sentence
stringlengths
3
5.81k
unsandhied
stringlengths
3
5.01k
R bhīṣma uvāca
R bhīṣma_vac_
R evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ
R evam_śvan_asama_bhṛtya_sva_sthāna_yad_narādhipa_
R niyojayati kṛtyeṣu sa rājyaphalam aśnute
R niyojay_kṛtya_tad_rājya_phala_aś_
R na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ
R na_śvan_sva_sthāna_utkram_pramāṇa_abhi_satkṛ_
R āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate
R āropay_śvan_svaka_sthāna_utkram_anya_prapad_
R svajātikulasampannāḥ sveṣu karmasvavasthitāḥ
R sva_jāti_kula_sampad_sva_karman_avasthā_
R prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā
R prakṛ_budha_bhṛtya_na_asthāna_prakriyā_kṣama_
R anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati
R anurūpa_karman_bhṛtya_yad_prayam_
R sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute
R sa_bhṛtya_guṇa_sampad_rājan_phala_upāś_
R śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ
R śarabha_śarabha_sthāna_siṃha_siṃha_iva_ūrjay_
R vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā
R vyāghra_vyāghra_iva_sthāpay_dvīpin_dvīpin_yathā_tathā_
R karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi
R karman_iha_anurūpa_nyas_bhṛtya_yathāvidhi_
R pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā
R pratiloma_na_bhṛtya_tad_sthāpay_karman_phala_eṣin_
R yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ
R yad_pramāṇa_atikram_pratiloma_narādhipa_
R bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ
R bhṛtya_sthāpay_abuddhi_na_tad_rañjay_prajā_
R na bāliśā na ca kṣudrā na cāpratimitendriyāḥ
R na_bāliśa_na_ca_kṣudra_na_ca_a_pratimā_indriya_
R nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā
R na_akulīna_nara_pārśva_sthāpay_rājan_hita_eṣin_
R sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ
R sādhu_kuśala_śūra_jñānavat_anasūyaka_
R akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ
R akṣudra_śuci_dakṣa_nara_as_pāripārśvaka_
R nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ
R nyagbhūta_tad_para_kṣam_caukṣa_prakṛti_ja_śubha_
R sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ
R sva_sva_sthāna_a_parikruś_tad_as_rājan_bahiścara_
R siṃhasya satataṃ pārśve siṃha eva jano bhavet
R siṃha_satatam_pārśva_siṃha_eva_jana_bhū_
R asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam
R a_siṃha_siṃha_sahita_siṃha_vat_labh_phala_
R yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ
R yad_tu_siṃha_śvan_kṛ_siṃha_karman_phala_ram_
R na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ
R na_tad_siṃha_phala_bhuj_śak_śvan_upās_
R evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ
R evam_etad_manuṣya_indra_śūra_prājña_bahu_śruta_
R kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām
R kulīna_saha_śak_kṛtsna_ji_vasuṃdharā_
R nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ
R na_a_vaidya_na_anṛju_pārśva_na_a_vidyā_na_a_mahādhana_
R saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara
R saṃgrah_vasudhā_pāla_bhṛtya_bhṛtyavat_vara_
R bāṇavad visṛtā yānti svāmikāryaparā janāḥ
R bāṇa_vat_visṛ_yā_svāmin_kārya_para_jana_
R ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet
R yad_bhṛtya_pārthiva_hi_tad_sāntva_prayojay_
R kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ
R kośa_ca_satatam_rakṣ_yatna_āsthā_rājan_
R kośamūlā hi rājānaḥ kośamūlakaro bhava
R kośa_mūla_hi_rājan_kośa_mūla_kara_bhū_
R koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam
R koṣṭhāgāra_ca_tvad_nityam_sphīta_dhānya_su_saṃci_
R sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava
R sadā_as_sat_saṃnyas_dhana_dhānya_para_bhū_
R nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ
R nitya_yuj_ca_tvad_bhṛtya_bhū_raṇa_kovida_
R vājināṃ ca prayogeṣu vaiśāradyam iheṣyate
R vājin_ca_prayoga_vaiśāradya_iha_iṣ_
R jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ
R jñāti_bandhu_jana_avekṣin_mitra_sambandhin_saṃvṛ_
R paurakāryahitānveṣī bhava kauravanandana
R paura_kārya_hita_anveṣin_bhū_kaurava_nandana_
R eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā
R etad_tvad_naiṣṭhika_buddhi_prajñā_ca_abhidhā_mad_
R śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi
R śvan_tvad_nidarśana_tāta_ka_bhūyas_śru_iṣ_
R saṃjaya uvāca
R saṃjaya_vac_
R tasmin pravṛtte saṃgrāme naravājigajakṣaye
R tad_pravṛt_saṃgrāma_nara_vājin_gaja_kṣaya_
R śakuniḥ saubalo rājan sahadevaṃ samabhyayāt
R śakuni_saubala_rājan_sahadeva_samabhiyā_
R tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān
R tatas_idam_āpat_tūrṇam_sahadeva_pratāpavat_
R śaraughān preṣayāmāsa pataṃgān iva śīghragān
R śara_ogha_preṣay_pataṃga_iva_śīghra_ga_
R ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ
R ulūka_ca_raṇa_bhīma_vyadh_daśan_śara_
R śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ
R śakuni_tu_mahat_rāja_bhīma_vyadh_tri_śara_
R sāyakānāṃ navatyā vai sahadevam avākirat
R sāyaka_navati_vai_sahadeva_avakṛ_
R te śūrāḥ samare rājan samāsādya parasparam
