Text
stringlengths
266
5.44k
Summary
stringlengths
73
1.71k
"मैन्स्फील्ड्-जिल्लापरिषदः २५० मिलियन-पाउण्ड्-रूप्यकाणां लिण्डहर्स्ट्-योजनायाः विषये बहसः कृतवती, यस्याः विषये १४० तः अधिकानां आक्षेपाणां सामना अभवत् ।" अस्मिन् १७०० यावत् गृहाणि सन्ति, तथैव नगरस्य दक्षिणप्रान्ते नूतनं प्राथमिकविद्यालयं, श्मशानं, सामुदायिककेन्द्रं, उद्यानं च अस्ति । योजनासमित्या पञ्च पक्षे, पञ्च विरुद्धं मतदानं कृतम्, अध्यक्षस्य पक्षे मतदानं कृतम् । सत्रे आन्दोलनकारिणः निर्णयस्य कृते ""लज्जा"" इति उद्घोषयन्ति स्म । १६९ हेक्टेर् (४१७ एकर्) क्षेत्रे विद्यमानः अयं आवेदनपत्रः परिषदे अद्यपर्यन्तं प्रदत्तः बृहत्तमः अस्ति । विकासकाः लिण्डहर्स्ट् समूहः अवदन् यत् एतेन स्थानीय अर्थव्यवस्थायाः प्रमुखाः लाभाः भविष्यन्ति, यत्र ४००० यावत् कार्याणि सन्ति। परियोजनासमन्वयकः रिचर्ड बाउडेन् अवदत् यत् ""वयं निश्चिन्तः स्मः। प्रतिज्ञातकार्यं प्रदातुं अधुना अस्माकं प्रमुखं दायित्वम् अस्ति। ""मैन्स्फील्ड् इत्यस्य परिवर्तनार्थं यस्य आकारस्य गतिस्य च आवश्यकता भविष्यति तस्य विकासाय विकल्पः नासीत् । ""वयं केवलं आशास्महे यत् इदानीं अस्माकं योजनासहमतिः अस्ति, जनाः वयं यत् कुर्मः तस्य गुणं पश्यन्ति - यत् प्रचण्डं धनराशिं मैन्स्फील्ड् अर्थव्यवस्थायां आगमिष्यति। परन्तु आक्षेपेषु नॉटिङ्घम् वन्यजीवन्यासस्य, रेम्बलर्स् एसोसिएशनस्य च ग्राम्यक्षेत्रस्य, निवासस्थानस्य च हानिः इति चिन्ता अन्तर्भवति स्म । योजनानां विरोधं कृत्वा स्वतन्त्रः मैन्सफील्ड् पार्षदः एण्ड्रयू त्रिस्ट्रम् इत्यनेन उक्तं यत्, भीडस्य विषये चिन्ता, प्रतिज्ञातं लाभं प्रदातुं क्षमता च अद्यापि वर्तते। ""तथ्यं दृष्ट्वा निर्णयः विवादास्पदः आसीत् तथा च मतदानस्य निर्णयः कृतः, अपि च स्थानीययोजनातः प्रस्थानस्य कारणानि क्षीणानि आसन्, मम विश्वासः अस्ति यत् स्थानीयनिवासिनः राज्यसचिवः निर्णयं आह्वयति इति द्रष्टुम् इच्छन्ति। सः अवदत्।"
नॉटिङ्घम्शायर-नगरे गृहानाम्, व्यवसायानां च प्रमुखविकासस्य योजनाः संकीर्णतया अनुमोदिताः सन्ति ।
इटालियनक्लबस्य महानिदेशकः बेप्पे मरोट्टा इत्यस्य आग्रहः अस्ति यत् युवेन्टस्-क्लबः कदापि लिवरपूल-क्लबस्य स्ट्राइकरस्य मारिओ बालोटेल्लि-इत्यस्य स्थाने नासीत् । म्यान्चेस्टर-नगरस्य पूर्व-अग्रेसरः एसी-मिलान्-नगरात् तेषां सेरी-ए-प्रतिद्वन्द्वीनां कृते गन्तुं सम्बद्धः आसीत्, परन्तु २४ वर्षीयः अयं खिलाडी तस्य स्थाने सैन्-सिरो-नगरात् एन्फील्ड्-नगरं प्रति १६ मिलियन-पाउण्ड्-रूप्यकेन परिवर्तनं कृतवान् तथा च मरोट्टा, यस्य क्लबः अस्मिन् सत्रे त्रयाणां मध्ये त्रीणि विजयं प्राप्तवान्, सः आग्रहं करोति यत् युवेन्टस्-क्लबस्य बालोटेल्लि-इत्यस्य हस्ताक्षरं कर्तुं कदापि रुचिः नासीत् । युवेन्टस् कदापि लिवरपूलस्य स्ट्राइकरस्य मारियो बालोटेल्लि इत्यस्य स्थाने नासीत् इति क्लबस्य महानिदेशकः बेप्पे मरोट्टा आग्रहं करोति । म्यान्चेस्टर - सिटी - नगरस्य पूर्वः अग्रेसरः मारिओ बालोटेल्ल्लि एसी मिलान - नगरात् सेरी - ए - - मध्ये प्रतिद्वन्द्वी - मध्ये गन्तुं सम्बद्धः आसीत् | २४ वर्षीयः मारिओ बालोटेल्लि नामकः स्ट्राइकरः तस्य स्थाने सैन् सिरोतः एन्फील्ड् -नगरं प्रति £१६ मिलियनं स्वीकृतवान् । 'बलोटेलि? सः कदापि अस्माकं लक्ष्यं न अभवत्। तस्य कृते वयं कदापि वार्तालापं न कृतवन्तः' इति मरोट्टा रेडियो उनो इत्यस्मै अवदत्। 'जनवरीमासे यदि अस्माकं आवश्यकता अस्ति तर्हि वयं सुधारात्मकानि उपायानि करिष्यामः।' अलेग्री इत्यस्य नियन्त्रणे स्थापितेन समूहेन सह वयं प्रसन्नाः स्मः, इटलीदेशे यूरोपे अपि स्पर्धां कुर्मः, यत्र अस्मात् अन्ये क्लबाः बलिष्ठाः सन्ति। 'अस्माकं रक्षायाः आलोचना मया श्रुता, परन्तु यदि अहं न भ्रान्तः अस्मि तर्हि त्रयः क्रीडाः अनन्तरं वयं गोलं न स्वीकृतवन्तः।' 'अन्तिमेषु वर्षेषु युवेन्टस्-सङ्घस्य आह्वानं पूर्वं यथा आसीत् तथा पुनः आगतं । वर्षाणां पूर्वं (उडिनीज-अग्रेसरः एण्टोनियो) डि नताले न आगमिष्यति स्म, परन्तु अधुना विजेतारः स्वेच्छया एवम् कुर्वन्ति । 'अस्माभिः एकां संरचना निर्मितवती, (क्रीडानिर्देशकः फबियो) पराटिसि इत्यनेन सह यत् अस्मान् विपण्यां अवसरानां लाभं ग्रहीतुं शक्नोति।' युवेन्टस् कदापि लिवरपूलस्य नवीनतमस्य स्ट्राइकरस्य मारियो बालोटेल्लि इत्यस्य कृते न आसीत्, बेप्पे मरोट्टा (चित्रे) मारियो बालोटेल्लि लिवरपूलस्य ३-१ हारस्य समये वेस्ट् हैम् गोलकीपर एड्रियन इत्यनेन सह संघर्षे सम्मिलितः इति आग्रहं करोति लिवरपूलस्य स्ट्राइकरः मारियो बालोटेल्लि, विवादात् कदापि दूरं न भवति, वेस्ट् हैम् गोलकीपर एड्रियन इत्यस्मै स्क्वेर् करोति ।
प्रीमियरलीगक्लबः लिवरपूलः ग्रीष्मकालीनस्थानांतरणविण्डोमध्ये सेरीए-क्लबस्य एसी-मिलान्-क्लबतः १६ मिलियन-पाउण्ड्-मूल्येन मारियो बालोटेल्लि-इत्यस्य हस्ताक्षरं कृतवान् । म्यान्चेस्टर - सिटी - नगरस्य पूर्वः स्ट्राइकरः इटालियन - प्रतिद्वन्द्वी युवेन्टस् - संस्थायाः सह सम्बद्धः आसीत् | युवेन्टस्-क्लबस्य महानिदेशकः बेप्पे मरोट्टा आग्रहं करोति यत् '(बालोटेल्ली) अस्माकं लक्ष्यं कदापि न अभवत् । तस्य कृते वयं कदापि वार्तालापं न कृतवन्तः' इति।
एकेन स्वतन्त्रेन आयोगेन निष्कर्षः कृतः यत् चेल्सी-क्लबस्य एश्ले-कोल्-इत्यस्य "चोक्-आइस" इति वर्णनं कृत्वा ट्वीट्-कृते फर्डिनेण्ड्-महोदयस्य प्रतिक्रियायाः कारणात् सः जातिवादीः न अभवत् । "कृष्णवर्णीयः केवलं त्वक्वर्णे एव कृष्णः भवति परन्तु अन्तः ते वास्तवतः श्वेतवर्णीयाः इति विचारः। अत्यन्तं अपमानजनकं पदम् अस्ति। इदं खतरनाकं पदं यतः इदं कृष्णवर्णीयबालकानाम् विशेषतः परन्तु सामान्यतया कृष्णवर्णीयानाम्, कृष्णवर्णीयत्वस्य एकः मार्गः अस्ति इति विश्वासं कर्तुं शक्नोति यत् श्वेतवर्णीयत्वात् कथञ्चित् भिन्नः अस्ति। तत्र जनाः सन्ति ये मन्यन्ते यत् यदि भवान् कञ्चित् प्रकारस्य वस्त्रं न धारयति वा कस्मिंश्चित् प्रकारस्य सङ्गीतं न शृणोति तर्हि भवान् वास्तवतः कृष्णवर्णीयः नास्ति। यथार्थतः खतरनाकं वस्तु अस्ति। तत्र कृष्णवर्णीयाः बालकाः सन्ति ये विद्यालये न्यूनं उत्तमं कुर्वन्ति यतोहि ते मन्यन्ते यत् तत्र उत्तमं कृत्वा ते श्वेतवर्णीयं अभिनयं कुर्वन्ति। मम कृते एतत् सर्वत्र कृष्णवर्णीयबालकानाम्, कृष्णवर्णीयानाम् च कृते विनाशकारी अस्ति। जातिगतार्थैः सह गहनतया आक्षेपार्हः पदः अस्ति।" परन्तु केन्द्रार्धेन क्रीडायाः बदनामी कृता इति निर्णयः कृतः । "आयोगेन ज्ञातं यत् उल्लङ्घने जातीयमूलस्य, वर्णस्य वा जातिस्य वा सन्दर्भः अन्तर्भवति," इति FA-वक्तव्यं पठितम् । फर्डिनाण्ड् इत्यस्य भविष्यस्य आचरणस्य विषये अपि चेतावनी दत्ता आसीत् । म्यान्चेस्टर युनाइटेड् इत्यनेन निर्णयस्य विरुद्धं अपीलं न कर्तुं निर्णयः कृतः। युनाइटेड् रक्षकः ट्वीट् कृतवान् यत् "I hear you fella! Choc ice is classic hahahahahaha!!" @carltonEbanks इत्यस्य सन्देशस्य प्रतिक्रियारूपेण यस्मिन् उक्तं यत्: "एशले कोलः तेषां choc बर्फः भविष्यति इव दृश्यते। ततः पुनः सः सर्वदा विक्रयणं कृतवान्। तस्य लज्जा भवतु।" पदं चोक हिमस्य कृष्णशुक्लस्वभावेन सह सम्बद्धं भवति तथा च कश्चन बहिः कृष्णः अन्तः श्वेतश्च भवति इति सूचयितुं शक्नोति । गतवर्षस्य अक्टोबर्-मासस्य २३ दिनाङ्के क्यूपीआर-विरुद्धे क्रीडायां फर्डिनेण्ड्-अनुजस्य एण्टोन्-इत्यस्य जातिगत-दुर्व्यवहारात् मुक्तः, सङ्गणकस्य सहचरस्य जॉन् टेरी-इत्यस्य रक्षासाक्षीरूपेण न्यायालये उपस्थितस्य अनन्तरं फर्डिनेण्ड्-इत्यस्य समयरेखायां एतत् ट्वीट् दृश्यते स्म . म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रबन्धकः सर एलेक्स् फर्गुसनः अवदत् यत् - "ते (एफए) एतादृशे विषये द्वारं पिधातुम् इच्छन्ति । "मम आश्चर्यं यत् अन्ये क्रीडकाः युगपर्यन्तं ट्विट्टर् कुर्वन्ति, एफए-सङ्घटनेन कदापि आव्हानं न प्राप्तवन्तः। "क्रीडायां तस्य (फर्डिनेण्ड्) स्थितिः तत् कारणीभूतवती अस्ति तथा च सः कस्य कृते क्रीडति इति अन्यः विषयः स्यात्।" स्वप्रभारम् आनयन् एफए स्पष्टं कृतवान् यत् तेषां मनसि फर्डिनाण्ड् जातिवादी इति न मन्यते, अपितु सः अनुचितं कार्यं कृतवान् इति । तेषां निर्णयस्य रूपरेखां दत्त्वा विज्ञप्तौ आयोगेन उक्तं यत् - "फुटबॉलसङ्घः स्पष्टतया वदति यत् एषः आरोपः नास्ति यत् फर्डिनेण्ड् महोदयः जातिवादी अस्ति, सः जातिवादी नास्ति इति स्वीकुर्वति परन्तु @carltonEbanks इत्यस्य समर्थने तस्य आचरणं क सार्वजनिकमञ्चः दुरुपयोगस्य शब्दः अस्ति, तस्मात् क्रीडायाः बदनामी अभवत्।" एषः फर्डिनेण्ड् महोदयस्य प्रथमः अपराधः अस्ति। सः ट्विट्टर्-प्रयोगे अन्येषां व्यावसायिक-फुटबॉलक्रीडकानां कृते फुटबॉल-सङ्घस्य 'पोस्टर-बॉय'-रूपेण आदर्शः च आसीत्, फुटबॉल-क्रीडायां जातिवाद-विरोधी-अभियानानां अग्रणीः च तस्य अभिलेखः अस्ति फर्डिनाण्ड् इत्यनेन एतत् ट्वीट् अपमानजनकम् इति स्वीकृतम्, यद्यपि सः सुनवायीयां जातिवादी मतं न प्रकटयति इति आग्रहं कृतवान् । आयोगस्य प्रतिवेदने अग्रे आसीत् यत् "फर्डिनेण्ड् महोदयेन उक्तं यत् 'चोक् आइस' इति शब्दाः जातिसन्दर्भः अस्ति... परन्तु तस्य अर्थः अपि अस्ति यत् सः व्यक्तिः नकली अस्ति। "सः ट्वीट्-वचनानि अपमानजनकाः इति स्वीकृत्य स्वीकृतवान् यत् कृष्णवर्णीयस्य मिश्रजातीयस्य वा व्यक्तिस्य उल्लेखं कुर्वन् एव एतत् पदं प्रयोक्तुं शक्यते न तु श्वेतत्वक्-युक्तस्य व्यक्तिस्य विषये। "अतः फर्डिनेण्ड् महोदयः स्वीकृतवान् यत् 'चोक् आइस' इति पदं कोलमहोदयस्य वर्णं, जातीयमूलं वा जातिं वा निर्दिशति । "आरोपः सिद्धः अस्ति तथा च कोलमहोदयस्य वर्णस्य, जातीयमूलस्य वा जातिस्य वा सन्दर्भेण FA नियमस्य E3 इत्यस्य उल्लङ्घनं व्यापकं जातम्।" श्रवणेन स्वीकृतं यत् तेषां दण्डनिर्णयात् पूर्वं उपशमनकारकाः विचारिताः सन्ति। "दण्डनिर्धारणे अनेककारकाणां विचारः करणीयः" इति वक्तव्ये पठितम् । "एषः फर्डिनेण्ड् महोदयस्य प्रथमः अपराधः अस्ति। तस्य स्पष्टः अनुशासनात्मकः अभिलेखः अस्ति । सः ट्विट्टर्-प्रयोगे अन्येषां व्यावसायिक-फुटबॉलक्रीडकानां कृते फुटबॉल-सङ्घस्य 'पोस्टर-बॉय'-रूपेण आदर्शः च आसीत्, फुटबॉल-क्रीडायां जातिवाद-विरोधी-अभियानानां अग्रणीः च तस्य अभिलेखः अस्ति "मूलट्वीट् इत्यस्य अपेक्षया ट्वीट् इत्यस्य प्रतिक्रियारूपेण एव आसीत्।" कोलस्य प्रतिनिधिः फर्डिनेण्ड् इत्यस्य ट्वीट् इत्यस्य अनन्तरं शीघ्रमेव एकं वक्तव्यं प्रकाशितवान् यत् सः अद्यापि म्यान्चेस्टर युनाइटेड् रक्षकं मित्ररूपेण पश्यति इति बोधयति। "एश्ले कोलः स्पष्टं कर्तुम् इच्छति यत् सः रियो फर्डिनेण्ड् च सुहृदः सन्ति, तस्य किमपि प्रकारस्य शिकायतां कर्तुं कोऽपि अभिप्रायः नास्ति" इति पठितम् । "एश्ले प्रशंसति यत् ट्वीटिङ्ग् एतावत् शीघ्रं भवति यत् प्रायः अप्रचलित-आवारा-टिप्पण्याः परिणामः भवति।" फर्डिनेण्ड् इत्यस्य ट्वीट् इत्यस्य अनन्तरं टेरी इत्यस्य विरुद्धं एण्टोन् फर्डिनेण्ड् इत्यस्य विषये कथितानां टिप्पणीनां कृते एफए-सङ्घटनेन अनुचित-आचरणस्य आरोपः कृतः, एषः आरोपः सः प्रतिस्पर्धां कर्तुं प्रतिज्ञां कृतवान् अस्ति ३१ वर्षीयः टेरी इत्यनेन क्रीडायाः समये "अपमानजनकाः/अथवा अपमानजनकाः शब्दाः/व्यवहारः वा" इति प्रयोगः कृतः इति आरोपः अस्ति ।
म्यान्चेस्टर-युनाइटेड्-क्लबस्य रियो-फर्डिनेण्ड्-क्लबस्य ट्विट्टर्-माध्यमेन टिप्पणीं कृत्वा फुटबॉल-सङ्घः अनुचित-आचरणस्य दोषी इति निर्णीतः, ४५,००० पाउण्ड्-दण्डः च दत्तः ।
