sentence
stringlengths
3
5.81k
unsandhied
stringlengths
3
5.01k
atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate
atha_ced_na_evaṃvid_hotṛ_vṛ_purastāt_eva_idam_yajña_ric_
yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda
yajus_vid_eva_adhvaryu_vṛ_tad_hi_ādhvaryava_vid_
vāyur vā adhvaryuḥ
vāyu_vai_adhvaryu_
antarikṣaṃ vai yajuṣām āyatanam
antarikṣa_vai_yajus_āyatana_
vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram
vāyu_devatā_traiṣṭubha_chandas_bhū_iti_śukra_
tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva
tasmāt_tad_eva_adhvaryu_vṛ_iti_etad_loka_iti_eva_
atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate
atha_ced_na_evaṃvid_adhvaryu_vṛ_paścāt_eva_idam_yajña_ric_
sāmavidam evodgātāraṃ vṛṇīṣva
sāman_vid_eva_udgātṛ_vṛ_
sa hy audgātraṃ veda
tad_hi_audgātra_vid_
ādityo vā udgātā
āditya_vai_udgātṛ_
dyaur vai sāmnām āyatanam
div_vai_sāman_āyatana_
ādityo devatā jāgataṃ chandaḥ svar iti śukram
āditya_devatā_jāgata_chandas_svar_iti_śukra_
tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva
tasmāt_tad_eva_udgātṛ_vṛ_iti_etad_loka_iti_eva_
atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate
atha_ced_na_evaṃvid_udgātṛ_vṛ_uttaratas_eva_idam_yajña_ric_
atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva
atharvan_aṅgiras_vid_eva_brahman_vṛ_
sa hi brahmatvaṃ veda
tad_hi_brahmatva_vid_
candramā vai brahmā
candramas_vai_brahman_
āpo vai bhṛgvaṅgirasām āyatanam
ap_vai_bhṛgu_aṅgiras_āyatana_
candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām
candramas_devatā_vaidyuta_ca_uṣṇih_kākubha_chandas_oṃ_iti_atharvan_śukra_jan_iti_aṅgiras_
tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye
tasmāt_tad_eva_brahman_vṛ_iti_etad_loka_jiti_
etasya lokasya vijitaye
etad_loka_vijiti_
etasya lokasya saṃjitaye
etad_loka_saṃjiti_
etasya lokasyāvaruddhaye
etad_loka_avaruddhi_
etasya lokasya vivṛddhaye
etad_loka_vivṛddhi_
etasya lokasya samṛddhaye
etad_loka_samṛddhi_
etasya lokasyodāttaye
etad_loka_udātti_
etasya lokasya vyāptaye
etad_loka_vyāpti_
etasya lokasya paryāptaye
etad_loka_paryāpti_
etasya lokasya samāptaye
etad_loka_samāpti_
atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate
atha_ced_na_evaṃvid_brahman_vṛ_dakṣiṇatas_eva_idam_yajña_ric_dakṣiṇatas_eva_idam_yajña_ric_