input_text
stringlengths
2
248
target_text
stringlengths
2
256
tatraikekathayantiyatkulasadṛśaṃtatkriyatāmiti
tatra-ekekathayantiyat-kula-sadṛśamtat-kriyatām-iti
aparekathayantiyenabodhasyagṛhapateḥgṛhaṃnidhanamupanītamtasyakīdṛśaṃkulasadṛśaṃnāmavyavasthāpyateapituayaṃpitrājātamātraḥsvāgatavādenasamudācaritaḥtasmādasyasvāgataitināmabhavatuiti
aparekathayantiyenabodhasyagṛhapateḥgṛhamnidhanam-upanītamtasyakīdṛśamkula-sadṛśamnāmavyavasthāpyateapituayampitrājāta-mātraḥsvāgata-vādenasamudācaritaḥtasmāt-asyasvāgataḥ-itināmabhavatuiti
tasyasvāgataitināmadheyaṃvyavasthāpitam
tasyasvāgataḥ-itināmadheyamvyavasthāpitam
yathāyathāsvāgatovṛddhimupayātitathātathābodhasyagṛhapatertanutvaṃparikṣayaṃparyādānaṃgacchanti
yathāyathāsvāgataḥ-vṛddhim-upayātitathātathābodhasyagṛhapateḥ-tanu-tvamparikṣayamparyādānamgacchanti
yāvadapareṇasamayenabodhogṛhapatiḥkālagataḥ
yāvat-apareṇasamayenabodhaḥ-gṛhapatiḥkālagataḥ
patnīkālagatā
patnīkālagatā
tadgṛhaṃpratisaṃskṛtaṃpunaragninādagdham
tat-gṛhampratisaṃskṛtampunar-agninādagdham
kecidbodhasyagṛhapateḥprāṇaviyogaṃśrutvātatraivaavasthitāḥ
kecid-bodhasyagṛhapateḥprāṇa-viyogamśrutvātatra-evaavasthitāḥ
jñātīnāmapikecitkālagatāḥkecittatraivāvasthitāḥsvāgatasyavācamapinaprayacchanti
jñātīnām-apikecid-kālagatāḥkecid-tatra-eva-avasthitāḥsvāgatasyavācam-apinaprayacchanti
dāsīdāsakarmakarapauruṣeyāapikecitkālagatāḥkecidanyāśrayeṇatatraivāvasthitāḥsantaḥsvāgatasyanāmāpinagṛhṇanti
dāsī-dāsa-karmakara-pauruṣeyāḥ-apikecid-kālagatāḥkecid-anya-āśrayeṇatatra-eva-avasthitāḥsantaḥsvāgatasyanāma-apinagṛhṇanti
kiṃtubodhasyaikāpurāṇavṛddhādāsīkṛtajñatayāsvāgatasyopasthānaṃkurvantītiṣṭhati
kiṃtubodhasya-ekāpurāṇa-vṛddhādāsīkṛtajña-tayāsvāgatasya-upasthānamkurvantītiṣṭhati
tayāsalipyakṣarācāryasyākṣarāṇiśikṣayitumupanyastaḥ
tayāsalipi-akṣara-ācāryasya-akṣarāṇiśikṣayitum-upanyastaḥ
sāsaṃlakṣayatibodhasyagṛhapatergṛhamanekadhanasamuditaṃvistīrṇasvajanabandhuvargaṃprabhūtadāsīdāsakarmakarapauruṣeyamparyādānaṃgatam
sāsaṃlakṣayatibodhasyagṛhapateḥ-gṛham-aneka-dhana-samuditamvistīrṇa-sva-jana-bandhu-vargamprabhūta-dāsī-dāsa-karmakara-pauruṣeyamparyādānamgatam
svāgato'haṃcāvasthitāḥ
svāgataḥ-ahamca-avasthitāḥ
tāvatkasyāpuṇyenāyamupaplavaḥkiṃsvāgatasyaāhosvinmameti
