Text
stringlengths
266
5.44k
Summary
stringlengths
73
1.71k
एतानि असामान्यसंरचनानि - जटिलविन्यासैः सममितरूपैः च - 3D मुद्रकेन निर्मिताः इव दृश्यन्ते, परन्तु वस्तुतः ते एकशताब्दाधिकपुराणाः सन्ति म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी (MIT) इत्यत्र प्रदर्शिताः ते गणितीयसमीकरणस्य कलात्मकसमकक्षाः सन्ति । डिजाइनं संगृहीतस्य दलस्य अनुसारं गणितं अस्माकं परितः जगतः वर्णनं कथं कर्तुं शक्नोति, तस्य जटिलतमरूपेण अपि, संरचनाभिः प्रकाश्यते असामान्यसंरचनानि - जटिलविन्यासैः सममितरूपेण च - 3D मुद्रकेन निर्मिताः इव दृश्यन्ते, परन्तु ते वस्तुतः एकशताब्दमधिकं पुराणाः सन्ति क्लेब्स्च विकर्णपृष्ठं गणितस्य प्रसिद्धेषु पृष्ठेषु अन्यतमम् अस्ति । अस्य वर्णनं आल्फ्रेड् क्लेब्श् इत्यनेन १८७१ तमे वर्षे कृतम् ।अस्य पृष्ठभागपर्यन्तं समीचीनतया २७ ऋजुरेखाः सन्ति इति कारणतः अस्य वर्णनं विलक्षणम् अस्ति । पृष्ठस्य त्रयः शाखाः सन्ति ये मध्यस्तम्भे, ज्वालाधारे च संयोजयन्ति । कृष्णवर्णेन उत्कीर्णाः २७ रेखाः अनन्तं प्रति विस्तृताः सन्ति । संरचनायाः पृष्ठे सम्यक् १० बिन्दवः सन्ति यत्र २७ रेखासु त्रीणि सङ्गच्छन्ति । एते बिन्दवः एकार्ड्ट् बिन्दवः इति उच्यन्ते, क्लेब्स्च तिर्यक् पृष्ठः एकमात्रः घनपृष्ठः अस्ति यत्र तान् समाहितः भवति । वाइर्ड् इत्यस्मिन् जोशुआ बैट्सन् इत्यनेन ज्ञापितं यत् एताः संरचनाः गोटिङ्गेन्-नगरस्य गणितज्ञः फेलिक्स क्लेन् इत्यनेन निर्मिताः, १८९३ तमे वर्षे शिकागोनगरे प्रदर्शिताः च ।एमआईटी, एरिजोना-विश्वविद्यालयः, हार्वर्ड-विश्वविद्यालयः, अर्बाना-चैम्पेन-नगरस्य इलिनोय-विश्वविद्यालयः च तस्य आदर्शानां विशालसङ्ग्रहस्य आदेशं दत्तवन्तः यत्... अधुना प्रदर्शिताः सन्ति। ‘अधुना डिजिटलरूपेण नियन्त्रिताः 3D मुद्रकाः एतादृशानि गणितीयवस्तूनि तथैव उत्पादयन्ति यथा जनाः एकशताब्दपूर्वं कृतवन्तः’ इति इलिनोयविश्वविद्यालयस्य प्रोफेसरः जार्ज फ्रांसिस् मेलऑन्लाइन् इत्यस्मै अवदत् 'उभौ सूत्रेभ्यः दत्तांशबिन्दून् गणयन्ति, तथा च आदर्शानां निर्माणं कुर्वन्ति, विवाहकेक इव स्तरं स्तरं - परन्तु पतलेतरस्तरैः सह।' MIT संरचनानां वर्णनं गणितीयसमीकरणस्य कलात्मकसमतुल्यरूपेण करोति, यत् बीजगणितं दूरं गन्तुं विनिर्मितम् अस्ति चॉकबोर्डं च भौतिकरूपेण च . वायरड् इत्यस्मिन् पत्रिकायाः प्रतिवेदनानुसारं गोटिङ्गेन्-नगरस्य गणितज्ञः फेलिक्स क्लेन् इत्यनेन निर्मिताः, १८९३ तमे वर्षे शिकागोनगरे प्रदर्शिताः च । ‘अधुना डिजिटलरूपेण नियन्त्रिताः 3D मुद्रकाः एतादृशानि गणितीयवस्तूनि तथैव उत्पादयन्ति यथा जनाः एकशताब्दपूर्वं कृतवन्तः’ इति इलिनोयविश्वविद्यालयस्य प्रोफेसरः जार्ज फ्रांसिस् मेलऑन्लाइन् इत्यस्मै अवदत् क्लेब्स्च विकर्णस्य वर्णनं श्री बैट्सन् इत्यनेन वायरड् इत्यस्मिन् सूचीपत्रे सुन्दरतमेषु मॉडलेषु अन्यतमम् इति कृतम् अस्ति । सममितघनसमीकरणस्य वर्णनं आल्फ्रेड् क्लेब्श् इत्यनेन १८७१ तमे वर्षे कृतम् आसीत्, तस्य पृष्ठभागे समीचीनरूपेण २७ ऋजुरेखाः सन्ति इति कारणतः अयं उल्लेखनीयः अस्ति पृष्ठस्य त्रयः शाखाः सन्ति ये मध्यस्तम्भे, ज्वालाधारे च संयोजयन्ति । कृष्णवर्णेन उत्कीर्णाः २७ रेखाः अनन्तं प्रति विस्तृताः सन्ति । संरचनायाः पृष्ठे सम्यक् १० बिन्दवः सन्ति यत्र २७ रेखासु त्रीणि सङ्गच्छन्ति । ‘तेषां निर्माणं सम्भवतः सर्वेभ्यः अमूर्ततमा कला अस्ति, यतः ते वास्तविकरूपेण, स्पर्शात्मकरूपेण, तान् विचारान् व्यक्तयन्ति ये प्रारम्भे केवलं गणितीयमनसि विद्यन्ते’ इति प्रोफेसरः फ्रांसिस् अवदत् MIT, एरिजोना विश्वविद्यालयः, हार्वर्डः, Urbana-Champaign इत्यत्र इलिनोयविश्वविद्यालयः च एतेषां मॉडलानां विशालसङ्ग्रहस्य आदेशं दत्तवन्तः ये अधुना तेषां प्रकोष्ठान् अलङ्कृतवन्तः एते बिन्दवः एकार्ड्ट् बिन्दवः इति उच्यन्ते, क्लेब्स्च तिर्यक् पृष्ठः एकमात्रः घनपृष्ठः अस्ति यत्र तान् समाहितः भवति । गणितस्य आदर्शाः जॉर्जटाउन-नगरस्य कालेव लीतारु इत्यनेन आविष्कृताः यदा शोधकर्तारः बहुवर्षपूर्वं स्वप्रकरणानाम् एकस्य चालनस्य समये मॉडल्-सफाईं कुर्वन्ति स्म आदर्शस्य निर्माणार्थं क्लेन् इत्यस्य प्रयोगशालायां श्रमिकाः समीकरणस्य समतलसंस्करणं समाधाय क्षैतिजखण्डान् आकर्षितवन्तः । प्रत्येकं क्रॉस्-सेक्शनं पृथक् पृथक्, चूर्णचॉकनिर्मिते प्लास्टरे निक्षिप्तम् आसीत् । ततः स्तराः स्तम्भिताः, सङ्लग्नाः, यावत् स्निग्धाः न भवन्ति तावत् वालुकया पातिताः । ‘तान् करणं सम्भवतः अत्यन्तं अमूर्तम् अस्ति . सर्वेषां कला, यत् ते वास्तविकरूपेण, स्पर्शयोग्यरूपेण, विचारान् अभिव्यञ्जयन्ति यत् . प्रारम्भे केवलं गणितीयमनसि एव विद्यन्ते' इति प्रोफेसरः फ्रांसिस् अवदत् । अत्र भौतिकरूपेण चित्रितं एतत् सममितं घनसमीकरणं १८७१ तमे वर्षे आल्फ्रेड् क्लेब्स्च इत्यनेन वर्णितम् अस्ति तथा च उल्लेखनीयं यतः अस्य पृष्ठभागे समीचीनतया २७ ऋजुरेखाः सन्ति आदर्शस्य निर्माणार्थं क्लेन् इत्यस्य प्रयोगशालायां श्रमिकाः समीकरणस्य समतलसंस्करणं समाधाय क्षैतिजखण्डान् आकर्षितवन्तः । प्रत्येकं क्रॉस्-सेक्शनं पृथक् पृथक्, चूर्णचॉकनिर्मिते प्लास्टरे निक्षिप्तम् आसीत् । ततः स्तराः स्तम्भिताः, सङ्लग्नाः, यावत् स्निग्धाः न भवन्ति तावत् यावत् वालुकया कृत्वा अन्तिमः डिजाइनः निर्मितः (चित्रे) ।
"संरचनानां निर्माणं गोटिङ्गेन्-नगरस्य फेलिक्स क्लेन् इत्यनेन १८९३ तमे वर्षे कृतम् । एमआईटी तान् गणितीयसमीकरणस्य कलात्मकसमतुल्यरूपेण वर्णयति | अधुना MIT, Harvard, University of Illinois इत्यत्र आदर्शाः प्राप्यन्ते । अङ्कीयनियन्त्रित 3D मुद्रकाः एतादृशानि गणितीयवस्तूनि तथैव उत्पादयन्ति यथा जनाः एकशताब्दपूर्वं कृतवन्तः |"
एकस्य बङ्ग्ड्-अप-फेरारी-एन्जो-इत्यस्य चित्रं कस्यापि कार-प्रेमीयाः अश्रुपातं कर्तुं पर्याप्तम् अस्ति । दुर्लभं कोटिरूप्यकाणां वाहनं सोमवासरे कनेक्टिकट्-राज्यस्य स्टैम्फोर्ड-नगरे दुर्घटने अभवत् यदा एकः यान्त्रिकः क्रीडाकारं सवारीं कर्तुं बहिः नीत्वा नियन्त्रणात् बहिः भ्रमितवान्। कारस्य स्वामी ७१ वर्षीयः गद्दाकम्पनी-मोगुल् माइकल फक्सः ग्रीनविच्-विक्रेता-मिलर-मोटरकार्स्-इत्यस्य परिचर्यायां बहुमूल्यं कारं स्थापितवान् आसीत् । दुरुपयोगः : कनेक्टिकट्-राज्यस्य स्टैम्फोर्ड-नगरे सोमवासरे प्रातःकाले दुर्लभायाः फेरारी-एन्जो-वाहनस्य दुर्घटने दुर्घटितम् अभवत् । तस्मिन् समये एकः तकनीकिः वाहनं चालयति स्म | दुर्घटना : फेरारी-प्रविधिज्ञः ४० वर्षीयः लियोनार्डो गार्शिया ७१ वर्षीयस्य गद्दा-मोगुल् माइकल फक्सस्य दुर्लभं कारं चालयति स्म । एस्टन् मार्टिन् इत्यस्य प्राविधिकः ३१ वर्षीयः डैनियल पल्चिक् अपि दुर्घटनासमये याने आसीत् । फेरारी चालयन् पुरुषः ४० वर्षीयः तकनीशियनः लियोनार्डो गार्शिया इति चिह्नितः अस्ति, तस्य सवारीयाः कृते एस्टन् मार्टिन् टेक्नीशियनः डैनियल पल्चिक् (३१) अपि आसीत् गार्शिया प्रातः ८:४५ वादनस्य समीपे अन्तरराज्यमार्गस्य ९५ इत्यस्य उत्तरदिशि गच्छन्ती ६५० अश्वशक्तियुक्तस्य कारस्य नियन्त्रणं त्यक्तवान्, येन कारस्य मत्स्यपुच्छं जातम् । सेतुभित्तिं प्रहारं कृत्वा केन्द्रविभाजकं भग्नं कृत्वा कारस्य दक्षिणभागस्य महती क्षतिः अभवत् । निजी अन्वेषकः जॉन् माइकल होडा दक्षिणदिशि गच्छन् आसीत् यदा सः दुर्घटनाम् अपश्यत्, तथा च मेलऑनलाइन् इत्यस्मै अवदत् यत् सः एव प्रथमः घटनास्थले प्रतिक्रियाम् अददात्। सः कथयति यत् सः गार्शिया-पल्चिक् च द्वौ अपि 'कुल'-वाहनात् बहिः सुरक्षितस्थानं प्रति आकर्षितवान्, उभौ अपि सीटबेल्ट् न धारितवन्तौ इति। निजी अन्वेषकः जॉन् होडा मार्गस्य परे पार्श्वे वाहनचालनं कुर्वन् आसीत्, सः एव प्रथमः दुर्घटनायाः प्रतिक्रियां दत्तवान् । सः एतत् चित्रं गृहीतवान्, यस्मिन् मार्गस्य पार्श्वे उपविश्य Miller Motorcars इति शर्टं धारयन् एकः पुरुषः दृश्यते । गार्शिया इत्यस्य लघु कटनं जातम् , पल्चिक् तु अक्षतः अभवत् | न तु विक्रेता वा स्वामिना वा दुर्घटनाविषये टिप्पणी कृता, परन्तु फक्सः कारस्य हानिः इति शोकं कुर्वन् अस्ति इति न संशयः। सः निद्रा-उत्पाद-उद्योगस्य सेवां कुर्वन्तं व्यापार-प्रकाशनं बेड् टाइम्स्-पत्रिकायाः समीपे अवदत् यत् सः 'कार-विक्षिप्तः' अस्ति तथा च क्यूबा-देशे दरिद्रत्वेन वर्धमानस्य लघुबालकत्वात् दुर्लभानां वाहनानां स्वामित्वस्य स्वप्नं दृष्टवान् यदा सः गद्दाकम्पनीं स्लीप् इनोवेशन्स् इति संस्थापकं स्वस्य भाग्यं प्रहारं कृतवान् तदा फक्सः उन्मत्तवत् संग्रहणं आरब्धवान् तथा च गतवर्षे २५ फेरारी, १२ पोर्च्स्, ११ एस्टन् मार्टिन्स्, षट् रोल्स्-रॉयस् च सहितं १२९ वाहनानां स्वामित्वं प्राप्तवान् फेरारियो एन्जो इति विशेषसंस्करणस्य क्रीडाकारः इटलीदेशस्य मोटरकम्पन्योः संस्थापकस्य नामधेयेन निर्मितः, केवलं ४०० एव निर्मिताः । परन्तु एतत् फक्सस्य बहुमूल्यं वाहनम् नास्ति। सः विश्वे केवलं ३० मध्ये एकः फेरारी FXX अपि अस्ति, तथैव प्रथमवारं bespoke Rolls-Royce Ghost . सः संग्रहं 'हॉर्स् पावर फार्म' इति नामकं स्वस्य मिलफोर्ड्, एन्जे-नगरस्य गृहे ३०,००० वर्गफुटपरिमितस्य गैरेज्-मध्ये स्थापयति । फक्सः आशास्ति यत् संग्रहस्य स्थापनार्थं संग्रहालयस्य निर्माणं करिष्यति, प्रवेशेन मियामी बालचिकित्सालये लाभः भविष्यति । पुरस्कृतम् : इटालियन-मोटर-कम्पनीयाः संस्थापकस्य नामधेयेन फेरारी-एन्जो-इत्यस्य नामकरणं कृतम्, केवलं ४०० एव निर्मिताः । अधुना तेषां मूल्यं ६,००,००० डॉलरतः लक्षाधिकं यावत् अस्ति । उपरि, अक्षतिग्रस्तस्य एन्जो इत्यस्य उदाहरणम् ।
"दुर्लभस्य फेरारी-वाहनस्य स्वामित्वं ७१ वर्षीयस्य माइकल फक्सस्य अस्ति, यः गद्दा-कम्पनी Sleep Innovations -इत्यस्य संस्थापकः अस्ति । फक्स इत्यनेन ग्रीनविच्, कनेक्टिकट्-नगरस्य विक्रेता-संस्थायाः मिलर-मोटरकार्स्-इत्यस्य परिचर्यायां कारः स्थापितः आसीत् । सोमवासरे प्रातःकाले द्वौ विक्रेता-प्रविधिज्ञौ क्रीडाकारं सवारीं कर्तुं बहिः नीतवन्तौ . फेरारी-प्रविधिज्ञः लियोनार्डो गार्शिया (40) मुक्तमार्गे वाहनस्य नियन्त्रणं त्यक्तवान् तदा सा माध्यिकायां दुर्घटनाम् अकरोत् । गार्शिया इत्यस्य दुर्घटनायां लघुः कटः अभवत् यदा तस्य यात्री अक्षतिग्रस्तः अभवत् |
अस्मिन् मासे प्रारम्भे डेन्वर्-उपनगरस्य एकस्मिन् उद्याने १० वर्षीयायाः जेसिका रिड्जवे इत्यस्याः अपहरणं, यौनशोषणं, हत्या च इति आरोपः मंगलवासरे १७ वर्षीयस्य छात्रस्य औपचारिकरूपेण आरोपः कृतः। आरापाहो सामुदायिकमहाविद्यालयस्य छात्रः ऑस्टिन् रीड् सिग् इत्यस्य उपरि अपि गतमेमासे एकस्याः महिलायाः दौडकस्य अपहरणं, यौनशोषणं, हत्या च कर्तुं प्रयत्नः कृतः इति आरोपः आसीत्। आरोपाः जेफरसन काउण्टी, कोलोराडो, जिलाधिवक्ता पैम रसेल मंगलवासरे दाखिले १७-गणना-आरोपे वर्णिताः आसन्। वेस्टमिन्स्टर्-नगरे रिड्जवे-गृहात् प्रायः एकमाइलदूरे निवसन् सिग्-इत्यस्य उपरि वयस्कत्वेन आरोपः कृतः, एषः निर्णयः तस्य वकिलैः आव्हानं कर्तुं शक्यते स्म । किशोरी सप्ताहपूर्वं गृहीता आसीत्, रिड्जवे इत्यस्य गले गले गत्वा तस्याः अङ्गविच्छेदनं कृत्वा तस्याः शरीरस्य केचन अङ्गाः स्वपरिवारस्य गृहस्य अधः क्रॉलस्पेस् इत्यत्र स्थापिताः इति आरोपः कृतः चक्षुषी गोरी बालिकायाः अक्टोबर् ५ दिनाङ्के विट् प्राथमिकविद्यालयं प्रति गच्छन्ती अन्तर्धानस्य पञ्चदिनानां अनन्तरं प्रथमवारं पुलिसैः तस्याः शरीरस्य भागाः ५ मीलदूरे स्थिते उद्याने प्राप्ताः।अनुसन्धानस्य बृहत् विरामः गतमङ्गलवासरे रात्रौ अभवत्, यदा सिग् इत्यस्य माता ९११ इति क्रमाङ्कं कृत्वा तस्मै हस्तं दत्तवती दूरभाषः। सिग्, पुलिस उक्तवान्, स्वीकृतवान्। जेसिका-मृत्युसम्बद्ध-आरोपैः सह सिग्-इत्यस्य उपरि मे-मासस्य पादचारीमार्गे २२ वर्षीयायाः महिलायाः उपरि आक्रमणस्य अपि आरोपः अस्ति । जेसिका रिड्जवे इत्यस्य मृत्योः शङ्कितः क्षेत्रे बालिकाः अस्वस्थं कृतवन्तः | अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः शौन् नॉटिङ्घम् इत्यस्य योगदानम् अस्ति ।
"ऑस्टिन रीड् सिग् इत्यनेन कथितं यत् रिड्जवे इत्यस्य गले गले गत्वा विच्छेदनं कृतम् ." सिग् इत्यस्य विरुद्धं अपहरणस्य प्रयासः, यौनशोषणं, हत्या च इति आरोपः अपि अस्ति । सः वयस्करूपेण आरोपितः अस्ति, एकं निर्णयं तस्य वकिलाः आव्हानं कर्तुं शक्नुवन्ति . पुलिस कथयति यत् सिग् गतसप्ताहे स्वीकृतवान् ."
गर्भवतीं सखीं मारितवान् इति आरोपेण निग्रहे आर्कान्सास्-नगरस्य एकः पुरुषः दावान् करोति यत् तस्याः उपरि आक्रमणस्य स्मृतिः नास्ति । २१ वर्षीयः डग्लस् ट्रू इत्यनेन रविवासरे प्रातः ११:५२ वादनस्य समीपे फोर्टस्मिथपुलिसस्य कृते ९११ इति क्रमाङ्कः डायलः कृतः इति कथ्यते यत् ते दक्षिण ६६ स्ट्रीट् इत्यस्य २९०० खण्डे स्थिते गृहे आगच्छन्तु इति। सः तान् वाहनागमनमार्गे क्षोभितवान्, गृहं प्रविश्य पुलिसैः ब्रायना बटलर् इत्यस्याः शवः छूरेण मृतः, स्नानगृहस्य तलस्य उपरि शयानः च आविष्कृतः । सा २२ वर्षीयः सप्तमासानां गर्भवती आसीत् । विडियो कृते अधः स्क्रॉल कुर्वन्तु . अस्मिन् रविवासरे गर्भधारणस्य सप्तमासानां अनन्तरं ब्रायना बटलर् इत्यस्याः प्रेमिणा सह झगडस्य अनन्तरं छूरेण मारितवती इति पुलिसैः उक्तम् | २१ वर्षीयः डग्लस् ट्रू इत्यनेन पुलिसं ज्ञापितं यत् सः बटलर् इत्यनेन सह युद्धं कृतवान् परन्तु तस्याः छूरेण हतस्य स्मृतिः नास्ति इति । बटलरस्य पुत्री बोनी (२) समीपस्थे कक्षे मुखस्य लघुक्षतिभिः सह सुप्तवती इति केएफएसएम इति वृत्तान्तः। तत्क्षणमेव बालकं स्थानीयचिकित्सालये वाहयित्वा पूर्णतया स्वस्थतां प्राप्नुयात्। गृहे अन्वेषणं कृत्वा पुलिसैः एकं छूरी प्राप्ता यत् तेषां मतेन वधकार्यं प्रयुक्तम् इति, पश्चात् तस्याः कण्ठे, धडयोः च विदारणं छूरेण व्रणैः सह सङ्गतम् इति पुष्टिः अभवत् तस्याः अजन्मबालस्य च कृते राजधानीहत्यायाः आरोपद्वयेन ट्रूः गृहीतः । सः सेबास्टियन काउण्टी निरोधकेन्द्रं प्रति स्थानान्तरितः अस्ति यत् सः बन्धकं विना धारयितुं शक्नोति। पुलिस कथयति यत् ट्रू स्वमातरं आहूय अवदत् यत् सः भयंकरं कार्यं कृतवान् , कारागारे एव जीवनं यापयिष्यति इति | 'ट्रू इत्यस्य अधिकारस्य विषये सूचितः अभवत्, सः बटलर् च शारीरिकविवादं यावत् विवादं कृतवन्तौ इति स्वीकृत्य वक्तव्यं दत्तवान्' इति शपथपत्रे उक्तम् 'सत्यः उक्तवान् यत् सः मत्तः आसीत्, तदनन्तरं किं घटितम् इति न स्मरति स्म।' ट्रू इत्यनेन उक्तं यत् सः मध्यरात्रौ उत्थाय स्नानगृहे बटलरस्य शरीरं प्राप्य पुनः पर्यङ्कं गत्वा मूर्च्छितः अभवत्।' परेण दिने प्रातःकाले सः जागृत्य बाहुतः एकं कास्ट् छित्त्वा ततः स्वमातरं आहूय अवदत् यत् सः किमपि दुष्टं कृतवान्, शेषं जीवनं कारागारे एव यापयिष्यति इति। मुख्य उपअभियोजकः लिण्डा वार्डः टाइम्स् रिकार्ड् इत्यस्मै अवदत् यत् आरोपाः दाखिलीकरणात् पूर्वं अन्वेषणं निरन्तरं भविष्यति। बटलरस्य पूर्वपतिः बोनी इत्यस्याः पिता च जोशुआ बटलर् डब्ल्यूएच्बीएस इत्यस्मै अवदत् यत् बोनी एकः सावधानः, कर्तव्यनिष्ठा च माता आसीत् । यतः बटलर् गर्भवती आसीत्, यथा एतत् सोनोग्रामं दर्शयति, ट्रू इत्यस्य विरुद्धं द्वयोः हत्यायोः आरोपः क्रियते . 'कोऽपि मानवः एवम् कर्तुं न अर्हति' इति बटलरस्य पूर्वपतिः बोनी इत्यस्याः पिता च जोशुआ बटलर् अवदत् । 'अन्यस्य व्यक्तिस्य उपरि भवतः क्रोधं क्रोधं च गृहीत्वा केवलं सर्वथा ग्रहीतुं . them out, I mean that's just, cowardly right there' प्रत्यक्षदर्शी बैरी वेन, यः True इत्यस्य गिरफ्तारीम् अपश्यत्, अवदत् यत् यत्र अपराधः palce गृहीतवान् तस्मिन् परिसरे निवसन्ती भगिनी तस्मै अवदत् यत् सा भयभीता अस्ति यत् किमपि घटितम् इति। 'सा पूर्वं कदापि एतादृशे किमपि न आसीत्' इति सः अवदत्, 'मया दृष्टम् . त्रीणि वा चत्वारि वा पुलिसकाराः ततः अहं ओसारे उपविष्टः आसम्, अहं च . पृष्ठभागे सज्जनान् दृष्ट्वा ते अवदन् यत् सः तां हता इति।' सः अवदत् यत् बालिका शीघ्रमेव बहिः गमिष्यति। 'भवन्तः कदापि न जानन्ति यत् मनुष्यस्य मनसि किं प्रचलति, अतः भवन्तः सर्वदा . to be careful,' he said, 'भवन्तः कदापि न जानन्ति यत् तेन किं भवति . व्यक्ति।'
"21 वर्षीयः डगलस् ट्रू रविवासरे अपराधस्य सूचनां दातुं पुलिसं आहूतवान् ." निवासस्थानं प्राप्ते पुलिसैः स्नानगृहे २२ वर्षीयायाः ब्रायना बटलर् इत्यस्याः शवः ज्ञातः । ट्रू इत्यनेन मत्तः सन् द्वौ विवादं कृतवन्तौ किन्तु तस्य आक्रमणस्य स्मृतिः नास्ति इति दावान् अकरोत् | बटलरस्य बालकपुत्री समीपस्थे कक्षे सुप्ता अभवत् ."
वर्षे बहवः दिवसाः न भवितुम् अर्हन्ति यदा इजरायलस्य केषुचित् व्यस्ततममार्गेषु पदयात्रिकाः, सायकलयात्रिकाः - स्केटबोर्डर-चालकाः च - सर्वोच्चं भवन्ति एकस्मिन् दृश्ये यः सीधा चलचित्रात् आगन्तुं शक्नोति स्म, तत्र कारः न दृश्यते यतः परिवाराः, किशोराः, रब्बी च स्वतन्त्रतया शून्यमार्गेषु भ्रमन्ति। अन्यस्मिन् दिने जेरुसलेम-टेल् अवीव-नगरयोः परितः च राजमार्गाः यातायातस्य परिपूर्णाः भविष्यन्ति, नगरस्य दृश्यस्य उपरि उत्तिष्ठन्तः धूमाः गलाघोषं कुर्वन्ति इति भवन्तः अपेक्षां कुर्वन्ति । निर्जनः : एते युवानः बाईकेन स्केटबोर्डेन च यरुशलेमस्य रिक्तमार्गाणां लाभं लभन्ते यहूदीनां अवकाशदिने योम किप्पर् . पदयात्रिकाः पारं कुर्वन्ति : तेल अवीव-नगरस्य निर्जनराजमार्गे इजरायल-परिवारः विहारं करोति । तस्य कृते सुन्दरः दिवसः: द्वौ रूढिवादी यहूदीपुरुषौ सायकलयात्रिकैः परितः एकस्मिन् मार्गे गच्छतः . परन्तु योम किप्पर् इत्यस्य पवित्रतमस्य यहूदी-अवकाशस्य धन्यवादेन वीथीः शून्याः सन्ति, वायुः च स्पष्टः अस्ति, येन बहवः दुर्लभं कार-रहितं दिवसं भोक्तुं शक्नुवन्ति । योम किप्पर् - अथवा प्रायश्चित्तदिवसः - यहूदीनां अवकाशदिनेषु पवित्रतमः अस्ति, यदा पालनशीलाः यहूदिनः गतवर्षस्य पापस्य प्रायश्चित्तं कुर्वन्ति । अवकाशदिने इजरायल्-देशः २४ घण्टापर्यन्तं स्थगितवान्, यस्मिन् यहूदीनां उपवासः, इजरायल्-देशिनः च स्वकारस्य चालनं निषिद्धाः सन्ति । यथा एतानि अविश्वसनीयचित्राणि दर्शयन्ति, स्केटबोर्ड्-बाइक-वाहन-युवकाः, धावकाः - अपि च रूढिवादी-यहूदी-पुरुषाः - टार्माक्-मार्गं प्रति गच्छन्ति येन इजरायलस्य केचन व्यस्ततमाः नगराः भूतनगराणि इव दृश्यन्ते |. भूतनगरम् : वर्षे बहवः दिवसाः न भवितुम् अर्हन्ति यदा BMX द्विचक्रिकायाः बालकाः मार्गेषु शासनं कुर्वन्ति . यहूदी-अवकाशेषु पवित्रतमः : योम किप्पर्-नगरे इजरायल्-देशः २४ घण्टाः यावत् स्थगितः भवति - पालनशीलाः यहूदिनः उपवासं कुर्वन्ति यदा सम्पूर्णः देशः वाहनचालनं प्रतिषिद्धः अस्ति धुम-रहितः : योम किप्पर-काले वायुः अवश्यमेव स्पष्टः भवितुमर्हति यतः तत्र धूमं उत्सर्जयन् कार-निष्कासाः न सन्ति . इदानीं जाफानगरे अद्य एकस्य मुस्लिमस्य, ईसाईश्मशानस्य च शिरःशिलाः अज्ञातैः आक्रमणकारिभिः अपवित्राः इति इजरायलस्य जालपुटे उक्तम्। एकस्य श्मशानशिलायाः चित्राणि यत्र 'अरबजनानाम् मृत्युः' इति शब्दाः स्प्रे चित्रिताः . हिब्रूभाषायां तथा 'Price tag' इति शब्दाः, उग्रवादीनां यहूदीनां प्रयुक्तः नारा . पश्चिमतटस्य आवासिनो तेषां समर्थकाः च, अन्यस्मिन्। तृतीये छायाचित्रे भग्नं समाधिशिला दृश्यते स्म किन्तु उपवासदिवसस्य पारम्परिकयात्रासीमानां कारणात् कस्यापि छायाचित्रस्य स्वतन्त्रतया सत्यापनं कर्तुं न शक्यते स्म इजरायलसर्वकारस्य अनुमतिं विना कब्जे पश्चिमतटे निर्मितानाम् बस्तीचौकीनां उन्मूलनार्थं इजरायलेन कृतस्य किमपि कदमस्य प्रतिशोधं कर्तुं 'मूल्यनिर्मातृभिः' प्रतिज्ञा कृता अस्ति तथा च मस्जिदः दग्धाः इजरायल-प्यालेस्टिनी-देशयोः सम्पत्ति-विध्वंसनं च कृतवन्तः। सायकलयात्रिकाणां नगरम् : एते इजरायलीबालकाः तेल अवीव-नगरस्य रिक्त-मोटरमार्गे द्विचक्रिकायाः सवारीं कुर्वन्ति । योमकिप्पर-उपवासदिने पुलिस-यहूदी-इजरायल-अधिकारिणः टिप्पणीं कर्तुं न उपलभ्यन्ते स्म तथा च लेखे उद्धृतः जाफा-नगरस्य एकः स्थानीयः मुस्लिम-समुदायस्य नेता सम्पर्कं कृत्वा उत्तरं न दत्तवान्। जाफा तेल अवीवस्य प्राचीनः भागः अस्ति यत्र अरब-यहूदी-जनसंख्या मिश्रिता अस्ति । सोमवासरे उत्तरे इजरायल्-देशस्य बेदुइन्-ग्रामे मस्जिदं अग्निना दग्धं, तस्य भित्तिषु भित्तिचित्रं च सिञ्चितम्, यस्य आक्रमणस्य दोषः अधिकारिणः कट्टरपंथीयहूदी-आवासिनां उपरि आरोपितवन्तः। मशालप्रहारस्य कारणेन इजरायलस्य शीर्षनेतृणां व्यापकनिन्दा अभवत् तथा च राष्ट्रपतिः शिमोन पेरेस् तथा देशस्य मुख्यरब्बी अपि तनावान् शान्तयितुं स्थलं गतवन्तः। २००५ तमे वर्षे एकस्य यहूदीदम्पत्योः आरोपः अभवत् यत् सः तेल अवीव-मस्जिदे शूकरस्य शिरः क्षिप्तवान् यत् इजरायल्-देशस्य तदानीन्तनस्य गाजा-पट्टिकातः निष्कासनं पटरीतः पातुं प्रयत्नः कृतः यत् तस्मिन् वर्षे अगस्तमासे अग्रे गतं २००८ तमे वर्षे उत्तरे इजरायल्-देशस्य तटीयनगरे एकर-नगरे दङ्गाः अभवन् यदा यहूदिनः एकस्य अरब-पुरुषस्य आक्रमणं कृतवन्तः यः योम-किप्पर्-काले स्वस्य कारं यहूदी-प्रधान-परिसरं प्रति चालितवान् यदा सर्वाणि यातायात-यानानि स्थगितानि भवन्ति, देशः २४ घण्टापर्यन्तं निरुद्धः भवति तत् तु अत्यन्तं दृश्यम्: यहूदीनां 'प्रायश्चित्तदिवसः' गतवर्षस्य पापानाम् प्रायश्चित्तं कुर्वन्तः अवलोककाः यहूदिनः पश्यन्ति .
"इजरायलदेशे काराः प्रतिषिद्धाः इति कारणेन २४ घण्टापर्यन्तं यातायातस्य स्थगितम् अस्ति ." यहूदी-अवकाशस्य समये मुस्लिम-ईसाई-समाधिः 'अपवित्रः' अभवत् ."
विश्वकपस्य सज्जतायै सप्तक्रीडायाः एकदिवसीयस्य अन्तर्राष्ट्रीयश्रृङ्खलायाः पूर्वं रविवासरे रात्रौ विलम्बेन श्रीलङ्कादेशे इङ्ग्लैण्ड्-देशः गतवान् । एलिस्टर कुक् एण्ड् को सोमवासरे प्रातः ६ वादने कोलम्बोनगरस्य स्वहोटेलम् आगतवान् यत् इङ्ग्लैण्ड्देशात् अबुधाबीमार्गेण विमानयानं कृतवान्। भ्रमणस्य प्रथमः मेलः शुक्रवासरे कोलम्बोनगरे एसएससी-क्रीडायां श्रीलङ्का ए-विरुद्धं भविष्यति, ततः परं रविवासरे अन्यस्मिन् वार्मअप-क्रीडायां समानविरोधस्य सामनां करिष्यन्ति। सोमवासरे स्थानीयसमये प्रातः ६वादने एलिस्टर कुक् तस्य दलेन सह कोलम्बोनगरस्य स्वहोटेलम् आगतवान् | सप्तक्रीडायाः एकदिवसीयश्रृङ्खला कोलम्बोनगरे बुधवासरे नवम्बर् २६ दिनाङ्के आरभ्यते, प्रथमद्वयं क्रीडा प्रेमदासाक्रीडाङ्गणे भविष्यति। प्रेमदासा-क्रीडाङ्गणे श्रृङ्खलायाः चतुर्थक्रमाङ्कस्य ७ क्रमाङ्कस्य च क्रीडायाः आतिथ्यं भविष्यति यत्र तृतीयः क्रीडा हमबन्टोटा-नगरे, पञ्च-षष्ठ-क्रीडाः पल्लेकेले-नगरे च भविष्यति श्रीलङ्का भारते ५-० श्रृङ्खलायां श्वेतवर्णीयप्रहारात् पुनः उच्छ्वासं कर्तुं पश्यति। रवि बोपारा दीर्घदूरविमानयाने स्थित्वा एकं चित्रं ट्वीट् कृतवान् . श्रीलङ्कादेशस्य भ्रमणं कर्तुं पूर्वं शुक्रवासरे लॉर्ड्स् इत्यत्र कुक् मीडियां सम्बोधितवान् । रवि बोपारा, जेम्स् टेलरः च उपमहाद्वीपं प्रति दीर्घदूरविमानयाने स्थितौ चित्राणि ट्वीट् कृतवन्तौ। श्रीलङ्का-भ्रमणस्य अनन्तरं इङ्ग्लैण्ड्-देशः जनवरी-मासे त्रि-श्रृङ्खलायाः कृते आस्ट्रेलिया-देशं गच्छति यस्मिन् विश्वकप-क्रीडायाः सज्जतां पूर्णं कर्तुं भारतम् अपि अन्तर्भवति । तेषां प्रथमः पूल ए-क्रीडायाः सह-आयोजक-आस्ट्रेलिया-विरुद्धं मेलबर्न्-क्रिकेट्-क्रीडाङ्गणे फरवरी-मासस्य १४ दिनाङ्के भविष्यति ।
"एलास्टेर् कुक् एण्ड् को रविवासरे विलम्बेन श्रीलङ्कादेशे अवतरितवन्तौ ." सोमवासरे स्थानीयसमये प्रातः ६वादने कोलम्बोनगरस्य स्वहोटेलम् आगतं . इङ्ग्लैण्ड्-देशस्य प्रथमः क्रीडा शुक्रवासरे एसएससी-क्रीडायां श्रीलङ्का-ए-विरुद्धं भविष्यति | सप्तक्रीडायाः एकदिवसीयश्रृङ्खला बुधवासरे, नवम्बर् २६ दिनाङ्के आरभ्यते ।"
द्वितीयविश्वयुद्धस्य युद्धविमानस्य क्षयशीलं भग्नावशेषं, यत् वेल्स्-तटे ६५ वर्षाणां अनन्तरं ज्वार-भाटा-परिवर्तनेन उजागरितम्, तत् दूरीकर्तुं भवति मेड् आफ् हार्लेच् इति नाम्ना प्रसिद्धं लॉकहीड् पी-३८ लाइटनिङ्ग् इति युद्धविमानं दशकैः वालुकाभिः अधः निगूढं कृत्वा २००७ तमे वर्षे जुलैमासे आविष्कृतम् । १९४२ तमे वर्षे व्यायामं कुर्वन् वेल्स्-तटस्य समीपे दुर्घटितस्य दुर्लभं संयुक्तराज्यसेना-वायुसेनायाः (USAAF) युद्धविमानं प्रथमवारं दृष्टम् मेड् आफ् हार्लेच् इति नाम्ना प्रसिद्धं लॉकहीड् पी-३८ लाइटनिङ्ग् इति युद्धविमानं ६५ वर्षाणि यावत् रेतस्य अधः निगूढं कृत्वा २००७ तमे वर्षे जुलैमासे आविष्कृतम् । इदानीं तस्य गुप्तस्थानात् सावधानीपूर्वकं निष्कासनं भविष्यति | ऐतिहासिकविमानपुनर्प्राप्त्यर्थं अन्तर्राष्ट्रीयसमूहः (TIGHAR) समुद्रात् भग्नावशेषं दूरीकर्तुं समर्थः भविष्यति इति आशास्ति . इति . retrieval, Harlech, Gwynedd, इत्यस्य समीपे समुद्रतटस्य समीपे गुप्तस्थानात् . विमानस्य गृहं प्राप्तमात्रेण अग्रे गमिष्यति। ऐतिहासिकविमानपुनर्प्राप्तिसङ्घस्य अन्तर्राष्ट्रीयसमूहः (TIGHAR) समुद्रात् भग्नावशेषान् दूरीकर्तुं समर्थः भविष्यति इति आशास्ति। यदा २००७ तमे वर्षे अस्य आविष्कारः अभवत् तदा १९४२ तमे वर्षे व्यायामं कुर्वन् वेल्स्-तटस्य समीपे दुर्घटितस्य दुर्लभं संयुक्तराज्यसेनायाः वायुसेनायाः (USAAF) युद्धविमानं प्रथमवारं दृष्टम् आसीत् चालकदलः - एकः . लम्बाई: 37ft 10in . WINGSPAN: 52ft . भारित भार: 17,500lbs . अधिकतम गति: 443MPH . सेवा छत: 44,000ft . आरोहणस्य दरः 4,750ft/min . शस्त्रं: 1x हिस्पानो 20mm तोप . 4x ब्राउनिंग् 0.5in मशीनगन . 4X 4.5in ट्यूब रॉकेट प्रक्षेपक . विविधबम्बस्य कृते कठिनबिन्दवः . परियोजनानिदेशकः रिक् गिलेस्पी अवदत् यत् - 'एकदा अस्माकं विमानस्य गृहं भवति तदा वयं स्थानीयसर्वकारात् आवश्यकानि अनुमतिं प्राप्तुं, पुनर्प्राप्तियोजनां अन्तिमरूपेण निर्धारयित्वा सर्वमहत्त्वपूर्णं वित्तपोषणं च संग्रहीतुं शक्नुमः। 'भयङ्करः, परन्तु कर्तुं समर्थः।' सः अपि अवदत्- 'विमानं वालुकायाम् सुरक्षिततया निहितं तिष्ठति।' कुत्र अस्ति इति वयं जानीमः, अन्यः कोऽपि न जानाति। 'तदेव कारणं यत् लुटेरैः न उद्धृतम्।' अस्माकं अभिप्रायः विमानस्य पुनः प्राप्तिः, पुनर्स्थापनं न तु तस्य संरक्षणं च अस्ति।' 'तस्य अर्थः अस्ति यत् धातुस्य चिकित्सायाः दीर्घप्रक्रिया यथा समुद्रतटात् निष्कासिते सति तस्य जंगं न भवति।' 'विमानस्य संरक्षणे ततः प्रदर्शने च अस्माभिः सह साझेदारी कर्तुं यूके-सङ्ग्रहालयस्य आवश्यकता वर्तते।' 'द . प्रमुखविमानसङ्ग्रहालयाः यथा आरएएफ संग्रहालयः साम्राज्ययुद्धं च . संग्रहालयः जागरूकाः रुचिं च लभन्ते परन्तु सम्प्रति संसाधनं समर्पयितुं असमर्थाः सन्ति | अन्येषां प्रतिबद्धतानां कारणात्, स्थानस्य, वित्तपोषणस्य च अभावात्।' पूर्ववैभवे पी-३८ विद्युत् । १९४२ तमे वर्षे प्रशिक्षणव्यायामेषु भागं गृह्णन् विमानदुर्घटना अवतरत् , तस्य इञ्जिनं च कटितम् इति विश्वासः अस्ति | १९४२ तमे वर्षे प्रशिक्षणव्यायामेषु भागं गृह्णन् विमानदुर्घटना अवतरत्, तस्य इञ्जिनं च कटितम् इति विश्वासः अस्ति । आश्चर्यवत् पायलट् लेफ्टिनेंट रोबर्ट् इलियट् घटनातः दूरं गतः | खरचं विना किन्तु दुःखदरूपेण कार्ये केवलं त्रीणि एव लापता अभवत् | मासानां अनन्तरं उत्तराफ्रिकादेशे अमेरिकनस्य ट्यूनीशिया-अभियानस्य सेवां कृतवान् । परियोजनायाः कृते समर्पिता TIGHAR इति जालपुटे अस्य अन्वेषणस्य वर्णनं भवति यत् सः अद्यतन-इतिहासस्य द्वितीय-विश्वयुद्धसम्बद्धेषु महत्त्वपूर्णेषु पुरातत्त्व-आविष्कारेषु अन्यतमः अस्ति । स्थानीय इतिहासकारः मैट् रिमरः प्रथमवारं टिगर् इत्यस्मै मलबे इत्यस्य आविष्कारस्य विषये सचेष्टितवान् तथा च सम्पूर्णे अक्टोबर् २००७ तमे वर्षे टिघर् पुरातत्त्वदलस्य तस्मिन् स्थले सर्वेक्षणं कर्तुं सहायतां कृतवान् उपनाम 'the fork tailed devil' द्वारा . जर्मन-जनाः- ये विमानं भयंकरं प्रतिद्वन्द्वी इति ज्ञातवन्तः - the . पी-३८ १९४१ तमे वर्षे अमेरिकी प्रथमयुद्धविमानसमूहेन सह सेवां प्रारब्धम् । ते प्रारम्भे . पश्चिमतटः प्रत्याशितस्य जापानी-आक्रमणस्य विरुद्धं रक्षणार्थं, परन्तु . १९४२ तमे वर्षे पी-३८ स्क्वाड्रनस्य बहुमतं ब्रिटेनदेशं प्रेषितम् आसीत् यत् . ऑपरेशन बोलेरो, यदा अमेरिका युद्धप्रयासे सम्मिलितवान् । अन्ये उत्तराफ्रिकादेशं प्रेषिताः, तत्र ते भूमध्यसागरस्य उपरि आकाशस्य नियन्त्रणं प्राप्तुं मित्रराष्ट्रानां साहाय्यं कृतवन्तः । प्रशान्तसागरे पी-३८ इत्यनेन सम्पूर्णे युद्धे सेवां कृत्वा अधिकानि जापानीविमानानि पातितानि । अमेरिकीसेनायाः वायुसेनायाः अन्येभ्यः युद्धविमानेभ्यः अपेक्षया । ब्रिटेनदेशे पुनः आगत्य पी-३८ इति विमानं दृष्टवान् । दीर्घदूरस्य धन्यवादेन बमवर्षकस्य अनुरक्षणरूपेण विस्तृतसेवा। परन्तु यूरोपीय-इन्धनस्य न्यूनगुणवत्तायाः कारणेन इञ्जिन-प्रकरणैः पीडितम् आसीत् । १९४३ तमे वर्षे एप्रिलमासस्य १८ दिनाङ्के विमानं उड्डीयत . तस्य प्रसिद्धेषु मिशनेषु अन्यतमम् । उष्णकटिबंधीयद्वीपात् षोडश पी-३८जी प्रेषिताः । Guadalcanal परिवहनं अवरुद्ध्य एड्मिरल् इसोरोकु यामामोटो, मुख्यसेनापतिः . the Japanese Combined Fleet, near . बौगेनविले। जलपृष्ठस्य उपरि एव उड्डीयमानाः पी-३८-विमानाः एड्मिरल्-विमानं अपि च . अन्ये त्रयः । युद्धस्य अन्ते यावत् पी-३८ इत्यनेन १८०० तः अधिकाः जनाः अवरोहिताः आसन् । जापानीविमानानि, यत्र १०० तः अधिकाः विमानचालकाः अस्मिन् क्रमे अक्षाः भवन्ति ।
"लॉकहीड् पी-३८ लाइटनिङ्ग् युद्धविमानं २००७ तमे वर्षे ६५ वर्षाणि रेतस्य अधः स्थित्वा प्राप्तम् ." अन्तिमवारं यदा १९४२ तमे वर्षे व्यायामे वेल्स् - तटस्य समीपे दुर्घटितम् अभवत् तदा दृष्टम् | हार्लेच्, ग्विनेड् इत्यत्र समुद्रतटस्य समीपे गुप्तस्थानात् पुनः प्राप्तिः विमानस्य गृहं प्राप्तमात्रेण अग्रे गमिष्यति ."
इटलीदेशस्य फैशन डिजाइनरस्य जियानी वर्साचे इत्यस्य पूर्वमियामीबीच् हवेली मंगलवासरे ४१.५ मिलियन डॉलरं विक्रीतम् इति नीलामकम्पनी अवदत्। फिशर् ऑक्शन् कम्पनी एण्ड् द जिल्स् इति कोल्ड्वेल् बैंकर रेजिडेन्शियल रियल एस्टेट् दलेन पूर्वं वर्साचे हवेली इति कासा कासुअरिना इत्यस्य विक्रयणस्य घोषणा कृता । नीलामकर्ता लामार् फिशर् इत्यनेन उक्तं यत् क्रेता जो नकाशः अस्ति, यस्य परिवारस्य स्वामित्वं जोर्डाचे डेनिम ब्राण्ड् अस्ति। परिवारस्य पार्श्वे विक्टर् होटेल् अपि अस्ति तथा च ते फिशर् इत्यस्मै अवदन् यत् ते भवनं बुटीक् होटेल् इति परिणतुं योजनां कुर्वन्ति। डोनाल्ड ट्रम्पः -- अचलसम्पत्त्याः धनी टीवी-व्यक्तित्वं च -- अस्य हवेलीयाः द्वितीयं सर्वाधिकं बोलीं ४१ मिलियन डॉलरं दत्तवान् इति ट्रम्प-सङ्गठनस्य वरिष्ठ-उपाध्यक्षा रोना ग्राफ् इत्यस्याः कथनम् अस्ति वर्साचे १९९७ तमे वर्षे हवेल्याः बहिः गोलिकाभिः हतः ।सः पञ्चवर्षपूर्वं सम्पत्तिं क्रीतवान्, २४ कैरेट् सुवर्णेन रेखितः ५४ पादपरिमितं मोज़ेककुण्डं सहितं विस्तारार्थं ३३ मिलियन डॉलरं निवेशितवान् अस्य प्रतिष्ठितस्य सम्पत्तिविक्रयणस्य प्रबन्धनस्य अवसरः प्राप्तः इति वयं बहु प्रसन्नाः स्मः इति फिशर् अवदत् । "एतत् सुन्दरं नियुक्तं सम्पत्तिः विश्वस्य सम्भाव्यक्रेतृणां महत्त्वपूर्णं ध्यानं आकर्षितवती।" द जिल्स् इत्यस्य जिल् हर्ट्जबर्ग् इत्यनेन एतत् सम्पत्तिं "मियामी-नगरस्य मुकुटमणिम्" इति उक्तम् । सा अवदत् यत्, "जिल् एबरः अहं च आनन्दितौ यत् जीवने एकवारं भवितुं शक्नुवन्तः अस्य विक्रयस्य भागः भवितुम् अशक्नुमः ।
"नवीन: डोनाल्ड ट्रम्पः द्वितीय-उच्चतमं बोलीं स्थापितवान् इति ट्रम्प-सङ्गठनम् वदति . नवीनः स्वामिः हवेलीं बुटीकहोटेलरूपेण परिणतुं योजनां करोति . वर्साचे '97 तमे वर्षे हवेल्याः बहिः गोलिकाभिः हतः | ""मियामी-नगरस्य मुकुटमणिः""" इति हवेली ।
"सा जुलैमासे एतत् पदं स्वीकुर्यात्, एनएचएस-पदं ग्रहीतुं गच्छन्त्याः वैलेरी वाट्सस्य स्थाने ।" श्रीमती स्कॉट् परिषदः निगमशासननिदेशिकारूपेण वर्तमानस्थानात् भूमिकां प्रति पदानि स्थापयति। सा अवदत्- ""वित्तीय-आव्हानानि अग्रे सन्ति किन्तु एतत् महान् नगरं तान् पूरयितुं सज्जम् अस्ति।" परिषद्-नेता बार्नी क्रॉकेट् अवदत् यत् - ""अस्माकं नूतन-मुख्यकार्यकारीरूपेण एन्जेला स्कॉट् इत्यस्य चयनं कृत्वा वयं सर्वथा आनन्दिताः स्मः । ""श्रीमती स्कॉट् गतवर्षे निगमशासननिदेशालयस्य प्रमुखत्वेन नगरपरिषदे सम्मिलितवती। ""सा तस्मिन् भूमिकायां प्रकाशितवती, अस्माभिः च निर्णयः कृतः यत् सा स्वस्य आर्थिकविशेषज्ञतां, स्वस्य चालनं, स्वस्य नेतृत्वं च उपयुज्य अस्य प्रशासनस्य नगरं प्रति अस्माकं प्रतिज्ञां पूरयितुं साहाय्यं कर्तुं सम्यक् उपयुक्ता अस्ति। सः अपि अवदत् यत् ""अस्माकं कार्यबलस्य नेतृत्वं कर्तुं सेवाउत्कृष्टतां च प्रदातुं प्रमुखा उम्मीदवाररूपेण श्रीमती स्कॉट् एव उत्तिष्ठति स्म।"" ४२ वर्षीयः स्कॉट् महोदया अवदत् यत् ""अहं कार्यं स्वीकुर्वन् गर्विता अस्मि तथा च एबर्डीन्-नगरस्य प्राथमिकतानां पूर्तये निर्वाचितसदस्यैः, सहकारिभिः, प्रमुखसाझेदारैः च सह परिश्रमं कर्तुं उत्सुकः अस्मि। उत्तराधिकारीं अन्वेष्टुं निर्मितस्य प्यानलस्य कृते पूर्वं प्रतिवेदने उक्तं यत् वेतनं £१४४,६८५ भविष्यति।"
एबर्डीन्-नगरपरिषदः नूतना मुख्यकार्यकारी एन्जेला स्कॉट् इति नामाङ्किता अस्ति ।
यद्यपि अद्यतनहिमपातः अधिकांशस्य कृते शिरोवेदना सिद्धा अस्ति तथापि न्यूनातिन्यूनम् एकः अपवादः अस्ति यः नवीनतमप्रकोपेषु आनन्दितः इव दृश्यते । अस्मिन् सप्ताहे प्रारम्भे चीनदेशस्य शाण्डोङ्ग-प्रान्तस्य यान्ताई-चिडियाघरस्य नूतन-हिमपातेन तस्य कलमस्य आच्छादनस्य अनन्तरं विशालकायः पाण्डा किङ्ग् फेङ्गः स्वस्य आनन्दं नियन्त्रयितुं न शक्तवान् । पञ्चवर्षीयः पाण्डा टायरेन सह युद्धं कुर्वन् क्रीडनपूर्वं हिमशीतहिमे परिभ्रमन् गृहीतः । विचारार्थं पंजा: विशालकायः पाण्डा किङ्ग् फेङ्गः किञ्चित् भ्रमितः दृश्यते यदा चीनस्य शाण्डोङ्गप्रान्तस्य यान्ताई-नगरस्य यान्ताई-चिडियाघरस्य प्रथमवारं हिमपातः अभवत् अचल! पञ्चवर्षीयः किङ्ग् फेङ्गः टायर-हुप् - मध्ये आरोहणस्य प्रयासं करोति - परन्तु शीघ्रमेव संतुलनं नष्टं करोति | किङ्ग् फेङ्गः प्रथमं भ्रमितः इव आसीत्, ततः पूर्वं शीघ्रं टायर-हुप्-मध्ये कूर्दितवान् । परन्तु तस्य संतुलनं स्थापयितुं बहु भाग्यं नासीत्, सः शीघ्रमेव पृष्ठपङ्गुभिः टायरात् लम्बमानः आसीत्, ततः पूर्वं सम्पूर्णतया हिमे पतितः आसीत् । तस्य क्रीडासहचरः पञ्चवर्षीयः जाइण्ट् पाण्डा हुआ आओ हिमेन समानरूपेण उत्साहितः भूत्वा हिमेन आच्छादितशाखायाः भ्रमणस्य प्रयासं कृतवान् । क्रीडासमयः : परन्तु किङ्ग् फेङ्गः अत्यधिकं निराशः न प्रतीयते स्म तथा च स्वस्य पञ्जरात् हिमं चाटयन् टायरं मुक्तुं न अस्वीकृतवान् . एकं टम्बलं कृत्वा गच्छति: किङ्ग् फेङ्गः टायरस्य उपरि स्विंग् कृते गमनस्य अनन्तरं दुर्घटना-अवरोहणं करोति . संतुलनं कृत्वा : किङ्ग् फेङ्गस्य किञ्चित् अधिकं साहसिकः क्रीडासहचरः पञ्चवर्षीयः हुआ आओ हिमाच्छादितां शाखां पारं कर्तुं प्रयतते . विशालपाण्डा वन्यजीवेषु स्थित्वा एकान्तऋक्षाः भवन्ति, प्रायः चीनीयवेणुवनेषु भोजनार्थं स्वस्य सङ्गतिं प्राधान्यं ददति । ते विलुप्तप्रजातीयाः सन्ति, येषां प्राकृतिकवासस्थानेषु शीतलवनेषु मुक्तवनेषु मुक्ताः भ्रमन्तः २००० तः न्यूनाः इति चिन्तितम् । ते प्रायः वेणुं खादन्ति, परन्तु बन्धने मधु, अण्डं, मत्स्यं, यमकं, पत्रं, नारङ्गं, कदलीफलं इत्यादीनि विशेषाणि खाद्यानि अपि भोजयन्ति शीतं कदापि न चिन्तयन्तु: हुआ आओ भूमौ लुठित्वा हिमे शिरः पङ्गुपर्यन्तं स्वं आच्छादयितुं प्रयतते . श्रान्तः : किङ्ग् फेङ्गः यांताई चिडियाघरस्य सर्वेषां धावनस्य अनन्तरं शीघ्रं विरामं करोति । सर्वोत्तममित्राः : हुआ आओ तथा किङ्ग् फेङ्ग इत्येतयोः द्वयोः अपि गतवर्षे यान्ताई चिडियाघरं प्रति स्थानान्तरणं कृतम् आसीत् .
किङ्ग् फेङ्गः तस्य क्रीडासहचरः हुआ आओ च चीनदेशस्य शाण्डोङ्गप्रान्तस्य यान्ताई-चिडियाघरस्य हिमस्य अधिकतमं लाभं गृहीतवन्तौ ।
रॉयल बैंक् आफ् स्कॉट्लैण्ड् इत्यस्य आधिपत्यं सङ्गणकस्य विगलनस्य संकटस्य विषये चेतावनीम् अयच्छन् वर्षद्वयात् पूर्वं IT-दोषेण तस्य कोटिकोटिग्राहकानाम् अराजकता उत्पन्ना परन्तु तया ग्राहकाय समासे £५ तः न्यूनं क्षतिपूर्तिः दत्ता, यत्र २.७ मिलियनं £१ तः न्यूनं प्राप्तवन्तः । विस्फोटकविवरणाः कालमेव उद्भूताः यतः राज्यसमर्थितः ऋणदाता जून २०१२ तमे वर्षे एकस्य त्रुटिपूर्णस्य सॉफ्टवेयर-उन्नयनस्य कृते ५६ मिलियन-पाउण्ड्-रूप्यकाणां अभिलेख-दण्डेन आहतः अभवत् यत् तस्य कोटि-कोटि-ग्राहकाः तेषां बैंक-खातात् बहिः ताडिताः अभवन् रॉयल बैंक् आफ् स्कॉट्लैण्ड् २०१२ तमस्य वर्षस्य जूनमासे एकस्य त्रुटिपूर्णस्य सॉफ्टवेयर-उन्नयनस्य कृते ५६ मिलियन-पाउण्ड्-रूप्यकाणां अभिलेखं दण्डं प्राप्तवान् । असफलतानां गम्भीरताम् रेखांकयन्, दण्डः अन्यस्य वित्तीयसंकटस्य निवारणाय स्थापितस्य नगरनिरीक्षकस्य वित्तीयव्यवहारप्राधिकरणस्य तथा बैंक आफ् इङ्ग्लैण्डस्य प्रूडेन्शियल रेगुलेशन प्राधिकरणस्य च प्रथमः संयुक्तदण्डः अस्ति प्रथमं दण्डं निर्गत्य - £14million - पीआरए इत्यनेन उक्तं यत् आरबीएस-संस्थायाः ‘IT-घटना’ क्लियरिंग्-व्यवस्थां बाधित्वा ‘वित्तीय-व्यवस्थायाः स्थिरतायां प्रतिकूल-प्रभावं’ कर्तुं शक्नोति स्म, यस्य उपयोगः बङ्कानां मध्ये भुक्ति-निस्तारणार्थं भवति |. एफसीए-संस्थायाः प्रवर्तनस्य वित्तीय-अपराधस्य च निदेशिका ट्रेसी मेक्डर्मोट् इत्यस्याः कथनमस्ति यत् ‘आधुनिकं बैंकिंग् प्रभावी, विश्वसनीयं, लचीलं च आईटी-प्रणालीषु निर्भरं भवति । बैंकस्य विफलतायाः अर्थः आसीत् यत् कोटिकोटिग्राहकाः तान् बैंकव्यवहारं कर्तुं असमर्थाः आसन् येन व्यवसायाः जनानां च दैनन्दिनजीवनं चलति।’ व्यापारसचिवः विन्स् केबलः अवदत् यत् ‘विफलतायाः श्रृङ्खलायाः अनन्तरं आरबीएस-सङ्घस्य कृते एषः अपरः विनाशकारी दण्डः अस्ति। फ्रेड् गुड्विन् इत्यस्य अधीनं आरबीएस-संस्थायाः प्राथमिकतानां अर्थः आसीत् यत् तया स्वस्य सूचनाप्रौद्योगिकी-प्रणालीनां उपेक्षा कृता, ये केषुचित् प्रकरणेषु अधुना दशकैः पुरातनाः सन्ति ।’ २०१२ तमस्य वर्षस्य जून-मासे मुद्देः ग्राहकानाम् खातेषु अद्यतनं रात्रौ एव संसाधितस्य सॉफ्टवेयरस्य भ्रष्ट-उन्नयनात् उत्पन्नाः आरबीएस-नैट्वेस्ट्-ग्राहकानाम् कृते एकसप्ताहाधिकं यावत्, आरबीएस-इत्यस्य आयरिश-सहायक-कम्पन्योः अल्स्टर-बैङ्क्-इत्यस्य कृते च सप्ताहत्रयाधिकं यावत् व्यत्ययः अभवत् । व्यापारसचिवः विन्स् केबलः अवदत् यत् - 'विफलतायाः श्रृङ्खलायाः अनन्तरं आरबीएस-सङ्घस्य कृते एषः अपरः विनाशकारी दण्डः' आरबीएस-संस्थायाः सङ्गणक-प्रणालीषु 'अस्वीकार्य-दुर्बलता' इति स्वीकृतम् यतः प्रायः ६.५ मिलियन-ग्राहकाः – यूके-जनसंख्यायाः १०pc-समतुल्यम् – बिलानि दातुं न शक्तवन्तः वा धनं वेतनं च स्वस्य बैंकखातेषु प्राप्नुवन्ति। तया ज्ञातं यत्, ये ग्राहकाः ओवरड्राफ्टशुल्केन आहताः अथवा अन्यव्ययः कृतवन्तः तेषां कृते कुलम् £७० मिलियनतः किञ्चित् अधिकं क्षतिपूर्तिः दत्ता। परन्तु ऋणदाता, यः एतत् सुनिश्चितं कर्तुं प्रतिज्ञातवान् यत् कोऽपि ग्राहकः जेबतः बहिः न अवशिष्यते, सः स्वीकृतवान् यत् एतत् प्रभावितानां आरबीएस तथा नैटवेस्ट् ग्राहकानाम् ४.७ मिलियन खुदराग्राहकानाम् औसतेन केवलं £४.८३ इत्यस्य बराबरम् अस्ति। केचन २.७ मिलियन ग्राहकाः चालूखातेषु, बचतेषु च व्याजं नष्टं कृत्वा £१ तः न्यूनं प्राप्तवन्तः । अल्स्टरबैङ्कस्य व्यावसायिकग्राहकानाम् च क्षतिपूर्तिविच्छेदं दातुं न शक्तवान् । गतरात्रौ एकः सांसदः क्षतिपूर्तिं ‘उपहासात्मकम्’ इति ब्राण्ड् कृतवान् । कोषचयनसमितेः श्रमसदस्यः जॉन् मानः अवदत् यत् ‘एतत् क्षतिपूर्तिः एकपिण्ट् बीयरात् अधिकं न भवति इति बराबरम् अस्ति । तथापि पुनः ग्राहकानाम् अवलोकनं न क्रियते, यदा शीर्षस्थजनाः अत्यधिकं वेतनं बोनसं च प्राप्नुवन्ति।’ कालः नियामकाः प्रकटितवन्तः यत् 'बैच शेड्यूलर' सॉफ्टवेयरस्य विफलतायाः खतराणि अगस्तमासस्य १ दिनाङ्के २०१० तमे वर्षे प्रबन्धनस्य कृते ध्वजाङ्कितानि आसन्, यत् वर्षद्वयात् किञ्चित् न्यूनम् आसीत् प्रणाल्याः द्रवणं भवति। आरबीएस-अध्यक्षः सर फिलिप् हैम्पटनः अवदत् यत् - 'अहं यूके-आयर्लैण्ड्-देशयोः सर्वेभ्यः ग्राहकेभ्यः क्षमायाचनां कर्तुम् इच्छामि यत् वयं सार्धद्वयवर्षपूर्वं त्यक्तवन्तः' अस्य कारणात् २०१० तमस्य वर्षस्य अगस्तमासस्य १ दिनाङ्कात् आरभ्य, पर्यन्तं 'उल्लङ्घनस्य' कृते आरबीएस-संस्थायाः दण्डः दत्तः २०१२ तमस्य वर्षस्य जुलैमासे यदा अन्ततः समस्या निराकृता । आरबीएसस्य नूतनः मुख्यप्रशासनपदाधिकारी सिमोन मेक्नामारा, यः गतवर्षे गन्दगीं स्वच्छं कर्तुं आनयत्, सः कालमेव आग्रहं कृतवान् यत् आन्तरिकलेखापरीक्षकैः आरबीएस-आधिकारिभ्यः विशिष्टसमस्या ‘स्पष्टतया न आहूता’ इति। सः अवदत् यत् बङ्कः २०१५ तमवर्षपर्यन्तं स्वस्य सूचनाप्रौद्योगिकीप्रणालीं अधिकसुरक्षितं कर्तुं £७५० मिलियनं व्ययितुं प्रतिबद्धः अस्ति तथा च अजोडत् यत् तेषां ग्राहकानाम् कृते ‘द्वारं उद्घाटितम्’ अस्ति ये मन्यन्ते यत् ते अद्यापि विफलतायाः परिणामेण जेबतः बहिः सन्ति। पूर्वमुख्यकार्यकारी स्टीफन् हेस्टरः सूचनाप्रौद्योगिकीपराजयस्य कारणात् स्वस्य ९६३,००० पाउण्ड् बोनस् माफवान् । नवीनतमः दण्डः तदा आगच्छति यदा सः पूर्वमेव अस्मिन् वर्षे पूर्वं प्राप्तं £1million दीर्घकालीनशेयरबोनस् पुनः समर्पयितुं दबावस्य सामनां करोति, यद्यपि गतग्रीष्मकाले स्वपदात् निष्कासितः अभवत्। गतसप्ताहे आरबीएस-संस्थायाः कृते यूके-अमेरिका-देशस्य नियामकैः ४०० मिलियन-पाउण्ड्-दण्डः कृतः यतः सः हेस्टर्-महोदयस्य निरीक्षणे प्रतिदिनं ३ खरब-पाउण्ड्-विदेशीय-विनिमय-विपण्ये धांधलीम् अकरोत् । आरबीएस-अध्यक्षः सर फिलिप् हैम्पटनः अवदत् यत् ‘२०१२ तमस्य वर्षस्य ग्रीष्मर्तौ अस्माकं सूचनाप्रौद्योगिकीविफलतायाः कारणात् अस्माकं प्रणालीषु अस्वीकार्यदुर्बलताः प्रकाशिताः, अस्माकं बहवः ग्राहकाः च महत्त्वपूर्णं तनावं जनयति स्म यथा अहं तदा कृतवान्, अहं यूके-आयर्लैण्ड्-देशयोः सर्वेभ्यः ग्राहकेभ्यः क्षमायाचनां कर्तुम् इच्छामि यत् वयं सार्धद्विवर्षपूर्वं त्यक्तवन्तः।’ आरबीएस-नैट्वेस्ट्-इत्येतयोः २६ मिलियन-यूके-ग्राहकाः, ४,००० एटीएम-इत्येतत्, २,१२०-बैङ्क-शाखाः च सन्ति
"RBS इत्यनेन £5 प्रत्येकं सङ्गणकस्य द्रवणस्य औसतेन आहतानाम् ग्राहकानाम् भुक्तिः कृता अस्ति ." वर्षद्वयात् पूर्वं व्यवस्थायाः विफलतायाः संकटस्य विषये तेभ्यः चेतावनी दत्ता आसीत् | तदा एकः IT - त्रुटिः कोटिकोटिजनानाम् खातेभ्यः बहिः ताडितवान् | विवरणं कालमेव उद्भूतम् यतः आरबीएस £56million दण्डेन आहतः अभवत् ."