चिकित्सालयस्य कर्मचारिणां वर्तनीदोषस्य अर्थः अभवत् यत् ते एकस्याः व्याकुलायाः मातुः साहाय्यस्य महत्त्वपूर्णं अवसरं त्यक्तवन्तः यया पश्चात् आत्महत्या कृता । एनएचएस-कर्मचारिणः एकां लघुकीबोर्ड-त्रुटिं कृतवन्तः येन ते मैरी नताली-पिनर्-महोदयायाः अवसादस्य दीर्घकालीन-इतिहासस्य विषये अनभिज्ञाः अभवन् । तस्याः मानसिकस्वास्थ्यविषयान् दर्शयिष्यन्ति स्म ये अभिलेखाः ते गम्यन्ते, तरुणी माता च विसर्जिता । मैरी नताली पिनर् इत्यस्याः चिकित्सालयात् निर्गमनानन्तरं मृता ज्ञाता । एनएचएस - कर्मचारिणां वर्तनीदोषस्य अर्थः आसीत् यत् ते तस्याः दीर्घकालीन अवसादस्य इतिहासस्य विषये अनभिज्ञाः आसन् | पश्चात् ३६ वर्षीयः महिला एसेक्स-नगरस्य स्वस्य गृहनगरे क्लाक्टन्-नगरे एकस्मिन् कार-मध्ये मृता अभवत्, यतः सा औषध-निर्धारित-गोल्यः अधिकमात्रायां सेवनं कृतवती । इति . घटनायाः केन्द्रे स्थिते चिकित्सालये प्रयुक्ता सङ्गणकव्यवस्था अस्ति . इदानीं मृत्योः अनन्तरं पुनः परिष्कृतः इति अन्वेषणं श्रुतम्। श्रवणं . कथितवान् यत् कोल्चेस्टर जनरल् हॉस्पिटलस्य कर्मचारीः श्रीमती पाइनर् इत्यस्याः . गतवर्षस्य नवम्बर् २७ दिनाङ्के। ते तस्याः कुमारीनाम L’Aimable इति एकस्मिन् . सङ्गणकम् – परन्तु महत्त्वपूर्णं अपोस्ट्रोफी त्यक्तवान्। तस्याः अवसादस्य चिकित्सायाः दीर्घकालीनः इतिहासः पर्दायां न दृश्यते इति त्रुटिः अभवत् । सा अद्यापि मानसिकस्वास्थ्यकर्मचारिणां समीपं निर्दिष्टा आसीत्, ये मूल्याङ्कनं कृतवन्तः परन्तु ततः तां विसर्जितवन्तः । इदानीम्‌ । सप्ताहाभ्यन्तरे गतवर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के श्रीमती पिनर् लापता इति सूचना प्राप्ता . ततः परं सा स्वपुत्रीं मित्रं च दूरभाषं कृत्वा तान् चेतयत् यत् तस्याः . बृहत् परिमाणेन गोल्यः सर्वान् सेवितुं अभिप्रेताः च। इति . अन्तर्धानेन पुलिस हेलिकॉप्टरस्य प्रमुखः अन्वेषणः आरब्धः तथा च . जीवननौकाः । चतुर्दिनानन्तरं मर्सिडीज सी १८० इति वाहनयाने श्रीमती पाइनर् मृता अभवत् | एकस्मिन् क्लाक्टन्-कारपार्के । एकः । विषविज्ञानस्य प्रतिवेदने ज्ञातं यत् तस्याः विहितस्य घातकमात्रा अस्ति | तस्याः प्रणाल्यां ट्रामाडोल् अफीमम्। उत्तर-एसेक्स-साझेदारी-संस्थायाः प्रवक्ता, . यत् मानसिकस्वास्थ्यमूल्यांकनं कृतवान् इति एकः नवीनः सङ्गणकः अवदत् . प्रणाली अक्टोबर् मासात् लाइव् भवितुं निश्चिता अस्ति। परिवर्तनस्य अर्थः अस्ति यत् वर्तनीविषये किञ्चित् त्रुटयः अद्यापि अन्वेषणफलं दास्यन्ति । इति . प्रवक्ता अवदत् यत्: ‘श्रीमती पाइनर् नवम्बर २०१२ तमे वर्षे मूल्याङ्कनार्थं निर्दिष्टा आसीत् । सामान्यचिकित्सालये चिकित्सां कृत्वा, परन्तु तस्याः कुमारिकायाः अधीनं . name L’Aimable तथा दुर्भाग्येन अपोस्ट्रोफी विना। ‘मूल्यांकनकाले सा स्वस्य पूर्वमनोरोगवृत्तान्तं न प्रकटितवती । ‘खेदतः . परिणामः अभवत् यत् तस्याः मानसिकस्वास्थ्यमूल्यांकनस्य अन्ते . उपलब्धसूचनया सह, पिनरमहोदयायाः सम्झौतेन च, न . तस्मिन् समये न्यासस्य अधिकसमर्थनस्य आवश्यकता आसीत् ।’ एसेक्स-नगरस्य सहायक-मृत्युनिरीक्षिका एलिनोर् मेक्गैन् इत्यनेन अतिमात्रायाः परिणामेण मृत्युः आत्महत्या इति निर्णयः कृतः । सा अवदत्- ‘पिनर्-महोदयायाः प्रणाल्यां ट्रामाडोल्-इत्यस्य अत्यन्तं उच्चस्तरः आसीत् - कस्यचित् वधार्थं यत् आवश्यकं भविष्यति तस्मात् बहु अधिकम् ।’
"मैरी नताली पाइनर् निर्वहनस्य सप्ताहाभ्यन्तरे एव आत्महत्याम् अकरोत् ." इन्क्वेस्ट् इत्यनेन श्रुतं यत् एकः मानसिकस्वास्थ्यमूल्यांककः तया दत्ते कुमारीनाम्नि महत्त्वपूर्णं एपोस्ट्रोफीं त्यक्तवती - अर्थात् तस्याः अवसादस्य इतिहासः न प्रादुर्भूतः |. विषविज्ञानस्य प्रतिवेदने ज्ञातं यत् तस्याः प्रणाल्यां ट्रामाडोल् इति औषधस्य घातकमात्रा अस्ति |"
संयुक्तराष्ट्रसङ्घस्य कथनमस्ति यत् यूरोपदेशे मत्स्यप्रक्षेपणस्य विश्वस्य दुष्टतमः अभिलेखः अस्ति। प्रायः सर्वेषां ग्रहणानां चतुर्थांशः मृताः समुद्रात् पुनः गच्छन्ति यतोहि ते मत्स्याः न सन्ति ये चालकाः ग्रहीतुं इच्छन्ति स्म । न्यूजराउण्ड्-वृत्तान्तं सम्पूर्णं पठन्तु"।
यूरोपीयसङ्घस्य मत्स्यमन्त्रिभिः मत्स्यजीविभिः अवांछितमृतमत्स्यान् पुनः समुद्रे क्षिप्तुं प्रतिबन्धः करणीयः इति निर्णयः कृतः।
प्रथमं फिलाडेल्फिया-नगरस्य एकः गृहस्वामी अवदत् यत् सः मन्यते यत् तस्य एकः किरायेदारः स्वस्य अपार्टमेण्ट्-भवनस्य तहखाने श्वापदं प्राप्य श्वापदं गोपयितुं प्रयतते इति परन्तु शनिवासरे तहखाने पुनरागमने तुर्गुट् गोज्लेवेली इत्यनेन किञ्चित् अधिकं दुष्टं प्राप्तम् : चत्वारः मानसिकरूपेण विकलाङ्गाः जनाः बद्धाः आसन्, यत्र एकः पुरुषः रेडिएटर्-शृङ्खलायां बद्धः अपि आसीत् "भयंकरम् आसीत्" इति सः रविवासरे अवदत्, जनाः मानवकचरेण परितः सन्ति इति च अवदत्। "न जाने कियत्कालं यावत् ते तत्र आसन्।" त्रयः जनाः गृहीताः, जनान् बद्धं कृत्वा तेषां सामाजिकसुरक्षाचेकानि चोरितवन्तः इति आरोपः कृतः अस्ति। लिण्डा एन् वेस्टन्, ५१; थॉमस ग्रेगोरी, ४७; तथा एडी राइट् (४९) इत्येतयोः विरुद्धं आपराधिक-षड्यंत्रं, गम्भीर-आक्रमणं, अपहरणं, आपराधिक-अतिक्रमणं, अवैधनिरोधः, मिथ्याकारावासः च इत्यादीनि आरोपाः सन्ति इति फिलाडेल्फिया-पुलिसः रविवासरे विज्ञप्तौ उक्तवान्। कथितेषु पीडितेषु २९ वर्षीयः महिला, ३१, ३५, ४१ वर्षीयाः त्रयः पुरुषाः च सन्ति इति फिलाडेल्फियापुलिसस्य लेफ्टिनेंट् रे एवर्स् अवदत्। सप्त अपि -- त्रयः शङ्किताः चत्वारः कथिताः पीडिताः च -- एकत्र गच्छन्ति स्म इति सः अवदत्, परन्तु कियत्कालं यावत् न जानाति स्म । वेस्टन् टेक्सास्-देशस्य मैक्लीन्-नगरे केषाञ्चन वा सर्वेषां वा कथितानां पीडितानां सह आसीत् इति मन्यते । ततः ते फ्लोरिडा-नगरं, फिलाडेल्फिया-नगरं च गतवन्तः इति एवर्स् अवदत् । भवनस्य चौकीदाररूपेण अपि कार्यं कुर्वन् गोज्लेवेली इत्यनेन उक्तं यत् गुरुवासरे शङ्कितानां क्रियाकलापानाम् विषये एकस्य आसपासस्य समूहस्य खण्डकप्तानेन तस्य सम्पर्कः कृतः। सः तस्मिन् दिने तहखानम् अवलोक्य कतिपयानि वस्तूनि स्थानात् बहिः अवाप्तवान्, परन्तु जनाः न। शुक्रवासरे सः श्वापदं प्राप्नोत्। शनिवासरे श्वः कूजन्तं श्रुत्वा भवनस्य उपतहखानं गत्वा शृङ्खलाबद्धं द्वारं दृष्टवान् । सः शृङ्खलाः अपसारयित्वा जनान् प्राप्नोत् । "कुक्कुरं कूजन्तं विहाय शब्दः नासीत्" इति सः अवदत् । "... अहं अवदम् - 'किं नरकं त्वम् अत्र करोषि ?' उत्तरं नास्ति, अहं च ९११ इति क्रमाङ्कं आहूतवान्” इति । गोज्लेवेली अवदत् यत् एतत् सर्वथा आश्चर्यम् आसीत् । "अहं कदापि जनान् अन्वेष्टुं न अपेक्षितवान्। केवलं श्वः अन्वेष्टुम् अपेक्षितवान्।" जनाः "बालवत् वर्तन्ते स्म" इति सः अवदत् । चत्वारः प्रायः १० पाद १५ पादपरिमितस्य कक्षे आसन् इति गोज्लेवेली अवदत्, कुपोषिताः, विच्छिन्नाः च दृश्यन्ते स्म । तेषां धातुलोटा, नारङ्गरस इव दृश्यमानस्य कलशः च आसीत्, परन्तु भोजनं नासीत् । तेषां तकियाः कम्बलाः अपि आसन्, परन्तु ते कुत्र सन्ति, कुतः आगताः इति न जानन्ति स्म इति सः अवदत्। अधिकारिणः मन्यन्ते यत् चत्वारः सप्ताहपर्यन्तं लघुकक्षे फसन्ति स्म। एवर्स् इत्यनेन उक्तं यत् तेषां शय्याव्रणाः, "अति, अतीव कठिनाः वर्णाः" इति चोटाः च सन्ति । कथिताः पीडिताः कुपोषिताः इव दृश्यन्ते, तेषां चिकित्सालयं नीता। रविवासरे तेषां स्थिरस्थितौ सूचीकृतम् इति पुलिसैः उक्तम्। एफबीआई अपि अन्वेषणं कुर्वन् अस्ति । ईशानपूर्वं फिलाडेल्फियाभवनं पूर्वं चलच्चित्रगृहं सप्त-एकक-अपार्टमेण्ट्-भवने परिणतम् अस्ति । रविवासरे अपराह्णे भवनस्य बहिः अपि पुलिसकाराः आसन्। तहखाने प्राप्ताः चत्वारः जनाः स्ट्रेचरैः बहिः आनिताः इति गोज्लेवेली इत्यस्मै सूचनां दत्तवान् ब्लॉक् कप्तानः डैनेल् टिस्डेल् अवदत्। सा अवदत् यत् अद्यतनकाले दृष्टानां केषाञ्चन वस्तूनाम् विषये सा चिन्तिता अस्ति, यत्र राज्यात् बहिः प्लेट्-युक्तस्य एसयूवी-वाहनस्य पृष्ठतः जनाः आनयन्ति इति। "आशासे मया पर्याप्तं कृतम्" इति सा अवदत् । "अहं आहूतवान्।" अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः रॉस् लेविट् इत्यनेन योगदानं कृतम् ।
"शङ्किताः अन्येषां मध्ये व्यापक-आक्रमणस्य अपहरणस्य च आरोपाः सन्ति ." गृहस्वामी कथयति यत् सः श्वः अन्वेष्टुम् अपेक्षितवान्, न तु चत्वारः जनाः . त्रयः संदिग्धाः तान् निरुद्ध्य तेषां सामाजिकसुरक्षाचेकानि चोरितवन्तः इति आरोपः अस्ति | अधिकारिणः मन्यन्ते यत् चत्वारः सप्ताहपर्यन्तं बद्धाः आसन् |"
डेविड् मोयस् इत्यस्य आग्रहः अस्ति यत् म्यान्चेस्टर-युनाइटेड्-इङ्ग्लैण्ड्-योः कृते वेन रूनी-इत्यस्य अग्रे विस्थापनार्थं कोऽपि उत्तमः नास्ति । एकवर्षात् न्यूनकालस्य प्रभारीत्वस्य अनन्तरं एप्रिलमासे निष्कासनात् पूर्वं रूनी इत्यस्य म्यान्चेस्टर-युनाइटेड्-पक्षस्य हृदये स्थापितः मोयेस् इत्यस्य मतं यत् अग्रेसरात् सर्वोत्तमः अद्यापि आगन्तुं शक्नोति - यावत् सः सर्वेभ्यः अपेक्षया गोल-करणे एव एकाग्रः भवति -क्रिया पिचस्य पारं आक्रमणं करोति। तथापि स्कॉटिशः रूनी इत्यस्य सङ्गणकस्य सहचराः आग्रहं कृतवान् यत् ते स्वस्य कप्तानस्य कृते अधिकानि अवसरानि सृज्य तस्य उपरि दबावं न्यूनीकर्तुं साहाय्यं कुर्वन्तु । VIDEO Scroll down to watch Rooney: चतुर्वर्षपूर्वं उत्तमं प्रदर्शनं किमपि न गण्यते . वक्तुं बहु: रविवासरे बास्लेनगरस्य सेण्ट्-जोकोब् पार्क् इत्यत्र इङ्ग्लैण्ड्-देशेन सह प्रशिक्षणं कुर्वन् वेन् रूनी . ध्यानस्य केन्द्रम् : रूनी सोमवासरे प्रथमे यूरो २०१६ क्वालिफायर-क्रीडायां स्विट्ज़र्ल्याण्ड्-विरुद्धं इङ्ग्लैण्ड्-देशस्य नेतृत्वं करिष्यति . रूनी अस्मिन् सत्रे क्लबस्य देशस्य च कृते बाहुपट्टिकां स्वीकृतवान् किन्तु द्वयोः दलयोः अस्पष्टता अभवत् तथा च २८ वर्षीयः गतसप्ताहे नॉर्वेदेशे मैत्रीविजये विजयलक्ष्यं कृत्वा अपि स्वस्य उत्तमरूपात् दूरं दर्शयति। युनाइटेड्-क्लबस्य मध्ये राडामेल-फाल्काओ-इत्यस्य ब्लॉकबस्टर-ऋण-हस्ताक्षरेण रूनी-क्लब-दले रूनी-महोदयस्य भूमिकायाः विषये प्रश्नाः उत्पन्नाः, यदा रहीम-स्टर्लिंग्-इत्यस्य उद्भवेन लिवरपूल-तारकायाः आह्वानं जातम् यत् सः वर्तमानकाले रूनी-क्लबस्य रॉय-होड्ग्सनस्य दलस्य १० क्रमाङ्कस्य भूमिकां पूरयितुं शक्नोति 'केचन जनाः चिन्तयन्ति स्यात् यत् अस्माभिः तस्य श्रेष्ठं दृष्टम् वा इति।' अहं न करोमि' इति मोयस् द सन इत्यस्मै अवदत् । 'अद्यापि मम विश्वासः अस्ति यत् सः प्रीमियरलीगस्य सर्वोत्तमेषु अन्यतमः अस्ति।' उज्ज्वलः भविष्यः : रहीम स्टर्लिंग् (द्वितीयः वामभागे) बहुभिः प्रतीक्षायां इङ्ग्लैण्ड्-देशस्य १० क्रमाङ्कः इति दृश्यते । दबावः : कोलम्बियादेशस्य स्ट्राइकरः राडामेल फाल्काओ रूनी इत्यनेन सह ओल्डट्रैफोर्ड् इत्यत्र स्थानस्य कृते स्पर्धां कर्तुं शक्नोति । 'तस्य यत् निश्चयं कर्तव्यं तत् अस्ति यत् सः अन्येषां सर्वेषां कार्यं अपि कर्तुं न प्रयतते।' कदाचित् सर्वं कर्तव्यमिव भवति। 'अन्यैः क्रीडकैः वेनस्य साहाय्यं कर्तव्यं, समीचीनस्थानेषु तं अन्वेष्टव्यं, तस्य आपूर्तिः कर्तव्या यथा सः गोलानि कर्तुं शक्नोति।' रूनी सोमवासरे रात्रौ बास्ले-नगरे स्विट्ज़र्ल्याण्ड्-विरुद्धं इङ्ग्लैण्ड्-देशस्य नेतृत्वं करिष्यति, थ्री लायन्स्-क्लबस्य प्रथमे यूरो-२०१६-क्वालिफायर-क्रीडायां। १९ वर्षीयस्य स्टर्लिंग् इत्यस्य लिवरपूल्-इङ्ग्लैण्ड्-देशयोः कृते तेजस्वीप्रदर्शनस्य अभावेऽपि मोयस् स्पष्टं कृतवान् यत् सः मन्यते यत् रूनी स्वतः कनिष्ठानां अपेक्षया उत्तमः खिलाडी एव तिष्ठति, रॉय-होड्ग्सन-पक्षे च स्वस्य प्रमुखभूमिकां अर्हति इति मोयस् इत्यनेन अपि उक्तं यत् भविष्ये सः रूनी इत्यस्य मध्यक्षेत्रस्य भूमिकायां गभीरतरं पतनं द्रष्टुं शक्नोति परन्तु न यदा अद्यापि तस्य स्ट्राइकररूपेण बहु किमपि प्रस्तावः अस्ति।
वेन रूनी इत्यस्य कृते अधिकानि अवसरानि सृजितुं म्यान्चेस्टर-युनाइटेड्-इङ्ग्लैण्ड्-सहयोगिनां आवश्यकता वर्तते इति डेविड् मोयस् -इत्यस्य कथनम् अस्ति । मोयस् आग्रहं करोति यत् रूनी अद्यापि द्वयोः दलयोः प्रथमपरिचयस्य स्ट्राइकरः अस्ति . रूनी इत्यस्य स्थाने दबावं स्थापयन्तः खिलाडयः मध्ये राडामेल फाल्काओ, रहीम स्टर्लिंग् च सन्ति . रूनी अद्यापि प्रीमियरलीगस्य शीर्षक्रीडकानां मध्ये एकः अस्ति इति मोयस् वदति । इङ्ग्लैण्ड्-क्लबस्य कप्तानः अद्यापि मध्यक्षेत्रे न गन्तव्यः इति स्कॉट् वदति ।
