input_text
stringlengths
2
248
target_text
stringlengths
2
256
maruprāyastuyodeśaḥsacoktojāṅgalābhidhaḥ
maru-prāyaḥ-tuyaḥ-deśaḥsaca-uktaḥ-jāṅgala-abhidhaḥ
kṛṣṇamṛtkṛṣṇabhūmiḥsyātpāṇxubhūmistupāṇxumṛt
kṛṣṇamṛd-kṛṣṇa-bhūmiḥsyāt-pāṇxu-bhūmiḥ-tupāṇxumṛd-
saśārkaraḥdeśoyaḥśarkarānvitaḥ
saśārkaraḥdeśaḥ-yaḥśarkarā-anvitaḥ
saikataḥsyātsikatilaḥsikatāvāṃścayobhavet
saikataḥsyāt-sikatilaḥsikatāvān=-cayaḥ-bhavet-
pradeśaḥsthānamākhyābhūravakāśaḥsthitiḥpadam
pradeśaḥsthānamākhyābhūḥ-avakāśaḥsthitiḥpadam
nadyambujairbhṛtodhānyairucyate
nadī-ambu-jaiḥ-bhṛtaḥ-dhānyaiḥ-ucyate
tutaireṣadeśaḥsyāddevamātṛkaḥ
tutaiḥ-eṣadeśaḥsyāt-devamātṛkaḥ
nadīvṛṣṭijalodbhūtairnānādhānyaiḥsamāvṛtaḥ
nadī-vṛṣṭi-jala-udbhūtaiḥ-nānā-dhānyaiḥsamāvṛtaḥ
deśodvayānugamanātsadvaimātṛkaucyate
deśaḥ-dvaya-anugamanāt-sadvaimātṛkaḥ-ucyate
mudgādīnāṃkṣetramudbhūtidaṃyattanmaudgīnaṃtathānyat
mudga-ādīnāmkṣetramudbhūti-damyat-tat-maudgīnamtathā-anyat-
vraiheyaṃsyātkiṃcaśāleyamevaṃcavidyāt
vraiheyamsyāt-kiṃcaśāleyamevamcavidyāt-
athamāṣyaṃmāṣīṇaṃumyamaumīnam
athamāṣyammāṣīṇamumyamaumīnam
tilyaṃtailīnaṃsyāditiṣaṣṭikyaṃcayavyaṃca
tilyamtailīnamsyāt-itiṣaṣṭikyamcayavyamca
śākāderyatraniṣpattiretatsyācchākaśākaṭam
śāka-ādeḥ-yatraniṣpattiḥ-etat-syāt-śākaśākaṭam
kṣitibhṛdaganagāvanīdharādristhirakudharāścadharādharodharaśca
kṣitibhṛt-aga-naga-avanīdhara-adri-sthira-kudharāḥ-cadharādharaḥ-dharaḥ-ca
ahāryaḥparvatogrāvākaṭakīapi
ahāryaḥparvataḥ-grāvākaṭakīapi
madhyamastunitambaḥsyātkaṭakaṃmekhalācasā
madhyamaḥ-tunitambaḥsyāt-kaṭakammekhalācasā
taṭetaṭīprapātaścaprasthesnuḥsānusānunī
taṭetaṭīprapātaḥ-caprasthesnuḥsānu-sānunī
śṛṅgaṃtuśikharaṃkūṭaṃkandarekandarādarī
śṛṅgamtuśikharamkūṭamkandarekandarādarī
bilaṃguhāśilāsandhirdevakhātaṃcagahvaram
bilamguhāśilā-sandhiḥ-devakhātamcagahvaram
pratyantagirayaḥpādāgaṇxaśailāścyutopalāḥ
pratyanta-girayaḥpādāḥ-gaṇxaśailāḥ-cyuta-upalāḥ
ākaraḥkhanirityuktodhātavogairikādayaḥ
ākaraḥkhaniḥ-iti-uktaḥ-dhātavaḥ-gairika-ādayaḥ
kānanaṃgahanaṃsatraṃkāntāraṃvipinaṃvanam
kānanamgahanamsatramkāntāramvipinamvanam
araṇyamaṭavīdāvodavaścavanavācakāḥ
araṇyamaṭavīdāvaḥ-davaḥ-cavana-vācakāḥ
nṛpālayeṣupramadavanamantaḥpurocitam
nṛpa-ālayeṣupramada-vanamantaḥpura-ucitam
mahāvanamaraṇyānīmahāraṇyaṃmahāṭavī
mahā-vanamaraṇyānīmahā-araṇyammahā-aṭavī
kujaḥkṣitiruho'ṅghripaḥśikharipādapauviṣṭaraḥkuṭhastaruranokahaḥkuruhabhūruhadrudrumāḥ