tāvat-kasya-apuṇyena-ayam-upaplavaḥkimsvāgatasyaāhosvit-mama-iti
tayāsvāgatasyanāmnāsthālyāṃtaṇxulānprakṣipyabhaktārthamyojitāvinaṣṭāḥ
tayāsvāgatasyanāmnāsthālyāmtaṇxulānprakṣipyabhakta-arthamyojitāḥ-vinaṣṭāḥ
tataātmanonāmnātathaivayojitāḥśobhanaṃbhaktaṃsampannam
tatas-ātmanaḥ-nāmnātathā-evayojitāḥśobhanambhaktamsampannam
sāsaṃlakṣayatiasaumandabhāgyaḥ
sāsaṃlakṣayatiasaumandabhāgyaḥ
etamāgamyabodhasyagṛhapatergṛhamanekadhanasamuditaṃvistīrṇasvajanabandhuvargaṃprabhūtadāsīdāsakarmakarapauruṣeyaṃparikṣayaṃparyādānaṃgatam
etam-āgamyabodhasyagṛhapateḥ-gṛham-aneka-dhana-samuditamvistīrṇa-sva-jana-bandhu-vargamprabhūta-dāsī-dāsa-karmakara-pauruṣeyamparikṣayamparyādānamgatam
ahaṃpunarnayāsyāmīti
ahampunarnayāsyāmi-iti
kutaḥsthāsyāmītiatraprāptakālaṃsarvathāyāvatprāṇaviyogonabhavati
kutas-sthāsyāmi-itiatraprāpta-kālamsarvathāyāvat-prāṇa-viyogaḥ-nabhavati
itividitvāyattatrakiṃcitsāramastitamādāya
itividitvāyat-tatrakiṃcid-sāram-astitam-ādāya
yāvadanyatamodhūrtapuruṣastenapradeśenātikrāmati
yāvat-anyatamaḥ-dhūrta-puruṣaḥ-tenapradeśena-atikrāmati
saśvānakalahaṃśrutvāsaṃlakṣayatibodhasyagṛhapatergṛheśvānaḥkaliṃkurvanti
saśvāna-kalahamśrutvāsaṃlakṣayatibodhasyagṛhapateḥ-gṛheśvānaḥkalimkurvanti
kiṃtadanyaṃbhavetpaśyāmitāvaditi
kimtad-anyambhavet-paśyāmitāvat-iti
satatrapraviṣṭoyāvatpaśyatiśūnyam
satatrapraviṣṭaḥ-yāvat-paśyatiśūnyam
so'pitasmādyatkiṃciccheṣāvaśeṣamastitamādāyaprakrāntaḥ
saḥ-apitasmāt-yat-kiṃcid-śeṣa-avaśeṣam-astitam-ādāyaprakrāntaḥ
tataḥsvāgatobhojanavelāṃjñātvālekhaśālāyāḥsvagṛhamāgatobhoktumitiyāvatpaśyatiśūnyam
tatas-svāgataḥ-bhojana-velāmjñātvālekha-śālāyāḥsva-gṛham-āgataḥ-bhoktum-itiyāvat-paśyatiśūnyam
sabhoktukāmāvarjitasaṃtatiḥkṣudhāsaṃjanitadaurmanasyaḥambaambeti
sabhoktu-kāma-āvarjita-saṃtatiḥkṣudhā-saṃjanita-daurmanasyaḥambaamba-iti
nakaścidvacanaṃdadāti
nakaścid-vacanamdadāti
savyavalokyanairāśyamāpannoniṣkrāntaḥ
savyavalokyanairāśyam-āpannaḥ-niṣkrāntaḥ
tasminsvāgatasyajñātayastiṣṭhanti
tasminsvāgatasyajñātayaḥ-tiṣṭhanti
sateṣāṃsakāśaṃgatoyāvattatrakaliḥprādurbhūtaḥ
sateṣāmsakāśamgataḥ-yāvat-tatrakaliḥprādurbhūtaḥ
paśyadhvaṃkaścidanyaāgataḥsyāditi
paśyadhvamkaścid-anyaḥ-āgataḥsyāt-iti
tesamanveṣitumārabdhāyāvatpaśyantisvāgatam
tesamanveṣitum-ārabdhāḥ-yāvat-paśyantisvāgatam