"यू-क्लबस्य स्ट्राइकरः जो पिगोट् ८९ तमे मिनिट् मध्ये आन्द्रे डोजेल् इत्यस्य ओपनरं रद्दं कृतवान् यतः टाउनः कन्दुकं हारितवान् ।" ""अहं तत् न सहामि, मया तान् उक्तं यत् तत् कचरा एव"" इति मेकार्थिः अवदत् । ""तत् लक्ष्यं स्वीकुर्वितुं वस्तुतः दुर्बलम् अस्ति। अहं तदनन्तरं धूमपानं करोमि, अहं प्रायः कथानकं न हास्यामि किन्तु मम [वेषभूषाकक्षे] अस्ति।"" मैककार्टी-पक्षः गतसीजनस्य चॅम्पियनशिप-क्रीडायां विलम्बेन गोलानां सङ्ख्यायाः गलत्-अन्ते आसीत्, तथा च मैककार्टी-महोदयः ब्रेण्ट्फोर्ड्,नॉटिङ्घम्-वन-बोल्टन्-नगरेषु उदाहरणानि दर्शितवान् यत्र ते २०१५-१६ तमस्य वर्षस्य विलम्बेन विजयस्थानात् अंकं पातितवन्तः इप्सविच् गतसीजनस्य चॅम्पियनशिप-प्ले-अफ्-स्थानात् बहिः पञ्च-अङ्कान् सप्तमस्थाने समाप्तवान् । आयर्लैण्ड् गणराज्यस्य, वुल्फ्स्-गणराज्यस्य च पूर्वः प्रमुखः बीबीसी-रेडियो-सफोल्-क्लबं प्रति अग्रे अवदत् यत् ""तत् पूर्व-ऋतु-मैत्री-क्रीडा अस्ति तथा च अहं वदामि यत् अहं तेषां विषये कष्टं न प्राप्नोमि तथा च तान् न रोचयामि, परन्तु तस्मिन् समये गोलानि स्वीकुर्वन् मम न रोचते . ""मम कृते अक्षम्यम् अस्ति। यदि सः ३० गजतः एकं व्याघ्रयति तर्हि ठीकम्। परन्तु न, अस्माकं कन्दुकं आसीत्, तत् च दत्तम्।"""
इप्स्विच्-नगरस्य प्रबन्धकः मिक् मेकार्थी कथयति यत् शनिवासरे प्री-सीजन-मैत्री-क्रीडायां लीग्-द्व-केम्ब्रिज्-युनाइटेड्-सङ्गीत-क्रीडायां स्वपक्षस्य १-१ इति बराबरी-क्रीडायाः कारणात् सः "धूम्रपातं" कृतवान्
"ब्रिटिश-पुस्तकालये धारितानां चक्षुषां युग्मानां त्रयाणां परीक्षणेन लेखकस्य दृष्टिः पर्याप्ततया क्षीणा अभवत् इति ज्ञातम्।" तस्मिन् समये आर्सेनिक इत्यादीनां गुरुधातुनां उपयोगः तेषु औषधेषु भवति स्म यत् वातरोगयुक्तः ऑस्टन् इत्यनेन गृहीतः स्यात् । पुस्तकालयविशेषज्ञाः सूचितवन्तः यत् एतादृशविषस्य कारणेन अपि तस्याः ४१ वर्षे शीघ्रमृत्युः अभवत् । हैम्पशायर-नगरस्य स्टीवेण्टन्-नगरे निवसन्त्याः उपन्यासकारस्य मृत्युः १८१७ तमे वर्षे जुलै-मासस्य १८ दिनाङ्के अभवत्, तस्याः मृत्युकारणं च बहु अनुमानं कृतम् अस्ति । प्राइड एण्ड् प्रिजुडिस् लेखकस्य लेखनमेजस्य अन्तः स्थापितानां चक्षुषां युग्मानां पुस्तकालयं प्रति आनीतस्य पोर्टेबल लेन्स मीटर् इत्यस्य उपयोगेन परीक्षणं कृत्वा लेन्सानाम् बलं निर्धारयितुं कृतम् ये वयसः अपि सुस्थितौ एव तिष्ठन्ति। परीक्षणेषु ज्ञातं यत् प्रथमयुग्मात् प्रत्येकस्मिन् नेत्रे +१.७५ तः +४.७५ तः अन्तिमयुग्मस्य +५.० यावत् तेषां बलं वर्धते - अर्थात् तस्याः मृत्योः यावत् पठितुं लेखितुं वा पर्याप्तं सम्यक् द्रष्टुं अतीव कष्टं स्यात् ब्रिटिश-पुस्तकालयस्य संरक्षिका सान्द्रा टप्पेन् अवदत् यत् - ""अत्र आर्सेनिक इत्यादिना भारीधातुना आकस्मिकतया विषं प्राप्तस्य सम्भावना अस्ति । आर्सेनिकविषेण मोतियाबिन्दुः भवितुम् अर्हति इति वयम् अधुना जानीमः । ""आर्सेनिकं प्रायः अन्यप्रकारस्य रोगस्य औषधे स्थापितं भवति स्म, सम्भाव्यतया वातरोगस्य कृते, यत् वयं जानीमः यत् जेन् ऑस्टन् पीडितः आसीत्।"" न ज्ञायते यत् वास्तविककूर्मस्य शंखेन, काचेन च निर्मिताः चक्षुः ऑस्टेनस्य कृते विहिताः आसन् वा सा स्वयमेव क्रीतवन्तः वा। ब्रिटिशपुस्तकालयः नेत्रचिकित्सकानाम् आमन्त्रणं करोति यत् ते नूतनसिद्धान्ते स्वमतानि प्रदातुं शक्नुवन्ति” इति ।
लेखिका जेन् ऑस्टेन् स्वजीवनस्य अन्ते सम्भवतः आर्सेनिकविषस्य परिणामेण प्रायः अन्धा आसीत् इति विशेषज्ञाः प्रकाशितवन्तः।
नोम पेन् (सीएनएन) -- कम्बोडियादेशस्य कम्पोङ्ग स्पेउ प्रान्ते एकस्य कारखानस्य बहिः पुलिसैः सह संघर्षस्य समये अस्मिन् सप्ताहे २० तः अधिकाः हड़तालं कुर्वन्तः परिधानकर्मचारिणः घातिताः, येषु द्वौ गर्भिणी महिलाः अपि सन्ति इति श्रमिकनेता अवदत्। नाइक-लुलुलेमन् एथलेटिका-इत्येतयोः आपूर्तिं कुर्वतः सबरीना (कम्बोडिया) गार्मेण्ट् मैन्युफैक्चरिंग् इत्यस्य स्वामित्वे स्थिते कारखाने प्रायः ४००० श्रमिकाः कार्यात् त्यक्तवन्तः । ते इदानीं यत् ७४ डॉलरं अर्जयन्ति तस्मात् १४ डॉलरमासिकवृद्धिं आग्रहयन्ति इति कम्बोडियाराज्यस्य मुक्तव्यापारसङ्घस्य श्रमिकसङ्घस्य महासचिवः से सोक्मी अवदत्। सोमवासरे हड़तालकारिणः विकीर्णं कर्तुं पुलिसैः स्तब्धदण्डस्य उपयोगः कृतः इति सा अवदत्, विंशतिभ्यः अधिकाः जनाः घातिताः। नाइक-लुलुलेमोन्-इत्येतयोः द्वयोः अपि वक्तव्यं प्रकाशितम्, यत्र अस्य घटनायाः विषये चिन्ता प्रकटिता । अमेरिकी-आधारित-कम्पनी विज्ञप्तौ उक्तवती यत्, "यथा नाइकस्य आचार-संहितायां उल्लिखितं, नाइक-संस्थायाः अनुबन्धनिर्मातृभ्यः स्वकर्मचारिणां संघस्य स्वतन्त्रतायाः अधिकारस्य आदरः करणीयः इति अपेक्षा अस्ति तत्र अग्रे उक्तं यत्, "श्रमिकाः अनुबन्धकारखानैः नियोजिताः भवन्ति, नाइकेन न, वेतनं क्षतिपूर्तिं च कारखानानां दायित्वम् अस्ति। अस्माकं अवगमनम् अस्ति यत् अयं कारखानः मे १ दिनाङ्के स्वस्य न्यूनतमवेतनं वर्धितवान्, देशस्य न्यूनतमवेतनस्य उपरि च भुङ्क्ते। " " . वैङ्कूवर-नगरस्य लुलुलेमन् एथलेटिका-संस्थायाः कथनमस्ति यत् तस्य स्थायित्वदलानि आयोजनानां निरीक्षणं कुर्वन्ति, श्रमिकाणां सुरक्षां सुनिश्चित्य कारखानेन सह नित्यं सम्पर्कं कुर्वन्ति च। "अस्माकं सर्वेषां विक्रेतृणां कृते अस्माकं lululemon नैतिकतासंहितायां उक्तं यथा संघस्य स्वतन्त्रतायाः सामूहिकसौदामिकेः च परितः श्रमिकानाम् अधिकारानां समर्थनं सम्मानं च करणीयम्" इति स्थायित्वस्य उपाध्यक्षा थेरेसा हेस् अवदत्। "वर्तमानस्थितिः अस्मान् अतीव चिन्तयति तथा च वयं अस्माकं कारखानासहभागिना सह निकटसम्पर्कं निरन्तरं करिष्यामः, आवश्यकता चेत् तत्कालं किमपि कार्यं करिष्यामः।" उभयकम्पनीभिः बोधितं यत् एषः कारखानः बेटर फैक्ट्रीज कम्बोडिया (BFC) इत्यस्य भागः अस्ति, यत् अन्तर्राष्ट्रीयश्रमसङ्गठनेन कार्यस्थलानां निरीक्षणार्थं सल्लाहं च प्रदातुं स्थापितं कार्यक्रमम् अस्ति। बीएफसी इत्यस्य अनुसारं परिधान-उद्योगे केचन ४,००,००० श्रमिकाः कार्यरताः सन्ति, कम्बोडिया-देशस्य कुलनिर्यात-राजस्वस्य ४ अर्ब-डॉलर् अथवा प्रायः ८०% भागः अस्ति यत् निर्मितं तस्य अधिकांशं यूरोपीयसङ्घं अमेरिकादेशं च निर्यातितं भवति । READ MORE: बाङ्गलादेशस्य एकस्य परिधानकारखानस्य अन्तः यः नियमैः क्रीडति . रायः - बाङ्गलादेशस्य श्रमिकाणां नगदीकरणं त्यजन्तु . पत्रकारः ग्रेगोरी पेलेचिः नोम् पेन्-नगरात् वृत्तान्तं दत्तवान्; हाङ्गकाङ्गतः सीएनएन-संस्थायाः एलिजाबेथ् जोसेफ् इति वृत्तान्तः।
"२० तः अधिकाः श्रमिकाः घातिताः सन्ति इति एकः श्रमिकनेता वदति ." मासिकं १४ डॉलरवृद्ध्यर्थं श्रमिकाः हड़तालं कुर्वन्ति। तस्मिन् कारखाने नाइक , लुलुलेमन् इत्येतयोः आपूर्तिः भवति स्म |"
बीबीसी इत्यस्य उपरि गतरात्रौ आरोपः आसीत् यत् सः एकं साक्षात्कारं दमनं कृतवान् यस्मिन् निगमस्य प्रमुखा रोना फेयरहेड् इत्यनेन घोटालेन प्रभाविते एचएसबीसी-बैङ्के प्रतिदिनं १०,००० पाउण्ड्-रूप्यकाणां द्वितीयकार्यस्य विषये राजीनामा दातुं आह्वानं कृतम् आसीत्। BBC Trust इत्यस्य अध्यक्षायाः HSBC इत्यस्य अकार्यकारीनिदेशिकायाः च श्रीमती फेयरहेड् इत्यस्याः कृते एषः नूतनः आघातः अस्ति, या हितविग्रहस्य दावान् कृत्वा स्वस्य एकं उच्चस्तरीयं कार्यं त्यक्तुं वर्धमानानाम् आह्वानानाम् सामनां कुर्वती अस्ति। श्वः सा सांसदाभिः प्रश्नः करणीयः अस्ति यतः रविवासरे द मेल इत्यनेन प्रकाशितं यत् गतवर्षे समस्याग्रस्तबैङ्के केवलं ५० दिवसानां कार्यस्य कृते ५१३,००० पाउण्ड् वेतनं प्राप्तम्, यत् तस्याः ११०,००० पाउण्ड् वेतनं बहु अधिकं यत् तस्याः मुख्यकार्यं भवितव्यं यत् तस्याः निरीक्षणं भवति बीबीसी। गतमासे एच् एसबीसी इत्यस्य स्विस-बैङ्क-शाखाः धनिकग्राहकानाम् ब्रिटिश-करस्य कोटि-कोटि-पाउण्ड्-करं चकमायितुं साहाय्यं करोति इति आरोपानाम् उपरि आक्षेपं प्राप्तवान्, तथा च सः मीडिया-कवरेजं प्रभावितुं प्रयतते इति मौनम् : सेवानिवृत्तः व्यापारी माइकल मेसन-महोन् (दक्षिणे) यः अवदत् यत् रोना फेयरहेड् बीबीसी ट्रस्ट् इत्यस्य अध्यक्षा भवितुम् योग्यः उचितः च व्यक्तिः नासीत्, सः न दर्शितः भविष्यति इदानीं एच् एसबीसी-संस्थायाः एकः भागधारकः दावान् कृतवान् यत् बीबीसी-संस्थायाः तस्य साक्षात्कारस्य प्रसारणं न कृतम् यस्मिन् सः घोषितवान् यत् फेयरहेड्-महोदया न्यासस्य प्रमुखत्वेन योग्या उचिता च व्यक्तिः नास्ति इति। सेवानिवृत्तः व्यापारी माइकल मेसन-महोन् कथयति यत् सः मध्यलण्डन्नगरस्य ब्रॉडकास्टिंग् हाउस् इत्यत्र आमन्त्रितः यत् सः एच् एसबीसी इत्यत्र अशान्तिविषये चर्चां कर्तुं 23 फरवरी दिनाङ्के बीबीसी-व्यापार-सम्वादकस्य अभिलेख-साक्षात्कारे अभवत् ।तस्य साक्षात्कारः प्रसारकस्य कवरेज-मध्ये असफलः अभवत् तस्मिन् सायंकाले एच् एस बी सी कथा। सः मन्यते यत् फेयरहेड्-महोदयायाः न्यासस्य संचालनस्य योग्यतायाः विषये प्रश्नं कृत्वा तस्य टिप्पण्याः कारणात् एतत् अलमार्यां स्थापितम् । सः अवदत्- ‘साक्षात्कारे अहं अवदम् यत् तस्याः बीबीसी ट्रस्ट् अध्यक्षारूपेण नियुक्त्या सह अहं असहमतः अस्मि। ‘अहं न अवगन्तुं शक्तवान् यत् भागधारकाणां रक्षणार्थं तत्र स्थितः एकः अकार्यकारीनिदेशकः अस्मान् किमर्थं अवहेलितवान् यदा वयं पूर्वं बहुवारं तस्याः कृते एच्.एस.बीसी-सम्बद्धस्य अवैधव्यवहारस्य विषये अवदम्। ‘इदं मम व्यक्तिगतं विश्वासः यत् सा BBC Trust इत्यस्य अध्यक्षा भवितुम् योग्या सम्यक् च व्यक्तिः नास्ति। एच् एस बी सी इत्यस्य द्रव्यं दर्शितम्, परन्तु मम साक्षात्कारः तस्मिन् नासीत्। अहं मन्ये यत् एतत् दमितं स्यात्।’ मेसन-महोन् महोदयेन साक्षात्कारस्य प्रतिलिपिं प्राप्तुं प्रयत्नः कृतः परन्तु एतत् बीबीसी-नीतेः विरुद्धं भविष्यति इति उक्तम्। मेसन-महोन् महोदयः बृहत्सार्वजनिककम्पनीनां वार्षिकसामान्यसभासु स्वस्य विस्फोटस्य कृते सुप्रसिद्धः अस्ति । गतमेमासे सः एच् एसबीसी-संस्थायाः उत्तर-अमेरिका-देशस्य बाहुस्य विरुद्धं मुकदमाम् आनयत् यतः २०१२ तमे वर्षे मेक्सिको-देशस्य मादक-द्रव्य-कार्टेल्-समूहेभ्यः धन-प्रक्षालनस्य अनुमतिं दत्तवान् इति दोषी इति ज्ञात्वा १.२ अब्ज-पाउण्ड्-रूप्यकाणां दण्डः कृतः गतसप्ताहे बीबीसी-संस्थायाः पूर्वाध्यक्षः सर क्रिस्टोफर ब्लैण्ड् इत्यनेन फेयरहेड्-महोदयेन एच्.एस.बीसी-संस्थायां स्वपदं त्यक्तुं वा न्यासात् राजीनामा दातुं वा आह्वानं कृतम् । श्वः सा एचएसबीसी-मण्डलस्य सदस्यत्वेन स्वस्य भूमिकायां कॉमन्स-सार्वजनिकलेखासमित्याः सम्मुखे उपस्थिता भवितुम् अर्हति, यया कर-चकमा-निगमानाम् उपरि घोर-आक्रमणं कृतम् अस्ति गतरात्रौ बीबीसी-संस्था मेसन-महोन्-महोदयेन सह साक्षात्कारः किमर्थं न प्रसारितः इति वक्तुं अनागतवान्, फेयरहेड्-महोदयायाः – या सम्पादकीय-निर्णयेषु सम्बद्धा न भवितुम् अर्हति – तस्य विषये कथिता वा न वा इति। एकः प्रवक्ता दर्शितवान् यत् बीबीसी-संस्थायाः पैनोरमा-कार्यक्रमः एव मूलतः एच्.एस.बीसी-संस्थायाः स्विस-बैङ्क-शाखायाः विषये अत्यन्तं हानिकारक-आरोपान् प्रसारयति स्म, अपि च अवदत् यत् ‘प्रत्येकस्य वार्ता-सङ्गठनस्य इव वयं प्रत्येकं साक्षात्कारं न उपयुञ्ज्महे |. 'बीबीसी-सम्बद्धस्य कस्यचित् आलोचनां कृत्वा साक्षात्कारं न प्रसारयिष्यामः इति केवलं दोषः।'
"रोना फेयरहेड् इत्यस्याः कृते आह्वानं कृतम् यत् सः £10,000-प्रतिदिनस्य द्वितीयकार्यस्य उपरि राजीनामा दातुं शक्नोति ." मेल आन् सन्डे इत्यनेन भुक्तिः प्रकाशिता ततः परं सांसदैः प्रश्नः करणीयः . आकृतिः बीबीसी-निरीक्षणस्य मुख्यकार्यस्य £110,000 वेतनं बौनं करोति। एक्सेड् साक्षात्कारः अवदत् यत् सा प्रभारी भवितुम् 'योग्यः उचितः च व्यक्तिः' नास्ति ."
