input_text
stringlengths
2
248
target_text
stringlengths
2
256
arthānānārthatantroktāstyaktāste'sminnapārthakāḥ
arthāḥ-nānā-artha-tantra-uktāḥ-tyaktāḥ-te-asmin=-apārthakāḥ
vyaktiḥkṛtātrakarṇāṭamahārāṣṭrīyabhāṣayā
vyaktiḥkṛtā-atrakarṇāṭa-mahārāṣṭrīya-bhāṣayā
āndhralāṭādibhāṣāstujñātavyāstaddvayāśrayāḥ
āndhra-lāṭa-ādi-bhāṣāḥ-tujñātavyāḥ-tad-dvaya-āśrayāḥ
etat
etat-
atrānūpādirasmādavanirathaguxūcīśatāhvādikodvautatprānteparpaṭādistaduparipaṭhitaupippalīmūlakādiḥ
atra-anūpa-ādiḥ-asmāt-avaniḥ-athaguxūcī-śatāhvā-ādikaḥ-dvautad-prānteparpaṭa-ādiḥ-tad-uparipaṭhitaupippalī-mūlaka-ādiḥ
śālmalyādiḥprabhadrādikamanukaravīrādirāmrādiranyastasyāgrecandanādistadanunigaditaḥkomalaḥkāñcanādiḥ
śālmalī-ādiḥprabhadra-ādikamanukaravīra-ādiḥ-āmra-ādiḥ-anyaḥ-tasya-agrecandana-ādiḥ-tadanunigaditaḥkomalaḥkāñcana-ādiḥ
ekārthādistadetaistrikaraparicitaiḥprātibhonmeṣasargaṃvargairāsādyavaidyonijamatahṛdayeniścinotu
ekārtha-ādiḥ-tat-etaiḥ-tri-kara-paricitaiḥprātibha-unmeṣa-sargamvargaiḥ-āsādyavaidyaḥ-nija-mata-hṛdayeniścinotu
kāśmīreṇakapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavīdhāmnāpratiṣṭhāpitā
kāśmīreṇakapardi-pāda-kamala-dvaṃdva-arcana-upārjita-śrī-saubhāgya-yaśaḥ-pratāpa-padavīdhāmnāpratiṣṭhāpitā
anyatravidyamānatvādupayogānavekṣaṇāt
anyatravidyamāna-tvāt-upayoga-anavekṣaṇāt
vṛthāvistarabhītyācanoktoguṇagaṇomayā
vṛthāvistara-bhītyācana-uktaḥ-guṇa-gaṇaḥ-mayā
śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyāradaprāntottambhitasaṃbhṛtābdagalitaiḥśītairapāṃśīkaraiḥ
śrīkaṇṭha-acala-mekhalā-pariṇamat-kumbhi-indra-buddhyārada-prānta-uttambhita-saṃbhṛta-abda-galitaiḥśītaiḥ-apāmśīkaraiḥ
nirvāṇemadasaṃjvarepramuditastenātapatraśriyaṃtanvānenanirantaraṃdiśatuvaḥśrīvighnarājomudam
nirvāṇemada-saṃjvarepramuditaḥ-tena-ātapatra-śriyamtanvānenanirantaramdiśatuvaḥśrī-vighnarājaḥ-mudam
karpūrakṣodagauraṃdhṛtakapilajaṭaṃtrīkṣaṇaṃcandramauliṃsaudhaṃkuṇxaṃsudhāṃśuṃvarayutamabhayaṃdoścatuṣkedadhānam
karpūra-kṣoda-gauramdhṛta-kapila-jaṭamtrīkṣaṇamcandramaulimsaudhamkuṇxamsudhāṃśumvara-yutamabhayamdos-catuṣkedadhānam
vāmotsaṅgevahantaṃvividhamaṇigaṇālaṃkṛtāmujjvalāṅgīṃśarvāṇīṃsvānurūpāṃtamaniśamamṛteśākhyamīśaṃsmarāmi
