Text
stringlengths
266
5.44k
Summary
stringlengths
73
1.71k
"मैन्स्फील्ड्-जिल्लापरिषदः २५० मिलियन-पाउण्ड्-रूप्यकाणां लिण्डहर्स्ट्-योजनायाः विषये बहसः कृतवती, यस्याः विषये १४० तः अधिकानां आक्षेपाणां सामना अभवत् ।" अस्मिन् १७०० यावत् गृहाणि सन्ति, तथैव नगरस्य दक्षिणप्रान्ते नूतनं प्राथमिकविद्यालयं, श्मशानं, सामुदायिककेन्द्रं, उद्यानं च अस्ति । योजनासमित्या पञ्च पक्षे, पञ्च विरुद्धं मतदानं कृतम्, अध्यक्षस्य पक्षे मतदानं कृतम् । सत्रे आन्दोलनकारिणः निर्णयस्य कृते ""लज्जा"" इति उद्घोषयन्ति स्म । १६९ हेक्टेर् (४१७ एकर्) क्षेत्रे विद्यमानः अयं आवेदनपत्रः परिषदे अद्यपर्यन्तं प्रदत्तः बृहत्तमः अस्ति । विकासकाः लिण्डहर्स्ट् समूहः अवदन् यत् एतेन स्थानीय अर्थव्यवस्थायाः प्रमुखाः लाभाः भविष्यन्ति, यत्र ४००० यावत् कार्याणि सन्ति। परियोजनासमन्वयकः रिचर्ड बाउडेन् अवदत् यत् ""वयं निश्चिन्तः स्मः। प्रतिज्ञातकार्यं प्रदातुं अधुना अस्माकं प्रमुखं दायित्वम् अस्ति। ""मैन्स्फील्ड् इत्यस्य परिवर्तनार्थं यस्य आकारस्य गतिस्य च आवश्यकता भविष्यति तस्य विकासाय विकल्पः नासीत् । ""वयं केवलं आशास्महे यत् इदानीं अस्माकं योजनासहमतिः अस्ति, जनाः वयं यत् कुर्मः तस्य गुणं पश्यन्ति - यत् प्रचण्डं धनराशिं मैन्स्फील्ड् अर्थव्यवस्थायां आगमिष्यति। परन्तु आक्षेपेषु नॉटिङ्घम् वन्यजीवन्यासस्य, रेम्बलर्स् एसोसिएशनस्य च ग्राम्यक्षेत्रस्य, निवासस्थानस्य च हानिः इति चिन्ता अन्तर्भवति स्म । योजनानां विरोधं कृत्वा स्वतन्त्रः मैन्सफील्ड् पार्षदः एण्ड्रयू त्रिस्ट्रम् इत्यनेन उक्तं यत्, भीडस्य विषये चिन्ता, प्रतिज्ञातं लाभं प्रदातुं क्षमता च अद्यापि वर्तते। ""तथ्यं दृष्ट्वा निर्णयः विवादास्पदः आसीत् तथा च मतदानस्य निर्णयः कृतः, अपि च स्थानीययोजनातः प्रस्थानस्य कारणानि क्षीणानि आसन्, मम विश्वासः अस्ति यत् स्थानीयनिवासिनः राज्यसचिवः निर्णयं आह्वयति इति द्रष्टुम् इच्छन्ति। सः अवदत्।"
नॉटिङ्घम्शायर-नगरे गृहानाम्, व्यवसायानां च प्रमुखविकासस्य योजनाः संकीर्णतया अनुमोदिताः सन्ति ।
इटालियनक्लबस्य महानिदेशकः बेप्पे मरोट्टा इत्यस्य आग्रहः अस्ति यत् युवेन्टस्-क्लबः कदापि लिवरपूल-क्लबस्य स्ट्राइकरस्य मारिओ बालोटेल्लि-इत्यस्य स्थाने नासीत् । म्यान्चेस्टर-नगरस्य पूर्व-अग्रेसरः एसी-मिलान्-नगरात् तेषां सेरी-ए-प्रतिद्वन्द्वीनां कृते गन्तुं सम्बद्धः आसीत्, परन्तु २४ वर्षीयः अयं खिलाडी तस्य स्थाने सैन्-सिरो-नगरात् एन्फील्ड्-नगरं प्रति १६ मिलियन-पाउण्ड्-रूप्यकेन परिवर्तनं कृतवान् तथा च मरोट्टा, यस्य क्लबः अस्मिन् सत्रे त्रयाणां मध्ये त्रीणि विजयं प्राप्तवान्, सः आग्रहं करोति यत् युवेन्टस्-क्लबस्य बालोटेल्लि-इत्यस्य हस्ताक्षरं कर्तुं कदापि रुचिः नासीत् । युवेन्टस् कदापि लिवरपूलस्य स्ट्राइकरस्य मारियो बालोटेल्लि इत्यस्य स्थाने नासीत् इति क्लबस्य महानिदेशकः बेप्पे मरोट्टा आग्रहं करोति । म्यान्चेस्टर - सिटी - नगरस्य पूर्वः अग्रेसरः मारिओ बालोटेल्ल्लि एसी मिलान - नगरात् सेरी - ए - - मध्ये प्रतिद्वन्द्वी - मध्ये गन्तुं सम्बद्धः आसीत् | २४ वर्षीयः मारिओ बालोटेल्लि नामकः स्ट्राइकरः तस्य स्थाने सैन् सिरोतः एन्फील्ड् -नगरं प्रति £१६ मिलियनं स्वीकृतवान् । 'बलोटेलि? सः कदापि अस्माकं लक्ष्यं न अभवत्। तस्य कृते वयं कदापि वार्तालापं न कृतवन्तः' इति मरोट्टा रेडियो उनो इत्यस्मै अवदत्। 'जनवरीमासे यदि अस्माकं आवश्यकता अस्ति तर्हि वयं सुधारात्मकानि उपायानि करिष्यामः।' अलेग्री इत्यस्य नियन्त्रणे स्थापितेन समूहेन सह वयं प्रसन्नाः स्मः, इटलीदेशे यूरोपे अपि स्पर्धां कुर्मः, यत्र अस्मात् अन्ये क्लबाः बलिष्ठाः सन्ति। 'अस्माकं रक्षायाः आलोचना मया श्रुता, परन्तु यदि अहं न भ्रान्तः अस्मि तर्हि त्रयः क्रीडाः अनन्तरं वयं गोलं न स्वीकृतवन्तः।' 'अन्तिमेषु वर्षेषु युवेन्टस्-सङ्घस्य आह्वानं पूर्वं यथा आसीत् तथा पुनः आगतं । वर्षाणां पूर्वं (उडिनीज-अग्रेसरः एण्टोनियो) डि नताले न आगमिष्यति स्म, परन्तु अधुना विजेतारः स्वेच्छया एवम् कुर्वन्ति । 'अस्माभिः एकां संरचना निर्मितवती, (क्रीडानिर्देशकः फबियो) पराटिसि इत्यनेन सह यत् अस्मान् विपण्यां अवसरानां लाभं ग्रहीतुं शक्नोति।' युवेन्टस् कदापि लिवरपूलस्य नवीनतमस्य स्ट्राइकरस्य मारियो बालोटेल्लि इत्यस्य कृते न आसीत्, बेप्पे मरोट्टा (चित्रे) मारियो बालोटेल्लि लिवरपूलस्य ३-१ हारस्य समये वेस्ट् हैम् गोलकीपर एड्रियन इत्यनेन सह संघर्षे सम्मिलितः इति आग्रहं करोति लिवरपूलस्य स्ट्राइकरः मारियो बालोटेल्लि, विवादात् कदापि दूरं न भवति, वेस्ट् हैम् गोलकीपर एड्रियन इत्यस्मै स्क्वेर् करोति ।
प्रीमियरलीगक्लबः लिवरपूलः ग्रीष्मकालीनस्थानांतरणविण्डोमध्ये सेरीए-क्लबस्य एसी-मिलान्-क्लबतः १६ मिलियन-पाउण्ड्-मूल्येन मारियो बालोटेल्लि-इत्यस्य हस्ताक्षरं कृतवान् । म्यान्चेस्टर - सिटी - नगरस्य पूर्वः स्ट्राइकरः इटालियन - प्रतिद्वन्द्वी युवेन्टस् - संस्थायाः सह सम्बद्धः आसीत् | युवेन्टस्-क्लबस्य महानिदेशकः बेप्पे मरोट्टा आग्रहं करोति यत् '(बालोटेल्ली) अस्माकं लक्ष्यं कदापि न अभवत् । तस्य कृते वयं कदापि वार्तालापं न कृतवन्तः' इति।
एकेन स्वतन्त्रेन आयोगेन निष्कर्षः कृतः यत् चेल्सी-क्लबस्य एश्ले-कोल्-इत्यस्य "चोक्-आइस" इति वर्णनं कृत्वा ट्वीट्-कृते फर्डिनेण्ड्-महोदयस्य प्रतिक्रियायाः कारणात् सः जातिवादीः न अभवत् । "कृष्णवर्णीयः केवलं त्वक्वर्णे एव कृष्णः भवति परन्तु अन्तः ते वास्तवतः श्वेतवर्णीयाः इति विचारः। अत्यन्तं अपमानजनकं पदम् अस्ति। इदं खतरनाकं पदं यतः इदं कृष्णवर्णीयबालकानाम् विशेषतः परन्तु सामान्यतया कृष्णवर्णीयानाम्, कृष्णवर्णीयत्वस्य एकः मार्गः अस्ति इति विश्वासं कर्तुं शक्नोति यत् श्वेतवर्णीयत्वात् कथञ्चित् भिन्नः अस्ति। तत्र जनाः सन्ति ये मन्यन्ते यत् यदि भवान् कञ्चित् प्रकारस्य वस्त्रं न धारयति वा कस्मिंश्चित् प्रकारस्य सङ्गीतं न शृणोति तर्हि भवान् वास्तवतः कृष्णवर्णीयः नास्ति। यथार्थतः खतरनाकं वस्तु अस्ति। तत्र कृष्णवर्णीयाः बालकाः सन्ति ये विद्यालये न्यूनं उत्तमं कुर्वन्ति यतोहि ते मन्यन्ते यत् तत्र उत्तमं कृत्वा ते श्वेतवर्णीयं अभिनयं कुर्वन्ति। मम कृते एतत् सर्वत्र कृष्णवर्णीयबालकानाम्, कृष्णवर्णीयानाम् च कृते विनाशकारी अस्ति। जातिगतार्थैः सह गहनतया आक्षेपार्हः पदः अस्ति।" परन्तु केन्द्रार्धेन क्रीडायाः बदनामी कृता इति निर्णयः कृतः । "आयोगेन ज्ञातं यत् उल्लङ्घने जातीयमूलस्य, वर्णस्य वा जातिस्य वा सन्दर्भः अन्तर्भवति," इति FA-वक्तव्यं पठितम् । फर्डिनाण्ड् इत्यस्य भविष्यस्य आचरणस्य विषये अपि चेतावनी दत्ता आसीत् । म्यान्चेस्टर युनाइटेड् इत्यनेन निर्णयस्य विरुद्धं अपीलं न कर्तुं निर्णयः कृतः। युनाइटेड् रक्षकः ट्वीट् कृतवान् यत् "I hear you fella! Choc ice is classic hahahahahaha!!" @carltonEbanks इत्यस्य सन्देशस्य प्रतिक्रियारूपेण यस्मिन् उक्तं यत्: "एशले कोलः तेषां choc बर्फः भविष्यति इव दृश्यते। ततः पुनः सः सर्वदा विक्रयणं कृतवान्। तस्य लज्जा भवतु।" पदं चोक हिमस्य कृष्णशुक्लस्वभावेन सह सम्बद्धं भवति तथा च कश्चन बहिः कृष्णः अन्तः श्वेतश्च भवति इति सूचयितुं शक्नोति । गतवर्षस्य अक्टोबर्-मासस्य २३ दिनाङ्के क्यूपीआर-विरुद्धे क्रीडायां फर्डिनेण्ड्-अनुजस्य एण्टोन्-इत्यस्य जातिगत-दुर्व्यवहारात् मुक्तः, सङ्गणकस्य सहचरस्य जॉन् टेरी-इत्यस्य रक्षासाक्षीरूपेण न्यायालये उपस्थितस्य अनन्तरं फर्डिनेण्ड्-इत्यस्य समयरेखायां एतत् ट्वीट् दृश्यते स्म . म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रबन्धकः सर एलेक्स् फर्गुसनः अवदत् यत् - "ते (एफए) एतादृशे विषये द्वारं पिधातुम् इच्छन्ति । "मम आश्चर्यं यत् अन्ये क्रीडकाः युगपर्यन्तं ट्विट्टर् कुर्वन्ति, एफए-सङ्घटनेन कदापि आव्हानं न प्राप्तवन्तः। "क्रीडायां तस्य (फर्डिनेण्ड्) स्थितिः तत् कारणीभूतवती अस्ति तथा च सः कस्य कृते क्रीडति इति अन्यः विषयः स्यात्।" स्वप्रभारम् आनयन् एफए स्पष्टं कृतवान् यत् तेषां मनसि फर्डिनाण्ड् जातिवादी इति न मन्यते, अपितु सः अनुचितं कार्यं कृतवान् इति । तेषां निर्णयस्य रूपरेखां दत्त्वा विज्ञप्तौ आयोगेन उक्तं यत् - "फुटबॉलसङ्घः स्पष्टतया वदति यत् एषः आरोपः नास्ति यत् फर्डिनेण्ड् महोदयः जातिवादी अस्ति, सः जातिवादी नास्ति इति स्वीकुर्वति परन्तु @carltonEbanks इत्यस्य समर्थने तस्य आचरणं क सार्वजनिकमञ्चः दुरुपयोगस्य शब्दः अस्ति, तस्मात् क्रीडायाः बदनामी अभवत्।" एषः फर्डिनेण्ड् महोदयस्य प्रथमः अपराधः अस्ति। सः ट्विट्टर्-प्रयोगे अन्येषां व्यावसायिक-फुटबॉलक्रीडकानां कृते फुटबॉल-सङ्घस्य 'पोस्टर-बॉय'-रूपेण आदर्शः च आसीत्, फुटबॉल-क्रीडायां जातिवाद-विरोधी-अभियानानां अग्रणीः च तस्य अभिलेखः अस्ति फर्डिनाण्ड् इत्यनेन एतत् ट्वीट् अपमानजनकम् इति स्वीकृतम्, यद्यपि सः सुनवायीयां जातिवादी मतं न प्रकटयति इति आग्रहं कृतवान् । आयोगस्य प्रतिवेदने अग्रे आसीत् यत् "फर्डिनेण्ड् महोदयेन उक्तं यत् 'चोक् आइस' इति शब्दाः जातिसन्दर्भः अस्ति... परन्तु तस्य अर्थः अपि अस्ति यत् सः व्यक्तिः नकली अस्ति। "सः ट्वीट्-वचनानि अपमानजनकाः इति स्वीकृत्य स्वीकृतवान् यत् कृष्णवर्णीयस्य मिश्रजातीयस्य वा व्यक्तिस्य उल्लेखं कुर्वन् एव एतत् पदं प्रयोक्तुं शक्यते न तु श्वेतत्वक्-युक्तस्य व्यक्तिस्य विषये। "अतः फर्डिनेण्ड् महोदयः स्वीकृतवान् यत् 'चोक् आइस' इति पदं कोलमहोदयस्य वर्णं, जातीयमूलं वा जातिं वा निर्दिशति । "आरोपः सिद्धः अस्ति तथा च कोलमहोदयस्य वर्णस्य, जातीयमूलस्य वा जातिस्य वा सन्दर्भेण FA नियमस्य E3 इत्यस्य उल्लङ्घनं व्यापकं जातम्।" श्रवणेन स्वीकृतं यत् तेषां दण्डनिर्णयात् पूर्वं उपशमनकारकाः विचारिताः सन्ति। "दण्डनिर्धारणे अनेककारकाणां विचारः करणीयः" इति वक्तव्ये पठितम् । "एषः फर्डिनेण्ड् महोदयस्य प्रथमः अपराधः अस्ति। तस्य स्पष्टः अनुशासनात्मकः अभिलेखः अस्ति । सः ट्विट्टर्-प्रयोगे अन्येषां व्यावसायिक-फुटबॉलक्रीडकानां कृते फुटबॉल-सङ्घस्य 'पोस्टर-बॉय'-रूपेण आदर्शः च आसीत्, फुटबॉल-क्रीडायां जातिवाद-विरोधी-अभियानानां अग्रणीः च तस्य अभिलेखः अस्ति "मूलट्वीट् इत्यस्य अपेक्षया ट्वीट् इत्यस्य प्रतिक्रियारूपेण एव आसीत्।" कोलस्य प्रतिनिधिः फर्डिनेण्ड् इत्यस्य ट्वीट् इत्यस्य अनन्तरं शीघ्रमेव एकं वक्तव्यं प्रकाशितवान् यत् सः अद्यापि म्यान्चेस्टर युनाइटेड् रक्षकं मित्ररूपेण पश्यति इति बोधयति। "एश्ले कोलः स्पष्टं कर्तुम् इच्छति यत् सः रियो फर्डिनेण्ड् च सुहृदः सन्ति, तस्य किमपि प्रकारस्य शिकायतां कर्तुं कोऽपि अभिप्रायः नास्ति" इति पठितम् । "एश्ले प्रशंसति यत् ट्वीटिङ्ग् एतावत् शीघ्रं भवति यत् प्रायः अप्रचलित-आवारा-टिप्पण्याः परिणामः भवति।" फर्डिनेण्ड् इत्यस्य ट्वीट् इत्यस्य अनन्तरं टेरी इत्यस्य विरुद्धं एण्टोन् फर्डिनेण्ड् इत्यस्य विषये कथितानां टिप्पणीनां कृते एफए-सङ्घटनेन अनुचित-आचरणस्य आरोपः कृतः, एषः आरोपः सः प्रतिस्पर्धां कर्तुं प्रतिज्ञां कृतवान् अस्ति ३१ वर्षीयः टेरी इत्यनेन क्रीडायाः समये "अपमानजनकाः/अथवा अपमानजनकाः शब्दाः/व्यवहारः वा" इति प्रयोगः कृतः इति आरोपः अस्ति ।
म्यान्चेस्टर-युनाइटेड्-क्लबस्य रियो-फर्डिनेण्ड्-क्लबस्य ट्विट्टर्-माध्यमेन टिप्पणीं कृत्वा फुटबॉल-सङ्घः अनुचित-आचरणस्य दोषी इति निर्णीतः, ४५,००० पाउण्ड्-दण्डः च दत्तः ।