यदा अधिकांशजनानां अधिकं पेयं भवति तदा ते प्रायः धीरोपस्य प्रयासे 'निद्रां करिष्यन्ति' । फ्लोरिडा-नगरस्य एकः पुरुषः तु अधिकांशजनानां सदृशः नास्ति - यदा सः गतमासे वेगस्य कारणेन स्थगितः आसीत् तदा सः गृहीतकर्त्रे अवदत् यत् तस्य पत्नी तं अतिशयेन पानस्य कारणेन तं व्यथयति स्म, अतः सः स्वस्य एसयूवी-वाहनेन कूर्दित्वा 'तत् चालयितुं' निश्चयं कृतवान् off' - अधिकं पेयं ग्रहीतुं बारं प्रति गच्छन्। ६१ वर्षीयः माइकल मूर् इत्ययं १३ फरवरी दिनाङ्के अर्धरात्रे एव स्टुअर्ट् फ्लोरिडा-नगरस्य एकेन अधिकारीणा U.S. drive it off' इति एकं बारं प्रति चालयित्वा . दक्षिणपश्चिम-यू.एस.१ इत्यस्य ८००-खण्डे प्रायः प्रातः १२:३५ वादने मूर्-इत्यस्य स्थगितम् अभवत् तथा च कथितस्य मत्तस्य वाहनचालकस्य समीपं गत्वा अधिकारी तत्क्षणमेव मद्यस्य गन्धं प्राप्नोत् इति प्रथमवारं TCPalm.com इत्यनेन प्राप्तस्य न्यायालयस्य अभिलेखानां अनुसारम्। सम्भाव्यकारणवक्तव्यस्य अनुसारं मूर् अधिकारीं न्यवेदयत् यत् सः स्वगृहात् आगच्छति, सः 'दम्पती' पेयं सेवितवान् इति । सः अपि अधिकारीं अवदत् यत् सः 'कतिपयानि' अधिकं खादितुम् स्थानीयं बारं प्रति गच्छति। अधिकारी प्रतिवेदने अवलोकितवान् यत् मूर् इत्यस्य नेत्राणि काचरूपाणि सन्ति, तस्य वाक् च धुन्धली अस्ति - अधिकारी इत्यस्य मते सः 'स्थूलजिह्वा' इति ध्वनितुं शक्नोति स्म । कानूनी सीमा : न्यायालयस्य अभिलेखाः दर्शयन्ति यत् मूर् इत्यस्य रक्ते मद्यस्य मात्रा ०.१०४ आसीत् । फ्लोरिडा - देशे कानूनीसीमा ०.०८ अस्ति . प्रतिवेदनम् : गिरफ्तारकर्ता अधिकारी अवलोकितवान् यत् मूर् 'स्थूलजिह्वा' इति ध्वनिं करोति, तस्य भाषणं च धुन्धुमारं करोति तथा च तस्य नेत्राणि जलयुक्तानि सन्ति इति मूर् अधिकारीं व्याख्यातवान् यत् सः स्वपत्न्या सह विवादं कृतवान्, सः वाहनं गृह्णीयात् इति निश्चयं कृतवान् । 'सः अपि मां अवदत् यत् तस्य पत्नी तस्मै अवदत् यत् सः (अतिशयेन) पिबति स्म अतः सः बहिः गत्वा 'तत् वाहयितुम्' निश्चयं कृतवान्' इति गिरफ्तारीशपथपत्रे उक्तम् अस्ति ।तस्य गृहीतत्वात् पूर्वं मूर् इत्यस्मै मानकक्षेत्रसंयमपरीक्षाः दत्ताः आसन् .सः तान् सर्वान् असफलं कृतवान्।एकदा निग्रहे स्थित्वा अधिकारिणः मूर् इत्यस्य रक्ते मद्यस्य मात्रां निर्धारयितुं श्वसनपरीक्षां कृतवन्तः।द्वयोः पृथक् परीक्षणयोः तस्य BAC 0.104 तथा 0.103 इति मापनं कृतम्।फ्लोरिडादेशे कानूनी सीमा 0.08 अस्ति मूर् गृहीतः, वाहनचालनस्य आरोपः च कृतः प्रभावे ।
६१ वर्षीयः माइकल मूर्, स्टुअर्ट्, फ्लोरिडा-नगरस्य समीपे वेगेन गमनस्य कारणेन स्थगितस्य अनन्तरं DUI -इत्यस्य कारणेन गृहीतः । मूर् गृहे पेयम् आदाय एकं बारं प्रति गच्छन् आसीत् यदा सः निरुद्धः अभवत् | यदा तस्य पत्नी तस्मै अवदत् यत् सः अतिशयेन पिबति तदा सः पुलिसं न्यवेदयत् यत् सः 'drive it off' इति प्रयासं करोति इति। मूर् इत्यस्य बीएसी ०.१०४ आसीत् ।
पश्यन्तु महिलाः अथवा भवन्तः केवलं 'समग्रविस्तृतविश्वस्य मस्ततमः बालकः' इति आहतः भवितुम् अर्हन्ति। षड् वर्षीयः केआनो स्वमातुः iPad गृहीत्वा स्वस्य मांसपेशिनां, एब्स् च दर्शयन् स्वस्य चलच्चित्रं गृहीतवान् ततः परं बहवः जनाः तत् एव दृश्यम्। ततः तस्य माता पश्चिम-ऑस्ट्रेलिया-देशस्य पर्थ-नगरस्य कैटलिन्-गहलेट्नर्-इत्यनेन तत्क्षणमेव तत् क्लिप्-अन्तर्जाल-माध्यमेन साझां कृतम् । परिणामः एकः आराध्यः विडियो अस्ति यः बुधवासरे रेडियोस्थानकेन 2DayFM इत्यनेन फेसबुक् मध्ये अपलोड् कृतः ततः परं ८,००० तः अधिकैः पसन्दैः वायरल् अभवत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु। कैटलिन् गहलेट्नर् (वामभागे) तस्याः पुत्रेण केनो (दक्षिणे) इत्यनेन स्वस्य iPad इत्यत्र रिकार्ड् कृतं एकं भिडियो प्राप्तम्, यत् सा शीघ्रमेव ऑनलाइन साझां कृतवती । 'नमस्ते बालिकाः, मम नाम केआनो' इति लघु-रोमियो सज्जनरूपेण आरभ्यते । 'आशासे भवन्तः मम स्नायुः मम अब्जं च पश्यन्ति' इति ततः सः द्विचक्रिकाम् आकर्षयन् वदति । दर्शकान् स्वस्य उदरं प्रशंसितुं बहुकालं दत्त्वा केआनो ततः कैमरे कृते स्वस्य शर्टं उत्थापयति, स्वस्य उदरं प्रति दर्शयन् च 'पश्यन्तु, बेब्स्? ते अब्स्' इति उच्यन्ते। 'अहं समग्रविस्तृतजगति शीतलतमः बालकः अस्मि' इति सः अग्रे वदति, पर्दायां चुम्बनं फूत्कर्तुं पूर्वं । 'नमस्ते बालिकाः, मम नाम केआनो': षड्वर्षीयः बालकः स्वस्य मांसपेशिनां, अब्जस्य च दर्शयन् स्वस्य चलच्चित्रं गृहीतवान् . दर्शकान् स्वस्य उदरं प्रशंसितुं बहुकालं दत्त्वा केनोः कॅमेरा कृते स्वस्य शर्टं उत्थापयन् स्वस्य उदरं प्रति दर्शयन् दृश्यते, ततः पूर्वं सः 'पश्यन्तु, बेब्स्? ते अब्स् इति उच्यन्ते' 'आशासे भवन्तः मां प्रेम्णा पश्यन्ति!' दर्शकाः स्पष्टतया वर्षस्य प्रथमस्य छात्रस्य प्रेम्णि पतितवन्तः, यः स्वस्य विडियो कृते ८००० तः अधिकानि पसन्दं प्राप्तवान्, १००० तः अधिकानि च शेयर्स् प्राप्तवान् । प्रायः त्रयः सहस्राणि जनाः क्लिप् इत्यस्य विषये टिप्पणीं कृतवन्तः, तेषु अधिकांशः केनो इत्यस्य तुलनां स्वमित्रैः सह कृतवन्तः अथवा तस्य शरीरस्य प्रशंसाम् अकरोत् । तस्य माता कैटलिन् गहलेट्नर् इत्यनेन दैनिकपत्रिकायाः आस्ट्रेलिया-पत्रिकायाः समीपे उक्तं यत् तस्य प्रेरणा तस्य पितुः आसीत् । ततः परं बुधवासरे अपलोड् कृत्वा अस्य विडियोस्य 8000 तः अधिकाः लाइक्स , 1000 शेयर्स् च प्राप्ताः | 'तस्य पिता प्रतिदिनं व्यायामशालां गच्छति, सर्वदा तस्मै वदति, "पश्यतु, मम किञ्चित् एब्स् भवति!",' इति गहलेट्नर् महोदया अवदत्, 'पितुः इव, पुत्रवत्!' 'तस्य पिता प्रतिदिनं व्यायामशालां गच्छति, सर्वदा तस्मै वदति, "पश्यतु, अहं किञ्चित् एब्स् प्राप्नोमि!",' इति गहलेट्नर् महोदया अवदत्, 'पितुः इव, पुत्रवत्!' तथापि, केनोः स्वस्य नवीन-प्राप्तस्य प्रसिद्धेः विषये तावत् उत्सुकः नास्ति यथा तस्य परिवारस्य शेषाः सदस्याः सन्ति, यतः सुश्री गहलेट्नर् स्वीकुर्वति यत् तस्य मातुल-मामा च इदानीं अविरामं पृच्छन्ति यत् 'भवतः पेटः कथं अस्ति, केआनो?' 'वयं सर्वे इदानीं तस्य विषये तं चिडयामः सः च लज्जितः भवति, सः केवलं वदति एव "अहं प्रसिद्धः भवितुम् न इच्छामि!",' इति गहलेट्नर् महोदया अवदत्। 'तस्य २१ तमे जन्मदिनपर्यन्तं प्रतीक्षां कर्तुं न शक्नोमि!'
"षड् वर्षीयः केनो स्वमातुः iPad -इत्यत्र स्वस्य मांसपेशिनां प्रदर्शनं कृत्वा स्वस्य रिकार्ड् कर्तुं गतवान् ." तस्मिन् भिडियायां दृश्यते यत् सः स्वस्य उदरं दर्शयितुं स्वस्य शर्टं उत्थाप्य 'पश्यतु, बेब्स्? ते अब्स्' इति उच्यन्ते। तस्य मम्मा Caitlin Gahleitner इत्यनेन फेसबुक् मध्ये एतत् विडियो अपलोड् कृतम् यत्र ततः परं ८००० तः अधिकाः पसन्दः, १००० शेयर्स् च प्राप्ताः । सा अवदत् यत् तस्याः पुत्रः अधिकतया तस्य पित्रा प्रेरितः आसीत्, यः स्वपुत्राय व्यायामशालायां तस्य प्रगतेः विषये कथयति स्म ."
