input_text
stringlengths
2
248
target_text
stringlengths
2
256
tenatāvadbhuktamyāvattṛptaiti
tenatāvat-bhuktamyāvat-tṛptaḥ-iti
tatsaṃtarpitendriyobhagavatomukhaṃvyavalokayitumārabdhaḥ
tad-saṃtarpita-indriyaḥ-bhagavataḥ-mukhamvyavalokayitum-ārabdhaḥ
bhagavānāhavatsasvāgatatṛpto'sitṛpto'smibhagavan
bhagavān-āhavatsasvāgatatṛptaḥ-asitṛptaḥ-asmibhagavan
vatsayadyevamapaścimaṃkavalaṃgṛhāṇaantardhāsyatyeṣapātraiti
vatsayadi-evam-apaścimamkavalamgṛhāṇaantardhāsyati-eṣapātre-iti
tenāpaścimakavalogṛhītaḥso'ntarhitaḥ
tena-apaścima-kavalaḥ-gṛhītaḥsaḥ-antarhitaḥ
bhagavāndakṣiṇādeśanāṃkṛtvāprakrāntaḥ
bhagavāndakṣiṇādeśanāmkṛtvāprakrāntaḥ
caramabhavikaḥsasattvobhagavantaṃpṛṣṭhataḥpṛṣṭhataḥsamanubaddhaḥ
caramabhavikaḥsasattvaḥ-bhagavantampṛṣṭhatas-pṛṣṭhatas-samanubaddhaḥ
yāvadbhagavānvihāraṃgatvāpurastādbhikṣusaṃghasyaprajñaptaevāsaneniṣaṇṇaḥ
yāvat-bhagavānvihāramgatvāpurastāt-bhikṣu-saṃghasyaprajñapte-eva-āsaneniṣaṇṇaḥ
so'pibhagavataḥpādauśirasāvanditvāekānteniṣaṇṇaḥ
saḥ-apibhagavataḥpādauśirasāvanditvāekānteniṣaṇṇaḥ
bhagavānsaṃlakṣayatipuṣpāṇāmenaṃpreṣayāmikarmāpanayo'syakartavyaitividitvāsvāgatamāmantrayatevatsasvāgatasantitekārṣāpaṇāḥnasantibhagavan
bhagavānsaṃlakṣayatipuṣpāṇām-enampreṣayāmikarma-apanayaḥ-asyakartavyaḥ-itividitvāsvāgatam-āmantrayatevatsasvāgatasantitekārṣāpaṇāḥnasantibhagavan
vatsasvāgatavastrāntaṃnirīkṣasva
vatsasvāgatavastra-antamnirīkṣasva
sakathayatibhagavandvaukārṣāpaṇau
sakathayatibhagavandvaukārṣāpaṇau
vatsagacchagaṇxakasyārāmikasyasakāśānnīlotpalānigṛhītvāāgaccheti
vatsagacchagaṇxakasya-ārāmikasyasakāśāt-nīlotpalānigṛhītvāāgaccha-iti
svāgatastasyasakāśaṃgataḥ
svāgataḥ-tasyasakāśamgataḥ
sataṃdūrādevadṛṣṭvāparyavasthitaḥ
satamdūrāt-evadṛṣṭvāparyavasthitaḥ
sasaṃlakṣayatiāgato'yaṃdurāgataḥ
sasaṃlakṣayatiāgataḥ-ayamdurāgataḥ
niyataṃmamānarthobhavati
niyatammama-anarthaḥ-bhavati
itividitvāsaparuṣaṃkathayatidurāgatakimarthaṃihāgacchasīti
itividitvāsa-paruṣamkathayatidurāgatakimarthamiha-āgacchasi-iti
sagāthāṃbhāṣate
sagāthāmbhāṣate
nīlotpalairastikāryaṃmetathānyairnāpipaṅkajaiḥ
nīlotpalaiḥ-astikāryammetathā-anyaiḥ-na-apipaṅkajaiḥ
munīndrasyatudūto'haṃsarvajñasyayaśasvinaḥ
munīndrasyatudūtaḥ-ahamsarvajñasyayaśasvinaḥ
ityuktvāpratinivartitumārabdhaḥ
iti-uktvāpratinivartitum-ārabdhaḥ
so'pigāthāṃbhāṣate
saḥ-apigāthāmbhāṣate
pūjyaḥsanaradevānāṃpūjyaḥpūjyatamairapi
pūjyaḥsanara-devānāmpūjyaḥpūjyatamaiḥ-api
ityuktvāsakathayatibuddhadūtastvambuddhadūtaḥ