चिकित्सालयस्य कर्मचारिणां वर्तनीदोषस्य अर्थः अभवत् यत् ते एकस्याः व्याकुलायाः मातुः साहाय्यस्य महत्त्वपूर्णं अवसरं त्यक्तवन्तः यया पश्चात् आत्महत्या कृता । एनएचएस-कर्मचारिणः एकां लघुकीबोर्ड-त्रुटिं कृतवन्तः येन ते मैरी नताली-पिनर्-महोदयायाः अवसादस्य दीर्घकालीन-इतिहासस्य विषये अनभिज्ञाः अभवन् । तस्याः मानसिकस्वास्थ्यविषयान् दर्शयिष्यन्ति स्म ये अभिलेखाः ते गम्यन्ते, तरुणी माता च विसर्जिता । मैरी नताली पिनर् इत्यस्याः चिकित्सालयात् निर्गमनानन्तरं मृता ज्ञाता । एनएचएस - कर्मचारिणां वर्तनीदोषस्य अर्थः आसीत् यत् ते तस्याः दीर्घकालीन अवसादस्य इतिहासस्य विषये अनभिज्ञाः आसन् | पश्चात् ३६ वर्षीयः महिला एसेक्स-नगरस्य स्वस्य गृहनगरे क्लाक्टन्-नगरे एकस्मिन् कार-मध्ये मृता अभवत्, यतः सा औषध-निर्धारित-गोल्यः अधिकमात्रायां सेवनं कृतवती । इति . घटनायाः केन्द्रे स्थिते चिकित्सालये प्रयुक्ता सङ्गणकव्यवस्था अस्ति . इदानीं मृत्योः अनन्तरं पुनः परिष्कृतः इति अन्वेषणं श्रुतम्। श्रवणं . कथितवान् यत् कोल्चेस्टर जनरल् हॉस्पिटलस्य कर्मचारीः श्रीमती पाइनर् इत्यस्याः . गतवर्षस्य नवम्बर् २७ दिनाङ्के। ते तस्याः कुमारीनाम L’Aimable इति एकस्मिन् . सङ्गणकम् – परन्तु महत्त्वपूर्णं अपोस्ट्रोफी त्यक्तवान्। तस्याः अवसादस्य चिकित्सायाः दीर्घकालीनः इतिहासः पर्दायां न दृश्यते इति त्रुटिः अभवत् । सा अद्यापि मानसिकस्वास्थ्यकर्मचारिणां समीपं निर्दिष्टा आसीत्, ये मूल्याङ्कनं कृतवन्तः परन्तु ततः तां विसर्जितवन्तः । इदानीम्‌ । सप्ताहाभ्यन्तरे गतवर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के श्रीमती पिनर् लापता इति सूचना प्राप्ता . ततः परं सा स्वपुत्रीं मित्रं च दूरभाषं कृत्वा तान् चेतयत् यत् तस्याः . बृहत् परिमाणेन गोल्यः सर्वान् सेवितुं अभिप्रेताः च। इति . अन्तर्धानेन पुलिस हेलिकॉप्टरस्य प्रमुखः अन्वेषणः आरब्धः तथा च . जीवननौकाः । चतुर्दिनानन्तरं मर्सिडीज सी १८० इति वाहनयाने श्रीमती पाइनर् मृता अभवत् | एकस्मिन् क्लाक्टन्-कारपार्के । एकः । विषविज्ञानस्य प्रतिवेदने ज्ञातं यत् तस्याः विहितस्य घातकमात्रा अस्ति | तस्याः प्रणाल्यां ट्रामाडोल् अफीमम्। उत्तर-एसेक्स-साझेदारी-संस्थायाः प्रवक्ता, . यत् मानसिकस्वास्थ्यमूल्यांकनं कृतवान् इति एकः नवीनः सङ्गणकः अवदत् . प्रणाली अक्टोबर् मासात् लाइव् भवितुं निश्चिता अस्ति। परिवर्तनस्य अर्थः अस्ति यत् वर्तनीविषये किञ्चित् त्रुटयः अद्यापि अन्वेषणफलं दास्यन्ति । इति . प्रवक्ता अवदत् यत्: ‘श्रीमती पाइनर् नवम्बर २०१२ तमे वर्षे मूल्याङ्कनार्थं निर्दिष्टा आसीत् । सामान्यचिकित्सालये चिकित्सां कृत्वा, परन्तु तस्याः कुमारिकायाः अधीनं . name L’Aimable तथा दुर्भाग्येन अपोस्ट्रोफी विना। ‘मूल्यांकनकाले सा स्वस्य पूर्वमनोरोगवृत्तान्तं न प्रकटितवती । ‘खेदतः . परिणामः अभवत् यत् तस्याः मानसिकस्वास्थ्यमूल्यांकनस्य अन्ते . उपलब्धसूचनया सह, पिनरमहोदयायाः सम्झौतेन च, न . तस्मिन् समये न्यासस्य अधिकसमर्थनस्य आवश्यकता आसीत् ।’ एसेक्स-नगरस्य सहायक-मृत्युनिरीक्षिका एलिनोर् मेक्गैन् इत्यनेन अतिमात्रायाः परिणामेण मृत्युः आत्महत्या इति निर्णयः कृतः । सा अवदत्- ‘पिनर्-महोदयायाः प्रणाल्यां ट्रामाडोल्-इत्यस्य अत्यन्तं उच्चस्तरः आसीत् - कस्यचित् वधार्थं यत् आवश्यकं भविष्यति तस्मात् बहु अधिकम् ।’
"मैरी नताली पाइनर् निर्वहनस्य सप्ताहाभ्यन्तरे एव आत्महत्याम् अकरोत् ." इन्क्वेस्ट् इत्यनेन श्रुतं यत् एकः मानसिकस्वास्थ्यमूल्यांककः तया दत्ते कुमारीनाम्नि महत्त्वपूर्णं एपोस्ट्रोफीं त्यक्तवती - अर्थात् तस्याः अवसादस्य इतिहासः न प्रादुर्भूतः |. विषविज्ञानस्य प्रतिवेदने ज्ञातं यत् तस्याः प्रणाल्यां ट्रामाडोल् इति औषधस्य घातकमात्रा अस्ति |"
संयुक्तराष्ट्रसङ्घस्य कथनमस्ति यत् यूरोपदेशे मत्स्यप्रक्षेपणस्य विश्वस्य दुष्टतमः अभिलेखः अस्ति। प्रायः सर्वेषां ग्रहणानां चतुर्थांशः मृताः समुद्रात् पुनः गच्छन्ति यतोहि ते मत्स्याः न सन्ति ये चालकाः ग्रहीतुं इच्छन्ति स्म । न्यूजराउण्ड्-वृत्तान्तं सम्पूर्णं पठन्तु"।
यूरोपीयसङ्घस्य मत्स्यमन्त्रिभिः मत्स्यजीविभिः अवांछितमृतमत्स्यान् पुनः समुद्रे क्षिप्तुं प्रतिबन्धः करणीयः इति निर्णयः कृतः।
प्रथमं फिलाडेल्फिया-नगरस्य एकः गृहस्वामी अवदत् यत् सः मन्यते यत् तस्य एकः किरायेदारः स्वस्य अपार्टमेण्ट्-भवनस्य तहखाने श्वापदं प्राप्य श्वापदं गोपयितुं प्रयतते इति परन्तु शनिवासरे तहखाने पुनरागमने तुर्गुट् गोज्लेवेली इत्यनेन किञ्चित् अधिकं दुष्टं प्राप्तम् : चत्वारः मानसिकरूपेण विकलाङ्गाः जनाः बद्धाः आसन्, यत्र एकः पुरुषः रेडिएटर्-शृङ्खलायां बद्धः अपि आसीत् "भयंकरम् आसीत्" इति सः रविवासरे अवदत्, जनाः मानवकचरेण परितः सन्ति इति च अवदत्। "न जाने कियत्कालं यावत् ते तत्र आसन्।" त्रयः जनाः गृहीताः, जनान् बद्धं कृत्वा तेषां सामाजिकसुरक्षाचेकानि चोरितवन्तः इति आरोपः कृतः अस्ति। लिण्डा एन् वेस्टन्, ५१; थॉमस ग्रेगोरी, ४७; तथा एडी राइट् (४९) इत्येतयोः विरुद्धं आपराधिक-षड्यंत्रं, गम्भीर-आक्रमणं, अपहरणं, आपराधिक-अतिक्रमणं, अवैधनिरोधः, मिथ्याकारावासः च इत्यादीनि आरोपाः सन्ति इति फिलाडेल्फिया-पुलिसः रविवासरे विज्ञप्तौ उक्तवान्। कथितेषु पीडितेषु २९ वर्षीयः महिला, ३१, ३५, ४१ वर्षीयाः त्रयः पुरुषाः च सन्ति इति फिलाडेल्फियापुलिसस्य लेफ्टिनेंट् रे एवर्स् अवदत्। सप्त अपि -- त्रयः शङ्किताः चत्वारः कथिताः पीडिताः च -- एकत्र गच्छन्ति स्म इति सः अवदत्, परन्तु कियत्कालं यावत् न जानाति स्म । वेस्टन् टेक्सास्-देशस्य मैक्लीन्-नगरे केषाञ्चन वा सर्वेषां वा कथितानां पीडितानां सह आसीत् इति मन्यते । ततः ते फ्लोरिडा-नगरं, फिलाडेल्फिया-नगरं च गतवन्तः इति एवर्स् अवदत् । भवनस्य चौकीदाररूपेण अपि कार्यं कुर्वन् गोज्लेवेली इत्यनेन उक्तं यत् गुरुवासरे शङ्कितानां क्रियाकलापानाम् विषये एकस्य आसपासस्य समूहस्य खण्डकप्तानेन तस्य सम्पर्कः कृतः। सः तस्मिन् दिने तहखानम् अवलोक्य कतिपयानि वस्तूनि स्थानात् बहिः अवाप्तवान्, परन्तु जनाः न। शुक्रवासरे सः श्वापदं प्राप्नोत्। शनिवासरे श्वः कूजन्तं श्रुत्वा भवनस्य उपतहखानं गत्वा शृङ्खलाबद्धं द्वारं दृष्टवान् । सः शृङ्खलाः अपसारयित्वा जनान् प्राप्नोत् । "कुक्कुरं कूजन्तं विहाय शब्दः नासीत्" इति सः अवदत् । "... अहं अवदम् - 'किं नरकं त्वम् अत्र करोषि ?' उत्तरं नास्ति, अहं च ९११ इति क्रमाङ्कं आहूतवान्” इति । गोज्लेवेली अवदत् यत् एतत् सर्वथा आश्चर्यम् आसीत् । "अहं कदापि जनान् अन्वेष्टुं न अपेक्षितवान्। केवलं श्वः अन्वेष्टुम् अपेक्षितवान्।" जनाः "बालवत् वर्तन्ते स्म" इति सः अवदत् । चत्वारः प्रायः १० पाद १५ पादपरिमितस्य कक्षे आसन् इति गोज्लेवेली अवदत्, कुपोषिताः, विच्छिन्नाः च दृश्यन्ते स्म । तेषां धातुलोटा, नारङ्गरस इव दृश्यमानस्य कलशः च आसीत्, परन्तु भोजनं नासीत् । तेषां तकियाः कम्बलाः अपि आसन्, परन्तु ते कुत्र सन्ति, कुतः आगताः इति न जानन्ति स्म इति सः अवदत्। अधिकारिणः मन्यन्ते यत् चत्वारः सप्ताहपर्यन्तं लघुकक्षे फसन्ति स्म। एवर्स् इत्यनेन उक्तं यत् तेषां शय्याव्रणाः, "अति, अतीव कठिनाः वर्णाः" इति चोटाः च सन्ति । कथिताः पीडिताः कुपोषिताः इव दृश्यन्ते, तेषां चिकित्सालयं नीता। रविवासरे तेषां स्थिरस्थितौ सूचीकृतम् इति पुलिसैः उक्तम्। एफबीआई अपि अन्वेषणं कुर्वन् अस्ति । ईशानपूर्वं फिलाडेल्फियाभवनं पूर्वं चलच्चित्रगृहं सप्त-एकक-अपार्टमेण्ट्-भवने परिणतम् अस्ति । रविवासरे अपराह्णे भवनस्य बहिः अपि पुलिसकाराः आसन्। तहखाने प्राप्ताः चत्वारः जनाः स्ट्रेचरैः बहिः आनिताः इति गोज्लेवेली इत्यस्मै सूचनां दत्तवान् ब्लॉक् कप्तानः डैनेल् टिस्डेल् अवदत्। सा अवदत् यत् अद्यतनकाले दृष्टानां केषाञ्चन वस्तूनाम् विषये सा चिन्तिता अस्ति, यत्र राज्यात् बहिः प्लेट्-युक्तस्य एसयूवी-वाहनस्य पृष्ठतः जनाः आनयन्ति इति। "आशासे मया पर्याप्तं कृतम्" इति सा अवदत् । "अहं आहूतवान्।" अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः रॉस् लेविट् इत्यनेन योगदानं कृतम् ।
"शङ्किताः अन्येषां मध्ये व्यापक-आक्रमणस्य अपहरणस्य च आरोपाः सन्ति ." गृहस्वामी कथयति यत् सः श्वः अन्वेष्टुम् अपेक्षितवान्, न तु चत्वारः जनाः . त्रयः संदिग्धाः तान् निरुद्ध्य तेषां सामाजिकसुरक्षाचेकानि चोरितवन्तः इति आरोपः अस्ति | अधिकारिणः मन्यन्ते यत् चत्वारः सप्ताहपर्यन्तं बद्धाः आसन् |"
डेविड् मोयस् इत्यस्य आग्रहः अस्ति यत् म्यान्चेस्टर-युनाइटेड्-इङ्ग्लैण्ड्-योः कृते वेन रूनी-इत्यस्य अग्रे विस्थापनार्थं कोऽपि उत्तमः नास्ति । एकवर्षात् न्यूनकालस्य प्रभारीत्वस्य अनन्तरं एप्रिलमासे निष्कासनात् पूर्वं रूनी इत्यस्य म्यान्चेस्टर-युनाइटेड्-पक्षस्य हृदये स्थापितः मोयेस् इत्यस्य मतं यत् अग्रेसरात् सर्वोत्तमः अद्यापि आगन्तुं शक्नोति - यावत् सः सर्वेभ्यः अपेक्षया गोल-करणे एव एकाग्रः भवति -क्रिया पिचस्य पारं आक्रमणं करोति। तथापि स्कॉटिशः रूनी इत्यस्य सङ्गणकस्य सहचराः आग्रहं कृतवान् यत् ते स्वस्य कप्तानस्य कृते अधिकानि अवसरानि सृज्य तस्य उपरि दबावं न्यूनीकर्तुं साहाय्यं कुर्वन्तु । VIDEO Scroll down to watch Rooney: चतुर्वर्षपूर्वं उत्तमं प्रदर्शनं किमपि न गण्यते . वक्तुं बहु: रविवासरे बास्लेनगरस्य सेण्ट्-जोकोब् पार्क् इत्यत्र इङ्ग्लैण्ड्-देशेन सह प्रशिक्षणं कुर्वन् वेन् रूनी . ध्यानस्य केन्द्रम् : रूनी सोमवासरे प्रथमे यूरो २०१६ क्वालिफायर-क्रीडायां स्विट्ज़र्ल्याण्ड्-विरुद्धं इङ्ग्लैण्ड्-देशस्य नेतृत्वं करिष्यति . रूनी अस्मिन् सत्रे क्लबस्य देशस्य च कृते बाहुपट्टिकां स्वीकृतवान् किन्तु द्वयोः दलयोः अस्पष्टता अभवत् तथा च २८ वर्षीयः गतसप्ताहे नॉर्वेदेशे मैत्रीविजये विजयलक्ष्यं कृत्वा अपि स्वस्य उत्तमरूपात् दूरं दर्शयति। युनाइटेड्-क्लबस्य मध्ये राडामेल-फाल्काओ-इत्यस्य ब्लॉकबस्टर-ऋण-हस्ताक्षरेण रूनी-क्लब-दले रूनी-महोदयस्य भूमिकायाः विषये प्रश्नाः उत्पन्नाः, यदा रहीम-स्टर्लिंग्-इत्यस्य उद्भवेन लिवरपूल-तारकायाः आह्वानं जातम् यत् सः वर्तमानकाले रूनी-क्लबस्य रॉय-होड्ग्सनस्य दलस्य १० क्रमाङ्कस्य भूमिकां पूरयितुं शक्नोति 'केचन जनाः चिन्तयन्ति स्यात् यत् अस्माभिः तस्य श्रेष्ठं दृष्टम् वा इति।' अहं न करोमि' इति मोयस् द सन इत्यस्मै अवदत् । 'अद्यापि मम विश्वासः अस्ति यत् सः प्रीमियरलीगस्य सर्वोत्तमेषु अन्यतमः अस्ति।' उज्ज्वलः भविष्यः : रहीम स्टर्लिंग् (द्वितीयः वामभागे) बहुभिः प्रतीक्षायां इङ्ग्लैण्ड्-देशस्य १० क्रमाङ्कः इति दृश्यते । दबावः : कोलम्बियादेशस्य स्ट्राइकरः राडामेल फाल्काओ रूनी इत्यनेन सह ओल्डट्रैफोर्ड् इत्यत्र स्थानस्य कृते स्पर्धां कर्तुं शक्नोति । 'तस्य यत् निश्चयं कर्तव्यं तत् अस्ति यत् सः अन्येषां सर्वेषां कार्यं अपि कर्तुं न प्रयतते।' कदाचित् सर्वं कर्तव्यमिव भवति। 'अन्यैः क्रीडकैः वेनस्य साहाय्यं कर्तव्यं, समीचीनस्थानेषु तं अन्वेष्टव्यं, तस्य आपूर्तिः कर्तव्या यथा सः गोलानि कर्तुं शक्नोति।' रूनी सोमवासरे रात्रौ बास्ले-नगरे स्विट्ज़र्ल्याण्ड्-विरुद्धं इङ्ग्लैण्ड्-देशस्य नेतृत्वं करिष्यति, थ्री लायन्स्-क्लबस्य प्रथमे यूरो-२०१६-क्वालिफायर-क्रीडायां। १९ वर्षीयस्य स्टर्लिंग् इत्यस्य लिवरपूल्-इङ्ग्लैण्ड्-देशयोः कृते तेजस्वीप्रदर्शनस्य अभावेऽपि मोयस् स्पष्टं कृतवान् यत् सः मन्यते यत् रूनी स्वतः कनिष्ठानां अपेक्षया उत्तमः खिलाडी एव तिष्ठति, रॉय-होड्ग्सन-पक्षे च स्वस्य प्रमुखभूमिकां अर्हति इति मोयस् इत्यनेन अपि उक्तं यत् भविष्ये सः रूनी इत्यस्य मध्यक्षेत्रस्य भूमिकायां गभीरतरं पतनं द्रष्टुं शक्नोति परन्तु न यदा अद्यापि तस्य स्ट्राइकररूपेण बहु किमपि प्रस्तावः अस्ति।
वेन रूनी इत्यस्य कृते अधिकानि अवसरानि सृजितुं म्यान्चेस्टर-युनाइटेड्-इङ्ग्लैण्ड्-सहयोगिनां आवश्यकता वर्तते इति डेविड् मोयस् -इत्यस्य कथनम् अस्ति । मोयस् आग्रहं करोति यत् रूनी अद्यापि द्वयोः दलयोः प्रथमपरिचयस्य स्ट्राइकरः अस्ति . रूनी इत्यस्य स्थाने दबावं स्थापयन्तः खिलाडयः मध्ये राडामेल फाल्काओ, रहीम स्टर्लिंग् च सन्ति . रूनी अद्यापि प्रीमियरलीगस्य शीर्षक्रीडकानां मध्ये एकः अस्ति इति मोयस् वदति । इङ्ग्लैण्ड्-क्लबस्य कप्तानः अद्यापि मध्यक्षेत्रे न गन्तव्यः इति स्कॉट् वदति ।