"सः दावान् अकरोत् यत् यूके-देशस्य तटीय-मत्स्य-जलस्य कृते नूतनानि नियमानि प्रवर्तयितुं अल्पानि जहाजानि सन्ति, यतः तस्य यूरोपीयसङ्घ-देशात् निर्गमनम् अभवत्।" तथा च पूर्व-फॉक्लैण्ड्-दिग्गजः, यः एकदा लेबर-सुरक्षामन्त्री आसीत्, सः अवदत् यत् सः अस्मिन् विषये सर्वकारस्य ""आश्चर्यजनकं आत्मतुष्टिम्"" दृष्ट्वा ""स्तब्धः"" अभवत् परन्तु मन्त्री लॉर्ड गार्डिन्र् इत्यनेन पोतनिरीक्षणव्यवस्था स्थापिता इति आग्रहः कृतः । लॉर्ड वेस्ट् इत्यनेन लण्डन्-मत्स्यपालन-सम्मेलनात् - एषः सौदाः - यस्मिन् विदेशीय-मत्स्यजीविनां ब्रिटिश-जलक्षेत्रेषु प्रवेशः भवति - तस्मात् निवृत्तिः करणीयः इति घोषणायाः केवलं दिवसाभ्यन्तरे एव एषः विषयः उत्थापितः ग्रामीणकार्याणां मन्त्री लॉर्ड गार्डिनर् इत्यनेन उक्तं यत् समुद्रीयप्रबन्धनसङ्गठनं यूके-देशस्य ""अनन्य-आर्थिक-क्षेत्रस्य" पर्यवेक्षणं करिष्यति, यत् षड्-माइल-पर्यन्तं २०० समुद्री-माइलपर्यन्तं विस्तृतं भवति - यदा तु तटीय-मत्स्य-संरक्षण-अधिकारिणः संघः षट्-नौटिक-माइल-पर्यन्तं व्याप्तः भविष्यति . परन्तु सः अपि अवदत् यत् यथा यथा यूके यूरोपीयसङ्घं त्यजति तथा तथा आवश्यकस्य मत्स्यपालनस्य प्रवर्तनस्य स्तरस्य विषये चिन्तनार्थं समीक्षायाः आवश्यकता भविष्यति। तया प्रतिक्रियायाः कारणात् लॉर्ड वेस्ट् इत्यनेन उक्तं यत् ""अयं सरलः नाविकः उत्तरेण सर्वथा स्तब्धः अस्ति, यत् आश्चर्यजनकं आत्मतुष्टिं दर्शयति । ""मूलरेखा अस्ति यत् अस्माकं अस्मिन् कार्ये अत्यल्पानि पात्राणि सम्बद्धानि सन्ति। तेषां सम्यक् केन्द्रसमन्वयः न भवति। वयं पूर्वमेव दृष्टवन्तः यत् 'भवन्तः यत् वदन्ति तत् नरकं यावत्, तथापि वयं तत्र आगच्छामः' इति वदन्ति। ""यदि वयं केचन नियमाः प्रयोजयामः, तान् प्रवर्तयितुं न शक्नुमः तर्हि वयं हास्यं करिष्यामः।"" लॉर्ड वेस्ट् मन्त्रिभ्यः आग्रहं कृतवान् यत् ""अस्माकं विद्यमानानाम् विभिन्नानां सम्पत्तिनां वास्तविकनियन्त्रणार्थं केन्द्रीकृता आदेशव्यवस्था"" स्थापयन्तु, ""तेषु दूरम् अत्यल्पाः एव षड्तः १२ माइलपर्यन्तं कोऽपि अवैधरूपेण मत्स्यपालनम् इत्यादिषु विषयेषु ध्यानं दातुं समर्थाः दृश्यन्ते इति च क्षेत्र""। सः अवदत् यत् ""यथार्थतः वयं तत् यथार्थतया प्रवर्तयितुं शक्नुमः" इति अधिकानि जहाजानि नौकानि च निर्मातव्यानि सन्ति। मन्त्री अवदत् यत् सः इच्छति यत् १९६५ तमे वर्षे २००६ तमे वर्षे च रॉयल नेवी-सङ्घस्य सेवां कृतवान् लॉर्ड वेस्ट् इत्यनेन सह न्यूकास्ले-नगरं गत्वा नूतनं डिजिटल-पोत-निरीक्षण-प्रणालीं द्रष्टुं शक्नोति यत् ""अस्माकं जलस्य अन्तः समुद्रे स्थितं प्रत्येकं पोतं" इति सूचयितुं शक्नोति सः अवदत् यत् अपतटीयगस्त्यपोताः त्रीणि कार्यरताः सन्ति, अपि च पञ्च नवीनाः नदीसमुद्रीगस्त्यपोताः निर्मिताः सन्ति येषां उपयोगः मत्स्यसंरक्षणार्थं भविष्यति। परन्तु लेबरपक्षस्य ग्रामीणकार्याणां प्रवक्त्री विट्चर्चस्य बैरोनेस् जोन्स इत्यस्याः तर्कः आसीत् यत् ""मत्स्यस्य भण्डारस्य प्रबन्धनं एकपक्षीयरूपेण कर्तुं न शक्यते"", ""परिजनेन सह किञ्चित् सहकार्यं भवितुमर्हति"" इति च ""मत्स्यानां कूपाः कदाचित् शतशः माइलपर्यन्तं गन्तुं शक्नुवन्ति, खलु अस्माकं स्वकीयाः मत्स्यजीविनः रूसस्य उत्तरदिशि दक्षिणपुर्तगालस्य च मत्स्यं गृह्णन्ति"" इति सा अवदत् ""एकपक्षीयघोषणायां कोऽपि अर्थः नास्ति।"" परन्तु लॉर्ड गार्डिनर् इत्यनेन उक्तं यत् न केवलं सर्वकारः ""यूरोपे अस्माकं भागिनैः मित्रैः च सह वार्तालापं करिष्यति अतः अस्माकं स्थायि मत्स्यपालन-उद्योगः अस्ति"" अपितु ब्रेक्जिट्-उत्तरं यूके-देशे ""अस्माकं जले कः मत्स्यं गृह्णाति इति निर्णयस्य क्षमता भविष्यति . सः अवदत् यत् नेशनल् फेडरेशन आफ् फिशरमेन्स ऑर्गेनाइजेशन्स् इत्यस्य मुख्यकार्यकारी यूके-देशस्य लण्डन्-मत्स्यपालन-सम्मेलनस्य सूचनां दातुं निर्णयस्य स्वागतं कृतवान् यत् ""यूके-देशस्य स्वस्य अनन्य-आर्थिक-क्षेत्रे संप्रभुतां विद्यमानस्य स्वतन्त्रतटीय-राज्यस्य रूपेण स्थापनायाः महत्त्वपूर्णः भागः" इति सः अवदत् यत् मत्स्यपालनस्य मूल्यं यूके अर्थव्यवस्थायाः कृते १.३ अरब पाउण्ड् अस्ति, ३४,६०० जनाः कार्यरताः सन्ति, ६,००० मत्स्यपालनपोतानि सन्ति, प्रतिवर्षं ७७५ मिलियन पाउण्ड् मूल्यस्य ७०८ टन मत्स्याः अवतरन्ति च। यूके-देशस्य तटीय-मत्स्य-समुदायस्य हितस्य विषये सर्वकारः ""अति जागरूकः"" भविष्यति इति सः अजोडत् ।
ब्रेक्जिट्-पश्चात् यदि सः स्वस्य मत्स्यजलस्य पुलिसं कर्तुं न शक्नोति तर्हि यूके-देशः यूरोपे "हस्यपात्रः" भविष्यति इति प्रथमसमुद्रस्य पूर्वः लॉर्ड् एड्मिरल् लॉर्ड वेस्ट् इत्यनेन उक्तम्।
"जस्टिन् वेल्बी इत्यनेन कैण्टर्बरीनगरे एङ्ग्लिकन् कम्युनियनस्य प्राइमेट्-सभायाः अनन्तरं एतत् घोषणा कृता ।" यूके-देशे १९२८ तमे वर्षे पारितस्य संसदस्य अधिनियमेन एप्रिल-मासस्य द्वितीयशनिवासरस्य अनन्तरं प्रथमे रविवासरे ईस्टर-रविवासरस्य निर्धारणस्य अनुमतिः आसीत् । परन्तु एतत् कदापि सक्रियं न जातम् अस्ति तथा च ईस्टरः चन्द्रचक्रेण निर्धारितः परिवर्तनशीलः एव अस्ति । ईस्टर-पर्वः महत्त्वपूर्णः ईसाई-उत्सवः अस्ति, यतः अत्र येशुमसीहस्य गुड-फ्राइडे-दिने क्रूसेन मृत्योः अनन्तरं पुनरुत्थानस्य उत्सवः भवति । आर्च्बिशपः अवदत् यत् सः पोप-फ्रांसिस्, कोप्टिक-नेता पोप-तवाड्रोस्, आर्थोडॉक्स-चर्चस्य नेतारेण च पैट्रिआर्क-बार्थोलोम्यू-इत्यनेन सह वार्तालापं कुर्वन् अस्ति। वेल्बीमहोदयः अवदत् यत् सः आशास्ति यत् परिवर्तनं ""पञ्चतः १० वर्षाणां मध्ये" भविष्यति इति। ""निवृत्तेः पूर्वं तत् द्रष्टुं मम प्रीतिः भविष्यति"" इति सः अवदत्, यद्यपि सः चेतावनीम् अयच्छत् यत् एतादृशं परिवर्तनं कर्तुं प्रथमः प्रयासः १० शताब्द्यां आसीत् । ततः परं सामान्यतिथिं स्वीकुर्वितुं १५ प्रयत्नाः कृताः इति एङ्ग्लिकन्-स्रोतः बीबीसी-सञ्चारमाध्यमेन अवदत् । ईस्टरः वसन्तविषुवस्य अनन्तरं प्रथमस्य पादरीपूर्णचन्द्रस्य अनन्तरं प्रथमे रविवासरे भवति, अर्थात् २२ मार्चतः २५ एप्रिलपर्यन्तं रविवासरे आचरितुं शक्यते परन्तु आर्थोडॉक्स-चर्चः जूलियन-पञ्चाङ्गस्य अनुसरणं करोति, अतः पाश्चात्य-ईसाई-धर्मस्य तुलने पश्चात् ईस्टर-उत्सवः भवति । १९९० तमे वर्षे वैटिकन्-देशेन अन्यैः ख्रीष्टीयचर्चैः, सर्वकारैः च सह सहमतिः कृता इति नियततिथिः इति प्रस्तावः अनुमोदितः । अद्यापि न प्राप्तम्” इति ।
कैण्टर्बरी-नगरस्य आर्च्बिशप् अन्यैः क्रिश्चियन-चर्चैः सह ईस्टर-उत्सवस्य नियतदिनाङ्के सहमतिः कर्तुं कार्यं कुर्वन् अस्ति ।
"एतत् मासिकं फर्माणां सर्वेक्षणं करोति यत् नूतनान् आदेशान्, रोजगारः, निर्यातः च इत्यादीनां सूचकानाम् अनुसरणं करोति।" एप्रिलमासस्य नवीनतमप्रतिवेदने व्यापारस्य परिस्थितौ मामूली क्षयः सूचितः, यतः मार्चमासे वृद्धेः अनन्तरं उत्पादनस्य नूतनानां आदेशानां च न्यूनता अभवत् । सः गतपञ्चमासेषु चतुर्थः मासिकः क्रियाकलापस्य न्यूनता आसीत् । अल्स्टरबैङ्कस्य मुख्यः अर्थशास्त्री रिचर्ड रैम्से इत्यनेन उक्तं यत् उत्तरायर्लैण्ड्देशस्य निजीक्षेत्रस्य गतिविधिषु मामूली न्यूनता अन्येषु सर्वेषु यूकेक्षेत्रेषु वृद्ध्या सह तुल्यते। विनिर्माणं निरन्तरं उज्ज्वलस्थानं भवति स्म, यत्र उत्पादनवृद्धिः नूतनाः आदेशाः च ६ मासस्य उच्चतमं स्तरं प्रति पुनः उच्छ्रिताः, ग्रेट् ब्रिटेनदेशस्य विपण्यमागधायाः कारणतः तदपेक्षया उत्तरायर्लैण्ड्-देशस्य विक्रेतारः मे २०१२ तः खुदराविक्रये सर्वाधिकं न्यूनतां ज्ञापयन्ति तथा च निर्माणक्षेत्रे वर्षद्वये व्यावसायिकक्रियाकलापस्य सर्वाधिकं पतनं कृतम् रामसे महोदयः अवदत् यत् परिणामैः सूचितस्य स्पष्टदुर्बलतायाः अभावेऽपि कम्पनयः कर्मचारिणः नियोजयन्ति एव। ""अनिश्चिततायाः, माङ्गल्याः च अभावेऽपि स्थानीयसंस्थाः एप्रिलमासे सप्तमासेषु सर्वाधिकं द्रुतगत्या स्वस्य कर्मचारीस्तरस्य वृद्धिं दृष्टवन्तः । निर्माणं विहाय सर्वेषु क्षेत्रेषु रोजगारवृद्धिः ज्ञाता"" इति सः अजोडत् । अग्रे पश्यन् सः अवदत् यत् नूतन-कन्जर्वटिव-सर्वकारस्य वित्तयोजनानां आर्थिकनीतीनां च विवरणं ""अर्थव्यवस्थायाः सर्वान् क्षेत्रान् सार्वजनिकनिजी-क्षेत्राणि प्रभावितं करिष्यति"" इति
उत्तरायर्लैण्ड्-देशस्य निजीक्षेत्रे पुनर्प्राप्तिः नवम्बरमासात् आरभ्य "प्रभावीरूपेण स्थगितवती" इति अल्स्टर्-बैङ्कस्य शोधस्य सुझावः अस्ति ।
अतिधनानाम् अति-नौकाः शीघ्रमेव अति-हरितवर्णाः भवितुम् अर्हन्ति स्म । सौरपालः : सुपर-याट्-यानानि अस्य सदृशस्य पालस्य उपयोगेन ईंधनस्य उपभोगं उत्सर्जनं च कटयितुं शक्नुवन्ति स्म । सिड्नी-नगरस्य प्रौद्योगिकी-कम्पनी सोलर-सैलर "सौर-पालस्य" कार्यं कुर्वती अस्ति, या सर्वविध-बृहत्-नौकानां कृते पालस्य, सौर-शक्ति-स्रोतस्य च रूपेण कार्यं कर्तुं शक्नोति चेल्सी-फुटबॉल-क्लबस्य स्वामी रोमन-अब्रामोविच्, माइक्रोसॉफ्ट-सहसंस्थापकः पौल् एलेन् इत्यादीनां अरबपतिनां स्वामित्वे सुपर-याट्-वाहनानि सम्प्रति ग्रहस्य बृहत्तमेषु ईंधन-ग्राहकेषु अन्यतमाः सन्ति शेख मोहम्मद बिन् रशीद अल मक्तूमस्य "दुबई" इत्यादयः केचन समुद्रगन्तुकाः पशवः, विश्वस्य बृहत्तमा निजीसुपर-याट्, १५० मीटर् अधिकं दीर्घाः सन्ति, तेषु विमानस्थानकानि, चलच्चित्रगृहाणि, जकूजी, तरणकुण्डानि इत्यादीनि सुविधानि सन्ति एतानि सर्वाणि विशेषतानि अविश्वसनीयमात्रायां ऊर्जायाः क्षयः कुर्वन्ति । सुपर-याट्-वाहनेषु ईंधनस्य उपभोगस्य अनुमानं उच्चशक्त्या यात्रायां प्रति सेकण्ड् एकं लीटरं यावत् इन्धनं यावत् भवति । • विश्वस्य उत्तमसुपर-नौकानां छायाचित्रं पश्यन्तु . सोलर सेलरस्य मुख्यकार्यकारी रोबर्ट् डेन् सीएनएन इत्यस्मै अवदत् यत् एषा प्रौद्योगिकी सुपर-याट्-इत्यनेन सह सम्यक् कार्यं कर्तुं शक्नोति। सः अवदत् यत् सौरपालेषु नौकानां ईंधनस्य उपभोगं ग्रीनहाउस-वायु-उत्सर्जनं च महतीं न्यूनीकर्तुं क्षमता अस्ति। "वयं मन्यामहे यत् एतेन जनाः स्वस्य सुपर-याट् भवितुं शक्नुवन्ति परन्तु कार्बन-पदचिह्नं अल्पं वा न वा निर्मास्यन्ति, यत् एतेषां जहाजानां महती समस्या अस्ति" इति सः अवदत्। डेन् उक्तवान् यत् एषा प्रौद्योगिकी एकस्य पक्षस्य उपयोगेन कार्यं कृतवती यत् सौरपटलः अथवा पालः अस्ति, यः पोतस्य उपरि धुरीरूपेण स्थापितः अस्ति येन सूर्येण वा वायुना वा कोणं कर्तुं शक्यते। "पालाः" सङ्गणकेन नियन्त्रिताः भवन्ति यत् ऊर्जासङ्ग्रहस्य अनुकूलनार्थं सूर्यस्य वायुस्य च दिशां बलं च गृह्णाति । सुपर-याट्-यानानां कृते सौर-पालस्य निर्माणार्थं सम्प्रति यूनाइटेड् किङ्ग्डम्-देशे एकः डिजाइन-परियोजना प्रचलति इति सः अवदत् । डेन् इत्यनेन उक्तं यत् चीनदेशस्य जहाजकम्पनी कोस्को इत्यनेन सह कम्पनी स्वस्य केषुचित् बेडेषु सौरपालं प्राप्तुं कार्यं कुर्वती अस्ति। "अस्माकं लक्ष्यं २०१० तमे वर्षे एकं बल्करं एकं च टैंकरं प्रति पुनः सज्जीकृतपालानां पन्थानम् अस्ति। अस्य परिणामस्य आधारेण तदा वयं 'नवनिर्मितानां' जहाजानां डिजाइनं करिष्यामः" इति सः अवदत्। डेन् इत्यनेन अनुमानितम् यत् यदा पोतः १८ ग्रन्थिभिः गच्छति तदा सौरशक्त्याः ईंधनस्य उपभोगे प्रायः ५ प्रतिशतं, वायुशक्त्या अपरं २० तः ४० प्रतिशतं च पालः रक्षितुं शक्नोति "एतत् समग्रयात्रायां समग्रतया १० प्रतिशतं बचतं यावत् योगं कर्तुं शक्नोति" इति डेन् अवदत् । सः अवदत् यत् न्यूनचलभागैः सह पालम् उत्थापयितुं न्यूनीकर्तुं च प्रणाल्याः विकासेन, ऊर्जायाः अधिककुशलतया संग्रहणं कर्तुं च प्रौद्योगिक्याः उन्नतिः कर्तुं शक्यते इति अपि आशाः सन्ति।
"सौरपालाः बृहत् सौरपटलयुक्ताः पक्षाः सन्ति ये सूर्यस्य वा वायुशक्तिं वा उपयोक्तुं शक्नुवन्ति।" सिड्नी-नगरस्य कम्पनी Solar Sailor इति प्रौद्योगिकीम् विकसितवती अस्ति . सौरपालाः सुपर-याट्-इत्यत्र स्थापनं कर्तुं शक्यन्ते येन तेषां ईंधनस्य उपभोगं न्यूनीकर्तुं साहाय्यं भवति स्म” इति ।
