_jyā_dvādaśan_uddhṛ_ / R carajā_asu_ / R tad_kārmuka_udañc_krānti_dhana_śani_pṛthak_sthā_ / R sva_ahorātra_catur_bhāga_dina_rātri_dala_smṛ_ / R yāmya_krānti_viparyas_dviguṇa_tu_dina_kṣapā_ / R vikṣepa_yuj_ūnita_krānti_bha_api_svaka_ /
R bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ / R grahaliptābhabhogāptā bhāni bhuktyā dinādikam / R ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ / R gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ / R arkonacandraliptābhyas tithayo bhogabhājitāḥ / R gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ /
R bha_bhoga_aṣṭaśatī_liptā_kha_aśvin_śaila_tathā_tithi_ / R graha_liptā_ābha_bhoga_āp_bha_bhukti_dina_ādika_ / R ravi_indu_yoga_liptā_yoga_bha_bhoga_bhājay_ / R gam_gam_ca_ṣaṣṭi_ghna_bhukti_yoga_āp_nāḍikā_ / R arka_ūna_candra_liptā_tithi_bhoga_bhājay_ / R gam_gam_ca_ṣaṣṭi_ghna_nāḍī_bhukti_antara_uddhṛ_ /
R dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam / R kiṃstughnaṃ tu caturdaśyāḥ kṛṣṇāyāś cāparārdhataḥ / R bavādīni tataḥ sapta carākhyakaraṇāni ca / R māse 'ṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate / R tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet / R eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām /
R dhruva_śakuni_nāga_tṛtīya_tu_catuṣpada_ / R tu_caturdaśī_kṛṣṇā_ca_apara_ardha_ / R bava_ādi_tatas_saptan_cara_ākhya_karaṇa_ca_ / R māsa_aṣṭan_kṛtvas_ekaika_karaṇa_pravṛt_ / R tithyardha_bhoga_sarva_karaṇa_prakalpay_ / R etad_sphuṭa_gati_pravac_sūrya_ādi_kha_cārin_ /
R atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti / R mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet / R yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ /
R atha_trivikrama_rasa_ah_mṛ_tāmra_ajā_kṣīra_iti_ / R mṛ_tāmra_tāmra_bhasman_chāgā_kṣīra_sāmya_kṛ_loha_pātra_mṛṇmaya_pātra_vā_saṃpācay_ / R yāvat_gam_drava_bhū_iti_idam_mṛ_tāmra_śuddhi_kathay_iti_abhiprāya_ /
R tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati / R vālukāyantraṃ rasamāraṇādhyāye proktam / R bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ / R bījapūrajaṭākalkānupānamatra doṣādyapekṣayā /
R tad_gola_saṃdhay_iti_tad_dravya_golaka_mūṣā_sampuṭa_melay_tad_mukha_saṃmudray_vālukāyantra_saṃpācay_sidh_bhū_ / R vālukāyantra_rasa_māraṇa_adhyāya_pravac_ / R bhuj_dvi_guñjaka_iti_bhuj_bhakṣ_dvi_guñjā_iti_artha_ / R bījapūra_jaṭā_kalka_anupāna_atra_doṣa_ādi_apekṣā_ /
R bhīma uvāca / R pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ / R viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ / R apaśyat tatra pañcālī saugandhikam anuttamam / R aniloḍham ito nūnaṃ sā bahūni parīpsati / R tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam / R puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ / R rākṣasā ūcuḥ /
R bhīma_vac_ / R pāṇḍava_bhīmasena_mad_dharmaputra_anantara_ / R viśāla_badarī_prāp_bhrātṛ_saha_rākṣasa_ / R paś_tatra_pañcālī_saugandhika_anuttama_ / R anila_vah_itas_nūnam_tad_bahu_parīps_ / R tad_mad_anavadyāṅga_dharma_patnī_priya_sthā_ / R puṣpa_āhāra_iha_prāp_nibudh_niśācara_ / R rākṣasa_vac_ /
R ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha / R neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā / R devarṣayas tathā yakṣā devāś cātra vṛkodara / R āmantrya yakṣapravaraṃ pibanti viharanti ca / R gandharvāpsarasaścaiva viharantyatra pāṇḍava / R anyāyeneha yaḥ kaścid avamanya dhaneśvaram / R vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam /
R ākrīḍa_idam_kubera_dayita_puruṣa_ṛṣabha_ / R na_iha_śakya_manuṣya_vihṛ_martya_dharmin_ / R devarṣi_tathā_yakṣa_deva_ca_atra_vṛkodara_ / R āmantray_yakṣa_pravara_pā_vihṛ_ca_ / R gandharva_apsaras_ca_eva_vihṛ_atra_pāṇḍava_ / R anyāya_iha_yad_kaścit_avaman_dhaneśvara_ / R vihṛ_iṣ_durvṛtta_tad_vinaś_asaṃśaya_ /
R tam anādṛtya padmāni jihīrṣasi balād itaḥ / R dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham / R bhīma uvāca / R rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike / R dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe / R na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ / R na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana /
R tad_an_ādṛ_padma_jihīrṣ_bala_itas_ / R dharmarāja_ca_ātman_brū_bhrātṛ_katham_ / R bhīma_vac_ / R rākṣasa_tad_na_dṛś_dhaneśvara_iha_antika_ / R dṛś_api_ca_mahat_rāja_na_mad_yāc_utsah_ / R na_hi_yāc_rājan_etad_dharma_sanātana_ / R na_ca_mad_hā_iṣ_kṣātra_dharma_kathaṃcana_ /
R iyaṃ ca nalinī ramyā jātā parvatanirjhare / R neyaṃ bhavanam āsādya kuberasya mahātmanaḥ / R tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca / R evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati / R vaiśampāyana uvāca / R ityuktvā rākṣasān sarvān bhīmaseno vyagāhata / R tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān /
R idam_ca_nalinī_ramya_jan_parvata_nirjhara_ / R na_idam_bhavana_āsāday_kubera_mahātman_ / R tulya_hi_sarva_bhūta_idam_vaiśravaṇa_ca_ / R evaṃgata_dravya_ka_ka_yāc_arh_ / R vaiśampāyana_vac_ / R iti_vac_rākṣasa_sarva_bhīmasena_vigāh_ / R tatas_tad_rākṣasa_vāc_pratiṣidh_pratāpavat_ /
R mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ / R kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ / R vyagāhata mahātejās te taṃ sarve nyavārayan / R gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam / R kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ /
R mā_mā_evam_iti_sa_krodha_bhartsay_samantataḥ_ / R kadarthīkṛ_tu_tad_tad_rākṣasa_bhīma_vikrama_ / R vigāh_mahat_tejas_tad_tad_sarva_nivāray_ / R grah_bandh_nikṛt_idam_pac_khād_ca_bhīmasena_ / R krudh_brū_anuyā_dru_tad_śastra_ca_udyam_vivṛt_netra_ /
R tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām / R pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti / R te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ / R jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ /
R tatas_tad_yama_daṇḍa_kalpa_mahat_gadā_kāñcana_paṭṭa_nah_ / R pragrah_tad_abhipat_tarasvin_tatas_brū_sthā_sthā_iti_ / R tad_tad_tadā_tomara_paṭṭiśa_ādya_vyāvyadh_śastra_sahas_abhipat_ / R jighāṃsu_krodha_vaśa_su_bhīma_bhīma_samantāt_parivṛ_ugra_ /
R vātena kuntyāṃ balavān sa jātaḥ śūras tarasvī dviṣatāṃ nihantā / R satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ / R teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām / R yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe /
R vāta_kuntī_balavat_tad_jan_śūra_tarasvin_dviṣ_nihantṛ_ / R satya_ca_dharma_ca_ram_sadā_eva_parākrama_śatru_apradhṛṣya_ / R tad_tad_mārga_vividha_mahātman_nihan_śastra_ca_śātrava_ / R yathā_pravīra_nihan_vīra_paraḥśata_puṣkariṇī_samīpa_ /