"२६ वर्षीयः ब्ल्याक् कैट्स्-क्लबस्य मध्यक्षेत्रस्य वहबी खजरी इत्यनेन सह टकरावं कृतवान् ।" ""इदं विक्षिप्तम् अस्ति अतः सः कतिपयान् सप्ताहान् यावत् बहिः अस्ति" इति शनिवासरस्य क्रीडायाः अनन्तरं युनाइटेड्-क्लबस्य प्रमुखः लुईस् वैन् गाल् अवदत् । ल्यूक शौ, मार्कोस् रोजो, एश्ले यंग, एण्टोनियो वैलेन्सिया, फिल् जोन्स, गिलर्मो वरेला च बहिः सन्ति - कैमरन् बोर्थविक्-जैक्सन्, डोनाल्ड लव् च क्लबस्य एकमात्रं फिट् फुल् बैक् इति त्यक्त्वा अस्मिन् सत्रे पूर्वं विगान्-क्लबस्य ऋणं स्वीकृत्य आसीत् २१ वर्षीयः लव् प्रीमियर-लीग्-क्रीडायाः समये बेन्च्-तः अवतीर्य प्रथम-दलस्य पदार्पणं कृतवान् । शनिवासरे अपि प्रथमवारं सः युनाइटेड्-क्लबस्य प्रथमदलस्य गणस्य सदस्यतां प्राप्तवान् । १९ वर्षीयः बोर्थविक्-जैक्सन् नवम्बरमासे प्रथमदलस्य पदार्पणं कृतवान् । ""अस्मिन् क्लबे अस्माकं अधिकाः पूर्णपृष्ठरक्षकाः नास्ति"" इति वैन गाल् अपि अवदत् । ""मया १३ वर्षीयं वयस्कं वा तादृशं कञ्चित् पङ्क्तिबद्धं कर्तव्यम्।"" डार्मियनः गतग्रीष्मकाले इटालियनपक्षतः टोरिनोतः युनाइटेड्-क्लबं सम्मिलितवान्, सुण्डर्लैण्ड्-विरुद्धं दक्षिण-पृष्ठभागे च आरब्धवान्” इति ।
सुण्डर्लैण्ड्-क्लबस्य स्कन्धस्य विक्षेपं कृत्वा म्यान्चेस्टर-युनाइटेड्-क्लबस्य पूर्णपृष्ठस्य समस्यां वर्धितवान् मट्टियो डार्मियनः ।
सर्वकालिकस्य समृद्धतमस्य युद्धस्य कृते बॉब अरुम इत्यनेन प्रतिज्ञातं एकमात्रं निःशुल्कं टिकटं महिला UFC-तारकस्य रोण्डा रौसे इत्यस्याः कृते अस्ति, यस्याः कृते सः श्रुतवान् यत् सा एतावता सर्वाणि करियर-युद्धविजयं रिंगसाइडस्य समीपे आसने व्ययितुं सज्जा अस्ति यथा सा राशिः क्रेतुं शक्नोति स्म यथा फ्लोयड् मेवेदरः, मैनी पक्किआओ च मे २ दिनाङ्के शताब्दस्य बृहत्तमे युद्धे दस्तानानि स्पर्शयितुं सज्जौ स्तः, तथैव यूएफसी महिलानां बैण्टमवेट् विजेता स्वस्य भाग्यशालिनां ताराणां गणनां करिष्यति यत् अरुमः तां स्वर्णटिकटस्य प्राप्तकर्तारूपेण चयनं कृतवान्। मुक्केबाजीप्रवर्तकः अरुमः व्यक्तवान् यत् सः रौसे इत्यस्य विशालः प्रशंसकः अस्ति तथा च लासवेगास्-क्रीडायाः कृते एतादृशीम् बहुमूल्यं सम्पत्तिं प्रदातुं स्वसमर्थनं दर्शयितुम् इच्छति UFC महिलानां bantamweight विजेता Ronda Rousey शताब्दस्य युद्धस्य निःशुल्कं टिकटं प्रतिज्ञातवती आसीत् . फ्लोयड् मेवेदरः मैनी पैक्विओ च एकस्याः पीढीयाः अत्यन्तं उत्सुकतापूर्वकं युद्धे तस्य विरुद्धं युद्धं करिष्यन्ति | पक्किआओ मे 2 दिनाङ्के मेवेदर इत्यनेन सह युद्धाय स्वस्य WBO चॅम्पियनशिप् उपाधिं रेखायां स्थापयति | रौसे अन्तिमयुद्धजगत् तूफानेन गृह्णाति तथा च शनिवासरे UFC184 इति शीर्षकं कृतवती यदा सा लॉस एन्जल्सनगरे अपराजितस्य बिल्ली जिङ्गानो इत्यस्य विरुद्धं कृतवती। २८ वर्षीयायाः बन्टम्वेट्-उपाधिः अवशिष्टा, आर्मबार-सबमिशन-इत्यनेन १४ सेकेण्ड्-पर्यन्तं अभिलेख-भङ्गं कृत्वा जिङ्गानो-इत्येतत् पराजयं कृत्वा अपराजित-अभिलेखं ११-० इति यावत् निरन्तरं कृतम् 'अस्माभिः अपेक्षा आसीत् यत् सा बहिः आगत्य तत्क्षणमेव मयि किमपि उड्डीयमानं कार्यं करिष्यति' इति रौसे अवदत् । 'प्रायः भवन्तः तस्मिन् कोणे आर्मबारं कथं अवतरन्ति, परन्तु कार्यं करोति।' जूडो-संक्रमणानां इव बहु आसीत्, यत्र द्वितीयं भूमौ प्रहारं कृत्वा स्क्रोल् करोषि।' Rousey शनिवासरे अभिलेख-भङ्ग-विजयस्य अनन्तरं अष्टकोणे उत्सवं कर्तुं पूर्वं Zingano -सह ग्रपल् करोति .
"रौसे मेवेदर वर्सेस् पक्किआओ युद्धस्य निःशुल्कटिकटस्य प्रतिज्ञां कृतवान् ." UFC - विजेता स्वस्य सर्वाणि करियर - अर्जनं एकस्मिन् आसने व्ययितुं सज्जा आसीत् | मुक्केबाजीप्रवर्तकः बब् अरुमः स्वीकृतवान् यत् सः Rousey's इत्यस्य विशालः प्रशंसकः अस्ति । मे २ सुपरफाइट् लास वेगास् मध्ये $300m पर्स विभाजनं द्रष्टुं निश्चितम् अस्ति । READ: Rousey 14 SECONDS -पश्चात् Cat Zingano -इत्येतत् पराजय्य इतिहासं निर्माति . मेवेदर बनाम पक्किआओ इत्यस्य सर्वेषां नवीनतमानां वार्तानां कृते अत्र क्लिक् कुर्वन्तु ."
Move over Disney -- एकः नाइजीरियादेशस्य एनिमेटरः आफ्रिकासंस्कृतेः विषये युवानां शिक्षणार्थं शैक्षिकं कार्टुन् निर्मितवान् अस्ति। आफ्रिकादेशस्य बालकाः केवलं आयातितानि कार्टुन्-चित्रं पश्यन्ति ये तेषां जीवनं न प्रतिबिम्बयन्ति इति क्लान्तः नाइजीरियादेशस्य एनिमेटरः अदामु वजीरी इत्यनेन तस्य विषये किमपि कर्तुं निर्णयः कृतः । तस्य सृष्टिः "बिनो एण्ड् फिनो" इति कार्टुन् त्रिपञ्चवर्षीयानाम् उद्देश्यं कृत्वा एकस्य भ्रातुः भगिन्यस्य च विषये अस्ति ये स्वपितामहपितामहीभिः सह अनामिके आफ्रिकानगरे निवसन्ति "अहं एकं ब्राण्ड् निर्मातुम् इच्छामि यत् डोरा द एक्सप्लोरर, चार्ली तथा लोला इव उत्तमं भवति, गुणवत्ताविषये, नाइजीरियादेशे निर्मितं, यत् शैक्षिकं भवति, तथा च नाइजीरिया/आफ्रिकासंस्कृतेः सकारात्मकपक्षं दर्शयति, न केवलं नाइजीरियादेशस्य वा आफ्रिकादेशस्य बालकानां कृते अपितु बालकाः सर्वत्र" इति वजीरी वदति। पायलट्-प्रकरणे नाइजीरियादेशस्य स्वातन्त्र्यदिवसः आचरितः, उपनिवेशवादस्य विषयः अपि अवलोकितः । कार्टुन्-पत्रे नाइजीरिया-देशस्य इग्बो-योरुबा-भाषायां एकतः १० पर्यन्तं सङ्ख्यां शिक्षयन्तः खण्डाः अपि सन्ति । सः अपि वदति यत् सः इच्छति यत् एषः कार्यक्रमः "बालकानाम् अध्यापनं करोतु तथा च दर्शयतु यत् भवन्तः टीवी-मध्ये बुभुक्षितानां जनानां यत् वस्तूनि पश्यन्ति तत् केवलं (आफ्रिकादेशे) एव नास्ति -- भवतः अत्र मध्यमवर्गः अस्ति यस्य आकांक्षा अन्येषां सर्वेषां समाना अस्ति। " " . इदमपि पश्यन्तु: Meet the Afropolitans . बिनो एण्ड् फिनो इति एकमेव बालकार्टुन् आफ्रिकादेशे निर्मितं नास्ति । उदाहरणार्थं "टिङ्गा टिङ्गा टेल्स्" इति बीबीसी-संस्थायाः कृते केन्यादेशे निर्मितम् अस्ति, "जङ्गल् बीट्" इति चलच्चित्रं दक्षिण आफ्रिकादेशे निर्मितं, अन्तर्राष्ट्रीयस्तरं च प्रदर्शितम् । परन्तु आफ्रिकादेशे स्थापितानां बहवः कार्टुन्-द्वयम् अपि अस्य महाद्वीपस्य विदेशीय-पशूनां विषये कथाः कथयति । वजीरी किमपि भिन्नं कर्तुं निश्चितः आसीत् । "मया उक्तं यत् अहं आफ्रिकादेशस्य लोककथाः, पशवः च न करिष्यामि -- तदेव भवन्तः (एनिमेटेड् चलच्चित्रे) 'मेडागास्कर' इत्यत्र प्राप्नुवन्ति -- वयं तत् कर्तुम् न इच्छामः" इति सः वदति। "वयं मध्यमवर्गीयजीवने द्वे बालके दर्शयितुम् इच्छामः, यत् अहं जानामि यत् आफ्रिकादेशस्य सर्वेषां बालकानां वास्तविकता नास्ति, परन्तु तत् यथार्थं दर्शयामः -- जनानां लैपटॉपस्य, दूरभाषस्य, विद्यालयं गमनस्य, नित्यव्यापारं कुर्वन्तः -- न वार्तालापं पिपीलिका, न नृत्यं 'जिंगा जिंगा' संगीतं -- केवलं जीवनस्य कार्टुन्।" यूके-देशस्य स्काई-टीवी-इत्यत्र एकस्मिन् चॅनेल्-मध्ये पूर्ण-दीर्घ-द्वयं "बिनो एण्ड् फिनो" इति प्रकरणं प्रदर्शितम् अस्ति, यत्र वजीरी कथयति यत् तस्य बहुस्वागतिः अभवत् । अग्रिमः सोपानः नाइजीरियादेशे कार्टुन्-प्रसारणं कर्तुं आवश्यकं वित्तपोषणं प्रायोजकान् च आकर्षयितुं भवति । बिनो-फिनो-योः एकं प्रकरणं निर्मातुं वजीरी तस्य चतुर्णां मूलदलस्य च सार्धमासं यावत् समयः भवति, यत् केवलं अष्टनिमेषात्मकं एनिमेशनं भवति । तस्य कथयति यत् नाइजीरियादेशे प्रायोजकानाम् कृते मन्दं परिवर्तनं अप्रत्यक्षं भवति, यत्र प्रायः सप्ताहेषु एव फीचर-दीर्घतानि नॉलीवुड्-चलच्चित्राणि निर्मीयन्ते। इदमपि पश्यन्तु: अन्तर्जालजननस्य कृते नाइजीरियादेशस्य ब्लॉकबस्टराः . वजीरी इत्ययं अपि वदति यत् यदा मनोरञ्जनस्य विषयः आगच्छति तदा केषाञ्चन नाइजीरियादेशवासिनां मनसि "पश्चिमः सर्वोत्तमः" इति मानसिकता वर्तते, परन्तु सः आयातितकार्यक्रमेभ्यः विश्वसनीयं गृहे उत्पादितं विकल्पं कर्तुं शक्यते इति दर्शयित्वा जनानां मनः परिवर्तयितुं दृढनिश्चयः अस्ति। सः मन्यते यत् आफ्रिका-देशस्य जनानां कृते विदेशीय-कार्टुन्-चित्रेषु न्यून-प्रतिनिधित्वं, अथवा अन्तर्राष्ट्रीय-माध्यमेन दुर्निरूपणं भवति इति शिकायतुं पर्याप्तं नास्ति -- तेषां कृते अपि किमपि कर्तव्यम् |. वजीरी वदति यत्, "जनाः शिकायतुं प्रवृत्ताः यत् आफ्रिकादेशस्य संचारमाध्यमेषु सम्यक् प्रतिनिधित्वं नास्ति । "अहं तत् अवगच्छामि, परन्तु मम भावः अस्ति यत् नाइजीरियादेशः आफ्रिकादेशस्य अन्ये च भागाः दरिद्राः न सन्ति, भवतः समीपे व्यापारिणः सन्ति, आधारभूतसंरचना, सम्बद्धतां कृत्वा स्टूडियो निर्मातुं, तस्य वित्तपोषणं कर्तुं प्रायोजयितुं च क्षमता च अस्ति तथा च विपण्यं निर्मातुं -- प्रतीक्षां त्यजन्तु डिज्नी तत् कर्तुं, स्वयं करोतु।"
"नाइजीरियाई कार्टुन् ""बिनो एण्ड् फिनो"" इत्यस्य उद्देश्यं बालकान् आफ्रिका-इतिहासस्य संस्कृतिस्य च विषये शिक्षितुं वर्तते . निर्माता अदामु वजीरी कथयति यत् आफ्रिकादेशस्य बालकाः केवलं आयातितानि कार्टुन् - चित्राणि एव पश्यन्ति | ""वयं मध्यमवर्गीयजीवने द्वे बालके दर्शयितुम् इच्छामः"" इति सः वदति . सम्प्रति यूके - देशस्य स्काई टीवी - प्रसारणेन एतत् प्रदर्शितम् अस्ति |
१९८० तमे १९९० तमे दशके तस्य युद्धदिनेषु घानादेशस्य मुक्केबाजी-किंवदन्तिः अजुमाह नेल्सनस्य धड़क-जब्स्, शक्तिशालिनः ओवरहैण्ड्-इत्यनेन च तस्य नामकरणं "द प्रोफेसर" इति कृतम्, यस्य नामकरणं सः रङ्ग-अन्तर्गतं प्रतिद्वन्द्वीनां पाठानाम् कारणात् अभवत् पूर्वत्रिवारं विश्वविजेता नेल्सनः प्रायः आफ्रिकामहाद्वीपात् बहिः आगतः सर्वोत्तमः मुक्केबाजः इति वर्णितः भवति । रङ्गस्य चतुर्णां कोणानां अन्तः तस्य साहसिकं पराक्रमं पश्चिमाफ्रिकादेशे राष्ट्रनायकं कृतवान्, यदा तु २००४ तमे वर्षे "द प्रोफेसरः" अन्तर्राष्ट्रीयमुक्केबाजीहॉल आफ् फेम् इत्यत्र प्रवेशं प्राप्तवान् प्रथमः आफ्रिकादेशीयः अभवत् अद्यत्वे नेल्सनस्य उपनामस्य नूतनः अर्थः प्राप्तः यतः पूर्वविजेता इदानीं नूतनपीढीयाः क्रीडकानां कृते मुक्केबाजी-रहस्यं शिक्षयन् स्वसमयं यापयति। पश्यन्तु: अग्रिमविजेतानां प्रशिक्षणं . "द प्रोफेसर" इत्यनेन अजुमाह नेल्सन फाउण्डेशन इति संस्था स्थापिता, यत् घानादेशस्य वंचितयुवानां शिक्षायाः क्रीडायाः च माध्यमेन स्वक्षमतायाः साक्षात्कारे सहायतां कर्तुं कार्यं कुर्वन् अस्ति। "अस्माभिः आवश्यकतावशात् बालकानां साहाय्यार्थं आधारः उद्घाटितः" इति नेल्सनः वदति । "वयं भवन्तं पश्यामः, भवतः प्रतिभां पश्यामः, तत्र स्थापयामः च -- विद्यालयः तत्रैव सर्वाधिकं महत्त्वपूर्णं [वस्तु] अस्ति।" १९५८ तमे वर्षे जन्म प्राप्य नेल्सनः १९७९ तमे वर्षे व्यावसायिकरूपेण पदार्पणं कृतवान् ।सः शीघ्रमेव घानादेशे गृहे नाम अभवत्, ततः परं ब्रिटिशराष्ट्रमण्डलस्य फेदरवेट्-उपाधिं प्राप्तवान् इदमपि पश्यन्तु: मुहम्मद अली ओलम्पिकमञ्चे पुनः आगच्छति . परन्तु प्रारम्भिकसफलतायाः अभावेऽपि नेल्सनः स्वदेशात् बहिः अद्यापि अज्ञातः आसीत् -- तथापि तत् परिवर्तत १९८२ तमे वर्षे जूनमासे यदा न्यूयॉर्कस्य मैडिसनस्क्वेर् गार्डन् इत्यत्र विश्वस्य फेदरवेट्-विजेता साल्वाडोर-सञ्चेज्-इत्यनेन सह युद्धस्य अवसरः दत्तः इदमपि पठन्तु: युद्धबालकात् अमेरिकी-ओलम्पिक-तारकपर्यन्तं . यद्यपि नेल्सनः १५ तमे दौरस्य युद्धे पराजितः, तथापि सञ्चेज् इत्यादिना भयंकरं प्रतिद्वन्द्वीविरुद्धं तस्य प्रभावशालिनः प्रदर्शनेन अन्तर्राष्ट्रीयमुक्केबाजीक्षेत्रे शीर्षप्रतिभारूपेण स्थापितः १९८४ तमे वर्षे विल्फ्रेडो गोमेज् इत्यस्य उपरि विजयं प्राप्य विश्वमुक्केबाजीपरिषदः फेदरवेट्-विजेता इति अभिषिक्तः अभवत् । चतुर्वर्षेभ्यः अनन्तरं सः मुक्केबाजीराजकीयरूपेण स्वस्य प्रतिष्ठां सुदृढं कृतवान् यदा सः विश्वस्य सुपर फेदरवेट्/जूनियर लाइटवेट् उपाधिं प्राप्तवान् । इदमपि पठन्तु: क्लित्स्कोः ओलम्पिकपदकं $1m कृते किमर्थं विक्रीतवान् . नेल्सनस्य यशस्वी करियरः वर्षाणि यावत् अचलत् यावत् सः ३९ विजयाः, ५ हाराः, २ सममूल्याः च इति अभिलेखेन स्वस्य दस्तानानि लम्बयितुं न निश्चयं कृतवान्, २८ नकआउट् विजयाः च अभवन् अधुना नेल्सनः घानादेशे मुक्केबाजी-विरासतां रक्षितुं प्रयतते, युवानां प्रतिभाभिः सह कार्यं कृत्वा देशस्य अग्रिम-चैम्पियन-सस्यस्य निर्माणे सहायतां करोति । सः कथयति यत् एषा क्रीडा बालकानां दारिद्र्यात्, कष्टात् च पलायितुं साहाय्यं कर्तुं शक्नोति। "अहं सेवकः अस्मि -- ईश्वरः मां जनानां, विशेषतः आवश्यकतावशात् बालकानां सेवायै आनयत्" इति सः वदति। "अहं सर्वेषां स्मितं द्रष्टुम् इच्छामि।" नेल्सनः आफ्रिकादेशस्य महान् मुक्केबाजः इति भवान् सहमतः वा? आफ्रिकादेशस्य मुक्केबाजीविजेता कः अस्ति ? भवतः किं मतं अधः टिप्पणीपेटिकायां कथयन्तु .
"अजुमाह नेल्सनः घानादेशस्य मुक्केबाजी-कथा ""द प्रोफेसर"" इति नाम्ना प्रसिद्धः अस्ति । २००४ तमे वर्षे अन्तर्राष्ट्रीयमुक्केबाजीहॉल आफ् फेम् इत्यत्र सः प्रवेशं प्राप्तवान् । अद्य सः घानादेशस्य मुक्केबाजानां अग्रिमपीढीं निर्मातुं कार्यं कुर्वन् अस्ति |"
राष्ट्रपतिः जार्ज डब्ल्यू बुशः शनिवासरे घोषितवान् यत् तस्य स्कॉटिश टेरियर् मिस् बीज्ले इत्यस्याः मृत्युः अभवत्। बुशः इन्स्टाग्रामे एतां वार्ताम् अङ्गीकृतवान् तथा च ओवल-कार्यालये तया सह आलिंगनस्य फोटो अपि साझां कृतवान् । मिस् बीज्ले नववर्षीयः आसीत् । 'अस्मिन् सप्ताहान्ते अस्माकं प्रियः श्वः मिस् बीज्ले लिम्फोमा-रोगेण सह युद्धस्य अनन्तरं विश्रामं प्राप्तवान्' इति सः लिखितवान् । 'अस्माकं वाशिङ्गटननगरे, डल्लास्-नगरे च सा आनन्दस्य स्रोतः आसीत् ।' सा स्वस्य रक्तबन्धुस्य बार्नी इत्यस्य निकटसहचरः आसीत् ।' प्रेम्णः स्मृतौ: राष्ट्रपतिः जार्ज डब्ल्यू बुशः अण्डाकारकार्यालये मिस् बीज्ले इत्यनेन सह snuggling इत्यस्य एतत् छायाचित्रं साझां कृतवान् . राष्ट्रपतिस्य परममित्रः: मिस् बीज्ले राष्ट्रपतिजार्ज डब्ल्यू बुश इत्यनेन सह अस्मिन् सञ्चिकाचित्रे दृश्यते । 'सर्वं च ध्यानं प्राप्य अपि बीज्ले तस्य विरुद्धं कदापि द्वेषं न धारयति स्म' इति सः अपि अवदत् । 'सा अस्माकं बिडालयोः, बब्-बर्नाडेट्-योः रक्षिका आसीत्, ये -- @laurawbush अहं च इव -- तां स्मरिष्यन्ति।' बुश-प्रशासनस्य अधीनं स्वस्य व्हाइट हाउस-बायो-पृष्ठस्य अनुसारं २००४ तमे वर्षे अक्टोबर्-मासस्य २८ दिनाङ्के मिस् बीज्ले-इत्यस्य जन्म अभवत्, यस्मिन् अपि उक्तं यत् सा चीजबर्गरं, टैप्-नृत्यं च आनन्दयति इति मिस् बीज्ले लौरा बुश इत्यस्याः जन्मदिवसस्य उपहारः आसीत् स्वपत्न्याः । बार्नी, मिस् बीज्ली च द्वौ अपि २००५ तमे वर्षे व्हाइट हाउस् इत्यस्य 'ए वेरी बीज्ले क्रिसमस' इति नामकस्य विडियोमध्ये दृश्यताम् । तस्याः मातुलः बार्नी २०१३ तमे वर्षे लिम्फोमा-रोगेण अपि युद्धं कृत्वा मृतः इति तस्मिन् समये बुशः विज्ञप्तौ अवदत् । 'बार्नी . अस्माकं श्वेतभवने अष्टवर्षेषु मम पार्श्वे आसीत्’ इति सः लिखितवान् । 'सः कदापि राजनीतिविषये चर्चां न कृतवान्, सर्वदा निष्ठावान् मित्रः च आसीत्।' रोमयुक्ताः मित्राणि : बुशः अस्मिन् एप्रिल २००५ तमे वर्षे सञ्चिकाचित्रे स्वस्य स्कॉटिश-टेरियर-बार्नी-मिस्-बीज्ले-इत्यनेन सह क्रीडन् दृश्यते । बार्नी इत्यस्य स्वकीयं व्हाइट हाउस् पृष्ठम् अपि आसीत् तथा च 'बार्नी कैम्स्' इति भिडियानां श्रृङ्खलायां चलच्चित्रं गृहीतम् यत् जार्ज डब्ल्यू बुश राष्ट्रपतिपुस्तकालयेन संग्रहालयेन च संग्रहीतम् अस्ति बुशः अवदत् यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् बार्नी इत्यस्य अस्वीकारं कृतवान् यदा सः २०१३ तमस्य वर्षस्य नवम्बरमासे द टुनाइट् शो इत्यत्र सम्पन्नं बार्नी इत्यस्य चित्रं साझां कृतवान् ।'मया बार्नी इत्यस्य परिचयः पुटिन् इत्यनेन सह कृतः' इति सः अवदत्, 'सः च एकप्रकारेन तं विक्षिप्तवान् 'तस्य शरीरभाषा अवदत् "तत् वस्तुतः श्वः नास्ति" इति सः अपि अवदत् । सः व्याख्यातवान् यत् पुटिन् तस्मै एकवर्षेण अनन्तरं स्वस्य पालतूकुक्कुरं दर्शितवान् - यस्य वर्णनं सः 'बार्नी इत्यस्मात् बृहत्तरं बलिष्ठं द्रुततरं च' इति कृतवान् ।
"मिस् बीज्ले लिम्फोमा-रोगेण सह युद्धस्य अनन्तरं विश्रामं प्राप्तवती,' इति सः अवदत् . तस्याः जन्म २००४ तमे वर्षे अक्टोबर्-मासस्य २८ दिनाङ्के अभवत् । चीज़बर्गरं , टैप् डान्सिंग् च आनन्दितवान् इति कथ्यते |
दीर्घदूरविमानयाने मध्यवायुहृदयघातेन त्रयैः सहयात्रिकैः उद्धारितः इति कारणेन एकः विमानसेवायात्रिकः भाग्यशाली अस्ति यत् सः जीवितः अस्ति कनाडादेशात् हाङ्गकाङ्गं प्रति गन्तुं विमानयानस्य मध्यभागे सः पुरुषः वक्षःस्थलवेदनायाः शिकायतया सहसा हृदयस्य धड़कनं त्यक्तवान् । सौभाग्येन एकः वैद्यः, औषधविक्रेता, प्राथमिकचिकित्साप्रशिक्षितः पुलिसकर्मचारी च सर्वे जहाजे आसन्, चालकदलस्य साहाय्येन तं जीवितं कृतवन्तः । गतमासे कनाडादेशात् हाङ्गकाङ्गं प्रति उड्डयनं कुर्वन् एकः पुरुषः हृदयघातं प्राप्नोत्, परन्तु तस्य जीवनं वैद्येन, औषधविक्रेत्या, पुलिसकर्मचारिणा च रक्षितम् ये जहाजे आसन् सः इदानीं एकस्मिन् प्रकरणे पूर्णतया स्वस्थः अभवत् यस्य उदाहरणरूपेण उपयोगः क्रियते यत् सर्वेषु विमानयानेषु पोर्टेबल डिफिब्रिलेटर् किमर्थं वहितव्यम् इति। गतमासे घटिता एषा नाटकीयघटना तत्र सम्बद्धेन वैद्येन ब्रिटिश-मेडिकल-जर्नल्-पत्रिकायाः समक्षं तस्य सूचनां दत्तस्य अनन्तरं प्रकाशितम्, यत् एतत् प्रकरणं 'सर्व-विषम-विरुद्धं जीवितस्य विलक्षण-कथा' इति उक्तवती लण्डन्नगरस्य रॉयल फ्री-अस्पताले कार्यं कृतवान् एनेस्थेसिया-विशेषज्ञः डॉ. डेव मॉन्क्सः अवदत् यत् पृथिव्याः केषुचित् दूरस्थेषु वायुक्षेत्रे समीपस्थविमानस्थानकात् शतशः मीलदूरे अयं पुरुषः रोगी नीतः। डॉ. मोङ्क्स् इत्यनेन उक्तं यत् सः पुरुषः तस्मै वक्षःस्थलात् शिरःपर्यन्तं प्रहारकवेदनाः कथितवान्। ततः यात्री चेतनाम् अवाप्तवान्, तस्य नाडी अपि नासीत्, अतः डॉ मॉन्क्स् अन्येभ्यः यात्रिकेभ्यः साहाय्यं याचितवान् । सौभाग्येन एकः औषधविक्रेता यः गहनचिकित्सा-विभागे कार्यं कृतवान् आसीत्, प्रशिक्षितः पुलिसकर्मचारी च अग्रे आगत्य पोर्टेबल-डिफिब्रिलेटर्-इत्यस्य उपयोगेन तस्य पुरुषस्य हृदयं पुनः पम्पं कर्तुं विद्युत्-आघातं दत्तवन्तः तत्र सम्बद्धः वैद्यः अवदत् यत् एषा घटना विमानयानेषु डिफिब्रिलेटर् स्थापनस्य महत्त्वं प्रकाशयति तथा च यथासंभवं अधिकाधिकजनानाम् उपयोगं कथं कर्तव्यमिति प्रशिक्षितुं च |. यदा पुनः तस्य पुरुषस्य स्वास्थ्यं क्षीणं जातम् तदा वीरत्रयं विमानस्य चिकित्सासामग्रीतः एड्रेनालिनस्य उपयोगेन तं जीवितं कृतवान् । ततः विमानस्य चालकः चीनदेशस्य बीजिंगनगरे अवतरत् ततः सः पुरुषः समीपस्थं चिकित्सालयं त्वरितरूपेण प्रेषितः। उल्लेखनीयं यत् सः १० दिवसाभ्यन्तरे पूर्णतया स्वस्थः भूत्वा मुक्तः अभवत् । डॉ मॉन्क्सः लाइव साइंस इत्यस्मै अवदत् यत् - 'अयं वयस्कः अत्यन्तं सौभाग्यशाली आसीत् यत् तत्र एतत् दलम् अस्ति।' 'एते वयस्काः केवलं संयोगेन विमाने आसन् तथा च तेषां [मूलचिकित्सकौशलेन] अपि ते अत्यन्तं नाटकीयं परिष्कृतं च गम्भीर-चिकित्सा-पुनरुत्थानं कर्तुं समर्थाः अभवन्।' सः अवदत् यत् यात्रीविमानेषु डिफिब्रिलेटर्-इत्यस्य स्थापनस्य, प्रथमचिकित्सायाः प्रशिक्षणस्य च महत्त्वं प्रकरणं दर्शयति। सः शोधस्य उल्लेखं कृतवान् यत् दर्शयति यत् विमानयानेषु जनानां हृदयघातस्य सम्भावना अधिका भवति, यतः तनावः, निद्राविधिः विक्षिप्तः, प्राणवायुः न्यूनः च भवति। एकस्मिन् अध्ययने ज्ञायते यत् प्रतिवर्षं प्रायः सहस्रं यात्रिकाः विमानयानेषु आकस्मिकं हृदयस्य रोधं अनुभवन्ति ।
"कनाडातः हाङ्गकाङ्गं प्रति विमानयानं गच्छन् पुरुषः वक्षःस्थलवेदनाम् आक्रोशितवान् ." विमानस्थानकात् माइलदूरे स्थितः सः ततः मूर्च्छितः अभवत् तस्य हृदयस्य धड़कनं च त्यक्तम् . सौभाग्येन एकः वैद्यः अग्रे गत्वा तस्य हृदयस्य पुनः आरम्भार्थं डिफिब्रिलेटर् इत्यस्य उपयोगं कृतवान् . ततः एकस्य औषधविक्रेतुः, पुलिसकर्मचारिणः च साहाय्येन त्रयः तस्य पुरुषस्य जीवितं कृतवन्तः . चीनदेशे विमानं अवतरित्वा सः चिकित्सालयं गतः ततः परं सः पुरुषः स्वस्थः अभवत् |"
"सङ्घीय-अधिकारिणः जनसमूहं सशस्त्र-संदिग्धस्य प्रेक्षणं याचन्ते यः पूर्वी-लाङ्ग-द्वीपे निगूढः भवितुम् अर्हति, यतः सः कथितरूपेण त्रयेषु राज्येषु बैंकान् धारयति। लुईस् अलोमार् इत्ययं डेलावेर्, न्यूयॉर्क, न्यूजर्सी इत्यादिषु बङ्केषु लुण्ठनं कृतवान् इति आरोपेण संघीयनिरोधपत्रेण वांछितः इति एफबीआई-संस्थायाः सूचना अस्ति । सः स्पेन्भाषां वदति, मास्टिक-शर्ले-क्षेत्रेण सह सम्बन्धः च अस्ति । एजन्सी इत्यनेन विज्ञप्तौ उक्तं यत्, “अलोमार् इत्यनेन बैंक-टेलर्-जनानाम् कृते मौखिक-धमकीः कृताः इति आरोपः अस्ति अधिकांशतया सः शस्त्रं वहति इति सूचयन्तं डिमाण्ड् नोट् टेलर इत्यस्मै समर्पितवान् इति कथ्यते । केषुचित् सन्दर्भेषु शस्त्रं प्रदर्शितम् आसीत् । सः सामान्यतया बृहत् बिलानि आग्रहयति। अलोमार् इत्यस्य दक्षिणफ्लोरिडा-देशेन सह अपि सम्बन्धः अस्ति, विशेषतः पामबीच-मण्डलेन, किस्सिम्मी-मण्डलेन, ओस्सेओला-मण्डलेन च । सशस्त्रं भयङ्करं च मन्तव्यम्। ३७ वर्षीयः शङ्कितः ५ पाद, ४ इञ्च् लम्बः, १४५ पाउण्ड्, कृष्णकेशः, भूरेण नेत्रः च इति वर्णितः अस्ति । तस्य दक्षिणललाटे विशालः तिलः अस्ति, तथैव दक्षिणबाहौ दक्षिणपादे च गोदनानि सन्ति । सः आर्टुरो अलोमार्, लुईस् आर्टुरो, डेविड् डायज्, डेविड् गोन्जालेज्, लुईस् अलोमार्, लुईस् कास्टिलो इत्यादीनां उपनामानां प्रयोगं करोति । यस्य कस्यचित् सूचना अस्ति सः न्यूयॉर्क-नगरस्य एफबीआई-संस्थायाः कृते २१२-३८४-१००० इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं कथ्यते । टिप्सदातारः अनामिकाः एव तिष्ठन्ति। ||||| कथा प्रकाशयति न्यूयॉर्कस्य मेडफोर्डनगरे गृहीतः संदिग्धः धारावाहिकबैङ्क-डकटः लुईस् अलोमार् त्रयः राज्येषु २० चोरीषु शङ्कितः अस्ति अलोमार् इत्यस्य अन्वेषणार्थं एफबीआई-संस्थायाः जनसाहाय्यं याचितम् आसीत् पूर्वतटराज्यत्रयेषु घटनासु वांछितः एकः शङ्कितः धारावाहिकबैङ्क-लूटः न्यूयॉर्क-नगरस्य मेडफोर्ड-नगरे गृहीतः इति एफबीआय-संस्थायाः मंगलवासरे उक्तम्। एजेण्ट्-जनाः न्यूयॉर्क-पुलिसः च मंगलवासरे प्रातः २:३० वादनस्य समीपे ३७ वर्षीयं लुईस् आलोमार्-इत्येतत् गृहीतवन्तः इति एजेन्सी-संस्थायाः विज्ञप्तौ उक्तम् । तस्मिन् लाङ्ग-द्वीपसमुदाये सः कुत्र गृहीतः, कथं स्थितः इति विवरणं न दत्तम् । न्यूयॉर्क, न्यूजर्सी, डेलावेर् इत्यादिषु २० बङ्केषु लुण्ठितस्य शङ्कायाः अलोमार् इत्यस्य अन्वेषणार्थं एफबीआई सोमवासरे जनसाहाय्यं याचितवान् आसीत्। अलोमार् इत्यनेन केषुचित् चोरीषु टेलर-जनानाम् उपरि बन्दुकं प्रज्वलितवान् इति कथ्यते, कदाचित् ते किमपि वदन्ति चेत् तान् गोलिकाभिः मारयिष्यामि इति धमकीम् अयच्छत् इति एफबीआय-संस्थायाः कथनम् अस्ति । ||||| ३७ वर्षीयः लुईस् अलोमार् पूर्वीयसमुद्रतटे बैंक-डकैतीनां श्रृङ्खलायां एफबीआय-संस्थायाः वांछितः अस्ति । तस्बिरस्य श्रेयः FBI पूर्वसमुद्रतटस्य समीपे बैंक-डकैतीनां श्रृङ्खलायां एकः संदिग्धः मंगलवासरे प्रातःकाले मेडफोर्ड-नगरे गृहीतः इति एफबीआय-संस्थायाः सूचना अस्ति । पलायितः लुईस् अलोमार् (३७) प्रायः २:३० वादने निग्रहे गृहीतः इति एफबीआई-संस्थायाः न्यूयॉर्क-क्षेत्रकार्यालयेन वार्ता-विज्ञप्तौ उक्तम् । सः सम्प्रति सफोक् काउण्टी जेल् इत्यत्र राज्यस्य पैरोल् उल्लङ्घनस्य कारणेन निरुद्धः अस्ति इति एफबीआई इत्यस्य पर्यवेक्षकविशेष एजेण्टः क्रिस्टियोस् सिनोस् अवदत्। अद्यापि अभियोगः न निर्धारितः इति सः अवदत्। विज्ञप्तौ उक्तं यत् सफोक् काउण्टी, वेस्टचेस्टर्, योङ्कर्स् तथा ग्रीनविच्, कान्. विमोचनेन गृहीतस्य विवरणं वा अलोमार् इत्यस्य अभियोगसूचना वा न दत्ता, एजन्सी च अधिकसूचनाः याचमानस्य ईमेलस्य तत्क्षणं प्रतिक्रियां न दत्तवती एफबीआई सोमवासरे एकं वार्तापत्रं प्रकाशितवान् आसीत् यत् अलोमार् -- यस्य मास्टिक-शर्ली-क्षेत्रयोः सम्बन्धः अस्ति -- सः इष्टः अस्ति, सः सशस्त्रः खतरनाकः च भवितुम् अर्हति इति। डेलावेर्-नगरे अलोमार्-इत्यस्य कृते बैंक-डकैतीकृते संघीय-अलोमार्-इत्यस्य कृते संघीय-अवरोध-पत्रं निर्गतम् आसीत्, न्यूयॉर्क-न्यूजर्सी-नगरयोः सहितं अन्येषु कतिपयेषु अपि सः संदिग्धः इति एफबीआय-संस्थायाः सोमवासरे उक्तम्। एफबीआय-संस्थायाः चोरीस्थानानि न निर्दिष्टानि । लाङ्ग-द्वीपेन सह सम्बन्धस्य अतिरिक्तं अलोमार्-नगरस्य दक्षिण-फ्लोरिडा-नगरेण सह अपि सम्बन्धः अस्ति, विशेषतः पाम-बीच्-मण्डलेन सह, तथैव ओस्सेओला-मण्डले किस्सिम्मी-नगरेण च सः आर्टुरो अलोमार्, लुईस् आर्टुरो, डेविड् डायज्, डेविड् गोन्जालेज्, लुईस् अलोमार्, लुईस् कास्टिलो च इत्यादीनां उपनामानां प्रयोगं कृतवान् इति विज्ञप्तौ उक्तम्। |||||"
पूर्वतटे प्रायः २० बैंक-अपहरणस्य उत्तरदायी इति तेषां मतं यत् एफबीआई-संस्थायाः एकः पुरुषः गृहीतः अस्ति । अद्य प्रातः प्रायः २:३० वादने मेडफोर्डनगरस्य लाङ्ग-द्वीपसमुदाये ३७ वर्षीयः लुईस् अलोमार् गृहीतः इति न्यूजडे-पत्रिकायाः समाचारः। पुलिसेन गिरफ्तारीविषये किमपि विवरणं न दत्तम्, परन्तु स्थानीयपुलिसविभागानाम् एकः समूहः साहाय्यं कृतवान् इति उक्तवान्, न्यूयॉर्कराज्यस्य पैरोल्विभागः अपि साहाय्यं कृतवान् अधिकारिणः कालमेव अवदन् यत् अलोमार् लाङ्ग-द्वीपे निगूढः भवेत् इति शङ्का अस्ति, सः सशस्त्रः खतरनाकः च भवितुम् अर्हति इति चेतयन्। सः कथितं यत् स्वस्य केषुचित् चोरीषु बन्दुकं ज्वलितवान्, यदि ते किमपि वदन्ति तर्हि सः टेलर-जनाः गोलिकाभिः मारयिष्यति इति चेतावनीम् अयच्छत् इति सीएनएन-पत्रिकायाः समाचारः । अधिकांशतया सः केवलं कैशियर्-भ्यः एकं टिप्पणं स्खलितवान् यत् तेभ्यः कथयति यत् सः सशस्त्रः इति इति लाङ्ग-द्वीप-पत्रिकायाः सूचना अस्ति ।
"अक्टोबर् मासे उत्तरे दुरङ्गो राज्ये मेक्सिकोदेशस्य सर्वाधिकवांछितस्य मादकद्रव्यस्य स्वामी इत्यस्य साक्षात्कारं कृतवान् अभिनेता, मेक्सिकोदेशस्य अभिनेत्री केट् डेल् कास्टिलो इत्यनेन आयोजिते सभायां ।" ततः किञ्चित्कालानन्तरं सुरक्षाबलाः गुज्मैन् इत्यस्य ग्रहणस्य समीपे आगताः । अन्ततः शुक्रवासरे ते तं गृहीतवन्तः यस्मिन् छापे पञ्च जनाः मृताः। महान्यायवादी अरेली गोमेज् इत्यनेन उक्तं यत् सुरक्षाबलाः गुज्मैन् इत्यस्य वकिलस्य अनुसरणं कुर्वन्ति स्म, यः तेषां नेतृत्वं सीन् पेन्, मेक्सिकोदेशस्य अभिनेत्री केट् डेल् कास्टिलो इत्येतयोः समीपं कृतवान्। 'एल चापो' गुजमानः कः ? - अपराधेश्वरस्य विनयशीलाः आरम्भाः आसन्। केट् डेल् कास्टिलो कः अस्ति ? - साक्षात्कारस्य व्यवस्थापनार्थं अभिनेत्री इत्यस्य योगदानम् आसीत् किं शीन् पेन् नियमस्य उल्लङ्घनं कृतवान् ? - असामान्यसाक्षात्कारः अमेरिका-मेक्सिको-देशयोः प्रश्नान् उत्थापयति पेन् इत्यस्य 'एल चापो' इति साक्षात्कारः तिरस्कृतः - ""विचित्रम्"" ""उन्मादः"" इति च उच्यते । एल चापो-प्रत्यर्पणं 'वर्षं यावत् भवितुं शक्नोति' - अमेरिकन-अधिकारिणः इच्छन्ति यत् जोआकिन् गुज्मैन्-इत्यस्य पुनः अमेरिका-देशः आगन्तुं शक्नोति । केट् डेल् कास्टिलो इत्यस्याः सम्पर्कः वर्षाणां पूर्वं गुज्मैन् इत्यस्य वकिलैः कृतः आसीत् यतः सा गुज्मैन् इत्यस्य मुक्तपत्रेण सम्बोधितवती यत् सः मादकद्रव्यस्य व्यापारं त्यक्त्वा तस्य स्थाने ""प्रेमस्य व्यापारः"" आरभ्यत इति सुश्री गोमेज् इत्यनेन उक्तं यत् जुलैमासे अधिकतमसुरक्षायुक्तात् कारागारात् पलायनस्य अनन्तरं गुज्मैन् पुनः स्वस्य वकिलानां माध्यमेन डेल् कास्टिलो इत्यनेन सह सम्पर्कं कृत्वा स्वजीवनस्य विषये चलच्चित्रं निर्मातुम् आह। डेल् कास्टिलो इत्यनेन टिप्पणी न कृता किन्तु रोलिंग स्टोन् पत्रिकायाः कृते लेखे पेन् इत्यनेन उक्तं यत् अभिनेत्री तं पलायितस्य मादकद्रव्यस्य स्वामी इत्यस्य सम्पर्कं कृतवती। ततः तौ दूरस्थं पर्वतनिगूढस्थानं गतवन्तौ यत्र पेन् गुज्मैन् इत्यस्य साक्षात्कारं कर्तुं प्रवृत्तः । गोमेज् महोदया अवदत् यत् समागमेन तेभ्यः महत्त्वपूर्णाः गुप्तचराः प्राप्ताः, पलायनस्य अन्वेषणं च तेषां साहाय्यं कृतम्। ""एतत् अत्यावश्यकं तत्त्वं आसीत्, यतः वयं [गुज्मैनस्य] वकिलस्य अनुसरणं कुर्वन्तः आसन्, वकिलः च अस्मान् एतेषां जनानां समीपं, अस्मिन् सत्रे च नीतवान्"" इति सा स्थानीयरेडियो-सञ्चारमाध्यमेन अवदत् । मेक्सिकोदेशस्य एल यूनिवर्सलपत्रेण सोमवासरे एतादृशाः छायाचित्राः प्रकाशिताः येषु ज्ञायते यत् पेन्, डेल् कास्टिलो च तस्मिन् समये अधिकारिभिः निगरानीयतायां आसन्। एसोसिएटेड् प्रेस् इति वार्तासंस्था पेन् इत्यनेन पृष्टवती यत् सः चित्राणां विषये चिन्तितः अस्ति वा इति। सः ईमेलद्वारा प्रतिलिखितवान् यत् ""I've got nothin' to hide"" इति । २०१५ तमस्य वर्षस्य जुलैमासे गुज्मैन् इत्यस्य पलायनम् - अधिकतमसुरक्षायुक्तात् कारागारात् तस्य द्वितीयः - राष्ट्रपतिस्य एनरिक् पेना निएटो इत्यस्य सर्वकारस्य कृते प्रमुखः लज्जाजनकः आसीत् । परन्तु सोमवासरे अधिकारिणः गर्वेण पत्रकारान् दर्शितवन्तः यत् गुज्मैन् लॉस् मोचिस्-नगरे निगूढः आसीत् तस्य गृहस्य परितः। इदं दृश्यात्मकं पत्रकारितापैकेज् अवकाशं इव अनुभूयते। समुद्रसेनाः अस्मान् अत्र उड्डीय गृहं परितः दर्शितवन्तः यस्मात् भयभीतः अपराधी पलायितः। ""तत्र भवन्तः द्रष्टुं शक्नुवन्ति यत् ग्रेनेड्-बलेन डिब्बा कथं स्फुटन्ति"" इति महान्यायिककार्यालयस्य एकः अधिकारी पाकशालायां सूचितवान् । ""अत्र च, एतत् स्थानम् आसीत् यत्र द्वितीयः व्यक्तिः मृतः"" इति सः प्रायः द्वौ मीटर् द्वौ मीटर् परिमाणं रक्तपटलं दर्शयन् अवदत् । एकस्मिन् कक्षे तलपर्यन्तं दर्पणं युक्तं वाक्-इन्-अलमारी आसीत् । भवन्तः कदापि अनुमानं न करिष्यन्ति स्म यत् एतत् वस्तुतः द्वारम् अस्ति, परन्तु तस्य पृष्ठतः सुरङ्गं प्रति गन्तुं संकीर्णः सोपानसमूहः आसीत् । अस्याः सुरङ्गस्य माध्यमेन एव गुज्मैन् पलायितुं समर्थः अभवत् । परन्तु अस्मिन् समये दीर्घकालं न अभवत्, यतः समुद्रसैनिकाः तस्य हस्ताक्षरपलायनमार्गे बुद्धिमन्तः अभवन्, कतिपयेषु घण्टेषु अनन्तरं समीपस्थे राजमार्गे तस्य मृगयाम् अकरोत् राष्ट्रपतिः एनरिक् पेना निएटो सोमवासरे संक्षिप्तदूरदर्शितभाषणे ""विश्वस्य सर्वाधिकवांछितस्य अपराधिनः"" गृहीतस्य सुरक्षाबलानाम् प्रशंसाम् अकरोत्। ""एतेन कार्येण १२२ अत्यन्तं खतरनाकानां अपराधिनां ९८ जनाः समाजाय जोखिमं न जनयन्ति" इति सः अवदत् । ""वयं तेषां सर्वेषां पश्चात् गच्छामः!"""