"पक्षः १० आसनानि प्राप्तवान्, परन्तु कन्जर्वटिवपक्षः ७८ पार्षदानां मध्ये ४५ आसनैः सह नियन्त्रणं धारितवान् अस्ति।" गुरुवासरे मतदानात् पूर्वं टोरी-दलस्य ५१ आसनानि आसन्, लिबरल्-डेमोक्रेट्-दलस्य २४ आसनानि १७ यावत् स्खलितानि । लेबरपक्षस्य आसनानि एकस्मात् चतुर्णां यावत् वर्धितानि, स्वतन्त्रपार्षदद्वयमपि निर्वाचितौ । पूर्वमन्त्रिमण्डलमन्त्री श्री हुहने, लिब् डेम, न्यायस्य मार्गं विकृतं कृत्वा मार्चमासे जेलम् अयच्छत्, तस्य दलेन च ईस्ट्ले-परिषदः आसनद्वयं यूकेआईपी-सङ्घस्य कृते हारितम् यूकेआईपी इत्यस्य एकः लाभः साउथ् वाटरसाइड् इत्यत्र आसीत् यत्र गाय फॉक्स इत्यस्य दूरस्थः बन्धुः फिलिप् फॉक्सः निर्वाचितः । अवकाशप्राप्तस्य मुख्याध्यापकस्य १५ शताब्द्याः पूर्वजः १६०५ तमे वर्षे बारूद-साजिशस्य असफलस्य समूहस्य प्रपितामहः आसीत् । यदा फॉक्समहोदयस्य उम्मीदवारी घोषिता तदा दलस्य नेता निगेल् फरागे इत्यनेन उक्तं यत् एतेन ""विद्रोहस्य रक्तं अद्यापि तस्य नाडीषु धावति"" इति दृश्यते । स्टीव हम्फ्रीबीबीसी दक्षिण द्वारा स्थानीयनिर्वाचनेषु एषा ऐतिहासिकरात्रिः अभवत् - दक्षिणे काउण्टी-परिषदेषु प्रथमानि आसनानि यूकेआईपी-इत्यनेन प्राप्तम् । हैम्पशायर-नगरस्य मतपेटिकाभ्यः मतदानं पतन्तः एव आगतं तदा एव स्पष्टं जातं यत् कन्जर्वटिव-पक्षस्य, लिबरल्-डेमोक्रेट्-दलस्य च कृते एषा कठिनरात्रिः भविष्यति इति लेबर-पक्षस्य त्रीणि आसनानि प्राप्तानि - परन्तु यूकेआईपी-समर्थकाः एव सर्वाधिकं स्मितं कृतवन्तः । ते रात्रौ आरब्धवन्तः यत्र काउण्टी काउन्सिलस्य आसनानि नासीत् - परन्तु ते १० आसनैः सह समाप्तवन्तः । सम्पूर्णे हैम्पशायर-पक्षे लिबरल्-डेमोक्रेट्-पक्षस्य, कन्जर्वटिव्-पक्षस्य च हानिः अभवत् - परन्तु टोरी-दलस्य काउण्टी-परिषदः नियन्त्रणं वर्तते । एकः वरिष्ठः कन्जर्वटिव-पक्षस्य सांसदः कथयति यत् यूकेआईपी-उत्थानस्य कारणेन प्रधानमन्त्री आप्रवासस्य यूरोपस्य च विषये सशक्ततरनीतयः प्रदातुं प्रेरितव्यम्। दक्षिणवाटरसाइड्-नगरस्य आसनं फॉक्समहोदयेन सह हारयित्वा स्वस्य दलस्य राष्ट्रियनेतृत्वस्य आलोचनां कृतवती रूढिवादी एलेक्सिस् मेक्एवोयः । सा अवदत् यत् टोरी-नेतारः ""जनतायाः वचनं न श्रोतुं चयनं कुर्वन्ति"", येन यूकेआईपी-मतदानं वर्धितम् । ""आशासे सर्वकारः श्रोष्यति यतोहि ते कदापि न कुर्वन्ति" इति सा अपि अवदत् । ""ते अभिमानिनः, स्पर्शहीनाः, तेषां कारणात् च उत्तमाः पार्षदाः इदानीं नष्टाः अभवन्।"" यूकेआइपी-क्लबस्य कृते ईस्ट्ले-इस्ट्-इत्येतत् जित्वा ५३ वर्षीयः एण्डी मूर् अवदत् यत् - ""वयं सत्यं उक्तवन्तः । ये जनाः अस्मान् पार्षदरूपेण एतेषु पदेषु स्थापितवन्तः तेषां वचनं वयं श्रुतवन्तः।"" यूकेआईपी कृते समीपस्थं बिशपस्टोक्, फेयर ओक् च गृहीतवान् ४७ वर्षीयः मार्टिन् लायन् अपि अवदत् यत् ""अहं केवलं शेल् शॉक्ड् अस्मि । ""भूमौ स्थितानां जनानां विषये एव सर्वं अस्ति। ईस्ट्ले-नगरे पञ्चदशवर्षेभ्यः अधिकेषु कार्यं स्थापितवन्तः जनाः बहु सन्ति।"" रोम्से एक्स्ट्रा इत्यस्मिन् कन्जर्वटिव रॉय पेरी इत्यनेन सह पराजितः लिब् डेम् सैण्ड्रा गिड्ले इत्यस्याः कथनमस्ति यत् सा निराशा अस्ति किन्तु तस्याः दृढतरभावना यूकेआईपी इत्यनेन प्राप्तानां लाभानाम् विषये चिन्ताजनकम् अस्ति। ""इदं विरोधमतदानम्, इदं खतरनाकं; सः दलः किं प्रति तिष्ठति इति कोऽपि न जानाति"" इति सा अवदत् । ""अधुना सर्वेषां राजनेतानां कृते अस्ति यत् ते जनसमुदायेन सह पुनः सम्पर्कं कर्तुं प्रयतन्ते यतोहि मम कृते यत् स्पष्टम् आसीत् तत् अस्ति यत् जनसमूहः सर्वेभ्यः पक्षेभ्यः अस्माकं सर्वेषु विश्वासं त्यक्तवान् अस्ति; अत एव यूकेआईपी इत्यनेन उत्तमं कार्यं कृतम्, न तु तेषां किमपि प्रस्तावः अस्ति इति कारणतः।"" गुरुवासरे अपि आइल् आफ् वाइट् इत्यत्र मतदानं कृतम्, गणना च ०९:०० BST वादने आरब्धा।"
यूकेआईपी इत्यनेन हैम्पशायर-मण्डलपरिषदे प्रथमवारं आसनानि प्राप्तानि - यत्र अपमानितपूर्वसांसदस्य क्रिस हुह्ने इत्यस्य ईस्टले-नगरे द्वौ आसनानि अपि सन्ति ।
"पेनार्थ्-नगरस्य हाईस्ट्रीट्-दुकानं वैल् आफ् ग्लैमॉर्गन्-इत्येतत् नवम्बर-मासे उद्घाटितस्य अनन्तरं प्रतिद्वन्द्वीभिः लक्षितम् अस्ति।" अधुना दलं स्वस्य ""अराजकतावादीमित्राणि"" आमन्त्रयति यत् ते स्वस्य अण्डानि श्री फरेगे तथा कार्डिफ् साउथ् तथा पेनर्थ् इत्यस्य उम्मीदवारस्य जॉन् रीस्-इवान्सस्य पोस्टरेषु लक्ष्यं कुर्वन्तु। यूकेआईपी-प्रवक्ता अवदत् यत् पोस्टराणि स्थापितानि ततः परं अण्डानि न क्षिप्ताः।"
दक्षिणवेल्सदेशस्य यूकेआईपी-कार्यालयः आन्दोलनकारिणः आमन्त्रयति यत् ते नेतार निगेल् फरागे इत्यस्य चित्रे अण्डानि क्षिप्तुं शक्नुवन्ति येन तस्य खिडकी-स्वच्छकस्य जीवनं सुलभं भवति।
म्यान्चेस्टर-युनाइटेड्-क्लबतः विल्फ्रेड्-जाहा-इत्यस्य ऋण-परिवर्तनं स्थायीरूपेण परिवर्तयितुं तेषां कृते क्रिस्टल्-पैलेस्-संस्थायाः कृते १० मिलियन-पाउण्ड्-रूप्यकाणां व्ययः भविष्यति । २२ वर्षीयः अयं खिलाडी २०१३ तमस्य वर्षस्य जनवरीमासे सेल्हर्स्ट्-पार्कं त्यक्तवान् परन्तु युनाइटेड्-क्लबस्य डेविड् मोयस्-लुईस्-वैन् गाल्-योः अधीनं प्रभावं कर्तुं असफलः सन् ऋणं स्वीकृत्य पूर्वक्लबं प्रति प्रत्यागतवान् ईगल्स्-क्लबः स्थानान्तरण-विण्डो-सौदान्तरे कार्यं कुर्वन् अस्ति इति कथ्यते यत् तेषां कृते सपाटं £3million शुल्कं दास्यति, अपि च £3m इत्येव एड-ऑन्-रूपेण यदि ट्रिगर्स् पूर्यन्ते - तथा च £4m-हानिः एड्-ऑन्-मध्ये लिखितं भवति मूलसौदाः यस्मिन् ज़ाहा ओल्डट्रैफोर्डनगरं प्रति प्रस्थानं दृष्टवान् । क्रिस्टल् पैलेस् विल्फ्रेड् ज़ाहा (वामभागे) पुनः सेल्हर्स्ट् पार्कं प्रति आनेतुं रुचिं लभते । ईगल्स् -क्लबस्य पूर्वविङ्गरः स्वस्य ऋणसौदां स्थायिरूपेण कर्तुं क्लबस्य कृते १० मिलियन पाउण्ड् व्ययः भवितुम् अर्हति । यद्यपि ज़ाहा इत्यस्य म्यान्चेस्टर-युनाइटेड्-क्लबस्य गमनस्य मूल्यं १५ मिलियन-पाउण्ड्-रूप्यकाणि आसीत् तथापि तस्य एड्-ऑन्-लक्ष्यं प्राप्तुं असफलतायाः अर्थः अभवत् यत् रेड डेविल्स्-क्लबः १० मिलियन-पाउण्ड्-रूप्यकाणां पूर्व-भुक्तिं, प्रतिसप्ताहं ३५,०००-पाउण्ड्-वेतनं च दत्त्वा स्वस्य व्ययस्य पुनः प्राप्तिः कर्तव्या पूर्वप्रबन्धकेन नीलवार्नोक् इत्यनेन बहुधा उपेक्षितस्य अनन्तरं ज़ाहा इत्यस्य एलन पार्ड्यू इत्यस्य अधीनं नूतनं जीवनं प्राप्तम् यः स्वस्य पुनरागमनस्य अनुसरणं कृत्वा चतुर्णां मेलनानां कृते तस्य उपयोगं कृतवान् 'अहं पुनः मैदानं प्रति आगतः इति कारणेन मम मुखस्य स्मितं वर्तते' इति ज़ाहा अवदत् । २०१३ तमस्य वर्षस्य जनवरीमासे म्यान्चेस्टर-युनाइटेड्-क्लबं प्रति १५ मिलियन-पाउण्ड्-रूप्यकाणां गमनस्य अनन्तरं ज़ाहाः प्रभावं कर्तुं असफलः अभवत् । एलन पार्ड्यू इत्यस्य प्रबन्धकरूपेण आगमनेन ज़ाहा इत्यस्य क्रिस्टल् पैलेस् इत्यत्र नूतनं जीवनं प्राप्तम् अस्ति । 'एकः कालः आसीत् यत्र अहं चिन्तितवान् यत् - 'अत्र किं प्रचलति ?' परन्तु अहं मनसि अवदम् यत् यदि मैदानस्य उपरि निमेषाः प्राप्नुयाम् तर्हि अहं उत्तमः उत्तमः भविष्यामि इति। 'गफर् मयि विश्वासं कृतवान् अहं च तत् प्रतिदातुं, दलस्य कृते प्रदर्शनं कर्तुं च प्रयतमानोऽस्मि।' यदा अहम् अत्र अस्मि तदा अहं अधिकं आत्मविश्वासं अनुभवामि। अहं जीवनपर्यन्तं दक्षिणलण्डन्नगरे निवसन् अस्मि, मम परिवारः अत्र अस्ति। 'तत् सर्वदा मम शिरसि स्थापयितुं न शक्नोमि यतोहि मम अन्यः चालः भवितुम् अर्हति, परन्तु क्रिस्टल् पैलेस् मम गृहम् अस्ति।'
"विल्फ्रेड् ज़ाहा सम्प्रति पूर्वक्लब् क्रिस्टल् पैलेस् इत्यत्र ऋणं स्वीकृतवान् अस्ति ." म्यान्चेस्टर युनाइटेड् -क्लबं प्रति १५ मिलियन-पाउण्ड्-रूप्यकाणां गमनस्य अनन्तरं विङ्गर् प्रभावं कर्तुं असफलः अभवत् । तं पुनः सेल्हर्स्ट् पार्कं प्रति आनेतुं ईगल्स् -क्लबस्य १० मिलियन-पाउण्ड्-रूप्यकाणि दातव्यानि भविष्यन्ति |
"विन्डसरस्य थिएटर रॉयल मंगलवासरे सायं वन मेन्, टू गवनर्स् इत्यस्य उद्घाटनरात्रौ आचरति स्म।" परन्तु जलप्लावनस्य कारणेन जलेन प्रदर्शनं स्थगितम् अभवत् ततः परं नाट्यदर्शकाः शीघ्रमेव निष्कासिताः । नाट्यनिर्देशकः रोबर्ट् माइल्सः अवदत् यत् ततः परं सभागारः शुष्कः अभवत्, बुधवासरे रात्रौ शो यथानियोजितं निरन्तरं भविष्यति। यदा नाट्यगृहं निष्कासितम् आसीत् तदा सभागारे आसीत् स्यू साल्मन् अवदत् यत् ""मञ्चं प्रति अधः द्वारेषु अधः एव जलं प्रवहति स्म" इति । विन्डसर रेपर्टरी कम्पनीद्वारा प्रदर्शितं नाटकं बर्कशायर-नगरे नाट्यशास्त्रस्य २०१ वर्षाणि पूर्णानि इति षड्सप्ताहात्मकस्य उत्सवस्य भागः अस्ति । मंगलवासरे प्रचण्डवृष्टेः अनन्तरं जलप्लावनम् अभवत्, येन लण्डन्नगरे अपि विनाशः अभवत् यत्र केचन जनाः आकस्मिकजलप्रलयेन कारमध्ये फसन्ति स्म। माइल्समहोदयः अवदत्- ""अस्माकं कृते पूर्वं एतादृशं किमपि न घटितम्, अस्माकं नैमित्तिकजलप्लावनम् अभवत् यतः वयम् अत्र शतवर्षाणि यावत् स्मः। ""भवनस्य पृष्ठतः सहसा जलं आगन्तुं आरब्धम्, तस्य सभागारं प्राप्तुं बहुकालं न व्यतीतवान्।"" वेण्डी सैम्मेस् स्वपुत्र्या सह नाटकं द्रष्टुं गता । सा अवदत्- ""घोरः तूफानः आसीत्, नाट्यगृहे मेघगर्जनं विद्युत् च श्रूयते स्म। ""वयं सहसा जनान् [अग्रे स्तम्भेषु] उत्तिष्ठन्तः दृष्टवन्तः, तेषां निष्कासनं च कृतम्।"""
सभागारं प्रति जलं प्रवह्य आगतं ततः परं प्रदर्शनस्य मध्यभागे एकस्मात् नाट्यगृहात् शतशः जनानां निष्कासनं कर्तव्यम् आसीत् ।
उत्तर-यॉर्क-मूर्स्-देशस्य अन्तर्गतं उर्वरकस्य महत्त्वपूर्णस्य घटकस्य आविष्कारः 'सुवर्णस्य दौर्गन्धं' प्रेरितवान् यतः जनाः तस्य खननस्य योजनां कुर्वतीयां कम्पनीयां निवेशं कर्तुं दौडं कुर्वन्ति पोलिहैलाइट् इत्यस्य विशालः निक्षेपः – एकः खनिजः यस्मिन् पोटाशः भवति, उर्वरकार्थं अत्यावश्यकः – सहस्राणि जनाः सिरिअस् मिनरल्स् इत्यस्य भागं गृहीतुं प्रेरितवान्, यः आरक्षस्य खननस्य योजनां करोति जनवरीमासे संरक्षणक्षेत्रे नॉर्थ-यॉर्क-मूर्स्-राष्ट्रियनिकुञ्जे पिट्हेड्-निर्माणार्थं योजनानुमतेः कृते अयं फर्मः आवेदनं कृतवान् । पोटाशखाने नूतनानां कार्याणां प्रतिज्ञा कृता अस्ति, परन्तु केचन स्थानीयजनाः आशङ्कयन्ति यत् एतेन विकासेन उद्यानस्य शान्तिः नष्टा भविष्यति . फर्मः मन्यते यत् एतत् एकमेव स्थानं यत् एतत् कर्तुं शक्यते स्म, तथा च आक्रमणकारी न भविष्यति यतः कष्टेन एव यन्त्राणि दृश्यन्ते इति फाइनेंशियल टाइम्स् इति वृत्तपत्रस्य अनुसारम्। ते वदन्ति यत् शाफ्टः भूमिगतः भविष्यति, तस्य रक्षणार्थं च दृश्यं न नाशयितुं वनवृक्षेण सह क्षेत्र आयन उच्चभूमिं चिनोति। १.१ अरब पाउण्ड्-रूप्यकाणां परियोजनायाः कारणात् १,००० कार्यस्थानानि सृज्यन्ते तथा च यॉर्कशायर-टीस्साइड्-नगरयोः ४,२२५ भागधारकाः सन्ति - येषां मिलित्वा सिरिअस्-इत्यस्य नव प्रतिशतं स्वामित्वं वर्तते इति वृत्तपत्रे उक्तम् दिसम्बरमासात् आरभ्य सहस्राणि भागाः th emineral इत्यस्य mucky खानिं नगदं प्राप्तुं उत्सुकैः क्रीताः सन्ति। विट्बी-नगरस्य समीपे स्थिते उत्तर-यॉर्क-मूर्स्-नगरे पोटाश-इत्यस्य समृद्धः भण्डारः अस्ति - उर्वरकस्य कृते आवश्यकं खनिजम् । उद्यानस्य स्थानीय एचएसबीसी-बैङ्कस्य ग्राहकाः नियमितरूपेण एइम-सूचीकृत-कम्पनीयां भागं क्रेतुं आगच्छन्ति, एतादृशी आविष्कारात् लाभं प्राप्तुं उत्सुकता अस्ति परियोजनायां उत्तरयॉर्कशायरतः टीसाइड्-नगरं यावत् पोटाश-अयस्कस्य परिवहनार्थं २७ माइल (४३ कि.मी.) भूमिगतपाइप् लाइन् अन्तर्भवति । कम्पनी अवदत् यत् अयस्कस्य स्थानान्तरणार्थं पाइपलाइनः पर्यावरणस्य कृते सर्वाधिकं स्वीकार्यः समाधानः अस्ति, यतः एतेन निक्षेपस्य परिवहनस्य यातायातस्य परिमाणं महत्त्वपूर्णं कटौतिः भविष्यति। इदं नाम 'घटभस्म' इत्यस्मात् उद्भूतम्, यत् औद्योगिकक्रान्तिपूर्वं वनस्पतिभस्मं घटे सिक्तं कृत्वा पोटेशियमकार्बोनेट् बहिः आकर्षयितुं प्रयुक्ता आसीत्, यत् श्वेतभस्मे अवशिष्टम् आसीत् पोटेशियम (K) तत्त्वस्य उर्वरकरूपेषु पोटाशः इति सामान्यपदम् । खनिजः पृथिव्याः पृष्ठभागे ७ तमः सामान्यः तत्त्वः अस्ति, उर्वरकस्य कृते अत्यावश्यकः घटकः अस्ति । सिरिअस् मिनरल्स् इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च क्रिस फ्रेजरः अवदत् यत् एषा परियोजना 'महत्त्वपूर्णानि नवीनकार्यस्थानानि' सृजति तथा च 'आगामिनां पीढीनां कृते' स्थानीयकौशलस्य सुधारं करिष्यति। परन्तु केचन प्रतिवेशिनः योजनां दृष्ट्वा निराशाः सन्ति, यत् खनिः सुन्दरस्य क्षेत्रस्य शान्तिं नाशयिष्यति इति बीबीसी-पत्रिकायाः समाचारः। मूर्-वृक्षाः आश्चर्यजनक-शान्तिपूर्ण-चरित्रेण प्रसिद्धाः सन्ति, पर्यटन-कार्यं च क्षेत्रस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णम् अस्ति । राष्ट्रियनिकुञ्जप्राधिकरणेन परामर्शप्रक्रियायाः भागरूपेण जनसभाः करणीयाः, मेमासे च प्रस्तावस्य निर्णयः अपेक्षितः अस्ति । प्राधिकरणेन उक्तं यत्, कस्यापि निर्णयस्य पूर्वं खनिजस्य सम्भाव्य आर्थिकलाभानां पर्यावरणीयप्रभावानाञ्च आकलनं करिष्यति।
"निवेशकाः आरक्षितस्य खननं कर्तुम् इच्छन्त्याः कम्पनीयाः भागं ग्रहीतुं दौडं कुर्वन्ति ." उत्तर यॉर्क मूर्स् इत्यत्र दृश्यमानः पोटाशः उर्वरकस्य अत्यावश्यकः घटकः अस्ति ."