tatraikekathayantibhavantaḥsvāgataḥpraviṣṭaiti
tatra-ekekathayantibhavantaḥsvāgataḥpraviṣṭaḥ-iti
aparekathayantināyaṃsvāgatāḥkiṃtudurāgataḥimamāgamyāsmākaṃkaliḥprādurbhūtaiti
aparekathayantina-ayamsvāgatāḥkiṃtudurāgataḥimam-āgamya-asmākamkaliḥprādurbhūtaḥ-iti
satairgrīvāyāṃgṛhītvāniṣkāsito'nyatragataḥ
sataiḥ-grīvāyāmgṛhītvāniṣkāsitaḥ-anyatragataḥ
tasmādapiniṣkāsitoyāvatkroxamallānāṃmadhyepraviṣṭaḥ
tasmāt-apiniṣkāsitaḥ-yāvat-kroxamallānāmmadhyepraviṣṭaḥ
teyatrayatrabhaikṣārthikāḥpraviśantitatranirbhartsyanteniṣkāsyanteca
teyatrayatrabhaikṣa-arthikāḥpraviśantitatranirbhartsyanteniṣkāsyanteca
tenairāśyamāpannāriktahastakāriktamallakāḥśūnyadevakulamaṇxapavṛkṣamūlānyāgatāḥ
tenairāśyam-āpannāḥ-rikta-hastakāḥ-rikta-mallakāḥśūnya-devakula-maṇxapa-vṛkṣa-mūlāni-āgatāḥ
te'nyonyaṃpṛcchantibhavantaḥvayaṃpūrveyatrayatragacchāmastataḥpūrṇahastāḥpūrṇamallakāāgacchāmaḥ
te-anyonyampṛcchantibhavantaḥvayampūrveyatrayatragacchāmaḥ-tatas-pūrṇa-hastāḥpūrṇa-mallakāḥ-āgacchāmaḥ
aparekathayantigatametat
aparekathayantigatam-etat-
dvidhābhūtvāpraviśāmaiti
dvidhābhūtvāpraviśāmaḥ-iti
teparasmindivasedvidhāpraviṣṭāḥ
teparasmindivasedvidhāpraviṣṭāḥ
tatrayeṣāṃmadhyesvāgatastetathaivanirbhartsitāniṣkāsitāścanairāśyamāpannāriktahastāriktamallāścayathānilayamāgatāḥ
tatrayeṣāmmadhyesvāgataḥ-tetathā-evanirbhartsitāḥ-niṣkāsitāḥ-canairāśyam-āpannāḥ-rikta-hastāḥ-rikta-mallāḥ-cayathānilayam-āgatāḥ
yeteriktahastakāriktapātrāāgatāstebhūyodvidhābhūtvāpraviṣṭāḥ
yeterikta-hastakāḥ-rikta-pātrāḥ-āgatāḥ-tebhūyas-dvidhābhūtvāpraviṣṭāḥ
tatrateṣāmapiyeṣāṃmadhyesvāgatastetathaivariktahastāriktamallakāścāgatāḥ
tatrateṣām-apiyeṣāmmadhyesvāgataḥ-tetathā-evarikta-hastāḥ-rikta-mallakāḥ-ca-āgatāḥ
tebhūyodvidhābhūtāevamyāvatsvāgatakroxamallakaupraviṣṭauriktahastauriktamallakauāgatau
tebhūyas-dvidhābhūtāḥ-evamyāvat-svāgata-kroxamallakaupraviṣṭaurikta-hastaurikta-mallakauāgatau
tetvanyepūrṇahastāḥpūrṇamallakāāgatāḥ
tetu-anyepūrṇa-hastāḥpūrṇa-mallakāḥ-āgatāḥ
tatastekroxamallakāḥsarvesambhūyasaṃkalpaṃkartumārabdhāḥbhavantaḥayaṃmandabhāgyo'smākaṃmadhyepraviṣṭoyenavayaṃriktahastāriktamallakāścāgatāḥ
tatas-tekroxamallakāḥsarvesambhūyasaṃkalpamkartum-ārabdhāḥbhavantaḥayammandabhāgyaḥ-asmākammadhyepraviṣṭaḥ-yenavayamrikta-hastāḥ-rikta-mallakāḥ-ca-āgatāḥ