iti-uktvāsakathayatibuddha-dūtaḥ-tvambuddha-dūtaḥ
kimarthamāgataḥpuṣpārtham
kimartham-āgataḥpuṣpa-artham
yadibuddhadūtastvamgṛhāṇayathepsitam
yadibuddha-dūtaḥ-tvamgṛhāṇayathepsitam
nīlotpalānāṃbhāramādāyabhagavataḥsakāśamāgataḥ
nīlotpalānāmbhāram-ādāyabhagavataḥsakāśam-āgataḥ
bhagavānāhavatsabhikṣūṇāṃcāraya
bhagavān-āhavatsabhikṣūṇāmcāraya
sabhikṣūṇāṃcārayitumārabdhaḥ
sabhikṣūṇāmcārayitum-ārabdhaḥ
bhikṣavonapratigṛhṇanti
bhikṣavaḥ-napratigṛhṇanti
bhagavānāhagṛhṇīdhvaṃbhikṣavaḥsarvasaugandham
bhagavān-āhagṛhṇīdhvambhikṣavaḥsarva-saugandham
cakṣurbhyāṃkarmāpanayo'syakartavyaiti
cakṣurbhyāmkarma-apanayaḥ-asyakartavyaḥ-iti
bhikṣubhirgṛhītāni
bhikṣubhiḥ-gṛhītāni
gṛhītvāpuṣpitāni
gṛhītvāpuṣpitāni
tenāpūrvaṃnīlakṛtsnamutpāditaṃpūrvam
tena-apūrvamnīla-kṛtsnam-utpāditampūrvam
savṛddhāntesthitvātānipuṣpāṇidṛṣṭvāsutarāṃnirīkṣitumārabdhaḥ
savṛddhāntesthitvātānipuṣpāṇidṛṣṭvāsutarāmnirīkṣitum-ārabdhaḥ
tasyatannīlakṛtsnam
tasyatat-nīla-kṛtsnam
tatastaṃbhagavānāhavatsakiṃnapravrajasītisakathayatipravrajāmibhagavanniti
tatas-tambhagavān-āhavatsakimnapravrajasi-itisakathayatipravrajāmibhagavan=-iti
bhagavatāpravrajitaupasaṃpāditomanasikāraścadattaḥ
bhagavatāpravrajitaḥ-upasaṃpāditaḥ-manasikāraḥ-cadattaḥ
tenayujyamānenaghaṭamānenavyāyacchamānenaidamevapañcagaṇxakaṃsaṃsāracakraṃcalācalaṃviditvāsarvasaṃskāragatīḥśatanapatanavikiraṇavidhvaṃsanadharmatayāparāhatyasarvakleśaprahāṇādarhattvaṃsākṣātkṛtam
tenayujyamānenaghaṭamānenavyāyacchamānenaidam-evapañcagaṇxakamsaṃsāra-cakramcalācalamviditvāsarva-saṃskāra-gatīḥśatana-patana-vikiraṇa-vidhvaṃsana-dharmatayāparāhatyasarva-kleśa-prahāṇāt-arhat-tvamsākṣātkṛtam
arhansaṃvṛttastraidhātukavītarāgaḥsamaloṣṭakāñcanaākāśapāṇitalasamacittovāsīcandanakalpovidyāvidāritāṇxakośovidyābhijñāpratisaṃvitprāptobhavalābhalobhasatkāraparāṅmukhaḥ
arhansaṃvṛttaḥ-traidhātuka-vīta-rāgaḥsama-loṣṭa-kāñcanaḥ-ākāśa-pāṇitala-sama-cittaḥ-vāsī-candana-kalpaḥ-vidyā-vidārita-āṇxakośaḥ-vidyā-abhijñā-pratisaṃvid-prāptaḥ-bhava-lābha-lobha-satkāra-parāṅmukhaḥ
sendropendrāṇāṃpūjyomānyo'bhivādyaścasaṃvṛttaḥ
sa-indra-upendrāṇāmpūjyaḥ-mānyaḥ-abhivādyaḥ-casaṃvṛttaḥ
upāyapāśairvīreṇabaddhvāhaṃtattvadarśinā
upāya-pāśaiḥ-vīreṇabaddhvā-ahamtattva-darśinā
kāruṇyāduddhṛtoduḥkhājjīrṇaḥpaṅkādivadvipaḥ
kāruṇyāt-uddhṛtaḥ-duḥkhāt-jīrṇaḥpaṅkāt-ivadvipaḥ
svāgato'hamabhūvaṃprāktataḥpaścāddurāgataḥ
svāgataḥ-aham-abhūvamprāk-tatas-paścāt-durāgataḥ
sāmprataṃsvāgatovyaktamsaṃvṛttonadurāgataḥ
sāmpratamsvāgataḥ-vyaktamsaṃvṛttaḥ-nadurāgataḥ