मेक्सिकोदेशस्य महान्यायवादी उक्तवान् यत् हॉलीवुड्-अभिनेता शीन् पेन् तथा पलायित-कार्टेल्-नेता जोआकिन् "एल चापो" गुज्मैन् इत्येतयोः मध्ये मिलनं तस्य गृहीतौ "अत्यावश्यकम्" तत्त्वम् आसीत्
"३३ वर्षीयः केनेथ् हार्परः गतवर्षे उच्चन्यायालयस्य विवादस्य अनन्तरं आक्रमणस्य, लापरवाहव्यवहारस्य च आरोपैः सह यौनअपराधेषु दोषी इति निर्णीतः। एडिन्बर्ग्-नगरस्य आपराधिक-अपील-न्यायालयस्य न्यायाधीशैः परस्पर-समर्थनस्य विषये रक्षा-तर्कस्य अनन्तरं बलात्कार-आरोपद्वयस्य कृते तस्य दोषारोपणं निरस्तं कृतम् । अवशिष्टानां अपराधानां कृते तस्मै वर्षत्रयस्य दण्डः दत्तः । वकिलस्य अधिवक्ता जॉन् कीनन् इत्यनेन बलात्कारस्य दोषारोपणं आव्हानं कृतम्, ये परस्परं समर्थनम् आधारितम् आसीत् । तस्य अर्थः आसीत् यत् एकस्य आरोपस्य प्रमाणं अन्यस्य समर्थनार्थं प्रयुक्तम् आसीत् । कीनन् महोदयः अवदत् यत् केवलं द्वौ कथितौ अपराधौ स्तः, तयोः मध्ये प्रायः अष्टवर्षस्य पर्याप्तः समयः अन्तरः अस्ति। सः अवदत् यत् यस्मिन् परिस्थितौ ते अभवन् इति कथ्यते तत् भिन्नम् अस्ति तथा च ""असामान्यविशेषतानां" अभावः अस्ति" इति । सः आह यत् बहुवर्षेभ्यः विभक्तानाम् घटनानां सम्बद्धतायै किमपि प्रेरणादायकं भवितुमर्हति, परन्तु अत्र किमपि नास्ति । मुकुटेन दावितं यत् अत्र आकर्षकसादृश्यं वर्तते यतः उभयत्र अपराधेषु हार्परात् महत्त्वपूर्णतया कनिष्ठाः दुर्बलाः महिलाः सन्ति, प्रथमा १५ वर्षाणि, द्वितीया २२ वर्षाणि च आसन् तृतीयायाः स्त्रियाः, यस्याः उपरि आक्रमणं कृतम् आसीत्, तस्याः प्रमाणानि प्रत्ययानाम् समर्थनार्थं उपयोक्तुं शक्यन्ते इति अपि तर्कः आसीत् । लॉर्ड ब्रैकाडेल्, लेडी कोस्ग्रोव् च सह आह्वानं श्रुत्वा लॉर्ड ब्रोडी अवदत् यत् - ""दीर्घकालस्य व्यतीतः द्वयोः घटनायोः पर्याप्तसादृश्यस्य अन्वेषणं न बाधते यत् आचरणस्य अनुमानं कर्तुं शक्यते, परन्तु तत् प्रासंगिकम् अस्ति ""यत्र अन्तरालः दीर्घः भवति तत्र प्रमाणेषु केचन असाधारणाः विशेषताः सन्ति वा इति विचारणीयं यत् तथापि सादृश्यं प्रेरणादायकं करोति। ""अष्टवर्षेभ्यः किञ्चित् न्यूनः कालान्तरः दीर्घः आसीत् । तदनुसारं मुकुटः कथितघटनाद्वयं सम्बद्धं कर्तुं शक्नोति इति कृते किञ्चित् विशेषविशेषतां चिन्तयितुं समर्थः भवितुमर्हति । वर्तमानप्रकरणे तादृशं विशेषता नासीत्।"" हार्परः मूलतः एबर्डीन्-नगरे दोषी इति ज्ञात्वा ग्लास्गो-नगरस्य उच्चन्यायालये कारागारं गतः आसीत् ।
द्विगुणबलात्कारस्य अनन्तरं सप्तवर्षपर्यन्तं कारागारं गतः शेट्लैण्ड्-देशस्य एकः पुरुषः अपीलेन तस्य दोषारोपणं निरस्तं कृतवान् ।
मिस्रस्य केषुचित् भागेषु आन्दोलनकारिणः शुक्रवासरे सर्वकारस्य विरुद्धं, धार्मिकदलेषु प्रतिबन्धं करिष्यमाणस्य संविधानस्य मतदानस्य च विरुद्धं सङ्घटनं कृतवन्तः, येन न्यूनातिन्यूनं त्रयेषु नगरेषु सुरक्षाबलैः अथवा प्रदर्शनकारिणां विरोधिभिः सह संघर्षः अभवत् इति मिस्रस्य मीडिया-माध्यमेन ज्ञातम्। मुस्लिम ब्रदरहुड् इत्यस्य सदस्यानां समर्थकानां वा नवीनतमाः प्रदर्शनाः सन्ति, इस्लामिकसमूहः यः नियमितरूपेण मिस्रस्य अन्तरिमसर्वकारस्य विरोधं करोति यतः ब्रदरहुड् समर्थितः राष्ट्रपतिः मोहम्मद मोर्सी जुलैमासे तख्तापलटेन निष्कासितः अभवत्। मुस्लिम ब्रदरहुड् समर्थकाः कैरो-नगरस्य केषुचित् भागेषु विरोधिभिः सह संघर्षं कृतवन्तः यतः मोर्सी-वफादाराः प्रस्तावितस्य संविधानस्य समर्थनार्थं पोस्टराणि विदारितवन्तः, यस्मिन् मिस्र-देशस्य जनाः मंगलवासरे बुधवासरे च मतदानं करिष्यन्ति इति अर्ध-आधिकारिक-अहराम-ऑनलाइन-समाचार-माध्यमेन उक्तम्। गीजानगरे सुरक्षाबलेन मोर्सीसमर्थकानां उपरि अश्रुगन्धं प्रहारं कृत्वा तत्र तेषां मार्गयात्रायाः विकीर्णता कृता इति अह्राम-अनलाइन्-पत्रिकायाः समाचारः । शुक्रवासरस्य प्रार्थनायाः अनन्तरं प्रदर्शनकारिणः मार्गं गन्तुं आरब्धवन्तः, नगरस्य विभिन्नेषु भागेषु पुलिसैः सह संघर्षं कृतवन्तः इति अहराम ऑनलाइन इत्यनेन उक्तम्। स्वेज-प्रान्ते अल-सबाह-नगरे अपि संघर्षाः अभवन्, यत्र सुरक्षाबलाः मोर्सी-समर्थक-यात्रायां अश्रु-वायु-प्रहारं कृतवन्तः इति सरकारी-मध्यपूर्व-समाचार-संस्थायाः सूचना अस्ति मुस्लिम ब्रदरहुड्-नेतृत्वेन वैधतायाः समर्थनार्थं राष्ट्रियगठबन्धनेन विरोधान् आह्वानं कृतम् इति मेना-संस्थायाः कथनम् अस्ति । गठबन्धनेन स्वस्य क्रोधः मिस्रदेशस्य १४-१५ जनवरीपर्यन्तं नूतनसंविधानस्य जनमतसंग्रहे केन्द्रितः अस्ति, यत् न केवलं धार्मिकदलानां प्रतिबन्धं करिष्यति अपितु सैन्यस्य हस्ते अधिकाशक्तिः अपि स्थापयिष्यति। गठबन्धनेन जनमतसंग्रहस्य बहिष्कारस्य आह्वानं कृतम् अस्ति। मुस्लिम ब्रदरहुड् समर्थकाः स्वविरोधं निरन्तरं कुर्वन्ति यद्यपि गतमासे सर्वकारेण अस्य समूहस्य आतङ्कवादीसङ्गठनं घोषितम्। मुस्लिम ब्रदरहुड् विरोधेषु यः कोऽपि भागं गृह्णाति वा संस्थायाः आर्थिकसहायतां ददाति वा तस्य ग्रहणं करिष्यामि इति सर्वकारेण धमकी दत्ता। संस्थायाः समर्थकाः २०१२ तमे वर्षे देशस्य प्रथमः लोकतान्त्रिकरूपेण निर्वाचितः राष्ट्रपतिः अभवत्, तस्य पुनर्स्थापनस्य, तेषां राजनैतिकसामाजिक-अधिकारस्य पूर्ण-पुनर्स्थापनस्य च आग्रहं कुर्वन्ति अन्तरिमसर्वकारः चर्च-मन्दिरेषु, सर्वकारीय-सुविधासु च समन्वित-आक्रमणानां कृते समूहस्य दोषं ददाति, यत्र अद्यतन-पुलिस-मुख्यालये बम-प्रहारः अभवत्, यस्मिन् १६ जनाः मृताः, १०० तः अधिकाः घातिताः च अभवन् इस्लामिककार्यक्रमं अनुसृत्य अन्यगुटान् सर्वकारात् बहिष्कृत्य इति आरोपः कृतः इति कारणेन सैन्येन मोर्सी इत्यस्य उपरि जुलैमासस्य ३ दिनाङ्के निष्कासनं कृतम् । मोर्सी इत्यस्य समर्थकाः वदन्ति यत् पदच्युतराष्ट्रपतिं न्याय्यः अवसरः न दत्तः तथा च सैन्यं दीर्घकालीनशासकस्य होस्नी मुबारकस्य निरङ्कुशप्रथासु प्रत्यागतवती, यः २०११ तमे वर्षे लोकविद्रोहे निष्कासितः अभवत्।मोर्सी एकः अपि सहितः अनेकेषु प्रकरणेषु न्यायाधीशस्य प्रतीक्षां कुर्वन् अस्ति यस्मिन् सः अन्यैः १४ मुस्लिम-भ्रातृसङ्घस्य सदस्यैः सह २०१२ तमस्य वर्षस्य दिसम्बर-मासस्य विरोधान्दोलनात् उद्भूतानाम् आरोपानाम् सामनां करोति यत् सः चरितस्य संविधानस्य प्रभावे चरति स्म । मिस्रदेशस्य अधिकारिणः मोर्सी तस्य कर्मचारिणः च आरोपं कृतवन्तः यत् ते समर्थकान् आन्दोलनकारिणां उपरि आक्रमणं कर्तुं आदेशं दत्तवन्तः यतः रक्षकाः आन्तरिकमन्त्रालयस्य सदस्याः च तत् कर्तुं न अस्वीकृतवन्तः। मोर्सी इत्यादयः चतुर्णां विरुद्धं हिंसाप्रवर्तनस्य आरोपः अस्ति, परन्तु तेषां विरुद्धं बलस्य प्रयोगस्य आरोपः नास्ति । अन्येषां एकादश जनानां विरुद्धं त्रयः पुरुषाः मारिताः, ५४ जनान् यातनाः, बलस्य प्रयोगः, शस्त्राणि च धारयितुं आरोपाः सन्ति । बुधवासरे विलम्बितः सः न्यायाधीशः फेब्रुवरी-मासस्य प्रथमदिनाङ्के पुनः आरभ्यते इति अपेक्षा अस्ति ।अद्यापि इजिप्ट्-देशस्य वैध-राष्ट्रपतिः इति वदन् मोर्सी न्यायालयस्य अधिकारं स्वीकुर्वितुं न अस्वीकृतवान्, अद्यापि कार्यवाही-कृते कानूनी-प्रतिनिधित्वं न स्वीकृतवान् अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः जेसन-हन्ना, सारा सिरगानी, साद अबेडिन्, लौरा स्मिथ-स्पार्क् च योगदानं दत्तवन्तः ।
"इस्लामिकसमूहसमर्थकाः नूतनसंविधानस्य आगामिमतदानस्य विरोधं कुर्वन्ति ." संविधानेन धार्मिकदलानां प्रतिबन्धः , सैन्यदलस्य अधिकाशक्तिः च दास्यति स्म | शुक्रवासरे न्यूनातिन्यूनं त्रीणि नगराणि संघर्षाः अभवन् |"
"पर्वतारोहणं स्कॉटलैण्ड् स्कॉटिश गेमकीपर्स् एसोसिएशन् इत्यनेन सह संयुक्तं पत्रं लिखितवान् ।" तया उच्चभूमिमूर्-वृक्षाणां रक्षणं वाणिज्यिकवृक्षरोपणात् करणीयम् इति आग्रहः कृतः । पर्यावरणसचिवं प्रति लिखितं पत्रं स्कॉटिशसर्वकारस्य जलवायुपरिवर्तनयोजनायाः मसौदेन प्रेरितम् आसीत् । २०५० तमे वर्षे भूमिद्रव्यस्य १७% तः २५% यावत् वनानां आच्छादनं वर्धयितुं लक्ष्यं निर्धारयति । पत्रस्य अनन्तरं बहवः पर्वतारोहण-स्कॉटलैण्ड्-सदस्याः देशीयजातीनां रोपणस्य समर्थनं कुर्वन्ति, दलदलभूमिं मानवनिर्मितं निवासस्थानं इति च वर्णयन्ति इति उक्तवन्तः अन्ये तु क्रीडापालकैः सह समूहस्य सङ्गतिं प्रश्नं कृतवन्तः । बहिः लेखकः टीवी-प्रस्तोता च कैमरन् मेक्नीशः ट्विट्टरे लिखितवान् यत् ""काष्ठभूमिस्य {विषये} # पर्वतारोहण-स्कॉटलैण्ड्-देशेन सह असहमतः अस्मि । स्तब्धाः ते दलदलस्वामिभिः सह शयने प्रविष्टाः सन्ति। ""मम स्वकीयं प्राधान्यं प्राकृतिकपुनर्जन्मस्य अनुमतिं दातुं मृगमेषसङ्ख्या न्यूनीकर्तुं स्यात्, न तु रोपणम्। वृद्धिः अविश्वसनीयतया द्रुतगतिः भवितुम् अर्हति।"" बीबीसी स्कॉटलैण्ड् इत्यनेन बुधवासरे उक्तं यत् संयुक्तपत्रं स्कॉट्लैण्ड्-सर्वकाराय प्रेषितम् अस्ति। पत्रे उक्तं यत् - ""अस्माकं चिन्ता अस्ति यत् स्कॉटलैण्ड्-देशस्य परिदृश्ये एतेन महत्त्वपूर्णपरिवर्तनानां कृते पर्याप्तं भारं दीयते वा विशेषतया च नाटकीय-मुक्त-दृश्यानि, दृश्यानि च ये बहिः जगति यत् अद्वितीयं तत् सूचयितुं आगतानि सन्ति वा अस्माकं देशः।"" आलोचनायाः प्रतिक्रियारूपेण मुख्यकार्यकारी डेविड् गिब्सनः अवदत् यत् ""पर्वतारोहणं स्कॉटलैण्ड् अस्माकं सदस्यैः अन्यैः च दर्शितस्य अनुरागस्य स्वागतं करोति परन्तु अस्माकं स्थितिः पर्याप्तरूपेण दुर्बोधः अभवत्, सदस्यानां चिन्ता च उत्पन्ना इति खेदं जनयति। ""प्रतिक्रियायाः कारणेन अस्माकं संकल्पः सुदृढः अभवत् यत् संरक्षणविषयेषु, यत्र पर्वतपट्टिकाः, भूप्रबन्धनप्रथाः च सन्ति। ""स्कॉटिश गेमकीपर्स् एसोसिएशन् इत्यनेन सह अस्माकं सहकार्यं एकस्मिन् विषये आसीत्, अन्यस्मिन् नीते वा विषये वा तेषां सह सहमतिः न सूचयति।"" पर्वतारोहणस्कॉटलैण्ड्, पूर्वं स्कॉटलैण्डस्य पर्वतारोहणपरिषदः (MCofS) गुरुवासरे स्पष्टीकरणं जारीकृत्य यत् ते देशीवृक्षरोपणस्य विरोधं न कुर्वन्ति। बहिः लेखकः क्रिस टाउनसेण्ड् अवदत् यत् ""स्पष्टीकरणं पठित्वा मया वक्तव्यं यत् MCofS इत्यस्य सदस्यः पूर्वाध्यक्षः च इति नाम्ना अहं मन्ये यत् एतत् कृपणं, निराशाजनकं, भोला च अस्ति। परन्तु वृक्षरोपणं प्रवर्धयति इति दानसंस्था रिफॉरेस्टिंग् स्कॉट्लैण्ड् इत्यनेन उच्चभूमिमूर्तिविषये सर्वकारनीतेः अन्तर्निहितस्य आह्वानस्य समर्थनं कृतम् । एकः प्रवक्ता बीबीसी स्कॉटलैण्ड् इत्यस्मै अवदत् यत् ""स्कॉटलैण्ड्-देशस्य उच्चभूमिः प्रायः वनानां कटनेन उत्पन्नः मानवनिर्मितः निर्माणः अस्ति तथा च कतिपयानां हिताय अत्यधिकचरनस्य, दहनस्य च माध्यमेन तथैव निर्वाहितः अस्ति ""मूल्यानां दलदलक्षेत्राणां रक्षणस्य आवश्यकता वर्तते किन्तु वर्तमानकाले यस्मिन् स्तरे अस्ति तस्मिन् स्तरे न। संतुलनं गलत् अस्ति अतः अस्माभिः सर्वान् इच्छुकपक्षान् एकत्र आनयितुं आवश्यकं यत् तत् नूतनं संतुलनं कुत्र भवेत् इति निर्णयः करणीयः।"" लीड्स् विश्वविद्यालयस्य पृथिवीपर्यावरणविद्यालयस्य प्रोफेसरः डोमिनिकस्प्रैक्लेन् अवदत् यत् - ""वृक्षारोपणस्य वानिकी-देशीय-काष्ठभूमियोः भेदः अस्याः चर्चायाः कृते सर्वथा महत्त्वपूर्णः अस्ति - मुक्ताः, खण्डिताः देशी-काष्ठभूमिः ""भव्य-काष्ठभूमिषु प्रभावं न करोति vistas"" तत् सघनं वृक्षारोपणं करोति।"" ग्लेन् आफ्रिक्, ग्लेन् स्ट्रैथफार्रार्, ग्लेन् फेशी, बेइन् एइघे इत्यादीनां उद्धरणं दत्त्वा सः अजोडत् यत् ""एते प्रतिष्ठिताः परिदृश्याः सन्ति - देशीयवृक्षाणां, दलदलभूमिः, पर्वतस्य च मिश्रणम् - ये वृक्षाः न सन्ति चेत् तेभ्यः अपेक्षया बहु अधिकं रोचकाः सन्ति पर्वतारोहणपरिषदः स्पष्टीकरणं एतत् स्वीकुर्वति।"" स्कॉटिश-सर्वकारस्य जलवायुपरिवर्तनयोजनायाः मसौदे अधिकवृक्षाणां रोपणं समावेशितम् अस्ति यतोहि वनानि कार्बन ""सिन्क्"" इत्यस्य कार्यं कर्तुं शक्नुवन्ति, वायुमण्डलात् ग्रीनहाउस-वायुः दूरीकर्तुं शक्नुवन्ति एकः प्रवक्ता अवदत् यत् - ""स्कॉटिश-सर्वकारेण जलवायुपरिवर्तनयोजनायाः भागरूपेण घोषितानि वर्धितानि काष्ठभूमिनिर्माणलक्ष्याणि स्थायिरूपेण अग्रे गृह्णीयुः, यत्र हितधारकाणां श्रेणीयाः सह निकटतया कार्यं करणीयम्। ""अस्मिन् स्कॉटलैण्ड्-देशस्य विशिष्टानां उच्चभूमिदृश्यानां समुचितविचारः अपि अन्तर्भवति।"""
पर्वतारोहिणां पर्वतपदयात्रिकाणां च प्रतिनिधित्वं कुर्वन् एकः समूहः नूतनानां वनलक्ष्याणां आक्षेपाणां विषये सदस्यानां प्रतिक्रियाम् अनुभवति ।
पूर्वस्य प्रसिद्धस्य छायाचित्रकारस्य डैरीन् लायन्स् इत्यस्य नाइटक्लब् इत्यत्र ज्वलन्तस्य अग्निबम्बस्य प्रक्षेपणस्य आश्चर्यजनकाः दृश्याः प्रकाशिताः, यतः सः दावान् करोति यत् सः स्वस्य गृहनगरस्य मेयरत्वात् परं बहुवारं 'आक्रमणस्य' अधीनः अभवत् एकवारं सेलिब्रिटी बिग् ब्रदर प्रतियोगी, गुलाबीकेशानां, वर्धितानां च एब्स् इत्यस्य कृते प्रसिद्धः, २०१३ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्के विक्टोरिया-नगरस्य जीलाङ्ग-नगरस्य ९५ तमे मेयररूपेण निर्वाचितः परन्तु सीआर लायन्स् इत्यनेन हेराल्ड् सन-पत्रिकायाः समीपे उक्तं यत् ततः परं 'विविधाः विषयाः सन्ति' इति सीसीटीवी-दृश्येषु श्वेत-हुडी-वस्त्रधारी एकः पुरुषः नाइटक्लबस्य बहिः निरुद्धस्य कारस्य बूट्-तः जेरी-कैन्-बम्बं गृह्णन् दृश्यते । परन्तु भवनस्य खिडक्यां क्षिप्तः बम्बः वीथिकायां ज्वालाभिः उपरि गत्वा वीथिकायां अवतरति । विडियो कृते अधः स्क्रॉल कुर्वन्तु . सीसीटीवी दर्शयति त्रयः जनाः मेयर डैरीन् लायन्स् इत्यस्य क्लबे अग्निबम्बप्रहारः इति मन्यते . अत्र प्रधानमन्त्रिणा टोनी एबट् इत्यनेन सह दृश्यमानः जीलाङ्ग-नगरस्य मेयरः डैरीन् लायन्स् (दक्षिणे) कथयति यत् सः आक्रमणानां लक्ष्यं जातः अस्ति . जूनमासस्य २६ दिनाङ्के मूराबूल् स्ट्रीट् इत्यत्र स्थिते स्वस्य होम हाउस् नाइटक्लब् इत्यस्मिन् आक्रमणस्य वर्णनं कुर्वन् सीआर लायन्स् इत्यनेन उक्तं यत् एतेन प्राणाः भवितुं शक्नुवन्ति स्म। 'लक्षिताक्रमणम् इति न संशयः आसीत्।' तत्र विविधाः विषयाः अभवन्, गृहे एतादृशाः वस्तूनि येन चिन्ता उत्पन्ना। महापौरस्य उपरि लक्षितेषु आक्रमणेषु एषः एव गम्भीरतमः आसीत्' इति सीआर लायन्स् हेराल्ड्-पत्रिकायाः समीपे अवदत् । विक्टोरियानगरे केवलं त्रयेषु भण्डारेषु विक्रीयमाणं पञ्चलीटरं उच्च-ओक्टेन-नाइट्रो-एक्स-इन्धनं घटनास्थले एव प्राप्तम् इति पुलिसैः ज्ञातस्य अनन्तरं सीआर लायन्स् अपराधिनः ग्रहीतुं साहाय्यार्थं आह्वानं कुर्वन् अस्ति। विक्टोरियापुलिसस्य प्रवक्ता दैनिकमेल आस्ट्रेलिया इत्यस्मै अवदत् यत् 'पुलिसः जीलाङ्ग-नगरस्य एकस्मिन् नाइटक्लबे संदिग्धस्य अग्निस्य अन्वेषणं कुर्वती अस्ति।' 'एतत् २६ जून दिनाङ्के अभवत्।' भवनस्य पादमार्गस्य, अग्रभागस्य च क्षतिः अभवत् । अद्यापि जासूसाः तत् पश्यन्ति।' सीसीटीवी - दृश्ये जूनमासस्य २६ दिनाङ्के नाइटक्लबस्य बहिः आगच्छन्तः त्रयः पुरुषाः दृश्यन्ते | अग्निः गदायाः काचजालकं आहतवान् परन्तु अन्तः न गतः | श्वेत हुडीधारी पुरुषः नाइटक्लबस्य बहिः निरुद्धस्य कारस्य बूटतः जेरी कैन् बम्बं गृह्णन् दृश्यते | ४८ वर्षीयः अयं गतवर्षे जीलाङ्ग-नगरे मेयरपदं जित्वा प्राथमिकमतस्य २९.९ प्रतिशतं भागं प्राप्तवान् । उदारपक्षस्य सदस्यः प्राधान्यानां अनन्तरं ७०,७९५ मतं प्राप्तवान्, तस्य समीपस्थं चुनौतीं प्राप्तवती स्टेफनी आशेर् इत्यस्मात् १२,६०० मतैः अधिकैः मतैः अग्रे अभवत् । यदा सः आस्ट्रेलिया-देशस्य विक्टोरिया-राज्ये निर्वाचनं कर्तुं स्वस्य अभिप्रायं घोषितवान् तदा सः अवदत् यत् ब्रिटेन-देशे निवसन् समयात् सः ज्ञातवान् यत् 'प्रत्येकनिर्वाचने हास्य-अभ्यर्थिनः आवश्यकता भवति' इति द एज-पत्रिकायाः समाचारः तस्य अभियानस्य नारा 'दृष्टिः, अनुरागः, परिवर्तनं च' इति आसीत्, सः विज्ञापनैः, टी-शर्टैः, सार्वजनिकरूपेण उपस्थितानां धाराभिः च स्वसन्देशस्य प्रचारं कृतवान् । श्री लायन्स् विजयी अभवत् यद्यपि सः यूरोपे कतिपयानि दशकानि यावत् निवसति - सः २२ वर्षीयः सन् लण्डन्-नगरम् आगतः ।१९९२ तमे वर्षे लायन्स् इत्यनेन चित्रसंस्थायाः बिग् पिक्चर्स् इति संस्था स्थापिता, अनन्तरं डेविड् बेकहम्-रेबेका लूस्-योः छायाचित्रं न्यूज आफ्-पत्रिकायाः कृते विक्रीतवान् इति कुख्यातिं प्राप्तवान् विश्वम् । २०११ तमे वर्षे सः यूके-सेलिब्रिटी बिग् ब्रदर-इत्यत्र दृश्यमानः यस्मिन् काले प्रसिद्धमुखानाम् श्रृङ्खलायाम् सह स्वस्य शय्यागृहस्य व्यङ्ग्यस्य डींगं मारितवान् । मूराबूल् स्ट्रीट् इत्यत्र स्थितस्य Cr Lyons इत्यस्य Home House nightclub (चित्रे) इत्यस्य उपरि जूनमासस्य २६ दिनाङ्के अग्निबम्बेन आक्रमणं कृतम् । सीआर लायन्स् विक्टोरिया-नगरस्य जीलाङ्ग-नगरस्य ९५ तमे मेयरत्वेन निर्वाचितः, २०१३ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्के । सः एकस्मिन् समये १२ बालिकानां सह रात्रौ व्यतीतवान् इति अपि दावान् अकरोत् । पपराज्जो मॉडल् बॉबी साबेल् इत्यस्मै अवदत् यत् - 'एकदा अहं १२ बालिकानां सह शय्यां साझां कृतवान् । तानि उन्मत्तदिनानि आसन्।' चैनल् फाइव् कार्यक्रमे यस्मिन् सः षष्ठस्थाने आगतः, तस्मिन् सः शल्यक्रियाद्वारा शिल्पं कृतं षड्पैक् अपि पदार्पणं कृतवान् । £4,000 प्रक्रियायां धड़स्य विशिष्टक्षेत्रेभ्यः मेदः चूष्यते यत् इदं दृश्यते यत् रोगी कदापि व्यायामशालां न मारयित्वा सुपर-टोनड् उदरस्य मांसपेशीः सन्ति। प्रक्रियायाः विषये कथयन् लायन्स् महोदयः अवदत् यत् - 'मम शरीरे समोच्चीकरणं कृतम् आसीत् । 'मया यथार्थतया फिट् भवितुम् अभवत्, किञ्चित् वजनं न्यूनीकर्तुं च अभवत्।' इदं परितः सर्वाणि मेदः हरति तथा च वास्तवतः भवतः प्राकृतिकं कूर्चा तत्र भवितुं ददाति। 'मूलतः एतत् बूब् जॉबस्य पुरुषसंस्करणम् अस्ति।'
"सीसीटीवी-दृश्येषु दृश्यते यत् डैरीन् लायन्स् इत्यस्य होम हाउस्-नाइटक्लब्-इत्यत्र कथितं अग्निबम्ब-प्रहारः कृतः अस्ति ." क्लबः तस्य गृहनगरे जीलाङ्ग्, विक्टोरिया इत्यत्र अस्ति । डैरीन् लायन्स् २०१३ तमस्य वर्षस्य नवम्बरमासस्य २३ दिनाङ्के जीलाङ्ग - नगरस्य मेयररूपेण निर्वाचितः । सः पूर्वं पपराजी एजेन्सी चालितवान् आसीत् , २०११ तमे वर्षे सेलिब्रिटी बिग् ब्रदर यूके इत्यत्र अपि दृश्यते स्म |
"१९९६ तमे वर्षात् आरभ्य एलेक्सा इन्टरनेट् स्वस्य क्रॉल-दत्तांशं अन्तर्जाल-आर्काइव्-इत्यत्र दानं कुर्वन् अस्ति । प्रतिदिनं प्रवहन्तः एते आँकडा: प्रतिबन्ध-कालस्य अनन्तरं वेबैक्-यन्त्रे योजिताः भवन्ति। १९९६ तमे वर्षात् आरभ्य एलेक्सा इन्टरनेट् स्वस्य क्रॉल-दत्तांशं अन्तर्जाल-संग्रहालयाय दानं कुर्वन् अस्ति । प्रतिदिनं प्रवहन्तः एते दत्तांशाः प्रतिबन्धकालस्य अनन्तरं Wayback Machine इत्यत्र योजिताः भवन्ति । Outpost भवन्तं जगत् दर्शयति यथा भवन्तः कदापि न दृष्टवन्तः। श्रृङ्खला अन्वेषणपत्रकारितायाः साहसिकयात्रायाः च चौराहे निवसति, दूरस्थस्थानानां स्थानीयदृष्टिकोणं आनयति, अन्वेषणाय च आमन्त्रयति। श्रृङ्खलायाः प्रीमियरं मार्च २६ @ ८ तथा ११ PM दिनाङ्के Fusion TV इत्यत्र भवति । प्रथमे प्रकरणे हिजड़ानां मॉडल् कार्मेन् कैरेरा ब्राजील्-देशं गच्छति, यत्र एलजीबीटी-जनानाम् विरुद्धं हिंसायाः दराः विश्वे केचन सर्वाधिकाः सन्ति, तत् ज्ञातुं यत् किं भवति, ब्राजील्-देशे युवानां हिजड़ानां जीवनं कीदृशं वर्तते, किं च इति भविष्यं धारयितुं शक्नोति। गेब्रियल लेहः अस्मान् बोलिवियादेशस्य एल आल्टोनगरं नयति, यत्र पृथिव्यां केचन उन्मत्ततमाः वास्तुकलाः स्वदेशीयक्रयशक्तेः उदयस्य भागरूपेण आकारं गृह्णन्ति ||||| FILE - अस्मिन् सोमवासरे, अक्टोबर् १०, २०१६, सञ्चिकाचित्रे माइक टायसनः लासवेगास्-नगरे एल्टन-जोन् एड्स-प्रतिष्ठानस्य लाभाय विश्व-दल-टेनिस्-प्रदर्शने भागं गृह्णाति टायसनः नूतनस्य भागरूपेण सूरीनाम-नगरं गतः... (एसोसिएटेड् प्रेस) FILE - अस्मिन् सोमवासरे, अक्टोबर् १०, २०१६, सञ्चिकाचित्रे माइक टायसनः लासवेगास्-नगरे एल्टन-जोन् एड्स-प्रतिष्ठानस्य लाभाय विश्व-दल-टेनिस्-प्रदर्शने भागं गृह्णाति टायसनः नूतनस्य फ्यूजन टीवी-वृत्तचित्र-श्रृङ्खलायाः “आउटपोस्ट्” इत्यस्य भागरूपेण सूरीनाम-नगरं गतः, यदा सः गीतपक्षिणीयां पक्षिणं प्रविष्टवान् तदा सः ध्वनितया ताडितः अभवत्... (एसोसिएटेड् प्रेस) FILE - अस्मिन् सोमवासरे, अक्टोबर् १०, २०१६, सञ्चिकाचित्रे माइक टायसनः लासवेगास्-नगरे एल्टन-जोन् एड्स-प्रतिष्ठानस्य लाभाय विश्व-दल-टेनिस्-प्रदर्शने भागं गृह्णाति टायसनः नूतनस्य फ्यूजन टीवी-वृत्तचित्र-श्रृङ्खलायाः “आउटपोस्ट्” इत्यस्य भागरूपेण सूरीनाम-नगरं गतः, तदा सः गीतपक्षि-मध्ये एकं पक्षिणं प्रविष्टवान् तदा सः ध्वनितया ताडितः अभवत्... (एसोसिएटेड् प्रेस) FILE - अस्मिन् सोमवासरे, अक्टोबर् १०, २०१६ दिनाङ्के, file photo, माइक टायसनः लासवेगास्-नगरे एल्टन-जोन् एड्स्-प्रतिष्ठानस्य लाभाय विश्व-दल-टेनिस्-प्रदर्शने भागं गृह्णाति । टायसनः नूतनस्य भागरूपेण सूरीनाम-नगरं गतः... (एसोसिएटेड् प्रेस) न्यूयोर्क (एपी) — स्वस्य करियरस्य कालखण्डे पूर्वः हेवीवेट् विजेता माइक टायसनः ५० विजयाः षट् हानिः च कृतवान् । परन्तु सः अद्यैव लैटिन-अमेरिकादेशे अन्यां महतीं हानिम् अकुर्वत् — अस्मिन् समये पक्षिणः प्रशिक्षकत्वेन । टायसनः नूतनस्य फ्यूजनटीवी-वृत्तचित्रश्रृङ्खलायाः ""आउटपोस्ट् "" इत्यस्य भागरूपेण सूरीनाम-नगरं गतः, तदा सः गीतपक्षि-प्रतियोगितायां पक्षिणं प्रविष्टवान् तदा सः ध्वनितरूपेण ताडितः, यत् एकः पोषितः स्थानीयपरम्परा आसीत् प्रतियोगितायाः विषये ज्ञात्वा आयरन माइकं गृहीतवान्, प्रवेशार्थं पक्षिणः स्थानं ज्ञातवान् — सः लघु-लघुं वयस्कं ""लिटिल् माइक"" इति नामकरणं कृतवान् — परन्तु ततः टीकेओ-रोगं प्राप्नोत् यदा एकः स्पर्धाविजेता तस्मिन् एव १५ मध्ये तस्य पक्षिणः अपेक्षया अधिकं चीपं कृत्वा वीपं कृतवान् -मिनिट अवधि। ""लघु माइकः अस्मान् निराशं कृतवान्, मनुष्य। अहं तु तस्य कोणे आसम्"" इति लासवेगास्-नगरात् दूरभाषेण टायसनः अवदत् । ""जनैः सह मिलित्वा, संस्कृतिं मिलित्वा एव आश्चर्यजनकम् आसीत् — मम महत् समयः अभवत्।"" रविवासरे टायसनस्य प्रकरणेन आरभ्यमाणा एषा श्रृङ्खला वैश्विककथानां प्रकाशं प्रकाशयितुं यात्रासाहसिकं, इतिहासं, पत्रकारिता च मिश्रयति। प्रथमः सीजनः लैटिन-अमेरिकादेशे केन्द्रितः अस्ति तथा च मेजबानरूपेण ""द लेट शो विद स्टीफन् कोल्बर्ट्"" बैण्डलीडरः जॉन् बटिस्टे, ""ब्रेन् गेम्स्"" इत्यस्य तारा जेसन सिल्वा, हिजड़ा मॉडल् कार्मेन् कैरेरा च समाविष्टाः सन्ति स्पेनिशसंस्करणं UniMas इत्यत्र प्रसारितं भवति । टायसनः कदापि न श्रुतस्य देशस्य भ्रमणस्य अवसरेन, पक्षिप्रेमेण च शो मध्ये प्रलोभितः अभवत् । पूर्वः मुक्केबाजः ब्रुकलिन्-नगरे बाल्यकालात् एव कपोतानां प्रेम्णा, तान् दौडं च कृतवान् । (रविवासरस्य शो तस्मिन् क्षणं अभिलेखितवान् यदा टायसनः प्रेम्णा सूरीनाम-नगरे पक्षिणः मुक्तवान् यस्य सह सः स्पर्धां कृतवान् ।) ""मम पत्नी सर्वदा वदति यत् 'अहं मम कपोतान् धारयामि इति कारणं ते मां मम बाल्यकालेन सह संयोजयन्ति'" इति टायसनः अवदत् । ""एकदा भवतः रक्ते भवति चेत् कदापि न गच्छति। केवलं त्वं कोऽसि इति एव।"" गृहं गत्वा टायसनः स्वस्य पूर्वव्यवसायस्य व्यावसायिकमिश्रितयुद्धकलायां हारं पश्यति परन्तु मन्यते यत् ""मधुरविज्ञानम्"" पुनः शीर्षस्थाने स्थापयितुं तस्य उत्तरं भवितुम् अर्हति: एकः सम्मोहकः मुक्केबाजः कथञ्चित् भारीभारस्य उपाधिं एकीकृत्य स्थापयति। ""अस्माकं बहुकालात् वास्तविकरूपेण उत्तमः, रोमाञ्चकारी हेवीवेट्-विजेता नास्ति"" इति सः अवदत् । ___ ९. ऑनलाइन: http://fusion.net/series/outpost |||||"
स्वस्य करियरस्य कालखण्डे पूर्वः हेवीवेट्-विजेता माइक टायसनः ५० विजयाः षट् हानिः च कृतवान् । परन्तु सः अद्यैव लैटिन-अमेरिकादेशे अन्यां महतीं हानिम् अकुर्वत्-अस्मिन् समये पक्षिणः प्रशिक्षकत्वेन इति ए.पी. टायसनः नूतनस्य फ्यूजन-टीवी-वृत्तचित्र-श्रृङ्खलायाः आउट्पोस्ट्-इत्यस्य भागरूपेण सूरीनाम-नगरं गतः, तथा च यदा सः गीतपक्षि-प्रतियोगितायां पक्षिणं प्रविष्टवान् तदा सः ध्वनितरूपेण ताडितः, यत् एषा पोषिता स्थानीयपरम्परा आसीत् प्रतियोगितायाः विषये ज्ञात्वा आयरन माइकं गृहीतवान्, प्रवेशार्थं पक्षिणः स्थानं ज्ञातवान्-सः लघु-लघु-युवकस्य "लिटिल् माइक" इति नामकरणं कृतवान्-किन्तु ततः TKO-रोगं प्राप्नोत् यदा एकः स्पर्धा-विजेता तस्मिन् एव १५-निमेषे तस्य पक्षिणः अपेक्षया अधिकं चीपं कृत्वा वीपं कृतवान् कालांशः। "लघु माइकः अस्मान् निराशं कृतवान्, मनुष्य। अहं तथापि तस्य कोणे आसम्" इति टायसनः अवदत्। "जनैः सह मिलित्वा, संस्कृतिं मिलित्वा केवलं आश्चर्यजनकम् आसीत्-मम महान् समयः अभवत्।" रविवासरे टायसनस्य प्रकरणेन आरभ्यमाणा एषा श्रृङ्खला वैश्विककथानां प्रकाशं प्रकाशयितुं यात्रासाहसिकं, इतिहासं, पत्रकारिता च मिश्रयति। प्रथमः सीजनः लैटिन-अमेरिकादेशे केन्द्रितः अस्ति तथा च स्टीफन् कोल्बर्ट्-बैण्डलीडरः जॉन् बटिस्टे, ब्रेन गेम्स्-तारकः जेसन-सिल्वा, हिजड़ः मॉडल् कार्मेन् कैरेरा च सह द लेट् शो इति आयोजकरूपेण अन्तर्भवति स्पेनिशसंस्करणं UniMas इत्यत्र प्रसारितं भवति । टायसनः कदापि न श्रुतस्य देशस्य भ्रमणस्य अवसरेन, पक्षिप्रेमेण च शो मध्ये प्रलोभितः अभवत् । पूर्वः मुक्केबाजः ब्रुकलिन्-नगरे बाल्यकालात् एव कपोतान् प्रेम्णा पालितवान् च । (रविवासरस्य शो मध्ये तस्य क्षणस्य अभिलेखः अभवत् यदा टायसनः प्रेम्णा सूरीनाम-देशे स्वपक्षिणं मुक्तवान् ।) "मम पत्नी सर्वदा वदति यत् अहं मम कपोतान् पालयितुम् कारणं यत् ते मां मम बाल्यकालेन सह सम्बद्धयन्ति" इति टायसनः अवदत् "एकदा भवतः रक्ते भवति चेत् कदापि न गच्छति। केवलं भवतः कोऽस्ति इति एव।"
पुर्तगालस्य मध्यक्षेत्रस्य विलियम कार्वाल्हो इत्यस्य कृते आर्सेनल-क्लबः २४ मिलियन-पाउण्ड्-रूप्यकाणां क्रयणस्य समापनम् अकरोत् इति पुर्तगाली-पत्रिकासु समाचाराः प्राप्यन्ते । २२ वर्षीयः म्यान्चेस्टर-युनाइटेड्-क्लबः अवलोकितः आसीत्, परन्तु स्पोर्टिङ्ग्-लिस्बन्-तारकस्य समीपं गच्छति आर्सेन् वेङ्गर् एव इति भासते । ओजोगो इत्यस्य दावानुसारं आर्सेनल-क्लबः २४ मिलियन-पाउण्ड्-रूप्यकाणां सौदान् सहमतः भवितुं समीपे अस्ति, यद्यपि तस्य खिलाडयः अनुबन्धे ३७ मिलियन-पाउण्ड्-रूप्यकाणां विमोचन-खण्डः अस्ति । VIDEO विलियम कार्वाल्हो इत्यस्य तेजस्वी लोब् स्कोरं द्रष्टुं अधः स्क्रॉल कुर्वन्तु . चलने ? क्रीडामध्यक्षेत्रस्य विलियम कार्वाल्हो आर्सेनल-क्लबस्य गमनस्य समीपे अस्ति इति समाचाराः वदन्ति । पुर्तगालदृश्यम्: ओजोगो रिपोर्ट् विलियम कार्वाल्हो आर्सेनल-सङ्घस्य सदस्यतायाः समीपे अस्ति यदा अभिलेखः अमीरात् कप-क्रीडायां द्वयोः अपि क्रीडायाः हारस्य अनन्तरं बेन्फिका-क्लबस्य कष्टं पश्यति पुर्तगाली-पत्रिकाः अपि लियोन् उस्मान्-महोदयस्य प्रशस्तिपत्रे एवर्टन्-विरुद्धं पोर्टो-क्लबस्य कृते जैक्सन् मार्टिनेज्-इत्यस्य गोलस्य सूचनां ददति । पुर्तगालीपत्रं अभिलेखः अमीरात् कप-क्रीडायां द्वयोः क्रीडायोः हारस्य अनन्तरं बेन्फिका-क्लबस्य कष्टं पश्यति तथा च प्रबन्धकस्य जॉर्ज-जेससस्य उपरि दबावः वर्धते। तथा च ए बोला ‘येशुः सुदृढीकरणं याचते’ इति शीर्षकेण सह गच्छति। स्पेनदेशे ओवर तथा मैड्रिड् आधारितपत्राणि कोस्टा रिकादेशस्य गोलकीपरस्य केलर नावासस्य हस्ताक्षरं पश्यन्ति। गोलकीपरः बर्नाब्यू-नगरे ८ मिलियन-पाउण्ड्-मूल्येन षड्वर्षाणां कृते सम्झौतां कृतवान् । AS have the quote the goalkeeper saying: 'नम्बर १ भवितुं जटिलं भवति; अहं विनयेन कार्यं कर्तुं गच्छामि' इति। स्पेनस्य पक्षद्वयं: एएस रियल मेड्रिड् इत्यत्र आगमनगोलकीपरं केलर नावासं पश्यति यदा मुण्डो डिपोर्टिवो बार्सिलोनानगरे स्थानान्तरणक्रियाकलापं पश्यति तथा च दानी अल्वेस् इत्यत्र ध्यानं ददाति। Mobbed: Keylor Navas मैड्रिड् मध्ये स्पृशति तथा च विमानस्थानके शतशः प्रशंसकाः मिलन्ति . मार्का-क्लबस्य शीर्षकं अस्ति यत् ‘भविष्यम् अत्र एव अस्ति’ यदा तु कार्लो एन्चेलोट्टी वदति यत् : पूर्व-ऋतु-क्रीडायां तेषां दुर्बल-परिणामानां अभावेऽपि ‘वयं सुदृढाः भविष्यामः’ इति । बार्सिलोना-नगरस्य पत्रिका मुण्डो डिपोर्टिवो नोउ-कैम्प-स्थले स्थानान्तरण-क्रियाकलापं पश्यति, तस्य कुञ्जी दानी आल्वेस् इति दावान् करोति । शीर्षकं अस्ति यत् ‘अल्वेस् इत्यस्य कुञ्जी अस्ति’ यदा ते वदन्ति; ‘द्वौ हस्ताक्षरौ यदि गच्छति, एकं यदि तिष्ठति।' इटालियनदृष्टिकोणः : Tuttosport युवेन्टसस्य स्थितिं पश्यति Giorgio Chiellini इत्यनेन सह साक्षात्कारेण यदा La Gazzetta dello Sport मिलानक्लबद्वयस्य स्थितिं परीक्षते ‘बार्सा तं उत्तममूल्येन स्थानान्तरयितुम् इच्छति, तस्य वेतनं रक्षति तथा च दानी निर्णयं कर्तुं अर्हति’ इति पत्रे एतदपि दावानुसारं म्यान्चेस्टर-युनाइटेड्-क्लबस्य लक्ष्यं ज्ञातः आर्सेनल-रक्षकः थोमस वर्माएलेनः बार्सा-क्लबस्य गमनस्य समीपे अस्ति इटलीदेशे कोरियर् डेलो स्पोर्ट् इत्ययं कथयति यत् - 'पजानिकः युव-क्लबं - स्कुडेटो-क्लबस्य कृते युवेन्टस्-क्लबस्य प्रियं, परन्तु रोमा-क्लबस्य चुनौतीं दातुं आवश्यकं सर्वं अस्ति' यदा टोटोस्पोर्ट्-क्लबः जियोर्जियो चिएलिनी-इत्यस्य उद्धृत्य कथयति यत् - 'कोन्टे-क्लबस्य निर्गमनं आघातः आसीत्, परन्तु अलेग्री अस्मान् अप्रत्याशितान् करिष्यति . अस्माकं प्रशंसकाः गार्डियोला इत्यनेन सह अपि प्रसन्नाः न स्यात्। वयम् अद्यापि प्रियाः स्मः।’ La Gazzetta dello Sport मिलानस्य मुखद्वयं पश्यन्तु, Inter - भिन्नमानसिकतायाः नूतनसमूहः, Vidic, Osvaldo च मार्गे। मिलान - त्रीणि पराजयः, १० गोलानि स्वीकृतानि, यदि ते चॅम्पियन्स् लीग् इत्यस्य लक्ष्यं कर्तुम् इच्छन्ति तर्हि सुदृढीकरणस्य आवश्यकता इति सेर्सी लक्ष्यं कृतवान् ।
"आर्सेनल् म्यान्चेस्टर युनाइटेड् इत्यनेन पुर्तगालस्य मध्यक्षेत्रस्य खिलाड्यस्य हस्ताक्षरं कर्तुं पिप् कर्तुं निश्चितः अस्ति ." अमीरात् कपपराजयानन्तरं बेन्फिका - क्रीडासङ्घस्य दबावेन जॉर्ज जीसस् . बार्सिलोना -नगरं गन्तुं समीपं धारयन् थॉमस वर्माएलेन . कोस्टा रिकादेशस्य गोलकीपरः केलर नावासः रियलमेड्रिड् इत्यत्र षड्वर्षाणां सौदान् लिखति ."
"अभिनेता अवदत् यत् सः ""रोमाञ्चितः"" अभवत् यत् सः द ग्रेट् ट्रेन रॉबरी: ए कॉपर्स् टेल् इत्यस्मिन् टॉमी बटलर् इत्यस्य चित्रणं कर्तुं प्रार्थितः अभवत् । नाटकं ए रॉबर्स् टेल् इत्यस्य अनुसरणं करिष्यति, यत् स्वस्य अपराधिनां दृष्ट्या चोरीं पश्यति । तस्मिन् चलच्चित्रे ल्यूक इवान्सः छापेः प्रमुखः योजनाकारः ब्रूस् रेनॉल्ड्स् इत्यस्य रूपेण अभिनयं करिष्यति । ब्रॉडबेण्ट् इत्यनेन उक्तं यत् अस्मिन् वर्षे अन्ते प्रसारयितुं नाटके बटलर्, ""पुराणविद्यालयस्य आकर्षकं ताम्रं"" इति अभिनयः ""महान मजा"" भविष्यति । ""वास्तविकस्य चोरीयाः विशालप्रभावस्य विषये मम एतादृशाः प्रबलाः स्मृतयः सन्ति तथा च वास्तविककथायाः एतावत् भागं पटकथातः ज्ञातुं अद्भुतम् अस्ति।"" ग्रेट् ट्रेन रॉबरी नाटकानां कार्यकारीनिर्माता लेखकश्च क्रिस चिब्नाल् इत्यनेन उक्तं यत् ब्रॉडबेण्ट् ""कास्टिंग् इत्यस्य स्वप्नखण्डः"" इति । अयं अभिनेता २००१ तमे वर्षे आयरिस्-चलच्चित्रे लेखकस्य आयरिस् मुर्डोक् इत्यस्य पतिस्य भूमिकां कृत्वा आस्कर-पुरस्कारं प्राप्तवान्, २००७ तमे वर्षे अभियानकस्य लॉर्ड-लाङ्गफोर्ड्-इत्यस्य भूमिकां कृत्वा बाफ्टा-पुरस्कारं प्राप्तवान् । बटलर्, यस्य चतुरतायाः कारणात् तस्य उपनाम ""ग्रे फॉक्स"" इति अभवत्, सः महान् रेलडकैतीविषये अन्वेषणस्य नेतृत्वं कृतवान् यस्य परिणामेण अनेके लुटेराः दीर्घकालं यावत् दण्डं प्राप्तवन्तः १९६९ तमे वर्षे निवृत्तः अभवत्, तदनन्तरवर्षे ५७ वर्षे मृतः” इति ।
जिम ब्रॉडबेन्ट् १९६३ तमे वर्षे अगस्तमासस्य छापेमारीयाः ५० वर्षाणि पूर्णानि इति बीबीसी-नाटकद्वये द्वितीये ग्रेट् रेलडॉबर्स् इत्यस्य अन्वेषणस्य आरोपितस्य जासूसस्य भूमिकां निर्वहति
चेल्सी प्रथमः रक्षकविजेता अभवत् यः चॅम्पियन्स् लीग्-क्रीडायाः समूहपदे क्रैश आउट् अभवत् -- स्टैम्फोर्ड-ब्रिज-नगरे डेनिश-पक्षं नोर्ड्स्जेलैण्ड्-क्लबं ६-१ इति स्कोरेन पराजितवान् अपि प्रतियोगितायां चेल्सी-क्लबस्य बृहत्तमः विजयः आसीत्, परन्तु तदपि यूरोपालीग्-क्रीडायां तेषां स्खलनं निवारयितुं पर्याप्तं नासीत् । राफा बेनिटेज् इत्यस्य टीमस्य कृते शख्तर डोनेट्स्क् इत्यस्य आवश्यकता आसीत् यत् तेभ्यः उपकारं कृत्वा युवेन्टस् इत्यस्य पराजयं कर्तुं शक्नोति, परन्तु इटालियन-दलस्य युक्रेन-देशे १-० इति स्कोरेन विजयः प्राप्तः । तस्य अर्थः आसीत् यत् विजयस्य अन्तरं विद्यमानमपि चेल्सी-क्लबस्य विजयः निरर्थकः आसीत् । इदं दृश्यते स्म यत् ब्लूस्-क्लबः कठिनं सायंकालं सहते यदा नोर्ड्स्जेल्लैण्ड्-क्लबः ३२ निमेषेषु दण्डं प्राप्नोत् । परन्तु चेल्सी-क्लबस्य रक्षकः पेट्र सेच् निकोलाई स्टोखोल्म् इत्यस्मात् उत्तमं रक्षित्वा क्रीडां गोलरहितं कृतवान् । केवलं निमेषेभ्यः अनन्तरं चेल्सी-क्लबस्य स्थानात् गमनस्य वारः आसीत् यदा एडेन् हाजार्डस्य प्रयासः रक्षितः । चेल्सी पतनम् बेनिटेज् इत्यस्य उपरि दबावस्य ढेरं जनयति . स्टैम्फोर्ड-सेतु-परिसरस्य परितः यत्किमपि कुण्ठा आसीत् तत् अन्ततः तदा निष्क्रान्तम् यदा गृहपक्षस्य हस्तकन्दुकस्य अनन्तरं अन्यः दण्डः दत्तः, डेविड् लुइज् गृहं स्वीकृतवान् च अर्धसमयस्य स्ट्रोक् मध्ये फर्नाण्डो टोरेस् द्वितीयं गोलं कृतवान् ततः पूर्वं नोर्ड्स्जेलैण्ड् जोशुआ जॉन् इत्यस्य माध्यमेन घातं अर्धं कृतवान् । परन्तु ब्लूस् द्वितीयकाले डेन्मार्कदेशीयान् वाष्पं कृतवान् यत्र टोरेस् स्वस्य द्वितीयं गृहीतवान्, ततः पूर्वं हाजार्ड्, जुआन् माता, आस्कर च पराजयं सम्पन्नवन्तः । अन्ते युक्रेनदेशे ५६ तमे मिनिट् मध्ये ओलेक्साण्डर् कुचेर् इत्यस्य स्वगोलः एव चेल्सी-क्लबस्य निधनं, युवेन्टस्-क्लबस्य च नकआउट्-चरणस्य स्थानं च मुद्रितवान् शाख्तर-युवे-योः मध्ये केवलं सममूल्यतायाः आवश्यकता आसीत् यतः युक्रेन-पक्षः पूर्वमेव अन्तिम-१६ मध्ये स्थानस्य गारण्टीकृतः आसीत् । परन्तु इटालियन्-दलस्य कठिनयुद्धेन विजयः, शीर्षस्थानं च प्राप्तम् । बार्सा-क्लबस्य अपराजित-धावनस्य समाप्तिः सेल्टिक् -इत्यनेन अभवत् । ग्लास्गो-नगरे सेल्टिक-क्लबः स्पार्टक्-मास्को-विरुद्धं २-१ इति नाटकीयं विजयं प्राप्य समूह-जी-मध्ये द्वितीयस्थानं प्राप्तवान् ।क्रिस्-कॉमन्स्-क्लबः ८१ तमे मिनिट्-पर्यन्तं दण्डं कृत्वा त्रयः अंकाः मुद्रितवान्, स्कॉटिश-विजेता बेन्फिका-क्लबस्य कूर्दनं सुनिश्चितं कृतवान् गैरी हूपरस्य प्रहारेन सेल्टिक्-क्लबस्य अग्रता प्राप्ता आसीत्, ततः पूर्वं स्पार्टक्-क्लबः विरामात् षड्निमेषपूर्वं अरी-माध्यमेन पुनः प्रहारं कृतवान् । परन्तु यदा मारेक् सुची इत्यनेन जियोर्गोस् समरास् इत्यस्य पातनं कृतम् इति निर्णयः कृतः तदा कॉमन्स् इत्यनेन १२ गजतः कन्दुकं गृहं विस्फोटयित्वा वन्य उत्सवस्य स्फुरणं कृतम् । स्पार्टक् इत्यस्य दुःखं तदा अधिकं जातम् यदा किम कल्स्ट्रॉम् इत्ययं कॉमन्स् इत्यत्र वन्य-टैकल्-कृते प्रेषितः । बेन्फिका तथा 'बेला गुट्मैन् इत्यस्य शापः' इदानीं बेन्फिका बार्सिलोना-नगरे गोलरहितं कृत्वा किं भवितुम् अर्हति इति चिन्तयितुं अवशिष्टा आसीत् । कातालानपक्षः जावी, आन्द्रेस् इनिस्टा च सहितं तारानामानां सम्पूर्णं समूहं त्यक्तवान्, लियो मेस्सी तु बेन्चे आरब्धवान् । मेस्सी नक्शा: अर्जेन्टिनादेशस्य मास्टरो विश्वं कथं जित्वा . मेस्सी, यस्य गेर्ड् मुलरस्य एकस्मिन् कैलेण्डरवर्षे ८५ गोलानि इति अभिलेखं पराजयितुं अद्यापि द्वौ गोलौ आवश्यकौ, सः ५८ निमेषेभ्यः अनन्तरं मैदानं प्रति आगतः, परन्तु विलम्बेन चोटं प्राप्य स्ट्रेचरेन गन्तुं बाध्यः अभवत् परन्तु बार्सा-क्लबः तुल्यकालिकं अनुभवहीनं दलं स्थापयित्वा अपि बेन्फिका-क्लबः मार्गं अन्वेष्टुं असमर्थः अभवत्, अधुना यूरोपा-लीग्-क्रीडायाः कृते सन्तुष्टः भवितुम् अर्हति । बायर्न म्यूनिक् डॉर्टमुण्ड् इत्यनेन सह अंकं साझां करोति . समूहे एफ मध्ये बायर्न म्यूनिखः १० सदस्यानां BATE Borisov इत्यस्य उपरि आरामदायकं ४-१ इति स्कोरेन विजयं प्राप्य शीर्षस्थानं प्राप्तवान् । मारिओ गोमेज् गतसीजनस्य अन्तिमपक्षे २२ तमे मिनिट् अग्रतां दत्तवान्, थोमस मुलरः द्वितीयं कृतवान् । क्षेर्डन् शाकिरी बायर्न-क्लबस्य तृतीयं गृहीतवान् ततः पूर्वं BATE १०-पुरुषेषु न्यूनीकृतः यदा डेनिस् पोल्याकोव् द्वितीयं पीतं कार्डं दर्शितवान् । सप्तनिमेषाः अवशिष्टाः आसन् तदा डेविड् अलबा चतुर्थं गृहं प्रति मुद्गरं कृतवान्, ततः येगोर् फिलिपेन्को ८९ तमे मिनिट् मध्ये सान्त्वनां कृतवान् । जोनास् इत्यस्य ३६ तमे मिनिट् दण्डस्य सौजन्येन लिले-नगरे १-० इति स्कोरेन विजयं प्राप्य वैलेन्सिया द्वितीयस्थानं प्राप्तुं बाध्यः अभवत् । एच्-समूहे गलातासराय-क्लबः ब्रागा-नगरे २-१ इति महत्त्वपूर्णं विजयं कृत्वा अग्रिम-परिक्रमे स्थानं प्राप्तवान् । मोसोरो इत्यनेन पुर्तगालीदलस्य ३२ तमे मिनिट् मध्ये अग्रता दत्ता आसीत् यतः गलातासरायस्य आशा क्षीणतां प्राप्तुं आरब्धा आसीत् । परन्तु सर्वोच्चस्कोररः बुराक यिल्माज् प्रतियोगितायाः षष्ठेन गोलेन बराबरीम् अकरोत्, ततः पूर्वं विकल्पः आय्डिन् यिल्माज् विजेतारं मारितवान् । रोमानिया-देशस्य क्लुज्-क्लबस्य कृते निगलनं कठिनम् आसीत्, यया म्यान्चेस्टर-युनाइटेड्-क्लबस्य १-० इति स्कोरेन विजयः प्राप्तः । लुईस् अल्बर्टो इत्यस्य आश्चर्यजनकप्रहारेन क्लुज् ओल्डट्रैफोर्ड्-नगरे विजयं प्राप्तं प्रथमं रोमानिया-दलम् अभवत् इति सुनिश्चितं कृतवान् । परन्तु गलातासरायः अपि विजयं प्राप्य क्लुज् इदानीं यूरोपालीग्-क्रीडायां तस्य विरुद्धं युद्धं कर्तुं प्रवृत्तः भविष्यति ।
"चेल्सी समूहचरणस्य प्रतियोगितायाः निर्गमनार्थं प्रथमः रक्षकविजेता भवति ." युवेन्टस् - क्लबः शाख्तार डोनेट्स्क - क्रीडासमूहे १ - ० इति स्कोरेन आगामि - राउण्ड् - मध्ये स्वस्थानं सुरक्षितवान् | सेल्टिक् स्पार्टक् मास्को - नगरं २ - १ इति स्कोरेन पराजयित्वा समूह् जी - मध्ये द्वितीयस्थानं प्राप्तवान् | लियोनेल् मेस्सी गोलं कर्तुं असफलः भवति तथा च बार्सिलोना-क्लबस्य बेन्फिका-सङ्गठनेन सह बराबरी-क्रीडायाः समये चोटेन क्षेत्रं त्यजति ।"
"कैनिङ्गटन-न्यायालये प्रथमश्रेणीसूचीकृतानि भवनानि विगतत्रिषु वर्षेषु पुनर्स्थापितानि सन्ति।" स्मार्टमीटरिंग्, नवीनपरमाणुपरियोजना, वित्तं, मानवसंसाधनं च कौशलं विकसितुं कर्मचारीः आधारस्य उपयोगं करिष्यन्ति। मुख्यकार्यकारी अधिकारी विन्सेन्ट् डी रिवाज्, अवदत् यत् ""वयं न्यूनकार्बनसमाजस्य निर्माणार्थं नूतनानां कौशलानाम् विचाराणां च विकासाय प्रतिबद्धाः स्मः।" कैनिङ्ग्टन-न्यायालयस्य स्वामित्वं ब्रिड्ग्वाटर-महाविद्यालयस्य अस्ति, सा ईडीएफ-एनर्जी-इत्यस्मै पट्टे दत्तम् अस्ति । यदा ईडीएफ-कर्मचारिभिः तस्य उपयोगः न क्रियते तदा महाविद्यालयः स्वछात्राणां कृते सुविधानां उपयोगं करिष्यति। भवनस्य ५०% शक्तिं प्रदातुं ईडीएफ इत्यनेन स्थायि ऊर्जास्रोतानां उपयोगः कृतः, यथा भूस्रोतः तापपम्पः, सौरपटलः च । घटनास्थले बीबीसीव्यापारसम्वादकः डेव हार्वेः : १. तस्य मुखेन बहुराष्ट्रीयकम्पन्योः कृते नूतनं प्रशिक्षणकेन्द्रं महती वार्ता नास्ति। कर्मचारिणां प्रबन्धकानां च कृते अवश्यमेव कैनिंग्टननगरे महत् दिवसम् आसीत्, यतः फ्रांसदेशस्य मुख्यकार्यकारी सम्मानं कर्तुं सर्वकारीयमन्त्री सह सोमरसेट्-नगरं प्रविष्टवान् परन्तु अस्माकं शेषाणां कृते ? खैर ईडीएफस्य नूतनस्य राष्ट्रियप्रशिक्षणकेन्द्रस्य उद्घाटनं महत्त्वपूर्णम् अस्ति, कारणद्वयेन। एकं, एतत् सोमरसेट् प्रति कम्पनीयाः प्रतिबद्धतां रेखांकयति। यथा विन्सेन्ट् डी रिवाज् मम कृते अवदत्, ते स्कॉट्लैण्ड्, सफोक्, दक्षिणपूर्वदेशेभ्यः च कर्मचारिणः आनेतुं इच्छन्ति यत् ते केनिंग्टननगरे परमाणुप्रौद्योगिकीम् अधीतवन्तः। इदमपि महत्त्वपूर्णं यतोहि एतत् दर्शयति यत् ईडीएफ कियत् आत्मविश्वासयुक्तः आसीत् यत् हिन्क्ले सी अनुमोदितः भविष्यति। विन्सेन्ट् डी रिवाज् इत्यनेन चतुर्वर्षपूर्वं बहुकोटिपाउण्ड्-भारस्य केन्द्रस्य अनुमोदनं कृतम्, ततः पूर्वं हिङ्क्ले सी इत्यस्य योजनायाः अनुमतिः अपि आसीत् । सः जानाति स्म यत् बाधाः सन्ति, परन्तु तत् अग्रे गमिष्यति इति सः कदापि न शङ्कितवान् । अधुना अस्मान् कथ्यते यत् हिन्क्ले सी इत्यस्य अन्तिमः निवेशनिर्णयः, सर्वथा अन्तिमः हरितप्रकाशः, क्रिसमसस्य पूर्वं आगमिष्यति। तस्य निर्णयस्य विषये डी रिवाज् महोदयः स्पष्टतया निद्रां नष्टं करोति। कैनिङ्ग्टन-न्यायालयः अपि पूर्वं बालकानां कृते कैथोलिक-औद्योगिकविद्यालयः, कृषिमहाविद्यालयः च आसीत् । गतमासे ईडीएफ एनर्जी इत्यनेन चीनीयराज्यसञ्चालित ऊर्जासंस्थायाः चीन जनरल् न्यूक्लियर पावर कार्पोरेशन (सीजीएन) इत्यनेन सह हिन्क्ले प्वाइण्ट् इत्यत्र परमाणुविद्युत्संस्थानस्य निवेशस्य स्तरस्य विषये सम्झौता कृता इति पुष्टिः कृता। यद्यपि CGN इत्यनेन पुष्टिः कृता यत् सः व्ययस्य प्रति £6bn दास्यति तथापि EDF इत्यनेन अद्यापि स्वस्य अन्तिमनिवेशनिर्णयः न घोषितः। एकदा एतस्य पुष्टिः जातः चेत् परमाणुनिर्माणं अग्रे गमिष्यति परन्तु परियोजनायाः दीर्घकालं यावत् विलम्बस्य कारणात् प्रारम्भे योजनानुसारं २०२३ तमे वर्षे संयंत्रं विद्युत् उत्पादनं न करिष्यति परमाणुविरोधी अभियानकाः वदन्ति यत् परमाणुनिर्माणसौदान्तरस्य मूल्यं अधिकम् अस्ति, तस्य परिणामेण उपभोक्तृणां विद्युत्बिलानि अधिकानि भविष्यन्ति। परमाणुशक्तिः असुरक्षिता अस्थायिनी च इति अपि वदन्ति” इति ।
सोमरसेट्-नगरे १२ शताब्द्याः बेनेडिक्टिन्-ननरी-गृहं ऊर्जा-संस्थायाः ईडीएफ-एनर्जी-इत्यस्य नूतनप्रशिक्षणकेन्द्ररूपेण उद्घाटितम् अस्ति ।
"शुक्रवासरे सायं पीटरबरोनगरस्य सेण्ट्रल् पार्क् इत्यस्मिन् विवादे लिथुआनियादेशस्य विद्यालयस्य बालिका क्षतम् अभवत्।" पीटरबरो टेलिग्राफ् इति पत्रिकायाः समाचारः अस्ति यत् तस्याः माता स्वस्य फेसबुक् पृष्ठे चलच्चित्रं स्थापितवती यत् एतत् चलच्चित्रं कः उत्तरदायी इति ज्ञातुं शक्नोति। ६८०,००० तः अधिकवारं दृष्टम् अस्ति । पुलिसेन उक्तं यत् तेभ्यः युद्धस्य सूचना प्राप्ता, ते अन्वेषणं कुर्वन्ति। आक्रमणपीडिता बीबीसी इत्यस्मै अवदत् यत् सः समूहः तया सह युद्धं कर्तुम् इच्छति यतः ते मन्यन्ते यत् सा विद्यालये तेषु केभ्यः अपि ""चीकी"" अस्ति इति। केम्ब्रिजशायरतः अधिकानि वार्तानि प्राप्तुं अत्र क्लिक् कुर्वन्तु सा उद्यानं गच्छन् ""प्रायः २० वा २५ वा बालिकानां समूहेन"" स्थापिता आसीत् । सा अवदत्- ""ते अवदन् - 'वयं अकारणम् अत्र न आगताः, युद्धाय आगताः' इति।" ""अहं भीता आसीत्... परन्तु अहं मन्ये अहं सुस्थः अस्मि"" इति सा अपि अवदत् । अस्य विवादस्य भिडियायां बालिकायाः भूमौ धक्काय पुनः पुनः पादप्रहारः कृतः इति दृश्यते । तस्याः मातुः इलोना इलोनिउक् इत्यस्मै प्रेषितम्, सा सामाजिकमाध्यमेषु तत् प्रकाशितवती । तस्मिन् पोस्ट् मध्ये उक्तं यत् ""अद्य सेण्ट्रल् पार्क् इत्यत्र मम कन्या बहुभिः बालिकैः ताडितः अभवत्। कदाचित् कश्चन जानाति यत् ते के सन्ति? ""अहं मन्ये यत् मातापितरौ स्वबालकानाम् अवलोकनं कुर्वन्तु - सा केवलम् एकः एव आसीत् ते च तस्याः उपरि २० वर्षीयाः आसन्।"" केम्ब्रिजशायरपुलिसः अवदत् यत् एषः विवादः २०:०० तः २१:०० वादनपर्यन्तं BST मध्ये अभवत्।"
एकया माता फेसबुक् मध्ये स्वस्य १४ वर्षीयायाः कन्यायाः उपरि प्रायः २० बालिकानां समूहेन आक्रमणस्य भिडियो प्रकाशितवती अस्ति।
पौराणिकस्य तारकस्य डेनिस हॉपरस्य अभिनेतापुत्रस्य आरोपः अस्ति यत् सः १५ वर्षीयायाः बालिकायाः उपरि 'कास्टिंग् काउच्' इत्यस्य फोटोशूट् इत्यस्य प्रतिज्ञां कृत्वा स्वगृहं प्रति प्रलोभयित्वा बलात्कारं कृतवान्। अज्ञात बालिका हेनरी हॉपर इत्यस्य उपरि 'कोटि-कोटि-रूप्यकाणां' क्षतिपूर्तिं कर्तुं मुकदमान् कुर्वती अस्ति यत् सः २०११ तमस्य वर्षस्य एप्रिल-मासे मादकद्रव्यैः मद्यैः च प्लायिंग् कृत्वा तस्याः उपरि अनेकवारं आक्रमणं कृतवान् इति कथ्यते ।किशोरायाः नूतनः वकीलः जेफ् हरमनः सोमवासरे मेल-ऑन्लाइन्-सञ्चारमाध्यमेन दावान् अकरोत् यत् हॉपरः व्यापारं कृतवान् परस्परमित्रमाध्यमेन फेसबुक्-माध्यमेन युगलं मिलित्वा स्वगृहं गन्तुं प्रत्यययितुं तस्य पितुः प्रसिद्धिः । पारिवारिकसम्बन्धः : हेनरी हॉपरः, वामभागे, स्वर्गीयस्य अभिनेता डेनिस् हॉपरस्य पुत्रः, दक्षिणतः, २००८ तमे वर्षे एकत्र दृष्टः । गतवर्षे प्रारम्भे एव मुकदमा दाखिलस्य मुकदमस्य कार्यभारं हरमनमहोदयः स्वीकुर्वन् अस्ति, अद्यापि सः विवादं न गतः। 'सः अवदत्, "भवतः छायाचित्रं गृह्णामः" तथा च सः तां द्रष्टुं प्रलोभयितुं तस्य उपयोगं कृतवान्' इति हरमनमहोदयः मेलऑनलाइन् इत्यस्मै आरोपं कृतवान् । तदानीन्तनः २० वर्षीयः हॉपरः तस्याः मॉडलिंग्-चित्रं ग्रहीतुं प्रतिज्ञां कृतवान्, तस्याः साहाय्यार्थं स्वस्य प्रसिद्धेः उपयोगं कर्तुं च हरमनमहोदयः दावान् अकरोत् । इदानीं १७ वर्षीयः बालिका २०११ तमे वर्षे परस्परमित्रद्वारा फेसबुक्-माध्यमेन हॉपर-महोदयेन सह मिलितवती ।श्री हरमनः अवदत् यत् एतत् क्लासिकम् अस्ति । 'casting couch' घोटाला यस्य उपयोगः सम्पूर्णे हॉलीवुड् मध्ये लोभार्थं भवति . अशङ्किताः बालिकाः युवतयः च यौनसम्बन्धे। हेनरी हॉपरस्य एजेण्टः मेलऑनलाइन् इत्यनेन पृष्टे अभिनेतुः सम्मुखे यत् किमपि आरोपं वर्तते तस्य विषये टिप्पणीं कर्तुं न अस्वीकृतवान् । Up and coming: हेनरी 2011 तमे वर्षे 'Restless' इति चलच्चित्रस्य कृते स्वस्य costar Mia Wasikowska इत्यनेन सह दृश्यते After meeting online, the lawsuit . आरोपयति, तथ्यस्य अभावे अपि द्वौ आगत्य आगत्य सन्देशं प्रेषयितुं आरब्धवन्तौ . यत् सः तस्याः अपेक्षया पञ्चवर्षेभ्यः ज्येष्ठः आसीत्। हरमनमहोदयः कथयति यत् इलेक्ट्रॉनिकरूपेण संवादं कृत्वा . अन्ते ते हॉपरस्य गृहे मिलितुं सहमताः अभवन् । सः . बालिकां उद्धृत्य २०११ तमस्य वर्षस्य एप्रिलमासे स्वगृहं प्रति वाहयति ।यदा सा आगता तदा सः तस्याः अनिर्दिष्टं 'अ-मादकद्रव्यं' औषधं मद्यं च दत्तवान्, तदा एव यौन-अत्याचारः अभवत् 'उपरि । प्रायः अग्रिमेषु १० मासेषु, अधिकानि घटनानि अभवन् येषु Hopper . पुनः जेन् डो स्वगृहम् आनयत्, तां मादकद्रव्याणि च सज्जीकृतवान्, . मद्यपानं कृतवान्, ततः तां बलात्कृतवान्' इति वकिलः प्रेसविज्ञप्तौ अवदत् । 'एतानि । हॉपर इत्यस्य यौनफेसबुकसन्देशद्वारा मुठभेडाः आरब्धाः आसन् | जेन् डो इत्यस्मै । एतेषु यौनसन्देशेषु अन्येषु विषयेषु एकः . अनुरोधं कुर्वन्तु यत् जेन् डो तस्मै तस्याः छायाचित्रं प्रेषयतु येन सा “तस्य प्रसन्नतां कर्तुं शक्नोति . दूरतः” इति; तथा “स्कूल गर्ल् वाइब्” इत्यस्मिन् भवितुं यदा “doin the nasty” with Jane Doe.' श्री हरमनः अवदत् यत् तस्य ग्राहकः निवेदितवान् . पुलिसं प्रति आरोपः, परन्तु अन्वेषणं मुक्तं वर्तते इति च . हॉपरस्य विरुद्धं कदापि अपराधस्य आरोपः न कृतः । दावाः : बालिका कथयति यत् सा १५ वर्षीयः आसीत् यदा तदानीन्तनः २० वर्षीयः हेनरी इत्यनेन पुनः पुनः बलात्कारः कृतः (हेन्री २००९ तमे वर्षे स्वपित्रा सह अत्र दृष्टः) किशोरी कथयति यत् आक्रमणानन्तरं तस्याः जीवनं 'विच्छिन्नम्' अभवत् सा मित्राणि त्यक्त्वा चिकित्सालयं स्थापयितुं प्रवृत्ता अभवत् | मानसिकस्वास्थ्यविषयेषु अनेकवारं। एतदपि हर्मन् महोदयः कथयति यत् सा पुनः हॉपरस्य गृहं गत्वा तस्य सह यौनसम्बन्धं स्थापयति स्म । 'सः तया सह सम्पर्कं कुर्वन् अस्ति तथा च किञ्चित्कालं यावत्, तस्याः किमपि नासीत् - एतत् एव तस्याः आसीत्' इति सः अवदत्। हरमनमहोदयः अवदत् यत् सा 'अनुपालकः . victim' at that point - but maintains हॉपर तस्याः लाभं गृह्णाति स्म . भंगुर मानसिक अवस्था। किशोरस्य मानसिक-भावनात्मक-समस्याः अद्यपर्यन्तं निरन्तरं भवन्ति इति सः अपि अवदत् । हेनरी हॉपरः एकः अभिनेता अस्ति यः 'ट्री आफ् लाइफ्' तथा गस् वैन् सैण्ट् इत्यस्य 'रेस्टलेस्' इति चलच्चित्रेषु २०११ तमे वर्षे अभिनयम् अकरोत् ।तस्य पिता डेनिस् २०१० तमे वर्षे ७४ वर्षे प्रोस्टेट्-कर्क्कट-रोगेण सह युद्धस्य अनन्तरं मृतः सः इजी राइडर, एपोकैलिप्स् नाउ, ब्लू वेल्वेट् इत्यादीनां पंथशास्त्रीयगीतानां कृते प्रसिद्धः आसीत् । हेनरी इत्यस्य माता कैथरीन लानासा डेनिस् हॉपर इत्यस्य चतुर्थी पत्नी आसीत् ।
"एकस्मिन् मुकदमे आरोपः अस्ति यत् हेनरी हॉपरः '१५ वर्षीयायाः बालिकायाः मादकद्रव्येण, मद्येन च प्लाय कृत्वा बलात्कारं कृतवान्'।" अज्ञातबालिकायाः मातुः २२ वर्षीयायाः विरुद्धं मुकदमाः क्रियन्ते . दावाः हॉपरः तां बहुवारं स्वगृहं प्रति मादकद्रव्याणां मद्यस्य च प्रतिज्ञां कृत्वा आमन्त्रितवान् |"
गैरेथ् बेल् स्थितिनिर्धारणस्य विषये वदति। अधिकविशेषतः अधिकलक्ष्यं प्राप्तुं अधिकवारं उत्तमस्थानेषु प्रवेशस्य विषये। तस्य क्रीडायाः एकः भागः अस्ति यत् सः सुधारयितुम् इच्छति तथा च किं, भवान् पृच्छति, तस्य विषये एतावत् असामान्यं यदा एषः खिलाडी पूर्वमेव रियल मेड्रिड् कृते एतावता लक्ष्याणां विषये चिन्तयति? खैर इदं तथ्यं यत् एषः एव खिलाडयः प्रबन्धकाः एकदा वामपक्षीयः इति गण्यन्ते स्म । एकः खिलाडी, अस्माकं स्मरणं करणीयम्, यः एकदा टोटनहम्-दले स्थानं प्राप्तुं बेनोइट्-अस्सो-एकोट्टो-इत्यनेन सह युद्धं कर्तुं प्रवृत्तः आसीत् । VIDEO: चॅम्पियन्स लीगस्य अन्तिमपक्षस्य पूर्वं गैरेथ् बेल् इत्यस्य वचनं द्रष्टुं अधः स्क्रॉलं कुर्वन्तु . स्वप्नस्य आरम्भः : गैरेथ् बेल् रियल मेड्रिड् -क्लबस्य प्रथम-सीजनस्य कालखण्डे चॅम्पियन्स्-लीग्-विजयस्य आशां कुर्वन् अस्ति । परिभाषितः क्षणः : बेल् बार्सिलोनाविरुद्धं कोपा डेल् रे अन्तिमपक्षे रियलस्य विजयलक्ष्यं कृत्वा उत्सवं करोति . पादयोः अन्वेषणम् : गतग्रीष्मकाले टोटनह्याम्-नगरात् £85million -रूप्यकाणां स्थानान्तरणस्य अनन्तरं बेल् प्रकाशितः अस्ति . हैरी रेडनप् इत्यनेन तस्य मूल्यं दृष्टं यत् सः तं अधिकं अग्रे धकेलितवान्, अन्ततः तं वामपक्षे नियोजितवान्, प्रतिभां च मुक्तवान् यत् चॅम्पियन्स् लीगं तूफानेन गृहीतवान् २४ वर्षीयः अधुना शनिवासरे यूरोपीयकपस्य अन्तिमपक्षे क्रीडितुं सज्जः अस्ति, यदा कार्लो एन्चेलोट्टी इत्यस्य टीमः लिस्बन्-नगरे एट्लेटिको-मैड्रिड्-क्लबस्य सामनां करिष्यति । स्पेनदेशम् आगत्य सः ‘द कैनन्’ इति नामकरणं प्राप्तवान्, तस्य लक्ष्याणां कदाचित् अद्भुतं स्वरूपं गृह्णाति इति उपनाम अस्ति । परन्तु अस्य प्रेक्षकस्य कृते ऋतुस्य २० तमे वर्षात् अधिकं दृश्यमानं कोऽपि न अभवत्; यत् गोलं बार्सिलोना-विरुद्धं कोपा-डेल्-रे-क्रीडां सुरक्षितं कृतवान् । वयं जानीमः यत् बेल् द्रुतगतिः अस्ति। परन्तु बार्सा-रक्षकेन तं स्पर्शं कृत्वा मार्क बार्ट्रा इत्यस्य अतीते नेतुम् सः यत् विस्फोटं सङ्गृहीतवान् तस्मात् अपेक्षया कस्मिन् अपि मैदाने शुद्धगतेः अधिकं प्रभावशालिनीं प्रदर्शनं स्मर्तुं कठिनम्। सः लक्ष्यः विदेशे बेल्-महोदयस्य प्रथमस्य ऋतुस्य परिभाषा-क्षणः इति दृश्यते । ‘मया वेल्स-देशस्य कृते अपि एतादृशं लक्ष्यं कृतम् भवतु षट् सप्ताहपूर्वम्’ इति ईए-स्पोर्ट्स् २०१४ फीफा-विश्वकप-ब्राजील्-कार्यक्रमे वदन् बेल् अवदत् । ‘अहं केवलं कन्दुकस्य विषये एव केन्द्रितः आसम् किन्तु यदि अहं कस्यचित् सह स्प्रिन्ट्-क्रीडायां अस्मि तर्हि अहं स्वयमेव आडम्बरं करोमि। गोलं कर्तुं महत् आसीत्। ऋतुस्य प्रथमं ट्राफीं प्राप्तुं महत्त्वपूर्णम् आसीत् । अस्मान् बहु विश्वासं दत्तवान् ।’ एषः शान्तः आत्मविश्वासः यः बेलस्य सफलतायाः मूलं दृश्यते । एकः आत्मविश्वासः यः सः स्वस्य पदयात्रायां मैड्रिड्-नगरं गन्तुं समर्थः अभवत् । पलायने : बेल् बायर्न-विङ्गर-फ्रैङ्क-रिबेरी-इत्यस्मात् दूरं लङ्घयति Allianz Arena -इत्यत्र । तारा पुरुषः : वेल्सस्य विङ्गरः बेल् ईए स्पोर्ट्स् इत्यस्य आधिकारिकः २०१४ ब्राजीलविश्वकपक्रीडायां दृश्यते . सिल्वरवेयरः - बेल् स्पर्स्-क्लबस्य पूर्वसहयोगिनः लुका मोड्रिक् इत्यनेन सह स्वस्य करियरस्य प्रथमं ट्राफीं आनन्दयति । यदा सः आगतः तदा सः क्रिस्टियानो रोनाल्डो इत्यस्य पार्श्वे कथं कार्यं कर्तुं शक्नोति इति विषये बहु किमपि कृतम् । आङ्ग्लपदकक्रीडायां उत्तमः क्रीडकः विश्वस्य उत्तमक्रीडकेन सह सामञ्जस्यं कृत्वा विद्यमानः भवितुम् अर्हति वा इति। परन्तु बेल् रोनाल्डो इत्यस्य श्रेयः ददाति यत् तस्य कारणं यत् तस्य एतादृशः सुचारुः संक्रमणः अभवत् । ‘क्रिस्टियानो अतीव समर्थकः अभवत्’ इति बेल् अवदत् । ‘प्रथमदिनात् अहं प्रविष्टवान् सः मम कृते तत्र अस्ति। प्रथमदिने सः मम जीवनस्य उत्तमक्षेत्राणां, तत्सदृशानां च विषये सल्लाहं दत्तवान् । ‘वयं बहु वदामः; मैदानस्य अन्तः बहिः च उत्तमः सम्बन्धः भवतु। अहं तस्मात् सर्वं किञ्चित् ज्ञातवान् । यथा सः क्रीडति, कतिपयेषु स्थानेषु आत्मानं प्राप्नोति च; it’s a chance to learn off one of the best players in the world इति विश्वस्य एकस्य उत्तमस्य क्रीडकस्य विषये ज्ञातुं अवसरः अस्ति । आशास्ति, तत् मम क्रीडकत्वेन सुधारं करिष्यति।’ अस्मिन् एव सन्दर्भे सः तस्य क्षेत्रस्य उल्लेखं करोति यत्र सः मन्यते यत् तस्य उन्नतिः आवश्यकी अस्ति — गोलानि ‘न मन्ये किमपि विशिष्टं नास्ति’ इति सः अवदत् । ‘इदं अधिकं मम सर्वाङ्गक्रीडा, स्थिति-विषये। मया अधिकेषु गोल-स्कोरिंग्-स्थानेषु स्वं प्राप्तुं आवश्यकम्। प्रभावशाली : बेल् स्वीकुर्वति यत् सः क्रिस्टियानो रोनाल्डो इत्यस्मात् 'सर्वस्य किञ्चित्' शिक्षते . मिलन: बेल् कथयति यत् रोनाल्डो इत्यनेन सह तस्य सम्बन्धः मैदानस्य अन्तः अपि च मैदानात् बहिः च प्रफुल्लितः अस्ति . प्रशंसकानां प्रियः : बेल् प्रथमे सत्रे १५ लालिगा-गोलानि कृत्वा मैड्रिड्-प्रशंसकानां कृते स्वं प्रियं कृतवान् अस्ति । ‘प्रतिवर्षं अहं सुधारं कर्तुं प्रयतन्ते तथा च अहं मनसि वदामि यत् यदि अहं परिश्रमं कुर्वन् अस्मि तर्हि अहं सुदृढः भविष्यामि।’ ला डेसिमा — मैड्रिड्-नगरस्य १० तमः यूरोपीय-कपः — विजयी दलस्य भागः भवितुम् विशेषः भविष्यति ‘तस्य विजयः स्वप्नः एव स्यात्’ इति बेल् अवदत् । क्रीडाङ्गणे सफलतायाः अपेक्षया फुटबॉलक्रीडकस्य अधिकं निश्चिन्तः किमपि न भवति । यथा बेल् अवदत्- ‘मैड्रिड्-नगरं गन्तुं समयः सम्यक् आसीत् । अहं यथार्थतया प्रसन्नः अस्मि यत् अहं तत् कृतवान्। अहं सर्वं आलिंगयितुं प्रयतमानोऽस्मि, सवारीं भोक्तुं प्रयतमानोऽस्मि। न केवलं केचन मित्राणि अपि तु केचन परिवाराः अपि भवितुं महत्त्वपूर्णम् आसीत् । मम परितः महत् दलं प्राप्तम् अस्ति। ‘मम क्षमतायां मम सर्वदा विश्वासः आसीत् तथा च वयम् अधुना १० तमे उपाधिं अनुसृत्य स्मः इति तथ्यं, अस्माकं नगरप्रतिद्वन्द्वीनां विरुद्धं, अतीव रोमाञ्चकारी अस्ति। ‘मैड्रिड्-नगरे तस्य विषये वास्तविकः गूञ्जः अस्ति । इदं सर्वोत्तमसमये फुटबॉल उन्मत्तं किन्तु तत्र वास्तविकः प्रत्याशाभावः अस्ति।’ EA SPORTS 2014 FIFA World Cup is OUT NOW on Xbox 360 and PS3. Gareth Bale इत्यस्य विश्वकपस्वप्नं अत्र पश्यन्तु . ईए स्पोर्ट्स्' २०१४ फीफा विश्वकप ब्राजील .