R te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva / R aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ / R vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ / R kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ /
R tad_tad_vīrya_ca_bala_ca_dṛś_vidyā_bala_bāhu_bala_tathā_eva_ / R aśaknuvat_sahita_samantāt_han_pravīra_sahas_nivṛt_ / R vidṛ_tatas_eva_tūrṇam_ākāśa_āsthā_vimuh_saṃjñā_ / R kailāsa_śṛṅga_abhidru_tad_bhīma_arday_krodha_vaśa_prabhañj_ /
R sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān / R vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni / R tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ / R utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti / R tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
R tad_śakra_vat_dānava_daitya_saṃgha_vikram_ji_ca_raṇa_ari_saṃgha_ / R vigāh_tad_puṣkariṇī_ji_ari_kāma_grah_tatas_ambuja_ / R tatas_tad_pā_amṛta_kalpa_ambhas_bhūyas_bhū_uttama_vīrya_tejas_ / R utpāṭay_grah_tatas_ambuja_saugandhika_uttama_gandhavat_ / R tatas_tu_tad_krodha_vaśa_same_dhaneśvara_bhīma_bala_praṇud_ /
R bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ / R teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca / R gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat / R tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ /
R bhīma_vīrya_ca_bala_ca_saṃkhya_yathāvat_ākhyā_atīva_dīna_ / R tad_vacas_tad_tu_niśāmay_deva_prahas_rakṣas_tatas_abhivac_ / R grah_bhīma_jalaja_kāma_kṛṣṇā_nimitta_vid_mad_etad_ / R tatas_abhyanujñā_dhaneśvara_tad_gam_kuru_pravara_viroṣa_ /
R bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ yathopajoṣaṃ viharantam ekam /
R bhīma_ca_tad_dṛś_nalinī_yathopajoṣam_vihṛ_eka_ /
R vyāsa uvāca / R varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ / R kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim / R sanatkumāra uvāca / R tenāsau varadānena devadevasya śūlinaḥ / R arundhatyāmajanayattapoyogabalānvitam / R brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam / R tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ /
R vyāsa_vac_ / R vara_tad_labh_bhagavat_vasiṣṭha_mad_pitāmaha_ / R ka_putra_janay_ātman_sadṛśa_dyuti_ / R sanatkumāra_vac_ / R tad_adas_vara_dāna_devadeva_śūlin_ / R arundhatī_janay_tapas_yoga_bala_anvita_ / R brahmiṣṭha_śakti_nāman_putra_putra_śata_agraja_ / R tad_bālya_prabhṛti_eva_vāsiṣṭha_mahātman_ /
R pareṇa cetasā bhaktirabhavadgovṛṣadhvaje / R sa kadācid apatyārtham ārādhayad umāpatim / R tasya tuṣṭo mahādevo varado 'smītyabhāṣata / R atha dṛṣṭvā tamīśānam idam āhānatānanaḥ / R kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ / R sarvāndhārayase lokānātmanā samayādvibho / R tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
R para_cetas_bhakti_bhū_govṛṣa_dhvaja_ / R tad_kadācid_apatya_artha_ārādhay_umāpati_ / R tad_tuṣ_mahādeva_vara_da_as_iti_bhāṣ_ / R atha_dṛś_tad_īśāna_idam_ah_ānam_ānana_ / R ka_stu_tvad_deva_yad_tvad_sarva_jagant_pati_ / R sarva_dhāray_loka_ātman_samaya_vibhu_ / R tvad_eva_bhoktṛ_bhuj_ca_kartṛ_kārya_tathā_kriyā_ /
R utpādakastathotpādya utpattiścaiva sarvaśaḥ / R ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho / R icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ / R sanatkumāra uvāca / R tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ / R uvāca vacasā vyāsa diśaḥ sarvā vinādayan / R tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati /
R utpādaka_tathā_utpāday_utpatti_ca_eva_sarvaśas_ / R ātman_putra_nāman_mad_tulya_guṇa_vibhu_ / R iṣ_dā_deveśa_etad_mad_dā_vara_ / R sanatkumāra_vac_ / R tad_evam_vādin_deva_prahas_vad_vara_ / R vac_vacas_vyāsa_diś_sarva_vināday_ / R tvad_mad_yāc_śakti_tad_ca_tvad_sambhū_ /
R tvatsamaḥ sarvavedajñastvadīyo munipuṃgava / R bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā / R bījātmanā na bhavati pariṇāmāntaraṃ gataḥ / R evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ / R svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ / R sanatkumāra uvāca / R evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca /
R tvad_sama_sarva_veda_jña_tvadīya_muni_puṃgava_ / R bīja_ātman_ca_tathā_udbhū_svayam_eva_aṅkura_ātman_ / R bīja_ātman_na_bhū_pariṇāma_antara_gam_ / R evam_tad_ātman_ātman_tvad_sambhū_apatya_saṃjñita_ / R sva_ātman_na_bhavitṛ_pariṇāma_antara_gam_ / R sanatkumāra_vac_ / R evam_vac_tu_tad_deva_prahas_ca_nirīkṣ_ca_ /
R jagāma sahasā yogī adṛśyatvamatidyutiḥ / R tasmingate mahādeve śaktistava pitāmahaḥ / R vacas tat pariniścintya evamevetyamanyata / R atha kāle 'timahati samatīte śubhavrate / R tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ / R adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam / R tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim /
R gam_sahas_yogin_adṛśya_tva_atidyuti_ / R tad_gam_mahādeva_śakti_tvad_pitāmaha_ / R vacas_tad_pariniścintay_evam_eva_iti_man_ / R atha_kāla_ati_mahat_samatī_śubha_vrata_ / R tapas_bhāvay_ca_api_mahat_agni_sama_prabhā_ / R adṛśyat_mahat_prajñā_ādhā_garbha_uttama_ / R tad_āpannasattvā_rājan_kalmāṣapād_ṛṣi_ /
R bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ /
R bhakṣay_saṃrabdha_rakṣas_hṛ_cetana_ /
ā indra sānasim rayim sa jitvānam sadāsaham varṣiṣṭham ūtaye bhara / ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai / tvotāso ny arvatā / indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi / jayema saṃ yudhi spṛdhaḥ / vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam / sāsahyāma pṛtanyataḥ / mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ā_indra_sānasi_rayi_sa_jitvan_sadāsah_varṣiṣṭha_ūti_bhṛ_ / ni_yad_muṣṭi_hatyā_ni_vṛtra_rudh_ / tvota_ni_arvant_ / indra_tvota_ā_mad_vajra_ghana_dā_ / ji_sam_yudh_spṛdh_ / mad_śūra_astṛ_indra_tvad_yuj_mad_ / sah_pṛtany_ / mahat_indra_paras_ca_nu_mahi_tva_as_vajrin_ /
dyaur na prathinā śavaḥ / samohe vā ya āśata naras tokasya sanitau / viprāso vā dhiyāyavaḥ / yaḥ kukṣiḥ soma pātamaḥ samudraḥ iva pinvate urvīḥ āpaḥ na kākudaḥ / eva hi asya sūnṛtā virapśī gomatī mahī pakvā śākhā na dāśuṣe / evā hi te vibhūtaya ūtaya indra māvate / sadyaś cit santi dāśuṣe / evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
div_na_prathiman_śavas_ / samoha_vā_yad_aś_nṛ_toka_saniti_ / vipra_vā_dhiyāyu_ / yad_kukṣi_soma_pātama_samudra_iva_pinv_uru_ap_na_kākud_ / eva_hi_idam_sūnṛtā_virapśa_gomat_mah_pakva_śākhā_na_dāś_ / eva_hi_tvad_vibhūti_ūti_indra_māvat_ / sadyas_cit_as_dāś_ / eva_hi_idam_kāmya_stoma_uktha_ca_śaṃs_ /
indrāya somapītaye /
indra_soma_pīti_ /
śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā / satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā / svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam / brahma padavāyaṃ brāhmaṇo 'dhipatiḥ / tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya / apakrāmati sūnṛtā vīryaṃ puṇyā lakṣmīḥ /
