input_text
stringlengths
2
248
target_text
stringlengths
2
256
input
output
input
output
pañcaratnānimukhyānicoparatnacatuṣṭayam
pañcaratnānimukhyānica-uparatna-catuṣṭayam
likhyantecātrasaṃbhidyayathāmaulyaṃyathāguṇam
likhyanteca-atrasaṃbhidyayathāmaulyamyathāguṇam
vajraṃcamauktikaṃcaivamāṇikyaṃnīlamevaca
vajramcamauktikamca-evamāṇikyamnīlamevaca
maṇirmarakataścaivamahāratnānipañcadhā
maṇiḥ-marakataḥ-ca-evamahāratnānipañcadhā
uparatnānicatvārikathayāmiśṛṇutatat
uparatnānicatvārikathayāmiśṛṇutatat-
nīlaṃnīlaṃsamākhyātaṃmarakataṃharitaṃhitam
nīlamnīlamsamākhyātammarakatamharitamhitam
śvetaṃpītaṃcagomedaṃpuṣyarāgaṃcapiñjaram
śvetampītamcagomedampuṣyarāgamcapiñjaram
pravālaṃlohitaṃproktaṃvaixūryaṃharitapāṇxuram
pravālamlohitamproktamvaixūryamharita-pāṇxuram
kośalecakaliṅgecamagadheca
kośalecakaliṅgecamagadheca
pauṇxrākarecasaurāṣṭrevajrasyotpattibhūmayaḥ
pauṇxra-ākarecasaurāṣṭrevajrasya-utpatti-bhūmayaḥ
ratnānāmuttamaṃvajraṃyobibhartinarottamaḥ
ratnānāmuttamamvajramyaḥ-bibhartinara-uttamaḥ
uttamaṃsarvasattvānāṃyathāśakrastathaivasaḥ
uttamamsarva-sattvānāmyathāśakraḥ-tathā-evasaḥ
abhedyaṃcatathādāhyamaśoṣyākledyamevaca
abhedyamcatathā-adāhyamaśoṣya-akledyamevaca
yathaivātmātathāvajraṃtasmānmaulyaṃsamarpayet
yathā-eva-ātmātathāvajramtasmāt-maulyamsamarpayet-
doṣāguṇāḥsaptakīrtitāratnakovidaiḥ
doṣāḥ-guṇāḥsaptakīrtitāḥ-ratna-kovidaiḥ
uttamādhamamadhyānāṃmaulyaṃdvādaśakam
uttama-adhama-madhyānāmmaulyamdvādaśakam
malaṃbinduryavorekhāveṣagyamkākapādavat
malambinduḥ-yavaḥ-rekhāveṣagyamkāka-pāda-vat
doṣāḥpañcaparityajyānānāduḥkhaphalapradāḥ
doṣāḥpañcaparityajyāḥ-nānā-duḥkha-phala-pradāḥ
tuṅgaṃvajraṃpraśaṃsantiṣaṭkoṇaṃlaghubhāskaram
tuṅgamvajrampraśaṃsantiṣaṭkoṇamlaghubhāskaram
akālamṛtyusarpāgniśatruvyādhibhayānica
akāla-mṛtyu-sarpa-agni-śatru-vyādhi-bhayānica
dūrāttasyapraṇaśyantivajraṃyasyagṛhebhavet
dūrāt-tasyapraṇaśyantivajramyasyagṛhebhavet-
pañcāśadbhavatimaulyaṃratnaśāstrehyudāhṛtam
pañcāśat-bhavatimaulyamratna-śāstrehi-udāhṛtam
caturguṇaṃbhavenmūlyaṃtriguṇetvaṣṭamaṃyathā
caturguṇambhavet-mūlyamtriguṇetu-aṣṭamamyathā
śvetoraktastathāpītaḥkṛṣṇaścakuliśobhavet
śvetaḥ-raktaḥ-tathāpītaḥkṛṣṇaḥ-cakuliśaḥ-bhavet-
brāhmaṇādikrameṇaivajātibhedastukalpitaḥ
brāhmaṇa-ādi-krameṇa-evajāti-bhedaḥ-tukalpitaḥ
uttamaṃbrāhmaṇemaulyaṃmadhyamaṃkṣatriyetathā
uttamambrāhmaṇemaulyammadhyamamkṣatriyetathā
sāmānyamvaiśyavarṇecaadhamaṃśūdrajanmani