"चैम्पियन्स् लीग् अन्तिमपक्षे रियल मेड्रिड् प्रतिद्वन्द्वी एट्लेटिको मैड्रिड् इत्यस्य सामनां करिष्यति ." बेल् 'ला डेसिमा' - रियलस्य १०तमं यूरोपीयकपं जितुम् आशास्ति । वेल्स्-देशस्य अयं खिलाडी सङ्गणकस्य सहचरस्य क्रिस्टियानो रोनाल्डो इत्यस्य प्रभावं श्रद्धांजलिम् अयच्छति ."
"एतत् पटलं स्ट्रीमिंग्-अभिलेखं भङ्गं कृतवान्, यूके-देशे एकस्य कृते प्रथमसप्ताहस्य सर्वाधिक-स्ट्रीम-प्रवाहं २.०३m-क्रीडाभिः सह अर्जितवान् ।" इण्डी-समूहः द मक्काबीस्-समूहः मार्क्स् टु प्रोव् इट् इति प्रथमक्रमाङ्कस्य एल्बम्-इत्यनेन स्कोरं कृतवान्, यत् लियान् ला हावासस्य ब्लड्-इत्यस्मात् केवलं १३०० प्रतिकृतयः अग्रे अस्ति । गतसप्ताहस्य समाप्तेः अनन्तरं सिल्ला ब्ल्याक् इत्यस्याः मृत्योः अनन्तरं एल्बमस्य शीर्ष ४० चार्ट् मध्ये प्रवेशः अभवत् । द वेरी बेस्ट् आफ् सिल्ला ब्ल्याक् १४ स्थाने अद्यपर्यन्तं सर्वोच्चस्थानं प्राप्तवान्, तस्याः पूर्वस्य प्रथमक्रमाङ्कस्य एकलगीतं एनीओन् हू हैड् ए हार्ट् अपि ४१ स्थाने एकलचार्टे प्रविष्टवती, ५१ वर्षेषु सर्वोच्चं चार्टस्थानं सुरक्षितवती ड्रैग् मी डाउन इति ज़ेन मलिकस्य प्रस्थानानन्तरं चतुर्णां रूपेण वन डायरेक्शन् इत्यस्य प्रथमं एकलम् अस्ति । तस्य विमोचनं तेषां प्रशंसकानां कृते आश्चर्यं जातम् ये नूतनं एकलगीतं न अपेक्षितवन्तः आसन्, आधिकारिकचार्ट्स् कम्पनीयाः अनुसारं केल्विन् हैरिस् एण्ड् डिसिप्ल्स् इत्यस्य हाउ डीप् इज् योर् लव् इति चलच्चित्रं षड्भ्यः द्वौ यावत् आरोहितम् अस्ति तथा च गतसप्ताहे प्रथमक्रमाङ्कस्य ब्ल्याक् मैजिक् बाइ लिटिल् मिक्स इत्यस्य कृते त्रयः यावत् पतितः। शीर्षपञ्चकं लॉस्ट् फ्रीक्वेंसीजस्य Are You With Me इति चतुर्णां स्थाने, Years & Years' Shine इति पञ्चसु च गोलरूपेण गोलम् अभवत् । मक्काबीजः स्वस्य प्रथमक्रमाङ्कस्य एल्बम्-स्थानं प्रायः त्यक्तवन्तः, यतः ते सप्ताहं यावत् ला हावास्-इत्यनेन सह युद्धं कृतवन्तः । Marks To Prove इदं केवलं १३०० संयुक्तचार्टविक्रयेण अग्रे सप्ताहं समाप्तवान् । ""अस्माकं चतुर्थः एल्बम् अस्मान् प्रथमं नम्बरं दत्तवान् इति वयं बहु गर्विताः स्मः"" इति गिटारवादकः फेलिक्स व्हाइट् आधिकारिकचार्ट्स् कम्पनीं प्रति अवदत् । यूके Top 40 एकलचित्रं पश्यन्तु यूके शीर्ष ४० एल्बमानां चार्टं पश्यन्तु BBC Radio 1 इत्यस्य आधिकारिकः चार्ट् शो ग्रेग् जेम्स् इत्यनेन सह आधिकारिकं चार्टं प्रतिशुक्रवासरे १६:०० BST तः प्रसारितं भवति।"
वन डायरेक्शन् इत्यनेन स्वस्य नूतनेन एकलगीतेन Drag Me Down इति चलच्चित्रेण यूके-एकलगीतानां चार्टे शीर्षस्थानं प्राप्तम् अस्ति ।
एकादशबालानां माता कथयति यत् सा कथं टीवी-वृत्तचित्रेण दुर्निरूपिता इति अनुभवति यतः सा स्वपत्न्या सह पब-गन्तुकाः इति चित्रितौ ये टेकअवे-भोजने निवसन्ति। सुण्डर्लैण्ड्-नगरस्य अमाण्डा, टोनी एलन् च चैनल् ४ कार्यक्रमे '१६ किड्स् एण्ड् काउण्टिङ्ग्' इत्यस्मिन् अभिनयं कृतवन्तौ, यस्मिन् बृहत्परिवारानाम् जीवनं प्रकाशितम् अस्ति । अष्टमासान् यावत् निर्माणकम्पनी लायन् टेलिविजन इत्यनेन सह चलच्चित्रं कृत्वा पूर्वसहायिकानर्सः ४२ वर्षीयः अमाण्डा अद्यैव यदा कार्यक्रमः प्रसारितः तदा स्तब्धा अभवत् चित्रे (L-R) जेम्स्, १३, आइसोबेल्, ४, केटी, १६, शार्लोट्, ८, मम् अमाण्डा, ४२ थॉमस सह, १५ mths, टोनी, ४६ लेसी सह, २, अबीगेल, १०, लौरा, १८, लिली, ५ तथा डैनियल सेल्वे, 19 . सा अवदत्- 'ते अस्मान् अगस्तमासे अवकाशदिने, अधः च सीबर्न्-समुद्रतटे अभिलेखितवन्तः,' 'चालकदलः दिवसान् यावत् उपरि आगत्य अस्मान् विद्यालयस्य धावनं कुर्वन्, अहं च भोजनं पचन् चलच्चित्रं गृह्णाति स्म। 'ततः यदा सम्पादितं तदा केवलं अस्मान् स्थानीयपब-स्थाने एव दर्शितम् - यत् वयं अस्माकं स्थानीयं न वदामः - टेकअवे-भोजनं मोजा-क्रयणं च' 'ते अवदन् यत् वेलकम्-मद्याः अस्माकं प्रियं स्थलम् अस्ति, परन्तु अस्माभिः अपि न कृतम् been going in that long यतोहि वयं केवलं कतिपयेभ्यः मासेभ्यः पूर्वमेव अत्र आगताः। 'मया कदापि न उक्तं यत् एतत् मम प्रियं स्थलम् अस्ति, वयं च बहु बहिः अपि न गच्छामः।' अमाण्डा, यस्याः प्रथमविवाहात् षट् बालकाः सन्ति, सप्तवर्षेभ्यः पञ्चतः द्वितीयः पतिः च टोनी, गतमङ्गलवासरे वृत्तचित्रे तेषां नगरं दुर्प्रकाशे चित्रितम् अस्ति तथा च तेषां वास्तविकजीवनं न प्रतिबिम्बयति इति चलच्चित्रस्य क्षणेषु केन्द्रितम्। अमाण्डा अवदत्- 'मया चिन्तितम् यत् एतेन ज्ञास्यति यत् वयं विशालपरिवारस्य सामना कियत् सम्यक् कुर्मः, अस्माकं बालकाः कियत् सुव्यवहारं कुर्वन्ति च।' 'मम मित्राणि अवदन् यत् अवकाशदिनेषु अस्मान् दृष्ट्वा वयं कथं प्रबन्धयामः इति अधिकं रोचकं स्यात्।' अमाण्डा, प्रथमविवाहात् षट् बालकाः सन्ति, पञ्च द्वितीयपर्यन्तं च . सप्तवर्षीयः पतिः, टोनी यः तया सह वृत्तचित्रे दृश्यते स्म . 'अहं मन्ये यत् ते टोनी इत्यस्य अन्यस्य शिशुस्य विषये मां पृष्टवन्तः इति श्रुतवन्तः, तस्मिन् च समग्रं कार्यक्रमं हुक् कृतवन्तः।' 'ते मयि तत् निर्णयं कर्तुं केन्द्रीकृतवन्तः - अहम् अधुना अन्यस्य कृते प्रयासं करिष्यामि इति निश्चयं कृतवान् - मम १६ वर्षीयः पुत्री केटी च मां न इच्छति इति वदन्। 'मम १८ वर्षीयः लौरा, या स्वस्य मंगेतरेण डैनियल सेल्वे इत्यनेन सह शो मध्ये आसीत्, सा मम बालकाः मम अन्यं प्राप्तुम् इच्छन्ति इति वक्तुं कूर्दितवती, परन्तु ते तत् कटितवन्तः, सा च यथार्थतया क्लिष्टा अभवत्। 'ते अवदन् यत् एतत् दैनन्दिनजीवनस्य विषये हृदयस्पर्शी वृत्तचित्रं भविष्यति, अहं न मन्ये यत् एतत् सर्वथा एवम् आसीत्।' 'वयं चैनल् ४ इत्यस्मै किमपि न उक्तवन्तः, परन्तु अहं टोनी च परस्परं उक्तवन्तौ यत् पुनः तस्मिन् न भविष्यामः इति वयं न मन्यामहे।' यदा सम्पर्कः कृतः तदा चैनल् ४ इत्यस्य प्रवक्ता अवदत् यत् - 'एतत् वृत्तचित्रं परिवारेण सह चलच्चित्रनिर्माणकाले कार्यक्रमनिर्मातारः किं अनुभवन्ति स्म इति न्यायपूर्णं सटीकं च चित्रणम् अस्ति। 'परिवारः प्रसारणात् पूर्वं चलच्चित्रं दृष्ट्वा तया प्रसन्नः इति अवदत्।'
"एलन्-परिवारः चैनल् ४ इत्यस्य '१६ किड्स् एण्ड् काउण्टिङ्ग्' इति कार्यक्रमे अभिनयम् अकरोत् । अमाण्डा प्रथमविवाहात् ६ बालकाः सन्ति, द्वितीयपतिः टोनी इत्यस्मै ५ बालकाः सन्ति । कथयतु यत् ते गतसप्ताहस्य शो मध्ये कथं चित्रिताः इति दृष्ट्वा स्तब्धाः अभवन् . 'ते अवदन् यत् एतत् प्रतिदिनं जीवनस्य विषये हृदयं तापयति इति वृत्तचित्रं भविष्यति'" इति।
"सदस्याः वदन्ति यत् ते चतुर्-खण्डरूपेण निरन्तरं करिष्यन्ति यतः ज़ेन मलिकः गतसप्ताहे ""सामान्य-२२ वर्षीयः इव जीवितुं" समूहं त्यक्त्वा गच्छति इति घोषितवान् तस्य प्रस्थानस्य अनन्तरं ट्विट्टर्, इन्स्टाग्राम, फेसबुक् इत्यत्र वन डायरेक्शन् इत्यस्य विच्छेदः भविष्यति इति अफवाः अभवन् । परन्तु लियाम पेन् प्रशंसकान् धन्यवादं दत्तवान् यत् ते समूहेन सह अटन्ति ""समाप्तं न मन्यन्ते"" इति । सः ट्वीट् कृतवान् यत् ""अहं बहुजनाः अस्मान् स्थातुं धन्यवादं ददति इति द्रष्टुं शक्नोमि किन्तु भवतः अत्र वास्तविकनायकाः धन्यवादाः यत् एतत् समाप्तं न मन्यन्ते।"" अयं समूहः स्वस्य On the Road Again इति भ्रमणं निरन्तरं कृतवान्, दक्षिण आफ्रिकादेशे च संगीतसङ्गीतं वादयति । ते जूनमासस्य ५, ६ च दिनाङ्के कार्डिफ्-नगरस्य मिलेनियम-क्रीडाङ्गणे क्रीडित्वा भ्रमणस्य यूरोपीय-पदस्य आरम्भं कुर्वन्ति । ज़ेन मलिकः गतसप्ताहे यूके-देशं प्रति उड्डीय गत्वा ""तनावेन सह हस्ताक्षरं कृतवान्"" इति समूहं त्यक्तवान् । सः स्वस्य २१ वर्षीयायाः मङ्गलकारिणः पेरी एडवर्डस् इत्यस्याः वञ्चनं कृतवान् इति समाचारानां अनन्तरम् एव । सः द सन इत्यस्मै अवदत् यत् सः समूहस्य प्रशंसकानां कृते ""दुःखितः"" अस्ति तथा च सः अवदत् यत् तस्य पूर्वसहकारिणां च मध्ये दुष्टं रक्तं नास्ति, येषां विषये सः अवदत् यत् ते ""वास्तवमेव समर्थकाः" आसन्" इति इदं चिन्तितम् यत् सः निर्माता नॉटी बॉय इत्यनेन सह एकल-एल्बमस्य कार्यं करोति, यः एमेली साण्डे, चेरिल् कोल्, लियोना लुईस् इत्येतयोः कृते पटलेषु कार्यं कृतवान् अस्ति । ट्विट्टरे @BBCNewsbeat, इन्स्टाग्रामे BBCNewsbeat, यूट्यूबे Radio1Newsbeat च अनुसरणं कुर्वन्तु"।
सामाजिकमाध्यमेषु अफवाः आरब्धाः अपि वन डायरेक्शन् विभाजनस्य मार्गे नास्ति।
तस्याः शिल्पानि काष्ठानि भवेयुः, परन्तु कलाकारस्य स्टेफनी रॉक्नाक् इत्यस्याः सृष्टयः किमपि अपि तु निष्प्राणाः सन्ति यथा एतानि सुन्दरविस्तृतचित्राणि दर्शयन्ति। बाहुयुग्मे नाडीः उत्तिष्ठति इति सायकलयात्रिकात् आरभ्य भयेन विकृतं मुखं यावत् दर्शनस्य प्राध्यापिका अपि रॉक्नाक् कक्षायां व्यस्ता न भवति तदा प्रत्येकं आकृतिं हस्तेन उत्कीर्णं करोति यद्यपि मूलभूतं डिजाइनं पूर्णं कर्तुं केवलं कतिपयान् दिनानि यावत् समयः भवितुं शक्नोति तथापि अधिकविस्तृतकार्यस्य समाप्त्यर्थं किमपि सार्धमासपर्यन्तं समयः भवितुं शक्नोति । मूर्तिकारः स्टेफनी रॉकनाक् कतिपयदिनानि सार्धमासपर्यन्तं कुत्रापि समयं गृह्णाति यत् एतत् इव अद्भुतविस्तृतकाष्ठस्य डिजाइनं निर्माति, यस्य नाम The King इति बासकाष्ठद्वयेन निर्मितं, एकः शरीरस्य, शिरः, मुकुटस्य च कृते, अपरः हस्तस्य कृते, द किङ्ग् न्यूयॉर्कस्य ५ एवेन्यू इत्यत्र साक्सस्य खिडकयोः प्रदर्शितम् आसीत् २००८ तमे वर्षे फरवरीमासे सम्पन्नं एतत् आकृतिं लण्डन्नगरस्य राष्ट्रियचित्रदर्पणालये, पोलैण्डदेशस्य वार्सानगरस्य राष्ट्रिययुद्धसङ्ग्रहालये च प्रदर्शनीभ्यः प्रेरितम् आसीत् अयं खण्डः द क्वीन् इति २०१० तमस्य वर्षस्य अगस्तमासे समाप्तः अभवत्, द किङ्ग् इत्यस्य प्रतिरूपरूपेण परिकल्पितः च । आकृतिः अपि बासकाष्ठात् निर्मितः अस्ति, तस्याः मुकुटं च बहुभिः खण्डैः एकत्र स्लॉट् कृत्वा निर्मितम् अस्ति . तस्याः कार्यं सम्पूर्णे विश्वे प्रदर्शितम् अस्ति, तया डिजाइनं कृतस्य एड्गर एलन पो इत्यस्य प्रतिमा अक्टोबर् मासे अनावरणं कृत्वा बोस्टन्-नगरस्य एड्गर एलन-चतुष्कस्य गौरवं स्थानं प्राप्स्यति पीतलकस्य आकृतिः ४२, १३ देशेभ्यः अन्येषां २६५ प्रविष्टीनां पराजयं कृत्वा आयोगं जित्वा, तथा च इदं दृश्यते यत् पोए इदानीं एव स्वमातापितरौ द्रष्टुं रेलयानात् अवतरत् तस्याः शिल्पानि स्मिथसोनियन-इत्यत्र, ५ तमे एवेन्यू-स्थले साक्-इत्यस्य खिडकयोः, हडसन-नद्याः स्लूप्-इत्यत्र स्थिते मेरिनर्-सङ्ग्रहालये च प्रदर्शितानि सन्ति रॉकनाक् शिल्पस्य विवरणं सम्यक् प्राप्तुं 1,000 घण्टाः यावत् व्यतीतुं शक्नोति, यथा सुकुमाराः पुष्पविन्यासाः ये द क्वीन् इत्यस्य आस्तीनयोः अधः धावन्ति तथा च तस्याः कण्ठे मालाः बाइकर-शिल्पं २००५ तमे वर्षे काष्ठखण्डद्वयेन निर्मितम् आसीत् तथा च द ट्रायथ्लेट् इति त्रिभागीय-आयोगे एकः खण्डः आसीत्, यस्मिन् धावकः तैरकः च आसन् सवारस्य उपरि बाहूः विस्तारस्य स्तरं दर्शयन्ति यत् रॉकनाकस्य कार्ये गच्छति, तस्य नाडयः, स्नायुयुक्ताः मांसपेशीः, कटिघटिका च सर्वे कष्टेन उत्कीर्णाः रॉक्नाक् अल्पवयसा एव कलात्मकः आसीत्, . चित्रकारत्वेन प्रशिक्षणं प्राप्तवती, १९८७ तमे वर्षे रोमनगरं गन्तुं पूर्वं यत्र सा आसीत् . माइकेलएन्जेलो, डोन्टाटेलो, बर्निनी इत्यादिभिः प्रेरितः अभवत् तथा च . तस्य स्थाने शिल्पं कर्तुं । यदा सा शिलाशिल्पिका भवितुम् इच्छति स्म तदा सा प्रथमं काष्ठकार्यं आरब्धवती यतः तस्याः माता काष्ठस्य फर्निचरस्य नवीनीकरणं करोति स्म, तस्याः पिता काष्ठकारः आसीत्, तस्याः पितामहस्य जहाजाङ्गणे काष्ठस्य दुकानं च आसीत् सा सर्वदा शिलाप्रयोगं आरभ्यत इति अभिप्रायं कृतवती, परन्तु 'काष्ठस्य उष्णता, अप्रत्याशितता च' प्रेम्णा पतिता, पुनः कदापि न गता । तरणकः तस्यैव आयोगस्य भागः आसीत् । कार्यस्य विषये वदन्त्याः रॉक्नाक् इत्यनेन उक्तं यत् सा जनान् गतिं गृहीतुं रुचिं लभते, यतः सा पोज-पात्राणि अरुचिकरं पश्यति स्म . तैरकः एकस्मात् काष्ठखण्डात् उत्कीर्णः आसीत्, त्रिभागीयसङ्ग्रहस्य भागः अभवत्, यस्मिन् द राइडरः अपि अन्तर्भवति स्म । तृतीयः भागः The Runner इति विशालः धावकस्य पादः आसीत्, यः अपि बास्वुड् इत्यस्मात् निर्मितः आसीत् । रॉकनाक् वदति यत् तस्याः कला जानी-बुझकर अवगन्तुं सरलं भवति, तथा च बौद्धिकरूपेण जटिलं वा अवधारणात्मकं वा न अपितु दृग्गतरूपेण समृद्धं विस्तृतं च भवितुम् उद्दिश्यते . सुगति . आधुनिक 'अवधारणागत' कलातः दूरं यत् रॉकनाक् वदति यत् प्रायः . अतिजटिलं, सा आकृतयः निर्मातुं लक्ष्यं करोति ये 'तत्कालीनाः च . प्रत्यक्षं; आदर्शतः तेषां वार्तालापं कर्तुं सिद्धान्तस्य आवश्यकता नास्ति।' एकम्‌ । of her commissions, The Triathlete, इत्यस्मिन् त्रयः आकृतयः प्रदर्शिताः यत्र एकः . द्विचक्रिकायाः सवारः, तैरकः च विशालः धावकस्य पादः च त्रयाणां प्रतिनिधित्वं कर्तुं . दौडस्य चरणाः । इत्युपरि । यदा सा कार्यं सृजति स्म, तदा रॉकनाक् इत्यनेन उक्तं यत् सा सृजनं प्राधान्यं ददाति स्म । आकृतयः चलन्ति यथा सा 'पोज्ड्' आकृतयः अरुचिकरं पश्यति स्म। रॉक्नाक् कथयति यत् सा माइकेलएन्जेलो , डोनाटेलो इत्यादिभिः पाषाणस्वामीभ्यः प्रेरिता आसीत् किन्तु तस्याः पिता काष्ठकारः आसीत् , माता च काष्ठस्य फर्निचरस्य मरम्मतं करोति स्म इति कारणतः काष्ठकार्यं कर्तुं चितवती |. रॉक्नाक् अपि स्वप्रतिभानां उपयोगेन काष्ठशिल्पेषु मानवीयभावनानां ग्रहणं करोति । अयं खण्डः केवलं Terrified इति उच्यते, भयेन प्रतिक्षिप्तशिरः विस्तृतनेत्रां स्त्रियं गृह्णाति . Ghastly Nights इति नामकं एतत् ग्रन्थं स्त्रियाः भयं कुण्ठां च गृह्णाति येन सा जागृता भवति .
"स्टेफनी रॉक्नाक् न्यूयॉर्कस्य महाविद्यालये दर्शनशास्त्रस्य प्राध्यापिका अस्ति ." परन्तु अवकाशसमये सा आश्चर्यजनककाष्ठशिल्पानि हस्तेन उत्कीर्णयति . कार्याणि 1,000 घण्टापर्यन्तं यावत् भवन्ति , पञ्चम एवेन्यू इत्यत्र साक्स इत्यत्र प्रकटितानि च |"
अस्य शुक्रवासरस्य शो विशेषतया व्याप्तेः विविधः अस्ति : अस्मिन् विज्ञानं, विधिः, जीवविज्ञानं, अभियांत्रिकी, कला च विषयाः सन्ति। भवन्तः श्रोष्यन्ति यत् फिलिपिन्स्-देशस्य एकं नगरं हगुपिट्-तूफानस्य विषये किमर्थं विशेषतया व्याकुलम् अस्ति, अस्मिन् वर्षे फ्लू-टीका पूर्वमात्राणाम् अपेक्षया किमर्थं न्यूनतया प्रभावी इति भवन्तः ज्ञास्यन्ति |. वयं न्यूयॉर्कनगरे एकस्य भव्यन्यायाधिकरणस्य निर्णयस्य अपि आच्छादनं कुर्मः यत् अन्येषु नगरेषु विरोधान् जनयति। अस्मिन् पृष्ठे अद्यतनस्य शो Transcript इति भवन्तः CNN Student News Roll Call इत्यत्र भवितुं अनुरोधं कर्तुं स्थानं च प्राप्नुवन्ति। TRANSCRIPT . अद्यतनस्य CNN Student News कार्यक्रमस्य प्रतिलिपिं प्राप्तुं अत्र क्लिक् कुर्वन्तु। कृपया ज्ञातव्यं यत् यदा विडियो उपलब्धः भवति तदा प्रतिलिपिः प्रकाश्यते इति समयस्य मध्ये विलम्बः भवितुम् अर्हति। साप्ताहिक समाचार प्रश्नोत्तरी . साप्ताहिकसमाचारप्रश्नोत्तरस्य (PDF) मुद्रणयोग्यसंस्करणार्थं अत्र क्लिक् कुर्वन्तु । 1. अमेरिकी-नौसेनायाः प्रथमं जहाजं फ्रीगेट् इति कस्य ऐतिहासिकस्य नगरस्य बन्दरगाहे प्रक्षेपितम्? 2. एड्स-रोगजनकस्य विषाणुस्य संक्षिप्तनाम कः ? 3. विश्व-इतिहासस्य दुष्टतम-परमाणु-दुर्घटनायाः स्थलं यत् परमाणु-संयंत्रं जातम्, तस्य नाम किम् ? 4. जापानदेशे कस्मिन् वर्षे भूकम्पः सुनामी च विश्वस्य द्वितीयतमा परमाणुविपदां जनयति स्म? 5. एनएफएल-दलस्य पञ्च सदस्याः रविवासरे हस्तौ उपरि कृत्वा क्षेत्रं गृहीत्वा विवादं कृतवन्तः? 6. युद्धग्रस्तं मध्यपूर्वीयं कस्मिन् राष्ट्रे भवन्तः अत्यन्तं क्षतिग्रस्तं कोबानीनगरं प्राप्नुयुः? 7. अस्मिन् सप्ताहे नासा-संस्थायाः यत् 370 मिलियन-डॉलर्-मूल्यकं अन्तरिक्ष-कैप्सूलं प्रक्षेपणं कर्तुं निश्चितम् आसीत् तस्य नाम किम्? 8. अद्यैव कः साम्यवादीदेशः यदा स्वमाध्यमेषु यमकप्रयोगे प्रतिबन्धं कृतवान् तदा शीर्षकं कृतवान्? 9. अन्धसाहसिकः एरिक् वेइहेन्मेयरः अद्यैव कायाक-यानेन गतवान् यस्याः अशांतनद्याः नाम वदतु। 10. फिलिपिनोभाषायां "lash" इति अर्थः, Hagupit तूफानः किं प्रशान्तद्वीपराष्ट्रं धमकी ददाति? CNN Student News इति पत्रकारानां दलेन निर्मितं यत् शो इत्यस्य निर्माणकाले सामान्यकोरराज्यमानकानि, विभिन्नविषयक्षेत्रेषु राष्ट्रियमानकानि, राज्यमानकानि च विचारयन्ति ROLL CALL इति . अग्रिमे CNN Student News इत्यत्र उल्लेखस्य अवसराय अस्य पृष्ठस्य अधः स्वस्य विद्यालयस्य नाम, शुभंकरः, नगरं, राज्यं च टिप्पणीं कुर्वन्तु। पूर्वप्रदर्शनस्य टिप्पणीभ्यः वयं विद्यालयानां चयनं करिष्यामः। CNN Student News Roll Call इत्यत्र उल्लेखस्य अनुरोधं कर्तुं भवान् शिक्षकः अथवा 13 वर्षाणि वा ततः अधिकः छात्रः भवितुमर्हति! CNN Student News इत्यस्य उपयोगाय धन्यवादः!
"अस्मिन् पृष्ठे Transcript इति शो अन्तर्भवति ." छात्राणां पठनबोधस्य शब्दावलीयाश्च सहायार्थं प्रतिलेखस्य उपयोगं कुर्वन्तु . पृष्ठस्य अधः CNN Student News इत्यत्र उल्लेखस्य अवसराय टिप्पणीं कुर्वन्तु। CNN Student News Roll Call इत्यत्र उल्लेखस्य अनुरोधं कर्तुं भवान् शिक्षकः अथवा 13 वर्षाणि वा ततः अधिकः छात्रः भवितुमर्हति। साप्ताहिकं न्यूजक्विज् छात्राणां वार्तायां घटनानां ज्ञानस्य परीक्षणं करोति ."
"पुलिस स्कॉटलैण्ड् इत्यनेन उक्तं यत् तेभ्यः लीकस्य विषये ""जागरूकता"" कृता अस्ति, ते च पृच्छन्ति। साक्षिणां नामानि, कथितस्य बन्दुकप्रहारस्य विवरणं च सामाजिकमाध्यमेषु प्रकाशितम् इति सूचना अस्ति। पुलिस स्कॉटलैण्ड् इत्यनेन उक्तं यत् - ""एडिन्बर्ग्-नगरस्य पुलिसैः सामाजिकमाध्यमेषु प्रकाशितसञ्चारस्य विषये अवगतं कृतम् अस्ति । ""एतत् परितः पूर्णपरिस्थितेः विषये जिज्ञासाः प्रचलन्ति।"""
तेषां एडिन्बर्ग्-नगरस्य एकस्य प्रकरणस्य सूचनाः फेसबुक्-माध्यमेन प्रकाशिता ततः परं पुलिस अन्वेषणं कुर्वती अस्ति।
"स्टीवेन् फ्लिन् इत्यनेन मादकद्रव्यऋणानां परिशोधनार्थं धनं अन्वेष्टुं प्रयत्नरूपेण मैकडायरमिड् पार्कस्य खिडकीं काकदण्डेन बाध्यं उद्घाटितम्।" न्यायालयेन श्रुतं यत् अलार्मस्य ध्वनिः जातः ततः परं ०२:४० वादने पुलिस-अधिकारिणः क्रीडाङ्गणं आगतवन्तः, परन्तु तत्र प्रवेशः अभवत् इति न अवगतम् । अलमारीषु अन्वेषणं कृत्वा एकः स्वच्छकः अलार्मं उत्थापितवान् । पर्थ-शेरिफ्-न्यायालये कथितं यत् पूर्व-१२० अपराधेषु दोषीत्वं प्राप्तः फ्लिन्-इत्यनेन मैदानस्य द्वारं उद्घाट्य प्रीमियर-लीग्-क्लबस्य मैदानं यावत् पुलिसं न गतः तावत् यावत् भ्रमति स्म यदा स्वच्छकः कतिपयेषु घण्टेषु अनन्तरं आगत्य अवलोकितवान् यत् फ्लिन् अनेकानि अलमारीणि परिभ्रमन् कुञ्जीः, दान-नगदं च चोरितवान् इति तदा एव पूर्ण-अनुसन्धानम् आरब्धम् २९ वर्षीयः फ्लिन् गतवर्षस्य नवम्बर्-मासस्य १४ दिनाङ्के सेण्ट् जॉन्स्टोन्-क्रीडाङ्गणं भित्त्वा कुञ्जीः, २० पाउण्ड्-रूप्यकाणां दानपेटिकां च चोरितवान् इति स्वीकृत्य १६ मासानां कारावासं गतः। राजकोषीयप्रतिनिधिः सु रुटा न्यायालयं न्यवेदयत् यत् ""०२:४० वादने क्रीडाङ्गणस्य अन्तः अलार्म सक्रियीकरणं जातम् आसीत् । ""पुलिसः उपस्थितः भूत्वा भूतलस्य असुरक्षितं खिडकं लक्षितवान् । ""अधिकारिणः मन्यन्ते स्म यत् तत् यदृच्छया उद्घाटितं त्यक्तम् अस्ति, ते च क्रीडाङ्गणं त्यक्तवन्तः।"" यदा स्वच्छकर्त्री आगता तदा सा अवलोकितवती यत् अलार्मः ध्वनिं करोति स्म, स्वागतस्य पृष्ठतः अलमारी अपि उद्घाटिता आसीत् । पुलिसं आहूय स्वागतक्षेत्रे पङ्कयुक्तानि पदचिह्नानि अधिकारिणः दृष्टवन्तः। रुतामहोदया अवदत्- ""स्वागत-मेजस्य अधः पङ्केन आच्छादितः काक-दण्डः प्राप्तः । ""सीसीटीवी इत्यनेन एतत् क्षेत्रं कवरं कृतम् अस्ति तथा च पुलिसैः तत् दृष्ट्वा अभियुक्तस्य सकारात्मकपरिचयः कृतः।"" वकीलः डेविड् होम्स् इत्ययं रक्षणं कुर्वन् अवदत् यत् ""सः पुलिसं न्यवेदयत् यत् सः धनं इच्छति इति कारणेन अपराधं कृतवान्। ""येभ्यः जनानां कृते सः औषधं प्राप्तवान् तेभ्यः धनं ऋणी आसीत्।"""
सेण्ट् जॉन्स्टोन् एफसी इत्यस्य क्रीडाङ्गणं भित्त्वा दानधनं चाबीं च चोरितवान् एकः चोरः १६ मासानां कारावासं प्राप्तवान्।
बैरो-इन्-फरनेस् इत्यत्र स्वस्य शुष्कगोदीतः शनैः शनैः बहिः धारयन्, एषा एस्टुट् वर्गस्य पनडुब्बीषु तृतीया अस्ति या रॉयल नेवी इत्यस्य युद्धक्षमतां २१ शताब्द्यां नेष्यति ९७ मीटर् दीर्घं ७,४०० टन भारयुक्तं परमाणुसञ्चालितं आक्रमणपनडुब्बी आर्टफुल् करदातृभ्यः १ अरब पाउण्ड्-अधिकं व्ययम् अकरोत् किन्तु भगिनीभिः सह शस्त्रभारस्य, चोरी-विषये च नूतनं मानकं निर्धारयति स्पीयरफिश-भारयुक्त-टार्पीडो-टोमाहॉक्-क्रूज-क्षेपणास्त्रयोः सज्जः आर्टफुल्-इत्यस्य डिजाइनः पनडुब्बी-विरोधी-युद्धे शीत-युद्धस्य केन्द्रीकरणात् दूरं 'संयुक्त-सञ्चालने समुद्रीय-योगदानम्' इति अवधारणायाः कृते परिवर्तनं चिह्नयति विडियो कृते अधः स्क्रॉल कुर्वन्तु . आर्टफुल्, तृतीया अत्यन्तं जटिला Astute वर्गस्य पनडुब्बी रॉयल नेवी कृते BAE Systems द्वारा डिजाइनं कृत्वा निर्मितं, प्रथमवारं तस्याः निर्माणभवनस्य बहिः दृश्यते तथ्यानि आँकडाश्च: स्पीयरफिश-टार्पीडो-टोमाहॉक-क्रूज-क्षेपणास्त्रैः सज्जः, आर्टफुल्-इत्यस्य डिजाइनः शीतयुद्धविरोधी पनडुब्बी-युद्धात् दूरं परिवर्तनं चिह्नयति सा यत् टोमाहॉक् क्रूज्-क्षेपणास्त्रं वहति तस्य सटीकता १,२४० माइल-पर्यन्तं व्याप्ते केवलं कतिपयानि मीटर्-पर्यन्तं भवति इति दावाः सन्ति, येन आर्टफुल् विश्वे कुत्रापि भू-सैनिकानाम् समर्थनस्य क्षमताम् अयच्छति ३९,००० तः अधिकाः ध्वनि-टाइल्स् पोतस्य सोनार-हस्ताक्षरं आच्छादयन्ति, अर्थात् सा समुद्रेषु डॉल्फिन-शिशु-शिशुनापेक्षया न्यून-शब्देन स्खलति । तथापि तस्याः सोनारः एतावत् शक्तिशाली इति कथ्यते यत् न्यूयॉर्कनगरस्य बन्दरगाहं त्यक्त्वा गच्छन्तीनां जहाजानां ज्ञापनं ३००० समुद्रीमाइलदूरे स्थितस्य आङ्ग्लचैनलस्य जलस्य अधः श्रवणस्थानात् ज्ञातुं शक्नोति आर्टफुल् इत्यनेन कालमेव प्रथमवारं पादाङ्गुलीः आर्द्राः कृताः, कम्ब्रिया-देशस्य बैरो-इन्-फरनेस्-नगरस्य डेवोन्शायर-डॉक्-हॉल-तः प्रथमवारं निर्गतस्य २४ घण्टाभ्यः अधिकेभ्यः अनन्तरम्। तस्याः आधिकारिकरूपेण गतसप्टेम्बरमासे रॉयल नेवी इत्यस्य प्रथमसमुद्रप्रभुस्य एड्मिरल् सर जार्ज ज़ाम्बेलास् इत्यस्य पत्नी अमाण्डा, लेडी ज़ाम्बेलास् इत्यनेन नामकरणं कृतम् । चोरी: ३९,००० तः अधिकाः ध्वनि-टाइल्स् आर्टफुल् इत्यस्य सोनार्-हस्ताक्षरं मुखमण्डपं कुर्वन्ति, अर्थात् सा समुद्रेषु स्खलनं करिष्यति, शिशु-डॉल्फिन-शिशुस्य अपेक्षया न्यून-कोलाहलेन हन्टरः - तथापि तस्याः सोनारः एतावत् शक्तिशाली अस्ति यत् ३,००० समुद्रीमाइलदूरात् जहाजान् ज्ञातुं शक्नोति - आङ्ग्लचैनलस्य न्यूयॉर्कस्य च दूरस्य समतुल्यम् महत् : ९७ मीटर् दीर्घं ७,४०० टन भारयुक्तं परमाणुसञ्चालितं आक्रमणं पनडुब्बी आर्टफुल् करदातृभ्यः £१billion अधिकं व्ययितवान् अस्ति । बीएई सिस्टम्स् इत्यस्य एस्टुट् कार्यक्रमनिदेशकः स्टुअर्ट गोडेन् अवदत् यत् 'आर्टफुल् इत्यस्य प्रारम्भः एस्टुट् कार्यक्रमे अन्यत् महत्त्वपूर्णं कदमम् अस्ति।' 'पूर्वानुभवानाम् आधारेण वयं तां बैरो-नगरे निर्मितस्य कस्यापि पनडुब्ब्याः निर्माणस्य उन्नततम-स्थितौ प्रक्षेपणं कर्तुं समर्थाः अस्मत् । एतेन अधुना तस्याः समुद्रं प्राप्तुं आवश्यकेषु परीक्षणेषु, आज्ञापनकार्यक्रमेषु च पूर्णतया एकाग्रतां प्राप्तुं शक्नुमः । 'एतादृशप्रमाणस्य पनडुब्ब्याः निर्माणभवनात् जलं प्रति स्थानान्तरणं अतीव आव्हानात्मकम् अस्ति।' इदं सम्बद्धस्य दलस्य अनुभवस्य सावधानीपूर्वकं योजनायाः च प्रमाणं यत् आर्टफुल् इदानीं स्वस्य कार्यक्रमस्य अग्रिमचरणस्य कृते सज्जा अस्ति। 'पनडुब्ब्याः सभागृहात् बहिः गत्वा प्रक्षेपणार्थं सज्जं भवितुं साक्षी भवितुं यथार्थतया प्रेरणादायकं भवति, आर्टफुल् इत्येतत् स्तरं प्राप्तुं ये सहस्राणि भागं गृहीतवन्तः तेषां कृते महत् गौरवस्य स्रोतः च अस्ति।' आर्टफुल् इदानीं . समुद्रपरीक्षणार्थं BAE Systems’ स्थलात् प्रस्थानपूर्वं तस्याः प्रणालीनां सुरक्षां कार्यक्षमतां च सिद्धयितुं जटिलपरीक्षाः। प्राकृतिकनिवासस्थानम् : आर्टफुल् कालमेव प्रथमवारं स्वस्य पादाङ्गुलीः आर्द्रं कृतवती, कम्ब्रिया-देशस्य बैरो-इन्-फरनेस्-नगरस्य डेवोन्शायर-डॉक्-हॉलतः २४ घण्टाः निर्गतवती अन्तिमपरीक्षाः : आर्टफुल् इदानीं समुद्रपरीक्षणार्थं BAE Systems इत्यस्य स्थलात् प्रस्थानपूर्वं स्वस्य प्रणालीनां सुरक्षां कार्यक्षमतां च सिद्धयितुं परीक्षणानाम् एकां श्रृङ्खलां करिष्यति रक्षामन्त्रालयस्य पनडुब्बीनिदेशकः रियर एड्मिरल् माइक वेरेहम् अवदत् यत् - 'अस्टुट् कार्यक्रमः वास्तविकं प्रगतिम् करोति तथा च जले प्लवमानायाः तृतीयस्य पनडुब्ब्याः दर्शनं एमओडी-उद्योगयोः परिश्रमस्य प्रतिबिम्बम् अस्ति। 'अस्याः पनडुब्ब्याः प्रक्षेपणेन सेवायां प्रवेशस्य एकं पदं समीपं गच्छति यत्र भविष्ये राजनौसेनायाः कृते प्रमुखक्षमताम्, पनडुब्बीसेवायाः अत्यावश्यकं घटकं च प्रदास्यति।' Astute कार्यक्रमस्य प्रमुखः ठेकेदारः BAE Systems इति यूके-देशस्य एकमात्रः परमाणुशक्तियुक्तानां पनडुब्बीनां डिजाइनरः निर्माता च अस्ति - अद्यत्वे विश्वस्य जटिलतमेषु अभियांत्रिकीकार्यक्रमेषु अन्यतमः एस्टुट् वर्गस्य प्रथमद्वयं पनडुब्बी – एच् एम एस एस्टुट्, एच् एम एस एम्बुश च – अधुना यूके रॉयल नेवी इत्यस्मै समर्पितं, शेषं पञ्च निर्माणस्य विभिन्नपदेषु सन्ति
"आर्टफुल् तस्याः भगिन्यः च अस्टुट् वर्गे शस्त्रभारस्य चोरीविषये च नूतनं मानकं निर्धारितवन्तः ." सा स्पीयरफिश हेवी टार्पीडो इत्यनेन टोमाहॉक् क्रूज् क्षेपणास्त्रैः च सज्जा भविष्यति | नूतना पनडुब्बी ध्वनिविरोधी टाइल्-इत्यनेन आच्छादिता अस्ति येन सा 'बेबी डॉल्फिन् इत्यस्मात् शान्ततरम्'" इति ।
ग्रीनटी शरीरे टेस्टोस्टेरोन् इत्यस्य स्तरं मास्कं कर्तुं साहाय्यं कर्तुं शक्नोति इति वैज्ञानिकाः वदन्ति। एकस्मिन् अध्ययने ज्ञातं यत् पेये निहिताः अर्काः, हार्मोनस्य सान्द्रतां ३० प्रतिशतं यावत् न्यूनीकृतवन्तः । ओलम्पिक डोपिंग अधिकारिणः अधुना . चिन्ता यत् क्रीडकाः मानक औषधपरीक्षाभ्यः टेस्टोस्टेरोन् इत्यस्य वर्धितं स्तरं गोपनार्थं चायस्य उपयोगं कर्तुं शक्नुवन्ति। एकस्मिन् अध्ययने ज्ञातं यत् हरितचायेन टेस्टोस्टेरोन् - द्रव्यस्य सान्द्रतां न्यूनीकर्तुं साहाय्यं कृतम् | टेस्टोस्टेरोन् इति क्रीडायां प्रयुक्तेषु प्राचीनतमेषु अवैध-स्टेरोन्-इत्येषु अन्यतमम् अस्ति, सामान्यतया मांसपेशीनिर्माणार्थं च अस्य उपयोगः भवति । विशेषज्ञाः वदन्ति यत् डोपिंग प्रयोजनार्थं टेस्टोस्टेरोन् सेवमानानां क्रीडकानां शरीरे सामान्यतया सामान्यापेक्षया २०० तः ३०० प्रतिशतं अधिकं भवति । अध्ययनस्य समये शोधकर्तारः हरितवर्णं योजितवन्तः । तथा श्वेतचायस्य अर्कं - अथवा कैटेचिन् - हार्मोनं प्रति कृत्वा तेषां सान्द्रतां प्रायः तृतीयांशं न्यूनीकरोति इति आविष्कृतम् । अद्यतनविसंगतिः अधुना अस्मिन् ग्रीष्मकालीनक्रीडायाः पूर्वं परीक्षणेषु परिवर्तनं जनयितुं शक्नोति। ओलिवियर रबिन्, विश्वस्य वैज्ञानिकनिदेशकः . एण्टी-डोपिंग एजेन्सी, अथवा वाडा इत्यनेन उक्तं यत् - 'इदं रोचकं यत् किमपि यथा . सामान्यं यथा चायस्य स्टेरॉयड् इत्यस्य उपरि महत्त्वपूर्णः प्रभावः भवितुम् अर्हति | रूपरेखा। 'अस्माकं स्टेरॉयड् समायोजितुं आवश्यकता भवेत् . (test) अस्मान् बहिष्कारं कर्तुं अनुमतिं ददाति यत् कश्चन परीक्षणः भोजनेन परिवर्तितः अस्ति वा . training or disease, before we can say that it's doping,' ओलम्पिक-धावकः बेन् जॉन्सन् १९९३ तमे वर्षे द्वितीयवारं औषधपरीक्षायां असफलः भूत्वा आजीवनं एथलेटिक्स-क्रीडायां प्रतिबन्धितः अभवत् अध्ययनं प्रयोगशालायां कृतम् अतः . वैज्ञानिकाः अवदन् यत् हरितचायस्य किं प्रभावः इति वक्तुं अतीव प्राक् अस्ति | मनुष्येषु अपि भवेत्, परन्तु तथैव परिणामाः . कृन्तक-अध्ययनेषु प्राप्तम् अस्ति । अन्ये खाद्यपदार्थाः पेयानि च, यथा मद्यपदार्थाः अपि परीक्षणपरिणामेषु भ्रमम् अकुर्वन् इति ज्ञायते तथा च वाडा-संस्थायाः अन्येषु सामान्यतया सेवितेषु पदार्थेषु यथा कैफीन-द्रव्येषु कठिनं नियन्त्रणं भवति 'तत्र . न कारणं चिन्तयितुं यत् वयं केवलं संयोगेन जगति एकमेव भोजनं चिनोमः | तत् एतत् करोति,' इति किङ्ग्स्टन् विश्वविद्यालयस्य डेक्लान् नॉटन् अवदत्, यः . पत्रिकायां निष्कर्षान् प्रकाशितवान्, . स्टेरॉयड। पेन्सिल्वेनिया राज्यविश्वविद्यालयस्य डोपिंगविशेषज्ञः चार्ल्स येसालिस् इत्यनेन उक्तं यत् अधिकारिणः शीघ्रं प्रतिक्रियां दातुं प्रवृत्ताः सन्ति। 'क्रीडकाः . चिकित्सापरीक्षाणां प्रतीक्षां न करिष्यति' इति सः अवदत्। 'अहं शर्तं स्थापयामि यत् सन्ति . पूर्वमेव तत्र बहिः बहवः क्रीडकाः हरितचायस्य भारं पिबन्ति,' सः . योजितवान् । तथापि केचन विशेषज्ञाः सीमितप्रभावाः अवदन् | अवैधमादकद्रव्याणां प्रयोगस्य मुखौटं कृत्वा हरितचाय इत्यादीनां खाद्यानां कृते अतीव लघुः स्यात् | डोपिंग क्रीडकानां सहायतार्थम्। 'भवता सम्भवतः . चाय निरन्तरं किमपि निरन्तरं किन्तु लघु प्रभावं प्राप्तुं,' इति एण्ड्रयू अवदत् . किक्मैन्, औषधनियन्त्रणकेन्द्रे अनुसन्धानविकासप्रमुखः . किङ्ग्स् कॉलेज् लण्डन्, यत् . आगामिनि ओलम्पिकक्रीडा। 'इदम्‌ । अतीव मूर्खः क्रीडकः भविष्यति यः . टेस्टोस्टेरोन् इति औषधं ताडयितुं श्वेतचायं वा हरितचायं वा पिबितुं शक्नोति इति मन्यते | परीक्षणम्' इति सः अवदत् । 'अहं च व्यक्तिगतरूपेण नवचषकाणि . दौडदिने चायः।' एसेक्स-नगरस्य हार्लो-नगरे नूतना सुविधा अस्ति यत्र एथलीट्-नमूनानां परीक्षणं भविष्यति . अध्ययनेन ज्ञातं यत् चायेन टेस्टोस्टेरोन् - सान्द्रतां मुखमण्डनं कर्तुं शक्यते |
"अर्काः टेस्टोस्टेरोन्-सान्द्रतां ३०% पर्यन्तं न्यूनीकर्तुं दर्शिताः ." विश्वस्य वैज्ञानिकनिदेशकः . एण्टी डोपिंग एजेन्सी परिवर्तनं आवश्यकं भवितुम् अर्हति इति वदति ."