vāma-utsaṅgevahantamvividha-maṇi-gaṇa-alaṃkṛtāmujjvala-aṅgīmśarvāṇīmsva-anurūpāmtam-aniśam-amṛteśa-ākhyamīśamsmarāmi
śambhuṃpraṇamyaśirasāsvagurūnupāsyapitroḥpadābjayugalepraṇipatyabhaktyā
śambhumpraṇamyaśirasāsva-gurūnupāsyapitroḥpada-abja-yugalepraṇipatyabhaktyā
vighneśitāramadhigamyasarasvatīṃcaprārambhibhaiṣajahitāyanighaṇṭurājaḥ
vighna-īśitāramadhigamyasarasvatīmcaprārambhibhaiṣaja-hitāyanighaṇṭu-rājaḥ
nānākṣauṇījanānājalamṛgasahitaṃnirjharavrātaśītaṃśailākīrṇaṃkanīyaḥkuraramukhakhagālaṃkṛtaṃtāmrabhūmi
nānā-kṣauṇīja-nānā-jala-mṛga-sahitamnirjhara-vrāta-śītamśaila-ākīrṇamkanīyaḥkurara-mukha-khaga-alaṃkṛtamtāmra-bhūmi
bibhradvrīhyādikaṃyatsthalamativipulaṃnīrasaṃyattvanuṣṇaṃpittaghnaṃśleṣmavātapradamudararujāpāmadaṃsyādanūpam
bibhrat-vrīhi-ādikamyat-sthalamati-vipulamnīrasamyat-tu-anuṣṇampitta-ghnamśleṣma-vāta-pradamudara-rujā-pāma-damsyāt-anūpam
taccoktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahadbahuvārimukhyam
tat-ca-ukta-kṛtsna-nija-lakṣaṇa-dhāri-bhūri-chāyā-āvṛta-antara-vahat-bahu-vāri-mukhyam
īṣatprakāśasalilaṃyadimadhyamaṃtatetaccanātibahalāmbubhavetkanīyaḥ
īṣat-prakāśa-salilamyadimadhyamamtat-etat-cana-ati-bahala-ambubhavet-kanīyaḥ
yatrānūpaviparyayastanutṛṇāstīrṇādharādhūsarāmudgavrīhiyavādidhānyaphaladātīvroṣmavatyuttamā
yatra-ānūpa-viparyayaḥ-tanu-tṛṇa-āstīrṇādharādhūsarāmudga-vrīhi-yava-ādi-dhānya-phala-dātīvra-uṣmavatī-uttamā
prāyaḥpittavivṛddhiruddhatabalāḥsyurnīrajaḥprāṇinogāvo'jāścapayaḥkṣarantibahutatkūpejalaṃjāṅgalam
prāyas-pitta-vivṛddhiḥ-uddhata-balāḥsyuḥ-nīrajaḥprāṇinaḥ-gāvaḥ-ajāḥ-capayaḥkṣarantibahutad-kūpejalamjāṅgalam
etaccamukhyamuditaṃsvaguṇaiḥsamagramalpālpabhūruhayutaṃyadimadhyamaṃtat
etat-camukhyamuditamsva-guṇaiḥsamagramalpa-alpa-bhūruha-yutamyadimadhyamamtat-
taccāpikūpakhananesulabhāmbuyattajjñeyaṃkanīyaitijāṅgalakaṃtrirūpam
tat-ca-apikūpa-khananesulabha-ambuyat-tat-jñeyamkanīyaḥ-itijāṅgalakamtrirūpam
lakṣmonmīlatiyatrakiṃcidubhayostajjāṅgalānūpayorgodhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ
lakṣma-unmīlatiyatrakiṃcid-ubhayoḥ-tat-jāṅgala-anūpayoḥ-godhūma-ulvaṇa-yāvanāla-vilasat-māṣa-ādi-dhānya-udbhavaḥ
nānāvarṇamaśeṣajantusukhadaṃdeśaṃbudhāmadhyamaṃdoṣodbhūtivikopaśāntisahitaṃsādhāraṇaṃtaṃviduḥ