R tad_śūra_samara_rājan_samāsāday_paraspara_
R vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ
R vyadh_niśā_bāṇa_kaṅka_barhiṇa_vājita_
R svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ
R svarṇa_puṅkha_śilā_dhāv_ā_karṇa_prahi_śara_
R teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate
R tad_cāpa_bhuja_utsṛj_śara_vṛṣṭi_viś_pati_
R ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ
R ācchāday_diś_sarva_dhārā_iva_toyada_
R tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata
R tatas_krudh_raṇa_bhīma_sahadeva_ca_bhārata_
R ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau
R car_kadana_saṃkhya_kṛ_su_mahat_bala_
R tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata
R tad_śara_śata_chad_tad_bala_tvad_bhārata_
R andhakāram ivākāśam abhavat tatra tatra ha
R andhakāra_iva_ākāśa_bhū_tatra_tatra_ha_
R aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate
R aśva_viparidhāv_śara_chad_viś_pati_
R tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn
R tatra_tatra_kṛ_mārga_vikṛṣ_han_bahu_
R nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ
R nihan_haya_ca_saha_eva_haya_yodhin_
R varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa
R varman_vinikṛt_ca_prāsa_chid_ca_māriṣa_
R saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva
R saṃchad_pṛthivī_jan_kusuma_śabalā_iva_
R yodhāstatra mahārāja samāsādya parasparam
R yodha_tatra_mahat_rāja_samāsāday_paraspara_
R vyacaranta raṇe kruddhā vinighnantaḥ parasparam
R vicar_raṇa_krudh_vinihan_paraspara_
R udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ
R udvṛt_nayana_roṣa_saṃdaṃś_oṣṭha_puṭa_mukha_
R sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ
R sa_kuṇḍala_mahī_chad_padma_kiñjalka_saṃnibha_
R bhujaiśchinnair mahārāja nāgarājakaropamaiḥ
R bhuja_chid_mahat_rāja_nāga_rājan_kara_upama_
R sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ
R sa_aṅgada_sa_tanutra_ca_sa_asi_prāsa_paraśvadha_
R kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi
R kabandha_utthā_chid_nṛt_ca_apara_yudh_
R kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho
R kravyāda_gaṇa_saṃkṛ_ghora_bhū_pṛthivī_vibhu_
R alpāvaśiṣṭe sainye tu kauraveyānmahāhave
R alpa_avaśiṣ_sainya_tu_kauraveya_mahat_āhava_
R prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam
R prahṛṣ_pāṇḍava_bhū_nī_yama_sādana_
R etasminn antare śūraḥ saubaleyaḥ pratāpavān
R etad_antara_śūra_saubaleya_pratāpavat_
R prāsena sahadevasya śirasi prāharad bhṛśam
R prāsa_sahadeva_śiras_prahṛ_bhṛśam_
R sa vihvalo mahārāja rathopastha upāviśat
R tad_vihvala_mahat_rāja_rathopastha_upaviś_
R sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān
R sahadeva_tathā_dṛś_bhīmasena_pratāpavat_
R sarvasainyāni saṃkruddho vārayāmāsa bhārata
R sarva_sainya_saṃkrudh_vāray_bhārata_
R nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ
R nirbhid_ca_nārāca_śataśas_atha_sahasraśas_
R vinirbhidyākaroccaiva siṃhanādam ariṃdama
R vinirbhid_kṛ_ca_eva_siṃhanāda_ariṃdama_
R tena śabdena vitrastāḥ sarve sahayavāraṇāḥ
R tad_śabda_vitras_sarva_sa_haya_vāraṇa_
R prādravan sahasā bhītāḥ śakuneśca padānugāḥ
R pradru_sahasā_bhī_śakuni_ca_padānuga_
R prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt
R prabhañj_atha_tad_dṛś_rājan_duryodhana_brū_
R nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
R nivṛt_adharma_jña_yudh_ka_sṛta_tvad_
R iha kīrtiṃ samādhāya pretya lokān samaśnute
R iha_kīrti_samādhā_pre_loka_samaś_
R prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan
R prāṇa_hā_yad_vīra_yudh_pṛṣṭha_adarśayat_
R evam uktāstu te rājñā saubalasya padānugāḥ
R evam_vac_tu_tad_rājan_saubala_padānuga_
R pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam
R pāṇḍava_abhivṛt_mṛtyu_kṛ_nivartana_
R dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ
R dru_tatra_rājan_indra_kṛ_śabda_ati_dāruṇa_
R kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat
R kṣubh_sāgara_saṃkāśa_kṣubh_sarvatas_bhū_
R tāṃstadāpatato dṛṣṭvā saubalasya padānugān
R tad_tadā_āpat_dṛś_saubala_padānuga_
R pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ
R pratyudyā_mahat_rāja_pāṇḍava_vijaya_vṛ_
R pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate
R pratyāśvas_ca_durdharṣa_sahadeva_viś_pati_
R śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ
R śakuni_daśan_vyadh_haya_ca_idam_tri_śara_
R dhanuścicheda ca śaraiḥ saubalasya hasann iva
R dhanus_chid_ca_śara_saubala_has_iva_
R athānyad dhanur ādāya śakunir yuddhadurmadaḥ
R atha_anya_dhanus_ādā_śakuni_yuddha_durmada_
R vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ
R vyadh_nakula_ṣaṣṭi_bhīmasena_ca_saptan_
R ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ
R ulūka_api_mahat_rāja_bhīma_vyadh_saptan_
R sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe
R sahadeva_ca_saptati_parīps_pitṛ_raṇa_
R taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ
R tad_bhīmasena_samara_vyadh_niśā_śara_
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card