मशाल-रिले क्षेत्रेण गच्छति स्म तदा समर्थनस्य प्रदर्शनं भवितुं अभिप्रेतम् आसीत् । परन्तु एकः एस्टेट् एजेण्टः यः प्रसिद्धपञ्चवलयरूपेण हुला-हूप्स्-इत्यस्य उपयोगेन उत्सवपूर्णं ओलम्पिक-प्रदर्शनं निर्मितवान्, सः क्रीडा-आयोजकैः तत् अवतारयितुं आदेशः दत्तः – यदि न करोति तर्हि कानूनी-कार्याणि करिष्यामि इति धमकी अपि दत्ता |. डेवोन्-नगरस्य ब्राउन्टन-नगरस्य वेबर्स्-एस्टेट्-एजेण्ट्-इत्यस्य कर्मचारिणः एकं प्रदर्शनं निर्मितवन्तः यत्र रिले-ग्रामेण गच्छन् ‘आत्मना सह सम्मिलितुं’ सायकिल-चालकस्य क्रिस होयस्य कट-आउट्-इत्येतत् वलयः, ध्वजाः, प्रतिकृति-मशालः, कट-आउट् च दृश्यन्ते उत्सवप्रदर्शनम् : वेबर्स् एस्टेट् एजेण्ट्स् इत्यस्मै स्वस्य समर्थकं ओलम्पिकप्रदर्शनं अधः नेतुम् आदेशः दत्तः आसीत् . ओलम्पिक - अधिकारिभिः अनधिकृताः इति गण्यन्ते स्म आक्षेपार्हैः हुपैः सह कोलिन् थोर्न् | ततः शीघ्रमेव ओलम्पिकक्रीडायाः लण्डन्-नगरस्य आयोजनसमित्या वेबर-जनाः ओलम्पिक-सम्बद्धानि सामग्रीनि अवतारयन्तु इति आग्रहं कृत्वा लिखितवती – अथवा कानूनी-कार्याणां सामनां कुर्वन्तु । तत्र उक्तं यत् अनुमतिं विना वलयस्य प्रदर्शनेन प्रायोजकसौदानां उल्लङ्घनं भवति। प्रबन्धकः कोलिन् थोर्न् अवदत् यत् - 'कानूनीकार्याणां धमकीकृतं पत्रं प्राप्तुं कृपणम् अस्ति।' एतत् एकस्य पुष्पविक्रेतुः चेतावनी दत्तस्य अनन्तरं भवति यत् तस्याः ओलम्पिक-वलय-प्रदर्शनेन तस्याः विरुद्धं मुकदमाः कर्तुं शक्यन्ते, यदा तु गतसप्ताहे ८१ वर्षीयायाः चर्चतः पुतलीं निष्कासितव्यम् आसीत् sale यतः तस्य बुनाई परिधानं प्रतीकं धारयति स्म। श्री थोर्न् इत्यस्मै कथितं यत् स्वस्य लघु एस्टेट् एजेण्ट् इत्यस्मिन् अनुमतिं विना वलयस्य प्रदर्शनेन ओलम्पिक प्रायोजकत्वसौदानां उल्लङ्घनम् अभवत् |
"कोलिन् थोर्न् कानूनी कार्रवाईयाः धमकी दत्तवान् यावत् सः हुप्ड् रिंग डिस्प्ले न नयति ." एस्टेट एजेण्टः कानूनी कार्रवाईयाः धमकी दत्तं पत्रं 'करुणम्'" इति ब्राण्ड् करोति।
"Toy Story इत्यस्य लेखकाः लोकप्रियस्य Facebook-क्रीडायाः FarmVille इत्यस्य आधारेण निर्मितं चलच्चित्रं लेखितुं वार्तायां सन्ति इति कथ्यते।" एलेक् सोकोलोवः, जोएल कोहेन् च IGN इत्यनेन सह साक्षात्कारे अवदन् यत् ते Zynga इत्यनेन सह कम्पनीयाः एकस्य लोकप्रियस्य क्रीडायाः आधारेण निर्मितस्य चलच्चित्रस्य निर्माणं कुर्वन्ति, ""अद्यापि तस्मिन् मोर्चे वास्तवतः अधिकं वक्तुं न शक्यते, परन्तु 'Old MacDonald ' कारखानम् नासीत्, यदि भवान् अस्माकं भ्रमणं प्राप्नोति।"" वयं प्राप्नुमः : चलचित्रस्य निर्माणं सुपर जोखिमपूर्णम् अस्ति। नूतनानि एप्स्, वेबसाइट् च प्रारम्भं कर्तुं विपरीतम्, चलच्चित्रं हिट् इत्यस्य अस्पष्टाशायां विशालः अग्रिमनिवेशः अस्ति । अतः पूर्वमेव लोकप्रियं किमपि पुनः निर्मातुं प्रवृत्तिः। अथवा लोकप्रियजालस्थलेषु, एप्स्, टेक् व्यक्तित्वेषु च आधारितस्य चलच्चित्रस्य उफानम्। फेसबुक् चलच्चित्रम्। स्टीव जॉब्स् चलच्चित्रम् (संभवतः)। द एङ्ग्री बर्ड्स् चलच्चित्रम्। यदा भवन्तः पूर्वमेव दशकोटिप्रशंसकैः सह किमपि वस्तुनः अधिकारं क्रेतुं शक्नुवन्ति तदा किमर्थं नूतनस्य अवसरं गृह्णन्ति? तथापि FarmVille चलच्चित्रं कीदृशं दृश्यते? न संशयः यत् एतत् सङ्गणक-एनिमेटेड् विशेषता (3D इत्यत्र, अवश्यं!) भविष्यति यत्र फेसबुक-क्रीडायाः चित्राणि विषयाणि च समाविष्टानि सन्ति । परन्तु FarmVille इति एकः क्रीडा यस्मिन् भवन्तः सस्यानां पालनं कुर्वन्ति। किं तत् किञ्चित् ... नीरसं भविष्यति ? तथा च यदा दशकोटिजनानाम् कृते FarmVille व्यसनं जनयति तदा तेषां जनानां मित्राणां कृते (अर्थात् अस्माकं!) वस्तुतः एतत् एकप्रकारस्य उपद्रवम् अस्ति। किं FarmVille-चलच्चित्रं दीप्तिमत्समीक्षया सह मिलति वा - अधिकसंभावना - अस्माकं ये अस्माकं FarmVille-क्रीडां कुर्वतां मित्राणां ज्ञातिजनानाञ्च व्यसनं अनिच्छया सहन्ते तेषां श्रव्यनिःश्वासः? तथा च किं समीक्षकाः किमपि भवितुम् अर्हन्ति किन्तु, अस्तु, सफलं गेमिंग-मताधिकारं समानरूपेण लोकप्रियं चलच्चित्रं परिणतुं अस्य निन्दनीयस्य प्रयासस्य आलोचकाः? आह, परन्तु एतेषु प्रारम्भिकेषु चरणेषु बहु किमपि भवितुम् अर्हति — शत-अङ्केषु एकः चलच्चित्रस्य निर्माणे प्रवेशं निवारयितुं शक्नोति । न वक्तव्यं यत् FarmVille इत्येतत् अधुना सर्वाधिकं लोकप्रियं फेसबुक-क्रीडा नास्ति, येन चलच्चित्रस्य सम्भाव्यदर्शकाः न्यूनीकृताः । अथवा कदाचित् अहं घोरः गलतः सिद्धः भविष्यामि। किन्तु फेसबुक-कथायाः आधारेण निर्मितं निश्चितं चलच्चित्रम् अस्मिन् वर्षे ३ आस्कर-पुरस्कारं गृहं नीतवान् । PS. तेषां चलच्चित्रस्टूडियोषु अनुसरणं कर्तुं चिन्तयन्तः, Zynga दयालुः अभवत् यत् सः स्वस्य शीर्ष-प्रदर्शन-क्रीडाः - अपि च केचन रोचकाः आँकडा: - अस्मिन् वर्षे पूर्वं स्वस्य IPO-दाखिले सूचीकृतवान्: ||||| आगामिक्रीडायां स्काईलैण्डर्स् स्पाइरोस् एडवेञ्चर्स् इत्यस्य कार्यस्य विषये साक्षात्कारे टॉय स्टोरी लेखकौ एलेक् सोकोलोव्, जोएल कोहेन् च प्रकटितवन्तौ यत् ते सम्प्रति फार्मविले आधारितं चलच्चित्रं लेखितुं वार्तायां सन्ति। IGN इत्यनेन सह वदन् युगलं सम्प्रति कार्यं कुर्वन्ति परियोजनानां विषये पृष्टे सति निम्नलिखितम् अवदत्। ""अतः, आम्, वयं चलचित्रलेखनं निरन्तरं करिष्यामः। वयं कतिपयेषु नूतनेषु अतीव रोमाञ्चकारीषु अवसरेषु अपि कार्यं कुर्मः। वयं Zynga इत्यनेन सह तेषां एकेन ब्राण्ड् इत्यनेन सह किमपि कर्तुं वार्तालापं कुर्मः। तस्मिन् मोर्चे अद्यापि अधिकं वक्तुं न शक्नोमि, परन्तु 'ओल्ड मैकडोनाल्ड्' इत्यस्य कारखाना नासीत्, यदि भवान् अस्माकं भ्रमणं प्राप्नोति।"" पूर्वं अफवाः Zynga Mafia Wars चलच्चित्रे कार्यं कुर्वन् इति विषये अटकाः उत्पन्नाः , परन्तु Farmville चलच्चित्रं कदापि न प्रकाशितम्।परियोजनायाः औपचारिकरूपेण घोषणा न कृता। यदा सम्पर्कः कृतः तदा Zynga इत्यनेन टिप्पणीं कर्तुं न अस्वीकृतम्।Sokolow and Cohen इत्यनेन सह अस्माकं पूर्णसाक्षात्काराय श्वः IGN अवश्यं पश्यन्तु। |||||"
यदि भवान् FarmVille व्यसनिनः सह सामना कुर्वतां जनानां सैन्यदलानां मध्ये अस्ति, तर्हि, मानवतायाः उपरि नूतनस्य आक्रमणस्य सज्जतां कुरुत: Toy Story इत्यस्य पृष्ठतः लेखकाः IGN इत्यस्मै कथयन्ति यत् ते FarmVille इत्यस्य बृहत् पर्दायां आनेतुं videogame विशालकाय Zynga इत्यनेन सह कार्यं कुर्वन्ति: "वयं 're in conversations with Zynga to do something with one of their brands. वास्तवतः तस्मिन् मोर्चे अद्यापि अधिकं वक्तुं न शक्नोमि, परन्तु 'ओल्ड मैकडोनाल्ड्' इत्यस्य कारखाना नासीत्, यदि भवान् अस्माकं भ्रमणं प्राप्नोति। यत् Mashable इत्यस्य Pete Cashmore इत्यस्मै "Please Lord, Save Us From the FarmVille Movie" इति शीर्षकेण एकं पोस्ट् लेखितुं प्रेरयति: "तथापि FarmVille चलच्चित्रं कीदृशं दृश्यते? निःसंदेहं एतत् सङ्गणक-एनिमेटेड् विशेषता (3D मध्ये, of course!) फेसबुक-क्रीडायाः चित्राणि विषयाणि च समावेशयन्।किन्तु FarmVille एकः क्रीडा अस्ति यस्मिन् भवन्तः सस्यानां प्रवृत्तिं कुर्वन्ति।किं तत् किञ्चित् ... नीरसं भविष्यति?तथा च यदा दशकोटिजनानाम् कृते, FarmVille एकः व्यसनपूर्णः लीला अस्ति, कृते तेषां जनानां मित्राणि (अर्थात् अस्माकं!) वस्तुतः एतत् एकप्रकारं उपद्रवम् अस्ति।"
पीच्स् गेल्डोफ् इत्यस्याः स्वर्गीयायाः मातुः एकः मित्रः दावान् अकरोत् यत् सा स्वस्य मादकद्रव्यस्य दुरुपयोगस्य विषये युवा मॉडलस्य सम्मुखीकरणाय निराशतया प्रयतते स्म, यदा तु तस्याः हेरोइन् व्यसनस्य विषये ज्ञाताः मित्राणि 'अन्धनेत्राणि कृतवन्तः'। पाउला येट्स् इत्यस्याः पूर्वप्रचारिका गेरी आगर् इत्यस्याः कथनमस्ति यत् सा षड् वर्षाणि पूर्वं पीच्स् इत्यस्मै सम्पर्कं कृतवती यत् तस्याः मातुः समानं भाग्यं निवारयितुं प्रयत्नः कृतः यत् पीच्स् इत्यस्य ११ वर्षीयायाः आकस्मिकतया हेरोइन् इत्यस्य अतिमात्रायाः कारणेन मृता।किन्तु सा अवदत् यत् पीच्स्, द्वयोः बालकयोः माता, तस्याः परितः जनाः 'किमपि न उक्तवन्तः' इति अनन्तरं दुःखं प्राप्नोत् - २५ वर्षीयायाः पुनरावृत्तिः अभवत् अपि । विडियो कृते अधः स्क्रॉल कुर्वन्तु . पीच्स् गेल्डोफ् इत्यस्याः तस्याः स्वर्गीयायाः मातुः पाउला येट्स् इत्यस्य च परिवारस्य मित्रं कथयति यत् कथं सा २५ वर्षीयायाः तस्याः मादकद्रव्यस्य प्रयोगस्य विषये सम्मुखीभवितुं प्रयतते स्म यतः अन्ये तस्याः हेरोइन्-अभ्यासं प्रति 'अन्धनेत्राणि' कृतवन्तः |. एतत् चित्रं यत् पीच्स् इत्यनेन स्वस्य मृत्योः घण्टाभिः पूर्वं स्थापितं, तत्र २००० तमे वर्षे आकस्मिकतया हेरोइन्-अतिमात्रायाः कारणेन मृता पाउला येट्स् इत्यस्याः पीच्स् इत्यनेन सह युवतीरूपेण दृश्यते । गेरी अगरः अवदत् - 'मया तस्याः माता मम परममित्रं च हेरोइन्-इत्यनेन नष्टं कृतम् आसीत् तथा च अहं पीच्स्-इत्यस्य हानिम् न इच्छामि स्म' सा ग्राजिया-पत्रिकायाः समीपे अवदत् यत् 'अहं जानामि यत् सा वर्षाणां पूर्वं हेरोइन्-इत्यनेन सह विपत्तौ अस्ति, अहं च तस्याः विषये सम्मुखीभवितुं प्रयतितवान् इदम्‌। 'तस्याः परितः एतावन्तः जनाः तस्य विषये जानन्ति स्म किन्तु किमपि न अवदन्।' परन्तु मया तस्याः मातरं मम परममित्रं च हेरोइन्-इत्यनेन नष्टं कृतम् आसीत्, अहं पीच्स्-इत्यस्य हानिः न कर्तुम् इच्छामि स्म।' लेखिका अवदत् यत् सा २००८ तमे वर्षे पीच्स् इत्यस्मै पत्रं लिखितवती यत् सा औषधानि दुग्धविच्छेदनं कर्तुं प्रोत्साहयति स्म, परन्तु पुनः कदापि तस्याः वचनं न श्रुतवती इति । पाउला येट्स् इत्यस्य पूर्वप्रचारिका गेरी अगर इत्यस्याः कथनमस्ति यत् सा २००८ तमे वर्षे पीच्स् इत्यस्मै पत्रं लिखितवती परन्तु पुनः तस्याः वचनं न श्रुतवती . सा अवदत् यत् सा आशास्ति यत् पीच्स् इत्यस्याः पुत्रद्वयं - अस्तला, द्वौ, फेद्रा, एकः च - प्राप्त्वा हिताय परिवर्तनं भविष्यति परन्तु सा शीघ्रमेव पुनरावृत्तिम् अवाप्तवती इति। सा पत्रिकायाः समक्षं अवदत् यत् पीच्स् इत्यस्य मृत्युः 'घोरः अपव्ययः' अभवत्, यथा मिस् येट्स् इत्यस्याः विषये । सुश्री अगरः पूर्वं दैनिकमेलपत्रिकायाः समीपे अवदत् यत् कथं १९९६ तमे वर्षे स्मार्टीस्-पेटिकायां स्वशय्यायाः अधः अफीमं प्राप्य मिस् येट्स् इत्यस्याः मादकद्रव्यस्य आदतेः विषये सीटीं फूत्कृतवती। अपर्याप्तसाक्ष्यस्य कारणेन जासूसाः मिस् येट्स् इत्यस्य विरुद्धं मुकदमान् न कृतवन्तः । सा पत्राय अवदत् यत् ‘यदा पौला औषधं सेवते स्म तदा सा अन्यः व्यक्तिः अभवत्, वास्तवतः पिशाचजीवः अभवत् । ‘अहं न मन्ये कोऽपि यथार्थतया अवगच्छति यत् तस्मिन् कुटुम्बे जीवनं कीदृशम् आसीत् तथा च पीच्स् तस्य दुष्टतमं प्राप्तवान् । सा दरिद्रा बालिका किं व्यतीतवती इति वर्णयितुं अपि न शक्नोमि ।' पीच्स् इत्यस्याः पतिना थोमस कोहेन् इत्यनेन एप्रिलमासे केन्ट्-नगरस्य व्रोथम्-नगरे १ मिलियन-पाउण्ड्-रूप्यकाणां गृहे मृतः दृश्यते स्म । स्वस्य मृत्योः कतिपयेषु घण्टेषु पूर्वमेव सा सामाजिकसंजालस्थले इन्स्टाग्रामे स्वस्य मातुः च चित्रं स्थापितवती, तत्र 'अहं मम मम् च' इति शीर्षकं योजितवती ।मिस् येट्स् २००० तमे वर्षे ४१ वर्षीयायाः मृता ।पीच्स् इत्यस्य अन्वेषणे मृत्युः, न्यायालयेन हेरोइन्-इत्यस्य स्तम्भः श्रुतः, दग्धचम्मचः, प्रायः ८० सिरिन्जः च परिवारस्य देशस्य गृहे विकीर्णाः आसन् । सुश्री आगरः अवदत् यत् सा आशास्ति यत् पीच्स् तस्याः प्राप्तेः अनन्तरं हिताय परिवर्तते इति | द्वौ पुत्रौ फेद्रा अस्तला च किन्तु सा शीघ्रमेव पुनरावृत्तिः अभवत् इति | भर्त्रा थोमस कोहेन् इत्यनेन सह चित्रिता पीच्स् औषधात् दुग्धविच्छेदनं कर्तुं समर्था आसीत् किन्तु फेब्रुवरीमासे पुनः रोगः अभवत् । नॉर्थवेस्ट् केन्ट् कोरोनर रोजर् हैच् इत्यनेन उक्तं यत् कदाचित् दूरदर्शनप्रस्तोता, मॉडल्, पत्रकारा च मादकद्रव्याणां दुग्धविच्छेदनं कर्तुं प्रयतमाना आसीत्, तस्याः मृत्योः पञ्चमासाः पूर्वं स्वच्छा आसीत्। सा वर्षत्रयं यावत् व्यसनेन सह युद्धं कृतवती, हेरोइन् विकल्पमेथाडोन् इति औषधं सेवित्वा परामर्शं च कुर्वती आसीत् । 'तस्याः परितः एतावन्तः जनाः तस्य विषये जानन्ति स्म किन्तु किमपि न वदन्ति स्म' Gerry Agar . २०१३ तमस्य वर्षस्य नवम्बरमासे औषधपरीक्षायां सा स्वच्छा इति ज्ञातम्, कोहेन् महोदयः तस्याः आदतं पराजितवती इति विश्वासं कृतवान् । परन्तु कोहेन् महोदयः २४ वर्षीयः संगीतकारः अन्वेषणाय अवदत् यत् सा फेब्रुवरीमासे पुनरावृत्तिम् अवाप्तवती, सा च मञ्चे हेरोइन् निगूहति स्म। यदा सः तस्याः तस्य विषये सम्मुखीकृतवान् तदा सा . मञ्चे निगूढं एकं स्तम्भं पुनः प्राप्य दर्शयितुं शौचालयात् अधः प्रक्षालितवती | सा त्यक्तुं गम्भीरा आसीत्। परन्तु सा आदतं भङ्गयितुं असफलतां प्राप्तवती । श्री हैच् इत्यनेन उक्तं यत् पीच्स् इत्यस्य मृत्युः पुनरावृत्तिः सर्वथा इतिहासः नास्ति, मिस् येट्स् इत्यस्याः मृत्योः विषये, यतः मिस् गेल्डोफ् इत्यनेन प्रयत्नः कृतः आसीत् व्यसनं भङ्गयित्वा औषधं प्रति प्रत्यागतवती आसीत् कारणैः कोऽपि न | कदापि ज्ञास्यति स्म। तस्याः रक्ते प्रतिलीटरं 3mg डायमोर्फिन् इति हेरोइन् इत्यस्य रसायनिकं नाम आसीत् । तस्याः मातुः मृत्योः समये ०.३mg आसीत् ।
"गेरी अगर इत्यनेन अन्येषां उपरि आरोपः कृतः यत् ते पीच्स् इत्यस्य नायिका-अभ्यासं प्रति 'अन्धनेत्राणि' कृतवन्तः ." पाउला येट्स् इत्यस्य पूर्वप्रचारिका आगर् महोदया अवदत् यत् सा २००८ तमे वर्षे पीच्स् इत्यस्मै पत्रं लिखितवती । सा अवदत्- 'मया मम परममित्रं हेरोइन्-इत्यनेन नष्टम्, अहं च पीच्स्-इत्यस्य हानिः न कर्तुम् इच्छामि स्म' इति। २५ वर्षीयः अस्मिन् वर्षे एप्रिलमासे केन्ट्-नगरस्य व्रोथम्-नगरे गृहे मृतः अभवत् । गतसप्ताहस्य अन्वेषणेन श्रुतं यत् द्वयोः बालकयोः माता स्वमृत्युपूर्वं हेरोइन् सेवनं कृतवती आसीत् . पीच्स् इत्यस्य माता मिस् येट्स् ४१ वर्षीयायाः अतिमात्रायाः कारणेन मृता, यदा पीच्स् ११ वर्षीयः आसीत् ।
७१ वर्षीयः सिल्ला ब्ल्याक्, यः अतिदीर्घकालं जीवितुं न इच्छति इति स्वीकृत्य इउथैनेशिया-विमर्शे सम्मिलितवती अस्ति . गतरात्रौ टी.वी. ‘अहम् अद्यापि तथैव चिन्तयामि’ इति ७१ वर्षीयः ब्लाइण्ड् डेट्-प्रस्तोता दैनिक-दर्पण-पत्रिकायाः समीपे अवदत् । ‘यदि वस्तूनि पतितुं आरब्धानि सन्ति – यथा श्रवणशक्तिः – मम च प्रातःकाले ट्विङ्ग्स् भवति तर्हि अहं तत् मन्ये एव।’ तस्याः स्वकीया माता प्रगतिशील-अस्थि-रोगेण अस्थि-रोगेण पीडिता मन्दं कष्टप्रदं च अन्तं सहते स्म ‘सा एकदा मां अवदत्, “अहं मृत्यवे प्रयतमानोऽस्मि किन्तु न शक्नोमि”, अहो देव हृदयविदारकम् आसीत् । मस्तिष्कं महत् आसीत् किन्तु शरीरं न आसीत्’ इति सा अवदत् । ‘अन्ततः यदा सा मृता तदा सा ८४ वर्षीयः आसीत्, तदा सः उत्तमः अनुभवः नासीत् । तदेव मम मनसि एतादृशं भावः अभवत् इति मन्ये । 'मम बृहत्तमं भयं तथैव गच्छति यदा अहं मम शरीरं नियन्त्रयितुं न शक्नोमि।' तथापि त्रयाणां बालकानां माता, यस्याः पौत्रद्वयम् अपि अस्ति, सा अवदत् यत् यद्यपि सा स्विट्ज़र्ल्याण्ड्देशस्य डिग्निटास् इत्यादिभिः चिकित्सालयैः सह सहमतवती, यत्र जनाः स्वस्य समाप्तिम् कर्तुं शक्नुवन्ति स्वजीवनं, सा विषयान् स्वहस्ते ग्रहीतुं योजनां न कृतवती। सा अपि अवदत्- ‘अहं दिग्निटास् इत्यनेन सह सहमतः, परन्तु मां मारयति इति विषं प्रदातुं अहं न शक्तवती । अहं जानामि यत् अहं आत्महत्यां कर्तुं न शक्तवान् । अहं अतिशयेन कायरः, अहं कर्तुं न शक्तवान् । I’d rather somebody make that decision for me.’ १९८५ तः २००३ पर्यन्तं Blind Date इति कार्यक्रमं प्रस्तुत्य प्रसिद्धा मिस् ब्ल्याक् आधिकारिकतया निवृत्ता न अभवत् किन्तु टीवी-प्रदर्शनं दुर्लभतया एव करोति सा बीबीसी-सिटकॉम्-इत्यस्मिन् चैट्-शो-आयोजक-पॉल-ओ’ग्रेडी-इत्यनेन सह अभिनयं कर्तुं युक्ता आसीत् किन्तु सा दीर्घकालं यावत् चलचित्र-निर्माण-घण्टां सहितुं असमर्था भविष्यति इति चिन्तायाः मध्यं परियोजनां कुठारीकृतवती मिस् ब्ल्याक् ५० वर्षाणाम् अधिककालपूर्वं गायिकारूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती, षष्टिदशकेषु सप्तदशकेषु च शीर्षदशहिट्-गीतानां क्रमः आसीत् । मिस् ब्ल्याक्, अत्र चित्रिता 2003 तमे वर्षे ब्लाण्ड् डेट् इत्यत्र अन्तिमवारं उपस्थितिम् अकरोत् सा आधिकारिकतया निवृत्ता न अभवत् किन्तु टीवी-प्रदर्शनं दुर्लभतया करोति . हास्य-अभिनेत्रीरूपेण अल्पकालं यावत् कार्यं कृत्वा १९८० तमे दशके सा टीवी-प्रस्तोता अभवत् । १९९९ तमे वर्षे कर्करोगेण मृतः तस्याः पतिः बॉबी विलिसः तस्याः कार्यक्षेत्रस्य अधिकांशं प्रबन्धकः आसीत् । रविवासरे सा मनोरञ्जने स्वस्य उत्कृष्टं योगदानं स्वीकृत्य टीवी बाफ्टा विशेषपुरस्कारं संग्रहयिष्यति। सा पुरस्कारं आयोजने - आधिकारिकतया आर्किवा ब्रिटिश एकेडमी दूरदर्शनपुरस्कारः इति उच्यते - मे १८ दिनाङ्के लण्डन्नगरस्य थिएटर् रॉयल, ड्रुरी लेन् इत्यत्र पुरस्कारं प्राप्स्यति तथा च बीबीसी१ इत्यनेन अपि प्रसारितं भविष्यति। तस्याः जीवनस्य नूतनस्य बायोपिक् इत्यनेन सह सङ्गच्छते, यस्मिन् अभिनेत्री शेरिडन् स्मिथः अभिनयति । जेफ् पोप् इत्यस्य आईटीवी-नाटकं ‘१९६० तमे दशके लिवरपूल्-नगरस्य सारं गृह्णीयात्’ । रिङ्गो स्टार इत्यनेन सह ब्ल्याक् इत्यस्य मैत्री कथं तां बीटल्स्-क्लबस्य प्रबन्धकस्य ब्रायन एप्स्टीन्-इत्यस्य निर्माता च जार्ज-मार्टिन्-इत्यस्य च समीपं नीतवती इति विषये अपि केन्द्रीभूता भविष्यति ।
"७१ वर्षीयः टी.वी. कथयति यत् तस्याः सर्वाधिकं भयं तस्याः स्वास्थ्यस्य शरीरस्य च नियन्त्रणं नष्टं भवति | त्रयाणां बालकानां माता यत्र जनाः स्वजीवनस्य समाप्तिम् कर्तुं शक्नुवन्ति तत्र चिकित्सालयेषु सहमतः अस्ति | मनोरञ्जने योगदानार्थं रविवासरे विशेषं बाफ्टा पुरस्कारं प्राप्स्यति ."
अमेरिकन-इतिहासस्य एकं प्रसिद्धं चित्रं यत् गृहं प्रेरितवान् तत् गृहं शीघ्रमेव किरायेदारस्य अन्वेषणं कर्तुं शक्नोति । यदि भवान् एल्डन्, आयोवा (जनसंख्या ९००) इत्यत्र शान्तजीवनं जीवितुं उत्सुकः अस्ति तथा च प्रतिमासं केवलं २५० डॉलरं यावत् भवति तर्हि ग्राण्ट् वुड् इत्यस्य १९३० तमे वर्षे निर्मितस्य कृतिः अमेरिकनगोथिक् इत्यस्मिन् प्रदर्शितं गृहं भवतः कृते गृहं भवितुम् अर्हति पिचफोर्कः तु न समाविष्टः भविष्यति। परिचितं दृश्यते वा ? ग्राण्ट् वुड् इत्यस्य १९३० तमे वर्षे निर्मितस्य अमेरिकनगोथिक् इत्यस्य कृतिस्य पृष्ठभूमिं कृतवान् गृहम् अधुना सोमवासरपर्यन्तं किरायेदारं विना अस्ति । अमेरिकनप्रियः: कथञ्चित् समानरूपेण स्थिरं, हास्यं, अशान्तं च चित्रकला सर्वकालिकस्य सर्वाधिकविडम्बितकलाकृतीषु अन्यतमं जातम् पृथक्कृतः : गृहं एल्डन्, आयोवा, ९०० जनानां नगरे अस्ति । वस्तुतः आयोवा-राज्यस्य ऐतिहासिक-सङ्घः अद्यापि निर्णयं न कृतवान् यत् चतुर्वर्षेभ्यः किरायेदारेण बेथ-हावर्ड-महोदयेन बहिः गतः ततः परं १८८२ तमे वर्षे निर्मितं ७०० वर्गफुटपरिमितं गृहं पुनः भाडेन दातुं तेषां अभिप्रायः अस्ति वा इति 'पर्यटनस्थले कियत्कालं यावत् जीवितुं शक्यते इति सीमाविधानं भवितुमर्हति' इति सा मंगलवासरे डेस् मोइन्स् रजिस्टर् इत्यस्मै विनोदं कृतवती। सोमवासरे बेथ हावर्डस्य गृहे अन्तिमः दिवसः आसीत्.. तथा च को जानाति, भवान् गृहात् कलात्मकप्रेरणां प्राप्नुयात्, यथा वुड् कृतवान् तथा च यथा हावर्डः तदनन्तरं कृतवान्। वुड् आयोवा-नगरस्य चित्रकारः आसीत् यः क्षेत्रं गच्छन् गृहं दृष्टवान् । सः १९३० तमे वर्षे स्वपुत्र्याः पार्श्वे पिचफोर्कं धारयन् कृषकस्य चित्रस्य पृष्ठभूमिरूपेण तस्य उपयोगं कृतवान् । सः पुरुषः वस्तुतः वुड् इत्यस्य दन्तचिकित्सकः आसीत्, 'पत्नी' च कलाकारस्य भगिनी नान् आसीत् । तथा च यद्यपि सम्पूर्णतया अकाल्पनिकं न भवति तथापि हास्यरूपेण अशान्तं चित्रं सम्भवतः अमेरिकायाः अद्यपर्यन्तं सर्वाधिकं विडम्बनात्मकं चित्रम् अस्ति। एतावत् यत् केवलं पृष्ठभूमितः स्थितं गृहं पर्यटनस्थलं जातम् । न्यूनातिन्यूनं प्रारम्भे तत् हावर्डं न बाधितवान् । सा किराया रोचते स्म, उपद्रवस्य रबरनेकरस्य पूर्तिं कर्तुं कृत्रिमरूपेण न्यूनं कृतवती, ४८ वर्षे विधवा भूत्वा नूतनतया आरम्भं कर्तुं स्थानं इच्छति स्म, सा प्रेरिता अभवत् ततः केचन, प्रभावशालिनः पेस्ट्रीणां कृते 'पाई लेडी' इति नाम्ना प्रसिद्धा अभवत् सा ऐतिहासिकगृहस्य पाकशालायां मथितवती। सा लोकप्रियं पाई ब्लोग् अपि आरब्धवती । पर्यटनस्थलं गृहम् अपि अस्ति: बेथ हावर्ड नामिका महिला चतुर्वर्षं यावत् गृहे निवसति स्म, परन्तु सोमवासरे बहिः गता . केवलं नियमितं गृहं...प्रायः: हावर्डः प्रायः सर्वदा खिडकयः आच्छादिताः एव स्थापयितव्याः आसन् यत् peeping-tom पर्यटकाः परिहरन्ति स्म . पाई लेडी: हावर्डः प्रसिद्धस्य गृहस्य पाकशालायां सहस्राणि पाई पचति स्म, नाम च कृतवान्, अपि च सर्वाधिकविक्रयितपाकपुस्तकं लिखितवान्, तत्र निवसन् होमी : हावर्डः १८८२ तमे वर्षे गृहे निवसति स्म तदा पाईनिर्माता, पाकपुस्तकलेखिका, जनवक्ता च इति नामकरणं कर्तुं समर्था अभवत् । गृहे स्थित्वा सा सर्वाधिकविक्रयितपाकपुस्तकमपि लिखितवती । परन्तु सा इदानीं हरिततरचरणस्थानेषु गता, राज्यस्य समानग्रामीणभागे गोदृश्ययुक्तं कक्षं, पुस्तकं लिखितुं सा वदति यत् 'तहखाने सर्पैः सह कृतिचित्रे जीवनस्य दुर्घटनानां संस्मरणम्' भविष्यति .' इति । इदानीं समाजस्य ऐतिहासिकस्थलप्रशासकः जेरोम थॉम्पसनः अवदत् यत् अग्रे किं कर्तव्यमिति समूहः स्वविकल्पानां तौलनं कुर्वन् अस्ति। ते पुनः भाडेन दातुं शक्नुवन्ति अथवा ते कलाकार-निवास-कार्यक्रमं प्रदातुं शक्नुवन्ति। ते पार्श्वे स्थितस्य आगन्तुककेन्द्रस्य अपि उपयोगं कर्तुं शक्नुवन्ति, यत् नगरेण, प्रान्तेन च चालितं भवति । अमेरिकन पाई : हावर्डः (पिचफोर्केन सह) ४८ वर्षे विधवा भूत्वा गृहं प्रविष्टवती ।सा तत्र चतुर्वर्षं यावत् निवसति स्म, अधुना मित्रस्य कृषिक्षेत्रं गता, यत्र सा गृहे स्वसमयस्य विषये पुस्तकं लिखितुं आशास्ति
"विश्वस्य एकं ज्ञातुं शक्यं चित्रं प्रेरितवान् आयोवा-गृहं प्रतिमासं केवलं $२५० मूल्येन भाडेन गृहीतवान् ." बेथ हावर्ड प्रथमवारं चतुर्वर्षपूर्वं एल्डन् - नगरे लघुगृहं भाडेन गृहीतवती परन्तु तस्य बहुभिः नासिकायुक्तैः पर्यटकैः सह व्यवहारः कर्तव्यः आसीत् | आयोवा राज्यस्य ऐतिहासिकसङ्घः न निश्चयं कृतवान् यत् ते नूतनं किरायेदारं अन्वेषयिष्यन्ति वा ."
एडेन् हजार्डः चेल्सी-क्लबस्य सह सप्ताहे द्विलक्षपौण्ड्-रूप्यकाणां मूल्यस्य नूतनं अनुबन्धं कर्तुं प्रवृत्तः अस्ति । चेल्सी-क्लबस्य अग्रेसरस्य वकिलेन सह वार्ता उन्नतपदे अस्ति, आगामिषु कतिपयेषु सप्ताहेषु बेल्जियम-देशस्य अन्तर्राष्ट्रीय-क्रीडकेन सह वार्ता समाप्तुं क्लबः आशास्ति हाजार्डस्य विस्तारितः सौदाः, यस्य मूल्यं आगामिषु पञ्चषु ऋतुषु अग्रेसरस्य कृते प्रायः १० मिलियन पाउण्ड्-रूप्यकाणि भविष्यति, दीर्घकालीन-प्रार्थक-पैरिस्-सेण्ट्-जर्मेन्-इत्यस्य कृते अपि कटुः आघातः भविष्यति एडेन् हाजार्ड् (वामभागे) चेल्सी-क्लबे सप्ताहे £200,000 मूल्यस्य नूतनं पञ्चवर्षीयं सौदान् हस्ताक्षरं कर्तुं समीपे अस्ति . चेल्सी-विङ्गरः २०१२ तमे वर्षे लिल्-क्लबतः ३२ मिलियन-पाउण्ड्-मूल्येन हस्ताक्षरं कृत्वा ११४ क्रीडासु ३१ गोलानि कृतवान् । जोस मौरिन्हो मंगलवासरे पुष्टिं कृतवान् यत् - 'सत्यं चेल्सी नूतनस्य अनुबन्धस्य (हजार्डस्य कृते) सम्झौतां कर्तुं प्रयतते। 'कालस्य प्रश्नः भविष्यति।' नूतनेन अनुबन्धेन समाप्तं भविष्यति। 'सः अस्मान् प्रति प्रतिबद्धतां कर्तुम् इच्छति, वयं च भविष्याय तस्मै प्रतिबद्धुं इच्छामः।' इदानीं हाजार्ड् चेल्सी-क्लबस्य प्रभावशालिनः क्रीडकेषु अन्यतमः अस्ति, सः क्लबे तस्य वर्धमानं स्थितिं प्रतिबिम्बयति इति सौदान् पुरस्कृतः भविष्यति । गतसीजनस्य अन्ते क्लबस्य वर्षस्य उत्तमः खिलाडी इति नामाङ्कितः चेल्सी-क्लबस्य अग्रेसरः नूतन-अभियानस्य आरम्भे जुआन् माता इत्यनेन रिक्तं १० क्रमाङ्कस्य शर्टं दत्तम् हाजार्ड् केवलं वर्षद्वयात् पूर्वं लिल्-नगरात् ३२ मिलियन-पाउण्ड्-मूल्येन क्लब-सङ्घं सम्मिलितवान्, केषाञ्चन प्रारम्भिक-कठिनतानां अनन्तरं लण्डन्-नगरे जीवनं निवसति नूतन-साइन-क्रीडक-सेस्क्-फैब्रेगास्, डिएगो-कोस्टा-योः सह तस्य साझेदारी निरन्तरं प्रफुल्लिता अस्ति, अधुना सः क्लबस्य बृहत्तमेषु सम्पत्तिषु अन्यतमः इति मन्यते चेल्सी-क्लबस्य प्रबन्धकः जोस मौरिन्होः गतसीजनस्य अन्ते हाजार्डस्य (चित्रे) कार्यनीतिः आलोचितवान् । ऋतुस्य आश्चर्यजनकं आरम्भं कृत्वा बार्क्लेज-प्रीमियर-लीग्-क्रीडायाः शीर्षस्थाने स्थितः चेल्सी-क्लबः नूतन-दीर्घकालीन-सौदानां कृते स्वस्य उत्तम-युवा-क्रीडकान् बद्धुं व्यस्तः अस्ति ते गतसप्ताहे घोषितवन्तः यत् पेट्र सेच् इत्यस्य स्थाने क्लबस्य प्रथमपरिचयस्य रक्षकत्वेन स्थापितः थिबाउट् कोर्टोइस् पञ्चवर्षीयं नूतनं सम्पर्कं कृतवान्। चेल्सी उत्तमयुवप्रतिभां दीर्घकालीनसन्धिषु प्रतिबद्धं कृत्वा स्वहितस्य रक्षणं कर्तुम् इच्छति, परन्तु तेषां पुरस्कृतं विशालवृद्ध्या अपि भवति। वर्षद्वयात् पूर्वं यदा सः लिल्-नगरात् आगतः तदा चेल्सी-क्लब-सङ्गठनेन सह हाजार्डस्य सौदानां मूल्यं प्रायः एकलक्ष-पाउण्ड्-रूप्यकाणि आसीत्, परन्तु यदा सः क्लब-सङ्गठनेन सह स्वस्य नूतन-अनुबन्धं हस्ताक्षरयिष्यति तदा तस्य द्विगुणं भविष्यति चेल्सी-क्लबस्य प्रमुखः जोस मौरिन्हो क्लबस्य प्रमुखनिर्णयान् निरन्तरं प्रभावितं करोति तथा च रियल मेड्रिड्-नगरात् प्रत्यागमनस्य अनन्तरं एकवर्षस्य संक्रमणस्य अनन्तरं चेल्सी-क्लबे नूतनं दलं निर्मितवान् मंगलवासरे स्टैम्फोर्ड-ब्रिज-स्थले शाल्के-सहितं चॅम्पियन्स्-लीग्-समूह-क्रीडायाः अनन्तरं रविवासरे इतिहाद्-नगरे रेफरी-माइक्-डीन्-इत्यनेन सह पुनर्मिलनस्य विषये तेषां ध्यानं प्रेषयिष्यन्ति |. गतसीजनस्य स्टैम्फोर्ड-ब्रिज-नगरे सुण्डर्लैण्ड्-विरुद्धं पराजयानन्तरं तस्य अपराजित-गृह-अभिलेखस्य समाप्तेः अनन्तरं डीनः चेल्सी-क्रीडायाः रेफरी-रूपेण कार्यं न कृतवान् पेरिस् सेण्ट् जर्मेन् ग्रीष्मकाले हाजार्ड् इत्यस्य विषये रोचकः इति कथ्यते किन्तु सः चेल्सी इत्यस्य कृते प्रतिबद्धः अस्ति । तस्मिन् समये मौरिन्हो व्यङ्ग्येन अवदत् यत् ‘माइक डीन् इत्यस्मै अभिनन्दनम् यतः सः विलक्षणं प्रदर्शनं कृतवान् माइक रिले इत्यस्मै च अभिनन्दनम्, यतः ते ऋतुकाले यत् कृतवन्तः तत् चॅम्पियनशिपस्य गमनस्य कृते विलक्षणम् आसीत् ‘तेषां सर्वेषां अभिनन्दनम्, मम अधिकं किमपि वक्तुं नास्ति।’ पश्चात् मौरिन्हो इत्यस्य कृते फुटबॉलसङ्घेन १०,००० पाउण्ड् दण्डः कृतः, परन्तु सः आग्रहं करोति यत् डीन्, अथवा रेफरी-प्रमुखेन माइक रिले इत्यनेन सह तस्य कोऽपि मुद्दा नास्ति।
"चेल्सी-विङ्गरः एडेन् हाजार्डः स्टैम्फोर्ड-सेतु-स्थले नूतन-पञ्चवर्षीय-सौदान्तरे हस्ताक्षरं करिष्यति |" बेल्जियमदेशीयः आगामिषु पञ्चषु ऋतुषु स्वस्य भविष्यं क्लबाय प्रतिबद्धं करिष्यति | अनुबन्धस्य मूल्यं सप्ताहे £200,000, अथवा £10million वर्षे स्तब्धं भवति . २०१२ तमे वर्षे लिल् - नगरात् स्थानान्तरणात् परं हाजार्ड् ११४ क्रीडासु ३१ गोलानि कृतवान् अस्ति | थिबाउट् कोर्टुआ , सीजर अज्पिलिकुएटा च अद्यैव चेल्सी - मध्ये नूतनानां सौदानां हस्ताक्षरं कृतवन्तौ |
एलिस्टेर् कुक् आगामिवर्षस्य विश्वकप-क्रीडायां इङ्ग्लैण्ड्-देशस्य नेतृत्वं करिष्यति इति आग्रहं कृतवान् — श्रीलङ्का-देशः पल्लेकेले-नगरे एकदिवसीय-श्रृङ्खलां प्राप्तवान् इति कारणेन केवलं एकं धावनं पतित्वा अपि कुक् इत्यस्य बल्लेबाजस्य नवीनतमः असफलता इङ्ग्लैण्ड्-देशस्य ९० रनस्य निराशाजनकपराजयस्य भागः आसीत्, यः अधुना सप्त-क्रीडा-श्रृङ्खलायां ४-२ इति स्कोरेन पश्चात् अस्ति । सः एकं महत्त्वपूर्णं पक्वम् अपि पातितवान्, कुमारसङ्गक्कराम् ४१ रनस्य स्कोरेन अधः स्थापयित्वा श्रीलङ्का-बल्लेबाजः ११२ रनस्य स्कोरं कृतवान् ।एलिस्टर् कुक् कथयति यत् श्रीलङ्का-क्लबस्य कुमार-सङ्गक्करा-इत्यस्य ४१ रनस्य स्कोरं कृत्वा तस्य पातनं 'वास्तवमेव महती बून्दः' आसीत् कुक् गृह्णाति षष्ठे एकदिवसीयक्रीडायां इङ्ग्लैण्ड् - कप्तानस्य कृते कार्यालये कठिनः दिवसः भविष्यति इति क्षेत्रस्य कृते | इङ्ग्लैण्ड्-देशस्य कप्तानः कुक् अवदत् यत् ‘एतादृशाः दिवसाः कार्यं सुलभं न कुर्वन्ति । इदं कठिनम्, मया इष्टानि धावनानि न कृत्वा। कप्तानत्वेन भवितुं महत् स्थानं नास्ति । अहं क्षणेन यत् दर्शयामि तस्मात् श्रेष्ठः क्रीडकः अस्मि । अहं केवलं गन्तुं अर्हति।’ अस्मिन् श्रृङ्खले १७ औसतं कृत्वा अन्तिमेषु २१ एकदिवसीयपारीषु केवलमेकं अर्धशतकं कृतवान् कुक् सप्ताहपूर्वं विश्वकपस्य कप्तानत्वेन पुष्टिः अभवत्, सः क्रमाङ्के अस्ति इति भासते कार्यं त्यक्तुं मनोदशा। परन्तु यदा प्रशिक्षकः पीटर मूर्स् स्काईस्पोर्ट्स् इत्यनेन कुक् इत्यस्य कप्तानत्वस्य पुष्टिं कर्तुं पृष्टः तदा सः अवदत् यत् ‘वयं प्रत्येकस्य श्रृङ्खलायाः अन्ते सर्वं समीक्षयामः । वयं सर्वदा एवम् उक्तवन्तः । ‘वयं कोऽपि अस्थिः न कुर्मः यत् वयं अस्माकं सर्वोत्तमपक्षं बहिः गत्वा विश्वकपं जितुम् प्रयत्नार्थं भावुकाः स्मः। कुक् इत्यस्य धावनस्य आवश्यकता अस्ति किन्तु तस्य इङ्ग्लैण्ड्-क्रीडकत्वेन अपि केचन महान् समयाः अभवन् । He’s in a tough patch but that’s something he’s working hard to get out of.’ सङ्गक्करा श्रीलङ्का-देशस्य ९०-रन-एकदिवसीय-विजयस्य अग्रणीः भूत्वा अन्तिमवारं काण्डी-नगरे क्षेत्रं त्यजति रक्षक-बल्लेबाजस्य सङ्गणकस्य सहचराः सुनिश्चितं कुर्वन्ति यत् तेषां दिग्गजः श्रृङ्खलां प्राप्त्वा मैदानात् बहिः तान् नेतृत्वं करोति . कुक् इत्यनेन स्वीकृतं यत् कुमारसङ्गक्करा इत्यस्य म्यान् आफ् द मैचस्य पतनं हानिकारकम् अस्ति यतः पल्लेकेले इत्यत्र श्रीलङ्काविरुद्धं षष्ठं एकदिवसीयं अन्तर्राष्ट्रीयं इङ्ग्लैण्ड् हारितवान्। ४१ रनस्य मध्यभागे कुक् इत्यनेन पातितः सङ्गक्करा स्वस्य गृहक्षेत्रे अन्तिमे एकदिवसीयक्रीडायां पल्लेकेले अन्तर्राष्ट्रीयक्रीडाङ्गणे ११२ रनस्य स्कोरं कृतवान् तया ९०-रन-सफलता स्थापिता यत् इङ्ग्लैण्ड्-देशं एकं मेलनं क्रीडितुं कृत्वा श्रृङ्खलापराजये प्रेषयति । कुक् पश्चात् स्काई स्पोर्ट्स् इत्यत्र अवदत् - 'एतत् न साहाय्यं कृतवान्, मम "सङ्गा" 40 इत्यत्र पातनं वास्तवतः महत् पातनम् आसीत् . 'तत् तस्मिन् समये पातयितुम् अतीव महत् ग्रहणम् आसीत् यतः वयं तेषु बहु दबावं निर्मितवन्तः।' 'सम्भवतः २६० (रन) विकेट् आसीत् तस्य श्रेयः च, सः अस्मान् तदर्थं दातुं कृतवान्।' 112 प्राप्तं सङ्गक्करां स्थापयित्वा कुक् केवलं एकस्य कृते सचिथ्रा सेनानायके प्रति LBW बहिः आसीत् । इङ्ग्लैण्ड्-देशस्य प्रशिक्षकः मूर्स् अवदत् यत् - 'अद्य वयं श्रृङ्खलास्तरं आकर्षितुं शक्नुमः इति अस्माभिः अनुभूतम् किन्तु सर्वेषु विभागेषु वयं बहिः क्रीडिताः अस्मत् ।' 'वयं सम्भवतः अग्रे सर्वोत्तमं गेन्दबाजीं कृतवन्तः।' अन्ते अस्माकं योजनाः किञ्चित् स्पष्टाः, किञ्चित् सरलाः च भवितुमर्हन्ति। न केवलं यॉर्कर्-क्रीडकानां गेन्दबाजीं अपितु भवता गेन्दबाजीं कृतस्य कन्दुकस्य मेलनं भवता प्राप्तेन क्षेत्रेण सह, यद्यपि यॉर्करः अद्यापि महान् कन्दुकः अस्ति यदि भवान् सम्यक् गेन्दबाजीं करोति। 'वयं केचन दोषाः कृतवन्तः, यथाशक्ति क्षेत्रं न कृतवन्तः।' श्रीलङ्कादेशस्य कप्तानः एन्जेलो मेथ्यूजः अवदत् यत् - 'बल्लेबाजीं कर्तुं चुनौतीपूर्णः विकेटः आसीत् किन्तु 'संगा' पुनः एकवारं आश्चर्यजनकः आसीत्। '(तिल्लकरत्ने) दिलशनेन सह ते तेजस्वीः आसन्, अन्ते अस्माकं कृते प्रक्षेपणस्य स्वरं च निर्धारितवन्तः।' 'सः (सङ्गक्करः) यथा यथा वृद्धः भवति तथा तथा अधिकं धावनं करोति।' सङ्गक्करः स्वयमेव अपि अवदत् यत् - 'काण्डीनगरे प्रौढः भूत्वा अत्र विद्यालयं गतः इति महत् ... अत्र मम अन्तिमक्रीडासु एकं क्रीडितुं विशेषभावना अस्ति। 'मम अद्भुतं करियरं कृतम् अस्ति तथा च विजयेन समाप्तुं अतिरिक्तं विशेषम् अस्ति।'
"इङ्ग्लैण्ड्-क्लबस्य कप्तानः एलिस्टेर् कुक् कुमार-सङ्गक्करा-इत्यस्य ४१ - रनस्य मध्ये पातितवान् ।" श्रीलङ्का-देशस्य वामहस्तः रन-ए-बॉल् ११२ कृतवान् । पल्लेकेले - नगरे षष्ठे एकदिवसीय - क्रीडायां श्रीलङ्का - देशः इङ्ग्लैण्ड् - देशस्य ९० - धावनेन पराजितवान् | कुक् '४० दिनाङ्के ""संग"" इत्यस्य पातनं वास्तवमेव महत् पातनम् आसीत्' इति स्वीकृतवान् । कप्तानः अपि बल्लेन सह असफलः अभवत्, out LBW for one off two balls ."
जार्ज ज़िमरमैनस्य वकिलः तं ताडितवान् यत् सः एकं अग्निबाणकारखानं गतवान् यत् गतवर्षे निःशस्त्रस्य कृष्णवर्णीयस्य किशोरस्य ट्रेवॉन् मार्टिन् इत्यस्य वधार्थं प्रयुक्तस्य बन्दुकस्य प्रकारं निर्माति। जुलैमासे हत्यायाः निर्दोषः ज़िमरमैन् अस्मिन् सप्ताहे फ्लोरिडा-देशस्य कोको-नगरस्य केल्-टेक-संयंत्रे एकेन कर्मचारीणा सह विस्मितः हस्तं च पातुं चित्रितः आसीत् 'ट्रेवोन् मार्टिन् इत्यस्य गोलीकाण्डार्थं प्रयुक्तं बन्दुकं उत्पादयति तस्य कारखानस्य भ्रमणं कथं अनुचितं दृश्यते इति वयं अवगच्छामः' इति ज़िमरमैनस्य वकिलस्य मार्क ओ'मारा इत्यस्य प्रवक्ता शौन् विन्सेन्ट् शुक्रवासरे रायटर् इत्यस्मै अवदत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु . परितः शॉपिङ्ग् : जार्ज ज़िमरमैनस्य हत्यायाः आरोपेण निर्दोषतायाः अनन्तरं एषा प्रथमा सार्वजनिकप्रतिबिम्बः उद्भूतः । सः अत्र केल् टेक् बन्दुककारखानस्य एकेन कर्मचारीणा सह पोजं ददाति | ज़िमरमैन् तस्य वकिलः च उच्चक्षमतायुक्तस्य केल्-टेक केएसजी पम्प-एक्शन्-शॉट्-गनस्य निरीक्षणार्थं बन्दुकनिर्मातृणां मुख्यालये स्थगितवन्तौ । TMZ.com इति पत्रिकायाः सूचना अस्ति यत् Zimmerman इत्यस्य रुचिः आसीत् यत् सः शस्त्रं क्रेतुं शक्नोति, यद्यपि अस्पष्टं यत् सः वास्तवतः एकं शस्त्रं गृहीत्वा गतः वा इति । केल्-टेक इति सा एव कम्पनी यया . PF-9 9mm पिस्तौलं सः गतवर्षे १७ वर्षीयं Trayvon इत्यस्य गोलीकाण्डं कृतवान् । ज़िमरमैन् तर्कयति स्म यत् सः किशोरं आत्मरक्षणार्थं मारितवान् ततः परं . ताडनं धारितवान् । TMZ . रिपोर्ट् करोति यत् केल्-टेकस्य स्वामिनः पुत्रः व्यक्तिगतरूपेण ज़िमरमैन् इत्यस्य भ्रमणं दत्तवान् . कोका, फ्लोरिडा-नगरे कम्पनीयाः, निर्माणस्य दृश्यं सहितम् . संयंत्रं शोरूमं च। एकं वक्तव्यं कृत्वा: केल-टेक केएसजी 15 शॉट्-शैल-पर्यन्तं धारयति - पारम्परिक-ट्रैक्टिकल-शैल्याः शॉट्-बन्दूकानां क्षमतायाः प्रायः द्विगुणं . नूतनबन्दूकस्य विपण्यां: जॉर्ज ज़िमरमैन् केल्-टेक-शस्त्रस्य मुख्यालये उच्चप्रौद्योगिकीयुक्तस्य शॉट्-बन्दूकस्य शॉपिङ्गं कुर्वन् दृष्टः आसीत् । ज़िमरमैन् तस्य वकीलः मार्क ओ'मारा च केल्-टेक केएसजी इति अत्याधुनिकं शस्त्रं क्रेतुं वैधानिकतां पश्यन्ति स्म इति समाचाराः प्राप्यन्ते सः संयंत्रे एकेन श्रमिकेन सह न्यूनातिन्यूनम् एकं छायाचित्रं गृहीतवान् । सः वस्तुतः शस्त्रं क्रीतवन् वा इति अज्ञातम् । केएसजी पुनः लोडं विना १५ १२-गेज-शॉटगन-गोलानि यावत् प्रहारं कर्तुं शक्नोति, यत् अन्येषां सामरिकशैल्याः शॉट्-बन्दूकानां क्षमतायाः प्रायः द्विगुणं भवति, ये प्रायः मृगयाबाहुरूपेण परिवर्तिताः भवन्ति ।बन्दूकस्य मूल्यं प्रायः १,२०० डॉलरः भवति केएसजी इत्यादीनां शॉट्गनानाम् उपयोगः मुख्यतया गृहरक्षायै भवति । शॉट्-शैल्स् एकदा एव बहुधा गोलिकाः प्रज्वालयन्ति ये प्रसारणार्थं भवन्ति । ज़िमरमैनस्य ९ मि.एम.पिस्तौलम् अपि केल् टेक् इत्यनेन निर्मितम्, ट्रेवॉन् मार्टिन् इत्यस्य मृत्योः सर्वेभ्यः आरोपेभ्यः मुक्तः अभवत् ततः परं तस्मै प्रत्यागतम् । ते निकटपरिधितः विनाशकारीः भवितुम् अर्हन्ति - तस्य हस्तबन्दूकेन प्रहारितायाः ९ मि.मी.गोलिकायाः अपेक्षया च बहु अधिकं प्रभाविणः भवितुम् अर्हन्ति । २५ तः ३५ गजपर्यन्तं यावत् परिधिषु शॉट्शेल् अधिकांशं प्रभावशीलतां नष्टं कुर्वन्ति । यत्र ज़िमरमैनस्य केल्-टेक-पिस्तौलः लघुः, गोपनीयः च अस्ति, तत्र सः परीक्षितः शॉट्-गनः वक्तव्यं दातुं उद्दिष्टः अस्ति । एतत् श्रव्यध्वनिं उत्सर्जयति - यस्य कस्यचित् लुब्धकस्य वा ज़ॉम्बी-चलच्चित्रस्य प्रशंसकस्य वा परिचितः - यदा कदापि क्रियायाः चक्रं भवति । २९ वर्षीयः ज़िमरमैन् निःशस्त्रस्य ट्रेवॉन् इत्यस्य गोलीकाण्डस्य १३ जुलै दिनाङ्के सर्वेभ्यः आरोपेभ्यः मुक्तः अभवत् ततः परं स्वतन्त्रः पुरुषः अस्ति । जाति-आरोपित-प्रकरणेन ज़िमरमैन्-महोदयस्य तस्य परिवारस्य च कृते सहस्राणि मृत्युधमकीः अभवन् । एकः फ्रिन्ज् ब्लैक पैन्थर समूहः तस्य शिरसि मूल्यं स्थापितवान् इति कथ्यते, अपि च। तस्य निर्दोषतायाः अनन्तरं पुलिसैः ट्रेवोन् इत्यस्य मृत्युः कृतः पिस्तौलः ज़िमरमैन् इत्यस्मै प्रत्यागच्छत् । सः तत् स्वस्य ट्रके वहन् आसीत् यदा सप्ताहद्वयात् न्यूनेन समये टेक्सास्-नगरे सः आकृष्यते स्म । फ्लोरिडा-देशस्य सैन्फोर्ड-नगरस्य पूर्वः आसपास-निरीक्षण-स्वयंसेवकः स्वगृहात् पलायनं कर्तुं बाध्यः अभवत्, तदा आरभ्य सः निगूढः अस्ति यदा एतत् प्रकरणं अन्तर्राष्ट्रीय-अवधानं प्राप्तुं आरब्धवान् विवादः : ज़िमरमैन् कथयति यत् हतस्य किशोरस्य ट्रेवॉन् मार्टिन् इत्यस्य समर्थकाः तस्य परिवाराय सहस्राणि मृत्युधमकीः प्रेषितवन्तः .
"जिमरमैन् गतसप्ताहे कोको, फ्लोरिडा-नगरस्य केल्-टेक-संयंत्रे चित्रितः आसीत् ." निःशस्त्रः ट्रेवॉन् मार्टिन् इत्यस्य मृत्युं कृतवान् इति पिस्तौलं कम्पनी निर्माति | ज़िमरमैन् इत्यस्य भ्रमणं कृत्वा केल्-टेक केएसजी शॉट्गनं दृष्टम्, यत् अत्याधुनिकं शस्त्रं यत् १५ गोलाकारं यावत् धारयति ."
शनिवासरे रेसिंग् सैन्टाण्डर् इत्यस्मै १-० इति स्कोरेन पराजयं कृत्वा रियल मेड्रिड् स्पेनदेशे पुनः तालिकायाः शीर्षस्थानं प्राप्तवान्, पूर्वनेतृणां बार्सिलोना एथलेटिक बिल्बाओ इत्यस्य विरुद्धं केवलं १-१ इति स्कोरेन बराबरी कर्तुं शक्नोति स्म। रियल, अद्यापि आहतः क्रिस्टियानो रोनाल्डो इत्यस्य गमनं त्यक्त्वा तथा च दिग्गजताबीजस्य राउल् इत्यनेन सह बेन्चे आरम्भं कृत्वा, संघर्षशीलस्य सैण्टेण्डर् इत्यस्य वर्चस्वं कृतवान् परन्तु तस्य कृते दर्शयितुं गोन्जालो हिगुएन् इत्यस्य प्रथमार्धस्य एकान्तः प्रहारः एव आसीत् आगन्तुकाः एकं बिन्दुं हर्तुं अर्हन्ति स्म, परन्तु सर्जिओ कानालेस् ७७ तमे मिनिट् मध्ये तस्य प्रयासं क्रीडापङ्क्तौ नासीत् सङ्गणकस्य सहचरेन आफ्साइड् इति कारणेन गलत्रूपेण निरस्तं दृष्टवान् रियल, यस्य अन्तिमः गृहे भ्रमणं निम्न-लीग-विरोधस्य विरुद्धं कोपा-डेल्-रे-क्रीडायाः लज्जाजनक-निर्गमनेन समाप्तम्, तस्य मध्यक्षेत्रस्य क्साबी एलोन्सो-इत्यनेन १३ तमे मिनिट्-मध्ये स्तम्भे प्रहारः कृतः ततः रक्षकः अल्वारो-अर्बेलोआ अपि प्लवमानेन क्रॉस्-इत्यनेन काष्ठकार्यं मारितवान् राउल् इत्यस्य स्थाने आरब्धः अर्जेन्टिना-देशस्य अग्रेसरः हिगुएन् २२ तमे मिनिट्-मध्ये स्वस्य उत्तमं गोल-करण-रूपं स्थापयति स्म यदा सः काका-दक्षिणपक्षीय-क्रॉस्-निष्कासितस्य अनन्तरं निकटतः प्रहारं कृतवान् करीम बेन्जेमा ५५ तमे मिनिट् मध्ये अग्रतां दुगुणं कृतवान् इति चिन्तितवान्, परन्तु फ्रांस्-देशस्य अग्रेसरस्य प्रयासः सीमान्त-ऑफसाइड्-कृते सम्यक् निरस्तः, ततः पूर्वं सः राउल्-इत्यस्य कृते मार्गं कृतवान् परिणामेण रियल-प्रशिक्षकस्य मैनुअल् पेलेग्रीनी-इत्यस्य उपरि किञ्चित् दबावः उत्थापितः, यस्य बुधवासरे एफसी-ज्यूरिच्-विरुद्धं चॅम्पियन्स्-लीग-सङ्घर्षः, ततः रविवासरे बार्सिलोना-क्रीडाङ्गणेन सह "एल-क्लासिको"-युद्धेन च एकः महत् सप्ताहः अग्रे अस्ति रियलः तस्मिन् मेलने नोउ कैम्प इत्यत्र बार्सा-नगरस्य उपरि एकबिन्दु-अग्रतां प्राप्य गमिष्यति, येषु स्वाइन-फ्लू-रोगेण पीडितः राफेल् मार्केज्, याया टूरे, एरिक् अबिडाल् च, आहतः ज़्लाटन इब्राहिमोविच् च बिल्बाओ-नगरस्य यात्रायाः कृते गम्यते स्म प्रथमार्धे स्पेन्-यूरोपीय-विजेतानां सर्वोत्तम-क्षणानाम् प्रेरणा लियोनेल् मेस्सी-इत्यनेन कृता, यतः बुधवासरे आयर्लैण्ड्-गणराज्यस्य विरुद्धं फ्रान्स-देशस्य विश्वकप-प्लेअफ्-विजयस्य विवादास्पद-हैण्डबॉल-घटनायाः अनन्तरं थियरी-हेनरी-बेन्चे त्यक्तः परन्तु अर्धसमयस्य आघाते बास्क्-पक्षः एव अग्रतां ग्रहीतव्यः आसीत् यदा जेवियर मार्टिनेज्-इत्यनेन गोल-करणं सुकरं इव भासते तदा स्वर्ण-संभावना-विस्तारे शिरसा कृता ५४ तमे मिनिट् मध्ये बार्सिलोना अग्रतां प्राप्तवान् यदा जावी दानी आल्वेस् इत्यस्मै उत्तमं पासं सूत्रितवान् तथा च ब्राजीलस्य पूर्णपृष्ठरक्षकः शीतलतया उद्घाटनगोले स्लॉट् कृतवान्। तथापि सा अग्रता केवलं नवनिमेषान् यावत् एव अभवत् यतः विकल्पः गैज्का टोकेरो आल्वेस् इत्यस्य पृष्ठतः भूतं कृत्वा स्वस्य सङ्गणकस्य सहचरस्य शिरःकृतं फ्लिक्-ऑन् तथा शान्ततया साइडफुट् उच्चैः जाले संग्रहितवान् अन्ततः ८४ तमे मिनिट् मध्ये प्रशिक्षकेन पेप् गार्डियोला हेनरी आनयत्, परन्तु बार्सिलोना हठि बिल्बाओ रक्षां प्रविष्टुं न शक्तवान्, यतः गृहपक्षः कठिनतया अर्जितस्य बिन्दुस्य अनन्तरं सप्तमे स्थाने अवशिष्टः ततः परं बार्सिलोना-क्लबः इटालियन-विजेता-इण्टर-मिलान्-क्लबस्य विरुद्धं मंगलवासरे चॅम्पियन्स्-लीग्-क्रीडायां क्रीडति, यतः तेषां नकआउट्-पदवीं प्राप्तुं आशां जीवितं स्थापयितुं परिणामस्य आवश्यकता वर्तते। टेनेरिफ्-नगरे २-१ इति स्कोरेन विजयं धारयित्वा सेविल्ला-क्लबः तृतीयस्थानं सुदृढं कृतवान् । डिएगो पेरोट्टी ३२ तमे मिनिट् मध्ये स्पेनस्य नूतनस्य टोपीयाः जेसुस् नावासस्य क्रॉस् इत्यस्मात् निकटपरिधिं कृत्वा आगन्तुकानां कृते अग्रे कृतवान्, यः द्वितीयपर्यन्तं त्रयः निमेषाः यावत् मार्क वैलिन्टे अधः गतः तदा प्रायः पेनाल्टीं दत्तवान् सेविल्ला-क्लबः तत्क्षणमेव प्रतिहत्याम् अकरोत्, मध्यक्षेत्रस्य खिलाडी रेनाटो च सहचर-ब्राजील-देशस्य लुईस्-फबियानो-इत्यनेन स्थापितः सन् क्षेत्रस्य धारात् शॉट्-मध्ये दुर्घटनाम् अकरोत् स्ट्राइकरः नीनोः अन्ते १५ निमेषेषु उत्तमवॉलीद्वारा टेनेरिफ्-नगरं आशां दत्तवान्, परन्तु सेविल्ला-क्लबः त्रीणि अंकाः अर्जयितुं सम्यक् रक्षणं कृतवान् । एट्लेटिको मैड्रिड् नूतनप्रशिक्षकस्य क्विक् सञ्चेज् फ्लोरेस् इत्यस्य नेतृत्वे तृतीयवारं क्रमशः पराजयं प्राप्तवान्, आन्द्रेस् गार्डडो इत्यस्य अन्तिमनिमेषे नाटकीयस्य पेनाल्टी इत्यस्य अनन्तरं डिपोर्टिवो ला कोरुना इत्यत्र २-१ इति स्कोरेन पराजितः। अर्जेन्टिनादेशस्य स्ट्राइकरः सर्जिओ अगुएरो इत्यनेन एट्लेटिको इत्यस्य कृते केवलं त्रयः निमेषाः यावत् अग्रे स्थापितः, परन्तु डिएगो कोलोटो इत्यनेन २० रनस्य स्कोरः समः कृतः, पाब्लो इत्यनेन अल्बर्टो लोपो इत्यस्य पातनस्य अनन्तरं गार्डाडो इत्यनेन मृत्योः समये स्वस्य शीतलं स्थापितं एट्लेटिको इत्यनेन क्रोधेन विरोधः कृतः चेत् सञ्चेज् फ्लोरेस् मैदानं प्रति दौडं कृतवान्, यस्य परिणामेण क्लेबर सन्ताना इत्यस्य बहिः प्रेषणं जातम् ।
"रेसिंग् सैन्टाण्डर् १-० इति स्कोरेन पराजयित्वा स्पेनदेशे रियल मेड्रिड् पुनः तालिकायाः शीर्षस्थानं प्राप्तवान् ।" आगन्तुकाः दुर्भाग्यपूर्णाः यत् एकं बिन्दुं न अर्जयन्ति यतः सर्जियो कानालेस् इत्यनेन प्रयासः गलत्रूपेण निरस्तः अस्ति | पूर्वनेतृणां बार्सिलोना एथलेटिकबिल्बाओ - क्रीडासमूहेन सह १ - १ - बराबरी - क्रीडा - क्रीडा - क्रीडा - क्रीडासमूह - क्रीडासमूह - क्रीडासमूह - मध्ये एक - बिन्दु - - मध्ये दूरम् अस्ति | ला लिगा-क्लबस्य शीर्षद्वयं दलं आगामि-रविवासरे नोउ-शिबिरे ""एल-क्लासिको""-क्रीडायां संघर्षं करिष्यति |
वर्चुअल् सहायकस्य आयुः अत्र Microsoft इत्यनेन सह स्थातुं वर्तते यत् सः Cortana इत्यस्य स्वरं स्वस्य Windows Phone 8.1 इत्यत्र योजयति। अहं तान् दिवसान् स्मर्तुं पर्याप्तं वृद्धः अस्मि यदा कतिपयेषु कम्प्यूटिङ्ग् कार्येषु तीव्रशिक्षणवक्रस्य आवश्यकता आसीत् । इदानीं प्रायः माधुर्यपूर्णं प्रतीयते यत् अहं मम आभासीसहायकं वक्तुं शक्नोमि यत् गृहं प्राप्ते कचरान् बहिः निष्कासयितुं वा व्यस्तसमये मम मम्मम् आह्वयतु इति स्मरणं करोतु। सर्वोत्तमः भागः अस्ति यत् यदा एतत् मां वदति तदा एतत् एतादृशेन करोति यत् अहं विश्वासं कर्तुं शक्नोमि, संक्षिप्तं क्षणं यावत्, यत् अहं अन्येन व्यक्तिना सह अन्तरक्रियां करोमि इति। यतो हि एते आभासीसहायकाः एतावन्तः मानवाः ध्वनिन्ते। कृत्रिमबुद्धिप्रणाल्याः निर्मातृणां कृते तेषां निर्माणं महत्त्वपूर्णं यत् ते उपयोक्तृभिः सह भावनात्मकसम्बन्धं सुलभं कर्तुं शक्नुवन्ति। यदा मनुष्यैः सह यन्त्रस्य अन्तरक्रियाः अप्रयत्नः, स्वाभाविकाः, "वास्तविकाः" च अनुभवन्ति तदा सफलतायाः परमं मेट्रिकं तत् एव । वयं केवलं आरम्भं कुर्मः। अद्यतनस्य कृत्रिमबुद्धिव्यवस्थाः केवलं व्यक्तिगतसहायकानां, सल्लाहकारानाम्, सम्भवतः, केषुचित् सन्दर्भेषु, सत्यानां सहचरानाम् कृते किं सम्भवति इति पृष्ठभागं खरचयन्ति। ननु "हेर्" इति चलच्चित्रे यन्त्र-मानवसम्बन्धः आगामिषु दशकेषु एतावत् दूरगामी न दृश्यते । भविष्ये आभासीसहायकाः दूरं अधिकानि क्षमतानि प्रदास्यन्ति तथा च प्रत्येकस्य व्यक्तिस्य कृते व्यक्तिगतं कर्तुं शक्यते। कम्पनयः अस्माकं कृते यत् स्वरं चिन्वन्ति तस्यैव वयं किमर्थं सन्तुष्टाः भवेम? वयं किञ्चित्कालात् जानीमः यत् सामान्यतया महिलास्वरः प्राधान्यं ददाति, तेषां क्षमतायाः आधारेण यत् तेषां विस्तृतरूपेण यन्त्राणां श्रृङ्खलायां श्रवणं भवति अवश्यं स्त्रीस्वरस्य अपि पुरुषस्वरस्य अपेक्षया अधिकं विश्वासः भवति । तथापि, यदि एकः अनुरोधः पुनः पुनः श्रूयते, तर्हि एतेषां आभासीसहायकानां व्यक्तित्वे अधिकविविधविकल्पानां कृते, तेषां वाच्यस्वरस्य अधिकं नियन्त्रणं च पाठ-वाक्, अथवा TTS इत्यस्य निर्माणं कठिनं कार्यं भवितुम् अर्हति । प्रणाल्याः यत्किमपि अधिकं मानवीयं ध्वनिं कर्तुं आवश्यकं तत्किमपि अधिकं दत्तांशसङ्ग्रहस्य आवश्यकता वर्तते । प्रायः एतदर्थं विशालमात्रायां भाषावैज्ञानिक-ध्वनि-सूचनायाः आवश्यकता भवति, यत् वास्तविक-मानवानां रिकार्डिङ्ग्-आधारितं भवति । सौभाग्येन प्रौद्योगिकी द्रुतगत्या विकसिता अस्ति । भविष्ये प्रतिरूपण-प्रविधयः, यत्र टीटीएस-स्वरः तस्य मानवीय-समकक्षेभ्यः गणितीय-प्रतिरूपेभ्यः निर्मिताः भवन्ति, ते मानवीय-वाक्-अनुकरणाय पर्याप्तं सजीवाः भविष्यन्ति । ते अधिकं द्रुततरं स्वरनिर्माणमपि अनुमन्यन्ते, पूर्वं अप्राप्यस्तरस्य व्यक्तिगतकरणस्य अनुमतिं ददति, यत्र प्रत्येकं व्यक्तिः आभासीसहायकस्य कृते स्वस्य अद्वितीयं स्वरं अपि चिन्वितुं शक्नोति स्म मॉडलिंग् प्रौद्योगिक्याः कारणात् भिन्न-भिन्न-स्वर-लक्षणानाम् संयोजनम् अपि सम्भवं भविष्यति । यथा, जेम्स् अर्ल् जोन्स इत्यस्य सदृशस्य स्वरस्य गहनगुणाः जैक् निकोल्सन इव कस्यचित् अरूढिवादीभाषणशैल्या सह संयोजितुं शक्यन्ते स्म माइक्रोसॉफ्ट् इत्यनेन Halo इति वीडियो गेम श्रृङ्खलायाः पात्रस्य आधारेण Cortana इत्यस्य आधारेण गेमिङ्ग् जगतः एकं पृष्ठं गृहीतम् । कदाचित् अस्माकं उपकरणेषु भविष्यस्य स्वराः प्रियचलच्चित्र-टीवी-अभिनेतृभ्यः, रेडियो-आयोजकेभ्यः, परिवारस्य सदस्येभ्यः, हास्यकलाकारेभ्यः च ज्ञातुं शक्यानाम् व्यक्तिगत-सहायकानां काकोफोनी-निर्माणार्थं हेरफेर-करणाय एवम् सहजतया उपलब्धाः भविष्यन्ति -- आकाशः एव सीमा स्यात् |. अस्माकं प्रियक्रीडायाः वा चलच्चित्रस्य वा पात्रं वा, उपयोक्तृभिः एव निर्मितं व्यक्तिं वा, वयं अस्माकं आभासीसहायकान् अस्मान् मनोरञ्जयितुं तथा च सूचितं कर्तुं स्वतन्त्रतां दातुं शक्नुमः। यद्यपि व्यक्तिगतकरणस्य नवीनतायाः च मध्ये सूक्ष्मरेखा अस्ति तथापि आगामिषु वर्षेषु अस्माकं डिजिटलसहायकैः सह अधिकबुद्धिमान् वार्तालापं कर्तुं अस्मान् टकरावमार्गे पश्यामि। अद्यतनस्य गैजेट्-उन्मुखाः प्रणाल्याः अस्माकं नित्यं विस्तारितानां आवश्यकतानां अनुकूलतां निरन्तरं वर्धन्ते, अनुकूलतां च प्राप्नुयुः, अस्माकं विषये यथा यथा अधिकं ज्ञास्यन्ति तथा तथा अस्मान् साहाय्यं कर्तुं शक्नुवन्ति |. मानवतायाः सम्मुखे स्थापितानि आव्हानानि पश्यन्, भवेत् तत् रोगस्य उन्मूलनं, अस्माकं ग्रहस्य नवीकरणीय ऊर्जायाः आवश्यकतानां समाधानं वा, अन्येषां लोकानां उपनिवेशीकरणं वा, तदा चिन्तनीयं यत् एतासां समस्यानां निवारणं मानवाः एव भविष्यन्ति वा बुद्धिव्यवस्थाः वा वयं निर्मामः वा इति। तथा च यदि वर्चुअल् सहायकाः एव कार्यं कुर्वन्ति तर्हि वयं शृणोमः वा?