sāmprataṃkāñcanaṃdehaṃdhārayāmi
sāmpratamkāñcanamdehamdhārayāmi
ratnānipratilebhehisvargaṃmokṣaṃcakāṅkṣatām
ratnānipratilebhehisvargammokṣamcakāṅkṣatām
śreṣṭhākalyāṇamitrāṇāṃsadāsevāhitaiṣiṇām
śreṣṭhākalyāṇa-mitrāṇāmsadāsevāhita-eṣiṇām
iti
iti
yadāāyuṣmānsvāgataḥsvākhyātedharmavinayepravrajitaḥtadāsāmantakenaśabdovisṛtaḥśramaṇenagautamenāsaudurāgataḥkroxamallakaḥpravrajitaḥ
yadāāyuṣmānsvāgataḥsu-ākhyātedharma-vinayepravrajitaḥtadāsāmantakenaśabdaḥ-visṛtaḥśramaṇenagautamena-asaudurāgataḥkroxamallakaḥpravrajitaḥ
te'vadhyāyantikṣipantivivādayantiśramaṇobhavantogautamaevamāhasāmantaprāsādikaṃmeśāsanamiti
te-avadhyāyantikṣipantivivādayantiśramaṇaḥ-bhavantaḥ-gautamaḥ-evam-āhasāmanta-prāsādikammeśāsanam-iti
bhagavānsaṃlakṣayatisumeruprakhyomahāśrāvakemahājanakāyaḥprasādaṃpravedayate
bhagavānsaṃlakṣayatisumeru-prakhyaḥ-mahā-śrāvakemahā-jana-kāyaḥprasādampravedayate
tadguṇodbhāvanamasyakartavyamkutrakartavyamyatraivapatitaḥ
tad-guṇa-udbhāvanam-asyakartavyamkutrakartavyamyatra-evapatitaḥ
itijñātvāānandamāmantrayatesmagacchaānandabhikṣūṇāmārocayatathāgatobhikṣavobhargeṣujanapadeṣucārikāṃcariṣyati
itijñātvāānandam-āmantrayatesmagacchaānandabhikṣūṇām-ārocayatathāgataḥ-bhikṣavaḥ-bhargeṣujanapadeṣucārikāmcariṣyati
yoyuṣmākamutsahatetathāgatenasārdhaṃbhargeṣucārikāṃcartumsacīvarakāṇigṛhṇātuiti
yaḥ-yuṣmākam-utsahatetathāgatenasārdhambhargeṣucārikāmcartumsacīvarakāṇigṛhṇātuiti
evaṃbhadantetyāyuṣmānānandobhagavataḥpratiśrutyabhikṣūṇāmārocayatibhagavānāyuṣmantobhargeṣujanapadeṣucārikāṃcariṣyati
evambhadanta-iti-āyuṣmān-ānandaḥ-bhagavataḥpratiśrutyabhikṣūṇām-ārocayatibhagavān-āyuṣmantaḥ-bhargeṣujanapadeṣucārikāmcariṣyati
anupūrveṇacārikāṃcarañśuśumāragirimanuprāptaḥ
anupūrveṇacārikāmcaran-śuśumāragirim-anuprāptaḥ
tadyathāvṛkṣaṃvāgiriṃvādhiruhyavyavekṣetaivamevaitasmāllokādanyānlokānvyavekṣate
tat-yathāvṛkṣamvāgirimvā-adhiruhyavyavekṣeta-evameva-etasmāt-lokāt-anyānlokānvyavekṣate
saimāḥprajāaśanāyantīḥpratyavaikṣata
saḥ-imāḥprajāḥ-aśanāyantīḥpratyavaikṣata
tādvābhyāṃrūpābhyāṃnīlenacasuvarṇenaca
tāḥ-dvābhyāmrūpābhyāmnīlenacasuvarṇenaca
tadyatparjanyasyavarṣiṣyataḥkṛṣṇaṃtannīlam
tat-yat-parjanyasyavarṣiṣyataḥkṛṣṇamtat-nīlam
athayadapsvantarvidyotatetatsuvarṇam
athayat-apsu-antarvidyotatetat-suvarṇam
tābhyo'varṣat
tābhyaḥ-avarṣat-
tataodano'jāyata
tatas-odanaḥ-ajāyata
saudano'bhavat
saḥ-udanaḥ-abhavat-
tadudanasyodanatvam
tat-udanasya-udana-tvam
udanohavaināmaiṣa
udanaḥ-havaināma-eṣa