nānā-varṇamaśeṣa-jantu-sukha-damdeśambudhāḥ-madhyamamdoṣa-udbhūti-vikopa-śānti-sahitamsādhāraṇamtamviduḥ
taccasādhāraṇaṃdvedhānūpajāṅgalayoḥparam
tat-casādhāraṇamdvedhā-ānūpa-jāṅgalayoḥparam
mukhyaṃtaddeśavaiṣamyānnāstisādhāraṇaṃkvacit
mukhyamtad-deśa-vaiṣamyāt-na-astisādhāraṇamkvacid-
sūkṣmatvāllakṣmatattvasyatadvidhairvedamiṣyate
sūkṣma-tvāt-lakṣmatattvasyatadvidhaiḥ-vā-idamiṣyate
kṣetrabhedaṃpravakṣyāmiśivenākhyātamañjasā
kṣetra-bhedampravakṣyāmiśivena-ākhyātamañjasā
brāhmaṃkṣātraṃcavaiśyīyaṃśaudraṃcetiyathākramāt
brāhmamkṣātramcavaiśyīyamśaudramca-itiyathākramāt-
tatrakṣetrebrahmabhūmīruhāḍyaṃvārisphāraṃyatkuśāṅkūrakīrṇam
tatrakṣetrebrahma-bhūmīruha-āḍyamvāri-sphāramyat-kuśa-aṅkūra-kīrṇam
ramyaṃyaccaśvetamṛtsnāsametaṃtadvyācaṣṭebrāhmamityaṣṭamūrtiḥ
ramyamyat-caśveta-mṛtsnā-sametamtat-vyācaṣṭebrāhmamiti-aṣṭamūrtiḥ
tāmrabhūmivalayaṃvibhūdharaṃyanmṛgendramukhasaṃkulaṃkulam
tāmra-bhūmi-valayamvibhūdharamyat-mṛgendra-mukha-saṃkulamkulam
ghoraghoṣikhadirādidurgamaṃkṣātrametaduditaṃpinākinā
ghora-ghoṣikhadira-ādi-durgamamkṣātrametat-uditampinākinā
śātakumbhanibhabhūmibhāsvaraṃsvarṇareṇunicitaṃvidhānavat
śātakumbha-nibha-bhūmi-bhāsvaramsvarṇa-reṇu-nicitamvidhāna-vat
siddhakiṃnarasuparvasevitaṃvaiśyamākhyadidaminduśekharaḥ
siddha-kiṃnara-suparva-sevitamvaiśyamākhyat-idaminduśekharaḥ
śyāmasthalāḍyaṃbahuśasyabhūtidaṃlasattṛṇairbabbulavṛkṣavṛddhidam
śyāma-sthala-āḍyambahu-śasya-bhūti-damlasat-tṛṇaiḥ-babbula-vṛkṣa-vṛddhi-dam
dhānyodbhavaiḥkarṣakalokaharṣadaṃjagādaśaudraṃjagatauvṛṣadhvajaḥ
dhānya-udbhavaiḥkarṣaka-loka-harṣa-damjagādaśaudramjagatauvṛṣadhvajaḥ
dravyaṃkṣetrāduditamanaghaṃbrāhmatatsiddhidāyikṣatrādutthaṃvalipalitajidviśvarogāpahāri
dravyamkṣetrāt-uditamanaghambrāhmatat-siddhi-dāyikṣatrāt-utthamvali-palita-jit-viśva-roga-apahāri
vaiśyājjātaṃprabhavatitarāṃdhātulohādisiddhauśaudrādetajjanitamakhilavyādhividrāvakaṃdrāk
vaiśyāt-jātamprabhavatitarāmdhātu-loha-ādi-siddhauśaudrāt-etat-janitamakhila-vyādhi-vidrāvakamdrāk-
brahmāśakraḥkiṃnareśastathābhūrityeteṣāṃdevatāḥsyuḥkrameṇa
brahmāśakraḥkiṃnareśaḥ-tathābhūḥ-iti-eteṣāmdevatāḥsyuḥkrameṇa
proktāstatraprāgumāvallabhenapratyekaṃtepañcabhūtānivakṣye
proktāḥ-tatraprāk-umāvallabhenapratyekamtepañcabhūtānivakṣye