"यू-क्लबस्य स्ट्राइकरः जो पिगोट् ८९ तमे मिनिट् मध्ये आन्द्रे डोजेल् इत्यस्य ओपनरं रद्दं कृतवान् यतः टाउनः कन्दुकं हारितवान् ।" ""अहं तत् न सहामि, मया तान् उक्तं यत् तत् कचरा एव"" इति मेकार्थिः अवदत् । ""तत् लक्ष्यं स्वीकुर्वितुं वस्तुतः दुर्बलम् अस्ति। अहं तदनन्तरं धूमपानं करोमि, अहं प्रायः कथानकं न हास्यामि किन्तु मम [वेषभूषाकक्षे] अस्ति।"" मैककार्टी-पक्षः गतसीजनस्य चॅम्पियनशिप-क्रीडायां विलम्बेन गोलानां सङ्ख्यायाः गलत्-अन्ते आसीत्, तथा च मैककार्टी-महोदयः ब्रेण्ट्फोर्ड्,नॉटिङ्घम्-वन-बोल्टन्-नगरेषु उदाहरणानि दर्शितवान् यत्र ते २०१५-१६ तमस्य वर्षस्य विलम्बेन विजयस्थानात् अंकं पातितवन्तः इप्सविच् गतसीजनस्य चॅम्पियनशिप-प्ले-अफ्-स्थानात् बहिः पञ्च-अङ्कान् सप्तमस्थाने समाप्तवान् । आयर्लैण्ड् गणराज्यस्य, वुल्फ्स्-गणराज्यस्य च पूर्वः प्रमुखः बीबीसी-रेडियो-सफोल्-क्लबं प्रति अग्रे अवदत् यत् ""तत् पूर्व-ऋतु-मैत्री-क्रीडा अस्ति तथा च अहं वदामि यत् अहं तेषां विषये कष्टं न प्राप्नोमि तथा च तान् न रोचयामि, परन्तु तस्मिन् समये गोलानि स्वीकुर्वन् मम न रोचते . ""मम कृते अक्षम्यम् अस्ति। यदि सः ३० गजतः एकं व्याघ्रयति तर्हि ठीकम्। परन्तु न, अस्माकं कन्दुकं आसीत्, तत् च दत्तम्।"""
इप्स्विच्-नगरस्य प्रबन्धकः मिक् मेकार्थी कथयति यत् शनिवासरे प्री-सीजन-मैत्री-क्रीडायां लीग्-द्व-केम्ब्रिज्-युनाइटेड्-सङ्गीत-क्रीडायां स्वपक्षस्य १-१ इति बराबरी-क्रीडायाः कारणात् सः "धूम्रपातं" कृतवान्
"ब्रिटिश-पुस्तकालये धारितानां चक्षुषां युग्मानां त्रयाणां परीक्षणेन लेखकस्य दृष्टिः पर्याप्ततया क्षीणा अभवत् इति ज्ञातम्।" तस्मिन् समये आर्सेनिक इत्यादीनां गुरुधातुनां उपयोगः तेषु औषधेषु भवति स्म यत् वातरोगयुक्तः ऑस्टन् इत्यनेन गृहीतः स्यात् । पुस्तकालयविशेषज्ञाः सूचितवन्तः यत् एतादृशविषस्य कारणेन अपि तस्याः ४१ वर्षे शीघ्रमृत्युः अभवत् । हैम्पशायर-नगरस्य स्टीवेण्टन्-नगरे निवसन्त्याः उपन्यासकारस्य मृत्युः १८१७ तमे वर्षे जुलै-मासस्य १८ दिनाङ्के अभवत्, तस्याः मृत्युकारणं च बहु अनुमानं कृतम् अस्ति । प्राइड एण्ड् प्रिजुडिस् लेखकस्य लेखनमेजस्य अन्तः स्थापितानां चक्षुषां युग्मानां पुस्तकालयं प्रति आनीतस्य पोर्टेबल लेन्स मीटर् इत्यस्य उपयोगेन परीक्षणं कृत्वा लेन्सानाम् बलं निर्धारयितुं कृतम् ये वयसः अपि सुस्थितौ एव तिष्ठन्ति। परीक्षणेषु ज्ञातं यत् प्रथमयुग्मात् प्रत्येकस्मिन् नेत्रे +१.७५ तः +४.७५ तः अन्तिमयुग्मस्य +५.० यावत् तेषां बलं वर्धते - अर्थात् तस्याः मृत्योः यावत् पठितुं लेखितुं वा पर्याप्तं सम्यक् द्रष्टुं अतीव कष्टं स्यात् ब्रिटिश-पुस्तकालयस्य संरक्षिका सान्द्रा टप्पेन् अवदत् यत् - ""अत्र आर्सेनिक इत्यादिना भारीधातुना आकस्मिकतया विषं प्राप्तस्य सम्भावना अस्ति । आर्सेनिकविषेण मोतियाबिन्दुः भवितुम् अर्हति इति वयम् अधुना जानीमः । ""आर्सेनिकं प्रायः अन्यप्रकारस्य रोगस्य औषधे स्थापितं भवति स्म, सम्भाव्यतया वातरोगस्य कृते, यत् वयं जानीमः यत् जेन् ऑस्टन् पीडितः आसीत्।"" न ज्ञायते यत् वास्तविककूर्मस्य शंखेन, काचेन च निर्मिताः चक्षुः ऑस्टेनस्य कृते विहिताः आसन् वा सा स्वयमेव क्रीतवन्तः वा। ब्रिटिशपुस्तकालयः नेत्रचिकित्सकानाम् आमन्त्रणं करोति यत् ते नूतनसिद्धान्ते स्वमतानि प्रदातुं शक्नुवन्ति” इति ।
लेखिका जेन् ऑस्टेन् स्वजीवनस्य अन्ते सम्भवतः आर्सेनिकविषस्य परिणामेण प्रायः अन्धा आसीत् इति विशेषज्ञाः प्रकाशितवन्तः।
नोम पेन् (सीएनएन) -- कम्बोडियादेशस्य कम्पोङ्ग स्पेउ प्रान्ते एकस्य कारखानस्य बहिः पुलिसैः सह संघर्षस्य समये अस्मिन् सप्ताहे २० तः अधिकाः हड़तालं कुर्वन्तः परिधानकर्मचारिणः घातिताः, येषु द्वौ गर्भिणी महिलाः अपि सन्ति इति श्रमिकनेता अवदत्। नाइक-लुलुलेमन् एथलेटिका-इत्येतयोः आपूर्तिं कुर्वतः सबरीना (कम्बोडिया) गार्मेण्ट् मैन्युफैक्चरिंग् इत्यस्य स्वामित्वे स्थिते कारखाने प्रायः ४००० श्रमिकाः कार्यात् त्यक्तवन्तः । ते इदानीं यत् ७४ डॉलरं अर्जयन्ति तस्मात् १४ डॉलरमासिकवृद्धिं आग्रहयन्ति इति कम्बोडियाराज्यस्य मुक्तव्यापारसङ्घस्य श्रमिकसङ्घस्य महासचिवः से सोक्मी अवदत्। सोमवासरे हड़तालकारिणः विकीर्णं कर्तुं पुलिसैः स्तब्धदण्डस्य उपयोगः कृतः इति सा अवदत्, विंशतिभ्यः अधिकाः जनाः घातिताः। नाइक-लुलुलेमोन्-इत्येतयोः द्वयोः अपि वक्तव्यं प्रकाशितम्, यत्र अस्य घटनायाः विषये चिन्ता प्रकटिता । अमेरिकी-आधारित-कम्पनी विज्ञप्तौ उक्तवती यत्, "यथा नाइकस्य आचार-संहितायां उल्लिखितं, नाइक-संस्थायाः अनुबन्धनिर्मातृभ्यः स्वकर्मचारिणां संघस्य स्वतन्त्रतायाः अधिकारस्य आदरः करणीयः इति अपेक्षा अस्ति तत्र अग्रे उक्तं यत्, "श्रमिकाः अनुबन्धकारखानैः नियोजिताः भवन्ति, नाइकेन न, वेतनं क्षतिपूर्तिं च कारखानानां दायित्वम् अस्ति। अस्माकं अवगमनम् अस्ति यत् अयं कारखानः मे १ दिनाङ्के स्वस्य न्यूनतमवेतनं वर्धितवान्, देशस्य न्यूनतमवेतनस्य उपरि च भुङ्क्ते। " " . वैङ्कूवर-नगरस्य लुलुलेमन् एथलेटिका-संस्थायाः कथनमस्ति यत् तस्य स्थायित्वदलानि आयोजनानां निरीक्षणं कुर्वन्ति, श्रमिकाणां सुरक्षां सुनिश्चित्य कारखानेन सह नित्यं सम्पर्कं कुर्वन्ति च। "अस्माकं सर्वेषां विक्रेतृणां कृते अस्माकं lululemon नैतिकतासंहितायां उक्तं यथा संघस्य स्वतन्त्रतायाः सामूहिकसौदामिकेः च परितः श्रमिकानाम् अधिकारानां समर्थनं सम्मानं च करणीयम्" इति स्थायित्वस्य उपाध्यक्षा थेरेसा हेस् अवदत्। "वर्तमानस्थितिः अस्मान् अतीव चिन्तयति तथा च वयं अस्माकं कारखानासहभागिना सह निकटसम्पर्कं निरन्तरं करिष्यामः, आवश्यकता चेत् तत्कालं किमपि कार्यं करिष्यामः।" उभयकम्पनीभिः बोधितं यत् एषः कारखानः बेटर फैक्ट्रीज कम्बोडिया (BFC) इत्यस्य भागः अस्ति, यत् अन्तर्राष्ट्रीयश्रमसङ्गठनेन कार्यस्थलानां निरीक्षणार्थं सल्लाहं च प्रदातुं स्थापितं कार्यक्रमम् अस्ति। बीएफसी इत्यस्य अनुसारं परिधान-उद्योगे केचन ४,००,००० श्रमिकाः कार्यरताः सन्ति, कम्बोडिया-देशस्य कुलनिर्यात-राजस्वस्य ४ अर्ब-डॉलर् अथवा प्रायः ८०% भागः अस्ति यत् निर्मितं तस्य अधिकांशं यूरोपीयसङ्घं अमेरिकादेशं च निर्यातितं भवति । READ MORE: बाङ्गलादेशस्य एकस्य परिधानकारखानस्य अन्तः यः नियमैः क्रीडति . रायः - बाङ्गलादेशस्य श्रमिकाणां नगदीकरणं त्यजन्तु . पत्रकारः ग्रेगोरी पेलेचिः नोम् पेन्-नगरात् वृत्तान्तं दत्तवान्; हाङ्गकाङ्गतः सीएनएन-संस्थायाः एलिजाबेथ् जोसेफ् इति वृत्तान्तः।
"२० तः अधिकाः श्रमिकाः घातिताः सन्ति इति एकः श्रमिकनेता वदति ." मासिकं १४ डॉलरवृद्ध्यर्थं श्रमिकाः हड़तालं कुर्वन्ति। तस्मिन् कारखाने नाइक , लुलुलेमन् इत्येतयोः आपूर्तिः भवति स्म |"
बीबीसी इत्यस्य उपरि गतरात्रौ आरोपः आसीत् यत् सः एकं साक्षात्कारं दमनं कृतवान् यस्मिन् निगमस्य प्रमुखा रोना फेयरहेड् इत्यनेन घोटालेन प्रभाविते एचएसबीसी-बैङ्के प्रतिदिनं १०,००० पाउण्ड्-रूप्यकाणां द्वितीयकार्यस्य विषये राजीनामा दातुं आह्वानं कृतम् आसीत्। BBC Trust इत्यस्य अध्यक्षायाः HSBC इत्यस्य अकार्यकारीनिदेशिकायाः च श्रीमती फेयरहेड् इत्यस्याः कृते एषः नूतनः आघातः अस्ति, या हितविग्रहस्य दावान् कृत्वा स्वस्य एकं उच्चस्तरीयं कार्यं त्यक्तुं वर्धमानानाम् आह्वानानाम् सामनां कुर्वती अस्ति। श्वः सा सांसदाभिः प्रश्नः करणीयः अस्ति यतः रविवासरे द मेल इत्यनेन प्रकाशितं यत् गतवर्षे समस्याग्रस्तबैङ्के केवलं ५० दिवसानां कार्यस्य कृते ५१३,००० पाउण्ड् वेतनं प्राप्तम्, यत् तस्याः ११०,००० पाउण्ड् वेतनं बहु अधिकं यत् तस्याः मुख्यकार्यं भवितव्यं यत् तस्याः निरीक्षणं भवति बीबीसी। गतमासे एच् एसबीसी इत्यस्य स्विस-बैङ्क-शाखाः धनिकग्राहकानाम् ब्रिटिश-करस्य कोटि-कोटि-पाउण्ड्-करं चकमायितुं साहाय्यं करोति इति आरोपानाम् उपरि आक्षेपं प्राप्तवान्, तथा च सः मीडिया-कवरेजं प्रभावितुं प्रयतते इति मौनम् : सेवानिवृत्तः व्यापारी माइकल मेसन-महोन् (दक्षिणे) यः अवदत् यत् रोना फेयरहेड् बीबीसी ट्रस्ट् इत्यस्य अध्यक्षा भवितुम् योग्यः उचितः च व्यक्तिः नासीत्, सः न दर्शितः भविष्यति इदानीं एच् एसबीसी-संस्थायाः एकः भागधारकः दावान् कृतवान् यत् बीबीसी-संस्थायाः तस्य साक्षात्कारस्य प्रसारणं न कृतम् यस्मिन् सः घोषितवान् यत् फेयरहेड्-महोदया न्यासस्य प्रमुखत्वेन योग्या उचिता च व्यक्तिः नास्ति इति। सेवानिवृत्तः व्यापारी माइकल मेसन-महोन् कथयति यत् सः मध्यलण्डन्नगरस्य ब्रॉडकास्टिंग् हाउस् इत्यत्र आमन्त्रितः यत् सः एच् एसबीसी इत्यत्र अशान्तिविषये चर्चां कर्तुं 23 फरवरी दिनाङ्के बीबीसी-व्यापार-सम्वादकस्य अभिलेख-साक्षात्कारे अभवत् ।तस्य साक्षात्कारः प्रसारकस्य कवरेज-मध्ये असफलः अभवत् तस्मिन् सायंकाले एच् एस बी सी कथा। सः मन्यते यत् फेयरहेड्-महोदयायाः न्यासस्य संचालनस्य योग्यतायाः विषये प्रश्नं कृत्वा तस्य टिप्पण्याः कारणात् एतत् अलमार्यां स्थापितम् । सः अवदत्- ‘साक्षात्कारे अहं अवदम् यत् तस्याः बीबीसी ट्रस्ट् अध्यक्षारूपेण नियुक्त्या सह अहं असहमतः अस्मि। ‘अहं न अवगन्तुं शक्तवान् यत् भागधारकाणां रक्षणार्थं तत्र स्थितः एकः अकार्यकारीनिदेशकः अस्मान् किमर्थं अवहेलितवान् यदा वयं पूर्वं बहुवारं तस्याः कृते एच्.एस.बीसी-सम्बद्धस्य अवैधव्यवहारस्य विषये अवदम्। ‘इदं मम व्यक्तिगतं विश्वासः यत् सा BBC Trust इत्यस्य अध्यक्षा भवितुम् योग्या सम्यक् च व्यक्तिः नास्ति। एच् एस बी सी इत्यस्य द्रव्यं दर्शितम्, परन्तु मम साक्षात्कारः तस्मिन् नासीत्। अहं मन्ये यत् एतत् दमितं स्यात्।’ मेसन-महोन् महोदयेन साक्षात्कारस्य प्रतिलिपिं प्राप्तुं प्रयत्नः कृतः परन्तु एतत् बीबीसी-नीतेः विरुद्धं भविष्यति इति उक्तम्। मेसन-महोन् महोदयः बृहत्सार्वजनिककम्पनीनां वार्षिकसामान्यसभासु स्वस्य विस्फोटस्य कृते सुप्रसिद्धः अस्ति । गतमेमासे सः एच् एसबीसी-संस्थायाः उत्तर-अमेरिका-देशस्य बाहुस्य विरुद्धं मुकदमाम् आनयत् यतः २०१२ तमे वर्षे मेक्सिको-देशस्य मादक-द्रव्य-कार्टेल्-समूहेभ्यः धन-प्रक्षालनस्य अनुमतिं दत्तवान् इति दोषी इति ज्ञात्वा १.२ अब्ज-पाउण्ड्-रूप्यकाणां दण्डः कृतः गतसप्ताहे बीबीसी-संस्थायाः पूर्वाध्यक्षः सर क्रिस्टोफर ब्लैण्ड् इत्यनेन फेयरहेड्-महोदयेन एच्.एस.बीसी-संस्थायां स्वपदं त्यक्तुं वा न्यासात् राजीनामा दातुं वा आह्वानं कृतम् । श्वः सा एचएसबीसी-मण्डलस्य सदस्यत्वेन स्वस्य भूमिकायां कॉमन्स-सार्वजनिकलेखासमित्याः सम्मुखे उपस्थिता भवितुम् अर्हति, यया कर-चकमा-निगमानाम् उपरि घोर-आक्रमणं कृतम् अस्ति गतरात्रौ बीबीसी-संस्था मेसन-महोन्-महोदयेन सह साक्षात्कारः किमर्थं न प्रसारितः इति वक्तुं अनागतवान्, फेयरहेड्-महोदयायाः – या सम्पादकीय-निर्णयेषु सम्बद्धा न भवितुम् अर्हति – तस्य विषये कथिता वा न वा इति। एकः प्रवक्ता दर्शितवान् यत् बीबीसी-संस्थायाः पैनोरमा-कार्यक्रमः एव मूलतः एच्.एस.बीसी-संस्थायाः स्विस-बैङ्क-शाखायाः विषये अत्यन्तं हानिकारक-आरोपान् प्रसारयति स्म, अपि च अवदत् यत् ‘प्रत्येकस्य वार्ता-सङ्गठनस्य इव वयं प्रत्येकं साक्षात्कारं न उपयुञ्ज्महे |. 'बीबीसी-सम्बद्धस्य कस्यचित् आलोचनां कृत्वा साक्षात्कारं न प्रसारयिष्यामः इति केवलं दोषः।'
"रोना फेयरहेड् इत्यस्याः कृते आह्वानं कृतम् यत् सः £10,000-प्रतिदिनस्य द्वितीयकार्यस्य उपरि राजीनामा दातुं शक्नोति ." मेल आन् सन्डे इत्यनेन भुक्तिः प्रकाशिता ततः परं सांसदैः प्रश्नः करणीयः . आकृतिः बीबीसी-निरीक्षणस्य मुख्यकार्यस्य £110,000 वेतनं बौनं करोति। एक्सेड् साक्षात्कारः अवदत् यत् सा प्रभारी भवितुम् 'योग्यः उचितः च व्यक्तिः' नास्ति ."