tamodanaitiparokṣamācakṣate
tamodanaḥ-itiparokṣamācakṣate
dvitīyaṃjyāyo'nnādyamajāyata
dvitīyamjyāyaḥ-annādyamajāyata
tadabhisaṃpadya
tat-abhisaṃpadya
samantho'bhavat
samanthaḥ-abhavat-
tanmanthasyamanthatvam
tat-manthasyamantha-tvam
yadaśnātyodanasyatadrūpaṃyatpibatimanthasyatat
yat-aśnāti-odanasyatat-rūpamyat-pibatimanthasyatat-
ubhayaṃhāsyaitadgṛhe'dhigamyateyaevaṃveda
ubhayamha-asya-etat-gṛhe-adhigamyateyaḥ-evamveda
tauhaitauprajāpaterevastanauyadvrīhiścayavaśca
tauha-etauprajāpateḥ-evastanauyat-vrīhiḥ-cayavaḥ-ca
tābhyāmimāḥprajābibharti
tābhyāmimāḥprajāḥ-bibharti
prajāpatiḥprajāasṛjata
prajāpatiḥprajāḥ-asṛjata
so'gnimapimukhād
saḥ-agnimapimukhāt-
so'gnirmukhādūrdhvauddrutyamastiṣkam
saḥ-agniḥ-mukhāt-ūrdhvaḥ-uddrutyamastiṣkam
taṃdevāścarṣayaścopasametyābruvanvitunno'yaṃmastiṣkomāmuyābhūtkaravāmemaṃkasyāṃ
tamdevāḥ-ca-ṛṣayaḥ-ca-upasametya-abruvanvitunnaḥ-ayammastiṣkaḥ-mā-amuyābhūt-karavāma-imamkasyām
tebṛhaspatimabruvansomamasmingṛhāṇeti
tebṛhaspatimabruvansomamasmingṛhāṇa-iti
sabṛhaspatirabravītsavāayaṃkrūraivāpūto'medhyoiti
sabṛhaspatiḥ-abravīt-savai-ayamkrūraḥ-iva-apūtaḥ-amedhyaḥ-iti
vayaṃtaetaṃpūtaṃmedhyaṃśṛtaṃkṛtaṃkurmaityabruvan
vayamte-etampūtammedhyamśṛtaṃkṛtamkurmaḥ-iti-abruvan
taṃvaimaāharateti
tamvaime-āharata-iti
tamasmaiprāyacchan
tamasmaiprāyacchan
taṃpratyagṛhṇāddevasyatvāsavituḥprasave'śvinorbāhubhyāṃpūṣṇohastābhyāṃpratigṛhṇāmīti
tampratyagṛhṇāt-devasyatvāsavituḥprasave-aśvinoḥ-bāhubhyāmpūṣṇaḥ-hastābhyāmpratigṛhṇāmi-iti
devāṅgairvāvainaṃtatpratyagṛhṇāt
deva-aṅgaiḥ-vāva-enamtat-pratyagṛhṇāt-
chandobhiścavāvainaṃtaddevatābhiś
chandobhiḥ-cavāva-enamtat-devatābhiḥ-
taṃpaścādakṣaṃsādayatibārhaspatyamasivānaspatyaṃprajāpatermūrdhātyāyupātramiti
tampaścāt-akṣamsādayatibārhaspatyamasivānaspatyamprajāpateḥ-mūrdhā-atyāyu-pātramiti
yadāhabārhaspatyamasītibṛhaspatirhyetamagrepratyagṛhṇāt
yat-āhabārhaspatyamasi-itibṛhaspatiḥ-hi-etamagrepratyagṛhṇāt-
yadāhavānaspatyamitivanaspatibhyohyenamadhikurvanti
yat-āhavānaspatyamitivanaspatibhyaḥ-hi-enamadhikurvanti
yadāhaprajāpatermūrdhetiprajāpaterhyeṣamūrdhāsīt
yat-āhaprajāpateḥ-mūrdhā-itiprajāpateḥ-hi-eṣamūrdhā-āsīt-
yadāhaatyāyupātramityatihyetadanyānipātrāṇipātraṃ
yat-āhaatyāyu-pātramiti-atihi-etat-anyānipātrāṇipātram
yadevapātraṃprathamaṃyujyatauttamaṃvimucyatetenaivātyanyānipātrāṇi
yat-evapātramprathamamyujyate-uttamamvimucyatetena-eva-ati-anyānipātrāṇi
śreyasaḥpātramāpnotiyaevaṃveda
śreyasaḥpātramāpnotiyaḥ-evamveda