sāmānyamvaiśya-varṇecaadhamamśūdra-janmani
yanmaulyaṃbrāhmaṇeproktampādonaṃkṣatriyesmṛtam
yat-maulyambrāhmaṇeproktampādonamkṣatriyesmṛtam
anenaivakramenaivahīyatecayathākramam
anena-evakramena-evahīyatecayathākramam
vajramcatrividhaṃproktaṃnaronarīnapuṃsakam
vajramcatrividhamproktamnaraḥ-narīnapuṃsakam
aṣṭāśraṃcāṣṭaphalakaṃṣaṭkoṇaṃcaivabhāskaram
aṣṭāśramca-aṣṭaphalakamṣaṭkoṇamca-evabhāskaram
arbudendradhanurvāritaraṃpuṃvajramucyate
arbuda-indradhanuḥ-vāritarampuṃvajramucyate
tadevacetpītākāraṃstrīvajraṃvartulāyaca
tat-evaced-pīta-ākāramstrīvajramvartulāyaca
vartulaṃkiṃcidurunapuṃsakam
vartulamkiṃcid-urunapuṃsakam
strīpuṃnapuṃsakaṃvajraṃyojyaṃ
strī-puṃnapuṃsakamvajramyojyam
tyajyaṃsyānnaivaphaladaṃpuṃvajreṇavinākvacit
tyajyamsyāt-na-evaphala-dampuṃvajreṇavinākvacid-
brahmakṣatriyaviṭśūdrasvasvavarṇaphalapradam
brahma-kṣatriya-viś-śūdra-sva-sva-varṇa-phala-pradam
kṛtrimatvaṃyathāvajrekathyatesūribhiḥkvacit
kṛtrimatvamyathāvajrekathyatesūribhiḥkvacid-
kṣārāmlairlepayedvajraṃgharmecapariśodhayet
kṣāra-amlaiḥ-lepayet-vajramgharmecapariśodhayet-
kṛtrimaṃyātivaivarṇyamsahajaṃcātidīpyate
kṛtrimamyātivaivarṇyamsahajamca-ati-dīpyate
varṇapiṇxagurutvānituṭivṛddhikrameṇatu
varṇa-piṇxa-guru-tvānituṭi-vṛddhi-krameṇatu
sarvatravardhatemaulyaṃguṇadoṣasvabhāvataḥ
sarvatravardhatemaulyamguṇa-doṣa-svabhāvataḥ
māhendroyaṃmaṇirdhāryodhanadhānyasamṛddhidaḥ
māhendraḥ-yammaṇiḥ-dhāryaḥ-dhana-dhānya-samṛddhi-daḥ
putradaḥpavanaḥpūjyaḥśatrughnaḥsamarābhayaḥ
putra-daḥpavanaḥpūjyaḥśatru-ghnaḥsamara-abhayaḥ
gurviṇībhirnadhartavyoyuvatībhirayammaṇiḥ
gurviṇībhiḥ-nadhartavyaḥ-yuvatībhiḥ-ayammaṇiḥ
jaṭharevajrasaṃsargādgarbhāśravobhaviṣyati
jaṭharevajra-saṃsargāt-garbha-āśravaḥ-bhaviṣyati
jīmūtakarimatsyāhivaṃśaśaṅkhavarāhajāḥ
jīmūta-kari-matsya-ahi-vaṃśa-śaṅkha-varāha-jāḥ
śuktyudbhavāścavijñeyāścāṣṭaumauktikajātayaḥ
śuktyudbhavāḥ-cavijñeyāḥ-ca-aṣṭaumauktika-jātayaḥ
jīmūteśucirūpaṃsyātkarepāṭalabhāsuram
jīmūteśuci-rūpamsyāt-karepāṭala-bhāsuram
hariśvetaṃtathāvaṃśepītaśvetaṃcaśūkare
hari-śvetamtathāvaṃśepīta-śvetamcaśūkare
śaṅkhaśuktyudbhavaṃśvetammuktāratnamanukramam
śaṅkha-śuktyudbhavamśvetammuktāratnamanukramam
rāgastrāsaścabinduścarekhācajalagarbhatā
rāgaḥ-trāsaḥ-cabinduḥ-carekhācajala-garbhatā
sarvaratneṣvamīpañcadoṣāḥsādhāraṇāmatāḥ
sarva-ratneṣu-amīpañcadoṣāḥsādhāraṇāḥ-matāḥ
kṣetratoyabhavādoṣāratneṣunalagantite