kujaḥkṣitiruhaḥ-aṅghripaḥśikhari-pādapauviṣṭaraḥkuṭhaḥ-taruḥ-anokahaḥkuruha-bhūruha-dru-drumāḥ
agonagavanaspatīviṭapiśākhibhūjāgamāmahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ
agaḥ-naga-vanaspatīviṭapi-śākhi-bhūja-agamāḥ-mahīja-dharaṇīruha-kṣitija-vṛkṣa-śāla-ādayaḥ
phalitaḥphalavāneṣaphalinaścaphalītathā
phalitaḥphalavāneṣaphalinaḥ-caphalītathā
phalegrahirabandhyoyaḥsyādamoghaphalodayaḥ
phalegrahiḥ-abandhyaḥ-yaḥsyāt-amogha-phala-udayaḥ
athāvakeśībandhyo'yaṃviphaloniṣphalo'phalaḥ
atha-avakeśībandhyaḥ-ayamviphalaḥ-niṣphalaḥ-aphalaḥ
uktauprāgātmanābhinnauvānaspatyavanaspatī
uktauprāk-ātmanābhinnauvānaspatya-vanaspatī
mūlaṃtunetraṃpādaḥsyādaṅghriścaraṇamityapi
mūlamtunetrampādaḥsyāt-aṅghriḥ-caraṇamiti-api
udbhedastvaṅkurojñeyaḥpraroho'ṅkūraityapi
udbhedaḥ-tu-aṅkuraḥ-jñeyaḥprarohaḥ-aṅkūraḥ-iti-api
arvāgbhāgo'syabudhnaḥsyātnitambaḥsapṛthurbhavet
arvāc-bhāgaḥ-asyabudhnaḥsyāt-nitambaḥsa-pṛthuḥ-bhavet-
prakāṇxaḥsyātkāṇxodaṇxaścakathyate
prakāṇxaḥsyāt-kāṇxaḥ-daṇxaḥ-cakathyate
latāstuśākhāḥskandhotthaśākhāstubhavantiśālāḥ
latāḥ-tuśākhāḥskandha-uttha-śākhāḥ-tubhavantiśālāḥ
jaṭāḥśirāstasyakilāvarohāḥśākhāśiphāmajjanisāramāhuḥ
jaṭāḥśirāḥ-tasyakila-avarohāḥśākhāśiphāḥ-majjanisāramāhuḥ
niṣkuṭaṃkoṭaraṃproktaṃtvacivalkaṃtuvalkalam
niṣkuṭamkoṭaramproktamtvacivalkamtuvalkalam
guxūcīcāthamūrvācapaṭolo'raṇyajastathā
guxūcīca-athamūrvācapaṭolaḥ-araṇyajaḥ-tathā
kākolīcadvidhāproktāmāṣaparṇītathāpare
kākolīcadvidhāproktāmāṣaparṇītathā-apare
mudgaparṇīcajīvantītrividhācāthaliṅginī
mudgaparṇīcajīvantītrividhāca-athaliṅginī
kaṭukośātakīcaivakapikacchustathāpare
kaṭukośātakīca-evakapikacchuḥ-tathā-apare
khalatākaṭutumbīcadevadālītathāsmṛtā
khalatākaṭutumbīcadevadālītathāsmṛtā
vandhyākarkoṭakīproktākaṭutuṇxyākhukarṇikā
vandhyākarkoṭakīproktākaṭutuṇxī-ākhukarṇikā
dvidhendravāruṇīcātrayavatikteśvarītathā
dvidhā-indravāruṇīca-atrayavatiktā-īśvarītathā
jyotiṣmatīdvidhācaivadvidhācagirikarṇikā
jyotiṣmatīdvidhāca-evadvidhācagirikarṇikā
moraṭaścāthacedindīvarāvastāntrikācasā
moraṭaḥ-ca-athaced-indīvarāvastāntrikācasā
somavallītathāvatsādanīgopālakarkaṭī
somavallītathāvatsādanīgopālakarkaṭī
kākatuṇxīdvidhācāthaguñjādvirvṛddhadāruca
kākatuṇxīdvidhāca-athaguñjādvis-vṛddhadāruca
kaivartītāmravallīcakāṇxīrīcāthajantukā
kaivartītāmravallīcakāṇxīrīca-athajantukā
