sentence
stringlengths
3
5.81k
unsandhied
stringlengths
3
5.01k
R śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ
R śakuni_ca_catuḥṣaṣṭi_pārśva_stha_ca_tri_tri_
R te hanyamānā bhīmena nārācaistailapāyitaiḥ
R tad_han_bhīma_nārāca_taila_pāyay_
R sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ
R sahadeva_raṇa_krudh_chāday_śara_vṛṣṭi_
R parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ
R parvata_vāri_dhārā_sa_vidyut_iva_ambuda_
R tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān
R tatas_idam_āpat_śūra_sahadeva_pratāpavat_
R ulūkasya mahārāja bhallenāpāharacchiraḥ
R ulūka_mahat_rāja_bhalla_apahṛ_śiras_
R sa jagāma rathād bhūmiṃ sahadevena pātitaḥ
R tad_gam_ratha_bhūmi_sahadeva_pātay_
R rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi
R rudhira_āplu_sarva_aṅga_nanday_pāṇḍava_yudh_
R putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata
R putra_tu_nihan_dṛś_śakuni_tatra_bhārata_
R sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran
R sa_aśru_kaṇṭha_viniḥśvas_kṣattṛ_vākya_anusmṛ_
R cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan
R cintay_muhūrta_tad_bāṣpa_pṛ_īkṣaṇa_śvas_
R sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ
R sahadeva_samāsāday_tri_vyadh_sāyaka_
R tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān
R tad_apās_śara_muc_śara_saṃgha_pratāpavat_
R sahadevo mahārāja dhanuścicheda saṃyuge
R sahadeva_mahat_rāja_dhanus_chid_saṃyuga_
R chinne dhanuṣi rājendra śakuniḥ saubalastadā
R chid_dhanus_rājan_indra_śakuni_saubala_tadā_
R pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot
R pragrah_vipula_khaḍga_sahadeva_prahi_
R tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate
R tad_āpat_sahasā_ghora_rūpa_viś_pati_
R dvidhā cicheda samare saubalasya hasann iva
R dvidhā_chid_samara_saubala_has_iva_
R asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām
R asi_dṛś_dvidhā_chid_pragrah_mahat_gadā_
R prāhiṇot sahadevāya sā moghā nyapatad bhuvi
R prahi_sahadeva_tad_mogha_nipat_bhū_
R tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām
R tatas_śakti_mahat_ghora_kālarātri_iva_udyam_
R preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ
R preṣay_saṃkrudh_pāṇḍava_prati_saubala_
R tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ
R tad_āpat_sahasā_śara_kāñcana_bhūṣaṇa_
R tridhā cicheda samare sahadevo hasann iva
R tridhā_chid_samara_sahadeva_has_iva_
R sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā
R tad_pat_tridhā_chid_bhūmi_kanaka_bhūṣaṇa_
R śīryamāṇā yathā dīptā gaganād vai śatahradā
R śṛ_yathā_dīp_gagana_vai_śatahradā_
R śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam
R śakti_vinihan_dṛś_saubala_ca_bhaya_arday_
R dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ
R dru_tāvaka_sarva_bhaya_jan_sa_saubala_
R athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ
R atha_utkruṣṭa_mahat_hi_as_pāṇḍava_ji_kāśin_
R dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan
R dhārtarāṣṭra_tatas_sarva_prāyaśas_vimukha_bhū_
R tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān
R tad_vai_vimanas_dṛś_mādrī_putra_pratāpavat_
R śarair anekasāhasrair vārayāmāsa saṃyuge
R śara_aneka_sāhasra_vāray_saṃyuga_
R tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam
R tatas_gāndhāraka_gup_pṛṣṭha_aśva_jaya_dhṛ_
R āsasāda raṇe yāntaṃ sahadevo 'tha saubalam
R āsad_raṇa_yā_sahadeva_atha_saubala_
R svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa
R sva_aṃśa_avaśiṣ_tad_saṃsmṛ_śakuni_nṛpa_
R rathena kāñcanāṅgena sahadevaḥ samabhyayāt
R ratha_kāñcana_aṅga_sahadeva_samabhiyā_
R adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ
R adhijya_balavat_kṛ_vyākṣip_su_mahat_dhanus_
R sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ
R tad_saubala_abhidru_gṛdhra_pattra_śilā_śā_
R bhṛśam abhyahanat kruddhastottrair iva mahādvipam
R bhṛśam_abhihan_krudh_tottra_iva_mahat_dvipa_
R uvāca cainaṃ medhāvī nigṛhya smārayann iva
R vac_ca_enad_medhāvin_nigrah_smāray_iva_
R kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava
R kṣatra_dharma_sthā_bhū_yudh_puruṣa_bhū_
R yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale
R yad_tadā_hṛṣ_muh_glah_akṣa_sabhā_tala_
R phalam adya prapadyasva karmaṇastasya durmate
R phala_adya_prapad_karman_tad_durmati_
R nihatāste durātmāno ye 'smān avahasan purā
R nihan_tad_durātman_yad_mad_avahas_purā_
R duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ
R duryodhana_kulāṅgāra_śiṣ_tvad_tad_mātula_
R adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ
R adya_tvad_vihan_kṣura_unmath_śiras_
R vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā
R vṛkṣa_phala_iva_uddhṛ_laguḍa_pramāthin_
R evam uktvā mahārāja sahadevo mahābalaḥ
R evam_vac_mahat_rāja_sahadeva_mahat_bala_
R saṃkruddho naraśārdūlo vegenābhijagāma ha
R saṃkrudh_nara_śārdūla_vega_abhigam_ha_
R abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ
R abhigam_tu_durdharṣa_sahadeva_yudh_pati_
R vikṛṣya balavaccāpaṃ krodhena prahasann iva
R vikṛṣ_balavat_cāpa_krodha_prahas_iva_
R śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ
R śakuni_daśan_vyadh_catur_ca_idam_vājin_
R chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat
R chattra_dhvaja_dhanus_ca_idam_chid_siṃha_iva_nad_
R chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ
R chid_dhvaja_dhanus_chattra_sahadeva_saubala_
R tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ
R tatas_vyadh_ca_bahu_sarva_marman_sāyaka_
R tato bhūyo mahārāja sahadevaḥ pratāpavān
R tatas_bhūyas_mahat_rāja_sahadeva_pratāpavat_
R śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām
R śakuni_preṣay_śara_vṛṣṭi_durāsada_
R tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde
R tatas_tu_krudh_subala_putra_mādrī_suta_sahadeva_vimarda_
R prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram
R prāsa_jāmbūnada_bhūṣaṇa_jighāṃsu_eka_abhipat_śīghram_
R mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre
R mādrī_suta_tad_samudyam_tad_prāsa_su_vṛtta_ca_bhuja_raṇa_agra_
R bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye
R bhalla_tri_yugapad_saṃkṛt_nad_ca_uccais_taras_āji_madhya_
R tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena
R tad_āśukārin_su_samādhā_suvarṇa_puṅkha_dṛḍha_āyasa_
R bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ
R bhalla_sarva_āvaraṇa_atiga_śiras_śarīra_pramath_bhūyas_
R śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena
R śara_kārtasvara_bhūṣay_divākara_ābha_su_saṃśā_
R hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ
R hṛ_uttamāṅga_yudh_pāṇḍava_pat_bhūmi_subala_putra_
R sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena
R tad_tad_śiras_vegavat_śara_suvarṇa_puṅkha_śilā_śā_
R prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam
R kup_pāṇḍu_putra_yad_tad_kuru_anaya_mūla_
R hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram
R hṛ_uttamāṅga_śakuni_samīkṣ_bhūmi_śī_rudhira_ārdra_gātra_
R yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ
R yodha_tvadīya_bhaya_naś_sattva_diś_pragam_pragrah_śastra_
R vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca
R vipradru_śuṣka_mukha_visaṃjña_gāṇḍīva_ghoṣa_samāhan_ca_
R bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ
R bhaya_arday_bhañj_ratha_aśva_nāga_padāti_ca_eva_sa_dhārtarāṣṭra_
R tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ
R tatas_ratha_śakuni_pātay_mud_anvita_bhārata_pāṇḍaveya_
R śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ
R śaṅkha_pradham_samara_prahṛṣ_sa_keśava_sainika_harṣay_
R taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau
R tad_ca_api_sarva_pratipūjay_hṛṣ_brū_sahadeva_āji_
R diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti
R diṣṭi_han_naikṛtika_durātman_saha_ātmaja_vīra_raṇa_tvad_iti_
athartusaṃveśanādi
atha_ṛtu_saṃveśana_ādi_
aṣṭakānukṛtiḥ
aṣṭakā_anukṛti_
atheme devate
atha_idam_devatā_
baliharaṇānukṛtir eva sarpabaliḥ
bali_haraṇa_anukṛti_eva_sarpa_bali_
baliharaṇānukṛtir utsargaḥ
bali_haraṇa_anukṛti_utsarga_
athāto 'rdhamāse 'rdhamāse
atha_atas_ardha_māsa_ardha_māsa_
āhutānukṛtir āyuṣyacaruḥ
āhu_anukṛti_āyuṣya_caru_
atha yady agāre virohet
atha_yadi_agāra_viruh_
prahutānukṛtir vāstuśamanam
prahu_anukṛti_vāstuśamana_
athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ
atha_atas_avāntaradīkṣā_vyākhyā_
aṣṭācatvāriṃśatsaṃmitam
aṣṭācatvāriṃśat_saṃmā_
ācāryaprasūtaḥ karmāṇi karoti
ācārya_prasū_karman_kṛ_
hutānukṛtir upākarma
hu_anukṛti_upākarman_
hutānukṛtir upākarma
hu_anukṛti_upākarman_
ācāryaprasūtaḥ karmāṇi karoti
ācārya_prasū_karman_kṛ_
aṣṭācatvāriṃśatsaṃmitam
aṣṭācatvāriṃśat_saṃmā_
athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ
atha_atas_avāntaradīkṣā_vyākhyā_
prahutānukṛtir vāstuśamanam
prahu_anukṛti_vāstuśamana_
atha yady agāre sthūṇā virohet
atha_yadi_agāra_sthūṇā_viruh_
āhutānukṛtir āyuṣyacaruḥ
āhu_anukṛti_āyuṣya_caru_
athāto 'rdhamāse 'rdhamāse
atha_atas_ardha_māsa_ardha_māsa_
baliharaṇānukṛtir utsargaḥ
bali_haraṇa_anukṛti_utsarga_
baliharaṇānukṛtir eva sarpabaliḥ
bali_haraṇa_anukṛti_eva_sarpa_bali_
atheme devate
atha_idam_devatā_
aṣṭakānukṛtiḥ
aṣṭakā_anukṛti_