kṣetra-toya-bhavāḥ-doṣāḥ-ratneṣunalagantite
hariśvetaṃlaghusnigdhaṃraśmivannirmalaṃmahat
hariśvetamlaghusnigdhamraśmivat-nirmalammahat-
khyātamtoyaprabhaṃvṛttaṃmauktikaṃnavadhāśubham
khyātamtoya-prabhamvṛttammauktikamnavadhāśubham
sukṣmāṅgamnirmalaśyāmamtāmrābhaṃlavaṇopamam
sukṣma-aṅgamnirmala-śyāmamtāmra-ābhamlavaṇa-upamam
ardhaṃcavikaṭamgranthikaṃmauktikaṃtyajet
ardhamcavikaṭamgranthikammauktikamtyajet-
yāvanmūlyamsitasyātramuktāratnasyakīrtitam
yāvat-mūlyamsitasya-atramuktāratnasyakīrtitam
caturthāṃśavihīnaṃcakartavyamratnakemaṇau
caturtha-aṃśa-vihīnamcakartavyamratnakemaṇau
badarīphalamātraṃtuuditārkasamaprabham
badarī-phala-mātramtuudita-arka-sama-prabham
sacchidraṃkarkaśaṃkṣaudraṃraktābhaṃcasabindukam
sa=-chidramkarkaśamkṣaudramrakta-ābhamcasa-bindukam
malinaṃniṣprabhaṃcitraṃbhagnamtumauktikaṃtyajet
malinamniṣprabhamcitrambhagnamtumauktikamtyajet-
tuṅgamindusamābhāsaṃmuktāratnamamaulyakam
tuṅgamindu-sama-ābhāsammuktāratnamamaulyakam
śvetavarṇobhavedvipraḥkṣatriyaścārkasaṃnibhaḥ
śveta-varṇaḥ-bhavet-vipraḥkṣatriyaḥ-ca-arka-saṃnibhaḥ
rājyasampatsutānsaukhyaṃgajavājipuraḥsaram
rājya-sampad-sutānsaukhyamgaja-vāji-puraḥsaram
prāpnotyevasajātiḥsyādgṛhenirdoṣaśaṅkhajam
prāpnoti-evasajātiḥsyāt-gṛhenirdoṣa-śaṅkhajam
suvṛttaṃsuprabhaṃśvetaṃguñjāmātramca
su-vṛttamsu-prabhamśvetamguñjā-mātramca
pañcaviṃśatimaulyaṃcaratnaśāstrehyudāhṛtam
pañcaviṃśati-maulyamcaratna-śāstrehi-udāhṛtam
kṣīyatecayathāmuktātathāmaulyaṃhihīyate
kṣīyatecayathāmuktātathāmaulyamhihīyate
uttamaṃmauktikaṃkoṭimūlyasyabhājanam
uttamammauktikamkoṭi-mūlyasyabhājanam
mauktikeyadisaṃdehaḥkṛtrimesahaje'pivā
mauktikeyadisaṃdehaḥkṛtrimesahaje-apivā
parīkṣātatrakartavyāratnaśāstraviśāradaiḥ
parīkṣātatrakartavyāratna-śāstra-viśāradaiḥ
svedayedagnināvāpiśvetavastreṇaveṣṭayet
svedayet-agnināvā-apiśveta-vastreṇaveṣṭayet-
hastemauktikamādāyaśālituṣyenamardayet
hastemauktikamādāyaśāli-tuṣyenamardayet-
kṛtrimaṃbhaṅgamāyātisahajaṃcātidīpyate
kṛtrimambhaṅgamāyātisahajamca-ati-dīpyate
viśvaprakāśyamarakoṣasaśeṣarājau
viśva-prakāśi-amarakoṣa-sa-śeṣarājau
āyuḥśrutīnāmatulopakārakaṃdhanvantarigranthamatānusārakam
āyuḥ-śrutīnāmatula-upakārakamdhanvantari-grantha-mata-anusārakam
nirdeśalakṣaṇaparīkṣaṇanirṇayenanānāvidhauṣadhavicāraparāyaṇoyaḥ
nirdeśa-lakṣaṇa-parīkṣaṇa-nirṇayenanānāvidha-auṣadha-vicāra-parāyaṇaḥ-yaḥ
so'dhītyayatsakalamenamavaitisarvaṃtasmādayaṃjayatisarvanighaṇṭurājaḥ