यदा अधिकांशजनानां अधिकं पेयं भवति तदा ते प्रायः धीरोपस्य प्रयासे 'निद्रां करिष्यन्ति' । फ्लोरिडा-नगरस्य एकः पुरुषः तु अधिकांशजनानां सदृशः नास्ति - यदा सः गतमासे वेगस्य कारणेन स्थगितः आसीत् तदा सः गृहीतकर्त्रे अवदत् यत् तस्य पत्नी तं अतिशयेन पानस्य कारणेन तं व्यथयति स्म, अतः सः स्वस्य एसयूवी-वाहनेन कूर्दित्वा 'तत् चालयितुं' निश्चयं कृतवान् off' - अधिकं पेयं ग्रहीतुं बारं प्रति गच्छन्। ६१ वर्षीयः माइकल मूर् इत्ययं १३ फरवरी दिनाङ्के अर्धरात्रे एव स्टुअर्ट् फ्लोरिडा-नगरस्य एकेन अधिकारीणा U.S. drive it off' इति एकं बारं प्रति चालयित्वा . दक्षिणपश्चिम-यू.एस.१ इत्यस्य ८००-खण्डे प्रायः प्रातः १२:३५ वादने मूर्-इत्यस्य स्थगितम् अभवत् तथा च कथितस्य मत्तस्य वाहनचालकस्य समीपं गत्वा अधिकारी तत्क्षणमेव मद्यस्य गन्धं प्राप्नोत् इति प्रथमवारं TCPalm.com इत्यनेन प्राप्तस्य न्यायालयस्य अभिलेखानां अनुसारम्। सम्भाव्यकारणवक्तव्यस्य अनुसारं मूर् अधिकारीं न्यवेदयत् यत् सः स्वगृहात् आगच्छति, सः 'दम्पती' पेयं सेवितवान् इति । सः अपि अधिकारीं अवदत् यत् सः 'कतिपयानि' अधिकं खादितुम् स्थानीयं बारं प्रति गच्छति। अधिकारी प्रतिवेदने अवलोकितवान् यत् मूर् इत्यस्य नेत्राणि काचरूपाणि सन्ति, तस्य वाक् च धुन्धली अस्ति - अधिकारी इत्यस्य मते सः 'स्थूलजिह्वा' इति ध्वनितुं शक्नोति स्म । कानूनी सीमा : न्यायालयस्य अभिलेखाः दर्शयन्ति यत् मूर् इत्यस्य रक्ते मद्यस्य मात्रा ०.१०४ आसीत् । फ्लोरिडा - देशे कानूनीसीमा ०.०८ अस्ति . प्रतिवेदनम् : गिरफ्तारकर्ता अधिकारी अवलोकितवान् यत् मूर् 'स्थूलजिह्वा' इति ध्वनिं करोति, तस्य भाषणं च धुन्धुमारं करोति तथा च तस्य नेत्राणि जलयुक्तानि सन्ति इति मूर् अधिकारीं व्याख्यातवान् यत् सः स्वपत्न्या सह विवादं कृतवान्, सः वाहनं गृह्णीयात् इति निश्चयं कृतवान् । 'सः अपि मां अवदत् यत् तस्य पत्नी तस्मै अवदत् यत् सः (अतिशयेन) पिबति स्म अतः सः बहिः गत्वा 'तत् वाहयितुम्' निश्चयं कृतवान्' इति गिरफ्तारीशपथपत्रे उक्तम् अस्ति ।तस्य गृहीतत्वात् पूर्वं मूर् इत्यस्मै मानकक्षेत्रसंयमपरीक्षाः दत्ताः आसन् .सः तान् सर्वान् असफलं कृतवान्।एकदा निग्रहे स्थित्वा अधिकारिणः मूर् इत्यस्य रक्ते मद्यस्य मात्रां निर्धारयितुं श्वसनपरीक्षां कृतवन्तः।द्वयोः पृथक् परीक्षणयोः तस्य BAC 0.104 तथा 0.103 इति मापनं कृतम्।फ्लोरिडादेशे कानूनी सीमा 0.08 अस्ति मूर् गृहीतः, वाहनचालनस्य आरोपः च कृतः प्रभावे ।
६१ वर्षीयः माइकल मूर्, स्टुअर्ट्, फ्लोरिडा-नगरस्य समीपे वेगेन गमनस्य कारणेन स्थगितस्य अनन्तरं DUI -इत्यस्य कारणेन गृहीतः । मूर् गृहे पेयम् आदाय एकं बारं प्रति गच्छन् आसीत् यदा सः निरुद्धः अभवत् | यदा तस्य पत्नी तस्मै अवदत् यत् सः अतिशयेन पिबति तदा सः पुलिसं न्यवेदयत् यत् सः 'drive it off' इति प्रयासं करोति इति। मूर् इत्यस्य बीएसी ०.१०४ आसीत् ।
पश्यन्तु महिलाः अथवा भवन्तः केवलं 'समग्रविस्तृतविश्वस्य मस्ततमः बालकः' इति आहतः भवितुम् अर्हन्ति। षड् वर्षीयः केआनो स्वमातुः iPad गृहीत्वा स्वस्य मांसपेशिनां, एब्स् च दर्शयन् स्वस्य चलच्चित्रं गृहीतवान् ततः परं बहवः जनाः तत् एव दृश्यम्। ततः तस्य माता पश्चिम-ऑस्ट्रेलिया-देशस्य पर्थ-नगरस्य कैटलिन्-गहलेट्नर्-इत्यनेन तत्क्षणमेव तत् क्लिप्-अन्तर्जाल-माध्यमेन साझां कृतम् । परिणामः एकः आराध्यः विडियो अस्ति यः बुधवासरे रेडियोस्थानकेन 2DayFM इत्यनेन फेसबुक् मध्ये अपलोड् कृतः ततः परं ८,००० तः अधिकैः पसन्दैः वायरल् अभवत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु। कैटलिन् गहलेट्नर् (वामभागे) तस्याः पुत्रेण केनो (दक्षिणे) इत्यनेन स्वस्य iPad इत्यत्र रिकार्ड् कृतं एकं भिडियो प्राप्तम्, यत् सा शीघ्रमेव ऑनलाइन साझां कृतवती । 'नमस्ते बालिकाः, मम नाम केआनो' इति लघु-रोमियो सज्जनरूपेण आरभ्यते । 'आशासे भवन्तः मम स्नायुः मम अब्जं च पश्यन्ति' इति ततः सः द्विचक्रिकाम् आकर्षयन् वदति । दर्शकान् स्वस्य उदरं प्रशंसितुं बहुकालं दत्त्वा केआनो ततः कैमरे कृते स्वस्य शर्टं उत्थापयति, स्वस्य उदरं प्रति दर्शयन् च 'पश्यन्तु, बेब्स्? ते अब्स्' इति उच्यन्ते। 'अहं समग्रविस्तृतजगति शीतलतमः बालकः अस्मि' इति सः अग्रे वदति, पर्दायां चुम्बनं फूत्कर्तुं पूर्वं । 'नमस्ते बालिकाः, मम नाम केआनो': षड्वर्षीयः बालकः स्वस्य मांसपेशिनां, अब्जस्य च दर्शयन् स्वस्य चलच्चित्रं गृहीतवान् . दर्शकान् स्वस्य उदरं प्रशंसितुं बहुकालं दत्त्वा केनोः कॅमेरा कृते स्वस्य शर्टं उत्थापयन् स्वस्य उदरं प्रति दर्शयन् दृश्यते, ततः पूर्वं सः 'पश्यन्तु, बेब्स्? ते अब्स् इति उच्यन्ते' 'आशासे भवन्तः मां प्रेम्णा पश्यन्ति!' दर्शकाः स्पष्टतया वर्षस्य प्रथमस्य छात्रस्य प्रेम्णि पतितवन्तः, यः स्वस्य विडियो कृते ८००० तः अधिकानि पसन्दं प्राप्तवान्, १००० तः अधिकानि च शेयर्स् प्राप्तवान् । प्रायः त्रयः सहस्राणि जनाः क्लिप् इत्यस्य विषये टिप्पणीं कृतवन्तः, तेषु अधिकांशः केनो इत्यस्य तुलनां स्वमित्रैः सह कृतवन्तः अथवा तस्य शरीरस्य प्रशंसाम् अकरोत् । तस्य माता कैटलिन् गहलेट्नर् इत्यनेन दैनिकपत्रिकायाः आस्ट्रेलिया-पत्रिकायाः समीपे उक्तं यत् तस्य प्रेरणा तस्य पितुः आसीत् । ततः परं बुधवासरे अपलोड् कृत्वा अस्य विडियोस्य 8000 तः अधिकाः लाइक्स , 1000 शेयर्स् च प्राप्ताः | 'तस्य पिता प्रतिदिनं व्यायामशालां गच्छति, सर्वदा तस्मै वदति, "पश्यतु, मम किञ्चित् एब्स् भवति!",' इति गहलेट्नर् महोदया अवदत्, 'पितुः इव, पुत्रवत्!' 'तस्य पिता प्रतिदिनं व्यायामशालां गच्छति, सर्वदा तस्मै वदति, "पश्यतु, अहं किञ्चित् एब्स् प्राप्नोमि!",' इति गहलेट्नर् महोदया अवदत्, 'पितुः इव, पुत्रवत्!' तथापि, केनोः स्वस्य नवीन-प्राप्तस्य प्रसिद्धेः विषये तावत् उत्सुकः नास्ति यथा तस्य परिवारस्य शेषाः सदस्याः सन्ति, यतः सुश्री गहलेट्नर् स्वीकुर्वति यत् तस्य मातुल-मामा च इदानीं अविरामं पृच्छन्ति यत् 'भवतः पेटः कथं अस्ति, केआनो?' 'वयं सर्वे इदानीं तस्य विषये तं चिडयामः सः च लज्जितः भवति, सः केवलं वदति एव "अहं प्रसिद्धः भवितुम् न इच्छामि!",' इति गहलेट्नर् महोदया अवदत्। 'तस्य २१ तमे जन्मदिनपर्यन्तं प्रतीक्षां कर्तुं न शक्नोमि!'
"षड् वर्षीयः केनो स्वमातुः iPad -इत्यत्र स्वस्य मांसपेशिनां प्रदर्शनं कृत्वा स्वस्य रिकार्ड् कर्तुं गतवान् ." तस्मिन् भिडियायां दृश्यते यत् सः स्वस्य उदरं दर्शयितुं स्वस्य शर्टं उत्थाप्य 'पश्यतु, बेब्स्? ते अब्स्' इति उच्यन्ते। तस्य मम्मा Caitlin Gahleitner इत्यनेन फेसबुक् मध्ये एतत् विडियो अपलोड् कृतम् यत्र ततः परं ८००० तः अधिकाः पसन्दः, १००० शेयर्स् च प्राप्ताः । सा अवदत् यत् तस्याः पुत्रः अधिकतया तस्य पित्रा प्रेरितः आसीत्, यः स्वपुत्राय व्यायामशालायां तस्य प्रगतेः विषये कथयति स्म ."
"सः दावान् अकरोत् यत् यूके-देशस्य तटीय-मत्स्य-जलस्य कृते नूतनानि नियमानि प्रवर्तयितुं अल्पानि जहाजानि सन्ति, यतः तस्य यूरोपीयसङ्घ-देशात् निर्गमनम् अभवत्।" तथा च पूर्व-फॉक्लैण्ड्-दिग्गजः, यः एकदा लेबर-सुरक्षामन्त्री आसीत्, सः अवदत् यत् सः अस्मिन् विषये सर्वकारस्य ""आश्चर्यजनकं आत्मतुष्टिम्"" दृष्ट्वा ""स्तब्धः"" अभवत् परन्तु मन्त्री लॉर्ड गार्डिन्र् इत्यनेन पोतनिरीक्षणव्यवस्था स्थापिता इति आग्रहः कृतः । लॉर्ड वेस्ट् इत्यनेन लण्डन्-मत्स्यपालन-सम्मेलनात् - एषः सौदाः - यस्मिन् विदेशीय-मत्स्यजीविनां ब्रिटिश-जलक्षेत्रेषु प्रवेशः भवति - तस्मात् निवृत्तिः करणीयः इति घोषणायाः केवलं दिवसाभ्यन्तरे एव एषः विषयः उत्थापितः ग्रामीणकार्याणां मन्त्री लॉर्ड गार्डिनर् इत्यनेन उक्तं यत् समुद्रीयप्रबन्धनसङ्गठनं यूके-देशस्य ""अनन्य-आर्थिक-क्षेत्रस्य" पर्यवेक्षणं करिष्यति, यत् षड्-माइल-पर्यन्तं २०० समुद्री-माइलपर्यन्तं विस्तृतं भवति - यदा तु तटीय-मत्स्य-संरक्षण-अधिकारिणः संघः षट्-नौटिक-माइल-पर्यन्तं व्याप्तः भविष्यति . परन्तु सः अपि अवदत् यत् यथा यथा यूके यूरोपीयसङ्घं त्यजति तथा तथा आवश्यकस्य मत्स्यपालनस्य प्रवर्तनस्य स्तरस्य विषये चिन्तनार्थं समीक्षायाः आवश्यकता भविष्यति। तया प्रतिक्रियायाः कारणात् लॉर्ड वेस्ट् इत्यनेन उक्तं यत् ""अयं सरलः नाविकः उत्तरेण सर्वथा स्तब्धः अस्ति, यत् आश्चर्यजनकं आत्मतुष्टिं दर्शयति । ""मूलरेखा अस्ति यत् अस्माकं अस्मिन् कार्ये अत्यल्पानि पात्राणि सम्बद्धानि सन्ति। तेषां सम्यक् केन्द्रसमन्वयः न भवति। वयं पूर्वमेव दृष्टवन्तः यत् 'भवन्तः यत् वदन्ति तत् नरकं यावत्, तथापि वयं तत्र आगच्छामः' इति वदन्ति। ""यदि वयं केचन नियमाः प्रयोजयामः, तान् प्रवर्तयितुं न शक्नुमः तर्हि वयं हास्यं करिष्यामः।"" लॉर्ड वेस्ट् मन्त्रिभ्यः आग्रहं कृतवान् यत् ""अस्माकं विद्यमानानाम् विभिन्नानां सम्पत्तिनां वास्तविकनियन्त्रणार्थं केन्द्रीकृता आदेशव्यवस्था"" स्थापयन्तु, ""तेषु दूरम् अत्यल्पाः एव षड्तः १२ माइलपर्यन्तं कोऽपि अवैधरूपेण मत्स्यपालनम् इत्यादिषु विषयेषु ध्यानं दातुं समर्थाः दृश्यन्ते इति च क्षेत्र""। सः अवदत् यत् ""यथार्थतः वयं तत् यथार्थतया प्रवर्तयितुं शक्नुमः" इति अधिकानि जहाजानि नौकानि च निर्मातव्यानि सन्ति। मन्त्री अवदत् यत् सः इच्छति यत् १९६५ तमे वर्षे २००६ तमे वर्षे च रॉयल नेवी-सङ्घस्य सेवां कृतवान् लॉर्ड वेस्ट् इत्यनेन सह न्यूकास्ले-नगरं गत्वा नूतनं डिजिटल-पोत-निरीक्षण-प्रणालीं द्रष्टुं शक्नोति यत् ""अस्माकं जलस्य अन्तः समुद्रे स्थितं प्रत्येकं पोतं" इति सूचयितुं शक्नोति सः अवदत् यत् अपतटीयगस्त्यपोताः त्रीणि कार्यरताः सन्ति, अपि च पञ्च नवीनाः नदीसमुद्रीगस्त्यपोताः निर्मिताः सन्ति येषां उपयोगः मत्स्यसंरक्षणार्थं भविष्यति। परन्तु लेबरपक्षस्य ग्रामीणकार्याणां प्रवक्त्री विट्चर्चस्य बैरोनेस् जोन्स इत्यस्याः तर्कः आसीत् यत् ""मत्स्यस्य भण्डारस्य प्रबन्धनं एकपक्षीयरूपेण कर्तुं न शक्यते"", ""परिजनेन सह किञ्चित् सहकार्यं भवितुमर्हति"" इति च ""मत्स्यानां कूपाः कदाचित् शतशः माइलपर्यन्तं गन्तुं शक्नुवन्ति, खलु अस्माकं स्वकीयाः मत्स्यजीविनः रूसस्य उत्तरदिशि दक्षिणपुर्तगालस्य च मत्स्यं गृह्णन्ति"" इति सा अवदत् ""एकपक्षीयघोषणायां कोऽपि अर्थः नास्ति।"" परन्तु लॉर्ड गार्डिनर् इत्यनेन उक्तं यत् न केवलं सर्वकारः ""यूरोपे अस्माकं भागिनैः मित्रैः च सह वार्तालापं करिष्यति अतः अस्माकं स्थायि मत्स्यपालन-उद्योगः अस्ति"" अपितु ब्रेक्जिट्-उत्तरं यूके-देशे ""अस्माकं जले कः मत्स्यं गृह्णाति इति निर्णयस्य क्षमता भविष्यति . सः अवदत् यत् नेशनल् फेडरेशन आफ् फिशरमेन्स ऑर्गेनाइजेशन्स् इत्यस्य मुख्यकार्यकारी यूके-देशस्य लण्डन्-मत्स्यपालन-सम्मेलनस्य सूचनां दातुं निर्णयस्य स्वागतं कृतवान् यत् ""यूके-देशस्य स्वस्य अनन्य-आर्थिक-क्षेत्रे संप्रभुतां विद्यमानस्य स्वतन्त्रतटीय-राज्यस्य रूपेण स्थापनायाः महत्त्वपूर्णः भागः" इति सः अवदत् यत् मत्स्यपालनस्य मूल्यं यूके अर्थव्यवस्थायाः कृते १.३ अरब पाउण्ड् अस्ति, ३४,६०० जनाः कार्यरताः सन्ति, ६,००० मत्स्यपालनपोतानि सन्ति, प्रतिवर्षं ७७५ मिलियन पाउण्ड् मूल्यस्य ७०८ टन मत्स्याः अवतरन्ति च। यूके-देशस्य तटीय-मत्स्य-समुदायस्य हितस्य विषये सर्वकारः ""अति जागरूकः"" भविष्यति इति सः अजोडत् ।
ब्रेक्जिट्-पश्चात् यदि सः स्वस्य मत्स्यजलस्य पुलिसं कर्तुं न शक्नोति तर्हि यूके-देशः यूरोपे "हस्यपात्रः" भविष्यति इति प्रथमसमुद्रस्य पूर्वः लॉर्ड् एड्मिरल् लॉर्ड वेस्ट् इत्यनेन उक्तम्।