śrama_tapas_sṛj_brahman_vid_ṛta_śri_ / satya_āvṛ_śrī_prāvṛ_yaśas_parīvṛ_ / svadhā_paridhā_śraddhā_parivah_dīkṣā_gup_yajña_pratiṣṭhā_loka_nidhana_ / brahman_padavāya_brāhmaṇa_adhipati_ / tad_ādā_brahman_gavī_jyā_brāhmaṇa_kṣatriya_ / apakram_sūnṛtā_vīrya_puṇya_lakṣmī_ /
ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca / brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca / āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca /
ojas_ca_tejas_ca_sahas_ca_bala_ca_vāc_ca_indriya_ca_śrī_ca_dharma_ca_ / brahman_ca_kṣatra_ca_rāṣṭra_ca_viś_ca_tviṣi_ca_yaśas_ca_varcas_ca_draviṇa_ca_ / āyus_ca_rūpa_ca_nāman_ca_kīrti_ca_prāṇa_ca_apāna_ca_cakṣus_ca_śrotra_ca_ /
payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca / tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya / saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā / sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ /
payas_ca_rasa_ca_anna_ca_annādya_ca_ṛta_ca_satya_ca_iṣṭa_ca_pūrta_ca_prajā_ca_paśu_ca_ / tad_sarva_apakram_brahman_gavī_ādā_jyā_brāhmaṇa_kṣatriya_ / tad_etad_bhīma_brahman_gavī_agha_viṣa_sākṣāt_kṛtyā_kūlbaja_āvṛ_ / sarva_idam_ghora_sarva_ca_mṛtyu_ /
sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ / sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati / meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā / tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā / vajro dhāvantī vaiśvānara udvītā / hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā /
sarva_idam_krūra_sarva_puruṣa_vadha_ / tad_brahmajya_deva_pīyu_brahman_gavī_ādā_mṛtyu_paḍvīśa_ādo_ / meni_śata_vadha_hi_tad_brahmajya_kṣiti_hi_tad_ / tasmāt_vai_brāhmaṇa_go_durādharṣa_vijñā_ / vajra_dhāv_vaiśvānara_udvī_ / heti_śapha_utkhid_mahādeva_apekṣ_ /
kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati / mṛtyur hiṃkṛṇvaty ugro devaḥ pucchaṃ paryasyantī / sarvajyāniḥ karṇau varīvarjayantī rājayakṣmo mehantī / menir duhyamānā śīrṣaktir dugdhā / sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā / śaravyā mukhe 'pinahyamānartir hanyamānā / aghaviṣā nipatantī tamo nipatitā /
kṣura_pavi_īkṣ_vāś_abhisphūrj_ / mṛtyu_hiṃkṛ_ugra_deva_puccha_paryas_ / sarva_jyāni_karṇa_varīvarjay_rājayakṣman_mih_ / meni_duh_śīrṣakti_duh_ / sedi_upasthā_mithoyodha_parāmṛś_ / śaravyā_mukha_apinah_ṛti_han_ / agha_viṣa_nipat_tamas_nipat_ /
anugacchantī prāṇān upadāsayati brahmagavī brahmajyasya / vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā / devahetir hriyamāṇā vyṛddhir hṛtā / pāpmādhidhīyamānā pāruṣyam avadhīyamānā / viṣaṃ prayasyantī takmā prayastā / aghaṃ pacyamānā duṣvapnyaṃ pakvā / mūlabarhaṇī paryākriyamāṇā kṣitiḥ paryākṛtā /
anugam_prāṇa_upadāsay_brahman_gavī_brahmajya_ / vaira_vikṛt_pautra_adya_vibhājay_ / deva_heti_hṛ_vyṛddhi_hṛ_ / pāpman_adhidhā_pāruṣya_avadhā_ / viṣa_prayas_takman_prayas_ / agha_pac_duḥṣvapnya_pakva_ / mūla_barhaṇa_paryākṛ_kṣiti_paryākṛ_ /
asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā / abhūtir upahriyamāṇā parābhūtir upahṛtā / śarvaḥ kruddhaḥ piśyamānā śimidā piśitā / avartir aśyamānā nirṛtir aśitā / aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca / tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam / asvagatā parihṇutā /