saḥ-adhītyayat-sakalamenamavaitisarvamtasmāt-ayamjayatisarva-nighaṇṭu-rājaḥ
'pi
api
muhyatyavaśyamanavekṣyanighaṇṭumenaṃtasmādayaṃviracitohitāya
muhyati-avaśyamanavekṣyanighaṇṭumenamtasmāt-ayamviracitaḥ-hitāya
anabhyāsenadhānuṣkastrayohāsyasyabhājanam
anabhyāsenadhānuṣkaḥ-trayaḥ-hāsyasyabhājanam
nānādeśaviśeṣabhāṣitavaśādyatsaṃskṛtaprākṛtāpabhraṃśādikanāmninaivagaṇanādravyoccayavyāhṛtau
nānā-deśa-viśeṣa-bhāṣita-vaśāt-yat-saṃskṛta-prākṛta-apabhraṃśa-ādika-nāmnina-evagaṇanādravya-uccaya-vyāhṛtau
tasmādatratuyāvatāstyupakṛtistāvanmayāgṛhyatepāthodaiḥparipīyatekimakhilaṃtadvārinidheḥ
tasmāt-atratuyāvatā-asti-upakṛtiḥ-tāvat-mayāgṛhyatepāthodaiḥparipīyatekimakhilamtat-vārinidheḥ
ābhīragopālapulindatāpasāḥpānthāstathānye'picavanyapāragāḥ
ābhīra-gopāla-pulinda-tāpasāḥpānthāḥ-tathā-anye-apicavanya-pāragāḥ
parīkṣyatebhyotataḥprayojayet
parīkṣyatebhyaḥ-tatas-prayojayet-
nānābhidheyamathayatraśivāsamaṅgāśyāmādināmanigameṣuniveśitaṃyat
nānā-abhidheyamathayatraśivā-samaṅgā-śyāmā-ādi-nāmanigameṣuniveśitamyat-
prastāvavīryarasayogavaśādamuṣyabuddhyāvimṛśyabhiṣajāṃcadhṛtirvidheyā
prastāva-vīrya-rasa-yoga-vaśāt-amuṣyabuddhyāvimṛśyabhiṣajāmcadhṛtiḥ-vidheyā
nāmānikvacidiharūḍitaḥsvabhāvātdeśyoktyākvacanacalāñchanopamābhyām
nāmānikvacid-iharūḍitaḥsvabhāvāt-deśya-uktyākvacanacalāñchana-upamābhyām
vīryeṇakvaciditarāhvayādideśātdravyāṇāṃdhruvamitisaptadhoditāni
vīryeṇakvacid-itara-āhvaya-ādi-deśāt-dravyāṇāmdhruvamitisaptadhā-uditāni
tadupayuktatayetarāṇi
tad-upayukta-tayā-itarāṇi
kṣetrāvanīdharanadīnaratiryagādīnvyākhyāguṇairatisavistaramīritāni
kṣetra-avanīdhara-nadī-nara-tiryak-ādīnvyākhyā-guṇaiḥ-ati-sa-vistaramīritāni
ekaḥko'pisacetasāṃyadimudekalpetajalpeguṇastatrānye'pivinārthanāṃbahumatiṃsantaḥsvayaṃtanvate
ekaḥkaḥ-apisacetasāmyadimudekalpetajalpeguṇaḥ-tatra-anye-apivinā-arthanāmbahu-matimsantaḥsvayamtanvate
apyārdrīkṛtaśailasānugaśilāmāpīyacāndrīṃsudhāmambhodhiḥkumudairdṛśaścajagatāṃnandantikenārditāḥ
api-ārdrīkṛta-śaila-sa-anuga-śilāmāpīyacāndrīmsudhāmambhodhiḥkumudaiḥ-dṛśaḥ-cajagatāmnandantikena-arditāḥ
aprasiddhābhidhaṃcātrayadauṣadhamudīritam
aprasiddha-abhidhamca-atrayat-auṣadhamudīritam
tasyābhidhāvivekaḥsyādekārthādinirūpaṇe
tasya-abhidhā-vivekaḥsyāt-ekārtha-ādi-nirūpaṇe
rambhāśyāmādināmnāyesvargastrītaruṇītica
rambhā-śyāmā-ādi-nāmnāyesvarga-strī-taruṇī-itica
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card