"जस्टिन् वेल्बी इत्यनेन कैण्टर्बरीनगरे एङ्ग्लिकन् कम्युनियनस्य प्राइमेट्-सभायाः अनन्तरं एतत् घोषणा कृता ।" यूके-देशे १९२८ तमे वर्षे पारितस्य संसदस्य अधिनियमेन एप्रिल-मासस्य द्वितीयशनिवासरस्य अनन्तरं प्रथमे रविवासरे ईस्टर-रविवासरस्य निर्धारणस्य अनुमतिः आसीत् । परन्तु एतत् कदापि सक्रियं न जातम् अस्ति तथा च ईस्टरः चन्द्रचक्रेण निर्धारितः परिवर्तनशीलः एव अस्ति । ईस्टर-पर्वः महत्त्वपूर्णः ईसाई-उत्सवः अस्ति, यतः अत्र येशुमसीहस्य गुड-फ्राइडे-दिने क्रूसेन मृत्योः अनन्तरं पुनरुत्थानस्य उत्सवः भवति । आर्च्बिशपः अवदत् यत् सः पोप-फ्रांसिस्, कोप्टिक-नेता पोप-तवाड्रोस्, आर्थोडॉक्स-चर्चस्य नेतारेण च पैट्रिआर्क-बार्थोलोम्यू-इत्यनेन सह वार्तालापं कुर्वन् अस्ति। वेल्बीमहोदयः अवदत् यत् सः आशास्ति यत् परिवर्तनं ""पञ्चतः १० वर्षाणां मध्ये" भविष्यति इति। ""निवृत्तेः पूर्वं तत् द्रष्टुं मम प्रीतिः भविष्यति"" इति सः अवदत्, यद्यपि सः चेतावनीम् अयच्छत् यत् एतादृशं परिवर्तनं कर्तुं प्रथमः प्रयासः १० शताब्द्यां आसीत् । ततः परं सामान्यतिथिं स्वीकुर्वितुं १५ प्रयत्नाः कृताः इति एङ्ग्लिकन्-स्रोतः बीबीसी-सञ्चारमाध्यमेन अवदत् । ईस्टरः वसन्तविषुवस्य अनन्तरं प्रथमस्य पादरीपूर्णचन्द्रस्य अनन्तरं प्रथमे रविवासरे भवति, अर्थात् २२ मार्चतः २५ एप्रिलपर्यन्तं रविवासरे आचरितुं शक्यते परन्तु आर्थोडॉक्स-चर्चः जूलियन-पञ्चाङ्गस्य अनुसरणं करोति, अतः पाश्चात्य-ईसाई-धर्मस्य तुलने पश्चात् ईस्टर-उत्सवः भवति । १९९० तमे वर्षे वैटिकन्-देशेन अन्यैः ख्रीष्टीयचर्चैः, सर्वकारैः च सह सहमतिः कृता इति नियततिथिः इति प्रस्तावः अनुमोदितः । अद्यापि न प्राप्तम्” इति ।
कैण्टर्बरी-नगरस्य आर्च्बिशप् अन्यैः क्रिश्चियन-चर्चैः सह ईस्टर-उत्सवस्य नियतदिनाङ्के सहमतिः कर्तुं कार्यं कुर्वन् अस्ति ।
"एतत् मासिकं फर्माणां सर्वेक्षणं करोति यत् नूतनान् आदेशान्, रोजगारः, निर्यातः च इत्यादीनां सूचकानाम् अनुसरणं करोति।" एप्रिलमासस्य नवीनतमप्रतिवेदने व्यापारस्य परिस्थितौ मामूली क्षयः सूचितः, यतः मार्चमासे वृद्धेः अनन्तरं उत्पादनस्य नूतनानां आदेशानां च न्यूनता अभवत् । सः गतपञ्चमासेषु चतुर्थः मासिकः क्रियाकलापस्य न्यूनता आसीत् । अल्स्टरबैङ्कस्य मुख्यः अर्थशास्त्री रिचर्ड रैम्से इत्यनेन उक्तं यत् उत्तरायर्लैण्ड्देशस्य निजीक्षेत्रस्य गतिविधिषु मामूली न्यूनता अन्येषु सर्वेषु यूकेक्षेत्रेषु वृद्ध्या सह तुल्यते। विनिर्माणं निरन्तरं उज्ज्वलस्थानं भवति स्म, यत्र उत्पादनवृद्धिः नूतनाः आदेशाः च ६ मासस्य उच्चतमं स्तरं प्रति पुनः उच्छ्रिताः, ग्रेट् ब्रिटेनदेशस्य विपण्यमागधायाः कारणतः तदपेक्षया उत्तरायर्लैण्ड्-देशस्य विक्रेतारः मे २०१२ तः खुदराविक्रये सर्वाधिकं न्यूनतां ज्ञापयन्ति तथा च निर्माणक्षेत्रे वर्षद्वये व्यावसायिकक्रियाकलापस्य सर्वाधिकं पतनं कृतम् रामसे महोदयः अवदत् यत् परिणामैः सूचितस्य स्पष्टदुर्बलतायाः अभावेऽपि कम्पनयः कर्मचारिणः नियोजयन्ति एव। ""अनिश्चिततायाः, माङ्गल्याः च अभावेऽपि स्थानीयसंस्थाः एप्रिलमासे सप्तमासेषु सर्वाधिकं द्रुतगत्या स्वस्य कर्मचारीस्तरस्य वृद्धिं दृष्टवन्तः । निर्माणं विहाय सर्वेषु क्षेत्रेषु रोजगारवृद्धिः ज्ञाता"" इति सः अजोडत् । अग्रे पश्यन् सः अवदत् यत् नूतन-कन्जर्वटिव-सर्वकारस्य वित्तयोजनानां आर्थिकनीतीनां च विवरणं ""अर्थव्यवस्थायाः सर्वान् क्षेत्रान् सार्वजनिकनिजी-क्षेत्राणि प्रभावितं करिष्यति"" इति
उत्तरायर्लैण्ड्-देशस्य निजीक्षेत्रे पुनर्प्राप्तिः नवम्बरमासात् आरभ्य "प्रभावीरूपेण स्थगितवती" इति अल्स्टर्-बैङ्कस्य शोधस्य सुझावः अस्ति ।
अतिधनानाम् अति-नौकाः शीघ्रमेव अति-हरितवर्णाः भवितुम् अर्हन्ति स्म । सौरपालः : सुपर-याट्-यानानि अस्य सदृशस्य पालस्य उपयोगेन ईंधनस्य उपभोगं उत्सर्जनं च कटयितुं शक्नुवन्ति स्म । सिड्नी-नगरस्य प्रौद्योगिकी-कम्पनी सोलर-सैलर "सौर-पालस्य" कार्यं कुर्वती अस्ति, या सर्वविध-बृहत्-नौकानां कृते पालस्य, सौर-शक्ति-स्रोतस्य च रूपेण कार्यं कर्तुं शक्नोति चेल्सी-फुटबॉल-क्लबस्य स्वामी रोमन-अब्रामोविच्, माइक्रोसॉफ्ट-सहसंस्थापकः पौल् एलेन् इत्यादीनां अरबपतिनां स्वामित्वे सुपर-याट्-वाहनानि सम्प्रति ग्रहस्य बृहत्तमेषु ईंधन-ग्राहकेषु अन्यतमाः सन्ति शेख मोहम्मद बिन् रशीद अल मक्तूमस्य "दुबई" इत्यादयः केचन समुद्रगन्तुकाः पशवः, विश्वस्य बृहत्तमा निजीसुपर-याट्, १५० मीटर् अधिकं दीर्घाः सन्ति, तेषु विमानस्थानकानि, चलच्चित्रगृहाणि, जकूजी, तरणकुण्डानि इत्यादीनि सुविधानि सन्ति एतानि सर्वाणि विशेषतानि अविश्वसनीयमात्रायां ऊर्जायाः क्षयः कुर्वन्ति । सुपर-याट्-वाहनेषु ईंधनस्य उपभोगस्य अनुमानं उच्चशक्त्या यात्रायां प्रति सेकण्ड् एकं लीटरं यावत् इन्धनं यावत् भवति । • विश्वस्य उत्तमसुपर-नौकानां छायाचित्रं पश्यन्तु . सोलर सेलरस्य मुख्यकार्यकारी रोबर्ट् डेन् सीएनएन इत्यस्मै अवदत् यत् एषा प्रौद्योगिकी सुपर-याट्-इत्यनेन सह सम्यक् कार्यं कर्तुं शक्नोति। सः अवदत् यत् सौरपालेषु नौकानां ईंधनस्य उपभोगं ग्रीनहाउस-वायु-उत्सर्जनं च महतीं न्यूनीकर्तुं क्षमता अस्ति। "वयं मन्यामहे यत् एतेन जनाः स्वस्य सुपर-याट् भवितुं शक्नुवन्ति परन्तु कार्बन-पदचिह्नं अल्पं वा न वा निर्मास्यन्ति, यत् एतेषां जहाजानां महती समस्या अस्ति" इति सः अवदत्। डेन् उक्तवान् यत् एषा प्रौद्योगिकी एकस्य पक्षस्य उपयोगेन कार्यं कृतवती यत् सौरपटलः अथवा पालः अस्ति, यः पोतस्य उपरि धुरीरूपेण स्थापितः अस्ति येन सूर्येण वा वायुना वा कोणं कर्तुं शक्यते। "पालाः" सङ्गणकेन नियन्त्रिताः भवन्ति यत् ऊर्जासङ्ग्रहस्य अनुकूलनार्थं सूर्यस्य वायुस्य च दिशां बलं च गृह्णाति । सुपर-याट्-यानानां कृते सौर-पालस्य निर्माणार्थं सम्प्रति यूनाइटेड् किङ्ग्डम्-देशे एकः डिजाइन-परियोजना प्रचलति इति सः अवदत् । डेन् इत्यनेन उक्तं यत् चीनदेशस्य जहाजकम्पनी कोस्को इत्यनेन सह कम्पनी स्वस्य केषुचित् बेडेषु सौरपालं प्राप्तुं कार्यं कुर्वती अस्ति। "अस्माकं लक्ष्यं २०१० तमे वर्षे एकं बल्करं एकं च टैंकरं प्रति पुनः सज्जीकृतपालानां पन्थानम् अस्ति। अस्य परिणामस्य आधारेण तदा वयं 'नवनिर्मितानां' जहाजानां डिजाइनं करिष्यामः" इति सः अवदत्। डेन् इत्यनेन अनुमानितम् यत् यदा पोतः १८ ग्रन्थिभिः गच्छति तदा सौरशक्त्याः ईंधनस्य उपभोगे प्रायः ५ प्रतिशतं, वायुशक्त्या अपरं २० तः ४० प्रतिशतं च पालः रक्षितुं शक्नोति "एतत् समग्रयात्रायां समग्रतया १० प्रतिशतं बचतं यावत् योगं कर्तुं शक्नोति" इति डेन् अवदत् । सः अवदत् यत् न्यूनचलभागैः सह पालम् उत्थापयितुं न्यूनीकर्तुं च प्रणाल्याः विकासेन, ऊर्जायाः अधिककुशलतया संग्रहणं कर्तुं च प्रौद्योगिक्याः उन्नतिः कर्तुं शक्यते इति अपि आशाः सन्ति।
"सौरपालाः बृहत् सौरपटलयुक्ताः पक्षाः सन्ति ये सूर्यस्य वा वायुशक्तिं वा उपयोक्तुं शक्नुवन्ति।" सिड्नी-नगरस्य कम्पनी Solar Sailor इति प्रौद्योगिकीम् विकसितवती अस्ति . सौरपालाः सुपर-याट्-इत्यत्र स्थापनं कर्तुं शक्यन्ते येन तेषां ईंधनस्य उपभोगं न्यूनीकर्तुं साहाय्यं भवति स्म” इति ।
"पक्षः १० आसनानि प्राप्तवान्, परन्तु कन्जर्वटिवपक्षः ७८ पार्षदानां मध्ये ४५ आसनैः सह नियन्त्रणं धारितवान् अस्ति।" गुरुवासरे मतदानात् पूर्वं टोरी-दलस्य ५१ आसनानि आसन्, लिबरल्-डेमोक्रेट्-दलस्य २४ आसनानि १७ यावत् स्खलितानि । लेबरपक्षस्य आसनानि एकस्मात् चतुर्णां यावत् वर्धितानि, स्वतन्त्रपार्षदद्वयमपि निर्वाचितौ । पूर्वमन्त्रिमण्डलमन्त्री श्री हुहने, लिब् डेम, न्यायस्य मार्गं विकृतं कृत्वा मार्चमासे जेलम् अयच्छत्, तस्य दलेन च ईस्ट्ले-परिषदः आसनद्वयं यूकेआईपी-सङ्घस्य कृते हारितम् यूकेआईपी इत्यस्य एकः लाभः साउथ् वाटरसाइड् इत्यत्र आसीत् यत्र गाय फॉक्स इत्यस्य दूरस्थः बन्धुः फिलिप् फॉक्सः निर्वाचितः । अवकाशप्राप्तस्य मुख्याध्यापकस्य १५ शताब्द्याः पूर्वजः १६०५ तमे वर्षे बारूद-साजिशस्य असफलस्य समूहस्य प्रपितामहः आसीत् । यदा फॉक्समहोदयस्य उम्मीदवारी घोषिता तदा दलस्य नेता निगेल् फरागे इत्यनेन उक्तं यत् एतेन ""विद्रोहस्य रक्तं अद्यापि तस्य नाडीषु धावति"" इति दृश्यते । स्टीव हम्फ्रीबीबीसी दक्षिण द्वारा स्थानीयनिर्वाचनेषु एषा ऐतिहासिकरात्रिः अभवत् - दक्षिणे काउण्टी-परिषदेषु प्रथमानि आसनानि यूकेआईपी-इत्यनेन प्राप्तम् । हैम्पशायर-नगरस्य मतपेटिकाभ्यः मतदानं पतन्तः एव आगतं तदा एव स्पष्टं जातं यत् कन्जर्वटिव-पक्षस्य, लिबरल्-डेमोक्रेट्-दलस्य च कृते एषा कठिनरात्रिः भविष्यति इति लेबर-पक्षस्य त्रीणि आसनानि प्राप्तानि - परन्तु यूकेआईपी-समर्थकाः एव सर्वाधिकं स्मितं कृतवन्तः । ते रात्रौ आरब्धवन्तः यत्र काउण्टी काउन्सिलस्य आसनानि नासीत् - परन्तु ते १० आसनैः सह समाप्तवन्तः । सम्पूर्णे हैम्पशायर-पक्षे लिबरल्-डेमोक्रेट्-पक्षस्य, कन्जर्वटिव्-पक्षस्य च हानिः अभवत् - परन्तु टोरी-दलस्य काउण्टी-परिषदः नियन्त्रणं वर्तते । एकः वरिष्ठः कन्जर्वटिव-पक्षस्य सांसदः कथयति यत् यूकेआईपी-उत्थानस्य कारणेन प्रधानमन्त्री आप्रवासस्य यूरोपस्य च विषये सशक्ततरनीतयः प्रदातुं प्रेरितव्यम्। दक्षिणवाटरसाइड्-नगरस्य आसनं फॉक्समहोदयेन सह हारयित्वा स्वस्य दलस्य राष्ट्रियनेतृत्वस्य आलोचनां कृतवती रूढिवादी एलेक्सिस् मेक्एवोयः । सा अवदत् यत् टोरी-नेतारः ""जनतायाः वचनं न श्रोतुं चयनं कुर्वन्ति"", येन यूकेआईपी-मतदानं वर्धितम् । ""आशासे सर्वकारः श्रोष्यति यतोहि ते कदापि न कुर्वन्ति" इति सा अपि अवदत् । ""ते अभिमानिनः, स्पर्शहीनाः, तेषां कारणात् च उत्तमाः पार्षदाः इदानीं नष्टाः अभवन्।"" यूकेआइपी-क्लबस्य कृते ईस्ट्ले-इस्ट्-इत्येतत् जित्वा ५३ वर्षीयः एण्डी मूर् अवदत् यत् - ""वयं सत्यं उक्तवन्तः । ये जनाः अस्मान् पार्षदरूपेण एतेषु पदेषु स्थापितवन्तः तेषां वचनं वयं श्रुतवन्तः।"" यूकेआईपी कृते समीपस्थं बिशपस्टोक्, फेयर ओक् च गृहीतवान् ४७ वर्षीयः मार्टिन् लायन् अपि अवदत् यत् ""अहं केवलं शेल् शॉक्ड् अस्मि । ""भूमौ स्थितानां जनानां विषये एव सर्वं अस्ति। ईस्ट्ले-नगरे पञ्चदशवर्षेभ्यः अधिकेषु कार्यं स्थापितवन्तः जनाः बहु सन्ति।"" रोम्से एक्स्ट्रा इत्यस्मिन् कन्जर्वटिव रॉय पेरी इत्यनेन सह पराजितः लिब् डेम् सैण्ड्रा गिड्ले इत्यस्याः कथनमस्ति यत् सा निराशा अस्ति किन्तु तस्याः दृढतरभावना यूकेआईपी इत्यनेन प्राप्तानां लाभानाम् विषये चिन्ताजनकम् अस्ति। ""इदं विरोधमतदानम्, इदं खतरनाकं; सः दलः किं प्रति तिष्ठति इति कोऽपि न जानाति"" इति सा अवदत् । ""अधुना सर्वेषां राजनेतानां कृते अस्ति यत् ते जनसमुदायेन सह पुनः सम्पर्कं कर्तुं प्रयतन्ते यतोहि मम कृते यत् स्पष्टम् आसीत् तत् अस्ति यत् जनसमूहः सर्वेभ्यः पक्षेभ्यः अस्माकं सर्वेषु विश्वासं त्यक्तवान् अस्ति; अत एव यूकेआईपी इत्यनेन उत्तमं कार्यं कृतम्, न तु तेषां किमपि प्रस्तावः अस्ति इति कारणतः।"" गुरुवासरे अपि आइल् आफ् वाइट् इत्यत्र मतदानं कृतम्, गणना च ०९:०० BST वादने आरब्धा।"
यूकेआईपी इत्यनेन हैम्पशायर-मण्डलपरिषदे प्रथमवारं आसनानि प्राप्तानि - यत्र अपमानितपूर्वसांसदस्य क्रिस हुह्ने इत्यस्य ईस्टले-नगरे द्वौ आसनानि अपि सन्ति ।
"पेनार्थ्-नगरस्य हाईस्ट्रीट्-दुकानं वैल् आफ् ग्लैमॉर्गन्-इत्येतत् नवम्बर-मासे उद्घाटितस्य अनन्तरं प्रतिद्वन्द्वीभिः लक्षितम् अस्ति।" अधुना दलं स्वस्य ""अराजकतावादीमित्राणि"" आमन्त्रयति यत् ते स्वस्य अण्डानि श्री फरेगे तथा कार्डिफ् साउथ् तथा पेनर्थ् इत्यस्य उम्मीदवारस्य जॉन् रीस्-इवान्सस्य पोस्टरेषु लक्ष्यं कुर्वन्तु। यूकेआईपी-प्रवक्ता अवदत् यत् पोस्टराणि स्थापितानि ततः परं अण्डानि न क्षिप्ताः।"
दक्षिणवेल्सदेशस्य यूकेआईपी-कार्यालयः आन्दोलनकारिणः आमन्त्रयति यत् ते नेतार निगेल् फरागे इत्यस्य चित्रे अण्डानि क्षिप्तुं शक्नुवन्ति येन तस्य खिडकी-स्वच्छकस्य जीवनं सुलभं भवति।