"माइक्रोसॉफ्ट् इत्यनेन स्वस्य विण्डोज फोन् ८.१ इत्यस्मिन् Cortana इत्यस्य स्वरः योजितः ।" ब्रैण्ट् वार्डः - आभासीसहायकस्य आयुः अत्र स्थातुं अस्ति . अद्यतनस्य कृत्रिमबुद्धिप्रणाल्याः केवलं पृष्ठभागं खरदति इति सः वदति . वार्डः - भविष्ये आभासीसहायकाः अधिकानि क्षमतानि व्यक्तित्वानि च प्रदास्यन्ति ."
टोरोन्टोनगरस्य एकः पुरुषः ४०० पाउण्ड् भारस्य कृष्णऋक्षेण शिरसि दष्टः - ततः सः जीवितः अभवत् । ३० वर्षीयः जो अज़ौगरः शनिवासरे प्रातः १० वादने स्वस्य केबिनस्य ओसारे प्रातःभोजनं कुर्वन् आसीत् तदा सहसा ऋक्षः तस्य उपरि आक्रमणं कृतवान्। 'एतत् ध्वनिं, भूमौ इदं स्पन्दनं मया श्रुतम्।' ततः अयं ऋक्षः मम प्रति आगच्छति स्म’ इति टोरोन्टोतः अद्यैव दूरस्थं केबिनं गतः अज़ौगरमहोदयः अवदत् । कनाडादेशे ऋक्षस्य आक्रमणात् जीवितः सन् जो अज़ौगरः प्रेमिका ब्रूक बावरमैन् इत्यनेन सह अङ्गुष्ठं दत्तवान् | अज़ौगरस्य आक्रमणानन्तरं तस्य शिरोभागे स्कन्धे च ३०० तः अधिकानि सिलेखानि आवश्यकानि आसन् । तस्य श्वः मारितः . यदा अन्तर्जाल-उद्यमी आच्छादनार्थं धावति स्म तदा तस्य विश्वासपात्रः जर्मन-शेफर्ड्-कुक्कुरः ऋक्षस्य उपरि धावति स्म । ऋक्षः स्वस्य श्वापदस्य वधस्य अनन्तरं कनाडादेशस्य कोक्रेन्-नगरात् बहिः प्रायः १० मीलदूरे स्थिते केबिने आक्रमणं कृतवान्, यत् अज़ौगरमहोदयः प्रायः एकमासपूर्वं स्थानान्तरितवान् । 'सः खिडकीं त्वरितम् आरब्धवान्, खिडकीं भग्नवान्, खिडकीपार्श्वे काष्ठानि च चीरति स्म' इति अज़ौगरमहोदयः अवदत् । अज़ौगरमहोदयः केबिनतः पलायितवान्, परन्तु ऋक्षः तदनन्तरं गतः । 'सः मां पातितवान् अहं च मम शिरः आच्छादितवान्।' सः मम स्कन्धं विच्छिद्य, ततः मम शिरःतः त्वचां छित्त्वा मम कपालं दंशयितुं आरब्धवान्' इति अज़ौगरमहोदयः अवदत्। "अहं तस्य दन्ताः मम कपालस्य उपरि मर्दनं अनुभवितुं शक्नोमि स्म ... अहं केवलं क्रन्दन् आसीत्। अहं तस्य दन्तैः मम मांसं आकृष्यमाणं अनुभवितुं शक्नोमि स्म।' : Joe Azougar is comforted by his girlfriend Brooke Bowerman as he recovers from the savage attack region to start his own internet company, needed more than 300 stiches and will be kept in hospital for several days.यदा महिलाः, येषां परिचयः न कृतः, प्रथमवारं केबिनम् आगताः तदा ते केवलं ऋक्षं एव दृष्टुं शक्नुवन्ति स्म।स्त्री न अभवत् identified but Mr Azougar is keen to thank them.'ते मम दूताः सन्ति। तेषां विना अहं जीवितः न स्याम्' इति सः अवदत्।'यदि ते न स्यात् तर्हि मम परिवारः मम अन्त्येष्टौ भागं गृह्णीयात्' इति सः अवदत् CTV News.अज़ौगरमहोदयस्य सखीया चिकित्सालये सान्त्वना क्रियते d, Brooke Bowerman,and mother, Itto Bentayed, यः टोरोन्टोतः स्वशय्यायाः पार्श्वे भवितुं वाहनं कृतवान् । ओण्टारियो-प्रान्तीयपुलिसः प्राकृतिकसंसाधनमन्त्रालयः च आक्रमणस्य सूचनां प्राप्य ऋक्षस्य वधं कृतवन्तः । १९०० तमे वर्षे २००९ तमे वर्षे च ऋक्ष-आक्रमणानां अध्ययने अधिकांशं कनाडादेशे एव अभवत् इति ज्ञातम् । 'जनसुरक्षादृष्ट्या कृष्णवर्णीयाः ऋक्षाः अप्रत्याशितः, वन्यजीवः अस्ति' इति उत्तरपश्चिम-ओण्टारियो-क्रीडासङ्घस्य जॉन् कपलानिस् द ग्लोब् एण्ड् मेल-पत्रिकायाः समीपे अवदत् अज़ौगर .'ते न सन्ति ये आलिंगनशीलाः लघु-टेडी-बियराः वयं दूरदर्शने पश्यामः।' ओण्टारियो-नगरे ७५,००० तः अधिकाः कृष्णऋक्षाः सन्ति, परन्तु तस्य प्राकृतिकसंसाधनमन्त्रालयेन वसन्तऋक्षमृगयाऋतुः पुनः स्थापनस्य आह्वानस्य प्रतिरोधः कृतः ।पदयात्रिकाणां निवासिनः च आक्रमणानां निवारणाय कथं 'ऋक्षजागरूकाः' भवेयुः, यदि ते किं कर्तव्यमिति सल्लाहं प्रदत्तं भवति ऋक्षेण सह सम्मुखीभवन्तु।
"टोरोन्टो-नगरस्य मनुष्यस्य क्रूर-आक्रमणस्य अनन्तरं ३००-तमेभ्यः अधिकेभ्यः सिलेखनानां आवश्यकता वर्तते ." अन्तर्जालव्यापारी द्वयोः महिलायोः ऋक्षं भयभीतं कृत्वा रक्षितः |"
कार्डिफ् विश्वविद्यालयस्य रग्बी-दलस्य 'भयानक'-व्यवहारस्य कारणेन पी एण्ड ओ-नौकायानं प्रतिबन्धितम् आसीत् यस्मिन् समये एकः प्रशिक्षुचिकित्सकः पारिवारिकभोजनमेजस्य उपरि मूत्रं कृतवान् इति कथ्यते विश्वविद्यालयस्य चिकित्साविद्यालयस्य रग्बी-दलः एम्स्टर्डम-नगरं प्रति रग्बी-भ्रमणं कुर्वन् आसीत् यदा डोवर-नगरात् नौकायानेन एषा घटना अभवत् इति आरोपः आसीत् पी एण्ड ओ इत्यनेन पुष्टिः कृता यत् बहिर्गमनयात्रायां तेषां व्यवहारस्य अनन्तरं दलस्य पुनरागमनयात्रायाः निषेधः अभवत्। पी एण्ड ओ फेरीस् इत्यनेन पुष्टिः कृता यत् कार्डिफ् विश्वविद्यालयस्य रग्बी-दलस्य 'भयानक-व्यवहारस्य' अनन्तरं स्वस्य एकस्मिन् जहाजे पुनरागमनं न कृतम् (File Photo) एकः अनामिकः छात्रः विश्वविद्यालयस्य वृत्तपत्राय Gair Rhydd इत्यस्मै अवदत् यत् 'मया कथितं यत् एकः रग्बी-क्रीडकः एतावत् मत्तः अभवत् कस्यचित् भोजने मूत्रं कृतवन्तः।' कम्पनीप्रवक्ता ब्रायन रीस् अवदत् यत् - 'एतत् एकस्य समूहस्य सम्बन्धी अस्ति यः अस्माभिः सह फेब्रुवरीमासे मध्यभागे डोवरतः कैलेस्नगरं गतः।' 'दुर्भाग्येन व्यवहारः तादृशः आसीत् यत् अस्माभिः व्याख्यातव्यं यत् वयं तेभ्यः पुनरागमनं न दास्यामः अतः ते पुनरागमनाय अन्यव्यवस्थां कृतवन्तः।' 'व्यवहारः एतावत् घोरः आसीत् यत् तेषां अस्माभिः सह पुनरागमनं प्रतिबन्धयितुं अस्माकं क्षणं अपि संकोचः नासीत्।' कार्डिफ् विश्वविद्यालयस्य प्रवक्ता अवदत् यत् कार्डिफ् मेडिक्स रग्बी दलस्य घटनायाः विषये विश्वविद्यालयं अवगतं कृतम् अस्ति। परन्तु विश्वविद्यालये औपचारिकशिकायतां न कृताः। कार्डिफ् विश्वविद्यालयेन दुर्व्यवहारस्य आरोपानाम् अनन्तरं ते एतस्य घटनायाः अन्वेषणं कुर्वन्ति इति पुष्टिः कृता अस्ति | प्रवक्ता अपि अवदत् यत् - 'कथितः व्यवहारः अवश्यमेव अस्माकं छात्राणां कृते यः व्यवहारः अपेक्षितः सः व्यवहारः नास्ति।' यावत् वयं स्थापयितुं समर्थाः अस्मत् तावत् औपचारिकशिकायतां न प्राप्तवती। 'किन्तु एतां सूचनां प्राप्य वयं सटीकपरिस्थितेः अन्वेषणं कुर्मः, किं कार्यं कर्तव्यं भविष्यति इति विचारः करणीयः भविष्यति।' कार्डिफ् छात्रसङ्घस्य अध्यक्षः इलियट् हावेल्सः अवदत् यत् - 'मेडिक्स-रग्बी-दलेन सह सम्बद्धायाः एकस्याः घटनायाः विषये वयं अवगताः स्मः, कार्डिफ्-विश्वविद्यालयेन सह युगपत् एतस्य अन्वेषणं कुर्मः। 'यदि कश्चन व्यक्तिः उत्तरदायी इति ज्ञायते तर्हि समुचितं कार्यं क्रियते।' एतादृशः व्यवहारः छात्रसङ्घेन न अनुमोदितः अस्ति तथा च वयं क्रीडादलेभ्यः तेषां वार्षिकप्रवेशसत्रेषु एतत् सन्देशं दृढतया प्रसारयामः।' कार्डिफ् मेडिक्स् इत्यस्य प्रथमः द्वितीयः च पण्डादशः अस्ति । अस्मिन् घटनायां कः दलः सम्बद्धः आसीत् इति स्पष्टं न भवति।
"समूहः विश्वविद्यालयस्य मेडिक्स् रग्बी-दलेषु एकं कृतवान् ." डोवरतः कैलेस् -नगरं यावत् बहिः गच्छन्त्याः यात्रायां घटना अभवत् | P&O पुष्टिं करोति यत् रग्बीदलस्य पुनरागमनयात्रायां यात्रां निवारितम् आसीत् | छात्रसङ्घः वदति यत् व्यवहारः 'अनुमोदितः नास्ति' तथा च सन्देशः 'दलेभ्यः प्रसारितः भविष्यति' प्रेरणकाले ."
चुम्बन-दम्पत्योः, ओलम्पिक-वलयस्य समुच्चयस्य, कवि-पुरस्कारविजेतस्य जॉन् बेट्जेमैन्-इत्यस्य जीवनाकारात् बृहत्तरस्य प्रतिमायाः च अनन्तरं एषः नवीनतमः विशालकलाखण्डः अस्ति यः अद्यात् लण्डन्-नगरस्य सेण्ट्-पैङ्क्रास्-स्थानकात् गच्छतां दशकशः पादपर्यन्तं प्लवति यदि यात्रिकाः प्रतिष्ठितछतस्य प्रति उपरि पश्यन्ति तर्हि ते लुसी तथा जॉर्ज ओर्टा इत्येतयोः 'मेघः : उल्कापातः' इति द्रक्ष्यन्ति, यत्र आकाशं पारं कृत्वा ग्रे-आकृतीनां समूहः सवारः भवति सेण्ट् पैङ्क्रास् बृहत् कलास्थापनानाम् एकां श्रृङ्खलां गृहं जातम्, यत्र पौल डे इत्यस्य द लवर्स तथा मार्टिन् जेनिङ्ग्स् इत्यस्य बेट्जेमैन् इत्यस्य प्रतिमा अस्ति – बहुप्रियस्य ओलम्पिक रिंग्स् इत्यस्य पार्श्वे ये लण्डन् २०१२ तमस्य वर्षस्य अनन्तरपर्यन्तं स्टेशनस्य शोभां कृतवन्तः।धातुस्य एते नवीनाः मेघाः प्रतिनिधित्वं कुर्वन्ति: 'द द्वयोः लोकयोः मध्ये मध्यस्थः – वास्तविकतायाः कल्पितस्य च मध्ये, . स्वर्गपृथिवीयोः मध्ये लाघवस्य गुरुत्वाकर्षणस्य च मध्ये' इति कलाकाराः वदन्ति । यूरोपं वा पूर्वमिड्लैण्ड्स् वा गच्छन्तः आगन्तुं च गच्छन्ति तेषां कृते ते २०१३ तमस्य वर्षस्य अन्त्यपर्यन्तं स्थापिताः भविष्यन्ति, येन ते यात्रायां आनन्दं प्राप्नुयुः । राजसी: एषा 'मेघः : उल्कापातः', लुसी तथा जॉर्ज ओर्टा द्वारा डिजाइनं कृतं राजसीं नवीनं सार्वजनिककलाकृतिं यत् अद्यात् सेण्ट् पैंक्रास् इन्टरनेशनल् इत्यस्य उपरि उच्चैः प्लवति उच्चैः उड्डयनम् : कलाकृतिः अत्र सेण्ट् पङ्क्रास् इत्यत्र यूरोस्टार-मञ्चस्य उपरि दृश्यते, यत्र प्रसिद्धाः ओलम्पिक-वलयः लण्डन् २०१२ तमस्य वर्षस्य अनन्तरं यावत् लम्बन्ते स्म । निकटतः : विविधाः धातुमूर्तयः मेघानां पारं विविधानि रोचकमुद्रासु भ्रमन्ति नृत्यन्ति च . राष्ट्रियनिधिः : कविपुरस्कारविजेतस्य जॉन् बेट्जेमैनस्य अधुना प्रसिद्धा प्रतिमा प्रसिद्धस्य सेण्ट् पङ्क्रास्-छतस्य कृते उपरि पश्यन् तिष्ठति यस्य पृष्ठतः मेघाः प्लवन्ति स्वागतम् : यथा यात्रिकाः पेरिस् अथवा ब्रुसेल्स् तः रेलयानात् अवतरन्ति तथा ते सीधे स्वस्य उपरि उच्चैः कलाकृतिं पश्यन्ति . प्रकाशितम् : कलाकारा लुसी ओर्टा लण्डन्नगरं प्रति प्रस्थितवती . तस्याः कलाकृतेः सेण्ट् पैङ्क्रास् अन्तर्राष्ट्रीयप्रक्षेपणे भागं गृह्णाति, सह . HS1 इत्यस्य Nicola Shaw CEo, ये स्टेशनस्य स्वामित्वं कुर्वन्ति . रोचकम् : सेण्ट् पङ्क्रास् बृहत्, भव्यकलाकृतीनां स्थापनायाः प्रतिष्ठां प्राप्तवान् अस्ति तथा च एतत्, यत् २०१३ तमस्य वर्षस्य शेषं यावत् स्थापितं भविष्यति, अपवादः नास्ति इति प्रतीयते
लुसी-जॉर्ज-ओर्टा-योः 'क्लाउड् : मेटिओरोस्'-इत्यस्य अद्य अनावरणं जातम्, तत् च द्वयोः लोकयोः प्रतिनिधित्वं करोति – 'वास्तविकता च कल्पितं च' ।
बेबी गैमी-काण्डस्य, तत्सदृशानां प्रकरणानाम् च क्रमेण थाई-सर्वकारेण सरोगेसी-इत्येतत् अपराधं कृत्वा विदेशिनां सरोगेसी-सेवानां अन्वेषणं निषिद्धं कृत्वा कानूनम् अङ्गीकृतम् अस्ति भ्रूणं कालपर्यन्तं नेतुम् महिलानां व्यावसायिकरूपेण नियुक्तिः करणीयः इति कानूनस्य उद्देश्यं थाईलैण्ड्देशं विदेशीयदम्पतीनां सरोगेसी-केन्द्रं न भवेत् इति निवारयितुं वर्तते। अस्मिन् वर्षे आस्ट्रेलिया-नागरिकाणां सहभागितानां अनेकानाम् घोटालानां अनन्तरं एतत् आगतं, यत्र कुख्यातः बेबी गैमी-गाथा तथा च तया विक्टोरिया-कालीन-दम्पत्योः कृते उत्पन्नः टैण्डम्-धमकी, येषु प्रतिनिधी-माध्यमेन व्यवस्थापितानां त्रिगुणानां बालिकानां प्रायः हानिः अभवत् विडियो कृते अधः स्क्रॉल कुर्वन्तु . शिशुः गैमी इत्यस्य आस्ट्रेलियादेशीयैः मातापितृभिः परित्यक्तः इति जगत् भयङ्करतापूर्वकं पश्यति स्म | ज्ञातं यत् वेण्डी (वामभागे) डेविड् (दक्षिणे) च फार्नेल् थाईलैण्ड्देशात् स्वस्य स्वस्थयुग्मभगिन्या पिपाह (केन्द्रे) सह आस्ट्रेलियादेशं प्रत्यागतवन्तौ परन्तु गैमीं त्यक्तवन्तः थाई प्रतिनिधी पट्टरमोन चान्बुआ, यः आरोपितवान् यत् पश्चिम-ऑस्ट्रेलिया-देशस्य फार्नेल्-दम्पत्योः कृते यदा ज्ञातं यत् तस्य डाउन-सिण्ड्रोम-रोगः अस्ति तदा गैम्मी-इत्यस्य परित्यागः अभवत् । राष्ट्रियविधानसभायाः सदस्यः वानलोप् टङ्कनानुराक् इत्यनेन उक्तं यत् नूतनानां कानूनानां उद्देश्यं एतादृशानां हाले घटितानां घटनानां परिहाराय एव अस्ति। 'सरोगेसी-व्यापारः थाईलैण्ड्-देशस्य कृते अत्यधिकं दीर्घकालीन-क्लेशं त्यजति, अतः वयं विदेशीय-दम्पतयः अस्माकं देशे सरोगेसी-इत्येतत् अन्वेष्टुं प्रतिबन्धं कुर्मः, येन केन्द्रं न भवेत्, गतवर्षे यत् दृष्टं तत् निवारयितुं च' इति वान्लोप् अवदत् गुरुवासरे रात्रौ संसदः १६० विरुद्धं २ मतदानं कृत्वा कानूनम् अङ्गीकृतवती। नूतननियमस्य अन्तर्गतं थाईदम्पती भ्रूणं वहितुं प्रतिनिधीं अन्वेष्टुं शक्नोति यदा ते स्वबन्धुजनाः च वंध्यत्वं सिद्धयितुं समर्थाः भवन्ति तत्र अपि उक्तं यत् वाणिज्यिकसरोगेसी-कार्यं कुर्वन् कोऽपि अधिकतमं १० वर्षाणां कारावासस्य, अधिकतमं २,००,००० बाथ् ($६,१००) दण्डस्य च सामनां करिष्यति । 38 वर्षीयः शैनन् सैण्डर्सन्, 44 वर्षीयः पीटर ट्रिग् च थाई-देशस्य प्रतिनिधी-मातुः माध्यमेन व्यवस्थापितानि सुन्दराणि त्रिगुणानि बालिकाः प्रायः हारितवन्तौ, यदा पर्थ-दम्पती थाईलैण्ड्-देशे स्वस्य विकलाङ्गं पुत्रं गैमी-इत्येतत् परित्यजति स्म थाई - सर्वकारेण सरोगेसी - सम्बन्धः अपराधः इति कृत्वा अग्रे सरोगेसी - घोटालानां परिहाराय कृतः | एशियादेशस्य कतिपयेषु देशेषु थाईलैण्ड्-देशः अन्यतमः आसीत् यत्र वाणिज्यिक-सरोगेसी-विषये विशेषतया कानूनेन प्रतिबन्धः नासीत् । तथापि एकः नियमः आसीत् यत् यदि वैद्याः वेतनार्थं सरोगेसी कुर्वन्ति तर्हि स्वस्य अनुज्ञापत्रस्य हानिः भवितुम् अर्हति इति । थाईलैण्ड्-देशः आस्ट्रेलिया-हाङ्गकाङ्ग-ताइवान-देशयोः दम्पत्योः गन्तुं गन्तुं योग्यं गन्तव्यं, अमेरिकादेशस्य न्यूनलाभस्य विकल्पः च अभवत् । थाईलैण्ड्देशस्य राष्ट्रियसभा, यत्र संसदः गुरुवासरे रात्रौ सरोगेसीकानूनं पारयितुं १६० विरुद्धं २ मतदानं कृतवती . एशियादेशस्य कतिपयेषु देशेषु थाईलैण्ड्देशः अन्यतमः आसीत् यत्र वाणिज्यिकसरोगेसी विषये विशेषतया कानूनेन प्रतिबन्धः नासीत् | परन्तु एतेन घोटालानां क्रमः अभवत् । २०१४ तमस्य वर्षस्य जुलैमासे पश्चिम-ऑस्ट्रेलिया-देशस्य दम्पत्योः आरोपः आसीत् यत् सः बेबी-गैमी इति नाम्ना प्रसिद्धं शिशुं त्यक्तवान्, तस्य प्रतिनिधी-मातुः सह त्यक्त्वा तस्य डाउन-सिण्ड्रोम-रोगः इति ज्ञात्वा थाई-देशस्य प्रतिनिधी पट्टरमोन चान्बुआ इत्यनेन वेण्डी-डेविड् फार्नेल्-योः आरोपः कृतः-उत्तरः दोषी बालयौन-अपराधिः इति-गम्मी-नगरं त्यक्त्वा स्वस्य स्वस्थ-युग्मभगिन्या पिपाह-इत्यनेन सह पश्चिम-ऑस्ट्रेलिया-देशं प्रत्यागतवान् विक्टोरिया-कालीनौ पुरुषौ ३८ वर्षीयौ शैनन् सैण्डर्सन्, ४४ वर्षीयौ पीटर ट्रिग् च आतङ्कितौ आस्ताम् यत् अस्य काण्डस्य अर्थः भविष्यति यत् ते कदापि स्वस्य अजन्मत्रिपुत्राणां मुखं न द्रष्टुं शक्नुवन्ति इति। यथा यथा विश्वे एषा वार्ता प्रसारिता आसीत् तथा तथा थाई-देशस्य प्रतिनिधी-संस्थाः तालाबन्दी-मध्ये गतवन्तः, स्वस्य दूरभाषाणां संयोजनं विच्छिद्य ईमेल-सम्पर्कं च निरुद्धं कृतवन्तः । गैमी गाथा वाणिज्यिकसरोगेसी इत्यस्य बहुधा अनियमितव्यापारस्य विषये विवादास्पदं प्रकाशं कृतवती | परन्तु विदेशमन्त्री जूली बिशपः तत्र पदाभिमुखीभूय थाईसैन्येन सह वार्तालापं कृत्वा दम्पती देशे स्वसन्ततिं च caeess कर्तुं अनुमतिं दत्तवती। ऑस्ट्रेलिया-देशस्य विदेशविभागेन अनुमानितम् यत् २०१५ तमस्य वर्षस्य अन्ते यावत् ५० थाई-सरोगेट्-मातरः आस्ट्रेलिया-देशस्य दम्पत्योः कृते शिशवः वहन्ति इति अपेक्षा अस्ति ।सम्प्रति बालकाः तेषां आस्ट्रेलिया-देशस्य मातापितरौ च थाईलैण्ड्-देशं त्यक्तुं शक्नुवन्ति इति परिवर्तनकालस्य विषये बहसः प्रचलति
"कायदेन विदेशिनां सरोगेसीसेवानां अन्वेषणं निषिद्धम् आसीत् ." अस्य उद्देश्यं थाईलैण्ड्देशं विदेशीयदम्पतीनां सरोगेसीकेन्द्रं न भवेत् इति निवारयितुं वर्तते | अयं विलम्बेन आस्ट्रेलियादेशस्य नागरिकैः सह सम्बद्धानां घोटालानां क्रमस्य अनन्तरम् अभवत् | बेबी गैमी काण्डः २०१४ तमे वर्षे विश्वे शीर्षकं कृतवान् . आस्ट्रेलियादेशस्य दम्पत्योः उपरि डाउन सिण्ड्रोम - रोगयुक्तं शिशुं परित्यज्य आरोपः आसीत् | सागा इत्यनेन अन्यस्य आस्ट्रेलियादेशस्य दम्पत्योः त्रिपुत्राणां प्रवेशः प्रायः नष्टः अभवत् |"
एतत् चित्रयतु : भवान् कार्यात् सप्ताहं अवकाशं गृहीत्वा दूरस्थे उष्णकटिबंधीयसमुद्रतटे अवकाशं बुकं कृतवान्। त्वं अवतरसि, स्ववस्तूनि पातयसि, तटं प्रति अधः गच्छसि...केवलं पेटी, प्लास्टिकस्य पुटस्य, मिथ्यादन्तस्य च भयंकरं पर्वतं अन्वेष्टुं। गतमासस्य अन्ते सुदूरोत्तरक्वीन्सलैण्ड्देशस्य दूरस्थे उष्णकटिबंधीयक्षेत्रे ओल्ड मेपून् समुद्रतटे त्रयः टनाः कचराः प्रक्षालिताः टङ्गरोआ ब्लू फाउण्डेशनस्य आदिवासी रेन्जर्-कर्मचारिणां दलेन सप्तकिलोमीटर्-पर्यन्तं तटरेखां स्वच्छं कर्तुं पञ्चदिनानि व्यतीतानि |. मपून् समुद्रतटे एकः कच्छपस्य शिशुः सर्फस्य कृते कूर्दति। ऑस्ट्रेलियादेशे कच्छपानां तृतीयभागः प्लास्टिकस्य सेवनेन भवति इति विश्वासः अस्ति | गतमासस्य अन्ते उत्तरक्वीन्सलैण्ड्देशस्य ओल्ड मेपुन् समुद्रतटे त्रयः टनाः कचराः प्रक्षालिताः। दानसंस्थायाः टङ्गरोआ ब्लू फाउण्डेशनस्य स्वदेशीय-रेन्जर्-कर्मचारिणां दलेन सप्तकिलोमीटर्-परिमितस्य तटरेखायाः स्वच्छतायां पञ्च कष्टप्रदाः दिवसाः व्यतीताः । अपशिष्टविस्तारेषु तेषां मत्स्यजालं, मिथ्यादन्ताः, प्लास्टिकपुटैः पूर्णाः पुटकानि (केचन मूत्रपूरितानि) क्रीडासैनिकानाम् एकः विशालः सेना च प्राप्यन्ते स्म टङ्गोरोआ-संस्थायाः सहसंस्थापिका हाइडी टेलर इत्यस्याः कथनमस्ति यत् तस्याः कम्पनीयाः अपशिष्टस्य विषये स्थानीयस्य रेन्जर्-दलस्य सूचना प्राप्ता । ‘वयं स्थानीयकचराणां परिपालकैः सह निकटतया कार्यं कुर्मः। ते अवदन् यत् समुद्रस्य मलिनमलिनतायाः उष्णस्थानस्य मपून्-समुद्रतटस्य दिशि बहु अपशिष्टं प्रक्षालितं दृष्टवन्तः। 'इदं बहुजनसमुदायरहितं अतीव निर्जनक्षेत्रम् अस्ति, अतः रेन्जर्-जनाः स्वाभाविकतया परियोजनायाः अभिभूताः अभवन्, ते अस्मान् आगत्य साहाय्यं कर्तुं आह्वयन्ति स्म ।' मपून् कार्पेन्टेरिया-खाते अस्ति, यत्र अरुफुरु-नगरात् बहुमात्रायां आवारा-अपशिष्टं प्राप्यते एशियायां समुद्रः । ततः धारा उत्तरप्रदेशं प्रति गच्छति, तस्य मार्गे सर्वेषां समुद्रीजीवानां हानिम् करोति । टेलरः अवदत् यत् अधिकांशस्य अपशिष्टस्य लेबल्-पत्रेषु विदेशीयतीरात् आगतं इति दृश्यते। 'लेबलेषु ज्ञायते यत् अपशिष्टः मुख्यतया दक्षिणपूर्व एशियायाः आसीत्, यत् अस्माकं पूर्वानुभवेन सह सङ्गतम् अस्ति।' टेलर इत्यनेन उक्तं यत् यतः अपशिष्टस्य अधिकांशः प्लास्टिकः आसीत्, अतः यावत् महती ज्वारः आगत्य तटे प्रक्षाल्यते तावत् समुद्रे परितः लप्यते . 'अन्तर्राष्ट्रीयजलात् अधिकांशः अपशिष्टः आगच्छति इति तथ्यं अवश्यमेव मुद्दारूपेण निबद्धुं अधिकं कठिनं करोति।' टङ्गोरोआ इत्यस्य सहसंस्थापिका हाइडी टेलर इत्यस्याः कम्पनी स्थानीयअपशिष्टपालकानां (ऊर्ध्वचित्रे) सह निकटतया कार्यं करोति ये यदा महत्त्वपूर्णः अपशिष्टसङ्ग्रहः भवति तदा तस्याः सल्लाहं ददति टङ्गरोआ ब्लू फाउण्डेशनस्य आदिवासी रेन्जर् - श्रमिकाणां दलं समुद्रतटे प्रक्षालितानां ६००० पेटी - पट्टिकानां क्रमणं करोति | मपून् कार्पेन्टेरिया-खाते अस्ति, यत्र एशियादेशस्य अरुफुरु-सागरात् बहुमात्रायां आवारा-अपशिष्टं प्राप्यते । यदा अपशिष्टैः न विकीर्णं भवति तदा Mapoon इति सुन्दरं स्थलम् अस्ति . एकस्य रेन्जरस्य चतुश्चक्रचालकः कच्छपनीडं अन्विष्य Mapoon समुद्रतटे पारिस्थितिकपर्यटकस्वयंसेविकान् परिवहनं करोति . 'गम्भीरा समस्या अस्ति।' सम्पूर्णे केप-योर्क-देशे समुद्रीजीवनं प्रभावितं करोति।' ऑस्ट्रेलियादेशे कच्छपानां तृतीयभागः प्लास्टिकस्य सेवनेन भवति इति विश्वासः अस्ति । समुद्रतटे कचराणां समूहेषु स्थानीयकच्छपानां अवशेषाः प्राप्ताः । 'अस्माभिः अस्मिन् संघीयस्तरात् सर्वकारीयसंस्थानां उपयोगेन कार्यं कर्तव्यम्।' अस्माकं समीपस्थदेशेभ्यः अपशिष्टनिष्कासनस्य उपरि वयं वास्तवतः प्रभावं कर्तुं शक्नुमः इति एकमात्रं मार्गम् अस्ति। 'अस्य अपशिष्टस्य केचन तृतीयविश्वदेशेभ्यः आगच्छति यत्र पुनःप्रयोगसंस्थाः कष्टेन एव नास्ति।' एतस्य प्रभावस्य एकमात्रः उपायः सर्वकारीयसहकार्यस्य माध्यमेन एव अस्ति।' टेलरः कथयति यत् एषः विषयः केवलं दुर्गतिम् एव प्राप्स्यति। 'तलरेखा अस्ति यत् अस्माकं जनसंख्या वर्धमाना अस्ति।' अधिकाः जनाः च अधिकः अपव्ययः इति अर्थः। 'प्रदूषणस्य निवारणं द्विपक्षीयः उपायः भवितुम् आवश्यकः।' अस्माभिः दुष्प्रभावितक्षेत्राणां स्वच्छतायै दलानाम् निर्माणं निरन्तरं कर्तव्यम्, परन्तु अस्माभिः दत्तांशं पश्यन् सर्वाधिकं अपशिष्टं उत्पादयन्तः कम्पनीषु दबावं कृत्वा अधिकं उत्तरदायित्वं ग्रहीतुं वक्तुं अपि आवश्यकम्।' पोलिनेशिया-पौराणिककथासु समुद्रदेवस्य नाम टङ्गरोआ इति २००४ तमे वर्षात् आस्ट्रेलियादेशे कार्यं कुर्वन् अस्ति ।अस्य संस्थायाः आस्ट्रेलिया-तटरेखायाः ३० लक्षं समुद्री-मलिनखण्डाः अपसारिताः इति कथ्यते अधिकविवरणार्थं तेषां आधिकारिकं साइट् अत्र पश्यन्तु।
"टङ्गारोआ ब्लू फाउण्डेशनस्य आदिवासी रेन्जर्-कर्मचारिणां दलेन सप्तकिलोमीटर्-परिमितस्य तटरेखायाः स्वच्छतायां पञ्चदिनानि व्यतीतानि ." दलेन मत्स्यजालानि, मिथ्यादन्ताः, प्लास्टिकपुटैः पूर्णाः पुटाः, क्रीडासैनिकानाम् एकः विशालः सेना च प्राप्ताः . उत्तरी क्वीन्सलैण्ड् दक्षिणपूर्व एशियातः अपशिष्टस्य बृहत् परिमाणं प्रक्षालितं प्राप्नोति . एतेन स्थानीयसमुद्रीजीवने गम्भीरः प्रभावः भवति | टङ्गोरोआ ब्लू फाउण्डेशनस्य सहसंस्थापिका हाइडी टेलर इत्यस्याः कथनमस्ति यत् प्रदूषणस्य निवारणं सर्वकारीयसहकारेण करणीयम् ."
पुलिसेन उक्तं यत् ते ८ वर्षीयायाः सान्द्रा कैन्टु इत्यस्याः मृत्योः सूचनां अनुसृत्य सन्ति, यस्याः शवः सोमवासरे तस्याः ट्रेसी, कैलिफोर्निया-नगरस्य गृहस्य समीपे दुग्धशाला-तडागे सूटकेस्-मध्ये पूरितः अभवत्। ८ वर्षीयः सान्द्रा कान्टुः मार्चमासस्य २७ दिनाङ्के अन्तर्धानं जातः ।तस्याः शवः तस्याः कैलिफोर्निया-देशस्य गृहस्य समीपे दुग्धशाला-तडागे प्राप्तः । "वयं एकां दिशि गच्छामः" इति ट्रेसी पुलिस सार्जन्ट्. टोनी शेनेमैन् इत्यनेन पत्रकारैः उक्तम्। "तस्य विषये टिप्पणीं कर्तुं अन्वेषणस्य सम्झौता भविष्यति, अहं च तत् कर्तुं न शक्नोमि।" यत्र बालिका निवसति स्म तस्मिन् ट्रेसी मोबाईल् होम पार्क् इत्यत्र अन्वेषणपत्रं निष्पादितम्, तत्सम्बद्धं अन्वेषणं च मंगलवासरे समीपस्थे चर्चमध्ये कर्तव्यम् इति सः अवदत्। सः अभिप्रेतवान् यत् मार्चमासस्य २७ दिनाङ्कात् लापता आसीत् सान्द्रा इत्यस्याः मृत्योः एकादशाधिकाः जनाः सम्बद्धाः भवेयुः इति सः अवदत् . तस्य बहुवचनस्य प्रयोगस्य अर्थः अस्ति यत् पुलिस एकादशाधिकं व्यक्तिं अन्वेषयति वा इति पृष्टः सः प्रतिवदति स्म यत् "अस्माकं विशिष्टाः शङ्किताः नास्ति महोदया" इति । शेनेमैन् इत्यनेन अपि सूचितं यत् हत्यारा सम्भवतः तस्य स्थाने परिचितः आसीत् यत्र शवः प्राप्तः । सः अवदत् यत् प्रायः १२ वर्षाणि यावत् समुदाये निवसन् अपि सः स्वयमेव बालिकायाः शवः यत्र प्राप्तः तत्र अपरिचितः अस्ति। तत्र गन्तुं ज्ञातुं कस्यचित् तस्य क्षेत्रस्य परिचयः भवितुम् अर्हति स्म इति सः अवदत् । सूटकेसः कथं प्राप्तः इति पश्यन्तु » . शेनेमैन् इत्यनेन उक्तं यत्, प्रकरणस्य विषये शतशः जनानां साक्षात्कारं कृत्वा अपि पुलिसैः कोऽपि निग्रहे नास्ति। "अधुना वयं येषां सर्वेषां सह वदामः तेषां सर्वेषां रुचिकरः व्यक्तिः इति गण्यते" इति सः अवदत् । "वयं कस्यचित् निराकरणं न कुर्मः।" मंगलवासरे शवपरीक्षा क्रियमाणा आसीत्, परन्तु कदा प्रतिवेदनं उपलब्धं भविष्यति इति स्पष्टं नासीत्। शेनेमैन् अवदत् यत्, "मृत्युनिरीक्षकात् वयं श्रोतुं किञ्चित् समयं यावत् भविष्यति" इति। "तत् कदा भविष्यति इति वक्तुं न शक्नोमि।" अन्वेषणस्य भागरूपेण १० अधिकानि अन्वेषणपत्राणि निष्पादितानि सन्ति तथा च "बहुः" प्रमाणानि प्राप्तानि इति शेनेमैन् अवदत्। यस्मिन् दिने सान्द्रा अन्तिमे समये दृष्टा इति सूचना प्राप्ता, तस्मिन् दिने सा विद्यालयात् गृहं प्रत्यागत्य स्वमातरं चुम्बयित्वा समीपे निवसन्तं मित्रं क्रीडितुं प्रस्थितवती । किञ्चित्कालानन्तरं गुलाबीवर्णीयं हेलो किट्टी टी-शर्टं कृष्णवर्णीयं लेगिंग्स् च धारयित्वा अन्यस्य मित्रस्य गृहं गन्तुं प्रस्थिता इति परिवारस्य प्रवक्त्र्याः कथनम् अस्ति सोमवासरे पुलिसेन उक्तं यत् बालिकायाः वस्त्रं तेषां शवस्य परिचये साहाय्यं कृतवान्।
"नवीन: पुलिस क्षेत्रात् सान्द्रा कैण्टु इत्यस्याः मृत्युः सम्बद्धः व्यक्तिः वा व्यक्तिः इति अभिप्रेतवान् ." पुलिस योजना मोबाईल पार्क होम इत्यस्य समीपे चर्चं कर्तुं योजनां करोति यत्र सान्द्रायाः परिवारः निवसति स्म . सान्द्रा स्वस्य कैलिफोर्निया-गृहस्य समीपे दुग्धशाला-तडागे सूटकेस-मध्ये प्राप्ता आसीत् . सान्द्रा मार्चमासस्य २७ दिनाङ्कात् आरभ्य कैलिफोर्निया-देशस्य ट्रेसी-नगरस्य स्वगृहात् लापता आसीत् ।
प्रधानमन्त्रिणा अद्य बेरोजगारैः छात्रैः युवाभिः सह वालुकायां रेखां कृत्वा 'स्वभारं आकर्षयन्तु' इति उक्तं यतः सः स्पष्टं कृतवान् यत् सर्वकारस्य वर्क फ़ॉर् द डोल् कार्यक्रमस्य मृदुत्वं न भविष्यति। 'अहं प्रत्येकं आस्ट्रेलियादेशीयः स्वस्य भारं कर्षन्तं द्रष्टुम् इच्छामि।' तत् अतीव महत्त्वपूर्णम्' इति एबट् महोदयः अवदत्। मे-मासस्य बजटस्य अनन्तरं छात्राणां कल्याणकारीसमूहानां च आक्रोशः अभवत्, यदा कोषाध्यक्षः जो हॉकी इत्यनेन वर्क फ़ॉर् द डोल् इत्यस्य परिष्कारस्य, बेरोजगारीलाभानां च घोषणा कृता 'भारं कर्षतु' इति । टोनी एबट् इत्यनेन अद्य वर्क फ़ॉर् द डोल् योजनायाः मृदुत्वस्य संकेतः दत्तः | एकः क्रुद्धः सेण्ट् विन्सेन्ट् डी पौल् सोसाइटी-सङ्घस्य मुख्यकार्यकारी डॉ. जॉन् फाल्जोन् अवदत् यत् - 'भवन्तः युवानः जनानां कृते दरिद्रतारेखायाः अधः जीवितुं बाध्यं कृत्वा कार्ये सहायतां कर्तुं न साहाय्यं कुर्वन्ति तथा च भवन्तः निश्चितरूपेण तेषां उपरि अवलम्बितुं बाध्यं कृत्वा कार्ये सहायतां न कुर्वन्ति charity to survive' परन्तु प्रधानमन्त्री अद्य अन्यं साल्वो प्रहारितवान्। 'अन्तिमं वस्तु वयं इच्छामः यत् युवानः विद्यालयं त्यक्त्वा बेरोजगारीलाभं प्रति गच्छन्ति इति द्रष्टुं शक्नुमः' इति प्रधानमन्त्री अवदत्। सेण्ट् विन्सेन्ट् डी पौल् सोसाइटी इत्यस्य मुख्यकार्यकारी डॉ. जॉन् फाल्जोन् प्रतिहत्याम् अकरोत् यत् 'अस्माभिः यत् आशासितम् आसीत् तत् कार्ययोजना आसीत्, तस्य स्थाने यत् प्राप्तम् तत् युवानां बेरोजगारयोजनायाः बशिंग् अस्ति।' पीएम इत्यनेन उक्तं यत् विद्यालयं त्यक्त्वा गच्छतां 'विशेषतः यदा भविष्ये पूर्वापेक्षया सुदृढा प्रशिक्षणव्यवस्था अधिका प्रभावी च व्यवस्था भविष्यति' इति डोलस्य उपरि अवलम्बनं न करणीयम्। सः अवदत् यत् सर्वकारेण विषयः चूकितः अस्ति तथा च श्रमविपण्यसंरचना एव समस्या अस्ति, न तु कार्यं इच्छन्तः। 'भवन्तः युवानः जनानां कृते दारिद्र्यरेखायाः अधः जीवितुं बाध्यं कृत्वा कार्ये सहायतां न कुर्वन्ति तथा च भवन्तः अवश्यमेव तेषां जीवनाय दानकार्यस्य उपरि अवलम्बितुं बाध्यं कृत्वा कार्ये सहायतां न कुर्वन्ति' इति डॉ. फाल्जोन् अजोडत्। पीएम इत्यनेन उक्तं यत् विद्यालयं त्यक्त्वा गच्छतां 'विशेषतः यदा भविष्ये पूर्वापेक्षया सुदृढा प्रशिक्षणव्यवस्था अधिका प्रभावी च व्यवस्था भविष्यति' इति डोलस्य उपरि अवलम्बनं न करणीयम्। २०१५ तमस्य वर्षस्य आरम्भात् ३० वर्षाणाम् अधः नूतनानां कार्यान्वितानां कृते बेरोजगारीलाभं प्राप्तुं पूर्वं षड्मासान् यावत् प्रतीक्षा कर्तव्या भविष्यति । ततः परं, ततः तेषां कृते वर्क फ़ॉर् द डोल् इत्यस्य अन्तर्गतं प्रतिसप्ताहं न्यूनातिन्यूनं २५ घण्टाः भागं ग्रहीतव्यं भविष्यति, आगामिषड्मासानां कृते किमपि भुक्तिं प्राप्तुं। 'समस्या संरचनात्मका अस्ति किन्तु सर्वकारः राक्षसीकरणस्य भाषायाः उपयोगं कर्तुं आग्रहं करोति, तेषां जनानां कृते दोषं दातुं च आग्रहं करोति ये तस्याः संरचनायाः प्रभावं भोगयन्ति' इति डॉ. फाल्जोन् अजोडत्। वर्क फ़ॉर् द डोल् परिवर्तनस्य शिक्षापरिष्कारस्य च विरोधाय तृतीयकछात्रैः राष्ट्रियकार्यदिवसस्य योजना कृता अस्ति। २०१५ तमस्य वर्षस्य आरम्भात् ३० वर्षाणाम् अधः नूतनानां कार्यान्वितानां कृते बेरोजगारीलाभं प्राप्तुं पूर्वं षड्मासान् यावत् प्रतीक्षा कर्तव्या भविष्यति ।
"प्रधानमन्त्री छात्रान् वदति यत् 'स्वभारं आकर्षयन्तु', यदि ते कार्यं प्राप्तुं न शक्नुवन्ति तर्हि अधिकं प्रशिक्षणं गृह्यताम् ." विवादास्पदं Work for the Dole कार्यक्रमे कोऽपि पृष्ठपोषणस्य सम्भावना नास्ति . सेण्ट् विन्सेन्ट् डी पौल् सोसाइटी इत्यस्य मुख्यकार्यकारी डॉ. जॉन् फाल्जोन् इत्यनेन प्रतिहत्या कृता यत् 'भवन्तः तान् केवलं जीवितुं दानकार्यस्य उपरि अवलम्बितुं बाध्यं कृत्वा कार्ये सहायतां न कुर्वन्ति' इति। जनवरीमासादारभ्य ३० वर्षाणाम् अधः कार्यान्वितानां कृते बेरोजगारीलाभानां कृते षड्मासान् प्रतीक्षितव्या भविष्यति . अक्टोबर् १६ दिनाङ्के छात्रैः राष्ट्रियकार्यदिवसस्य योजना अस्ति |"
विश्वस्य चौराहे आपदां अन्वेष्टुं एकः ज़ॉम्बी आवश्यकः आसीत् । सः स्वस्य लाङ्ग-द्वीपस्य गृहात् अन्तर्धानस्य वर्षद्वयानन्तरं, Disaster the cat अस्मिन् सप्ताहे म्यानहट्टन्-नगरस्य हृदये प्राप्तः - टाइम्स् स्क्वेर्-नगरस्य भूत-गृह-प्रवर्तकेन ज़ॉम्बी-रूपेण परिणतः। टाइम्स् स्केर् इति भूतगृहस्य टिकटं विक्रयन् जेरेमी जेल्कोवित्ज् शनिवासरे प्रातःकाले ४२ वी स्ट्रीट् पारं कुर्वन् डिजास्टरं दृष्टवान् । उद्धारितः: जेरेमी जेल्कोवित्ज्, यः टाइम्स् स्क्वेर् इत्यत्र वर्षपर्यन्तं भूतगृहप्रदर्शनार्थं ज़ॉम्बी इत्यस्य रूपेण परिधानं करोति, सः आपदा इति नामकं बिडालं धारयति यत् सः गतमासे म्यानहट्टन्नगरस्य ४२ वी स्ट्रीट् पारं कुर्वन् प्राप्तवान् उद्धारितः: Zelkowitz, 22, कृष्णशुक्लबिडालं स्कूपितवान् यत् भूतगृहस्य समीपे सुसंरक्षितं सुव्यवस्थितं च दृश्यते स्म, चित्रे, समीपस्थं पशुचिकित्सालयं नेतुम् पूर्वं सः आपदाम् अपहृतवान्, एकं कृष्णं च . श्वेतबिडालः यः सुपालितः सुव्यवस्थितः च इव भासते स्म, तं च एकं . समीपस्थं पशुचिकित्सालयम्। 'अहं बृहत् पशुप्रेमी अस्मि किन्तु मम श्वः अस्ति अतः अहं तं नेतुम् न शक्तवान्' इति गुरुवासरे २२ वर्षीयः जेल्कोवित्ज् अवदत्। 'समग्रं स्थितिः अतीव अतीव विचित्रम् अस्ति।' BluePearl Veterinary Partners पशुचिकित्सालये कर्मचारिणः Disaster इत्यस्य स्कैनिङ्गं कृतवन्तः यस्य माइक्रोचिप् प्रत्यारोपितः आसीत्, तस्य अन्तिमः ज्ञातः स्वामिः न्यूयॉर्कनगरस्य पुलिस अधिकारी जिम्मी हेलीसेन् इति ज्ञातवान् ५१ वर्षीयः हेलीसेन् शनिवासरे प्रातःकाले चिकित्सालयात् एकं कालम् आगतवान् यत् तस्य चिरकालात् नष्टः बिल्लीमित्रः प्राप्तः इति। 'अहं स्तब्धः अभवम्' इति हेलिसेन् अवदत् । 'सः कथं म्यानहट्टन्-नगरं प्राप्तवान् ? तत् तु अत्यन्तं साहसिकं कार्यम् अस्ति।' नष्टः : बिडालस्य माइक्रोचिप् तस्याः पूर्वस्वामिना न्यूयॉर्कनगरस्य पुलिस-अधिकारिणः जिम्मी हेलीसेन्, चित्रे, यः कथयति यत् बिडालः वर्षद्वयात् पूर्वं स्वस्य लाङ्ग-द्वीपस्य गृहात् अन्तर्धानं जातः सहायतां कर्तुं उत्सुकः : न्यूयॉर्कस्य वीथिषु चरित्रेण दृश्यमानः जेल्कोवित्ज् कथयति यत् सः स्वयमेव बिडालं दत्तकं गृह्णीयात् परन्तु गृहे श्वः अस्ति . वर्षाणां यावत् हेलिसेन् स्वस्य ब्रुकलिन्-परिसरस्य परितः लम्बमानान् आवारान् बिडालान् दत्तकं गृहीतवान् । वर्षद्वयात् पूर्वं सः परिसरात् विचलितः भूत्वा स्थानीयपशुपालननियन्त्रणेन गृहीतः अभवत् ततः परं आपदां दत्तकं गृहीतवान् । तदा एव हेलीसेन् तं निश्चयं कृत्वा चिप् इत्यनेन सह प्रत्यारोपितवान्। परन्तु लाङ्ग-द्वीपे स्वस्य गृहे निवसन् षड्मासानां अनन्तरं एकस्मिन् दिने आपदा मुक्तजालकेन पलायितवान्, कदापि न प्रत्यागतवान् । हेलीसेन् कदापि न चिन्तितवान् यत् सः बिडालं पुनः प्राप्स्यति - ततः परं च अष्टौ अधिकानि बिडालानि गृहीतवान् यत् सः परिसरस्य परितः प्राप्तवान् येषां गृहाणां आवश्यकता वर्तते। 'आपदः नवं करोति' इति सः अवदत्। 'मम भार्या अतीव अवगच्छन्ती अभवत्।'
"आपदं नामकं बिडालं भूतग्रस्तगृहकार्यकर्त्रेण प्राप्य पशुचिकित्सकस्य समीपं नीतम् ." माइक्रोचिप् इत्यनेन एनवाईपीडी - अधिकारीणा सह सम्बद्धं कृतम् यः कथयति यत् वर्षद्वयात् पूर्वं तस्य गृहात् अन्तर्धानं जातम् |"