asaṃjñā_gandha_śuc_uddhṛ_āśīviṣa_uddhṛ_ / abhūti_upahṛ_parābhūti_upahṛ_ / śarva_krudh_piś_śimidā_piś_ / avarti_aś_nirṛti_aś_ / aś_loka_chid_brahman_gavī_brahmajya_idam_ca_adas_ca_ / tad_āhanana_kṛtyā_meni_āśasana_valaga_ūbadhya_ / asvagata_parihnu_ /
agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti / sarvāsyāṅgā parvā mūlāni vṛścati / chinatty asya pitṛbandhu parābhāvayati mātṛbandhu / vivāhāṁ jñātīnt sarvān apikṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā / avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate /
agni_kravya_ad_bhū_brahman_gavī_brahmajya_praviś_ad_ / sarva_idam_aṅga_parvan_mūla_vraśc_ / chid_idam_pitṛ_bandhu_parābhāvay_mātṛ_bandhu_ / vivāha_jñāti_sarva_apikṣāpay_brahman_gavī_brahmajya_kṣatriya_apunardīyamāna_ / avāstu_enad_asvaga_aprajas_kṛ_aparāparaṇa_bhū_kṣi_ /
ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte / kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam / kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam / kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam / kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti /
yad_evam_vid_brāhmaṇa_kṣatriya_go_ādā_ / kṣipram_vai_tad_āhanana_gṛdhra_kṛ_ailaba_ / kṣipram_vai_tad_ādahana_parinṛt_keśin_āhan_pāṇi_uras_kṛ_pāpa_ailaba_ / kṣipram_vai_tad_vāstu_vṛka_kṛ_ailaba_ / kṣipram_vai_tad_pracch_yad_tad_as_idam_nu_tad_iti_ /
chinddhy āchinddhi prachinddhy apikṣāpaya kṣāpaya / ādadānam āṅgirasi brahmajyam upadāsaya / vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā / oṣantī samoṣantī brahmaṇo vajraḥ / kṣurapavir mṛtyur bhūtvā vidhāva tvam / ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ / ādāya jītaṃ jītāya loke 'muṣmin prayacchasi /
chid_ācchid_pracchid_apikṣāpay_kṣāpay_ / ādā_āṅgirasa_brahmajya_upadāsay_ / vaiśvadeva_hi_vac_kṛtyā_kūlbaja_āvṛ_ / uṣ_samuṣ_brahman_vajra_ / kṣura_pavi_mṛtyu_bhū_vidhāv_tvad_ / ādā_jyā_varcas_iṣṭa_pūrta_ca_āśis_ / ādā_jyā_jyā_loka_adas_prayam_ /
aghnye padavīr bhava brāhmaṇasyābhiśastyā / meniḥ śaravyā bhavāghād aghaviṣā bhava / aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ / tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam / vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha / brahmajyaṃ devy aghnya ā mūlād anusaṃdaha / yathāyād yamasādanāt pāpalokān parāvataḥ /
aghnyā_padavī_bhū_brāhmaṇa_abhiśasti_ / meni_śaravyā_bhū_agha_agha_viṣa_bhū_ / aghnyā_pra_śiras_han_brahmajya_kṛ_āgas_deva_pīyu_arādhas_ / tvad_pramṛ_mṛd_agni_dah_duścit_ / vraśc_pravraśc_saṃvraśc_dah_pradah_saṃdah_ / brahmajya_deva_aghnyā_ā_mūla_anusaṃdah_ / yathā_yā_yama_sādana_pāpa_loka_parāvat_ /
evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ / vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā / pra skandhān pra śiro jahi / lomāny asya saṃchinddhi tvacam asya viveṣṭaya / māṃsāny asya śātaya snāvāny asya saṃvṛha / asthīny asya pīḍaya majjānam asya nirjahi / sarvāsyāṅgā parvāṇi viśrathaya /
eva_tvad_deva_aghnyā_brahmajya_kṛ_āgas_deva_pīyu_arādhas_ / vajra_śata_parvan_tīkṣṇa_kṣura_bhṛṣṭi_ / pra_skandha_pra_śiras_han_ / loman_idam_saṃchid_tvac_idam_viveṣṭay_ / māṃsa_idam_śātay_snāvan_idam_saṃvṛh_ / asthi_idam_pīḍay_majjan_idam_nirhan_ / sarva_idam_aṅga_parvan_viśrathay_ /
agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ / sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu /
agni_enad_kravya_ad_pṛthivī_nud_uduṣ_vāyu_antarikṣa_mahat_variman_ / sūrya_enad_div_praṇud_nyuṣ_ /
atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti / ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam /
atha_ha_prajāpati_soma_yaj_veda_vac_ka_tvad_hotṛ_vṛ_ka_adhvaryu_ka_udgātṛ_ka_brāhmaṇa_iti_ / tad_vac_ṛc_vid_eva_hotṛ_vṛ_yajus_vid_adhvaryu_sāman_vid_udgātṛ_atharvan_aṅgiras_vid_brāhmaṇa_ /
tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati / pratitiṣṭhati prajayā paśubhir ya evaṃ veda / tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda / agnir vai hotā / pṛthivī vā ṛcām āyatanam / agnir devatā gāyatraṃ chando bhūr iti śukram /
tathā_ha_idam_yajña_catur_loka_catur_deva_catur_veda_catur_hotrā_catuṣpād_yajña_pratiṣṭhā_ / pratiṣṭhā_prajā_paśu_yad_evam_vid_ / tasmāt_ṛc_vid_eva_hotṛ_vṛ_tad_hi_hautra_vid_ / agni_vai_hotṛ_ / pṛthivī_vai_ṛc_āyatana_ / agni_devatā_gāyatra_chandas_bhū_iti_śukra_ /
tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye / etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye /
tasmāt_tad_eva_hotṛ_vṛ_iti_etad_loka_jiti_ / etad_loka_vijiti_ / etad_loka_saṃjiti_ / etad_loka_avaruddhi_ / etad_loka_vivṛddhi_ / etad_loka_samṛddhi_ / etad_loka_udātti_ / etad_loka_vyāpti_ / etad_loka_paryāpti_ / etad_loka_samāpti_ /
atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate / yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda / vāyur vā adhvaryuḥ / antarikṣaṃ vai yajuṣām āyatanam / vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram / tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva /
atha_ced_na_evaṃvid_hotṛ_vṛ_purastāt_eva_idam_yajña_ric_ / yajus_vid_eva_adhvaryu_vṛ_tad_hi_ādhvaryava_vid_ / vāyu_vai_adhvaryu_ / antarikṣa_vai_yajus_āyatana_ / vāyu_devatā_traiṣṭubha_chandas_bhū_iti_śukra_ / tasmāt_tad_eva_adhvaryu_vṛ_iti_etad_loka_iti_eva_ /
atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate / sāmavidam evodgātāraṃ vṛṇīṣva / sa hy audgātraṃ veda / ādityo vā udgātā / dyaur vai sāmnām āyatanam / ādityo devatā jāgataṃ chandaḥ svar iti śukram / tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
atha_ced_na_evaṃvid_adhvaryu_vṛ_paścāt_eva_idam_yajña_ric_ / sāman_vid_eva_udgātṛ_vṛ_ / tad_hi_audgātra_vid_ / āditya_vai_udgātṛ_ / div_vai_sāman_āyatana_ / āditya_devatā_jāgata_chandas_svar_iti_śukra_ / tasmāt_tad_eva_udgātṛ_vṛ_iti_etad_loka_iti_eva_ /
atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate / atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva / sa hi brahmatvaṃ veda / candramā vai brahmā / āpo vai bhṛgvaṅgirasām āyatanam / candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
atha_ced_na_evaṃvid_udgātṛ_vṛ_uttaratas_eva_idam_yajña_ric_ / atharvan_aṅgiras_vid_eva_brahman_vṛ_ / tad_hi_brahmatva_vid_ / candramas_vai_brahman_ / ap_vai_bhṛgu_aṅgiras_āyatana_ / candramas_devatā_vaidyuta_ca_uṣṇih_kākubha_chandas_oṃ_iti_atharvan_śukra_jan_iti_aṅgiras_ /
tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye / etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye /
tasmāt_tad_eva_brahman_vṛ_iti_etad_loka_jiti_ / etad_loka_vijiti_ / etad_loka_saṃjiti_ / etad_loka_avaruddhi_ / etad_loka_vivṛddhi_ / etad_loka_samṛddhi_ / etad_loka_udātti_ / etad_loka_vyāpti_ / etad_loka_paryāpti_ / etad_loka_samāpti_ /
atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate /
atha_ced_na_evaṃvid_brahman_vṛ_dakṣiṇatas_eva_idam_yajña_ric_dakṣiṇatas_eva_idam_yajña_ric_ /