म्यान्चेस्टर-युनाइटेड्-क्लबतः विल्फ्रेड्-जाहा-इत्यस्य ऋण-परिवर्तनं स्थायीरूपेण परिवर्तयितुं तेषां कृते क्रिस्टल्-पैलेस्-संस्थायाः कृते १० मिलियन-पाउण्ड्-रूप्यकाणां व्ययः भविष्यति । २२ वर्षीयः अयं खिलाडी २०१३ तमस्य वर्षस्य जनवरीमासे सेल्हर्स्ट्-पार्कं त्यक्तवान् परन्तु युनाइटेड्-क्लबस्य डेविड् मोयस्-लुईस्-वैन् गाल्-योः अधीनं प्रभावं कर्तुं असफलः सन् ऋणं स्वीकृत्य पूर्वक्लबं प्रति प्रत्यागतवान् ईगल्स्-क्लबः स्थानान्तरण-विण्डो-सौदान्तरे कार्यं कुर्वन् अस्ति इति कथ्यते यत् तेषां कृते सपाटं £3million शुल्कं दास्यति, अपि च £3m इत्येव एड-ऑन्-रूपेण यदि ट्रिगर्स् पूर्यन्ते - तथा च £4m-हानिः एड्-ऑन्-मध्ये लिखितं भवति मूलसौदाः यस्मिन् ज़ाहा ओल्डट्रैफोर्डनगरं प्रति प्रस्थानं दृष्टवान् । क्रिस्टल् पैलेस् विल्फ्रेड् ज़ाहा (वामभागे) पुनः सेल्हर्स्ट् पार्कं प्रति आनेतुं रुचिं लभते । ईगल्स् -क्लबस्य पूर्वविङ्गरः स्वस्य ऋणसौदां स्थायिरूपेण कर्तुं क्लबस्य कृते १० मिलियन पाउण्ड् व्ययः भवितुम् अर्हति । यद्यपि ज़ाहा इत्यस्य म्यान्चेस्टर-युनाइटेड्-क्लबस्य गमनस्य मूल्यं १५ मिलियन-पाउण्ड्-रूप्यकाणि आसीत् तथापि तस्य एड्-ऑन्-लक्ष्यं प्राप्तुं असफलतायाः अर्थः अभवत् यत् रेड डेविल्स्-क्लबः १० मिलियन-पाउण्ड्-रूप्यकाणां पूर्व-भुक्तिं, प्रतिसप्ताहं ३५,०००-पाउण्ड्-वेतनं च दत्त्वा स्वस्य व्ययस्य पुनः प्राप्तिः कर्तव्या पूर्वप्रबन्धकेन नीलवार्नोक् इत्यनेन बहुधा उपेक्षितस्य अनन्तरं ज़ाहा इत्यस्य एलन पार्ड्यू इत्यस्य अधीनं नूतनं जीवनं प्राप्तम् यः स्वस्य पुनरागमनस्य अनुसरणं कृत्वा चतुर्णां मेलनानां कृते तस्य उपयोगं कृतवान् 'अहं पुनः मैदानं प्रति आगतः इति कारणेन मम मुखस्य स्मितं वर्तते' इति ज़ाहा अवदत् । २०१३ तमस्य वर्षस्य जनवरीमासे म्यान्चेस्टर-युनाइटेड्-क्लबं प्रति १५ मिलियन-पाउण्ड्-रूप्यकाणां गमनस्य अनन्तरं ज़ाहाः प्रभावं कर्तुं असफलः अभवत् । एलन पार्ड्यू इत्यस्य प्रबन्धकरूपेण आगमनेन ज़ाहा इत्यस्य क्रिस्टल् पैलेस् इत्यत्र नूतनं जीवनं प्राप्तम् अस्ति । 'एकः कालः आसीत् यत्र अहं चिन्तितवान् यत् - 'अत्र किं प्रचलति ?' परन्तु अहं मनसि अवदम् यत् यदि मैदानस्य उपरि निमेषाः प्राप्नुयाम् तर्हि अहं उत्तमः उत्तमः भविष्यामि इति। 'गफर् मयि विश्वासं कृतवान् अहं च तत् प्रतिदातुं, दलस्य कृते प्रदर्शनं कर्तुं च प्रयतमानोऽस्मि।' यदा अहम् अत्र अस्मि तदा अहं अधिकं आत्मविश्वासं अनुभवामि। अहं जीवनपर्यन्तं दक्षिणलण्डन्नगरे निवसन् अस्मि, मम परिवारः अत्र अस्ति। 'तत् सर्वदा मम शिरसि स्थापयितुं न शक्नोमि यतोहि मम अन्यः चालः भवितुम् अर्हति, परन्तु क्रिस्टल् पैलेस् मम गृहम् अस्ति।'
"विल्फ्रेड् ज़ाहा सम्प्रति पूर्वक्लब् क्रिस्टल् पैलेस् इत्यत्र ऋणं स्वीकृतवान् अस्ति ." म्यान्चेस्टर युनाइटेड् -क्लबं प्रति १५ मिलियन-पाउण्ड्-रूप्यकाणां गमनस्य अनन्तरं विङ्गर् प्रभावं कर्तुं असफलः अभवत् । तं पुनः सेल्हर्स्ट् पार्कं प्रति आनेतुं ईगल्स् -क्लबस्य १० मिलियन-पाउण्ड्-रूप्यकाणि दातव्यानि भविष्यन्ति |
"विन्डसरस्य थिएटर रॉयल मंगलवासरे सायं वन मेन्, टू गवनर्स् इत्यस्य उद्घाटनरात्रौ आचरति स्म।" परन्तु जलप्लावनस्य कारणेन जलेन प्रदर्शनं स्थगितम् अभवत् ततः परं नाट्यदर्शकाः शीघ्रमेव निष्कासिताः । नाट्यनिर्देशकः रोबर्ट् माइल्सः अवदत् यत् ततः परं सभागारः शुष्कः अभवत्, बुधवासरे रात्रौ शो यथानियोजितं निरन्तरं भविष्यति। यदा नाट्यगृहं निष्कासितम् आसीत् तदा सभागारे आसीत् स्यू साल्मन् अवदत् यत् ""मञ्चं प्रति अधः द्वारेषु अधः एव जलं प्रवहति स्म" इति । विन्डसर रेपर्टरी कम्पनीद्वारा प्रदर्शितं नाटकं बर्कशायर-नगरे नाट्यशास्त्रस्य २०१ वर्षाणि पूर्णानि इति षड्सप्ताहात्मकस्य उत्सवस्य भागः अस्ति । मंगलवासरे प्रचण्डवृष्टेः अनन्तरं जलप्लावनम् अभवत्, येन लण्डन्नगरे अपि विनाशः अभवत् यत्र केचन जनाः आकस्मिकजलप्रलयेन कारमध्ये फसन्ति स्म। माइल्समहोदयः अवदत्- ""अस्माकं कृते पूर्वं एतादृशं किमपि न घटितम्, अस्माकं नैमित्तिकजलप्लावनम् अभवत् यतः वयम् अत्र शतवर्षाणि यावत् स्मः। ""भवनस्य पृष्ठतः सहसा जलं आगन्तुं आरब्धम्, तस्य सभागारं प्राप्तुं बहुकालं न व्यतीतवान्।"" वेण्डी सैम्मेस् स्वपुत्र्या सह नाटकं द्रष्टुं गता । सा अवदत्- ""घोरः तूफानः आसीत्, नाट्यगृहे मेघगर्जनं विद्युत् च श्रूयते स्म। ""वयं सहसा जनान् [अग्रे स्तम्भेषु] उत्तिष्ठन्तः दृष्टवन्तः, तेषां निष्कासनं च कृतम्।"""
सभागारं प्रति जलं प्रवह्य आगतं ततः परं प्रदर्शनस्य मध्यभागे एकस्मात् नाट्यगृहात् शतशः जनानां निष्कासनं कर्तव्यम् आसीत् ।
उत्तर-यॉर्क-मूर्स्-देशस्य अन्तर्गतं उर्वरकस्य महत्त्वपूर्णस्य घटकस्य आविष्कारः 'सुवर्णस्य दौर्गन्धं' प्रेरितवान् यतः जनाः तस्य खननस्य योजनां कुर्वतीयां कम्पनीयां निवेशं कर्तुं दौडं कुर्वन्ति पोलिहैलाइट् इत्यस्य विशालः निक्षेपः – एकः खनिजः यस्मिन् पोटाशः भवति, उर्वरकार्थं अत्यावश्यकः – सहस्राणि जनाः सिरिअस् मिनरल्स् इत्यस्य भागं गृहीतुं प्रेरितवान्, यः आरक्षस्य खननस्य योजनां करोति जनवरीमासे संरक्षणक्षेत्रे नॉर्थ-यॉर्क-मूर्स्-राष्ट्रियनिकुञ्जे पिट्हेड्-निर्माणार्थं योजनानुमतेः कृते अयं फर्मः आवेदनं कृतवान् । पोटाशखाने नूतनानां कार्याणां प्रतिज्ञा कृता अस्ति, परन्तु केचन स्थानीयजनाः आशङ्कयन्ति यत् एतेन विकासेन उद्यानस्य शान्तिः नष्टा भविष्यति . फर्मः मन्यते यत् एतत् एकमेव स्थानं यत् एतत् कर्तुं शक्यते स्म, तथा च आक्रमणकारी न भविष्यति यतः कष्टेन एव यन्त्राणि दृश्यन्ते इति फाइनेंशियल टाइम्स् इति वृत्तपत्रस्य अनुसारम्। ते वदन्ति यत् शाफ्टः भूमिगतः भविष्यति, तस्य रक्षणार्थं च दृश्यं न नाशयितुं वनवृक्षेण सह क्षेत्र आयन उच्चभूमिं चिनोति। १.१ अरब पाउण्ड्-रूप्यकाणां परियोजनायाः कारणात् १,००० कार्यस्थानानि सृज्यन्ते तथा च यॉर्कशायर-टीस्साइड्-नगरयोः ४,२२५ भागधारकाः सन्ति - येषां मिलित्वा सिरिअस्-इत्यस्य नव प्रतिशतं स्वामित्वं वर्तते इति वृत्तपत्रे उक्तम् दिसम्बरमासात् आरभ्य सहस्राणि भागाः th emineral इत्यस्य mucky खानिं नगदं प्राप्तुं उत्सुकैः क्रीताः सन्ति। विट्बी-नगरस्य समीपे स्थिते उत्तर-यॉर्क-मूर्स्-नगरे पोटाश-इत्यस्य समृद्धः भण्डारः अस्ति - उर्वरकस्य कृते आवश्यकं खनिजम् । उद्यानस्य स्थानीय एचएसबीसी-बैङ्कस्य ग्राहकाः नियमितरूपेण एइम-सूचीकृत-कम्पनीयां भागं क्रेतुं आगच्छन्ति, एतादृशी आविष्कारात् लाभं प्राप्तुं उत्सुकता अस्ति परियोजनायां उत्तरयॉर्कशायरतः टीसाइड्-नगरं यावत् पोटाश-अयस्कस्य परिवहनार्थं २७ माइल (४३ कि.मी.) भूमिगतपाइप् लाइन् अन्तर्भवति । कम्पनी अवदत् यत् अयस्कस्य स्थानान्तरणार्थं पाइपलाइनः पर्यावरणस्य कृते सर्वाधिकं स्वीकार्यः समाधानः अस्ति, यतः एतेन निक्षेपस्य परिवहनस्य यातायातस्य परिमाणं महत्त्वपूर्णं कटौतिः भविष्यति। इदं नाम 'घटभस्म' इत्यस्मात् उद्भूतम्, यत् औद्योगिकक्रान्तिपूर्वं वनस्पतिभस्मं घटे सिक्तं कृत्वा पोटेशियमकार्बोनेट् बहिः आकर्षयितुं प्रयुक्ता आसीत्, यत् श्वेतभस्मे अवशिष्टम् आसीत् पोटेशियम (K) तत्त्वस्य उर्वरकरूपेषु पोटाशः इति सामान्यपदम् । खनिजः पृथिव्याः पृष्ठभागे ७ तमः सामान्यः तत्त्वः अस्ति, उर्वरकस्य कृते अत्यावश्यकः घटकः अस्ति । सिरिअस् मिनरल्स् इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च क्रिस फ्रेजरः अवदत् यत् एषा परियोजना 'महत्त्वपूर्णानि नवीनकार्यस्थानानि' सृजति तथा च 'आगामिनां पीढीनां कृते' स्थानीयकौशलस्य सुधारं करिष्यति। परन्तु केचन प्रतिवेशिनः योजनां दृष्ट्वा निराशाः सन्ति, यत् खनिः सुन्दरस्य क्षेत्रस्य शान्तिं नाशयिष्यति इति बीबीसी-पत्रिकायाः समाचारः। मूर्-वृक्षाः आश्चर्यजनक-शान्तिपूर्ण-चरित्रेण प्रसिद्धाः सन्ति, पर्यटन-कार्यं च क्षेत्रस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णम् अस्ति । राष्ट्रियनिकुञ्जप्राधिकरणेन परामर्शप्रक्रियायाः भागरूपेण जनसभाः करणीयाः, मेमासे च प्रस्तावस्य निर्णयः अपेक्षितः अस्ति । प्राधिकरणेन उक्तं यत्, कस्यापि निर्णयस्य पूर्वं खनिजस्य सम्भाव्य आर्थिकलाभानां पर्यावरणीयप्रभावानाञ्च आकलनं करिष्यति।
"निवेशकाः आरक्षितस्य खननं कर्तुम् इच्छन्त्याः कम्पनीयाः भागं ग्रहीतुं दौडं कुर्वन्ति ." उत्तर यॉर्क मूर्स् इत्यत्र दृश्यमानः पोटाशः उर्वरकस्य अत्यावश्यकः घटकः अस्ति ."
"१९७० तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यात् आरभ्य देशी-फिजी-जातीय-भारतीय-समुदाययोः मध्ये प्रतिद्वन्द्वता देशे बहुधा राजनैतिक-उत्थानस्य मूलं वर्तते।" २०१४ तमे वर्षे सैन्य-अङ्करोपेन सत्तां स्वीकृत्य अष्टवर्षेभ्यः अनन्तरं फ्रैङ्क् बैनिमारामा प्रधानमन्त्रिपदस्य शपथं गृहीतवान् । जनसंख्या ८७६,००० क्षेत्रफलं १८,३७६ वर्गकिलोमीटर् (७,०९५ वर्गमाइल) । प्रमुख भाषाएँ English, Fijian, Hindi प्रमुख धर्म ईसाई धर्म, हिन्दू धर्म, इस्लाम धर्म आयुः ६७ वर्षाणि (पुरुषाः), ७२ वर्षाणि (महिलाः) २. मुद्रा फिजी डॉलर अध्यक्षः जियोजी कोनोउसी कोनरोते जिओजी कोनोउसी कोनरोटे २०१५ तमस्य वर्षस्य अक्टोबर्-मासे राष्ट्रपतित्वेन निर्वाचितः ।सः प्रथमः अदेशीयः राष्ट्रपतिः अस्ति, संसदेन प्रथमः च निर्वाचितः । पूर्वराष्ट्रपतिनां चयनं ग्रेट् काउन्सिल आफ् चीफ्स् (GCC) इत्यनेन कृतम् । सैन्य, सर्वकारीय, कूटनीतिकसेवायां च दीर्घकालं यावत् कार्यं कृतवान् अस्ति । प्रधानमन्त्री : जोसाइया वोरेके ""फ्रैंक"" बैनिमारामा पूर्वसैन्यनेता जोसाइया वोरेके बैनिमारामा इत्यनेन २०१४ तमस्य वर्षस्य सितम्बरमासे प्रधानमन्त्रिपदस्य शपथग्रहणं कृतम्, ततः अष्टवर्षेभ्यः अनन्तरं लैसेनिया करासे इत्यस्याः सर्वकारस्य भ्रष्टाचारस्य आरोपः, जातीयफिजीदेशीयानां प्रति पूर्वाग्रहः च इति आरोपः कृतः १९५४ तमे वर्षे जन्म प्राप्य फिजीदेशीयः मूलनिवासी बैनिमारामा महोदयः देशस्य अल्पसंख्यकजातीयभारतीयसमुदायस्य समानाधिकारस्य पक्षपातं चिरकालात् करोति। अधिकतया फ्रैङ्क् इति नाम्ना प्रसिद्धः सः कदाचित् मुख्यत्वेन स्वस्य धरोहरस्य सूचनाय रातु इति उपाधिना निर्दिश्यते । २०१२ तमे वर्षे सर्वकारस्य मीडिया-फरमानस्य आरम्भात् आरभ्य फिजी-माध्यम-उद्योग-विकास-प्राधिकरणं मीडिया-उद्योगेन यत् प्रकाशितं तत् नियन्त्रयति । जनहिताय न सामग्रीं प्रकाशयितुं मीडियासंस्थाः पत्रकाराः च कठोरदण्डस्य सामनां कुर्वन्ति। अनेन किञ्चित् आत्मनिरीक्षणं जातम् । फिजी-देशस्य इतिहासे काश्चन प्रमुखाः तिथयः : १. १६४३ - डच्-देशस्य अन्वेषकः एबेल् तस्मान् प्रथमः यूरोपीयः यः द्वीपान् भ्रमितवान् । १९७० - ब्रिटिशशासनस्य एकशताब्दस्य अनन्तरं स्वातन्त्र्यं प्राप्तम् । १९८७ - द्वयोः तख्तापलटयोः प्रथमेन प्रधानमन्त्रिणः तिमोसी बावद्रायाः भारतीयबहुमतसर्वकारस्य पतनम् अभवत् । १९९९ - महेन्द्रचौधरी फिजीदेशस्य प्रथमः जातीयभारतीयप्रधानमन्त्री निर्वाचितः परन्तु एकवर्षेण अनन्तरं तस्य पतनम् अभवत् । २०१४ - पूर्वसैन्यनेता फ्रैङ्क् बैनिमारामा तख्तापलटेन सत्तां प्राप्तुं अष्टवर्षेभ्यः अनन्तरं प्रधानमन्त्री निर्वाचितः ।"
फिजीदेशः प्रशान्तसागरस्य अत्यन्तं विकसितासु अर्थव्यवस्थासु अन्यतमः अस्ति, यत्र पर्यटनस्य, शर्करा-उद्योगस्य च उपरि बहुधा अवलम्बः अस्ति ।
"राजनीतिविज्ञानं पाककलाविषये अस्ति इति १७ वर्षीयायाः छात्रायाः एकस्याः स्थानीयमाध्यमचैनलस्य सम्मुखे उक्तस्य अनन्तरं एषः निर्णयः कृतः।" तया सह अन्यैः छात्रैः सह साक्षात्कारस्य विडियो भारते वायरल् अभवत्। गतवर्षे राज्ये छात्राणां मातापितरौ उत्तराणि प्रसारयितुं विद्यालयस्य भित्तिषु आरोहन्तः छायाचित्रं गृहीतवन्तः। लज्जितराज्यसर्वकारेण अस्मिन् वर्षे वञ्चनानिवारणार्थं दण्डः, जेलदण्डः इत्यादयः कठिनाः उपायाः घोषिताः आसन्। गतसप्ताहे घोषितेषु परिणामेषु दृश्यमानं लक्षणीयं न्यूनं उत्तीर्णतां पदानि कार्यं कृतवन्तः इति सूचकरूपेण गृहीतम्। अर्थात् अवश्यं यावत् कलाशास्त्रस्य छात्रा रुबी राय इत्यस्याः साक्षात्कारस्य दृश्यं प्रसारितं न जातम्। तस्याः परिणामः, तथैव विज्ञानक्षेत्रे प्रथमः आगत्य सरलस्य रसायनशास्त्रस्य प्रश्नस्य उत्तरं दातुं असमर्थस्य सौरभश्रेष्ठस्य परिणामः तत्क्षणप्रभावेण स्थगितम् इति सर्वकारेण उक्तम्। परीक्षासु उत्कृष्टतां प्राप्तवन्तः अन्यैः १२ छात्रैः सह अधुना ३ जून दिनाङ्के विषयविशेषज्ञानाम् एकस्याः प्यानलस्य समक्षं लिखितपरीक्षायै साक्षात्काराय च उपस्थितौ भवितुमर्हति इति बिहारपरीक्षायाः अध्यक्षः लालकेश्वरप्रसादसिंहः भारतीयमाध्यमेभ्यः अवदत्। तेषां हस्तलेखस्य अपि परीक्षणं भविष्यति यत् ते स्वप्रश्नानां उत्तरं दत्तवन्तः वा इति सत्यापितं भविष्यति इति सः अवदत्।
भारतस्य बिहारराज्ये विद्यालयत्यागपरीक्षायां शीर्षस्थाने स्थापितानां चतुर्दशछात्राणां नकलस्य चिन्तानां मध्यं पुनः परीक्षणं भविष्यति इति राज्यसर्वकारेण उक्तम्।