pītasphuradvalayaśarkarilāśmaramyaṃpītaṃyaduttamamṛgaṃcaturasrabhūtam
pīta-sphurat-valaya-śarkarila-aśma-ramyampītamyat-uttama-mṛgamcaturasra-bhūtam
prāyaścapītakusumānvitavīrudāditatpārthivaṃkaṭhinamudyadaśeṣatastu
prāyas-capīta-kusuma-anvita-vīrudh-āditat-pārthivamkaṭhinamudyat-aśeṣatas-tu
ardhacandrākṛtiśvetaṃkamalābhaṃdṛṣaccitam
ardhacandra-ākṛti-śvetamkamala-ābhamdṛṣad-citam
nadīnadajalākīrṇamāpyaṃtatkṣetramucyate
nadīnada-jala-ākīrṇamāpyamtat-kṣetramucyate
khadirādidrumākīrṇaṃbhūricitrakaveṇukam
khadira-ādi-druma-ākīrṇambhūri-citraka-veṇukam
trikoṇaṃraktapāṣāṇaṃkṣetraṃtaijasamuttamam
tri-koṇamrakta-pāṣāṇamkṣetramtaijasamuttamam
dhūmrasthalaṃdhūmradṛṣatparītaṃṣaṭkoṇakaṃtūrṇamṛgāvakīrṇam
dhūmra-sthalamdhūmra-dṛṣad-parītamṣaṣ-koṇakamtūrṇa-mṛga-avakīrṇam
śākaistṛṇairañcitarūkṣavṛkṣakaṃprakārametatkhaluvāyavīyam
śākaiḥ-tṛṇaiḥ-añcita-rūkṣa-vṛkṣakamprakārametat-khaluvāyavīyam
nānāvarṇaṃvartulaṃtatpraśastaṃprāyaḥśubhraṃparvatākīrṇamuccaiḥ
nānā-varṇamvartulamtat-praśastamprāyas-śubhramparvata-ākīrṇamuccais-
yaccasthānaṃpāvanaṃdevatānāṃprāhakṣetraṃtrīkṣaṇastvāntarikṣam
yat-casthānampāvanamdevatānāmprāhakṣetramtrīkṣaṇaḥ-tu-āntarikṣam
dravyaṃvyādhiharaṃbalātiśayakṛtsvādusthiraṃpārthivaṃsyādāpyaṃkaṭukaṃkaṣāyamakhilaṃśītaṃcapittāpaham
dravyamvyādhi-harambala-atiśaya-kṛt-svādusthirampārthivamsyāt-āpyamkaṭukamkaṣāyamakhilamśītamcapitta-apaham
yattiktaṃlavaṇaṃcadīpyamarujiccoṣṇaṃcatattaijasaṃvāyavyaṃtuhimoṣṇamamlamabalaṃsyānnābhasaṃnīrasam
yat-tiktamlavaṇamcadīpya-maru-jit-ca-uṣṇamcatat-taijasamvāyavyamtuhima-uṣṇamamlamabalamsyāt-nābhasamnīrasam
brahmāviṣṇuścarudro'smādīśvaro'thasadāśivaḥ
brahmāviṣṇuḥ-carudraḥ-asmāt-īśvaraḥ-athasadāśivaḥ
ityetāḥkāmataḥpañcakṣetrabhūtādhidevatāḥ
iti-etāḥkāmataḥpañcakṣetra-bhūta-adhidevatāḥ
jitvājavādajarasainyamihājahāravīraḥpurāyudhisudhākalaśaṃgarutmān
jitvājavāt-ajara-sainyamiha-ājahāravīraḥpurāyudhisudhā-kalaśamgarutmān
kīrṇaistadābhuvisudhāśakalaiḥkilāsīdvṛkṣādikaṃsakalamasyasudhāṃśurīśaḥ
kīrṇaiḥ-tadābhuvisudhā-śakalaiḥkila-āsīt-vṛkṣa-ādikamsakalamasyasudhāṃśuḥ-īśaḥ
tatrotpannāstūttamekṣetrabhāgevipruṣoyatrayatra
tatra-utpannāḥ-tu-uttamekṣetra-bhāgevipruṣaḥ-yatrayatra