"एबीएक्स-क्रीडाङ्गणे प्रथमवारं सफलतां प्राप्य उवे रोस्लरस्य पुरुषाः द्वितीयस्थाने स्थितस्य बोल्टनस्य चतुर्णां बिन्दुनाम् अन्तः स्थापिताः, येषां हस्ते एकः क्रीडा अस्ति, शनिवासरे ओल्ड्हम् एथलेटिकस्य सामना च भविष्यति। फ्लीटवुड् प्रथमार्धे कमानं गृहीतवान् तेषां वर्चस्वं, पूर्वः पीटरबरो-पुरुषः डेविड् बॉलः बॉबी ग्राण्ट् कृते सरलं २४ तमे मिनिट्-ओपनर-उपरि स्थापितवान् ततः पूर्वं एश्ले ईस्टहम् अर्धसमयात् त्रयः निमेषाः यावत् तथैव सुलभं समाप्तिं कृत्वा अवशिष्टः अभवत् यतः जार्ज ग्लेण्डन् इत्यस्य उत्तमकार्यस्य अनन्तरं क शीघ्रं गृहीतः कोणः । यस्मिन् दिने प्ले-अफ्-क्रीडायाः अन्तिम-गणितीय-आशा अन्तर्धानं जातम्, तस्मिन् दिने यजमान-पोश-क्लबस्य किमपि प्रकारस्य आक्रमण-धमकीम् उत्पन्नं कर्तुं एकघण्टां यावत् समयः अभवत् । क्रेग् मक्केल-स्मिथ् इत्यनेन एलेक्स् केर्न्स् इत्यनेन क्रन्दितस्य पेनाल्टी-आह्वानस्य अवहेलना कृता, परन्तु सः ६८ तमे मिनिट्-मध्ये फ्लीट्वुड्-कीपरस्य अतीत्य गोलं कृत्वा स्वपक्षस्य बकायाम् आर्धं कृतवान् मार्कस मैडिसनस्य वामतः तेजस्वी विस्फोटस्य न्यूनप्रसवस्य च अनन्तरं मैककेल्-स्मिथः गृहं टैपं कृतवान् । तथा च सप्तनिमेषाः अवशिष्टाः आसन् तदा माइकलस्मिथस्य क्रॉस् सीधा केर्न्स् इत्यत्र शिरः कृत्वा सममूल्यं हर्तुं स्ट्राइकरः सर्वाधिकं समीपम् आगतः। प्रेस एसोसिएशन् द्वारा आपूर्तिः कृता मैच रिपोर्ट्। मेलनं समाप्तं, पीटरबरो युनाइटेड् १, फ्लीट्वुड् टाउन २. द्वितीयः अर्धः समाप्तः, पीटरबरो युनाइटेड् १, फ्लीट्वुड् टाउन २ । जूनियर मोरियास् (पीटरबरो युनाइटेड्) आक्रामक अर्धभागे मुक्तकिकं जित्वा । मार्कस श्वाब्ल् (फ्लीटवुड् टाउन) द्वारा फाउल। कोणः, फ्लीटवुड् नगरम्। ल्यूक मेक्गी इत्यनेन गोलः कृतः । प्रयासः अवरुद्धः। वेस् बर्न्स् (फ्लीट्वुड् टाउन) इत्यस्य दक्षिणपादस्य शॉट् षड्गजस्य पेटीयाः वामभागात् अवरुद्धः अस्ति । कोणः, फ्लीटवुड् नगरम्। एण्ड्रयू ह्युग्स् इत्यनेन गोलः । एन्थोनी ग्राण्ट् (पीटरबरो युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा । बॉबी ग्राण्ट् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । प्रयासः अवरुद्धः। Craig Mackail-Smith (Peterborough United) इत्यस्य दक्षिणपदस्य शॉट् अतीव निकटतः अवरुद्धः अस्ति। प्रतिस्थापन, फ्लीटवुड टाउन। जार्ज ग्लेण्डन् इत्यस्य स्थाने मार्कस् श्वाब्ल् इति स्थानं गृह्णाति । क्रेग् मैकेल्-स्मिथः (पीटरबरो युनाइटेड्) इत्यनेन फाउलः । नाथन पोण्ड् (फ्लीट्वुड् टाउन) रक्षात्मके अर्धे मुक्तकिकं जित्वा । प्रयासः रक्षितः। क्रिस फॉरेस्टर (पीटरबरो युनाइटेड्) इत्यस्य शिरः अत्यन्तं निकटतः अधः वामकोणे रक्षितः अस्ति। प्रतिस्थापन, पीटरबरो संयुक्त. आन्द्रिया बोर्ग् इत्यस्य स्थाने पौल टेलरः अस्ति । लुईस् फ्रीस्टोन् (पीटरबरो युनाइटेड्) आक्रामक अर्धभागे मुक्तकिकं जित्वा । वेस् बर्न्स् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । प्रतिस्थापन, फ्लीटवुड टाउन। काइल डेम्पसे इत्यस्य स्थाने कैमरन् ब्रैनागनः अस्ति । एश्ले ईस्टम् (फ्लीट्वुड् टाउन) इत्यस्य दुष्टदोषस्य कारणेन पीतं कार्डं दृश्यते । मार्कस मैडिसन (पीटरबरो युनाइटेड्) आक्रामक अर्धभागे मुक्तकिकं जित्वा। एश्ले ईस्टहम् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । कोणः, फ्लीटवुड् नगरम्। लुईस् फ्रीस्टोन् इत्यनेन गोलः । कोनर् मेक्लाफ्लिन् (फ्लीट्वुड् टाउन) इत्यस्य दुष्टदोषस्य कारणेन पीतं कार्डं दृश्यते । क्रेग् मैकेल्-स्मिथ् (पीटरबरो युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा । कोनर् मेक्लाफ्लिन् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । एन्थोनी ग्राण्ट् (पीटरबरो युनाइटेड्) इत्यनेन फौल् कृतम् । कैमरन् ब्रन्नागन (फ्लीट्वुड् टाउन) आक्रामक अर्धभागे मुक्तकिकं जित्वा। प्रतिस्थापन, फ्लीटवुड टाउन। एश्ले हन्टरस्य स्थाने वेस् बर्न्स् भवति । ध्येय! पीटरबरो युनाइटेड् १, फ्लीट्वुड् टाउन २.क्रेग् मैकेल्-स्मिथ् (पीटरबरो युनाइटेड्) इत्यस्य दक्षिणपादेन अत्यन्तं निकटपरिधितः अधः दक्षिणकोणे यावत् गोलः। मार्कस मैडिसन इत्यनेन सहायता कृता । कोणः, फ्लीटवुड् नगरम्। माइकल बोस्टविक् इत्यनेन गोलः । एन्थोनी ग्राण्ट् (पीटरबरो युनाइटेड्) इत्यनेन फौल् कृतम् । डेविड् बाल् (फ्लीट्वुड् टाउन) रक्षात्मके अर्धे मुक्तकिकं जित्वा । एन्थोनी ग्राण्ट् (पीटरबरो युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा । काइल डेम्पसे (फ्लीट्वुड् टाउन) द्वारा फाउल। प्रतिस्थापन, पीटरबरो यूनाइटेड्। लियोनार्डो दा सिल्वा लोपेस् इत्यस्य स्थाने क्रिस फॉरेस्टरः अस्ति । लियोनार्दो दा सिल्वा लोपेस् (पीटरबरो युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा। बॉबी ग्राण्ट् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । प्रयासः रक्षितः। मार्कस मैडिसन (पीटरबरो युनाइटेड्) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः उपरि दक्षिणकोणे रक्षितः भवति। आन्द्रिया बोर्ग् (पीटरबरो युनाइटेड्) वामपक्षे मुक्तकिकं जित्वा । जार्ज ग्लेण्डन् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः।"
फ्लीट्वुड् इत्यनेन पीटरबरो युनाइटेड् इत्यत्र विजयेन लीग् वन इत्यस्मिन् स्वचालितप्रचारस्य आशाः जीविताः अभवन् ।
जूडी हथ इत्यनेन आनीतस्य सिविलप्रकरणस्य आरोपः अस्ति यत् कोस्बीमहोदयेन १९७० तमे दशके लॉस एन्जल्सनगरस्य प्लेबॉय-हवेले १५ वर्षीयायाः तस्याः यौनशोषणं कृतम्। ७८ वर्षीयः अयं पुरुषः दशकैः पूर्वं यौनशोषणस्य आरोपस्य श्रृङ्खलायाः सामनां कुर्वन् अस्ति । सः सर्वदा स्वस्य निर्दोषतां धारयति, कदापि अपराधस्य आरोपः अपि न कृतः । हथमहोदया आरोपयति यत् कोस्बीमहोदयः तस्याः यौनशोषणात् पूर्वं मद्यपानेन प्लवङ्गं कृतवान्। न्यायालयेन कृतस्य निर्णयस्य अर्थः अस्ति यत् सुश्री हुथस्य वकिलाः शपथेन कोस्बीमहोदयस्य प्रश्नं कर्तुं शक्नुवन्ति। तस्याः वकिलः ग्लोरिया आल्रेड् इत्यनेन तत् "प्रमुखविजयः" इति वर्णितं, आगामिमासस्य अन्तः हास्यकलाकारात् शपथपत्रं ग्रहीतुं सा अभिप्रायं करोति इति वदति सप्ताहस्य पूर्वं एलए-पुलिसविभागेन "तस्य विरुद्धं कतिपयानि शिकायतां" इति अन्वेषणं क्रियते इति पुष्टिः कृता । क्वालुडेस् इत्यस्य उदयः पतनः च बिल कोस्बी : अमेरिकायाः पिता अग्निना अधः पूर्वमुकदमात् पूर्वमेव उद्भूतं यत् कोस्बीमहोदयेन यौनसम्बन्धात् पूर्वं स्त्रियाः औषधानि दत्तानि इति स्वीकृतम्। २००५ तमे वर्षे आनयितस्य प्रकरणस्य सम्बद्धाः न्यायालयस्य दस्तावेजाः आन्द्रिया कान्स्टैण्ड् - १९७० तमे दशके टेम्पल् विश्वविद्यालये कर्मचारी - अस्मिन् मासे प्रारम्भे प्रकाशिताः, यतः एसोसिएटेड् प्रेस समाचारसंस्थायाः न्यायाधीशस्य समक्षं सीलबद्धपत्राणि सार्वजनिकानि कर्तुं आवेदनं कृतम् तेषां कृते प्रकाशितं यत् कोस्बीमहोदयेन यौनसम्बन्धात् पूर्वं महिलाभ्यः दातुं कतिपयेभ्यः वैद्येभ्यः क्वालुडेस्-इत्येतत् प्राप्तम् इति स्वीकृतम्, परन्तु स्वयमेव तानि न गृहीतानि। न्यूयॉर्क-टाइम्स्-पत्रिकायाः निवेदनस्य पूर्णप्रतिं प्राप्तस्य अनन्तरं अधुना कोस्बी-महोदयः सुश्री-कॉन्स्टैण्ड्-महोदयायाः विरुद्धं गोपनीय-सम्झौतेः उल्लङ्घनस्य कारणेन मुकदमान् कुर्वन् अस्ति । दर्जनशः महिलाः हास्यकलाकारस्य उपरि यौनशोषणस्य आरोपं कृतवन्तः परन्तु अधिकांशः दावाः अवधिविधानेन निषिद्धाः सन्ति। ते कथितस्य अपराधस्य कृते कियत्कालं यावत् कानूनी कार्यवाही कर्तुं शक्यन्ते इति प्रतिबन्धयन्ति । कोस्बीमहोदयेन "विलक्षण" "असमर्थित" इति वर्णितानां आरोपानाम् कारणेन तस्य केचन स्टैण्ड-अप-प्रदर्शनानि निरस्तानि, केचन टीवी-प्रकल्पाः रद्दाः च अभवन् २००२ : २० वर्षीयः अभिनेत्री लाचेल् कोविङ्ग्टन इत्यस्याः अनुचितरूपेण स्पर्शः कृतः इति वदन् पुलिस-रिपोर्ट् दाखिलम् इति कथ्यते । अग्रे कार्यवाही न कृता । २००५ : आन्द्रिया कान्स्टैण्ड् इत्यनेन कोस्बी महोदयस्य उपरि यौनशोषणस्य मुकदमा कृतः । अन्ततः २००६ तमे वर्षे न्यायालयात् बहिः अस्य प्रकरणस्य निराकरणं भवति । २०१४ : वर्षे दर्जनशः महिलाः सार्वजनिकरूपेण आरोपं कुर्वन्ति यत् कोस्बीमहोदयेन तेषां यौनशोषणं कृतम् । देशे सर्वत्र विरोधान्दोलनानां मध्ये लाइव् शो रद्दाः भवन्ति नवम्बर २०१४ : टीवी-प्रस्तोता जेनिस् डिकिन्सन् इत्यनेन १९८२ तमे वर्षे तस्याः उपरि आक्रमणं कृतम् इति आरोपानाम् अनन्तरं टीवी-जालम् एनबीसी इत्यनेन हास्यकलाकारेन सह नूतन-प्रदर्शनस्य योजनां त्यक्तम् ।कोस्बी-प्रदर्शनस्य पुनरावृत्तयः अपि केबलटीवीतः आकृष्यन्ते डिसेम्बर् २०१४ : जूडी हथ् इत्यनेन १९७४ तमे वर्षे यदा सा १५ वर्षीयः आसीत् तदा कोस्बीमहोदयेन सह उत्पीडनं कृतवान् इति मुकदमान् अङ्गीकृतवती । कोस्बीमहोदयः प्रतिमुकदमान् करोति यत् सा तस्मात् धनं ग्रहीतुं प्रयतते इति मे २०१५ : कोस्बीमहोदयः प्रथमवारं आरोपानाम् विषये सार्वजनिकरूपेण वदति । "अहं वक्तुं न शक्नोमि; अहं केवलं विवादं कर्तुम् न इच्छामि; अहं तस्य विषये न वदामि" इति सः एबीसी न्यूज इत्यस्मै अवदत् ।
हास्यकलाकारस्य बिल् कोस्बी इत्यस्य विरुद्धं यौनशोषणप्रकरणं निरन्तरं भविष्यति यतः कैलिफोर्निया-उच्चन्यायालयेन तस्य प्रकरणस्य समीक्षायै याचिका अङ्गीकृता।
"सोमवासरे स्लीफोर्डनगरे स्काई न्यूज इत्यनेन सह भाषमाणः श्री फरागेः यूकेआइपी-पोस्टरस्य सम्मुखे हाइकहम् इति शब्दे 'n' इति अक्षरं कृत्वा स्थितः दृश्यते स्म।" श्री फरागे यूकेआईपी-प्रत्याशी विक्टोरिया आयलिंग् इत्यस्याः समर्थने निर्वाचनक्षेत्रस्य भ्रमणं कुर्वन् आसीत् । उपनिर्वाचनं गुरुवासरे भवति। फरागेमहोदयः ब्रेक्जिट्-विषये वदन् दोषस्य विषये अनभिज्ञः इव आसीत् । सामाजिकमाध्यमेषु त्रुटिं प्रकाशयितुं तासु बीबीसीराजनैतिकसम्वादकः क्रिस मेसनः अपि अन्यतमः आसीत् । एकः उपयोक्ता @HelenAnne73 इति ट्वीट् कृतवान् यत् ""Nice one @UKIP." प्रतीयमानं अहं उत्तर-हाइकेहम्-नगरे निवसति, न तु उत्तर-हाइकेहम्-नगरे!!!"" अन्यः @richcrook85 इति अवदत् - ""उत्तर हाइकेन्हम् कुत्र अस्ति? उत्तर हाइकेहम् इत्यस्य समीपे अस्ति वा?"" बीबीसी-संस्थायाः यूकेआइपी-संस्थायाः सम्पर्कः कृतः, परन्तु अद्यापि तस्य प्रतिक्रिया न प्राप्ता । कन्जर्वटिव-पक्षस्य सांसदस्य स्टीफन् फिलिप्स् इत्यस्य त्यागपत्रस्य अनन्तरं लिङ्कन्शायर-नगरस्य आसनं रिक्तम् अस्ति २०१० तमे वर्षात् एतत् आसनं धारयन् फिलिप्स् महोदयः सर्वकारेण सह ""अमेलननीतिभेदाः"" इति वर्णितस्य अनुसरणं त्यक्तवान् । स्लीफोर्ड-उत्तर-हाइकेहम-उपनिर्वाचनस्य अभ्यर्थीनां पूर्णसूची अस्ति :"
यूकेआईपी-सङ्घस्य पूर्वनेता निगेल् फरागे इत्यनेन स्लीफोर्ड-उत्तर-हाइकेहम्-उपनिर्वाचने स्वस्य समर्थनस्य प्रस्तावः एकस्य गलत्-वर्तनी-पक्षस्य पोस्टरस्य सम्मुखे कृतः ।
कालमेव एकस्मिन् अपार्टमेण्टे प्राप्तानि १७ गृहनिर्मितानि विस्फोटकयन्त्राणि पुलिसबम्बदलेन विस्फोटितानि यतः नियमितयातायातविरामस्य समये एकस्य पुरुषस्य कारमध्ये सम्भाव्यं खतरनाकं द्रवं ज्ञातम् इति अधिकारिणः अवदन्। २९ वर्षीयः रोबर्ट् विल्सनः निग्रहे गृहीतः, तस्य विरुद्धं विनाशकारीयन्त्रस्य अपराधस्य आरोपः कृतः इति पुलिस सार्जन्ट् रुडी लोपेज् इत्यनेन उक्तम्। अधिकारिणः मन्यन्ते यत् सः पुरुषः एकः एव कार्यं करोति स्म, आतङ्कवादेन सह कोऽपि स्पष्टः सम्बन्धः नास्ति इति च अवदन्। लॉस एन्जल्स पुलिस विभागस्य बम्बदलः अपार्टमेण्टे एकत्रितः भवति यत्र पुलिसैः गृहनिर्मितानि १७ विस्फोटकयन्त्राणि ज्ञात्वा एकं पुरुषं गृहीतम् . 'एषः एकः व्यक्तिः इति भासते यः केवलं विस्फोटकयन्त्राणां विषये अतीव जिज्ञासुः आसीत् ततः तान् निर्मितवान्' इति पुलिसप्रवक्ता सार्जन्ट्. फ्रैङ्क् प्रिसिआडो अवदत्। बम्बदलः पश्चिमलॉस् एन्जल्सनगरस्य पाम्स्-परिसरस्य अपार्टमेण्ट्-सङ्कुलं गतः यतः अधिकारिणः मंगलवासरे रात्रौ अनुचितवाहनपञ्जीकरणार्थं विल्सनं स्थगितवन्तः, ततः स्पष्टं द्रवं दृष्टवन्तः यत् चिन्ताजनकम् आसीत् इति लोपेज् अवदत्। अधिकारिणः एकं बन्दुकं, मादकद्रव्याणि च प्राप्तवन्तः। तया आविष्कारेण तस्य पुरुषस्य अपार्टमेण्टस्य अन्वेषणं प्रेरितम् । परिसरं परितः त्रीणि भवनानि च निष्कास्य अनेकाः खण्डाः सीलबद्धाः अभवन् । अधिकारिणः विस्फोटकयन्त्राणि बन्दमार्गे नीत्वा निशस्त्रं कृतवन्तः इति अग्निशामकस्य कप्तानः जेमे मूर् अवदत्। परिसरं परितः त्रीणि भवनानि च निष्कास्य अनेकाः खण्डाः सीलबद्धाः अभवन् यदा बम्बदलेन नियन्त्रितविस्फोटाः कृताः |. 'तेषां कृते एकं बङ्करं निर्मितं यत् विस्फोटेन सह उड्डीयमानं किमपि शराप्नेल् वा मलिनमवशेषं वा आश्रयितुं शक्यते' इति मूर् अवदत् । निष्कासनकाले निवासिनः समीपस्थं आश्रयस्थानं प्रति निर्देशिताः आसन्। मैरियन फर्न्हाबरः अवदत् यत् सा तस्मिन् प्रातःकाले पुस्तकं कदलीफलं च गृहीत्वा स्वस्य अपार्टमेण्टस्य द्वारात् बहिः आसीत्। 'अहं बहिः आगता, एतावन्तः पुलिसाः आसन्, अहं चिन्तितवती यत् "कोऽपि किमपि न प्राप्स्यति"' इति सा अवदत्।
"२९ वर्षीयः रोबर्ट् विल्सनः गृहीतः, निग्रहे च गृहीतः ." अधिकारिणः मन्यन्ते यत् सः एकः एव कार्यं करोति स्म , आतङ्कवादेन सह तस्य कोऽपि सम्बन्धः नासीत् | सः चालयति स्म तस्मिन् कारमध्ये बन्दुकं मादकद्रव्याणि च अधिकारिणः प्राप्तवन्तः | बम्बदलेन विस्फोटं कृत्वा अपार्टमेण्ट् ब्लॉक् निष्कासितम् |"
अफगानिस्तानदेशे सक्रियसेवायां मृतानां अपेक्षया अधिकाः अमेरिकीसैनिकाः आत्महत्यां कुर्वन्ति इति आश्चर्यजनकाः आँकडा: प्रकाशिताः। अक्टोबर् मासात् अद्यापि न प्रकाशितानां आँकडानां पूर्वमपि अस्मिन् वर्षे सक्रिय-आरक्षितसेनाकर्मचारिणां मध्ये आत्महत्यायाः संख्या जनवरीतः अक्टोबर् २२ पर्यन्तं संयुक्तसैन्ययुद्धमृत्युसङ्ख्यां अतिक्रान्तवती इति सीएनएस न्यूज इत्यस्य सूचना अस्ति। अस्मिन् वर्षे जनवरी-सेप्टेम्बर-मासयोः मध्ये कुलम् २४७ अमेरिकीसेनाकर्मचारिणः स्वप्राणान् गृहीतवन्तः इति सेनायाः आँकडानि दर्शयन्ति । एतस्य तुलने अफगानिस्तानदेशे 'वैरिणः कारणैः' २२२ जनाः मृताः । आश्चर्यजनकाः आँकडा: अफगानिस्तानदेशे सक्रियसेवायां मारितानां अपेक्षया अधिकाः अमेरिकीसैनिकाः आत्महत्यां कुर्वन्ति (सञ्चिकाचित्रम्) ब्रूकिङ्ग्स् संस्थायाः संकलितानि आँकडानि दर्शयन्ति यत् अतिरिक्तं ४० सैनिकाः 'गैर-शत्रुतापूर्णकारणानां' कारणेन मारिताः आसन्, यदा ते तैनातीषु आसन् देशः। अस्य अर्थः अस्ति यत् तेषां मृत्युः तालिबान्, विद्रोहसैनिकाः, अफगानिस्तानसैनिकाः वा न अभवन् । सैनिकानाम् आत्महत्यायाः विषये नवीनतमाः सेना-आँकडाः गतशुक्रवासरे प्रकाशिताः, तेषु ज्ञायते यत् गतमासे एव १५ सक्रिय-कर्तव्य-सैनिकाः आत्महत्यायाः शङ्काः सन्ति। अगस्तमासे अपि एतादृशी एव सम्भाव्य आत्महत्याः अभिलेखिताः । 'अस्माकं पङ्क्तौ प्रत्येकं आत्महत्या सेनापरिवारस्य कृते दुःखदहानिः अस्ति, अस्माकं सेनायाः तत्परतां प्रतिकूलरूपेण प्रभावितं करोति' इति जनशक्ति-कर्मचारिणां उप-प्रमुखः लेफ्टिनेंट् जनरल् हावर्ड बी. 'अहं सैनिकान्, परिवारजनान्, सेनाविभागस्य नागरिकान्, प्रतिवेशिनः, मित्राणि च याचयामि यत् ते परस्परं पश्यन्तु, ये संघर्षं कुर्वन्ति तेषां कृते हस्तं प्रसारयन्तु, आलिंगयन्तु च' इति सः अवदत्। आत्महत्याः : अस्मिन् वर्षे जनवरीतः सितम्बरमासपर्यन्तं कुलम् २४७ अमेरिकीसैनिकाः स्वप्राणान् गृहीतवन्तः इति शङ्का वर्तते इति सेनायाः आँकडानि दर्शयन्ति . युद्धहत्याः : आत्महत्यायाः उच्चसंख्या अफगानिस्तानदेशे जनवरीतः अक्टोबर् २२ पर्यन्तं 'शत्रुतापूर्णकारणात्' २२२ मृत्योः तुलने अस्ति । 'मादकद्रव्याणां दुरुपयोगः, सम्बन्धसमस्याः, मित्रेभ्यः, क्रियाकलापेभ्यः च निवृत्तिः इत्यादीनि चेतावनीचिह्नानि ज्ञात्वा स्वस्य वा अन्येषां वा साहाय्यार्थं उपलब्धसम्पदां उपयोगं कुर्वन्तु। अस्माकं कर्माणि प्राणान् रक्षितुं शक्नुवन्ति।' सितम्बरमासपर्यन्तं वर्षस्य कृते सक्रियकर्तव्यसेनाकर्मचारिणां मध्ये १४६ सम्भाव्यआत्महत्याः अभिलेखिताः तथा च सक्रियकर्तव्ये न स्थापितानां सैनिकानाम् अतिरिक्ताः १०१ सम्भाव्य आत्महत्याः अभिलेखिताः समुद्रीसेनायाः आज्ञा जेम्स् अमोस् . उक्तवान् यत् समस्या सेनायाः एव सीमितं नास्ति तथा च सर्वाणि सशस्त्रसेवानि . आत्महत्यायाः विषये 'कठिनं वर्षं' अनुभवन्ति स्म इति . CNS.news. 'नेतृत्वस्य ध्यानेन अपि अस्मिन् वर्षे सर्वाणि सेवानि तत् अनुभूयन्ते इति मन्ये' इति आमोस् अवदत्। 'अहम्‌ । अनुमानं कुरुत यत् अहं सर्वेभ्यः अत्र वदामि तत्र अस्ति, through no shortage . प्रयत्नार्थं सर्वेषां सेवानां महता परिश्रमस्य नेतृत्वस्य च . to abate this, but this year, I think, is going to be a hard year for . सर्वाणि सेवानि।' दम्पती : केचन महिलाः येषां सैन्यपुरुषाणां समर्थनस्य शपथं कृतवन्तः तेषां सह पोजं ददति . श्रद्धांजलि: एश्ले वाइजः स्वस्य पतिस्य सम्मानार्थं स्वस्य एतत् चित्रं पोस्ट् कृत्वा एकस्य ऑनलाइन परियोजनायाः आरम्भं कृतवती . इराक्-अफगानिस्तान-देशयोः युद्धेषु पञ्चसु दिग्गजेषु एकः एव केनचित् प्रकारेण आघातोत्तर-तनाव-विकारेन पीडितः इति मन्यते । एश्ले वाइज इत्यस्य नेतृत्वे, यस्य पतिः रोबः इराक्-देशे द्वितीय-कर्तव्य-भ्रमणस्य अनन्तरं एतां स्थितिं विकसितवान्, सैन्यपत्नीनां समूहेन Battling Bare इति उपक्रमः आरब्धः, यस्मिन् ते स्वस्य नग्नशरीरेषु लिखितं काव्यप्रतिज्ञां कृत्वा पोजं ददति पीटीएसडी-विषये जागरूकताम् उत्थापयितुं तेषां पतिनां समर्थनं दर्शयितुं च उद्दिश्य सन्देशः पठ्यते यत् 'युद्धेन भग्नः, युद्धेन क्षतिग्रस्तः, मम प्रेम सदा अस्ति, भवद्भ्यः एतत् अहं शपथं कृतवान्।' अहं तव मौनक्रन्दनं शान्तं करिष्यामि, तव भग्नात्मनः चिकित्सायां साहाय्यं करिष्यामि, यावत् पुनः मम प्रेम त्वं समग्रः न भवसि।'
"जनवरी-सेप्टेम्बर-मासयोः मध्ये कुलम् २४७ अमेरिकीसेनाकर्मचारिणः स्वप्राणान् गृहीतवन्तः इति शङ्का वर्तते ." एतस्य तुलने अफगानिस्तानदेशे अक्टोबर्-मासपर्यन्तं 'शत्रुकारणात्' २२२ मृत्योः सन्ति । 'नेतृत्वस्य ध्यानेन अपि अहं मन्ये अस्मिन् वर्षे सर्वाणि सेवानि तत् अनुभवन्ति' इति समुद्रीसेनायाः आज्ञा जेम्स् अमोस् अवदत् ।
नूतना डीएनए-प्रौद्योगिकी मातुः तस्याः त्रिवर्षीयायाः कन्यायाः च अनवधानहत्यायां हत्यारं प्रकाशयितुं साहाय्यं कर्तुं शक्नोति। स्नैपशॉट् इति नाम्ना प्रसिद्धा एषा तकनीकः घटनास्थले अवशिष्टानां रक्तस्य, केशानां च तारानाम् इत्यादीनां नमूनानां उपयोगेन संदिग्धस्य डिजिटलमगशॉट् जनयितुं शक्नोति दक्षिणकैरोलिनादेशस्य अन्वेषकाः चतुर्वर्षपूर्वं २५ वर्षीयायाः चन्द्रा आल्स्टन् इत्यस्याः तस्याः बालकस्य मलेशिया बोयकिन् इत्यस्याः च वधस्य सफलतां प्राप्तुं पैराबोन् नैनोलैब्स् इत्यनेन उत्पन्नस्य विश्लेषणस्य उपयोगं कृतवन्तः। तेषां शवः कोलम्बियादेशस्य व्यस्त-ब्रूक पाइन्स् अपार्टमेण्ट्-मध्ये ९ जनवरी २०११ दिनाङ्के प्राप्तः ।अनसमाधानम् : दक्षिण-कैरोलिना-देशस्य अन्वेषकाः आशां कुर्वन्ति यत् पैराबोन् नैनोलैब्स्-इत्यनेन निर्मितं स्नैपशॉट्-नामकं डीएनए-प्रविधिः मलेशिया-बोयकिन्-इत्यस्य वधस्य सफलतां जनयति, यत् त्रि, ८. तथा चतुर्वर्षपूर्वं चन्द्रा आल्स्टन्। २०११ तमस्य वर्षस्य जनवरीमासे तेषां मृत्योः साक्षिणः न आसन् | लीड्स् : तेषां गृहे बलात् प्रवेशस्य लक्षणं नासीत् तथा च पुलिसैः मन्यते यत् बालकः तस्याः माता च हत्यारं ज्ञातवन्तौ स्यात्। तेषां मृत्योः सन्दर्भे २०० तः अधिकानां जनानां साक्षात्कारः कृतः अस्ति | कथं मृताः इति पुलिसैः कदापि न प्रकाशितं, केवलं भिन्नभिन्नमाध्यमेन एव इति पुष्टिः भविष्यति। बलात् प्रवेशस्य लक्षणं नासीत् - जासूसाः विश्वासं कुर्वन्ति यत् ते हत्यारं वा हत्यारं वा जानन्ति इति । घटनास्थले एकमात्रं प्रमाणं अवशिष्टं अनिर्दिष्टं डीएनए-नमूना आसीत् यत्, अद्यावधि, अनुसन्धानं कर्तुं न शक्यते । साक्षिणः नासीत् इति कारणतः अधिकारिणः न्यायिक-फेनोटाइपिङ्गं प्रति गतवन्तः, तत्र शङ्कितः कृष्णवर्णीयः, श्यामकेशः, श्यामनेत्रः च इति ज्ञातवन्तः । तथापि सङ्गणकेन निर्मितस्य चित्रस्य अनुमानित ऊर्ध्वता वा आयुः वा नास्ति - लक्षणानि येषां कम्पनी 'अतिजटिल' इति दावान् करोति । फॉक्स न्यूज इत्यनेन सह भाषमाणा पैराबोन् इत्यस्य जैवसूचनाशास्त्रस्य निदेशिका एलेन मेक्रे ग्रेटाक् इत्यस्याः कथनमस्ति यत् - 'एतत् विशेषतया तदा उपयोगी भवति यदा साक्षिणः नास्ति, डीएनए-दत्तांशकोशे हिट् नास्ति, किमपि गन्तुं च नास्ति। भविष्यवाणी : फेनोटाइपिंग तकनीकस्य उपयोगेन अन्वेषकाः निर्धारयितुं समर्थाः अभवन् यत् संदिग्धः कृष्णचर्मयुक्तः भूरेण नेत्रेण भूरेण केशेन च अस्ति 'पारम्परिकं न्यायिकविश्लेषणं डीएनए-अङ्गुलिचिह्नरूपेण व्यवहरति, यदा तु स्नैपशॉट् तत् खाकारूपेण व्यवहरति -- कस्यचित् व्यक्तिस्य आनुवंशिकवर्णनं यस्मात् शारीरिकरूपस्य अनुमानं कर्तुं शक्यते। 'सामान्यतया ८० प्रतिशतात् अधिकविश्वासेन लक्षणानाम् पूर्वानुमानं भवति, महत्त्वपूर्णं च, स्नैपशॉट् इत्यनेन अपि ९५ प्रतिशताधिकविश्वासेन केषां फेनोटाइप्स् बहिष्कृताः भवितुम् अर्हन्ति इति ज्ञापयति।' कोलम्बियापुलिसविभागस्य शीतप्रकरणस्य अन्वेषकः मार्क विन्सन् इत्यनेन उक्तं यत् मातुः पुत्र्याः च मृत्योः सन्दर्भे २०० तः अधिकानां जनानां साक्षात्कारः कृतः। तेषु १५० जनाः स्वस्य डीएनए-प्रदानं कृतवन्तः - परन्तु कोऽपि घटनास्थले अवशिष्टस्य नमूनायाः सङ्गतिं न कृतवान् ।
"स्नैपशॉट् इति नाम्ना प्रसिद्धा तकनीकः नमूनानां उपयोगेन डिजिटल मगशॉट् निर्मातुम् अर्हति ." केशानां रक्तस्य च उपयोगेन त्वचा , केशवर्णः इत्यादीनां लक्षणानाम् पूर्वानुमानं कर्तुं शक्यते | चन्द्रा आल्स्टन् तथा मलेशिया बोयकिन् इत्येतयोः सन्दर्भे सफलतां जनयितुं शक्नोति | २०११ तमस्य वर्षस्य जनवरीमासे दक्षिणकैरोलिनादेशस्य तेषां अपार्टमेण्टे शवः प्राप्ताः | केवलं प्रमाणस्य अंशः एव अनिर्दिष्टः डीएनए नमूना आसीत् | प्रौद्योगिक्याः उपयोगेन अधिकारिणः निर्धारयितुं समर्थाः अभवन् यत् शङ्कितः कृष्णचर्मः भूरेण नेत्रेण भूरेण केशेन च आसीत् ."
बर्मादेशस्य अन्वेषकाः अवदन् यत् तेषां विश्वासः अस्ति यत् म्यान्मारदेशस्य प्रवासीश्रमिकाः द्वयोः हत्यायाः आरोपं कृतवन्तः | थाईलैण्ड्देशे ब्रिटिशपर्यटकाः निर्दोषाः सन्ति, परन्तु साक्षिणः ये . might be able to prove this साक्ष्यं दातुं अतिभीताः सन्ति। ज़ाव लिन्, विन् ज़ाव ह्तुन् च २४ वर्षीयस्य डेविड् मिलरस्य हत्यायाः, सेप्टेम्बरमासे कोह ताओ द्वीपे २३ वर्षीयायाः हन्ना विथेरिड्ज् इत्यस्याः बलात्कारस्य हत्यायाः च न्यायाधीशौ स्तः। प्रवासी श्रमिकाः, उभौ २१, . प्रारम्भे हत्याः स्वीकृतवन्तः परन्तु पश्चात् तेषां . थाईदेशेन ताडिताः तर्जिताः च इति वदन् स्वीकारपत्राणि | आरक्षक। सितम्बरमासे थाईद्वीपे कोह ताओ इत्यत्र ब्रिटिशपर्यटकद्वयस्य हत्यायाः अपराधे ज़ाव लिन् (वामभागे) विन् ज़ाव ह्तुन् (दक्षिणे) च विवादे सन्ति । परन्तु थाई - पुलिस तान् आरोपान् अङ्गीकृत्य कथयति यत् तेषां कृते अस्ति . ठोस प्रमाणं, DNA प्रमाणसहितं, द्वयोः पुरुषयोः विरुद्धं ये . अक्टोबर् मासे गृहीताः आसन्। थाईलैण्ड्देशे म्यान्मारस्य दूतावासेन स्थापिता समितिः . investigate the case said ते प्रायः 40 म्यांमारस्य साक्षात्कारं कृतवन्तः | राष्ट्रियः ये कोह ताओ इत्यस्य विषये कार्यं कुर्वन्ति स्म . हत्याः । साक्षात्कारं कृतवन्तः केचन 'बलवन्तः साक्षिणः' आसन् ये . अभियुक्तं निर्दोषं कर्तुं प्रमाणं प्रदातव्यम् इति क्याव थाउङ्गः अवदत्, यः . समितिस्य प्रमुखः भवति । परन्तु सः अवदत् यत् ते साक्ष्यं दातुं अनिच्छन्ति तथा च . अपराधे संलग्नस्य भयात् म्यान्मारदेशं प्रत्यागतवान् । 'यदि ते न्यायालयं गत्वा साक्षिरूपेण वदन्ति तर्हि तेषां . थाईपुलिसस्य थाई-आधिकारिणां च समस्याः सन्ति,' इति क्याव थाउङ्गः अवदत् । म्यान्मारस्य बृहत्तमे नगरे यङ्गोन्-नगरे संवाददातारः । थाई पुलिस मेजर जनरल सुवत जेएंग्योर्ड्सुक, रक्षणं कृतवान् . अन्वेषणं, यस्य सः नेतृत्वं कृतवान्, म्यान्मारस्य स्वागतम् इति च अवदत् . साक्षिणः उपस्थापयन्ति। विन् ज़ाव ह्तुन् (वामभागे) तथा ज़ाव लिन् (दक्षिणे) द्वौ अपि २१,प्रारम्भे हत्यां स्वीकृतवन्तौ परन्तु पश्चात् थाईपुलिसद्वारा ताडिताः धमकी च दत्ताः इति वदन् स्वस्वीकारं प्रत्याहरितवन्तौ श्रमिकाः ८ दिसम्बर् दिनाङ्के . वधं बलात्कारं च कर्तुं षड्यंत्रम्। प्रथमा श्रवणं . case will take place on December 26. 'अस्मिन् प्रकरणे थाई-सर्वकारः यत्किमपि निर्णयं करोति, वयं . विश्वासं कुर्वन्तु एतौ युवकौ एतत् अपराधं न कृतवन्तौ,' इति अवदत् . म्यान्मारसमितेः प्रवक्ता ह्तू चितः । द्वयोः पर्यटकयोः हत्याभिः थाईलैण्ड्देशस्य महत्त्वपूर्णपर्यटन-उद्योगे आघातः अभवत्, यः सकलघरेलु-उत्पादस्य प्रायः १० प्रतिशतं उत्पद्यते । देशः पूर्वमेव मासानां राजनैतिक-उत्थानात् पुनः प्राप्तुं संघर्षं कुर्वन् आसीत् यत् मे-मासस्य २२ दिनाङ्के तख्तापलटेन परिणतम्, अशान्तिः केचन आगन्तुकाः दूरं कृतवन्तः, अतः सर्वकारेण पुलिसैः शीघ्रमेव प्रकरणस्य समाधानं कर्तुं आह्वानं कृतम् परन्तु मानवअधिकारसमूहाः थाईलैण्ड्-देशस्य अधिकारिणां उपरि आरोपं कृतवन्तः यत् तेषां पुरुषाणां बलिबकरूपेण उपयोगः कृतः । थाईलैण्ड्देशस्य कोह ताओ इत्यत्र पुनर्निर्माणे विन् ज़ाव ह्तुन् (वामभागे) ज़ाव लिन् (दक्षिणे ) च भागं गृहीतवन्तौ, यतः थाईपुलिसः उक्तवान् यत् तेषां पुरुषाणां डीएनए पीडितानां उपरि प्राप्तानां नमूनानां मेलनं करोति हत्यायाः स्वीकारं कृत्वा प्रत्यक्षतया द्वयोः शङ्कितयोः परेडः कृतः, परन्तु पश्चात् बर्मादेशस्य दूतावासस्य एकः अधिकारी औपचारिकरूपेण स्वस्वीकारं निवृत्तवान् इति सूचना अभवत् नवम्बरमासे अपराधस्थलं संवाददातृभ्यः पदाभिमुखीभवितुं अनुमतिं दत्तुं सहितं त्रुटिनां व्यापकसमालोचनायाः अनन्तरं हत्यानां पुलिस-अनुसन्धानस्य समीक्षां कर्तुं ब्रिटिश-जासूसाः थाईलैण्ड्-देशं गतवन्तः परन्तु गतमासे पीडितानां परिवाराः शङ्कितानां विरुद्धं दृढसाक्ष्यं दृष्टवन्तः इति उक्तवन्तः, प्रकरणे विश्वासं च प्रकटितवन्तः। 'अत्र बहुविधं विवरणं विशालं च क्षेत्रं अन्वेषणकार्यस्य अस्ति यत् अस्माभिः सह साझां कृतम् अस्ति' इति विथेरिड्ज्-महोदयायाः परिवारेण ब्रिटेनस्य विदेशकार्यालयस्य माध्यमेन प्रकाशितेन वक्तव्ये उक्तम्। जर्सीनगरस्य २४ वर्षीयः डेविड् मिलरः (वामभागे), नॉर्फोक्-नगरस्य ग्रेट् यार्माउथ्-नगरस्य २३ वर्षीयः हन्ना विथेरिड्ज् (दक्षिणे) च को ताओ-द्वीपे समुद्रतटे १५ सितम्बर्-दिनाङ्के मृताः दृश्यन्ते 'वयं बोधयितुम् इच्छामः यत् एतेषु अत्याचारिषु अपराधेषु यत् कार्यं कृतम् अस्ति तस्मिन् वयं परिवाररूपेण विश्वसिमः।' न्यायालयस्य प्रकरणस्य विस्तारं यावत् मिलरमहोदयस्य परिवारेण अधिकारसमूहेभ्यः, मीडियाभ्यः च संयमस्य आग्रहः कृतः अस्ति। 'म्यानमार-शङ्कितानां समर्थनं प्रबलं मुखरं च अभवत्, परन्तु कृपया यावत् उभयतः प्रमाणानि पूर्णतया न विचारयन्ति तावत् निष्कर्षेषु न कूर्दन्तु' इति मिलरस्य परिवारः स्ववक्तव्ये उक्तवान् ते अपि अवदन् - 'एतेषां आरोपानाम् उत्तरं दातव्यं, तेषां तर्काः अभियोजनपक्षस्य यथा संवीक्षणेन विचारणीयाः।' 'कृपया स्मर्यतां यत् एषा सर्वेभ्यः अपि उपरि दाऊद-हन्ना-योः अद्भुतयोः युवयोः कथा अस्ति, येषां जीवनस्य प्रधानकाले निरर्थकरूपेण क्रूररूपेण च मारिताः।' कोह ताओ द्वीपे यत्र शवः प्राप्ताः तस्य समीपे सुरागं अन्वेषमाणः पुलिसगोताखोरः। द्वयोः पर्यटकयोः हत्याः थाईलैण्डस्य महत्त्वपूर्णपर्यटन-उद्योगे आघातं कृतवन्तः, यः सकलघरेलु-उत्पादस्य प्रायः १० प्रतिशतं उत्पद्यते
"जाव लिन्, विन् ज़ाव तुन् च २४ वर्षीयस्य डेविड् मिलरस्य हत्यायाः, कोह ताओ द्वीपे २३ वर्षीयायाः हन्ना विथेरिड्ज् इत्यस्याः बलात्कारस्य हत्यायाः च न्यायाधीशौ स्तः । पुलिस कथयति यत् पुरुषाणां DNA, उभौ 21, पीडितानां उपरि प्राप्तानां नमूनानां मेलनं कृतवान् . युगलं हत्यायाः स्वीकारपत्राणि प्रत्याहरति स्म, ते बाध्यतायां कृताः इति वदन् . बर्मादेशस्य कथनमस्ति यत् सेप्टेम्बरमासे कोह ताओ इत्यस्य विषये कार्यं कुर्वतां प्रायः ४० नागरिकानां साक्षात्कारः कृतः | समितिः दावान् करोति यत् साक्षिणः साक्ष्यं ददति चेत् थाईपुलिसस्य समस्यायाः भयम् अनुभवन्ति |"
अद्य १८ वर्षीयायाः महिलायाः विरुद्धं चतुर्मासिकस्य शिशुकन्यायाः मृत्युः कृतः इति आरोपः कृतः अस्ति। किशोरी इत्यस्याः उपरि पुलिसैः बालिकायाः तस्याः द्वयोः भ्रातृभ्रातृद्वयस्य च इच्छया उपेक्षायाः आरोपः अपि कृतः अस्ति, येषां त्रिवर्षीयः, एकवर्षीयः च आसीत् । सा श्वः पूर्वलण्डन्नगरस्य टेम्स्-मजिस्ट्रेट्-न्यायालये उपस्थिता भविष्यति। १८ वर्षीयः महिला श्वः टेम्स् मजिस्ट्रेट् न्यायालये (चित्रे) स्वस्य शिशुपुत्रीयाः मृत्युं जनयति इति आरोपेण उपस्थितः भविष्यति तथा च अन्ययोः बालकयोः उपेक्षा कृता इति आरोपः अस्ति, यस्य आयुः एकत्रिवर्षीयः च महानगरीयपुलिसस्य जासूसाः . हत्याकाण्डस्य प्रमुखापराधकमाण्डस्य इकाईयाः अनन्तरं . शुक्रवासरे बालिकायाः मृत्युः अभवत्। सा । बोव, . पूर्वे लण्डन्-नगरे, परन्तु केवलं १५ निमेषेभ्यः अनन्तरं मृतः इति घोषितः । बालिकायाः स्थितिकारणात् लण्डन्-एम्बुलेन्स-सेवा पुलिसैः सह सम्पर्कं कृतवती । पुलिसैः नामाङ्किता महिला कालमेव गृहीता, अनन्तरं आरोपः च कृतः। अद्यापि मृत्योः परीक्षणं न कृतम्। शुक्रवासरे सहायकचिकित्सकैः सह सम्पर्कं कृत्वा महानगरपुलिसः अन्वेषणं प्रारब्धवान् | क्षम्यतां वयं कानूनीकारणात् टिप्पणीं स्वीकुर्वितुं असमर्थाः स्मः।
"माता शिशुस्य द्वयोः भ्रातृभ्रातृयोः, त्रिवर्षीययोः एकयोः च उपेक्षायाः आरोपं कृतवती ." शिशुः चिकित्सालयं नीतः परन्तु केवलं १५ निमेषेभ्यः अनन्तरं मृतः इति घोषितः | किशोरः श्वः टेम्स् मजिस्ट्रेट् न्यायालये उपस्थितः भविष्यति ."
द्वितीयविश्वयुद्धकाले जर्मन-आक्रमणात् सोवियत-नागरिकाणां उद्धाराय प्रयुक्तस्य पूर्वं सुण्डर्लैण्ड्-शिपयार्ड्-इत्यस्य गौरवम् आसीत् - परन्तु अधुना एतत् मालवाहक-पोतं कृष्णसागरस्य तले जङ्गम-युक्तं स्थितम् अस्ति नाजी-सैनिकैः डुबितुं पूर्वं सोवियत-नौसेनायाः उपयोगः कृतः १०० मीटर्-दीर्घः ब्रायन्स्क् इति जहाजः ७३ वर्षाणि यावत् युक्रेन-देशस्य दक्षिणतटस्य समीपे ओडेस्सा-खातेः समुद्रतलस्य उपरि उपविष्टः अस्ति इदानीं एकः गोताखोरः जलान्तरस्य च छायाचित्रकारः ११६ वर्षीयस्य वाष्पजहाजस्य जङ्गमयुक्तस्य हल्कस्य आश्चर्यजनकचित्रश्रृङ्खलां गृहीतवान् - यत् अधुना खातस्य जेलीफिश-किरणयोः गृहं यत् कदापि सेवायां न आसीत् तस्मात् दूरं दीर्घकालं यावत् अस्ति आश्चर्यजनकम् : ब्रायन्स्क्-नद्याः ७३ वर्षाणि यावत् युक्रेन-देशस्य दक्षिणतटस्य समीपे ओडेस्सा-खातेः समुद्रतलस्य उपरि उपविष्टः अस्ति । सोवियत-नौसेनायाः सदस्यतायाः पूर्वं १८९८ तमे वर्षे सुण्डर्लैण्ड्-नगरे अस्य निर्माणं कृतम्, अन्ततः १९४१ तमे वर्षे नाजी-सैनिकैः डुबितम् । अन्वेषणम् : गोताखोरः जलान्तरस्य च छायाचित्रकारः आन्द्रे नेक्रासोवः ११६ वर्षीयस्य वाष्पजहाजस्य जङ्गमयुक्तस्य पतवारस्य आश्चर्यजनकचित्रस्य श्रृङ्खलां गृहीतवान् - यत् अधुना ओडेसा खातेः जेलीफिशस्य गृहं यत् कदापि सेवायां नासीत् इतिहासः : मालस्य निर्माणं सुण्डर्लैण्ड्-नगरे १८९८ तमे वर्षे जहाजनिर्मातृभिः शॉर्ट ब्रदर्स् लिमिटेड् इत्यनेन कृतम्, मूलं च मिण्टर्न् इति नाम्ना ब्रिटिशध्वजं उड्डीयत । आगामिषु वर्षेषु अनेकवारं अस्य नाम परिवर्तनं जातम्, यत्र १९२० तमे वर्षे Inocencio Figaredo इति नामकरणं कृतम् - यस्य नामेन एतत् छायाचित्रं गृहीतं तदा तस्य नौकायानं कृतम् आसीत् वाष्प-सञ्चालितं जहाजं सुण्डर्लैण्ड्-नगरे १८९८ तमे वर्षे जहाजनिर्मातृभिः शॉर्ट् ब्रदर्स् लिमिटेड् इत्यनेन निर्मितम्, तस्य मूलनाम्ना मिण्टर्न् इति ब्रिटिशध्वजं च उड्डीयत । इदम्‌ । १९०३ तमे वर्षे नैन्सी ली, १९१६ तमे वर्षे ग्रेल्फोर्ड्, होम्स् इति नामकरणं कृतम् । १९१७ तमे वर्षे द्वीपः, १९१९ तमे वर्षे ओल्वारियागा, १९२० तमे वर्षे इनोसेन्सिओ फिगारेडो इति । तथा अन्ततः १९३८ तमे वर्षे ब्रायन्स्क् - पूर्वं ब्रिटेनदेशे सेवां त्यक्त्वा सोवियतसङ्घस्य नौसेनायाः सदस्यतां प्राप्तवान् । १९४१ तमे वर्षे रोमानिया-जर्मनी-सैनिकाः सोवियत-नगरं ओडेसा-नगरं व्याप्तवन्तः, ततः कृष्णसागरं पारं कृत्वा सेवास्टोपोल्-नगरं प्रति क्षतिग्रस्तानां जनानां बहुमूल्यानां उपकरणानां च परिवहनार्थं ब्रायन्स्क्-नौकायाः उपयोगः कृतः जीवनम् : यद्यपि एतत् जहाजं १८९८ तमे वर्षे निर्मितम् अस्ति तथापि १९४१ तमे वर्षात् जलान्तरे एव अस्ति - अर्थात् एतत् जहाजं यत्कालं यावत् सेवायां आसीत् तस्मात् अधिककालं यावत् जेलीफिश-मत्स्यानां (चित्रे) गृहम् अस्ति विस्मयम् : जलान्तरस्य छायाचित्रकारः ४२ वर्षीयः आन्द्रे नेक्रासोवः अद्यैव अस्य विध्वंसस्य दर्शनं कृतवान्, यत् गोताखोरैः लोकप्रियं कृष्णसागरस्य भागे अस्ति । 'यदा अहं धारणायां डुबकी मारितवान् तदा पोतस्य बहिः परिवर्तनम् एतावत् आकर्षकम् आसीत् यत् अहं श्वसितुम् विस्मृतवान्' इति सः अवदत् . महत्त्वपूर्णम् : १९४१ तमे वर्षे रोमानिया-जर्मनी-सैनिकैः सोवियत-नगरं ओडेसा-नगरं घेरितम्, ततः कृष्णसागरं पारं कृत्वा सेवास्टोपोल्-नगरं प्रति क्षतिग्रस्तानां जनानां बहुमूल्यानां उपकरणानां च परिवहनार्थं ब्रायनस्क-नौकायाः उपयोगः कृतः अगस्तमासस्य २१ दिनाङ्के लुफ्तवाफे आक्रमणस्य सामनां कुर्वन् . १९४१ तमे वर्षे जहाजस्य कप्तानः के. गोरेन्को परिहारक युक्तीनां प्रयासं कृतवान् परन्तु . जहाजस्य महती क्षतिः अभवत् तथा च सः ३० तः ४५ जनानां चालकदलेन सह कृष्णसागरस्य तलपर्यन्तं डुबत् । इदानीं युक्रेनदेशस्य ७३ दिवसीयं नाजी-वेष्टनं यावत् एतत् जहाजं केवलं १३ दिवसान् यावत् स्थातुं समर्थम् आसीत्, अद्यत्वे जलान्तरे केवलं तस्य पतङ्गः एव अवशिष्टः अस्ति जलान्तरस्य छायाचित्रकारः आन्द्रे . ४२ वर्षीयः नेक्रासोवः अद्यैव तस्य भग्नावशेषस्य दर्शनं कृतवान्, यत् . गोताखोरैः लोकप्रियः कृष्णसागरः । 'कदा । अहं धारणायां डुबकी मारितवान् जहाजस्य बहिः परिवर्तनम् एतावत् आकर्षकम् आसीत् | यत् अहं श्वसितुम् विस्मृतवान्... बहिः विपरीतम्, यत्र जलम् . स्पष्टता एतावत् दुर्बलं यत् दृश्यता केवलं ३ मीटर् आसीत्, धारणस्य अन्तः तत् . १५ मीटर् आसीत् । अस्य अर्थः आसीत् यत् अहं सर्वं बहु स्पष्टतया द्रष्टुं शक्नोमि स्म’ इति सः अवदत् । अन्तः : १९४१ तमे वर्षे अगस्तमासस्य २१ दिनाङ्के लुफ्तवाफे-आक्रमणस्य सम्मुखीभूय जहाजस्य कप्तानः के. गोरेन्को इत्यनेन परिहारस्य युक्तीनां प्रयासः कृतः परन्तु तस्य जहाजस्य गम्भीरं क्षतिः अभवत् तथा च सः ३० तः ४५ जनानां चालकदलेन सह कृष्णसागरस्य तलपर्यन्तं डुबत् |. 'द . धारणाप्रवेशः प्रकाशमानः पन्ना आयताकारः इव आसीत् । लौह । शलाकाः तेषां आश्रयाः च कालान्तरे क्षरणं प्रतिरोधयितुं समर्थाः आसन् । यथा क . परिणामः, धारणा मम स्मरणं गोथिक-महामन्दिरस्य अन्तःभागं कृतवान्, यथा . प्रकाशस्य किरणाः अन्तरिक्षे मार्गं कृतवन्तः’ इति नेक्रासोवमहोदयः अपि अवदत् । 'इदम्‌ । मौनम् आसीत् अहं च प्रायः केनचित् प्रकारेण धार्मिकभावनाम् अनुभवितवान्, यथा . यदि अहं जलान्तरमन्दिरे आसम्' इति सः अवदत् । पूर्वमोर्चायाः अनेकयुद्धानां इव ओडेसा-नगरस्य घेरणेन सैनिकानाम्, नागरिकानां च महती क्षतिः अभवत् । अन्यत्‌ । ओडेस्सा-नगरस्य निष्कासनकार्य्ये संलग्नं जहाजं लेनिन्-नौका . क्रीमिया-तटस्य समीपे जर्मन-पनडुब्बी, २००० जनाः मृताः ।
"सुण्डर्लैण्ड्-निर्मितं मालवाहक-जहाजं द ब्रायन्स्क् सोवियत-नौसेनायाः सदस्यतां प्राप्तवान्, द्वितीयविश्वयुद्धस्य समये च तस्य उपयोगः कृतः ." ओडेस्सा - नगरस्य नाजी - घेरणस्य समये वाष्प - जहाजेन क्षतिग्रस्तानां जनानां , आपूर्तिः च कृष्णसागरस्य पारं परिवहनं कृतम् | १८९८ तमे वर्षे निर्मितं जहाजं ओडेस्सा-नगरस्य घेरणस्य केवलं १३ दिवसेभ्यः यावत् लुफ्तवाफे-आक्रमणं परिहरितुं प्रयतमानोऽपि डुबत् । अद्यापि जलान्तरे ७३ वर्षाणाम् अनन्तरं जहाजस्य केवलं तस्य पतङ्गः एव अवशिष्टः - परन्तु गोताखोरैः लोकप्रियं स्थानं वर्तते ."