"किन्तु कुलपतिः अवदत् यत् यूके-देशः यूरोपीयसङ्घं त्यक्तवान् इति कारणेन ब्रिटन्-देशवासिनां कृते ""सामान्यरूपेण व्यापारः, सामान्यरूपेण जीवनं"" अवश्यमेव भवितुमर्हति । ""बहवः विषयाः समानाः दृश्यन्ते"" इति ब्रेक्जिटस्य परदिने - २०१९ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के - यतः यूके-देशः क्रमेण यूरोपीयसङ्घेन सह नूतनसम्बन्धं प्रति गच्छति स्म इति सः अवदत् यूरोपीयसङ्घः संक्रमणकालीनसौदान्तरे चर्चां कर्तुं अतीव शीघ्रम् इति उक्तवान्। यूरोपीय-आयोगस्य प्रवक्ता अवदत् यत् - ""वयं पृथक्त्वस्य विशिष्टतायाः विषये चर्चां कर्तुं प्रवृत्ताः स्मः तथा च एकदा सर्वेषां सन्तुष्टये एतत् कृतं चेत् द्वितीयं सोपानं गन्तुं शक्नुमः।" यूके-देशः २०१९ तमस्य वर्षस्य मार्चमासस्य अन्ते यूरोपीयसङ्घतः निर्गन्तुं युक्तः अस्ति किन्तु प्रक्रियां सुचारुरूपेण कर्तुं ""संक्रमणकालीन"" अथवा ""कार्यन्वयन"" इति चरणस्य चर्चा वर्धमाना अस्ति, ततः पूर्वं यूरोपीयसङ्घेन सह नूतनः दीर्घकालीनसम्बन्धः आगमिष्यति प्रवर्तते । एतस्य अर्थः भवितुम् अर्हति यत् यस्मिन् काले यूके-देशे तान्त्रिकरूपेण खण्डात् निर्गतस्य अनन्तरं यूरोपीयसङ्घस्य केचन नियमाः प्रवर्तन्ते एव । वृत्तपत्रेषु सूचितं यत् एतेषु जनानां स्वतन्त्रगतिः अपि अन्तर्भवितुं शक्नोति, यत् किञ्चित् यूरोपीयसङ्घस्य निर्गमनस्य मतदानस्य प्रमुखविषयत्वेन दृश्यते स्म । हैमण्ड् महोदयः अपि स्वीकृतवान् इव दृश्यते यत् तस्य अर्थः भवितुम् अर्हति यत् तस्मिन् काले गैर-यूरोपीयसङ्घ-देशैः सह नूतनाः व्यापारसौदाः हस्ताक्षरं कर्तुं न शक्यन्ते इति। कुलाधिपतिः बीबीसी रेडियो ४ इत्यस्य टुडे कार्यक्रमे अवदत् यत् कस्यापि संक्रमणकालीनसौदस्य दीर्घता ""तकनीकीविचारैः चालिता भविष्यति"" इति । सतहस्य अधः कुलपतिः फिलिप् हैमण्ड् २०१९ तमे वर्षे चपलजलं परिहरितुं संक्रमणकालीनव्यवस्थायाः तर्कं कुर्वन् आसीत् ।अधुना पङ्क्तौ असहमतिः नास्ति - सा अवधारणा मन्त्रिमण्डलेन सहमतः अस्ति प्रतिफलस्वरूपं कुलपतिः यूरोपीयसङ्घतः निर्गन्तुं मतदानं कृतवन्तः मन्त्रिणां माङ्गल्याः स्वीकृतवान् यत् अग्रिमस्य सामान्यनिर्वाचनस्य निर्धारितदिनाङ्कपर्यन्तं - जून २०२२ यावत् कोऽपि संक्रमणकालीनः चरणः सम्पन्नः भवितुमर्हति। परन्तु किं अन्ये मतभेदाः एतावता राजनैतिकसोनारात् पलायिताः? Iain इत्यस्मात् अधिकं पठन्तु गुरुवासरे आप्रवासनमन्त्री ब्रैण्डन् लुईस् इत्यनेन उक्तं यत् २०१९ तमस्य वर्षस्य अनन्तरं यूरोपीयसङ्घस्य मुक्तगतिनियमाः न प्रवर्तन्ते इति ""सरलतथ्यस्य विषयः"" इति। श्री हैमण्ड् इत्यनेन उक्तं यत् एतत् सम्यक् अस्ति यतोहि आवागमनस्य स्वतन्त्रता यूरोपीयसङ्घस्य अवधारणा अस्ति तथा च यूके २०१९ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के सीमाशुल्कसङ्घं एकविपण्यं च त्यक्ष्यति। परन्तु सः अवदत् यत् यस्य प्रश्नस्य उत्तरस्य आवश्यकता अस्ति सः अस्ति यत् ततः परं किं जातम्, येन ब्रिटिशजनाः व्यापाराः च ""विशालविघटनं"" विना ""स्वजीवनं प्रवर्तयितुं"" शक्नुवन्ति । सः अवदत् यत् सः आशास्ति यत्, तदनन्तरं तत्क्षणमेव मालवस्तु ""यूके-यूरोपीयसङ्घयोः सीमां पारं यथा इदानीं प्रचलति तथा एव प्रवहति"" इति यूरोपीयसङ्घस्य नागरिकाः यूके-देशे प्रवेशाय स्वतन्त्राः भविष्यन्ति वा इति विषये सः अवदत् यत् ""यूके-यूरोपीयसङ्घयोः मध्ये पूर्णप्रवासनियन्त्रणं प्रवर्तयितुं वयं समर्थाः भवेम" इति ""तत् राजनैतिकपरिचयस्य विषयः नास्ति, तथ्यस्य विषयः एव। अस्माभिः बहुधा नूतनानि आधारभूतसंरचनानि स्थापयितव्यानि, अस्माकं बहु नूतनानां जनानां आवश्यकता भविष्यति, नूतनानां IT-प्रणालीनां आवश्यकता भविष्यति... एतत् वितरितुं किञ्चित् समयं गृह्णीयात्।"" सः अवदत् यत् ब्रिटन्-देशिनः ज्ञातुम् इच्छन्ति यत् ते २०१९ तमस्य वर्षस्य मार्चमासस्य अनन्तरं अपि ""स्वव्यापारं कर्तुं"" समर्थाः भविष्यन्ति, यूरोपीयवस्तूनि क्रयणतः अवकाशं गन्तुं यावत्, अपि च अवदत् यत् ""सर्वकारस्य कार्यं अस्माकं अर्थव्यवस्था गन्तुं शक्नोति इति सुनिश्चितं कर्तुं वर्तते सामान्यरूपेण कार्यं कर्तुं, यत् जनाः यथासाधारणं स्वव्यापारं कर्तुं शक्नुवन्ति इति... अस्माकं ध्यानं तदेव अस्ति।"" लीव्-मतदानार्थं प्रचारं कृतवन्तः केचन हैमण्ड्-महोदयस्य सहकारिणः स्वीकृतवन्तः यत् ब्रेक्जिट्-पश्चात् ""कार्यन्वयनकालः"" सम्भवति इति । कन्जर्वटिव-पक्षस्य सांसदः लीव-अभियानकर्ता च निगेल् इवान्सः अवदत् यत् यूके-देशे व्यवस्थां कृत्वा एव कोऽपि संक्रमणकालः समाप्तः भवेत्, सः अवदत् यत् ""एतत् एकं युक्तिं न दृश्यते यत्र केचन जनाः येषां कृते अस्मान् स्थातुं रोचते स्म यूरोपीयसङ्घः अस्मान् अर्धं स्थापयितुं एतत् अवसरं द्रष्टुं शक्नोति। ""तत् न भविष्यति। वयं, एकं वा द्वौ वा संक्रमणकालीनव्यवस्थां विहाय सर्वेषु, २०१९ तमस्य वर्षस्य मार्चमासपर्यन्तं यूरोपीयसङ्घं त्यक्तुं गच्छामः।"" छाया ब्रेक्जिट् सचिवः सर केयर स्टारमरः अवदत् यत् लेबरपक्षः ""उचितसंक्रमणकालीनव्यवस्थानां"" आह्वानं कुर्वन् आसीत् यत् कुलपतिः ""अधुना स्वीकुर्वन् दृश्यते"" इति। ""किन्तु, अस्मिन् सप्ताहे मन्त्रिमण्डलस्य अन्तः स्पष्टविभाजनस्य आलोके अहं आशासे यत् कुलपतिः केवलं व्यक्तिगतरूपेण न वदति स्म" इति सः अवदत्। ""अहम् अपि आशासे यत् 'कोऽपि सौदाः' इति व्यवहार्यः विकल्पः इति दोषपूर्णस्य प्रस्तावस्य अन्तिमः अन्त्येष्टिः एषः एव।"" लिब्-डेम्-सङ्घस्य नेता सर विन्स् केबल् इत्यनेन उक्तं यत् संक्रमणकालः केवलं ""डब्बं मार्गेण पादं पातयति"" इति । ""कठिन ब्रेक्जिट्-सम्बद्धाः सर्वाः समस्याः, एकविपण्यं त्यक्त्वा, सीमाशुल्क-सङ्घं त्यक्त्वा, तेषां सम्मुखीभवनं केवलं वर्षद्वयानन्तरं भविष्यति।"" इदानीं माल्टादेशस्य पीएम जोसेफ् मस्कट् इत्यनेन उक्तं यत् सः ""ब्रेक्जिट् न भविष्यति इति विश्वासं कर्तुं आरब्धवान्"" इति गार्जियनपत्रिकायाः अनुसारम्।
ब्रेक्जिट्-पश्चात् कालखण्डे यत्किमपि "संक्रमणकालीनसौदां" २०२२ तमस्य वर्षस्य जूनमासपर्यन्तं समाप्तं भवितुमर्हति, यत् अग्रिमसामान्यनिर्वाचनस्य समयः भवति इति फिलिप् हैमण्ड् इत्यनेन उक्तम्।
वायव्यदिशि सोनोराराज्ये शुक्रवासरे तेषां दिवसपालनकेन्द्रे अग्निः प्रज्वलितः इति कारणेन एकत्रिंशत् बालकाः मृताः, अन्ये शताधिकाः घातिताः च इति राज्यस्य राज्यपालस्य प्रवक्ता अवदत्। शुक्रवासरे यत्र शुक्रवासरे घातकः अग्निः प्रज्वलितः तत्र एकस्य दिवसपालनकेन्द्रस्य बहिः पालना, शिशुपीठाः च सन्ति। १ वर्षाणां ५ वर्षाणां यावत् पीडिताः इति प्रवक्ता जोस लारिनागा अवदत्। अग्निः सायं ३ वादने आरब्धः इति भासते स्म । एकमहलीयस्य कंक्रीटभवनस्य पार्श्वे एकस्मिन् गोदामे यस्मिन् राज्यसञ्चालितः एबीसी डेकेयरः आसीत् तथा च राज्यसञ्चालितसंस्थायाः कृते प्रसृतः इति वार्तापत्रेषु उक्तम्। तावत्पर्यन्तं एकमहलभवनात् बहवः बालकाः मातापितृभिः उद्धृताः एव आसन् । परन्तु अन्ये ज्वाला निवारितस्य अनन्तरं आगताः, मातापितरः अन्ये मूर्च्छिताः सन्तः स्वसन्ततिनामानि क्रन्दन्ति स्म । शोकसन्देशे राष्ट्रपतिः फेलिप् काल्डेरोन् आहतानाम् शीघ्रं स्वस्थतायाः कामनाम् अकरोत्, ये क्षेत्रस्य अनेकचिकित्सालयेषु नीताः। सः राष्ट्रस्य महान्यायवादीं अपि अग्निस्य अन्वेषणं कर्तुं आह्वयति स्म। अधिकारिणः पुनर्निर्माणस्य १५ विशेषज्ञान्, त्रीणि वायु-एम्बुलेन्स-वाहनानि च श्वसनयन्त्राणि विशेषौषधानि च सह अस्मिन् क्षेत्रे प्रेषितवन्तः, अमेरिकी-चिकित्सालये च केषाञ्चन पीडितानां चिकित्सायां सहायता भविष्यति त्रासदीयाः पश्चात् अराजकतां पश्यन्तु » . प्रवेशः शनिवासरे आरभ्यते इति कैलिफोर्निया-देशस्य सैक्रामेण्टो-नगरस्य श्राइनर्स् हॉस्पिटल्स् फ़ॉर् चिल्ड्रेन्स् इत्यस्य प्रवक्त्री कैथरीन कर्न् अवदत्। श्राइनर्स् हॉस्पिटल्स् इति स्वास्थ्यसेवाव्यवस्था अस्ति या बालकान् दाहस्य, मेरुदण्डस्य चोटस्य, अस्थिरोगस्य, ओष्ठस्य तालुस्य च विदारणस्य च निःशुल्कं चिकित्सां ददाति इति तस्याः जालपुटे उक्तम् अस्मिन् १८ वर्षाणाम् अधः बालकाः प्रवेशं कुर्वन्ति प्रथमः चिकित्सालयः १९२२ तमे वर्षे उद्घाटितः ।अस्मिन् प्रणाल्याः बोस्टन्, म्यासाचुसेट्स्-नगरे दहन-एककाः सन्ति; सिनसिनाटी ओहायो; तथा सैक्रामेण्टो, कैलिफोर्निया। अस्मिन् कथायां पत्रकारः ग्वाडेलुप् गुटिरेज् योगदानं दत्तवान् ।
"नवीन: केषाञ्चन पीडितानां चिकित्सायै कैलिफोर्निया-देशस्य चिकित्सालयः . पीडिताः १ तः ५ वर्षाणि यावत् आसन् इति अधिकारी वदति . राज्यसञ्चालितस्य दिवसपालनस्य पार्श्वे एकस्मिन् गोदामे अग्निः आरब्धः इति दृश्यते . राष्ट्रपतिः फेलिप् काल्डेरोन् अन्वेषणस्य आदेशं ददाति, शोकसंवेदनां प्रेषयति ."
"वेस्ट् यॉर्कशायर-राज्यस्य ब्रैडफोर्ड्-नगरे जन्म प्राप्य कर्करोगेण सह दीर्घकालं यावत् युद्धं कृत्वा लण्डन्-नगरस्य चिकित्सालये एव मृता ।" एजेण्ट् बैरी लैङ्गफोर्डः, यः एतस्य वार्ताम् पुष्टवान्, सः अवदत् यत् तस्याः ""जीवनस्य उत्साहः" अस्ति । ""सा प्रियसहचरः आसीत् अद्भुतरूपेण विनोदी दयालुः च आसीत्"" इति चतुर्थस्य वैद्यस्य भूमिकां निर्वहन् टॉम बेकरः अवदत् । ""तस्याः मृत्युः श्रुत्वा अहं बहु दुःखितः अस्मि।"" षष्ठस्य वैद्यस्य भूमिकां निर्वहन् कोलिन् बेकरः . इति ट्विट्टरे लिखितवान् : ""मैरी टैम् गता इति श्रुत्वा शेलशॉकः। एकः विनोदी, पालनीयः, प्रतिभाशाली, प्रियः, पृथिव्यां च अधः स्थितः महिला।"" टैमस्य मञ्च-पर्दे-वृत्तौ द ओडेस्सा-फाइल्, द लाइकली-लेड्स् इति चलच्चित्राणि अपि अन्तर्भवन्ति स्म, तथैव ईस्ट्एण्डर्स्, ब्रुकसाइड्-इत्येतयोः पुनरावर्तनीयानि भूमिकानि अपि अभवन् । ""सा विलक्षणः अभिनेत्री आसीत्" इति २२ वर्षाणि यावत् तस्याः एजेण्टः आसीत् लैङ्गफोर्डः अवदत् । ""सा तादृशपरिधिस्य मञ्चभागान् क्रीडति स्म, ये भागाः भवतः निःश्वासं हरन्ति स्म। सा किमपि भूमिकां कर्तुं शक्नोति स्म, अद्भुतरूपेण च कर्तुं शक्नोति स्म।"" लण्डन्-नगरे निवसन् टैम् १८ मासान् यावत् कर्करोगेण पीडितः आसीत् । अभिनेत्री १९७८-९ तमे वर्षे षट् सम्बद्धकथानां सत्रे टॉम बेकरस्य चिकित्सकस्य तस्य रोबोट् कुक्कुरस्य के-९ इत्यस्य च पार्श्वे वैद्यस्य गृहग्रहस्य गैलिफ्रे इत्यस्य टाइम् लेडी इत्यस्य भूमिकां कृतवती तस्याः प्रथमा कथा द रिबोस् ऑपरेशन इति तया सा टार्डिस्-दलस्य सह सम्मिलितं कृत्वा की टु टाइम् इत्यस्य षट् विकीर्णखण्डान् अन्वेष्टुं प्रयत्नः कृतः । रोमाना इत्यस्याः अन्येषु साहसिककार्यक्रमेषु डग्लस् एडम्स् इत्यनेन लिखिता द पाइरेट् प्लैनेट् इति कथा, १९६३ तमे वर्षे विज्ञानकथाप्रदर्शनस्य आरम्भात् परं द स्टोन्स् आफ् ब्लड् इति कथा च आसीत् यदा टैम् डॉक्टर् हू इत्यस्मात् निर्गतवान् तदा रोमाना इत्यस्याः भूमिका लल्ला वार्ड् इत्यनेन स्वीकृता । टैम् राडा-नगरे प्रशिक्षणं कृतवती, बर्मिन्घम्-रेपर्टरी-रङ्गमण्डपे डेरेक् जैकोबी, जोआन् सिम्स्, रोनी बार्कर च सह स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती । तस्याः मञ्चकार्यं प्राइवेट् लाइव्स् इत्यस्मिन् अमाण्डा इत्यस्याः, अबिगेल् पार्टी इत्यस्मिन् बेवर्ली इत्यस्याः भूमिकाः अन्तर्भवन्ति स्म । सा दूरदर्शने, चलच्चित्रे च कार्यं कर्तुं अगच्छत् । तस्याः प्रथमं फीचरचलच्चित्रं किम नोवाक् इत्यनेन सह टेल्स् दैट् विट्नेस् मैडनेस् इति आसीत् । अधुना एव सा टीवी-प्रसारणे वायर इन द ब्लड्, पैराडाइज् हाइट्स्, जोनाथन् क्रीक इत्यादीनां चलच्चित्रेषु अभिनयं कृतवती । टैम् इत्यस्य मित्रा अभिनेत्री हेलेन लेडरर् इत्यस्याः कथनमस्ति यत् ""मैरी एतादृशी ऊर्जायुक्ता, प्रतिभाशाली महिला आसीत्, तस्याः नेत्रे महती स्फुरणं भवति स्म, सा च एतावत् अतीव सुन्दरी आसीत् टैम् पतिं मार्कस रिङ्ग्रोज्, पुत्री लॉरेन्, सप्तवर्षीयं पौत्रं च मैक्सं त्यक्त्वा गच्छति । श्री रिंगरोजः तस्याः ""सरासरप्रतिभा"" इति श्रद्धांजलिम् अयच्छत् । ""मैरी सर्वथा सुन्दरी आसीत्। सेट् मध्ये मञ्चात् बहिः च तस्याः पार्थिवः उत्तरहास्यः, आत्मनिन्दनीयः बुद्धिः च प्रत्येकं अवसरं प्रकाशयति स्म।"" ""वयं प्रतिदिनं तां स्मरिष्यामः।"" तस्याः एजेण्टः लैङ्गफोर्डः प्रकटितवान् यत् टैम् इत्ययं समकालीनानाम् एलिजाबेथस्लेडेन् इत्यस्याः अद्यतनमृत्युभिः दुःखितः अभवत्, या डॉक्टर् हू इत्यस्मिन् सारा जेन् स्मिथ इत्यस्य भूमिकां निर्वहति स्म, अङ्गाराड् रीस् इत्यस्य च गतसप्ताहस्य समाप्तेः समये मृतः। सः अवदत्- ""एते सर्वे जनाः ये सा जानाति स्म ते गच्छन्ति स्म।""
टॉम बेकर इत्यनेन सह सहचरं रोमाना इत्यस्य भूमिकां निर्वहन्त्याः डाक्टर् हू इत्यस्य अभिनेत्री मैरी टैम् इत्यस्याः ६२ वर्षीयायाः मृत्युः अभवत् ।