"१९७० तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यात् आरभ्य देशी-फिजी-जातीय-भारतीय-समुदाययोः मध्ये प्रतिद्वन्द्वता देशे बहुधा राजनैतिक-उत्थानस्य मूलं वर्तते।" २०१४ तमे वर्षे सैन्य-अङ्करोपेन सत्तां स्वीकृत्य अष्टवर्षेभ्यः अनन्तरं फ्रैङ्क् बैनिमारामा प्रधानमन्त्रिपदस्य शपथं गृहीतवान् । जनसंख्या ८७६,००० क्षेत्रफलं १८,३७६ वर्गकिलोमीटर् (७,०९५ वर्गमाइल) । प्रमुख भाषाएँ English, Fijian, Hindi प्रमुख धर्म ईसाई धर्म, हिन्दू धर्म, इस्लाम धर्म आयुः ६७ वर्षाणि (पुरुषाः), ७२ वर्षाणि (महिलाः) २. मुद्रा फिजी डॉलर अध्यक्षः जियोजी कोनोउसी कोनरोते जिओजी कोनोउसी कोनरोटे २०१५ तमस्य वर्षस्य अक्टोबर्-मासे राष्ट्रपतित्वेन निर्वाचितः ।सः प्रथमः अदेशीयः राष्ट्रपतिः अस्ति, संसदेन प्रथमः च निर्वाचितः । पूर्वराष्ट्रपतिनां चयनं ग्रेट् काउन्सिल आफ् चीफ्स् (GCC) इत्यनेन कृतम् । सैन्य, सर्वकारीय, कूटनीतिकसेवायां च दीर्घकालं यावत् कार्यं कृतवान् अस्ति । प्रधानमन्त्री : जोसाइया वोरेके ""फ्रैंक"" बैनिमारामा पूर्वसैन्यनेता जोसाइया वोरेके बैनिमारामा इत्यनेन २०१४ तमस्य वर्षस्य सितम्बरमासे प्रधानमन्त्रिपदस्य शपथग्रहणं कृतम्, ततः अष्टवर्षेभ्यः अनन्तरं लैसेनिया करासे इत्यस्याः सर्वकारस्य भ्रष्टाचारस्य आरोपः, जातीयफिजीदेशीयानां प्रति पूर्वाग्रहः च इति आरोपः कृतः १९५४ तमे वर्षे जन्म प्राप्य फिजीदेशीयः मूलनिवासी बैनिमारामा महोदयः देशस्य अल्पसंख्यकजातीयभारतीयसमुदायस्य समानाधिकारस्य पक्षपातं चिरकालात् करोति। अधिकतया फ्रैङ्क् इति नाम्ना प्रसिद्धः सः कदाचित् मुख्यत्वेन स्वस्य धरोहरस्य सूचनाय रातु इति उपाधिना निर्दिश्यते । २०१२ तमे वर्षे सर्वकारस्य मीडिया-फरमानस्य आरम्भात् आरभ्य फिजी-माध्यम-उद्योग-विकास-प्राधिकरणं मीडिया-उद्योगेन यत् प्रकाशितं तत् नियन्त्रयति । जनहिताय न सामग्रीं प्रकाशयितुं मीडियासंस्थाः पत्रकाराः च कठोरदण्डस्य सामनां कुर्वन्ति। अनेन किञ्चित् आत्मनिरीक्षणं जातम् । फिजी-देशस्य इतिहासे काश्चन प्रमुखाः तिथयः : १. १६४३ - डच्-देशस्य अन्वेषकः एबेल् तस्मान् प्रथमः यूरोपीयः यः द्वीपान् भ्रमितवान् । १९७० - ब्रिटिशशासनस्य एकशताब्दस्य अनन्तरं स्वातन्त्र्यं प्राप्तम् । १९८७ - द्वयोः तख्तापलटयोः प्रथमेन प्रधानमन्त्रिणः तिमोसी बावद्रायाः भारतीयबहुमतसर्वकारस्य पतनम् अभवत् । १९९९ - महेन्द्रचौधरी फिजीदेशस्य प्रथमः जातीयभारतीयप्रधानमन्त्री निर्वाचितः परन्तु एकवर्षेण अनन्तरं तस्य पतनम् अभवत् । २०१४ - पूर्वसैन्यनेता फ्रैङ्क् बैनिमारामा तख्तापलटेन सत्तां प्राप्तुं अष्टवर्षेभ्यः अनन्तरं प्रधानमन्त्री निर्वाचितः ।"
फिजीदेशः प्रशान्तसागरस्य अत्यन्तं विकसितासु अर्थव्यवस्थासु अन्यतमः अस्ति, यत्र पर्यटनस्य, शर्करा-उद्योगस्य च उपरि बहुधा अवलम्बः अस्ति ।
"राजनीतिविज्ञानं पाककलाविषये अस्ति इति १७ वर्षीयायाः छात्रायाः एकस्याः स्थानीयमाध्यमचैनलस्य सम्मुखे उक्तस्य अनन्तरं एषः निर्णयः कृतः।" तया सह अन्यैः छात्रैः सह साक्षात्कारस्य विडियो भारते वायरल् अभवत्। गतवर्षे राज्ये छात्राणां मातापितरौ उत्तराणि प्रसारयितुं विद्यालयस्य भित्तिषु आरोहन्तः छायाचित्रं गृहीतवन्तः। लज्जितराज्यसर्वकारेण अस्मिन् वर्षे वञ्चनानिवारणार्थं दण्डः, जेलदण्डः इत्यादयः कठिनाः उपायाः घोषिताः आसन्। गतसप्ताहे घोषितेषु परिणामेषु दृश्यमानं लक्षणीयं न्यूनं उत्तीर्णतां पदानि कार्यं कृतवन्तः इति सूचकरूपेण गृहीतम्। अर्थात् अवश्यं यावत् कलाशास्त्रस्य छात्रा रुबी राय इत्यस्याः साक्षात्कारस्य दृश्यं प्रसारितं न जातम्। तस्याः परिणामः, तथैव विज्ञानक्षेत्रे प्रथमः आगत्य सरलस्य रसायनशास्त्रस्य प्रश्नस्य उत्तरं दातुं असमर्थस्य सौरभश्रेष्ठस्य परिणामः तत्क्षणप्रभावेण स्थगितम् इति सर्वकारेण उक्तम्। परीक्षासु उत्कृष्टतां प्राप्तवन्तः अन्यैः १२ छात्रैः सह अधुना ३ जून दिनाङ्के विषयविशेषज्ञानाम् एकस्याः प्यानलस्य समक्षं लिखितपरीक्षायै साक्षात्काराय च उपस्थितौ भवितुमर्हति इति बिहारपरीक्षायाः अध्यक्षः लालकेश्वरप्रसादसिंहः भारतीयमाध्यमेभ्यः अवदत्। तेषां हस्तलेखस्य अपि परीक्षणं भविष्यति यत् ते स्वप्रश्नानां उत्तरं दत्तवन्तः वा इति सत्यापितं भविष्यति इति सः अवदत्।
भारतस्य बिहारराज्ये विद्यालयत्यागपरीक्षायां शीर्षस्थाने स्थापितानां चतुर्दशछात्राणां नकलस्य चिन्तानां मध्यं पुनः परीक्षणं भविष्यति इति राज्यसर्वकारेण उक्तम्।
"किन्तु कुलपतिः अवदत् यत् यूके-देशः यूरोपीयसङ्घं त्यक्तवान् इति कारणेन ब्रिटन्-देशवासिनां कृते ""सामान्यरूपेण व्यापारः, सामान्यरूपेण जीवनं"" अवश्यमेव भवितुमर्हति । ""बहवः विषयाः समानाः दृश्यन्ते"" इति ब्रेक्जिटस्य परदिने - २०१९ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के - यतः यूके-देशः क्रमेण यूरोपीयसङ्घेन सह नूतनसम्बन्धं प्रति गच्छति स्म इति सः अवदत् यूरोपीयसङ्घः संक्रमणकालीनसौदान्तरे चर्चां कर्तुं अतीव शीघ्रम् इति उक्तवान्। यूरोपीय-आयोगस्य प्रवक्ता अवदत् यत् - ""वयं पृथक्त्वस्य विशिष्टतायाः विषये चर्चां कर्तुं प्रवृत्ताः स्मः तथा च एकदा सर्वेषां सन्तुष्टये एतत् कृतं चेत् द्वितीयं सोपानं गन्तुं शक्नुमः।" यूके-देशः २०१९ तमस्य वर्षस्य मार्चमासस्य अन्ते यूरोपीयसङ्घतः निर्गन्तुं युक्तः अस्ति किन्तु प्रक्रियां सुचारुरूपेण कर्तुं ""संक्रमणकालीन"" अथवा ""कार्यन्वयन"" इति चरणस्य चर्चा वर्धमाना अस्ति, ततः पूर्वं यूरोपीयसङ्घेन सह नूतनः दीर्घकालीनसम्बन्धः आगमिष्यति प्रवर्तते । एतस्य अर्थः भवितुम् अर्हति यत् यस्मिन् काले यूके-देशे तान्त्रिकरूपेण खण्डात् निर्गतस्य अनन्तरं यूरोपीयसङ्घस्य केचन नियमाः प्रवर्तन्ते एव । वृत्तपत्रेषु सूचितं यत् एतेषु जनानां स्वतन्त्रगतिः अपि अन्तर्भवितुं शक्नोति, यत् किञ्चित् यूरोपीयसङ्घस्य निर्गमनस्य मतदानस्य प्रमुखविषयत्वेन दृश्यते स्म । हैमण्ड् महोदयः अपि स्वीकृतवान् इव दृश्यते यत् तस्य अर्थः भवितुम् अर्हति यत् तस्मिन् काले गैर-यूरोपीयसङ्घ-देशैः सह नूतनाः व्यापारसौदाः हस्ताक्षरं कर्तुं न शक्यन्ते इति। कुलाधिपतिः बीबीसी रेडियो ४ इत्यस्य टुडे कार्यक्रमे अवदत् यत् कस्यापि संक्रमणकालीनसौदस्य दीर्घता ""तकनीकीविचारैः चालिता भविष्यति"" इति । सतहस्य अधः कुलपतिः फिलिप् हैमण्ड् २०१९ तमे वर्षे चपलजलं परिहरितुं संक्रमणकालीनव्यवस्थायाः तर्कं कुर्वन् आसीत् ।अधुना पङ्क्तौ असहमतिः नास्ति - सा अवधारणा मन्त्रिमण्डलेन सहमतः अस्ति प्रतिफलस्वरूपं कुलपतिः यूरोपीयसङ्घतः निर्गन्तुं मतदानं कृतवन्तः मन्त्रिणां माङ्गल्याः स्वीकृतवान् यत् अग्रिमस्य सामान्यनिर्वाचनस्य निर्धारितदिनाङ्कपर्यन्तं - जून २०२२ यावत् कोऽपि संक्रमणकालीनः चरणः सम्पन्नः भवितुमर्हति। परन्तु किं अन्ये मतभेदाः एतावता राजनैतिकसोनारात् पलायिताः? Iain इत्यस्मात् अधिकं पठन्तु गुरुवासरे आप्रवासनमन्त्री ब्रैण्डन् लुईस् इत्यनेन उक्तं यत् २०१९ तमस्य वर्षस्य अनन्तरं यूरोपीयसङ्घस्य मुक्तगतिनियमाः न प्रवर्तन्ते इति ""सरलतथ्यस्य विषयः"" इति। श्री हैमण्ड् इत्यनेन उक्तं यत् एतत् सम्यक् अस्ति यतोहि आवागमनस्य स्वतन्त्रता यूरोपीयसङ्घस्य अवधारणा अस्ति तथा च यूके २०१९ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के सीमाशुल्कसङ्घं एकविपण्यं च त्यक्ष्यति। परन्तु सः अवदत् यत् यस्य प्रश्नस्य उत्तरस्य आवश्यकता अस्ति सः अस्ति यत् ततः परं किं जातम्, येन ब्रिटिशजनाः व्यापाराः च ""विशालविघटनं"" विना ""स्वजीवनं प्रवर्तयितुं"" शक्नुवन्ति । सः अवदत् यत् सः आशास्ति यत्, तदनन्तरं तत्क्षणमेव मालवस्तु ""यूके-यूरोपीयसङ्घयोः सीमां पारं यथा इदानीं प्रचलति तथा एव प्रवहति"" इति यूरोपीयसङ्घस्य नागरिकाः यूके-देशे प्रवेशाय स्वतन्त्राः भविष्यन्ति वा इति विषये सः अवदत् यत् ""यूके-यूरोपीयसङ्घयोः मध्ये पूर्णप्रवासनियन्त्रणं प्रवर्तयितुं वयं समर्थाः भवेम" इति ""तत् राजनैतिकपरिचयस्य विषयः नास्ति, तथ्यस्य विषयः एव। अस्माभिः बहुधा नूतनानि आधारभूतसंरचनानि स्थापयितव्यानि, अस्माकं बहु नूतनानां जनानां आवश्यकता भविष्यति, नूतनानां IT-प्रणालीनां आवश्यकता भविष्यति... एतत् वितरितुं किञ्चित् समयं गृह्णीयात्।"" सः अवदत् यत् ब्रिटन्-देशिनः ज्ञातुम् इच्छन्ति यत् ते २०१९ तमस्य वर्षस्य मार्चमासस्य अनन्तरं अपि ""स्वव्यापारं कर्तुं"" समर्थाः भविष्यन्ति, यूरोपीयवस्तूनि क्रयणतः अवकाशं गन्तुं यावत्, अपि च अवदत् यत् ""सर्वकारस्य कार्यं अस्माकं अर्थव्यवस्था गन्तुं शक्नोति इति सुनिश्चितं कर्तुं वर्तते सामान्यरूपेण कार्यं कर्तुं, यत् जनाः यथासाधारणं स्वव्यापारं कर्तुं शक्नुवन्ति इति... अस्माकं ध्यानं तदेव अस्ति।"" लीव्-मतदानार्थं प्रचारं कृतवन्तः केचन हैमण्ड्-महोदयस्य सहकारिणः स्वीकृतवन्तः यत् ब्रेक्जिट्-पश्चात् ""कार्यन्वयनकालः"" सम्भवति इति । कन्जर्वटिव-पक्षस्य सांसदः लीव-अभियानकर्ता च निगेल् इवान्सः अवदत् यत् यूके-देशे व्यवस्थां कृत्वा एव कोऽपि संक्रमणकालः समाप्तः भवेत्, सः अवदत् यत् ""एतत् एकं युक्तिं न दृश्यते यत्र केचन जनाः येषां कृते अस्मान् स्थातुं रोचते स्म यूरोपीयसङ्घः अस्मान् अर्धं स्थापयितुं एतत् अवसरं द्रष्टुं शक्नोति। ""तत् न भविष्यति। वयं, एकं वा द्वौ वा संक्रमणकालीनव्यवस्थां विहाय सर्वेषु, २०१९ तमस्य वर्षस्य मार्चमासपर्यन्तं यूरोपीयसङ्घं त्यक्तुं गच्छामः।"" छाया ब्रेक्जिट् सचिवः सर केयर स्टारमरः अवदत् यत् लेबरपक्षः ""उचितसंक्रमणकालीनव्यवस्थानां"" आह्वानं कुर्वन् आसीत् यत् कुलपतिः ""अधुना स्वीकुर्वन् दृश्यते"" इति। ""किन्तु, अस्मिन् सप्ताहे मन्त्रिमण्डलस्य अन्तः स्पष्टविभाजनस्य आलोके अहं आशासे यत् कुलपतिः केवलं व्यक्तिगतरूपेण न वदति स्म" इति सः अवदत्। ""अहम् अपि आशासे यत् 'कोऽपि सौदाः' इति व्यवहार्यः विकल्पः इति दोषपूर्णस्य प्रस्तावस्य अन्तिमः अन्त्येष्टिः एषः एव।"" लिब्-डेम्-सङ्घस्य नेता सर विन्स् केबल् इत्यनेन उक्तं यत् संक्रमणकालः केवलं ""डब्बं मार्गेण पादं पातयति"" इति । ""कठिन ब्रेक्जिट्-सम्बद्धाः सर्वाः समस्याः, एकविपण्यं त्यक्त्वा, सीमाशुल्क-सङ्घं त्यक्त्वा, तेषां सम्मुखीभवनं केवलं वर्षद्वयानन्तरं भविष्यति।"" इदानीं माल्टादेशस्य पीएम जोसेफ् मस्कट् इत्यनेन उक्तं यत् सः ""ब्रेक्जिट् न भविष्यति इति विश्वासं कर्तुं आरब्धवान्"" इति गार्जियनपत्रिकायाः अनुसारम्।
ब्रेक्जिट्-पश्चात् कालखण्डे यत्किमपि "संक्रमणकालीनसौदां" २०२२ तमस्य वर्षस्य जूनमासपर्यन्तं समाप्तं भवितुमर्हति, यत् अग्रिमसामान्यनिर्वाचनस्य समयः भवति इति फिलिप् हैमण्ड् इत्यनेन उक्तम्।
वायव्यदिशि सोनोराराज्ये शुक्रवासरे तेषां दिवसपालनकेन्द्रे अग्निः प्रज्वलितः इति कारणेन एकत्रिंशत् बालकाः मृताः, अन्ये शताधिकाः घातिताः च इति राज्यस्य राज्यपालस्य प्रवक्ता अवदत्। शुक्रवासरे यत्र शुक्रवासरे घातकः अग्निः प्रज्वलितः तत्र एकस्य दिवसपालनकेन्द्रस्य बहिः पालना, शिशुपीठाः च सन्ति। १ वर्षाणां ५ वर्षाणां यावत् पीडिताः इति प्रवक्ता जोस लारिनागा अवदत्। अग्निः सायं ३ वादने आरब्धः इति भासते स्म । एकमहलीयस्य कंक्रीटभवनस्य पार्श्वे एकस्मिन् गोदामे यस्मिन् राज्यसञ्चालितः एबीसी डेकेयरः आसीत् तथा च राज्यसञ्चालितसंस्थायाः कृते प्रसृतः इति वार्तापत्रेषु उक्तम्। तावत्पर्यन्तं एकमहलभवनात् बहवः बालकाः मातापितृभिः उद्धृताः एव आसन् । परन्तु अन्ये ज्वाला निवारितस्य अनन्तरं आगताः, मातापितरः अन्ये मूर्च्छिताः सन्तः स्वसन्ततिनामानि क्रन्दन्ति स्म । शोकसन्देशे राष्ट्रपतिः फेलिप् काल्डेरोन् आहतानाम् शीघ्रं स्वस्थतायाः कामनाम् अकरोत्, ये क्षेत्रस्य अनेकचिकित्सालयेषु नीताः। सः राष्ट्रस्य महान्यायवादीं अपि अग्निस्य अन्वेषणं कर्तुं आह्वयति स्म। अधिकारिणः पुनर्निर्माणस्य १५ विशेषज्ञान्, त्रीणि वायु-एम्बुलेन्स-वाहनानि च श्वसनयन्त्राणि विशेषौषधानि च सह अस्मिन् क्षेत्रे प्रेषितवन्तः, अमेरिकी-चिकित्सालये च केषाञ्चन पीडितानां चिकित्सायां सहायता भविष्यति त्रासदीयाः पश्चात् अराजकतां पश्यन्तु » . प्रवेशः शनिवासरे आरभ्यते इति कैलिफोर्निया-देशस्य सैक्रामेण्टो-नगरस्य श्राइनर्स् हॉस्पिटल्स् फ़ॉर् चिल्ड्रेन्स् इत्यस्य प्रवक्त्री कैथरीन कर्न् अवदत्। श्राइनर्स् हॉस्पिटल्स् इति स्वास्थ्यसेवाव्यवस्था अस्ति या बालकान् दाहस्य, मेरुदण्डस्य चोटस्य, अस्थिरोगस्य, ओष्ठस्य तालुस्य च विदारणस्य च निःशुल्कं चिकित्सां ददाति इति तस्याः जालपुटे उक्तम् अस्मिन् १८ वर्षाणाम् अधः बालकाः प्रवेशं कुर्वन्ति प्रथमः चिकित्सालयः १९२२ तमे वर्षे उद्घाटितः ।अस्मिन् प्रणाल्याः बोस्टन्, म्यासाचुसेट्स्-नगरे दहन-एककाः सन्ति; सिनसिनाटी ओहायो; तथा सैक्रामेण्टो, कैलिफोर्निया। अस्मिन् कथायां पत्रकारः ग्वाडेलुप् गुटिरेज् योगदानं दत्तवान् ।
"नवीन: केषाञ्चन पीडितानां चिकित्सायै कैलिफोर्निया-देशस्य चिकित्सालयः . पीडिताः १ तः ५ वर्षाणि यावत् आसन् इति अधिकारी वदति . राज्यसञ्चालितस्य दिवसपालनस्य पार्श्वे एकस्मिन् गोदामे अग्निः आरब्धः इति दृश्यते . राष्ट्रपतिः फेलिप् काल्डेरोन् अन्वेषणस्य आदेशं ददाति, शोकसंवेदनां प्रेषयति ."