kṣauṇījādidravyabhūyaṃprapannāstāstāḥsaṃjñābibhratetatrabhūyaḥ
kṣauṇīja-ādi-dravya-bhūyamprapannāḥ-tāḥ-tāḥsaṃjñāḥ-bibhratetatrabhūyas-
evaṃkṣetrānuguṇyenatajjāviprādivarṇinaḥ
evamkṣetra-ānuguṇyenatad-jāḥ-vipra-ādi-varṇinaḥ
yadivālakṣaṇaṃvakṣyāmyamohāyamanīṣiṇām
yadivālakṣaṇamvakṣyāmi-amohāyamanīṣiṇām
kisalayakusumeprakāṇxaśākhādiṣuviśadeṣuvadantiviprametān
kisalaya-kusumeprakāṇxa-śākhā-ādiṣuviśadeṣuvadantiviprametān
narapatimatilohiteṣuvaiśyaṃkanakanibheṣusitetareṣuśūdram
narapatim-ati-lohiteṣuvaiśyamkanaka-nibheṣusitetareṣuśūdram
viprādijātisambhūtānviprādiṣvevayojayet
vipra-ādi-jāti-sambhūtānvipra-ādiṣu-evayojayet-
guṇāḍyānapivṛkṣādīnprātilomyaṃnacācaret
guṇa-āḍyānapivṛkṣa-ādīnprātilomyamnaca-ācaret
viproviprādyeṣuvarṇeṣurājārājanyādauvaiśyamukhyeṣuvaiśyaḥ
vipraḥ-vipra-ādyeṣuvarṇeṣurājārājani-ādauvaiśya-mukhyeṣuvaiśyaḥ
śūdraḥśūdrādyeṣuśastaṃguṇāḍyaṃdravyaṃnaivaprātilomyenakiṃcit
śūdraḥśūdra-ādyeṣuśastamguṇa-āḍyamdravyamna-evaprātilomyenakiṃcid-
vanaspatiścāpisaevavānaspatyaḥkṣupovīrudathauṣadhīśca
vanaspatiḥ-ca-apisaḥ-evavānaspatyaḥkṣupaḥ-vīrudh-atha-auṣadhīḥ-ca
jñeyaḥso'travanaspatiḥphalatiyaḥpuṣpairvinātaiḥphalaṃvānaspatyaitismṛtastanurasauhrasvaḥkṣupaḥkathyate
jñeyaḥsaḥ-atravanaspatiḥphalatiyaḥpuṣpaiḥ-vinātaiḥphalamvānaspatyaḥ-itismṛtaḥ-tanuḥ-asauhrasvaḥkṣupaḥkathyate
yāvellatyagamādisaṃśrayavaśādeṣātuvallīmatāśālyādiḥpunaroṣadhiḥphalaparīpākāvasānānvitā
yāvellati-agama-ādi-saṃśraya-vaśāt-eṣātuvallīmatāśāli-ādiḥpunaroṣadhiḥphala-parīpāka-avasāna-anvitā
strīpuṃnapuṃsakatvenatraividhyaṃsthāvareṣvapi
strī-puṃnapuṃsaka-tvenatraividhyamsthāvareṣu-api
śṛṇuvakṣyāmitallakṣmavyaktamatrayathākramam
śṛṇuvakṣyāmitat-lakṣmavyaktamatrayathākramam
ikṣuveṇutaruvīrudādayaḥskandhakāṇxaphalapuṣpapallavaiḥ
ikṣu-veṇu-taru-vīrudh-ādayaḥskandha-kāṇxa-phala-puṣpa-pallavaiḥ
snigdhadīrghatanutāmanoramāstāḥstriyaḥkhalumatāvipaścitām
snigdha-dīrgha-tanu-tā-manoramāḥ-tāḥstriyaḥkhalumatāḥ-vipaścitām
yatrapuṣpapravālādinātidīrghaṃnacālpakam
yatrapuṣpa-pravāla-ādina-ati-dīrghamnaca-alpakam
sthūlaṃparuṣamityeṣapumānuktomanīṣibhiḥ
sthūlamparuṣamiti-eṣapumānuktaḥ-manīṣibhiḥ
strīpuṃsayoryatravibhātilakṣmadvayorapiskandhaphalādikeṣu