niṣkāsayāmaenamiti
niṣkāsayāmaḥ-enam-iti
sataiḥprabhūtānprahārāndattvāśirasicamallakaṃbhaṅktvāniṣkāsitaḥ
sataiḥprabhūtānprahārāndattvāśirasicamallakambhaṅktvāniṣkāsitaḥ
atrāntareyāvacchrāvasteyovaṇijobodhasyagṛhapatervayasyaḥpaṇyamādāyaśiśumāragirimanuprāptaḥ
atra-antareyāvat-śrāvasteyaḥ-vaṇijaḥ-bodhasyagṛhapateḥ-vayasyaḥpaṇyam-ādāyaśiśumāra-girim-anuprāptaḥ
tenasvāgatomallakenahastagatenapīṭhīṃgatomukhabimbakenapratyabhijñātauktaścaputratvaṃbodhagṛhapateḥputraitisakathayatitātaahaṃtasyaputrodurāgataiti
tenasvāgataḥ-mallakenahasta-gatenapīṭhīmgataḥ-mukha-bimbakenapratyabhijñātaḥ-uktaḥ-caputratvambodha-gṛhapateḥputraḥ-itisakathayatitātaahamtasyaputraḥ-durāgataḥ-iti
samuhūrtaṃtūṣṇīṃsthitvāaśruparyākulekṣaṇaḥkathayatiputratautavamātāpitaraukālagatautejñātayaḥsaāhateṣāmapikecitkālagatāḥkecidihaivatiṣṭhantovācamapinaprayacchanti
samuhūrtamtūṣṇīmsthitvāaśru-paryākula-īkṣaṇaḥkathayatiputratautavamātā-pitaraukālagatautejñātayaḥsaḥ-āhateṣām-apikecid-kālagatāḥkecid-iha-evatiṣṭhantaḥ-vācam-apinaprayacchanti
tedāsīdāsakarmakarapauruṣeyāḥteṣāmapikecitkālagatāḥkecidihaivānyānāśrityāvasthitāvācamapinaprayacchanti
tedāsī-dāsa-karmakara-pauruṣeyāḥteṣām-apikecid-kālagatāḥkecid-iha-eva-anyān-āśritya-avasthitāḥ-vācam-apinaprayacchanti
yadavaśiṣṭaṃdhanaṃtadapikiṃcidagninādagdham
yat-avaśiṣṭamdhanamtat-apikiṃcid-agninādagdham
kecittasyaprāṇaviyogaṃśrutvātatraivāvasthitāḥ
kecid-tasyaprāṇa-viyogamśrutvātatra-eva-avasthitāḥ
sadīrghamuṣṇaṃcaniśvasyakathayatiputraśrāvastīṃkiṃnagacchasitātakiṃtatragatasyabhaviṣyatiputratatrānāthapiṇxadogṛhapatiḥtasyaputreṇatavabhaginīpariṇītā
sadīrgham-uṣṇamcaniśvasyakathayatiputraśrāvastīmkimnagacchasitātakimtatra-gatasyabhaviṣyatiputratatra-anāthapiṇxadaḥ-gṛhapatiḥtasyaputreṇatavabhaginīpariṇītā
sātavayogodvahanaṃkariṣyatīti
sātavayogodvahanamkariṣyati-iti
tenatasyadvaukārṣāpaṇaudattauuktaścaputraābhyāṃtāvadātmānaṃsaṃdhārayayāvadahaṃpaṇyaṃvisarjayāmi
tenatasyadvaukārṣāpaṇaudattauuktaḥ-caputraābhyāmtāvat-ātmānamsaṃdhārayayāvat-ahampaṇyamvisarjayāmi
tenataukārṣāpaṇaubaddhvāsthāpitaukarmavipākenavismṛtau
tenataukārṣāpaṇaubaddhvāsthāpitaukarma-vipākenavismṛtau
kṣudhayāpīxyamāno'vasthitaḥ
kṣudhayāpīxyamānaḥ-avasthitaḥ