"वेस्ट् यॉर्कशायर-राज्यस्य ब्रैडफोर्ड्-नगरे जन्म प्राप्य कर्करोगेण सह दीर्घकालं यावत् युद्धं कृत्वा लण्डन्-नगरस्य चिकित्सालये एव मृता ।" एजेण्ट् बैरी लैङ्गफोर्डः, यः एतस्य वार्ताम् पुष्टवान्, सः अवदत् यत् तस्याः ""जीवनस्य उत्साहः" अस्ति । ""सा प्रियसहचरः आसीत् अद्भुतरूपेण विनोदी दयालुः च आसीत्"" इति चतुर्थस्य वैद्यस्य भूमिकां निर्वहन् टॉम बेकरः अवदत् । ""तस्याः मृत्युः श्रुत्वा अहं बहु दुःखितः अस्मि।"" षष्ठस्य वैद्यस्य भूमिकां निर्वहन् कोलिन् बेकरः . इति ट्विट्टरे लिखितवान् : ""मैरी टैम् गता इति श्रुत्वा शेलशॉकः। एकः विनोदी, पालनीयः, प्रतिभाशाली, प्रियः, पृथिव्यां च अधः स्थितः महिला।"" टैमस्य मञ्च-पर्दे-वृत्तौ द ओडेस्सा-फाइल्, द लाइकली-लेड्स् इति चलच्चित्राणि अपि अन्तर्भवन्ति स्म, तथैव ईस्ट्एण्डर्स्, ब्रुकसाइड्-इत्येतयोः पुनरावर्तनीयानि भूमिकानि अपि अभवन् । ""सा विलक्षणः अभिनेत्री आसीत्" इति २२ वर्षाणि यावत् तस्याः एजेण्टः आसीत् लैङ्गफोर्डः अवदत् । ""सा तादृशपरिधिस्य मञ्चभागान् क्रीडति स्म, ये भागाः भवतः निःश्वासं हरन्ति स्म। सा किमपि भूमिकां कर्तुं शक्नोति स्म, अद्भुतरूपेण च कर्तुं शक्नोति स्म।"" लण्डन्-नगरे निवसन् टैम् १८ मासान् यावत् कर्करोगेण पीडितः आसीत् । अभिनेत्री १९७८-९ तमे वर्षे षट् सम्बद्धकथानां सत्रे टॉम बेकरस्य चिकित्सकस्य तस्य रोबोट् कुक्कुरस्य के-९ इत्यस्य च पार्श्वे वैद्यस्य गृहग्रहस्य गैलिफ्रे इत्यस्य टाइम् लेडी इत्यस्य भूमिकां कृतवती तस्याः प्रथमा कथा द रिबोस् ऑपरेशन इति तया सा टार्डिस्-दलस्य सह सम्मिलितं कृत्वा की टु टाइम् इत्यस्य षट् विकीर्णखण्डान् अन्वेष्टुं प्रयत्नः कृतः । रोमाना इत्यस्याः अन्येषु साहसिककार्यक्रमेषु डग्लस् एडम्स् इत्यनेन लिखिता द पाइरेट् प्लैनेट् इति कथा, १९६३ तमे वर्षे विज्ञानकथाप्रदर्शनस्य आरम्भात् परं द स्टोन्स् आफ् ब्लड् इति कथा च आसीत् यदा टैम् डॉक्टर् हू इत्यस्मात् निर्गतवान् तदा रोमाना इत्यस्याः भूमिका लल्ला वार्ड् इत्यनेन स्वीकृता । टैम् राडा-नगरे प्रशिक्षणं कृतवती, बर्मिन्घम्-रेपर्टरी-रङ्गमण्डपे डेरेक् जैकोबी, जोआन् सिम्स्, रोनी बार्कर च सह स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती । तस्याः मञ्चकार्यं प्राइवेट् लाइव्स् इत्यस्मिन् अमाण्डा इत्यस्याः, अबिगेल् पार्टी इत्यस्मिन् बेवर्ली इत्यस्याः भूमिकाः अन्तर्भवन्ति स्म । सा दूरदर्शने, चलच्चित्रे च कार्यं कर्तुं अगच्छत् । तस्याः प्रथमं फीचरचलच्चित्रं किम नोवाक् इत्यनेन सह टेल्स् दैट् विट्नेस् मैडनेस् इति आसीत् । अधुना एव सा टीवी-प्रसारणे वायर इन द ब्लड्, पैराडाइज् हाइट्स्, जोनाथन् क्रीक इत्यादीनां चलच्चित्रेषु अभिनयं कृतवती । टैम् इत्यस्य मित्रा अभिनेत्री हेलेन लेडरर् इत्यस्याः कथनमस्ति यत् ""मैरी एतादृशी ऊर्जायुक्ता, प्रतिभाशाली महिला आसीत्, तस्याः नेत्रे महती स्फुरणं भवति स्म, सा च एतावत् अतीव सुन्दरी आसीत् टैम् पतिं मार्कस रिङ्ग्रोज्, पुत्री लॉरेन्, सप्तवर्षीयं पौत्रं च मैक्सं त्यक्त्वा गच्छति । श्री रिंगरोजः तस्याः ""सरासरप्रतिभा"" इति श्रद्धांजलिम् अयच्छत् । ""मैरी सर्वथा सुन्दरी आसीत्। सेट् मध्ये मञ्चात् बहिः च तस्याः पार्थिवः उत्तरहास्यः, आत्मनिन्दनीयः बुद्धिः च प्रत्येकं अवसरं प्रकाशयति स्म।"" ""वयं प्रतिदिनं तां स्मरिष्यामः।"" तस्याः एजेण्टः लैङ्गफोर्डः प्रकटितवान् यत् टैम् इत्ययं समकालीनानाम् एलिजाबेथस्लेडेन् इत्यस्याः अद्यतनमृत्युभिः दुःखितः अभवत्, या डॉक्टर् हू इत्यस्मिन् सारा जेन् स्मिथ इत्यस्य भूमिकां निर्वहति स्म, अङ्गाराड् रीस् इत्यस्य च गतसप्ताहस्य समाप्तेः समये मृतः। सः अवदत्- ""एते सर्वे जनाः ये सा जानाति स्म ते गच्छन्ति स्म।""
टॉम बेकर इत्यनेन सह सहचरं रोमाना इत्यस्य भूमिकां निर्वहन्त्याः डाक्टर् हू इत्यस्य अभिनेत्री मैरी टैम् इत्यस्याः ६२ वर्षीयायाः मृत्युः अभवत् ।
"केन्द्रीयपुस्तकालयस्य बहिः स्थिते सेण्ट् पीटर्स् स्क्वेर् इत्यत्र १५ एप्रिलमासात् आरभ्य प्रायः ३० जनाः तंबूषु निवसन्ति स्म ।" म्यान्चेस्टरनगरपरिषदः शिबिरस्य बन्दीकरणाय वारण्ट् जारीकृतः आसीत्, यतः अभियानकाः अपीलं हारितवन्तः । अधुना प्रदर्शनकारिणः प्रायः अर्धमाइलदूरे, सेण्ट् एन्स् स्क्वेर् इत्यत्र अन्यं बस्तीं स्थापितवन्तः। सेण्ट् पीटर्स् स्क्वेर् शिबिरं भङ्गयितुं प्रायः ०८:०० BST वादने पुलिस, जमानतदाराः च आगतवन्तः । केचन आन्दोलनकारिणः स्वतंबू-उपकरणं च सङ्गृह्य शान्तिपूर्वकं क्षेत्रं त्यक्तवन्तः, परन्तु अन्ये प्रतिरोधं कृतवन्तः । अस्थायी आवासस्य संकटं, निराश्रयाणां दुर्दशां च प्रकाशयितुम् इच्छन्ति इति अभियानकाः अवदन्। परिषद् अवदत् यत् केचन प्रदर्शनकारिणः सार्वजनिकक्षेत्रे ""पूर्णतया अनुचितरूपेण"" व्यवहारं कुर्वन्ति स्म। म्यान्चेस्टर-नगरपरिषदः उपनेता बर्नार्ड-प्रिस्ट् इत्यनेन उक्तं यत् - ""यद्यपि निराश्रयतायाः विषये चिन्ताम् उत्थापयितुं सर्वथा वैधं भवति तथापि आक्षेपार्ह-भित्तिचित्रं अन्यरूपेण च तोड़फोड़-युद्धं, सार्वजनिक-मूत्रं, वीथि-पानं, कूपं, उच्चैः संगीतं च वाद्यते इति विषयाः अभवन् . ""अधुना शिबिरस्य कृते परिषदः ग्रेटर म्यान्चेस्टरपुलिसः च अतिरिक्तपुलिसीकरणस्य, सुरक्षायाः, कानूनीव्ययस्य च £८८,००० तः अधिकं व्ययः अभवत् । वर्तमानजलवायुक्षेत्रे एषः अतिरिक्तव्ययः नास्ति यत् कोऽपि सार्वजनिकसंस्था हल्केन स्कन्धं कर्तुं शक्नोति । ""गतमासे अस्माकं निराश्रयतासेवा शिबिरस्य २० तः अधिकेभ्यः सदस्येभ्यः समर्थनं सल्लाहं च दत्तवती - यतः ते नगरे अन्यैः निराश्रयैः सह नियमितरूपेण कार्यं कुर्वन्ति - तथा च निष्कासनात् पूर्वं निष्कासनसमये च अधिकारिणः उपस्थिताः आसन् येन तेषां निवासस्थानं प्रदातुं शक्यते यः कश्चित् तत् स्वीकुर्वितुं इच्छति।"""
एकमासाधिकं यावत् म्यान्चेस्टरनगरस्य केन्द्रे शिबिरं कृतवन्तः निराश्रयाः आन्दोलनकारिणः पुलिसैः जमानतदारैः च अग्रे प्रेषिताः।
"द्वौ मलिनखण्डौ जनसदस्यैः पृथक् पृथक् प्राप्तौ, विश्लेषणार्थं च आस्ट्रेलियादेशं प्रति उड्डीय प्रेषितौ।" डैरेन् चेस्टरः अवदत् यत् एतत् निष्कर्षं ""ड्रिफ्ट् मॉडलिंग् इत्यनेन सह सङ्गतम्"" यत् गम्यमानस्य विमानस्य मलिनमवशेषः समुद्रधाराभिः कथं वहितः भवितुम् अर्हति इति। २०१४ तमस्य वर्षस्य मार्चमासे २३९ जनाः सन्तः एमएच्३७० इति वाहनं अन्तर्धानं जातम् । मलेशियाराजधानी कुआलालम्पुरतः बीजिंगनगरं प्रति उड्डीयमानम् आसीत्, मार्गं त्यक्त्वा हिन्दमहासागरे अधः गतं इति बहुधा मन्यते विमानस्य, तस्य यात्रिकाणां, चालकदलस्य च भाग्यं विमाननस्य बृहत्तमेषु अनवधानं रहस्येषु अन्यतमं वर्तते । एतावता प्राप्तः एकमात्रः पुष्टः मलिनखण्डः फ्लेपेरोन् इति पक्षस्य एकः खण्डः अस्ति, यः हिन्दमहासागरस्य रियूनियनद्वीपे प्राप्तः मोजाम्बिक्-देशे पुनः प्राप्तानां भागानां मध्ये एकः भागः फेब्रुवरी-मासस्य अन्ते एकेन शौकिया-अमेरिका-अन्वेषकेन वालुका-तटे, अपरः च डिसेम्बर-मासे दक्षिण-आफ्रिका-देशस्य पर्यटकेन प्राप्तः चेस्टरमहोदयः अवदत् यत् अन्वेषणदलेन मलिनमलिनतायाः परीक्षणं समाप्तं कृत्वा उभयम् अपि ""मलेशिया-वायुसेवायाः बोइङ्ग् ७७७ विमानस्य पटलैः सह सङ्गतम्" इति ज्ञातम् ""विश्लेषणेन निष्कर्षः कृतः यत् मलिनमवशेषः प्रायः निश्चितरूपेण MH370 इत्यस्मात् अस्ति"" इति सः विज्ञप्तौ अवदत् । सः अवदत् यत् एतेन दर्शितं यत् दक्षिणहिन्दमहासागरे विमानस्य गहनसमुद्रस्य विशालः अन्वेषणः आस्ट्रेलियादेशस्य नेतृत्वे भवति, सः समीचीनस्थाने केन्द्रितः अस्ति। चीन-मलेशिया-देशयोः विशेषज्ञाः अपि सम्मिलिताः अयं अन्वेषणः समुद्रतलस्य स्कैनिङ्गं कुर्वन् अस्ति, यस्य अधिकांशः पूर्वं नक्शाङ्कितः नासीत्, भग्नावशेषस्य स्थानं ज्ञातुं आशां कुर्वन् चेस्टरमहोदयः अवदत् यत् इदानीं कृते एतत् निरन्तरं भविष्यति, यतः २५,००० वर्गकिलोमीटर् (१०,००० वर्गमाइल) समुद्रस्य अन्वेषणं अद्यापि कर्तव्यम् अस्ति। ""वयं एतत् कार्यं सम्पन्नं कर्तुं केन्द्रीकृताः स्मः, विमानं लभ्यते इति आशावान् एव तिष्ठामः।"" परन्तु त्रयः देशाः उक्तवन्तः यत् महत्त्वपूर्णं नूतनं प्रमाणं विहाय एकवारं क्षेत्रस्य पूर्णतया अन्वेषणं कृत्वा ते कार्यस्य समाप्तिम् करिष्यन्ति। आगामिषु मासेषु अन्वेषणं सम्पन्नं भविष्यति इति अपेक्षा अस्ति” इति ।
आस्ट्रेलियादेशस्य परिवहनमन्त्री कथयति यत् मोजाम्बिक्देशे प्राप्तौ विमानस्य भागौ "प्रायः निश्चितरूपेण" मलेशियाविमानसेवायाः एमएच३७० विमानस्य लापतातः प्राप्तौ।
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card