strīpuṃsayoḥ-yatravibhātilakṣmadvayoḥ-apiskandha-phala-ādikeṣu
saṃdehadaṃnaikatarāvadhārinapuṃsakaṃtadvibudhāvadanti
saṃdeha-damna-ekatara-avadhārinapuṃsakamtat-vibudhāḥ-vadanti
dravyaṃpumānsyādakhilasyajantorārogyadaṃtadbalavardhanaṃca
dravyampumānsyāt-akhilasyajantoḥ-ārogya-damtad-bala-vardhanamca
strīdurbalāsvalpaguṇāguṇāḍyāstrīṣvevanakvāpinapuṃsakaḥsyāt
strīdurbalāsu-alpa-guṇāguṇa-āḍyāstrīṣu-evanakva-apinapuṃsakaḥsyāt-
yadistriyaḥstrīṣukṛtāguṇāḍyāḥklībānituklībaśarīrabhājām
yadistriyaḥstrīṣukṛtāḥ-guṇa-āḍyāḥklībānituklība-śarīra-bhājām
kṣutpipāsācanidrācavṛkṣādiṣvapilakṣyate
kṣudh-pipāsācanidrācavṛkṣa-ādiṣu-apilakṣyate
mṛjjalādānatastvādyeparṇasaṃkocitāntimā
mṛd-jala-ādānataḥ-tu-ādyeparṇa-saṃkocita-antimā
yatkāṭhinyesākṣitiryodbhavo'mbhastejastūṣmāvardhateyatsavātaḥ
yat-kāṭhinyesākṣitiḥ-yā-udbhavaḥ-ambhaḥ-tejaḥ-tu-ūṣmāvardhateyat-savātaḥ
itthaṃimaṃvargaṃpaṭhitvānaraḥ
itthamimamvargampaṭhitvānaraḥ
prāpnotyāśubhiṣakprayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam
prāpnoti-āśubhiṣak-prayoga-viṣaya-prāvīṇya-pārīṇa-tā-ahaṃkurvāṇa-suparva-saṃsad-agadaṅkāra-kriyā-kauśalam
asūtasutamīśvaraḥśrutayaśāyam
asūtasutamīśvaraḥśruta-yaśāḥ-yam
amuṣyanṛharīśituḥkṛtivarasyavargaḥkṛtāvasāvagamadādimaḥsadabhidhānacūxāmaṇau
amuṣyanṛhari-īśituḥkṛti-varasyavargaḥkṛtau=-asau=-agamat-ādimaḥsat-abhidhāna-cūxāmaṇau
atha
atha
avanirudadhivastrāgauḥkṣamākṣauṇirurvīkurapivasumatīrākāśyapīratnagarbhā
avaniḥ-udadhi-vastrāgauḥkṣamākṣā-oṇiḥ-urvīkuḥ-apivasumatī-irākāśyapīratnagarbhā
viśvambharādyājagatīkṣitīrasāpṛthvīcagotrāpṛthivīpṛthurmahī
viśvambharā-ādyājagatīkṣitiḥ-rasāpṛthvīcagotrāpṛthivīpṛthuḥ-mahī
kṣauṇīsarvasahānantābhūtamātācaniścalā
kṣauṇīsarvasahā-anantābhūtamātācaniścalā
bhūmībījaprasūḥśyāmākroxakāntācakīrtitā
bhūmībījaprasūḥśyāmākroxakāntācakīrtitā
sābhūmirurvarākhyāyāsarvaśasyodbhavapradā
sābhūmiḥ-urvarā-ākhyāyāsarva-śasya-udbhava-pradā
samastavastūdbhavanādurvarānāmabhūriyam
samasta-vastu-udbhavanāt-urvarānāmabhūḥ-iyam
mṛnmṛttikāpraśastāsāmṛtsāmṛtsneticeṣyate
mṛd-mṛttikāpraśastāsāmṛtsāmṛtsnā-itica-iṣyate
kṣārāmṛdūṣarodeśastadvānūṣaram
kṣārāḥ-mṛdu-uṣaraḥ-deśaḥ-tadvānūṣaram
khilamaprahataṃprāhurdhanvātumarurucyate
khilamaprahatamprāhuḥ-dhanvātumaruḥ-ucyate