sentence
stringlengths
3
5.81k
unsandhied
stringlengths
3
5.01k
athartusaṃveśanādi
atha_ṛtu_saṃveśana_ādi_
atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu
atha_yadi_agāra_sthūṇā_viruh_kapota_vā_āgāra_madhya_adhipat_vāyasa_vā_gṛha_praviś_go_vā_go_dhā_go_ātman_pratidhā_anaḍuh_vā_div_ullikh_an_agni_vā_dhūma_jan_an_agni_vā_dīp_madhu_vā_jan_valmīka_vā_upajan_niryāsa_vā_upajan_chattrāka_vā_upajan_maṇḍūka_vā_abbhriṇa_vāśay_śvāna_prasū_vā_sarpa_vā_gṛhapati_jāyā_vā_upatap_vid_anya_adbhuta_utpāta_
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām
atha_devayajana_ullekhana_prabhṛti_ā_agni_mukha_kṛ_pakva_hu_yatas_indra_bhī_svasti_dā_viśaspati_iti_dvi_
athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti
atha_ājya_āhuti_upahu_vāstoṣpati_vāstoṣpati_śam_mad_devī_indra_agni_rocana_ka_mad_citra_as_bhū_ka_adya_yuj_bhū_mad_samanas_iti_
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt
sviṣṭakṛt_prabhṛti_sidh_ā_dhenu_vara_pradāna_
athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti
atha_apareṇa_agni_śamī_parṇa_huta_śeṣa_nidhā_śam_mad_devī_abhiṣṭi_iti_
sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti
sthālī_saṃkṣālana_ājya_śeṣa_udaka_śeṣa_ca_pātrī_samānī_tad_utpāta_ninī_prokṣ_vā_tad_śaṃyos_āvṛ_iti_
annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati
anna_saṃskṛ_brāhmaṇa_sampūjay_āśis_vācay_śiva_śiva_iti_prokṣ_
adbhuto vyākhyātaḥ
adbhuta_vyākhyā_
R hariruvāca
R hari_vac_
R rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye
R sthaṇḍila_ādi_siddhi_
R śrīṃ hrīṃ mahālakṣmyai namaḥ
R śrīṃ_hrīṃ_mahālakṣmī_namas_
R śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām
R śrāṃ_śrīṃ_śrūṃ_śraiṃ_śrauṃ_śraḥ_kramāt_hṛdaya_ca_śiras_śikhā_
R kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet
R kavaca_netra_astra_ca_āsana_mūrti_arcay_
R maṇḍale padmagarbhe ca caturdvāri rajo'nvite
R maṇḍala_padma_garbha_ca_catur_dvār_rajas_anvita_
R catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam
R catuḥṣaṣṭi_anta_aṣṭan_ādi_kha_akṣa_kha_akṣi_ādi_maṇḍala_
R khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt
R kha_akṣi_indu_sūrya_ga_sarva_kha_ādi_veda_indu_vartana_
R lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum
R lakṣmī_aṅga_ca_eka_koṇa_durgā_gaṇa_guru_
R kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk
R kṣetrapāla_atha_agni_ādi_homa_hu_kāma_bhāj_
R oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ
R oṃ_ghaṃ_ṭaṃ_ḍaṃ_haṃ_śrī_mahālakṣmī_namas_
R anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ
R idam_pūjay_lakṣmī_pūrva_vac_parivāraka_
R oṃ saiṃ sarasvatyai namaḥ
R oṃ_saiṃ_sarasvatī_namas_
R oṃ hrīṃ saiṃ sarasvatyai namaḥ
R oṃ_hrīṃ_saiṃ_sarasvatī_namas_
R oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ
R oṃ_hrīṃ_oṃ_hrīṃ_sarasvatī_namas_
R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ
R iti_śrī_gāruḍa_mahāpurāṇa_pūrva_khaṇḍa_prathama_aṃśa_ākhyā_ācāra_kāṇḍa_lakṣmyarcananirūpaṇa_nāma_daśama_adhyāya_
R arjuna uvāca
R arjuna_vac_
R bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe
R bhīma_jyeṣṭha_guru_mad_tvad_na_atas_anya_vac_utsah_
R dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati
R dhṛtarāṣṭra_hi_rājan_ṛṣi_sarvathā_māna_arh_
R na smarantyaparāddhāni smaranti sukṛtāni ca
R na_smṛ_aparādh_smṛ_su_kṛ_ca_
R asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ
R a_sambhid_artha_maryādā_sādhu_puruṣa_uttama_
R idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam
R idam_mad_vacana_kṣattṛ_kaurava_brū_pārthiva_
R yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham
R yāvat_iṣ_putra_dā_tāvat_dā_mad_
R bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām
R bhīṣma_ādi_ca_sarva_suhṛd_upakārin_
R mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ
R mad_kośa_iti_vibhu_mā_bhū_bhīma_su_durmanas_
R vaiśaṃpāyana uvāca
R vaiśampāyana_vac_
R ityukte dharmarājastam arjunaṃ pratyapūjayat
R iti_vac_dharmarāja_tad_arjuna_pratipūjay_
R bhīmasenaḥ kaṭākṣeṇa vīkṣāṃcakre dhanaṃjayam
R bhīmasena_kaṭākṣa_vīkṣ_dhanaṃjaya_
R tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ
R tatas_tad_vidura_dhīmat_vākya_ah_yudhiṣṭhira_
R na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati
R na_bhīmasena_kopa_tad_nṛpati_kṛ_arh_
R parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ
R parikliś_hi_bhīma_idam_hima_vṛṣṭi_ātapa_ādi_
R duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava
R duḥkha_bahuvidha_dhīmat_araṇya_vid_tvad_
R kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham
R ka_tu_mad_vacana_brū_rājan_bharata_ṛṣabha_
R yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti
R yad_yad_iṣ_yāvat_ca_grah_mad_gṛha_iti_
R yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ
R yad_mātsarya_idam_bhīma_kṛ_bhṛśa_duḥkhita_
R na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ
R na_tad_manas_kṛ_iti_vac_tad_pārthiva_
R yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani
R yad_mad_as_dhana_kaścit_arjuna_ca_veśman_
R tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ
R tad_svāmin_mahat_rāja_iti_vac_tad_pārthiva_
R dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ
R dā_rājan_vipra_yatheṣṭa_kṛ_vyaya_
R putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ
R putra_suhṛd_ca_eva_gam_ānṛṇya_adya_tad_
R idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa
R idam_ca_api_śarīra_mad_tvad_āyat_janādhipa_
R dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ
R dhana_ca_iti_vid_tvad_kṣattṛ_na_as_atra_saṃśaya_
R svedanamāha kṣārāmlairiti
R svedana_ah_kṣāra_amla_iti_
R auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ
R auṣadha_tad_tad_lauha_śodhaka_dravya_svarasa_ādi_iti_artha_
R malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā
R mala_śaithilya_kāraka_svedana_mārdava_jan_antar_mala_pṛthakkaraṇa_vā_
R yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate
R yathā_antaḥkaraṇa_saṃyoga_dravya_antara_jñāna_utpad_tathā_eva_tad_dravya_samave_karman_guṇa_jñāna_utpad_
R yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt
R yathā_ca_catuṣṭaya_saṃnikarṣa_sūkṣma_ādi_mad_pratyakṣa_ca_jñāna_tathā_eva_tad_samave_guṇa_karman_jñāna_utpad_saṃyuj_samavāya_
pra somāso madacyutaḥ śravase no maghonaḥ
pra_soma_mada_cyut_śravas_mad_maghavan_
sutā vidathe akramuḥ
su_vidatha_kram_
ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ
āt_īṃ_trita_yoṣan_hari_hi_adri_
indum indrāya pītaye
indu_indra_pā_
āt īm haṃsaḥ yathā gaṇam viśvasya avīvaśat matim
āt_īṃ_haṃsa_yathā_gaṇa_viśva_vāś_mati_
atyaḥ na gobhiḥ ajyate
atya_na_go_añj_
ubhe somāvacākaśan mṛgo na takto arṣasi
ubh_soma_avacākaś_mṛga_na_tak_ṛṣ_
sīdann ṛtasya yonim ā
sad_ṛta_yoni_ā_
abhi gāvaḥ anūṣata yoṣā jāram iva priyam
abhi_go_nū_yoṣā_jāra_iva_priya_
agan ājim yathā hitam
gam_āji_yathā_hi_
asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca
mad_dhā_dyumat_yaśas_maghavan_ca_mad_ca_
sanim medhām uta śravaḥ
sani_medhā_uta_śravas_
R yudhiṣṭhira uvāca
R yudhiṣṭhira_vac_
R satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha
R satya_kṣamā_dama_prajñā_praśaṃs_pitāmaha_
R vidvāṃso manujā loke katham etanmataṃ tava
R vidvas_manuja_loka_katham_etad_man_tvad_
R bhīṣma uvāca
R bhīṣma_vac_
R atra te vartayiṣye 'ham itihāsaṃ purātanam
R atra_tvad_vartay_mad_itihāsa_purātana_
R sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira
R sādhya_iha_saṃvāda_haṃsa_ca_yudhiṣṭhira_
R haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ
R haṃsa_bhū_atha_sauvarṇa_tu_aja_nitya_prajāpati_
R sa vai paryeti lokāṃstrīn atha sādhyān upāgamat
R tad_vai_parī_loka_tri_atha_sādhya_upagam_
R sādhyā ūcuḥ
R sādhya_vac_
R śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe
R śakuni_mad_sma_deva_vai_sādhya_tvad_anuyuj_
R pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit
R pracch_tvad_mokṣa_dharma_bhavat_ca_kila_mokṣa_vid_
R śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin
R śru_as_mad_paṇḍita_dhīra_vādin_sādhu_śabda_pat_tvad_patatrin_
R kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman
R ka_man_śreṣṭhatama_dvija_tvad_ka_manas_tvad_ram_mahātman_
R tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam
R tad_mad_kārya_pakṣin_vara_praśās_yad_kārya_man_śreṣṭha_eka_
R yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram
R yad_kṛ_vai_puruṣa_sarva_bandha_vimuc_vihaga_indra_iha_śīghram_
R haṃsa uvāca
R haṃsa_vac_
R idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ
R idam_kārya_amṛta_āśa_śru_tapas_dama_satya_ātman_abhigupti_
R granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta
R granthi_vimuc_hṛdaya_sarva_priya_apriya_sva_vaśa_ānī_
R nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta
R nāruṃtuda_as_na_nṛśaṃsa_vādin_na_hīna_para_abhyādā_
R yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām
R yad_idam_vāc_para_udvij_na_tad_vad_ruśat_pāpa_lokya_
R vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni
R vāc_sāyaka_vadana_niṣpat_yad_āhan_śuc_rātri_ahar_
R parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu
R para_na_amarman_tad_pat_tad_paṇḍita_na_avasṛj_para_
R paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ
R para_ced_enad_ativāda_bāṇa_bhṛśam_vyadh_śama_eva_iha_kṛ_
R saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya
R saṃroṣay_pratimṛṣ_yad_tad_ādā_sukṛta_vai_para_
R kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum
R kṣepa_abhimāna_abhiṣaṅga_vyalīka_nigrah_jval_yad_ca_manyu_
R aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām
R aduṣṭa_cetas_mud_anasūyu_tad_ādā_sukṛta_vai_para_
R ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam
R ākruś_na_vad_kaścit_kṣam_mad_tāḍay_ca_nityam_
R śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam
R śreṣṭha_hi_etad_kṣama_api_ah_ārya_satya_tathā_eva_ārjava_ānṛśaṃsya_
R vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
R veda_upaniṣad_satya_satya_upaniṣad_dama_
R damasyopaniṣanmokṣa etat sarvānuśāsanam
R dama_upaniṣad_mokṣa_etad_sarva_anuśāsana_
R vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam
R vāc_vega_manas_krodha_vega_vivitsā_vega_udara_upastha_vega_
R etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca
R etad_vega_yad_viṣah_udīr_tad_man_mad_brāhmaṇa_vai_muni_ca_