amlaparṇītathāśaṅkhapuṣpīcāvartakītathā
amlaparṇītathāśaṅkhapuṣpīca-āvartakītathā
karṇasphoṭātathākaṭvīlatācaivāmṛtasravā
karṇasphoṭātathākaṭvīlatāca-eva-amṛtasravā
putradācapalāśīcavijñeyātranavābhidhā
putradācapalāśīcavijñeyā-atranava-abhidhā
sumatibhiritthamanuktāboddhavyāvīrudhaḥkramādetāḥ
sumatibhiḥ-itthamanuktāḥ-boddhavyāḥ-vīrudhaḥkramāt-etāḥ
asminvīrudvargenāmnācaguṇaiścakīrtyante
asminvīrudh-vargenāmnācaguṇaiḥ-cakīrtyante
sāpikvāpisphuṭamabhidhayākvāpicaprauḍibhaṅgyāproktānoktāprathitaviṣayesāpinaṣṭāṅkavākye
sā-apikvāpisphuṭamabhidhayākvāpicaprauḍi-bhaṅgyāproktāna-uktāprathita-viṣayesā-apinaṣṭa-aṅka-vākye
ihanayatroktānāmnāmaṅkādinirmitiḥ
ihanayatra-uktānāmnāmaṅka-ādi-nirmitiḥ
tatratatrāṣṭasaṃkhyaivajñeyāsarvatrasūribhiḥ
tatratatra-aṣṭa-saṃkhyā-evajñeyāsarvatrasūribhiḥ
yadyapikvāpinaṣṭāṅkasaṃkhyāniyatirīkṣyate
yadi-apikvāpinaṣṭa-aṅka-saṃkhyā-niyatiḥ-īkṣyate
tatrasphuṭatvabuddhyaivanoktāsaṃkhyetibudhyatām
tatrasphuṭa-tva-buddhyā-evana-uktāsaṃkhyā-itibudhyatām
dravyāṇāṃgaṇayaśoniyogavaśatovīryaṃpareprocireprācīnairnacatadvaśenanigameṣūktaścikitsākramaḥ
dravyāṇāmgaṇa-yaśaḥ-niyoga-vaśatas-vīryampareprocireprācīnaiḥ-nacatad-vaśenanigameṣu-uktaḥ-cikitsā-kramaḥ
tathānaivāsmābhirtadihapratyekaśaḥkathyate
tathāna-eva-asmābhiḥ-tat-ihapratyekaśaḥkathyate
jñeyāguxūcyamṛtavallyamṛtājvarāriḥśyāmāvarāsurakṛtāmadhuparṇikāca
jñeyāguxūcī-amṛtavallī-amṛtājvarāriḥśyāmāvarāsurakṛtāmadhuparṇikāca
chinnodbhavāmṛtalatācarasāyanīcachinnācasomalatikāmṛtasambhavāca
chinnodbhavā-amṛtalatācarasāyanīcachinnācasomalatikā-amṛtasambhavāca
vatsādanīchinnaruhāviśalyābhiṣakpriyākuṇxalinīvayaḥsthā
vatsādanīchinnaruhāviśalyābhiṣakpriyākuṇxalinīvayaḥsthā
jīvantikānāgakumārikācasyācchadmikāsaivacacaṇxahāsā
jīvantikānāgakumārikācasyāt-chadmikāsā-evacacaṇxahāsā
anyākandodbhavākandāmṛtāpiṇxaguxūcikā
anyākandodbhavākandāmṛtāpiṇxaguxūcikā
bahucchinnābahuruhāpiṇxāluḥkandarohiṇī
bahucchinnābahuruhāpiṇxāluḥkandarohiṇī
pūrvāsyāduttarā
pūrvāsyāt-uttarā
guxūcyorubhayoritthamekatriṃśadihābhidhāḥ
guxūcyoḥ-ubhayoḥ-itthamekatriṃśat-iha-abhidhāḥ
jñeyāguxūcīgururuṣṇavīryātiktākaṣāyājvaranāśinīca
jñeyāguxūcīguruḥ-uṣṇa-vīryātiktākaṣāyājvara-nāśinīca
dāhārtitṛṣṇāvamiraktavātapramehapāṇxubhramahāriṇīca
dāha-ārti-tṛṣṇā-vami-rakta-vāta-prameha-pāṇxu-bhrama-hāriṇīca