"आयोजकाः २४ सेकेण्ड् अनन्तरं अग्रे गतवन्तः यदा ब्लेयर हेण्डर्सन् माइकल मेकेना इत्यस्य क्रॉस् इत्यस्य अन्ते निकटपरिधितः स्लॉट् कर्तुं पूर्वं आरुह्य गतः।" स्टर्लिंग् समीपं गतः परन्तु मोसेस् ओलान्रेवाजु इत्यस्य प्रयासः जॉनी फेयरबेर्न् इत्यनेन उत्तमरीत्या अवरुद्धः । ब्रायन मार्टिन् क्षेत्रे नियन्त्रणं कृत्वा प्रेषितः किन्तु स्टर्लिंग् समीकरणं कर्तुं असमर्थः अभवत्, यतः शीन् डिक्सनः स्थानात् अपि अदृश्यः अभवत् ।
स्टर्लिंग् स्थगितसमये पेनाल्टीं त्यक्तवान् यतः १० सदस्यः बेर्विक् विजयं धारयति स्म ।
"फुल्हम् प्रथमार्धस्य उत्तमं कृतवान् अबूबकर कमरा इत्यस्य समीपं गमनेन, इब्राहिमा सिस्से च २५ गजतः ड्राइव् कृत्वा पोस्ट् इत्यस्य आधारं प्रहारं कृतवान्। लीड्स्-क्लबस्य फेलिक्स-विड्वाल्ड्-इत्यनेन सोने-अलुको-इत्यस्मात् अपि तथैव विरामं कर्तुं पूर्वं डेविड् बटन् क्रिस-वुड्-इत्यस्मात् एक-एकं रक्षितवान् । कल्विन् फिलिप्स्, वुड् च लीड्स्-क्लबस्य कृते विलम्बेन अवसरान् चूकितवन्तौ यतः पक्षयोः क्रमशः पञ्चमं लीग-ड्रा-क्रीडा अभवत् । लीड्स्, फुल्हम् च पूर्वचतुर्णां लीगक्रीडाणां १-१ स्कोरलाइनेन सममूल्यौ आस्ताम्, परन्तु वुड्, अलुको च उभौ गतिरोधस्य मध्ये स्वपक्षस्य कृते महतीं अवसरं त्यक्तवन्तौ आगन्तुकाः उद्घाटनपदेषु आधिपत्यं कृतवन्तः, परन्तु रोब ग्रीनस्य स्थाने स्थापितं विड्वाल्ड् इत्यस्मै गोलेन पराजयितुं न शक्तवन्तः यतः स्टीफन् जोहान्सेन्, कमारा, सिस्से च सर्वे लक्ष्यात् बहिः आसन् लीड्स्-क्लबः विरामस्य अनन्तरं प्रतिक्रियाम् अददात् किन्तु फिलिप्स् विस्तृतं गोलं कृतवान् तथा च वुड् विलम्बेन स्टुअर्ट् डल्लास्-क्रॉस्-अन्ते प्राप्तुं न शक्तवान्, यतः थोमस-क्रिस्टियनसेन्-पक्षः चतुर्दिनेषु द्वितीयवारं रिक्तं आकर्षितवान् लीड्स्-क्लबस्य प्रमुखः थॉमस क्रिश्चियनसेन् : १. ""इदम् अन्यत् स्वच्छपत्रम् अस्ति तथा च मम विश्वासः अस्ति यत् दलेन अतीव उत्तमं क्रीडां क्रीडितम्। ""अस्माभिः ज्ञातव्यं यत् अस्मिन् लीगे एकस्य उत्तमदलस्य विरुद्धं क्रीडितवन्तः। ते अतीव सुन्दरं आरब्धवन्तः वयं च पर्याप्तं द्रुतं न आसन्। ""प्रथमर्धस्य अन्ते वयं किञ्चित् अधिकं क्रीडां नियन्त्रितवन्तः द्वितीये च अधिकं अर्हन्तः आसन्। ""अस्माभिः अग्रे किञ्चित् अधिकं खतरनाकं भवितुम् आवश्यकं किन्तु अन्ते अहं तया परिणामेण सन्तुष्टः अस्मि।"" फुल्हम्-क्लबस्य मालिकः स्लाविसा जोकानोविच् : १. ""वयं भिन्नानि मुखानि दर्शितवन्तः। ""वयं क्रीडां बहु सम्यक् उद्घाटितवन्तः, संभावनाः च सृजितवन्तः परन्तु ते अस्मान् द्वितीयपर्यन्तं अधिकं दबावं दत्तवन्तः अन्ते च परिणामः न्याय्यः आसीत्। ""सकारात्मकं यत् वयं किमपि क्रीडां न हारितवन्तः किन्तु दुष्टं कार्यम् अस्ति यत् ऋतुस्य आरम्भे वयं किमपि क्रीडां न जितवन्तः।"" मेलनं समाप्तं, लीड्स् युनाइटेड् ०, फुल्हम् ०। द्वितीयः अर्धः समाप्तः, लीड्स् युनाइटेड् ०, फुल्हम् ० । प्रयासः चूकितः। नीस्केन्स् केबानो (फुल्हम्) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः किञ्चित् अति उच्चः एव अस्ति। इब्राहिमा सिस्से इत्यनेन सहायता कृता । नीस्केन्स् केबानो (फुल्हम्) दक्षिणपक्षे मुक्तकिकं प्राप्नोति। पोण्टस् जान्सोन् (लीड्स् युनाइटेड्) इत्यनेन फौल् कृतम् । प्रयासः चूकितः। कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यस्य शिरः पेटी-केन्द्रात् दक्षिणतः गम्यते । कोणस्य अनुसरणं कृत्वा क्रॉस् कृत्वा पाब्लो हेर्नान्डेज् इत्यनेन सहायता कृता । कोणे, लीड्स् युनाइटेड्। टिम रीम इत्यनेन गोलः कृतः । प्रयासः चूकितः। कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यस्य वामपदस्य शॉट् पेटीस्य वामभागात् दक्षिणतः गम्यते। प्रयासः अवरुद्धः। Neeskens Kebano (Fulham) इत्यस्य दक्षिणपादस्य शॉट् पेटीस्य केन्द्रात् अवरुद्धः अस्ति। ओलिवर नॉर्वुड् इत्यनेन थ्रू बॉल् इत्यनेन सहायता कृता । सोने अलुको (फुल्हम्) दक्षिणपक्षे मुक्तकिकं प्राप्नोति। इउनन् ओ'केन् (लीड्स् युनाइटेड्) इत्यनेन फौल् कृतम् । वुर्नन् अनिता (लीड्स् युनाइटेड्) इत्यस्य दुर्गन्धस्य कारणेन पीतं कार्डं दृश्यते । सोने अलुको (फुल्हम्) दक्षिणपक्षे मुक्तकिकं प्राप्नोति। वुर्नन् अनिता (लीड्स् युनाइटेड्) इत्यनेन फौल् कृतम् । प्रतिस्थापन, लीड्स यूनाइटेड। सैमुअल् सैज् इत्यस्य स्थाने स्टुअर्ट् डल्लास् इति कार्यं करोति । ऑफसाइड, फुल्हम। स्टीफन् जोहान्सेन् थ्रू बॉल् इत्यस्य प्रयासं करोति, परन्तु सोने अलुको आफ्साइड् भवति । कोणः, फुल्हमः । फेलिक्स विडवाल्ड् इत्यनेन गोलः । प्रयासः रक्षितः। सोने अलुको (फुल्हम्) इत्यस्य दक्षिणपादस्य शॉट् पेटीस्य दक्षिणतः गोलस्य केन्द्रे रक्षितः। स्टीफन् जोहान्सेन् इत्यनेन थ्रू गेल् इत्यनेन सहायता कृता । प्रतिस्थापन, फुल्हम। अबूबकर कामरा इत्यस्य स्थाने ओलिवर नॉर्वुड् इत्यस्य स्थाने भवति । प्रयासः चूकितः। सैमुअल् सैज् (लीड्स् युनाइटेड्) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः समीपे अस्ति, परन्तु वामभागे चूकति। कल्विन् फिलिप्स् इत्यनेन सहायता कृता । प्रयासः अवरुद्धः। Stefan Johansen (Fulham) इत्यस्य वामपदस्य शॉट् पेटी-केन्द्रात् अवरुद्धः अस्ति । सोने आलुको इत्यनेन सहायता कृता । अबूबकर कामरा (फुल्हम्) द्वारा फाउल। पोण्टस् जान्सोन् (लीड्स् युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा । ऑफसाइड, लीड्स् युनाइटेड्। पोण्टस् जान्सोन् थ्रू बॉल् इत्यस्य प्रयासं करोति, परन्तु पाब्लो हेर्नान्डेज् आफ्साइड् भवति । प्रयासः चूकितः। सोने अलुको (फुल्हम्) इत्यस्य वामपदस्य शॉट् पेटीतः बहिः दक्षिणतः चूकति। केविन् मेक्डोनाल्ड् इत्यनेन सहायता कृता । प्रयासः अवरुद्धः। Pablo Hernández (Leeds United) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः अवरुद्धः अस्ति। रायन् फ्रेडरिक्स् (फुल्हम्) इत्यनेन फाउलः । आक्रमणकारी अर्धभागे सैमुअल् सैज् (लीड्स् युनाइटेड्) मुक्तकिकं जित्वा । कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यस्य दुष्टं दोषं कृत्वा पीतं कार्डं दृश्यते । आक्रमणकारी अर्धभागे स्टीफन् जोहान्सेन् (फुल्हम्) मुक्तकिकं जित्वा । कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यनेन फौल् कृतम् । प्रतिस्थापन, लीड्स यूनाइटेड। एज्ग्जान् अलिओस्की इत्यस्य स्थाने केमार रूफः भवति । प्रयासः चूकितः। ल्यूक आयलिंग् (लीड्स् युनाइटेड्) इत्यस्य वामपदस्य शॉट् सेट् पीस् स्थितिं अनुसृत्य पेटीस्य केन्द्रात् वामभागे गम्यते। स्टीफन् जोहानसेन् (फुल्हम्) इत्यनेन फौल् कृतम् । कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) वामपक्षे मुक्तकिकं जित्वा । रायन् सेसेग्नोन् (फुल्हम्) रक्षात्मके अर्धे मुक्तकिकं जित्वा। एज्जान् अलिओस्की (लीड्स् युनाइटेड्) इत्यनेन फाउलः । कोणे, लीड्स् युनाइटेड्। केविन् मेक्डोनाल्ड् इत्यनेन गोलः । प्रयासः अवरुद्धः। कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः अवरुद्धः अस्ति। पाब्लो हेर्नान्डेज् इत्यनेन सहायता कृता । प्रयासः चूकितः। Denis Odoi (Fulham) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः वामभागे चूकति। टिम रीम इत्यनेन सहायता कृता।"
लीड्स्, फुल्हम् च एलैण्ड् रोड् इत्यत्र कठिनयुद्धेन सममूल्यतायां सत्रस्य अपराजितप्रारम्भं निर्वाहितवन्तौ ।
वेन रूनी, मारियो बालोटेल्लि, फ्रैङ्क् लैम्पर्ड् च सफलाः फुटबॉलक्रीडकाः सन्ति यतः तेषां मुखस्य इष्टतमः आकारः भवति । तत् नूतनसंशोधनस्य अनुसारं, यत् उच्चपदवीधारिणां फुटबॉलक्रीडकानां मुखविस्तार-उच्चतायाः अनुपातस्य (FWHRs) तुलनां तेषां मैदानस्य अभिलेखेन सह कृतवान् तया आविष्कृतं यत् लम्बापेक्षया विस्तृतमुखाः क्रीडकाः गोलं कर्तुं अधिकं सम्भावनाः भवन्ति, परन्तु दोषान् अपि कुर्वन्ति । वेन रूनी (वामभागे) मारिओ बालोटेल्लि (दक्षिणे) च सफलाः फुटबॉलक्रीडकाः सन्ति यतोहि तेषां मुखं इष्टतमं आकारं भवति इति नूतनसंशोधनेन दावाः कृताः। विशेषज्ञाः आविष्कृतवन्तः यत् उच्च-मुख-विस्तार-उच्चता-अनुपातः (FWHRs) येषां खिलाडयः भवति तेषां लक्ष्यं प्राप्तुं अधिका सम्भावना भवति, परन्तु दोषान् अपि कुर्वन्ति म्यान्चेस्टर-युनाइटेड्-तारकस्य शिरस्य आकारस्य कारणात् श्रेक् इति उपनामम् अवाप्तवान्, तस्य विशेषताः सन्ति ये शेषेभ्यः उत्तम-अग्रेसर-क्रीडकान् चिह्नितवन्तः इति बोल्डर्-नगरस्य कोलोराडो-विश्वविद्यालयस्य विशेषज्ञाः दावान् कुर्वन्ति शनिवासरे वेम्बली-नगरे इङ्ग्लैण्ड्-क्लबस्य कृते शततमं क्रीडां कृत्वा गोल्डन्-टोपी-पुरस्कारं प्राप्स्यति रूनी-महोदयस्य करियर-क्रीडायां षट्-लाल-कार्ड्-पत्राणि अपि प्राप्तानि सन्ति यदा इटालियन् महोदयः बालोटेल्लिमहोदयः स्वस्य अन्तर्राष्ट्रीयजीवने ३३ गोलानि कृतवान्, परन्तु तस्य करियरे फाउल् इत्यादिषु अपराधेषु ५० पीतपत्राणि अपि प्राप्तवान् विश्वविद्यालयस्य डॉ. कीथ् वेल्कर् इत्यनेन २०१० तमे वर्षे दक्षिण आफ्रिका विश्वकपस्य ३२ देशेभ्यः १,००० क्रीडकानां विश्लेषणं कृतम् । बोल्डर्-नगरस्य कोलोराडो-विश्वविद्यालयस्य शोधकर्तारः २०१० तमे वर्षे दक्षिण-आफ्रिका-विश्वकप-क्रीडायां ३२ देशानाम् १,००० क्रीडकानां विश्लेषणं कृतवन्तः । ते प्रत्येकस्य खिलाडयः मुखं FWHR चार्ट् (चित्रे) इत्यत्र मापितवन्तः । FWHR इति गण्डस्थलयोः मध्ये मध्यभ्रूस्य उपरितनौष्ठस्य च अन्तरेण विभक्तम् । फुटबॉलक्रीडकः पीटर क्राउच् (वामभागे) इत्यस्य मुखं न्यूनानुपातयुक्तं भवति, यदा तु फ्रैङ्क् लैम्पर्डस्य मुखं FWHR स्केले अधिकं स्कोरं प्राप्नोति । मध्यक्षेत्रस्य खिलाडयः अपि च अधिकानि FWHR - युक्ताः अग्रेसराः च द्वयोः अपि फाउल् - करणस्य सम्भावना अधिका आसीत् | सः तेषां प्रत्येकं मुखं FWHR चार्ट् इत्यत्र मापितवान् । मध्यक्षेत्रस्य खिलाडयः, अधिकानि FWHRs-युक्ताः अग्रेसराः च द्वयोः अपि फाउल्-करणस्य सम्भावना अधिका आसीत् । एडाप्टिव् ह्यूमन बिहेवियर एण्ड् फिजियोलॉजी इति पत्रिकायां प्रकाशितनिष्कर्षानुसारं उच्चतर-एफडब्ल्यूएचआर-युक्तानां अग्रेसरानाम् अपि लक्ष्यं प्राप्तुं वा गोलं कर्तुं वा अधिका सम्भावना आसीत् अद्यतनप्रतिवेदने ज्ञातं यत् विस्तृतमुखाः पुरुषाः बोनसं याचन्ते सति संकीर्णमुखानाम् अपेक्षया प्रायः १३०० पाउण्ड् अधिकं अर्जयन्ति । परन्तु कैलिफोर्नियाविश्वविद्यालयस्य शोधकर्तारः अवदन् यत् एतत् सम्झौतेन सह आगच्छति, यतः व्यापारवार्तालापस्य विषये विस्तृतमुखाः जनाः न्यूनाः भवन्ति। सिङ्गापुर-प्रबन्धनविश्वविद्यालयस्य पृथक् अध्ययनेन ज्ञातं यत् अल्पकालीनसम्बन्धानां कृते महिलाः व्यापकमुखाः पुरुषाः प्रति आकृष्टाः भवन्ति, परन्तु तेषां प्रवृत्तिः पतिसामग्रीरूपेण न भवति एतत् भवितुं शक्नोति यतोहि विस्तृतमुखाः पुरुषाः अधिकं प्रबलाः आक्रामकाः च इति प्रतीयन्ते । यद्यपि एतेन प्रारम्भे ते इष्टाः दृश्यन्ते तथापि दीर्घकालीनसहभागिनः ते न्यूनाः आकर्षकाः लक्षणाः सन्ति । ‘क्रीडकानां मुखसंरचनायाः पूर्वसंशोधनं मुख्यतया अमेरिकादेशे कनाडादेशे च अभवत्’ इति डॉ. वेल्करः अवदत् । 'विश्वस्य जनानां तुलनां कृत्वा मुख-विस्तार-उच्चतायाः अनुपातः एथलेटिक-प्रदर्शनेन सह कथं सम्बद्धः इति वस्तुतः कोऽपि न दृष्टवान् आसीत् ।' FWHR इति गण्डस्थलयोः मध्ये मध्य-भ्रू-उच्चयोः मध्ये विभक्तं दूरम् अधरः । पूर्वाध्ययनेन ज्ञातं यत् उच्चः FWHR अधिक-आक्रामक-व्यवहारेन सह सम्बद्धः अस्ति । यथा, उच्चः FWHR अधिकेन असामाजिक-अनैतिकव्यवहारेन सह सम्बद्धः अस्ति, परन्तु सीईओ-मध्ये अधिका सफलता, अमेरिकी-राष्ट्रपतिषु च उपलब्धि-प्रचारः अपि अद्यतनप्रतिवेदने ज्ञातं यत् विस्तृतमुखाः पुरुषाः बोनसं याचन्ते सति संकीर्णमुखानाम् अपेक्षया प्रायः १३०० पाउण्ड् अधिकं अर्जयन्ति । परन्तु कैलिफोर्नियाविश्वविद्यालयस्य शोधकर्तारः अवदन् यत् एतत् सम्झौतेन सह आगच्छति, यतः व्यापारवार्तालापस्य विषये विस्तृतमुखाः जनाः न्यूनाः भवन्ति। नवीनतमस्य अध्ययनस्य कृते कोलोराडो-नगरस्य शोधकर्तारः उपलब्धानां आँकडानां गुणवत्तायाः परिमाणस्य च कारणेन विश्वकपं द्रष्टुं चयनं कृतवन्तः । अन्येषु क्रीडासु अपि एषः सिद्धान्तः प्रवर्तते, यथा रग्बी, सायकलक्रीडा च । उदाहरणार्थं रग्बीक्रीडकः जेम्स् हास्केल् (वामभागे) ओलम्पिकपदकविजेता क्रिस होय (दक्षिणे) च सन्ति । FWHR आक्रामकतायाः सह कथं सम्बद्धः भवितुम् अर्हति इति विषये वैज्ञानिकानां अनेकाः विचाराः सन्ति । एकः सम्भावना अस्ति यत् जीवनस्य पूर्वभागे टेस्टोस्टेरोन् - संसर्गेण सह सम्बद्धम् अस्ति | डॉ. वेल्करः अवदत्- ‘तत्र बहिः एथलेटिक-दत्तांशः बहु अस्ति । 'वयं आक्रामकव्यवहारं द्रष्टुं सन्दर्भान् अन्वेषयामः स्मः तथा च विश्वकपः, यः लक्ष्याणां, फाउल्-सहाय्यानां परिमाणं निर्धारयति, मुखसंरचना एतत् आक्रामकं व्यवहारं, प्रदर्शनं च उत्पादयति वा इति सम्बोधनस्य बहुराष्ट्रीयं मार्गं प्रदाति इति ज्ञातम्।' सिद्धान्तः अन्येषु क्रीडासु अपि प्रवर्तते, यथा रग्बी तथा सायकलक्रीडा इति रूपेण । उदाहरणार्थं जेम्स् हास्केल्, ओलम्पिकपदकविजेता क्रिस होय च । FWHR आक्रामकतायाः सह कथं सम्बद्धः भवितुम् अर्हति इति विषये वैज्ञानिकानां अनेकाः विचाराः सन्ति । एकः सम्भावना अस्ति यत् एतत् जीवनस्य पूर्वं टेस्टोस्टेरोन्-संपर्केन सह सम्बद्धम् अस्ति । यौवनकाले टेस्टोस्टेरोन् अस्थिघनत्वं, मांसपेशीवृद्धिः, कपालस्य आकारः च इत्यादीनां विविधशारीरिकलक्षणानाम् प्रभावं कर्तुं शक्नोति इति डॉ. वेल्करः अजोडत्।
"संशोधकाः २०१० दक्षिण आफ्रिका विश्वकपस्य १,००० खिलाडयः विश्लेषितवन्तः ." ते प्रत्येकं मुखं मुखविस्तार-उच्चतायाः अनुपातेन (FWHR) मापितवन्तः । FWHR इति गण्डस्थलयोः मध्ये मध्यभ्रूस्य उपरितनौष्ठस्य च अन्तरेण विभक्तम् । उच्च FWHR युक्ताः खिलाडयः स्कोरं कर्तुं अधिकं सम्भावनाः आसन्, परन्तु दोषान् अपि कुर्वन्ति . पूर्वाध्ययनेन ज्ञातं यत् FWHR आक्रामकव्यवहारेन सह सम्बद्धः अस्ति | विस्तृततरः आकारः टेस्टोस्टेरोन् इत्यस्य उच्चस्तरं सूचयति इति मन्यते |"
उच्चमागधा: YSL Forever Light Creator इत्येतत् पूर्वमेव सहस्राणि महिलाभिः आरक्षितम् अस्ति . अद्य प्रथमवारं विक्रयणार्थं गच्छति, परन्तु चमत्कारिकपरिणामानां प्रतिज्ञां कुर्वन् नवीनतमः मुखक्रीमः पूर्वमेव महिलाभिः सह विक्रयणं भवति इति भाति। केचन १५,००० जनाः Forever Light Creator एण्टी-एजिंग् क्रीम इत्यस्य नमूनायाः वाउचरं ऑनलाइन डाउनलोड् कृतवन्तः, यत् प्रकाशस्य प्रतिबिम्बस्य उपयोगेन भवन्तं ‘दोषरहितवर्णं’ ददाति इति दावान् करोति तथा च ३००० तः अधिकाः एतत् उत्पादं आरक्षितवन्तः, यत् यवेस् सेण्ट् लॉरेण्ट् इत्यनेन निर्मितम् अस्ति । वस्तुतः तस्य निर्मातारः दावान् कुर्वन्ति यत्, माङ्गलिका एतावता अधिका अस्ति यत् तेषां समीपस्थं औषधालयं समाप्तं इति आविष्कर्तुं ये जनाः आविष्करोति तेषां कृते तेषां कृते सहायतारेखा स्थापिता अस्ति। उत्पादः लोशनरूपेण वा सीरमरूपेण वा आगच्छति, त्वचायाः वर्णं समं करोति, कृष्णबिन्दवः छायाः च दूरीकरोति इति कथ्यते । अस्मिन् ग्लाइकेन् इति त्रयः प्रकाराः शर्कराः सन्ति इति भाति ये प्रकाशं प्रतिबिम्बयन्ति, त्वचां अधिकं प्रकाशमानं च कुर्वन्ति । ग्लाइकेन् अस्माकं त्वचायां प्राकृतिकरूपेण भवन्ति परन्तु वृद्धावस्थायां क्रमेण न्यूनाः भवन्ति, यस्मात् कारणात् अस्माकं वर्णः मन्दः, न्यूनलचीलः, विषमः च भवति क्रीमस्य मूल्यं ३५ पाउण्ड् तः ८२ पाउण्ड् पर्यन्तं भवति, यत् शीशकस्य आकारस्य आधारेण भवति, तथा च २५ वर्षाधिकानां महिलानां कृते लक्ष्यं भवति ।यवेस् सेण्ट् लॉरेण्ट् इत्यस्य महाप्रबन्धिका अमाण्डिन् ओहयोन् इत्यस्याः कथनमस्ति यत् एतत् उत्पादं 'विश्वप्रथमम्' अस्ति यत् वर्षत्रयं यावत् समयः अभवत् विकासं कर्तुं । ‘अस्माकं संशोधनेन ज्ञातं यत् अधुना स्त्रियः कुरुकाः अपेक्षया वयसः बिन्दवः, विषमत्वक्-स्वरं च अधिकं चिन्तयन्ति’ इति सा अवदत् । ‘Forever Light Creator यथार्थतः प्रकाशमानत्वक् पुनः सृजति। इदं वयसः बिन्दून् अपि महत्त्वपूर्णतया न्यूनीकरोति, कृष्णतरवर्णकस्य कथनक्षेत्राणि ये यौवनस्य स्निग्ध-एकरूप-वर्णात् वृद्धं मुखं भेदयन्ति, त्वचां च निर्दोषं रूपं ददाति।' निर्मातारः दावान् कुर्वन्ति यत् एकसप्ताहस्य उपयोगस्य अनन्तरं... क्रीमत्वक् 'लक्ष्यमाणतया' उन्नतं भवति, मासद्वयानन्तरं रक्ताः कृष्णाः च बिन्दवः लघुः भविष्यन्ति, वर्णः 'अधिकं एकरूपः' भविष्यति । युवावस्थायाः मुखम् : मॉडल् जोसेफिन् स्क्रिवरः उत्पादस्य विज्ञापनं करोति यत् एतावत् लोकप्रियं यत् Yves Saint Laurent इत्यनेन महिलानां कृते सहायतारेखा स्थापिता अस्ति येषां स्थानीय औषधालयः समाप्तः भवति परन्तु विशेषज्ञाः तादृशीः प्रतिज्ञाः अङ्गीकृतवन्तः, सामान्यतया कस्यापि क्रीमस्य सर्वान् कलङ्कान् निर्वासयितुं असम्भवम् इति अवदन् । कॉस्मेडिक्स स्किन क्लिनिक्स् इत्यस्य सौन्दर्यचिकित्सकः डॉ. रॉस् पेरी इत्ययं कथयति यत् ‘त्वक्-स्वरं, वर्णकं च एतावत् व्यक्तिपरकं भवति । ‘चमत्कारिकचिकित्सा नास्ति। यथा एव भवन्तः सूर्ये गच्छन्ति वा किञ्चित् तनं प्राप्नुवन्ति तदा एव सर्वं वर्णकं पुनः आगमिष्यति । भवान् तत् न्यूनीकर्तुं शक्नोति परन्तु तत् सहजतया प्रत्यागन्तुं शक्नोति।’ सः अपि अवदत् यत् ‘चिकित्सारूपेण सिद्धानि चिकित्सायाधारितानि उत्पादनानि अपि रञ्जकत्वं दूरीकर्तुं सीमितप्रभावशीलतां धारयन्ति।’ हार्ले स्ट्रीट् इत्यत्र स्थितः सौन्दर्यचिकित्सा चर्मरोगविशेषज्ञः डॉ. सैम बण्टिङ्ग् अवदत् यत् ‘अहं न जानन्ति यत् किमपि सामयिकं गैर-विहित-उत्पादं यत् रक्तक्षेत्रेषु प्रमुखं प्रभावं करिष्यति, यत् सामान्यतया सूर्यक्षतिः अथवा गुलाबी-रोगस्य परिणामरूपेण त्वचायां विस्तारितानां रक्तवाहिनीनां उपस्थितिं प्रतिबिम्बयति।'
"Yves Saint Laurent इत्यस्य Forever Light Creator इत्यस्य मूल्यं £35 तः £82 पर्यन्तं भवति ." वृद्धावस्थाविरोधी चमत्कारिकक्रीमः शनिवासरे विक्रयणार्थं गच्छति . येषां महिलानां औषधालयः समाप्तः अस्ति तेषां कृते YSL इत्यनेन सहायतारेखा स्थापिता अस्ति |
"अस्मिन् यन्त्रे माध्यमप्लेबैक् समर्थितः नास्ति।" शनिवासरे गृहे हैमिल्टन-विरुद्धं २-० इति स्कोरेन पराजया डेन्स पार्क-क्लबः अवरोहण-प्ले-अफ्-स्थाने अभवत् । ""अहं निराशः अस्मि यत् ऋतुम् अवलोकयितुं अवसरः न प्राप्तः यतः मम दृढतया विश्वासः अस्ति यत् वयं प्रीमियर-क्रीडायाः स्थितिं धारयामः स्मः" इति हार्ट्ले अवदत् परन्तु डण्डी-नगरस्य प्रबन्धनिदेशकः जॉन् नेल्म्स् अवदत् यत् ""दुर्भाग्येन वयं यस्मिन् व्यापारे स्मः, कदाचित् अस्माभिः निर्धारितलक्ष्याणि प्राप्तुं परिवर्तनम् आवश्यकम् अस्ति।"" तलद्वयात् बहिः आरोहणार्थं पञ्च क्रीडाः अवशिष्टाः आसन्, तदा नेल्म्स् इत्यनेन अद्य हार्ट्ले इत्यस्य प्रस्थानस्य विषये क्रीडकान् सूचितम्। ""अहं पौलस्य क्लबस्य सह समयस्य कृते धन्यवादं दातुम् इच्छामि" इति सः क्लबस्य वक्तव्ये अपि अवदत् । ""अहं मन्ये निकटभविष्यत्काले कश्चन उत्तमं, परिश्रमशीलं प्रबन्धकं प्राप्स्यति।"" हार्टले २०१४ तमस्य वर्षस्य फेब्रुवरीमासे जॉन् ब्राउन् इत्यस्य उत्तराधिकारी डण्डी-प्रबन्धकरूपेण कार्यं कृतवान्, तस्मिन् सत्रे च क्लबस्य चॅम्पियनशिप-उपाधिं प्राप्तुं मार्गदर्शनं कृतवान् । प्रीमियरलीग्-क्रीडायां पुनः डेन्स-पार्क्-क्लबस्य प्रथम-सीजन-मध्ये हार्ट्ले-इत्यनेन शीर्ष-षड्-स्थानं प्राप्तम् । गतसीजनस्य डण्डी पुनः शीर्षषट्स्थानेषु संकीर्णतया त्यक्त्वा अष्टमस्थाने अभियानस्य समाप्तिम् अकरोत् । अस्मिन् यन्त्रे मीडियाप्लेबैक् समर्थितः नास्ति अद्य प्रातः सः प्रशिक्षणं गृहीतवान् परन्तु डेन्स पार्कं प्रत्यागत्य तस्य सेवायाः आवश्यकता नास्ति इति सूचितम्। तथा च एकस्मिन् वक्तव्ये हार्ट्ले इत्यनेन अपि उक्तं यत् ""मम विश्वासः आसीत् यत् वयं लीग-सारणीयाः उपरि गमिष्यामः यतः वासः-कक्षे केचन उत्तमाः क्रीडकाः सन्ति, येषां नेतृत्वं कप्तानः डैरेन् ओ'डीया करोति। ""किन्तु डण्डी एफसी बोर्डेन कृतस्य निर्णयस्य आदरं करोमि तथा च अभियानस्य अन्तिमपञ्चक्रीडासु सर्वेषां सफलतां कामयितुमिच्छामि। ""२०१४ तमस्य वर्षस्य फेब्रुवरीमासे प्रबन्धकत्वेन नियुक्तेः अनन्तरं डण्डी-नगरे मया यत् प्राप्तं तस्य विषये अहं बहु गर्वितः अस्मि । ""अस्माभिः SPFL शीर्षस्थाने पदोन्नतिः प्राप्ता, शीर्षषट्सु च वयं समाप्तवन्तः। प्रथमवारं यदा अहं सम्मिलितवान् तदा आरभ्य इदानीं दूरतरं बलिष्ठस्थाने गदां त्यजामि इति न संशयः।"" डण्डी अस्मिन् सत्रस्य उद्घाटनक्रीडायां दूरं रॉस् काउण्टी इत्यनेन सह विजयं प्राप्तवान् परन्तु ततः अग्रिमेषु १० प्रीमियरलीग् क्रीडासु विजयं प्राप्तुं असफलः अभवत्, तेषु सप्त पराजया समाप्ताः अक्टोबर् मासे ते तालिकायाः अधः आसन् किन्तु ततः पुनः स्वस्थतां प्राप्य फेब्रुवरीमासे मदरवेल्-नगरे ५-१ इति स्कोरेन विजयं प्राप्य षष्ठस्थानं प्राप्तवन्तः । परन्तु सः परिणामः तेषां वर्तमानस्य दुःखदस्य धावनस्य आरम्भात् पूर्वं आसीत्, यस्मिन् एबर्डीन्-क्लबस्य गृहे ७-० इति पराजयः अपि अन्तर्भवति । हार्ट्ले पञ्चमः प्रबन्धकः अस्ति यः अस्मिन् सत्रे प्रीमियरलीग् क्लबेन त्यक्तवान् अथवा निष्कासितः अस्ति । रॉबी नील्सन् हार्ट्स् त्यक्त्वा एम.के.डॉन्स् इत्यत्र सम्मिलितवान्, ली क्लार्कः किल्मार्नोक्-नगरात् बरी-नगरं प्रति प्रस्थितवान्, मार्क-वारबर्टन्-रेन्जर्-क्लबः च विभक्तौ, मदरवेल्-इत्यनेन मार्क-मैक्घी-इत्यस्य निष्कासनं कृतम् । स्कॉटिशकपस्य सेमीफाइनल् सप्ताहान्तस्य कारणात् डण्डी-क्लबस्य अग्रिमः मेलः २९ एप्रिल-दिनाङ्के मदरवेल्-क्रीडाङ्गणे दूरं भविष्यति” इति ।
डण्डी-क्लबः सप्त-ऋजु-पराजयानां अनन्तरं बॉस-पॉल-हार्ट्ले-इत्यस्य निष्कासनं कृतवान् अस्ति ।
पृष्ठपुटे १२,००० डॉलरं नगदं, प्रातःकाले आभूषणविक्रेतृभ्यः मोटरबाइकयानयात्रा, मुखस्य उपरि महतीं स्मितं च कृत्वा मैथ्यू कैम्पः स्वसखीं विशेषं सगाईवलयम् क्रेतुं प्रस्थितवान् परन्तु सः स्वप्नः भग्नः अभवत् यतोहि तस्य अज्ञातेन तस्य पुटस्य दोषपूर्णः जिप् इत्यस्य अर्थः आसीत् यत् माइलपर्यन्तं तस्य कष्टेन अर्जितं नगदं पृष्ठतः प्रवहति स्म तथा च मत्स्यजीविनः मैथ्यू कैम्पस्य कृते नगदं यथार्थतया परिश्रमस्य, स्वेदस्य, त्यागस्य च परिणामः आसीत् । सद्भावना: मैथ्यू कैम्पः स्वसखीं तबिथा बोन् इत्यस्य कृते स्कैलप् मत्स्यजीविनः इति सद्ऋतुतः स्वस्य हाले एव वेतनपत्रेण सह सगाई-वलयम् क्रेतुं योजनां कृतवान् समुद्रे दिवसान् सप्ताहान् अपि दूरं कृत्वा, एफ.वी.नैन्सी एलिजाबेथ् इति स्कैलप् नौकायाः सवारः अन्ततः नौकायाः महत् वाहनं जातम् आसीत् । कदाचित् किमपि न आनयति तस्मिन् कार्ये स्वागतयोग्यः उपशमः आसीत् । यदा ९ सेप्टेम्बर् दिनाङ्के न्यूजर्सी-राज्यस्य केप् मे-मण्डले जहाजं स्थगितम् अभवत् तदा ३२ वर्षीयः कैम्प-महोदयः तत्क्षणमेव स्वस्य चेकं नगदं कृत्वा बिलानि स्वस्य पृष्ठपुटे पूरयित्वा प्रातः ८वादने गार्डन्-स्टेट्-पार्कवे-मार्गेण दक्षिणं प्रस्थितवान् Philly.com इत्यस्य अनुसारं यावत् सः Lower Township इत्यस्मिन् स्वगृहस्य समीपे Lund's Fisheries इति स्थलं न प्राप्तवान् तावत् यावत् घटितस्य भयानकता तस्य उपरि आहतः प्रत्येकं कठिनतया अर्जितं डॉलरं गतः आसीत्। तस्य योजनाः नष्टाः अभवन्; सः स्वसखीं तबिथा बोन् इति आहूतवान् । सः 'उदरपर्यन्तं रोगी' इति मिस् बोन् फिली डॉट् कॉम् इत्यस्मै अवदत् । 'अयं ऋतुः उत्तमः आसीत्, अन्ततः।' गतस्य ऋतुः दुष्टः आसीत्, वयं च बुद्धिः अन्ते आसन्। कदाचित् सः मासं यावत् बहिः गत्वा वेतनपत्रमपि न कर्तुं शक्नोति' इति सा वार्तासेवायाम् अवदत्। श्री कैम्पः केवलं गार्डन् स्टेट् पार्कवे इत्यनेन लुण्ड् फिशरीज -नगरं प्रति स्वस्य मोटरबाइकेन दक्षिणं गत्वा तस्य सर्वं कठिनतया अर्जितं नगदं गतं इति अवगच्छत् । कैम्पमहोदयः स्वस्य मोटरबाइकं परिवर्त्य स्वस्य धनं निराशतया अन्विष्य स्वस्य पन्थान् पुनः अनुसृत्य । किञ्चित् भाग्यं सौभाग्येन तस्य पक्षे आसीत्, यतः मार्गपार्श्वे परियोजनायां राजमार्गकर्मचारिणां दलेन ४,००० डॉलरं गृहीत्वा पुलिसाय समर्पितं आसीत् परन्तु शेषं गतः, अवसरवादीनां वाहनचालकैः गृहीतम् इति अनुमानितम्। श्री . चतुर्णां बालकानां पिता कैम्पः एकस्य व्यक्तिस्य दूरभाषं प्राप्तवान् आसीत् . रजतस्य Dodge pickup इत्यस्मिन् चालकं दावान् कृत्वा, तेषां कृते . cash इति मिस् बोन् फिली डॉट् कॉम् इत्यस्मै अवदत्। परन्तु दम्पती निश्चितं नासीत् यत् एतत् क्रूरं प्रहसनम् अस्ति वा इति। पुलिसाय धनं न समर्पितं। 'अन्यस्य कष्टेन अर्जितं धनं व्ययितुं न शक्यते' इति सा अवदत् । तस्य स्वप्नः तदा भग्नः अभवत् यदा तस्य स्कैलप्स् इत्यस्य कृते $१२,००० नगदं, यत् सः स्वस्य पृष्ठपुटे पूरितवान्, दोषपूर्णस्य बैग् जिप् इत्यस्य कारणेन वायुना उड्डीयत यदा कैम्पमहोदयः अन्यस्य दीर्घमत्स्ययात्रायाः कृते प्रस्थातुं सज्जः आसीत् तदा तस्य भगिनी मिशेल गोडिन् वार्तासेवायाः समीपे उक्तवती, तथा च तान् अवदत् यत् सः घटितस्य विषये क्रुद्धः, लज्जितः च अस्ति इति। सा बोधितवती यत् सः कर्मठः, इमान्दारः, पारिवारिकः पुरुषः अस्ति यस्य जीवनयापनार्थं खतरनाककार्यं कर्तुं स्वप्रियजनं दिवसान् यावत् त्यक्तुं भवति। न्यूजर्सी-राज्यस्य पुलिसैः जनाः सूचनाभिः सह सम्पर्कं कर्तुं आग्रहं कृतवन्तः। अत्र अधिकं पठन्तु: केप मे काउण्टी मत्स्यजीविनः उपहारः स्थले नष्टः .
"३२ वर्षीयः मैथ्यू कैम्पः अन्ततः यस्मिन् स्कैलप् नौकायाः कार्यं कृतवान् तस्मिन् महतीं वाहनं कृतवान् ." सः स्वस्य चेकं नगदं कृत्वा, बिलानि स्वस्य पृष्ठपुटे पूरयित्वा राजमार्गं मारितवान् . यावत् सः लोअर टाउनशिपं न प्राप्तवान् तावत् एव सः अवगच्छत् यत् सर्वं नगदं गता अस्ति | तस्य प्रभावशालिनः सगाईवलयस्य क्रयणस्य स्वप्नाः भग्नाः अभवन् | किञ्चित् धनं प्रत्यागतं किन्तु शेषं द्वितीयतृतीयांशं अन्तर्धानं जातम् |"
नीलनेत्रः दूतः': तहलिया रेवेन् सामान्यबाल्यस्य कीटस्य दुर्लभं घातकं च प्रतिक्रियां प्राप्नोत् . स्मितं उज्ज्वलनेत्रं च लघु तहलिया रेवेन् स्वास्थ्यस्य चित्रं पश्यति। परन्तु अस्य फोटो गृहीतस्य किञ्चित्कालानन्तरं सा सामान्यतया एतावत् सौम्येन बाल्यकालस्य सामान्यकीटेन मृता यत् तृतीयभागे सर्वथा अप्रत्यक्षं भवति एकदिनपूर्वमेव तहलिया पञ्चवर्षीयायाः भगिन्या एनालीस् इत्यनेन सह बहिः सूर्यप्रकाशे क्रीडति स्म, तस्याः अस्वस्थतायाः सूचकं किमपि नासीत् । मुखस्य उपरि उज्ज्वल-रक्त-प्रक्षालनस्य कारणेन सामान्यतया थप्पड़-गण्ड-विषाणुः इति उच्यते एषः कीटः अर्धाधिकैः बालकैः गृह्णाति तहलिया इत्यस्याः दुर्लभप्रतिक्रियायाः अर्थः अभवत् यत् सा विगत अष्टवर्षेषु यूके-देशे कोरोनाविषाणुना मृता केवलं चतुर्थः बालकः अभवत् । मृत्योः परीक्षणानन्तरं एव त्रिवर्षीयस्य बालकस्य पार्वोवायरसः इति अपि ज्ञायते इति बग् इति ज्ञातम् । वायुवाहितः विषाणुः शीतविषाणुना वा फ्लूविषाणुना वा इव प्रसारितः भवति, षड्दशवर्षीयेषु बालकेषु अधिकतया प्रचलितः भवति । अन्वेषणानन्तरं तस्याः शोकग्रस्ता माता करेन् ग्लोवरः स्वस्य ‘सुन्दरनीलनेत्रदूतस्य’ हानिः इति हृदयविदारणस्य विषये उक्तवती । सा अवदत्- ‘अस्मात् पूर्वं सा स्वस्था आसीत् । मया कथितं यत् क्रीडाविद्यालयेषु, नर्सरीषु च एतत् अतीव सामान्यम् अस्ति तथा च वयं न जानीमः यत् एतेन सा किमर्थं मारिता।’ एसेक्स-नगरस्य चेल्म्स्फोर्ड-नगरे अन्वेषणेन श्रुतं यत् गतवर्षस्य जून-मासस्य द्वितीय-दिनाङ्के प्रातःकाले ग्लोवर-महोदयेन स्वपुत्रीं शयने कथं निर्जीवं ज्ञातम्। दुःखदः आविष्कारः : तहलिया-माता करेन् ग्लोवर (वामभागे) गतवर्षस्य जून-मासस्य द्वितीये दिने प्रातःकाले स्वपुत्रीं शयने निर्जीवं दृष्टवती इति एसेक्स-राज्यस्य चेल्म्स्फोर्ड-नगरे जाँचः श्रुतः। दक्षिणतः, तहलिया त्रयः वर्षीयः टिङ्कर बेल् शीर्षे चित्रितः अस्ति . भगिन्यः - केवलं एकदिनपूर्वं तहलिया (दक्षिणे) स्वस्य अग्रजया एनालीस् (वामभागे) सह बहिः सूर्ये क्रीडति स्म (वामभागे) मृत्योः परीक्षणे मेनिन्जाइटिसः अथवा निमोनिया इत्यादीनां गम्भीराणां परिस्थितीनां प्रमाणं न प्राप्तम्। तस्याः हृदयदोषः लघुः आसीत्, यद्यपि एतेन तहलियायाः संक्रमणविरुद्धं युद्धं कर्तुं क्षमता प्रभाविता भविष्यति वा इति अस्पष्टम् आसीत् । लण्डन्नगरस्य ग्रेट् ऑर्मण्ड् स्ट्रीट् हॉस्पिटलस्य विशेषज्ञः बालरोगविज्ञानी डॉ. मैरियन मेलोन् सोमवासरे सुनवायीयां अवदत् यत् ‘पूर्वं सुष्ठु त्रिवर्षीयस्य बालकस्य आकस्मिकमृत्युस्य सर्वाणि सम्भाव्यकारणानि मया विचारणीयानि। सुखदः समयः : अन्वेषणस्य अनन्तरं सुश्री ग्लोवर, स्वस्य 'सुन्दरनीलनेत्रदूतस्य' हानिः इति कारणेन स्वस्य हृदयविदारणस्य विषये उक्तवती विशेषज्ञमतम् : लण्डन्नगरस्य ग्रेट् ऑर्मण्ड् स्ट्रीट् हॉस्पिटलस्य (चित्रे) विशेषज्ञः बालरोगविशेषज्ञः डॉ. मैरियन मेलोन् इत्यनेन उक्तं यत्,... संभाव्यतायाः संतुलनं, बालकः parvovirus, अथवा 'slapped cheek' bug इत्यनेन मृतः । ‘एकमेव महत्त्वपूर्णं वस्तु मया लब्धं यत् अतीव प्रफुल्लितं मस्तिष्कं वायुनलिकेः किञ्चित् शोथः च आसीत् । अहं हृदयात् मस्तिष्कात् च पार्वोवायरसस्य परिचयं कृतवान्। बालेषु अतीव सामान्यं भवति, थप्पड़-गण्ड-रोगः इति प्रसिद्धः । ‘संभाव्यतातुलने अहं मृत्युकारणं पार्वोवायरस इति स्थापयामि। एतत् अतीव दुर्लभम् अस्ति। मया पूर्वं कश्चन प्रकरणः न दृष्टः यस्य कारणेन मस्तिष्कस्य एतादृशः सूजनः जातः।’ प्राकृतिककारणात् मृत्युनिर्णयं अभिलेखयन् एसेक्स-नगरस्य कोरोनर् कैरोलिन् बीस्ले-मुरे इत्यनेन निष्कर्षः कृतः यत् - 'तहलिया दुःखेन गृहे एव मृता, एकस्याः बालिकायाः आकस्मिकं अप्रत्याशितञ्च मृत्युः यया... सम्यक् स्वस्थः इव आसीत्। सा स्पष्टतया बहुप्रियः आसीत्।’ प्रियः - थप्पड़-गण्ड-विषाणुस्य लक्षणं फ्लू-सदृशः रोगः, मुखस्य विशिष्टः रक्त-दाहः च अन्तर्भवति, यः अङ्ग-पर्यन्तं प्रसारयितुं शक्नोति उपरि तहलिया एनालीस् (वामभागे) सह चित्रिता अस्ति तथा च षड्मासस्य (दक्षिणे) साउथेण्ड्-नगरस्य सुश्री ग्लोवर इत्यनेन अजोडत् यत् अन्वेषणेन तस्याः ‘किञ्चित् समापनम्’ दत्तम् यतः सा स्वीकृतवती यत् स्वपुत्रीं उद्धारयितुं किमपि कर्तुं न शक्यते स्म। ‘यदि वयं वैद्यस्य समीपं गतवन्तः स्मः तर्हि ते अस्मान् केवलं काल्पोल् एव दास्यन्ति स्म’ इति सा अवदत् । थप्पड़-गण्ड-विषाणुस्य लक्षणं भवति- फ्लू-सदृशः रोगः, मुखस्य विशिष्टः रक्त-दाहः च, यः अङ्ग-पर्यन्तं प्रसारयितुं शक्नोति । एकमात्रः जोखिमसमूहः गर्भिणीः सन्ति यतः गर्भपातस्य जोखिमः भवति । अत्र टीका नास्ति, यतः प्रायः एषः विषाणुः कतिपयान् दिनानि एव तिष्ठति ।
"तहलिया रेवेन्स्, त्रीणि, गतवर्षस्य जूनमासस्य द्वितीये दिने मातुः शयने निर्जीवाः अभवन् ." विषाणुविरुद्धं दुर्लभं प्रतिक्रियां प्राप्नोत्, अर्धाधिकैः बालकैः गृहीतम् . विगत अष्टवर्षेषु यूके - देशे कीटेन मृतः केवलं चतुर्थः बालकः अभवत् | माता करेन् ग्लोवरः स्वपुत्रीं 'नीलनेत्रदूत' इति वर्णितवती अस्ति। 'स्लैप्ड् गण्ड' विषाणुः फ्लू-सदृशं लक्षणं मुखस्य रक्तदाहं च जनयति ."
शीतयुद्धस्य क्षेपणरूपेण अमेरिकी-क्यूबा-देशयोः ऐतिहासिकवार्तायाः पूर्वसंध्यायां हवानानगरे अप्रत्याशितरूपेण गोदीं कृत्वा रूसीगुप्तचरजहाजः हलचलं जनयति स्म पुरातनहवानानगरस्य घाटस्य समीपे बन्धितस्य विक्टर् लियोनोव् सीसीबी-१७५ इत्यस्य आगमनस्य विषये किमपि चोरीकृतं नासीत् । परन्तु क्यूबा-देशस्य अधिकारिभिः आधिकारिकतया एतस्य भ्रमणस्य घोषणा न कृता । कूटनीतिकसम्बन्धानां सामान्यीकरणस्य उद्देश्यं कृत्वा ऐतिहासिकस्य अमेरिकी-क्यूबा-वार्तायाः पूर्वसंध्यायां मंगलवासरे आगतः इति कारणेन एषः समयः अपि भ्रूभङ्गं कृतवान्। वाशिङ्गटननगरे अमेरिकी-अधिकारिणः रूसी-पोतस्य उपस्थितिं न्यूनीकृतवन्तः, एतत् सम्यक् वैधानिकं, साधारणात् सर्वथा बहिः न च इति । 'न अपूर्वम्।' असामान्यं न भवति। एतत् आतङ्कजनकं नास्ति' इति रक्षाधिकारी एएफपी-समाचारसंस्थायाः समीपे अवदत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु . अघोषितरूपेण आगमनम् : रूसी नौसेनायाः गुप्तचरयुद्धपोतं विक्टर् लियोनोव् सीसीबी-१७५ अमेरिकी-क्यूबा-देशयोः ऐतिहासिकवार्तायाः पूर्वसंध्यायां बन्दरगाहं प्रविष्टस्य पुरातनहवाना-नगरस्य घाटं प्रति गोदीं कृत्वा दृश्यते विष्ण्या अथवा मेरिडियन-वर्गस्य गुप्तचर-जहाजं यस्य चालकाः प्रायः २०० जनाः सन्ति, तत् १९८८ तमे वर्षे कृष्णसागरे सेवां प्रारब्धवान्, ततः सप्तवर्षेभ्यः अनन्तरं उत्तर-बेडायां स्थानान्तरितम् इति रूसी-माध्यमेषु उक्तम् पूर्वं गतवर्षस्य फेब्रुवरी-मार्च-मासेषु हवाना-नगरे गोदं कृत्वा कतिपयान् दिनानि यावत् तत्रैव स्थितम् । तानि भ्रमणानि अपि अघोषितानि आसन् । रूसीजनाः अवदन् यत् एषा यात्रा बहुकालपूर्वं निर्धारिता आसीत्, कालमेव रूसीकूटनीतिज्ञानाम् बालकानां कृते उद्घाटिता अस्ति। १९५९ तमे वर्षे क्रान्तिपश्चात् रूसदेशस्य उपरि अधिकाधिकं निर्भरतां प्राप्तानां क्यूबादेशीयानां कृते जहाजस्य नवीनतमेन भ्रमणेन ते स्मृतिमार्गेण अधः गताः । राफेल् हेर्नान्डेज् एबीसी न्यूज् इत्यस्मै अवदत् यत् - 'रूसदेशेन सह अस्माकं सामान्यसम्बन्धः अस्ति। 'एकदा यदा अस्माकं U.S.-देशेन सह सामान्यसम्बन्धः भवति तदा अस्माकं अमेरिकन-नौका आगन्तुं शक्नोति स्म ।' ३५ वर्षेषु सर्वोच्चस्तरीयः अमेरिकीप्रतिनिधिमण्डलः अद्य हवानानगरे द्विदिनात्मकं वार्ताम् समाप्तं करिष्यति यत्र उभयपक्षः तत्कालं सफलतां प्राप्तुं असम्भाव्यं इति सावधानं करिष्यति। अमेरिकीवरिष्ठाः अधिकारिणः वदन्ति यत् आगमिष्यमाणेषु मासेषु क्यूबादेशः दूतावासं पुनः उद्घाटयितुं परस्परराजधानीषु राजदूतान् नियुक्तुं च सहमतः भविष्यति इति आशास्ति। अत्र किमपि द्रष्टुं न शक्यते : वाशिङ्गटननगरे अमेरिकी-अधिकारिणः रूसी-पोतस्य उपस्थितिं न्यूनीकृतवन्तः, यत् एतत् सम्यक् वैधानिकम् अस्ति, सर्वथा सामान्यतः बहिः नास्ति इति अमेरिकादेशः अपि इच्छति यत् हवानानगरे स्वस्य मिशनं प्रति स्वस्य राजनयिकानां यात्रानिरोधाः उत्थापिताः, निर्बाधरूपेण प्रेषिताः च। बुधवासरे वार्तायां अमेरिकनजनाः क्यूबादेशवासिनां कृते अन्यराष्ट्रीयतानां कृते अङ्गीकृतविशेषसंरक्षणैः सह सुरक्षितस्थानं निरन्तरं प्रदातुं प्रतिज्ञां कृतवन्तः। क्यूबादेशः आक्रोशितवान् यत् अमेरिकीकानूनः खतरनाकं अवैधप्रवासं प्रवर्धयति तथा च क्यूबादेशस्य वैद्यान् पलायनार्थं प्रोत्साहयति इति पृथक् अमेरिकीकार्यक्रमस्य विरोधं कृतवान्, तत् 'निन्दनीयमस्तिष्कनिर्वाहप्रथा' इति उक्तवान् यदा तस्याः उपनिदेशकः आप्रवासनीतिविषये क्यूबादेशस्य अधिकारिभिः सह स्पर्धां करोति स्म तदा कूटनीतिकवार्तायां प्रमुखा अमेरिकीवार्ताकारिका रोबर्टा जैकबसनः मियामीतः वाणिज्यिकसन्धिपत्रेण हवानानगरम् आगता सा ३८ वर्षेषु साम्यवादीनेतृत्वेन द्वीपं गन्तुं प्रथमा अमेरिकीसहायिकाविदेशसचिवः अभवत्, ३५ वर्षेषु सर्वोच्चपदवीधारिणी आगन्तुका च अभवत् । बुधवासरे हवानानगरे कूटनीतिकसम्बन्धानां पुनर्स्थापनार्थं क्यूबादेशस्य अमेरिकीप्रतिनिधिमण्डलानि च वार्तायां भागं गृह्णन्ति | तस्याः क्यूबादेशस्य समकक्षः विदेशमन्त्रालयस्य अमेरिकीकार्याणां निदेशिका जोसेफिना विडाल् भविष्यति, सा अपि आप्रवासवार्तायां भागं गृहीतवती । अमेरिकीराष्ट्रपतिः बराक ओबामा क्यूबादेशस्य राष्ट्रपतिः राउल् कास्त्रो च १९६१ तमे वर्षे वाशिङ्गटनेन विच्छिन्नानां कूटनीतिकसम्बन्धानां पुनर्स्थापनार्थं कार्यं करिष्यामः इति १७ दिसम्बर् दिनाङ्के घोषितवन्तौ एताः समागमाः प्रथमाः सन्ति।काङ्ग्रेसपक्षस्य केषाञ्चन प्रतिरोधस्य अभावेऽपि ओबामा अमेरिकादेशं प्रति मार्गं स्थापितवान् आर्थिकप्रतिबन्धान् दूरीकृत्य क्यूबाविरुद्धं ५३ वर्षीयं व्यापारप्रतिबन्धं च। अमेरिकीविदेशसचिवः जॉन् केरी बुधवासरे अवदत् यत् सः क्यूबादेशे अमेरिकीदूतावासस्य औपचारिकरूपेण उद्घाटनस्य प्रतीक्षां करोति। केरी अपि अवदत् यत् सः सज्जः अस्ति, यदा समयः सम्यक् आसीत्, तदा सः स्वस्य क्यूबादेशस्य समकक्षं ब्रूनो रोड्रीग्जं मिलितुं शक्नोति, यस्य सह सः केवलं दूरभाषेण एव वार्तालापं कृतवान्। 'यदा च समयः भवति, यदा उचितं भवति तदा अहं औपचारिकरूपेण दूतावासं उद्घाट्य अग्रे गन्तुं आरभुं क्यूबादेशं गन्तुं प्रतीक्षामि' इति केरी वाशिङ्गटननगरे पत्रकारैः उक्तवान्। मंगलवासरे वार्षिकसङ्घस्य स्थितिभाषणे ओबामा काङ्ग्रेस-पक्षे प्रतिबन्धस्य समाप्त्यर्थं कार्यं आरभतु इति आग्रहं कृतवान् । परन्तु समीक्षकाः वदन्ति यत् ओबामा प्रथमं क्यूबादेशस्य राजनैतिककारागारस्य लोकतान्त्रिकअधिकारस्य च विषये रियायताः प्राप्तुं आवश्यकः, येषां अमेरिकीनागरिकाणां दावाः येषां सम्पत्तिः क्यूबादेशस्य १९५९ तमे वर्षे क्रान्तिपश्चात् राष्ट्रियीकृता, क्यूबादेशे शरणप्राप्तानाम् अमेरिकीपलायनानां च विषये। पूर्वसोवियतसङ्घः शीतयुद्धकाले क्यूबादेशस्य मुख्यः संरक्षकः आसीत् ।
"विक्टर लियोनोवः प्रमुखकूटनीतिकवार्तायां पुरातनहवानाघाटे मूर्स् अप करोति ." अमेरिकी-अधिकारिणः आगमनं 'न असामान्यम्, न आतङ्कजनकम्' इति वदन्तः न्यूनीकरोति" इति ।
७३ वर्षीयः माण्ट्रियल-नगरस्य नाटकशिक्षिका, या ४० वर्षाणाम् अधिककालात् पूर्वं केषुचित् सॉफ्टकोर्-बजट-चलच्चित्रेषु दृश्यते स्म - यस्य नाम द सीक्रेट् डायरी आफ् ए निम्फोमेनियाक् इति - अभिजात-निजीविद्यालये स्वस्थानात् निष्कासिता, यतः केचन छात्राः तस्याः जाति-भूमिकानां अन्वेषणं कृतवन्तः जैक्लिन् लॉरेण्ट्-ऑगरः कथयति यत् सा संक्षेपेण पेरिस्-नगरे युवा कामुक-अभिनेत्रीरूपेण कार्यं कृतवती - स्वीडिश-सेक्स गेम्स्, नथाली: एस्केप् फ्रॉम् हेल इत्यादिषु शीर्षकेषु दृश्यते स्म, परन्तु अश्लीलचित्रं किमपि नासीत् - १९७० तमे दशके स्वस्य मूलदेशं क्युबेक्-देशं प्रत्यागन्तुं पूर्वं सा टी.वी.-चलच्चित्रे च कार्यं निरन्तरं कृतवती, ततः पूर्वं अध्यापिकारूपेण निवसति स्म, विगत १५ वर्षाणि यावत् प्रतिष्ठितनिजीविद्यालये Collège Jean-de-Brébeuf इत्यत्र अध्यापनं कृतवती इति द नेशनल् पोस्ट् इति पत्रिकायाः सूचना अस्ति तथापि Laurent-Auger इदानीं कार्यात् बहिः अस्ति यतः केचन पुरुषछात्राः तस्याः किञ्चित् कार्यं ऑनलाइन-रूपेण अनुसृत्य, अनुमानतः तस्याः IMDB पृष्ठं प्राप्य। विडियो कृते अधः स्क्रॉल कुर्वन्तु . निष्कासितः: नाटकशिक्षिका जैक्लिन् लॉरेण्ट्-ऑगर, ७३, यथा निजीबालकविद्यालयात् Collège Jean-de-Brébeuf तः निष्कासितः यतः केचन छात्राः १९६० तमे वर्षे १९७० तमे दशके च मध्ये सा प्रकटितानां कामुकचलच्चित्रानाम् एकं सेट् अन्वेषितवन्तः विवादास्पदः : लॉरेण्ट्-औगरः यस्मिन् रेसी-उपाधिषु प्रकटितः तस्मिन् एकः आसीत् Campo de Perversion, यत् आङ्ग्लभाषायां Nathalie: Escape From Hell इति नाम्ना प्रदर्शितम् आसीत् तथा च नाजी-युद्धशिबिरस्य अन्तः स्थापितं आसीत् स्वादु: नथाली: एस्केप् फ्रॉम हेल इत्यस्मिन् लॉरेण्ट्-ऑगरः 'सैडिस्टिक-महिला एसएस-अधिकारी' इत्यस्य भूमिकां निर्वहति यः नाजी-यातनाशिबिरे कारागारं गतं अमेरिकन-वैद्यं यातनाम् अयच्छति अन्तिमः भागः : अस्मिन् दृश्ये लॉरेण्ट्-औगरस्य चरित्रं अमेरिकनैः गोलिकाभिः मारितम् अस्ति . सेक्स सिनेमा: Le journal intime d’une nymphomane (The Secret Diary of a Nymphomaniac) तथा Lorna The Exorcist इति केचन शीर्षकाः सन्ति येषु Laurent-Auger युवतीरूपेण दृश्यते स्म विद्यालयः सामग्रीं - येषु केषुचित् नग्नदृश्यानि अपि अन्तर्भवति स्म - कदा चलच्चित्रं गृहीतवती इति न कृत्वा शिक्षकस्य अस्वीकार्यव्यवहारः इति मन्यते स्म । 'एतानि चलच्चित्राणि ४० वर्षपूर्वं निर्मिताः इति तथ्यं तेषां जोखिमपूर्णं, सूचकं — स्पष्टमपि — स्वभावं न परिवर्तयति' इति विद्यालयः द नेशनल् पोस्ट् इत्यस्मै अवदत् । 'अन्तर्जालस्य धन्यवादेन १९७० तमे दशके एतादृशाः चलच्चित्राः पुनः फैशनरूपेण आगताः इति भासते।' 'शिक्षकाः इति नाम्ना अस्माभिः पृष्टव्यं यत् उच्चविद्यालयस्य प्रथमवर्षात् पञ्चमवर्षपर्यन्तं अस्माकं सर्वेषां छात्राणां बालकबालिकानां कृते किं सन्देशः प्रसारितः भवति यत् तेषां नाटककार्यशालानां शिक्षकः इदानीं अन्तर्जालमाध्यमेन मध्ये दृश्यते स्म दृश्यानां सर्वाधिकं सूचकम्।' महाविद्यालयः जीन्-डी-ब्रेब्यूफ् क्युबेक्-देशस्य सर्वोत्तमः विद्यालयः इति मन्यते । तथापि लॉरेण्ट्-औगरः मन्यते यत् एतत् कदमम् आक्रोशजनकम् अस्ति। सा मन्यते यत् वृद्धा महिला इति नाम्ना विंशतिवर्षीयनिर्णयानां तस्याः जीवने महत् आश्रयः न भवेत् । 'इदं सर्वथा व्यर्थम्' इति सा रेडियो-कनाडा-सञ्चारमाध्यमेन अवदत् । 'अहं ७३ वर्षीयः अस्मि ।' अभिजातवर्गः : कॉलेज् जीन्-डी-ब्रेब्यूफ् क्युबेक्-देशस्य सर्वोत्तमः बालकविद्यालयः इति मन्यते । 'यदा अहं तानि चलच्चित्राणि निर्मितवान् तदा अहं २८ वा २९ वा वर्षीयः भवेयम्।'एतत् जीवनयापनार्थम् आसीत् यथा पश्चात्(वार्ड्स्) अहं महान् शिक्षकैः अभिनेताभिः सह कार्यं कर्तुं शक्नोमि, पेरिस्-नगरे क्युबेक्-नगरे च। सम्- विश्।' 'अतिदुष्टं (प्रधानाध्यापकः) एतावत् मूर्खतापूर्णं किमपि उक्तवान्, यत् अहं (छात्रान्) विचलितः आसम्।' 'तस्य कालस्य सिनेमा किम् आसीत् इति तेषां अवगमनं कर्तव्यम् आसीत्।' लॉरेण्ट्-औगरः अवदत् यत् एतेषु चलच्चित्रेषु तस्मिन् समये चलच्चित्रे यत् घटितं तत् प्रतिबिम्बितम् अस्ति, अश्लीलचित्रं न अपितु केवलं 'मुक्त-मनः' इति मन्यते। लॉरेण्ट्-ऑगर इत्यस्याः कार्यं पुनः प्राप्तुं ऑनलाइन-याचिका आरब्धा अस्ति । बुधवासरे विलम्बेन लॉरेण्ट्-औगरः विद्यालयेन सह नूतनपरिणामस्य विषये वार्तालापं कुर्वन् आसीत् इति सूचनाः प्राप्ताः।
"जैक्लिन् लॉरेण्ट्-ऑगरः १९६० तमे ७० तमे दशके पेरिस्-नगरे युवा अभिनेत्रीरूपेण केषुचित् लघुसमये कामुकचलच्चित्रेषु अभिनयम् अकरोत् । सा १५ वर्षाणि यावत् माण्ट्रियलनगरस्य Collège Jean-de-Brébeuf इत्यत्र कार्यं कृतवती अस्ति । क्युबेक् - देशे अयं विद्यालयः सर्वाधिकं प्रतिष्ठितः इति मन्यते | अधुना केचन छात्राः तस्याः चलच्चित्रेषु IMDB इत्यत्र अन्वेषणं कृतवन्तः | विद्यालयः सामग्रीं अस्वीकार्यं मन्य तां निष्कासितवान् | लॉरेन्-औगरः अवदत् यत् एतानि चलच्चित्राणि अश्लीलचित्रं न अपितु तत्कालीनस्य चलच्चित्रस्य प्रतिनिधित्वं कुर्वन्ति स्म ."
रायनएयर इत्यनेन ‘परिवार-अनुकूल’-सौदानां, छूटस्य च परिचयः करणीयः यतः सः स्वस्य ‘त्रुटयः’, दुर्बलग्राहकसेवायाः प्रतिष्ठायाः च कारणेन विक्षिप्ताः यात्रिकाः पुनः प्राप्तुं प्रयतते |. विमानसेवायाः आडम्बरपूर्णः प्रमुखः माइकल ओ’लीरी स्वस्य विमानसेवायाः ‘अति-आकस्मिकसंस्कृतेः’ कृते क्षमायाचनां कृत्वा परिवर्तनस्य प्रतिज्ञां कृतवान् । सः अवदत् यत् उक्तभत्तेः अतिरिक्तं ‘लघुमहिलानां हस्तपुटं’ विमानस्थानकशॉपिङ्गं च विमाने नेतुम् अनुमतिं दातुं कठोरहस्तसामानप्रतिबन्धाः शिथिलाः भविष्यन्ति। माइकल ओ¿लीरी इत्यनेन स्वस्य विमानसेवायाः ¿अति-आकस्मिकसंस्कृतेः¿ कृते क्षमायाचनां कृत्वा परिवर्तनस्य प्रतिज्ञा कृता अस्ति । परिवाराः अपि एकत्र आसनानि बुकं कर्तुं शक्नुवन्ति, स्वस्य सामानभत्तां च संयोजयितुं शक्नुवन्ति, आगामिमासे आधिकारिकरूपेण घोषितस्य योजनायाः अन्तर्गतम्। श्री ओ’लीरी इत्यनेन अपि प्रतिज्ञा कृता यत् ये यात्रिकाः ‘वास्तविकं त्रुटिं’ कुर्वन्ति तेषां अतिशयेन दण्डः न दातव्यः – यथा स्वस्य बोर्डिंग् कार्ड् आनेतुं विस्मरन्ति, यस्य परिणामेण प्रायः तेषां पुनर्मुद्रणार्थं £७० शुल्कं भवति ओ’लीरी महोदयः अवदत् यत् रायन एयर ‘विकासशीलः’ अस्ति, अधिकं ‘परिष्कृतः’ च भवति। सः अपि अवदत्- ‘पूर्वं वयं उक्तवन्तः यत् “तत् नीतिः – नरकं गच्छतु” इति । सा संस्कृतिः विकसितुं आवश्यकम्।’ कालः ग्राहकानाम् प्रश्नोत्तरसत्रस्य आतिथ्यं कर्तुं सहमतः सन् अद्य ओलीरी रायनएयरमहोदयस्य ट्विट्टरे बमबारी अभवत्। श्री ओ¿लीरी प्रतिज्ञां कृतवान् यत् ये यात्रिकाः ¿वास्तविकं त्रुटिं¿ ¿ कुर्वन्ति यथा स्वस्य बोर्डिंगकार्डं आनेतुं विस्मरन्ति - अपि अतिशयेन दण्डं न दास्यति - अपि |. ट्वीट् फील्ड् कर्तुं पूर्वं सामाजिकसंजालस्थले लेप्रीचौन् वेषं धारयन् स्वस्य चित्रं स्थापितवान् । सः विमानसेवायाः सार्वजनिकप्रतिबिम्बं सुधारयितुम् एकस्य अभियानस्य भागरूपेण एतस्य स्टन्ट् इत्यस्य उपयोगं कुर्वन् आसीत्, यत् अद्यैव व्हिच् इत्यनेन १०० बृहत्तमेषु ब्राण्ड्षु दुष्टतमं मतदानं कृतम्? पाठकाः । एकः ट्विट्टर्-उपयोक्ता, मैट् ट्रिल्बी तम् अपृच्छत् - 'भवतः संस्थायां कस्यचित् विमानसेवायाः संचालनस्य अनुभवः अस्ति वा ?' एण्डी मेक्गीडी विनोदं कृतवान् यत् 'माइकल प्रति उत्तरं कियत् शुल्कं गृह्णीयात्? किं च भवन्तः मां एतत् ट्वीट् प्रेषयितुं शुल्कं गृह्णन्ति वा?'
"बॉस् माइकल ओ’लीरी इत्यनेन स्वस्य विमानसेवायाः 'अति-आकस्मिकसंस्कृतेः' कृते क्षमायाचनां कृत्वा परिवर्तनस्य प्रतिज्ञा कृता अस्ति ." सः अवदत् यत् ‘लघुमहिलानां’ हस्तपुटस्य अनुमतिं दातुं कठोरहस्तसामानप्रतिबन्धाः शिथिलाः भविष्यन्ति तथा च परिवाराः एकत्र आसनानि बुकं कर्तुं शक्नुवन्ति |. लज्जाजनकं ट्विट्टर् प्रश्नोत्तरं यत्र ग्राहकाः कम्पनीं क्षुब्धं कृतवन्तः, 'किं कस्यचित् विमानसेवा चालनस्य किमपि अनुभवः अस्ति?'" इति पृष्टवान्।
"शनिवासरस्य विमानयानं फेब्रुवरीमासे घोषणायाः अनन्तरं केथनेस् संयंत्रे आयोजितस्य सामग्रीयाः प्रथमं स्थानान्तरणं अमेरिकादेशं प्रति आसीत्।" तस्मिन् समये प्रधानमन्त्री आसीत् डेविड् कैमरन् इत्यनेन उक्तं यत् ब्रिटेन-अमेरिका-सर्वकारयोः परमाणुसामग्रीणां आदानप्रदानस्य सहमतिः अभवत् । सः अवदत् यत् यूके-देशः कर्करोगस्य निदानार्थं प्रयुक्तस्य यूरेनियमस्य प्रकारं प्राप्स्यति। परन्तु हाईलैण्ड्स् एण्ड् आइलैंड्स् एसएनपी एमएसपी मारी टॉड् इत्यनेन सप्ताहान्ते उड्डयनस्य आलोचना कृता अस्ति तथा च डौन्रे इत्यत्र परमाणुसामग्रीणां निबन्धनं परितः गोपनीयतायाः स्तरः। सा अवदत् यत् परमाणुसामग्रीणां आदानप्रदानस्य आवश्यकता न भवेत्, यूके-देशः च चिकित्सानिदानार्थं यत् आवश्यकं तत् क्रेतुं शक्नोति इति। थर्सो-नगरस्य समीपे स्थितं डौन्रे-नगरं निष्क्रियं कृत्वा स्थलस्य स्वच्छता क्रियते । तत्र धारिताः अधिकांशः रेडियोधर्मी पदार्थाः, यथा इन्धनं, अन्यस्थानेषु स्थानान्तरिताः सन्ति, यत्र कम्ब्रियानगरस्य सेलाफील्ड् इत्यादीनि सन्ति यत्र पुनः संसाधितं वा संगृहीतं वा भविष्यति एतानि मालवाहनानि रेलमार्गेण क्रियन्ते । अन्ये पदार्थाः विदेशेषु परमाणुस्थलेषु प्रत्यागताः सन्ति । १९९० तमे दशके विदेशतः पुनः संसाधनार्थं डौन्रे-नगरं प्रति परमाणुसामग्री प्रेषिता । ग्राहकाः आस्ट्रेलिया, जर्मनी, बेल्जियमदेशेषु विद्युत्संस्थानानि, शोधकेन्द्राणि च आसन् । अस्मिन् वर्षे पूर्वं हस्ताक्षरिते यूके-अमेरिका-सौदान्तरे डौन्रे-नगरे संगृहीतं अत्यन्तं समृद्धं यूरेनियमं (HEU) अमेरिकादेशं प्रेष्यते । शनिवासरस्य विमानयानं विक् जॉन् ओ'ग्रोट्स् विमानस्थानकात् कठिनसुरक्षायाः अन्तर्गतं कृतम्, यत् डौन्रे परमाणुस्थलात् प्रायः ३० मील (४८ कि.मी.) दूरे अस्ति। अस्मिन् अमेरिकीसैन्यस्य बोइङ्ग् सी-१७ परिवहनविमानं सम्मिलितम् आसीत् । नागरिकपरमाणुउद्योगात् रेडियोधर्मीसामग्री पूर्वं यूकेतः अन्यदेशेषु विमानेन परिवहनं कृतम् अस्ति । परमाणुविच्छेदनप्राधिकरणेन (NDA) अमेरिकीविमानयानानां सज्जतायै विक जॉन् ओ'ग्रोट्स् विमानस्थानकस्य उन्नयनार्थं हाईलैण्ड्स् एण्ड् आइलैंड्स् एयरपोर्ट्स् लिमिटेड् इत्यस्मै धनं प्रदत्तम् डौन्रे इत्यस्य प्रवक्ता अवदत् यत् - ""एतस्मात् स्थलात् सर्वाणि परमाणुसामग्रीणि निष्कासितानि सन्ति । अयं कार्यक्रमः २००१ तमे वर्षे आरब्धः, अयं कार्यक्रमः कतिपयवर्षपर्यन्तं निरन्तरं भविष्यति इति वयं अपेक्षामहे। ""अस्माकं प्राथमिकता सर्वदा परमाणुसामग्रीणां सुरक्षितं सुरक्षितं च परिवहनं नियन्त्रयन्तः नियमानाम् अनुपालनं भवति, भण्डारणस्थाने पारगमने च । ""एतेषां नियमानाम् अनुपालने वर्तमानकाले वा भविष्ये वा कस्मिन् अपि परिवहने परमाणुसामग्रीणां मार्गाणां, तिथयः, समयस्य, स्थानानां च विषये सूचनानां रक्षणं समावेशितम् अस्ति।"" एमएसपी सुश्री टॉड् बीबीसी रेडियो स्कॉटलैण्ड् इत्यस्मै अवदत् यत् ""अहं निराशः अस्मि यत् वयं विक्-नगरे निवसतां जनानां प्रतिवेदनानि शृणोमः यत् एतत् घटितम्, परन्तु आधिकारिकसूचना न प्राप्ता। ""अहं अवगच्छामि यत् अस्य उद्योगस्य परितः किञ्चित् गोपनीयता भवितुमर्हति, परन्तु अहं मन्ये यत् सर्वथा आवश्यकात् अधिकं गोपनीयता अस्ति।"" सा अपि अवदत्- ""अहं अवगच्छामि यत् एतत् पदार्थं केषाञ्चन चिकित्सारेडियोन्यूक्लाइड्-द्रव्याणां विनिमयरूपेण शस्त्र-स्तरीयम् अस्ति । ""अहं न अवगच्छामि यत् एतेषां वस्तूनाम् कृते वयं किमर्थं धनं दातुं न शक्नुमः अपितु यूके-देशात् शस्त्र-स्तरीय-परमाणुसामग्रीणां आपूर्तिः कर्तव्या भवति।""
स्कॉटिश-परमाणुशक्तिस्थले डौन्रे-इत्यत्र यत् रेडियोधर्मी-सामग्री स्थापिता आसीत्, तत् अमेरिका-देशं प्रति उड्डीयत ।