svāgato'pitenasārdhaṃsamprasthitaḥ
svāgataḥ-apitenasārdhamsamprasthitaḥ
yāvattesārthakāḥkaliṃkartumārabdhāḥbalīvardāyoddhumārabdhāḥ
yāvat-tesārthakāḥkalimkartum-ārabdhāḥbalīvardāḥ-yoddhum-ārabdhāḥ
sārthikāḥkathayantibhavantaḥpratyavekṣatasārtham
sārthikāḥkathayantibhavantaḥpratyavekṣatasārtham
māasaudurāgato'trāgataḥsyāditi
māasaudurāgataḥ-atra-āgataḥsyāt-iti
taiḥdṛṣṭaḥ
taiḥdṛṣṭaḥ
tetaṃtāxayitvāardhacandrākāreṇagrīvāyāṃgṛhītvā
tetamtāxayitvāardhacandra-ākāreṇagrīvāyāmgṛhītvā
saniṣkāsitaḥ
saniṣkāsitaḥ
vikroṣṭumārabdhaḥ
vikroṣṭum-ārabdhaḥ
sārthavāhastaṃkolāhalaśabdaṃśrutvānirīkṣitumārabdhaḥyāvatpaśyatitaṃniṣkāsyamānam
sārthavāhaḥ-tamkolāhala-śabdamśrutvānirīkṣitum-ārabdhaḥyāvat-paśyatitamniṣkāsyamānam
sakathayatibhavantaḥmāenaṃniṣkāsayatamamaiṣavayasyaputrobhavatīti
sakathayatibhavantaḥmāenamniṣkāsayatamama-eṣavayasya-putraḥ-bhavati-iti
tekathayantisārthavāhayamāgamyabodhasyagṛhapateranekadhanasamuditaṃsasuhṛtsambandhibāndhavaṃgṛhaṃvinaṣṭamkathaṃtenasārdhaṃgacchāmaḥsarvathātvaṃsārthasyasvāmī
tekathayantisārthavāhayam-āgamyabodhasyagṛhapateḥ-aneka-dhana-samuditamsa-suhṛd-sambandhi-bāndhavamgṛhamvinaṣṭamkathamtenasārdhamgacchāmaḥsarvathātvamsārthasyasvāmī
sārthavāhastaṃkathayatiputramahājanavirodho'trabhavati
sārthavāhaḥ-tamkathayatiputramahā-jana-virodhaḥ-atrabhavati
sārthakāḥkṣubhitāḥ
sārthakāḥkṣubhitāḥ
tvaṃgacchaahaṃtavārtheāhāraṃsthāpayāmīti
tvamgacchaahamtava-artheāhāramsthāpayāmi-iti
samātāpitṛviyogapratispardhināpūrvakarmāparādhaprabhāveṇaduḥkhadaurmanasyenasaṃtāpitamanāḥsāśrukaṇṭhastūṣṇīmavasthitaḥ
samātā-pitṛ-viyoga-pratispardhināpūrva-karma-aparādha-prabhāveṇaduḥkha-daurmanasyenasaṃtāpita-manāḥsa-aśru-kaṇṭhaḥ-tūṣṇīm-avasthitaḥ
sārthaḥsamprasthitaḥ
sārthaḥsamprasthitaḥ
so'pigantumārabdhaḥ
saḥ-apigantum-ārabdhaḥ
sasārthavāhastasyāhāraṃpatrapuṭakebaddhvākiṃcidbhūmaupāṃśunāpraticchādyasthāpayatikiṃcidvṛkṣaśākhāpatrairavacchādya
sasārthavāhaḥ-tasya-āhārampatra-puṭakebaddhvākiṃcid-bhūmaupāṃśunāpraticchādyasthāpayatikiṃcid-vṛkṣa-śākhā-patraiḥ-avacchādya
tatrayaṃbhūmausthāpayatisaśṛgālairanyaiścatuṣpadairbhakṣyate
tatrayambhūmausthāpayatisaśṛgālaiḥ-anyaiḥ-catuṣpadaiḥ-bhakṣyate
yaṃvṛkṣaśākhāsusapakṣibhiḥśākhāmṛgaiścabhakṣyate
yamvṛkṣa-śākhāsusapakṣibhiḥśākhāmṛgaiḥ-cabhakṣyate