kandodbhavāguxūcīcakaṭūṣṇāsaṃnipātahāviṣaghnījvarabhūtaghnīvalīpalitanāśinī
kandodbhavāguxūcīcakaṭu-uṣṇāsaṃnipāta-hāviṣa-ghnījvara-bhūta-ghnīvalī-palita-nāśinī
mūrvādivyalatāmirāmadhurasādevītriparṇīmadhuśreṇībhinnadalāmarīmadhumatītiktāpṛthakparṇikā
mūrvādivyalatāmirāmadhurasādevītriparṇīmadhuśreṇībhinnadalā-amarīmadhumatītiktāpṛthakparṇikā
sukhoṣitāsnigdhaparṇīpīluparṇīmadhusravā
sukhoṣitāsnigdhaparṇīpīluparṇīmadhusravā
jvalanīgopavallīcety
jvalanīgopavallīca-iti-
syātpaṭolaḥkaṭuphalaḥkulakaḥkarkaśacchadaḥ
syāt-paṭolaḥkaṭuphalaḥkulakaḥkarkaśacchadaḥ
rājanāmāmṛtaphalaḥpāṇxuḥpāṇxuphalomataḥ
rājanāmā-amṛtaphalaḥpāṇxuḥpāṇxuphalaḥ-mataḥ
bījagarbhonāgaphalaḥkuṣṭhāriḥkāsamardanaḥ
bījagarbhaḥ-nāgaphalaḥkuṣṭhāriḥkāsamardanaḥ
paṭolaḥkaṭutiktoṣṇaḥraktapittabalāsajit
paṭolaḥkaṭu-tikta-uṣṇaḥrakta-pitta-balāsa-jit
kākolīmadhurākākīkālikāvāyasolikā
kākolīmadhurākākīkālikāvāyasolikā
kṣīrācadhvāṅkṣikāvīrāśuklādhīrācamedurā
kṣīrācadhvāṅkṣikāvīrāśuklādhīrācamedurā
dhvāṅkṣolīsvādumāṃsīcavayaḥsthācaivajīvinī
dhvāṅkṣolīsvādumāṃsīcavayaḥsthāca-evajīvinī
ityeṣākhalukākolījñeyāpañcadaśāhvayā
iti-eṣākhalukākolījñeyāpañcadaśa-āhvayā
kākolīmadhurāsnigdhākṣayapittānilārtinut
kākolīmadhurāsnigdhākṣaya-pitta-anila-ārti-nud-
raktadāhajvaraghnīcakaphaśukravivardhanī
rakta-dāha-jvara-ghnīcakapha-śukra-vivardhanī
dvitīyākṣīrakākolīkṣīraśuklāpayasvinī
dvitīyākṣīrakākolīkṣīraśuklāpayasvinī
jīvavallījīvaśuklāsyādityeṣānavāhvayā
jīvavallījīvaśuklāsyāt-iti-eṣānava-āhvayā
rasavīryavipākeṣukākolyāsadṛśīcasā
rasa-vīrya-vipākeṣukākolyāsadṛśīcasā
māṣaparṇītukāmbojīkṛṣṇavṛntāmahāsahā
māṣaparṇītukāmbojīkṛṣṇavṛntāmahāsahā
ārdramāṣāmāṃsamāṣāmaṅgalyāhayapucchikā
ārdramāṣāmāṃsamāṣāmaṅgalyāhayapucchikā
haṃsamāṣāśvapucchācapāṇxurāmāṣapattrikā
haṃsamāṣā-aśvapucchācapāṇxurāḥ-māṣapattrikā
kalyāṇīvajramūlīcaśāliparṇīvisāriṇī
kalyāṇīvajramūlīcaśāliparṇīvisāriṇī
ityeṣāmāṣaparṇīsyādekaviṃśatināmakā
iti-eṣāmāṣaparṇīsyāt-ekaviṃśati-nāmakā
māṣaparṇīrasetiktāvṛṣyādāhajvarāpahā
māṣaparṇīrasetiktāvṛṣyādāha-jvara-apahā
śukravṛddhikarībalyāśītalāpuṣṭivardhinī
śukra-vṛddhi-karībalyāśītalāpuṣṭi-vardhinī
mudgaparṇīkṣudrasahāśimbīmārjāragandhikā
mudgaparṇīkṣudrasahāśimbīmārjāragandhikā
vanajāriṅgiṇīhrasvāsūryaparṇīkuraṅgikā
vanajāriṅgiṇīhrasvāsūryaparṇīkuraṅgikā
kāṃsikākākamudgācavanamudgāvanodbhavā
kāṃsikākākamudgācavanamudgāvanodbhavā