tataḥkiṃcidārāgayatikiṃcinnārāgayati
tatas-kiṃcid-ārāgayatikiṃcid-na-ārāgayati
asthānamanavakāśoyaccaramabhavikaḥsattvoviśeṣādhigameso'ntarākālaṃkuryāt
asthānam-anavakāśaḥ-yat-caramabhavikaḥsattvaḥ-viśeṣa-adhigamesaḥ-antarākālamkuryāt-
sakṛcchreṇaśrāvastīmanuprāptaḥ
sakṛcchreṇaśrāvastīm-anuprāptaḥ
bahiḥviśrāntaḥ
bahis-viśrāntaḥ
yāvattasyabhaginyāḥsantikāpreṣyadārikāudakārthinīkumbhamādāyagatā
yāvat-tasyabhaginyāḥsantikāpreṣya-dārikāudaka-arthinīkumbham-ādāyagatā
satayāmukhabimbakenapratyabhijñātaḥ
satayāmukha-bimbakenapratyabhijñātaḥ
sāciraṃnirīkṣyahīnadīnavadanākathayatidārakatvaṃbodhasyagṛhapateḥśuśumāragirīyakasyaputraitisakathayatievaṃmāṃbhaginījanaḥsaṃjānītaiti
sāciramnirīkṣyahīna-dīna-vadanākathayatidārakatvambodhasyagṛhapateḥśuśumāragirīyakasyaputraḥ-itisakathayatievammāmbhaginī-janaḥsaṃjānīte-iti
sāaśruparyākulekṣaṇābāṣpoparudhyamānakaṇṭhāurasiprahāraṃdattvākaruṇādīnavilambitākṣaraṃpraṣṭumārabdhā
sāaśru-paryākula-īkṣaṇābāṣpa-uparudhyamāna-kaṇṭhāurasiprahāramdattvākaruṇā-dīna-vilambita-akṣarampraṣṭum-ārabdhā
tautavamātāpitaraukālagataukālagatau
tautavamātā-pitaraukālagataukālagatau
tejñātayaḥsakathayatiteṣāmapikecitkālagatāḥkecittatraivatiṣṭhantovācamapinaprayacchanti
tejñātayaḥsakathayatiteṣām-apikecid-kālagatāḥkecid-tatra-evatiṣṭhantaḥ-vācam-apinaprayacchanti
tedāsīdāsakarmakarapauruṣeyāsteṣāmapikecitkālagatāḥkecittatraivānyānāśrityāvasthitāvācamapinaprayacchanti
tedāsī-dāsa-karmakara-pauruṣeyāḥ-teṣām-apikecid-kālagatāḥkecid-tatra-eva-anyān-āśritya-avasthitāḥ-vācam-apinaprayacchanti
yadapidhanajātaṃtadapikiṃcidagninādagdhamkiṃcidanyapauruṣeyāgṛhītvādhanārthinodeśāntaraṃmahāsamudraṃcāvatīrṇāḥ
yat-apidhana-jātamtat-apikiṃcid-agninādagdhamkiṃcid-anya-pauruṣeyāḥ-gṛhītvādhana-arthinaḥ-deśa-antarammahā-samudramca-avatīrṇāḥ
sādīrghamuṣṇaṃcaniśvasyakathayatiihaivatiṣṭhayāvattebhaginyāḥkathayāmīti
sādīrgham-uṣṇamcaniśvasyakathayatiiha-evatiṣṭhayāvat-tebhaginyāḥkathayāmi-iti
tayāgatvātasyāḥpracchannaṃkathitam
tayāgatvātasyāḥpracchannamkathitam
kīdṛśenapaṇyenetisākathayatikuto'syapaṇyamdaṇxamasyahastemallakaśceti
kīdṛśenapaṇyena-itisākathayatikutas-asyapaṇyamdaṇxam-asyahastemallakaḥ-ca-iti
tayātasyārthaṃmahārhāṇivastrāṇidattāni
tayātasya-arthammahārhāṇivastrāṇidattāni