"केन्द्रीयपुस्तकालयस्य बहिः स्थिते सेण्ट् पीटर्स् स्क्वेर् इत्यत्र १५ एप्रिलमासात् आरभ्य प्रायः ३० जनाः तंबूषु निवसन्ति स्म ।" म्यान्चेस्टरनगरपरिषदः शिबिरस्य बन्दीकरणाय वारण्ट् जारीकृतः आसीत्, यतः अभियानकाः अपीलं हारितवन्तः । अधुना प्रदर्शनकारिणः प्रायः अर्धमाइलदूरे, सेण्ट् एन्स् स्क्वेर् इत्यत्र अन्यं बस्तीं स्थापितवन्तः। सेण्ट् पीटर्स् स्क्वेर् शिबिरं भङ्गयितुं प्रायः ०८:०० BST वादने पुलिस, जमानतदाराः च आगतवन्तः । केचन आन्दोलनकारिणः स्वतंबू-उपकरणं च सङ्गृह्य शान्तिपूर्वकं क्षेत्रं त्यक्तवन्तः, परन्तु अन्ये प्रतिरोधं कृतवन्तः । अस्थायी आवासस्य संकटं, निराश्रयाणां दुर्दशां च प्रकाशयितुम् इच्छन्ति इति अभियानकाः अवदन्। परिषद् अवदत् यत् केचन प्रदर्शनकारिणः सार्वजनिकक्षेत्रे ""पूर्णतया अनुचितरूपेण"" व्यवहारं कुर्वन्ति स्म। म्यान्चेस्टर-नगरपरिषदः उपनेता बर्नार्ड-प्रिस्ट् इत्यनेन उक्तं यत् - ""यद्यपि निराश्रयतायाः विषये चिन्ताम् उत्थापयितुं सर्वथा वैधं भवति तथापि आक्षेपार्ह-भित्तिचित्रं अन्यरूपेण च तोड़फोड़-युद्धं, सार्वजनिक-मूत्रं, वीथि-पानं, कूपं, उच्चैः संगीतं च वाद्यते इति विषयाः अभवन् . ""अधुना शिबिरस्य कृते परिषदः ग्रेटर म्यान्चेस्टरपुलिसः च अतिरिक्तपुलिसीकरणस्य, सुरक्षायाः, कानूनीव्ययस्य च £८८,००० तः अधिकं व्ययः अभवत् । वर्तमानजलवायुक्षेत्रे एषः अतिरिक्तव्ययः नास्ति यत् कोऽपि सार्वजनिकसंस्था हल्केन स्कन्धं कर्तुं शक्नोति । ""गतमासे अस्माकं निराश्रयतासेवा शिबिरस्य २० तः अधिकेभ्यः सदस्येभ्यः समर्थनं सल्लाहं च दत्तवती - यतः ते नगरे अन्यैः निराश्रयैः सह नियमितरूपेण कार्यं कुर्वन्ति - तथा च निष्कासनात् पूर्वं निष्कासनसमये च अधिकारिणः उपस्थिताः आसन् येन तेषां निवासस्थानं प्रदातुं शक्यते यः कश्चित् तत् स्वीकुर्वितुं इच्छति।"""
एकमासाधिकं यावत् म्यान्चेस्टरनगरस्य केन्द्रे शिबिरं कृतवन्तः निराश्रयाः आन्दोलनकारिणः पुलिसैः जमानतदारैः च अग्रे प्रेषिताः।
"द्वौ मलिनखण्डौ जनसदस्यैः पृथक् पृथक् प्राप्तौ, विश्लेषणार्थं च आस्ट्रेलियादेशं प्रति उड्डीय प्रेषितौ।" डैरेन् चेस्टरः अवदत् यत् एतत् निष्कर्षं ""ड्रिफ्ट् मॉडलिंग् इत्यनेन सह सङ्गतम्"" यत् गम्यमानस्य विमानस्य मलिनमवशेषः समुद्रधाराभिः कथं वहितः भवितुम् अर्हति इति। २०१४ तमस्य वर्षस्य मार्चमासे २३९ जनाः सन्तः एमएच्३७० इति वाहनं अन्तर्धानं जातम् । मलेशियाराजधानी कुआलालम्पुरतः बीजिंगनगरं प्रति उड्डीयमानम् आसीत्, मार्गं त्यक्त्वा हिन्दमहासागरे अधः गतं इति बहुधा मन्यते विमानस्य, तस्य यात्रिकाणां, चालकदलस्य च भाग्यं विमाननस्य बृहत्तमेषु अनवधानं रहस्येषु अन्यतमं वर्तते । एतावता प्राप्तः एकमात्रः पुष्टः मलिनखण्डः फ्लेपेरोन् इति पक्षस्य एकः खण्डः अस्ति, यः हिन्दमहासागरस्य रियूनियनद्वीपे प्राप्तः मोजाम्बिक्-देशे पुनः प्राप्तानां भागानां मध्ये एकः भागः फेब्रुवरी-मासस्य अन्ते एकेन शौकिया-अमेरिका-अन्वेषकेन वालुका-तटे, अपरः च डिसेम्बर-मासे दक्षिण-आफ्रिका-देशस्य पर्यटकेन प्राप्तः चेस्टरमहोदयः अवदत् यत् अन्वेषणदलेन मलिनमलिनतायाः परीक्षणं समाप्तं कृत्वा उभयम् अपि ""मलेशिया-वायुसेवायाः बोइङ्ग् ७७७ विमानस्य पटलैः सह सङ्गतम्" इति ज्ञातम् ""विश्लेषणेन निष्कर्षः कृतः यत् मलिनमवशेषः प्रायः निश्चितरूपेण MH370 इत्यस्मात् अस्ति"" इति सः विज्ञप्तौ अवदत् । सः अवदत् यत् एतेन दर्शितं यत् दक्षिणहिन्दमहासागरे विमानस्य गहनसमुद्रस्य विशालः अन्वेषणः आस्ट्रेलियादेशस्य नेतृत्वे भवति, सः समीचीनस्थाने केन्द्रितः अस्ति। चीन-मलेशिया-देशयोः विशेषज्ञाः अपि सम्मिलिताः अयं अन्वेषणः समुद्रतलस्य स्कैनिङ्गं कुर्वन् अस्ति, यस्य अधिकांशः पूर्वं नक्शाङ्कितः नासीत्, भग्नावशेषस्य स्थानं ज्ञातुं आशां कुर्वन् चेस्टरमहोदयः अवदत् यत् इदानीं कृते एतत् निरन्तरं भविष्यति, यतः २५,००० वर्गकिलोमीटर् (१०,००० वर्गमाइल) समुद्रस्य अन्वेषणं अद्यापि कर्तव्यम् अस्ति। ""वयं एतत् कार्यं सम्पन्नं कर्तुं केन्द्रीकृताः स्मः, विमानं लभ्यते इति आशावान् एव तिष्ठामः।"" परन्तु त्रयः देशाः उक्तवन्तः यत् महत्त्वपूर्णं नूतनं प्रमाणं विहाय एकवारं क्षेत्रस्य पूर्णतया अन्वेषणं कृत्वा ते कार्यस्य समाप्तिम् करिष्यन्ति। आगामिषु मासेषु अन्वेषणं सम्पन्नं भविष्यति इति अपेक्षा अस्ति” इति ।
आस्ट्रेलियादेशस्य परिवहनमन्त्री कथयति यत् मोजाम्बिक्देशे प्राप्तौ विमानस्य भागौ "प्रायः निश्चितरूपेण" मलेशियाविमानसेवायाः एमएच३७० विमानस्य लापतातः प्राप्तौ।
अटलाण्टा, डेट्रोइट्, क्लीव्लैण्ड्, सिन्सिनाटी च नगरेषु जन्म प्राप्यमाणानां बालकानां मध्ये येषां मातापितरौ सैन् जोस्, सैन्फ्रांसिस्को, सिएटल, न्यूयॉर्कनगरेषु समानं धनं अर्जयन्ति, तेषां अपेक्षया स्वस्य दारिद्र्यात् बहिः आकर्षयितुं दूरं न्यूनं भवति इति आकर्षकं नूतनं अध्ययनं ज्ञातवान्। हार्वर्ड-नगरस्य तथा कैलिफोर्निया-विश्वविद्यालयस्य, बर्कले-नगरस्य शीर्ष-अर्थशास्त्रज्ञाः महानगरेषु आय-गतिशीलतायाः तुलनां कर्तुं कोटिकोटि-अनाम-उपार्जन-अभिलेखानां विश्लेषणं कृतवन्तः - परिणामाः च आश्चर्यजनकाः सन्ति अधिकसरासरीआययुक्ते क्षेत्रे निवसन्, निर्धनानाम् अथवा अधिकस्थानीयमहाविद्यालयानाम् कृते बृहत्तरं कर-क्रेडिट्-करणेन कस्यचित् जन्मस्थानकात् परं उदयस्य सम्भावनासु सुधारः न भवति इति अनिवार्यम् परन्तु चत्वारि व्यापककारकाणां प्रभावः अवश्यमेव दृश्यते इति शोधकर्तारः सूचितवन्तः, तेषु स्थानीयमध्यमवर्गस्य आकारः, प्रसारः च अन्तर्भवति स्म । यत्र भवान् निवसति तत् नगरं: रोचकेन अध्ययनेन ज्ञातं यत् अन्यस्मिन् आयस्तरं प्रति वर्धमानस्य सम्भावनाः अटलाण्टा इत्यादिषु कतिपयेषु नगरेषु उल्लेखनीयरूपेण न्यूनाः सन्ति, न्यूयॉर्क इत्यादिषु स्थानेषु च बहु अधिकाः सन्ति यदि अन्यत् सर्वं समानं स्यात् तर्हि मिश्रित-आय-परिसर-मध्ये अधिकं विकीर्ण-दरिद्र-कुटुम्ब-युक्तेषु नगरेषु निवसन्तः अमेरिकन-जनाः आय-सीढ्याः आरोहणस्य अधिका सम्भावनाः भवन्ति अधिकद्वयमातृपितृगृहेषु, उत्तमप्राथमिकविद्यालयेषु उच्चविद्यालयेषु च, धार्मिकसामुदायिकसमूहेषु सदस्यतां सहितं अधिकनागरिकसङ्गतियुक्तेषु क्षेत्रेषु वर्धमानाः बालकाः अपि दरिद्रतायाः बहिः आकर्षयितुं आयपरिमाणं च अधिकं समर्थाः अभवन् 'भवन्तः कुत्र वर्धन्ते इति महत्त्वपूर्णम्' इति हार्वर्ड-नगरस्य अर्थशास्त्रज्ञः अध्ययनस्य लेखकानां मध्ये एकः च नथनील् हेण्ड्रेन् द न्यूयॉर्क-टाइम्स्-पत्रिकायाः समीपे अवदत् । 'बालकाः कियत्पर्यन्तं दारिद्र्यात् बहिः उत्तिष्ठितुं शक्नुवन्ति इति विषये सम्पूर्णे अमेरिके प्रचण्डं विविधता अस्ति।' अटलाण्टा : अटलाण्टानगरे जन्म प्राप्यमाणाः बालकाः, चित्रे, तेषां अपेक्षया दूरं न्यूनाः भवन्ति येषां मातापितरौ अन्यनगरेषु समानं धनं अर्जयन्ति भवान् कुत्र निवसति स्म, तस्य महत्त्वं मध्यमवर्गीयानां, दरिद्रबालानां च अपेक्षया सम्पन्नबालानां कृते न्यूनं भवति इति शोधकर्तारः अवदन् । धनिकबालानां धनिकत्वेन वर्धमानस्य सम्भावनाः सर्वेषु नगरेषु व्यापकरूपेण समानाः सन्ति यत् एतत् दृश्यते । बृहत्तरं कृष्णवर्णीयं महानगरीयक्षेत्राणि . जनसंख्यासु ऊर्ध्वगति-दराः न्यूनाः आसन्, परन्तु शोधकर्तारः . मन्यते स्म यत् एतत् मुख्यतया तेषां जातिकारणात् नास्ति। यथा - उभयम् . अटलाण्टा-नगरस्य श्वेतवर्णीयानाम् कृष्णवर्णीयानाञ्च निवासिनः ऊर्ध्वगतिः न्यूना भवति, The . टाइम्स् इति पत्रिकायाः समाचारः। रोचकं तत् अस्ति . अटलाण्टा-सीटल-योः औसत-आयः समानः अस्ति, तथापि अन्तरम् . मध्ये द्वयोः नगरयोः ऊर्ध्वगतिदराः तीव्राः सन्ति । इत्युपरि । सिएटलनगरे औसताः, तुल्यदरिद्राः बालकाः — ये . राष्ट्रीय आयवितरणस्य २५ तमे प्रतिशतं — तथैव कुर्वन्तु . आर्थिकरूपेण यदा ते मध्यमवर्गीयबालत्वेन वर्धन्ते — ये वर्धन्ते स्म . ५० तमे प्रतिशते अपि — अटलाण्टातः इति द टाइम्स् इति पत्रिकायाः अनुसारम् । सीढ्याः उपरि गमनम् : अध्ययनेन ज्ञातं यत् कैलिफोर्निया-ईशान-देशयोः भागेषु निवसन्तः बालकाः देशस्य अन्येषु भागेषु समाना औसत-आय-युक्तानां क्षेत्राणां अपेक्षया आय-सीढ्याः आरोहणस्य सम्भावना दूरतरं भवन्ति तथापि ये बालकाः अल्पवयसि एव आयगतिशीलतायाः दुर्बलदरयुक्तनगरात् अधिकगतिशीलतादरयुक्तनगरे गतवन्तः, ते आयसीढ्याः आरोहणे प्रायः तथैव उत्तमं प्रदर्शनं कुर्वन्ति यथा उत्तरप्रदेशे सम्पूर्णं जीवनं यापयन्तः बालकाः परन्तु यदि ते किशोरावस्थायां गच्छन्ति स्म तर्हि ते न्यूनतया उत्तमं कृतवन्तः, निवासिनः किमपि निहितं अपरिवर्तनीयं च न अपितु भिन्नप्रदेशानां लक्षणं सूचयति उत्तरदायी इति शोधकर्तारः सूचितवन्तः यत् तेषां दत्तांशैः केवलं सहसम्बन्धाः एव चिन्तयितुं शक्यन्ते न तु तेषां आविष्कृतानां रोचकप्रतिमानानाम् कारणानि।
हार्वर्ड तथा कैलिफोर्निया विश्वविद्यालय, बर्कले शोधकर्तृभिः अमेरिकीनगरेषु आयगतिशीलतायाः तुलनां कर्तुं कोटिकोटि-उपार्जन-अभिलेखानां विश्लेषणं कृतम् . अटलाण्टा, डेट्रोइट्, क्लीव्लैण्ड्, सिन्सिनाटी च देशेषु जन्म प्राप्यमाणानां बालकानां मध्ये येषां मातापितरौ सैन् जोस्, सैन्फ्रांसिस्को, सिएटल, न्यूयॉर्क इत्यादिषु समानं धनं अर्जयन्ति, तेषां अपेक्षया स्वस्य दरिद्रतायाः बहिः आकर्षयितुं दूरं न्यूनं भवति अधिकसरासरीयुक्तेषु क्षेत्रेषु निवसन् . आयं, निर्धनानाम् कृते बृहत्तरं कर-क्रेडिट् वा अधिकस्थानीयमहाविद्यालयाः न . अवश्यं भवतः सम्भावनासु सुधारं कुर्वन्तु . यत्र दरिद्राः नगरेषु बालकाः . मिश्रित-आय-परिसरस्य मध्ये परिवाराः अधिकं विकीर्णाः सन्ति तथा च अधिकं द्विमातृपितृगृहाणि सन्ति क्षेत्राणि च .
इटलीदेशस्य जियोर्जियो चिएलिनी इत्यस्य दंशस्य कारणेन चतुर्मासिकप्रतिबन्धस्य अनुसरणं कृत्वा लुईस् सुआरेज् इत्यस्य स्मितं कर्तुं अल्पं भवति परन्तु तस्य व्ययेन हसितुं प्रशंसकाः पङ्क्तिं कृतवन्तः आसन्। उरुग्वे-देशस्य स्ट्राइकरः दन्तं नग्नं कृत्वा दर्शयति इति पोस्टरं रियो-नगरस्य कोपाकाबाना-समुद्रतटे प्रमुखं आकर्षणं जातम् यतः तत् फोटो-अवसरस्य सम्यक् पृष्ठभूमिं प्रदत्तवान् फीफा-सङ्घः गुरुवासरे घोषितवान् यत् सुआरेज् अक्टोबर्-मासस्य अन्ते यावत् फुटबॉल-सम्बद्धेषु सर्वेषु कार्येषु निलम्बितः अस्ति, सः उरुग्वे-देशस्य अग्रिम-नव-अन्तर्राष्ट्रीय-क्रीडासु न गमिष्यति इति। लण्डन्-भूमिगतमार्गे यात्रासन्देशफलकेषु यात्रिकाणां कृते एषा वार्ता प्रसारिता आसीत् । VIDEO Scroll down for hilarious Suarez gif चित्रयति द द उरुग्वे स्ट्राइकर as Jaws . पर्यटनस्थलम् : रियोनगरस्य कोपाकाबाना समुद्रतटे लुईस् सुआरेज् इत्यस्य पोस्टरस्य पार्श्वे स्थातुं प्रशंसकाः पङ्क्तिं कृतवन्तः । पर्यटनस्थलम् : रियोनगरस्य कोपाकाबाना समुद्रतटे लुईस् सुआरेज् इत्यस्य पोस्टरस्य पार्श्वे स्थातुं प्रशंसकाः पङ्क्तिं कृतवन्तः । लुईस् सुआरेज् इत्यस्य जियोर्जियो चिएलिनी इत्यस्य दंशस्य वायरल् भवितुं बहुकालं न व्यतीतवान् - यद्यपि सम्भवतः जनाः तस्य अपेक्षां कुर्वन्ति स्म । अन्तरा । उरुग्वेदेशस्य आक्रमणकर्तुः क्षणाः दन्ताः डुबन्तः इव दृश्यन्ते . चिएलिनी इत्यस्य स्कन्धस्य प्रशंसकाः जालस्य स्कैनिङ्गं कृत्वा छायाचित्रं विडियो च अन्वेषयन्ति स्म । घटनायाः क्लिप्स्। तथा च द्रुतचिन्तकाः अन्तर्जालविजाः शीघ्रमेव वायरल्-हास्य-निर्माणार्थं स्वस्य सर्वोत्तमप्रयत्नाः एकत्र स्थापयन्ति स्म । सन्देशे: ट्यूब-यात्रिकाः डिजिटल-पर्दे सुआरेज्-इत्यस्मै दत्तस्य दीर्घकालीन-प्रतिबन्धस्य विषये ज्ञातवन्तः . सन्देशे: ट्यूब-यात्रिकाः डिजिटल-पर्दे सुआरेज्-इत्यस्मै दत्तस्य दीर्घकालीन-प्रतिबन्धस्य विषये ज्ञातवन्तः . कन्दुकस्य उपरि : व्यस्तसायं व्यस्तसमयात् पूर्वमेव वार्ता भग्नवती . वायरल् : एतत् कथितं यत् लुईस् सुआरेज् इत्यस्य चित्रणं कृत्वा हन्निबल-मास्कं धारयन् बालरूपेण ट्वीट् कृतम् आसीत् । ठोससुवर्णम् : सुआरेज् महान् सीजनस्य अनन्तरं अन्यं पुरस्कारं गृहीतवान्, केषाञ्चन मते ट्विट्टरे . Yummy: Snickers इत्यस्य ट्विटर अकाउण्ट् # luissuarez इत्यनेन सह एतत् वायरल् प्रकाशयित्वा एक्ट् इत्यत्र प्रविष्टवान्। बुभुक्षितः : सुआरेजस्य शिरः Hungry Hippos इति क्रीडने अपि योजितम् अस्ति . सः मम बाहुं प्राप्तवान्! सुआरेज् (दक्षिणे) दंशनेन चिएलिनी इत्यस्य बाहुं उद्धृतवान् इति चित्रितः अस्ति . ते तं प्राप्तवन्तः! सुआरेज् स्वस्य दंशघटनाम् अनुसृत्य श्वः इव गृहीतः इति चित्रितवान् | जले किमपि अस्ति... अस्मिन् वायरले सुआरेज् इत्यस्य चित्रणं जॉस् इति कृतम् अस्ति । हास्यं : न्यूनतया केचन सुआरेजस्य कार्याणां विनोदपूर्णं पक्षं द्रष्टुं शक्नुवन्ति स्म - यत्र केचन सम्पादिताः पाणिनी स्टिकर् अपि सन्ति . चेज् सुआरेज् - अन्ये के के फुटबॉलक्रीडकाः मेनूमध्ये भवितुम् अर्हन्ति ? दंशकः: @SBNation इत्यनेन सुआरेजः रक्तचूषकः पिशाचः Dracula इति रूपेण कास्ट् कृतः यतः सः Chiellini इत्यस्य उपरि दंशं लक्ष्यं कृतवान् इति प्रतीयते स्म । प्रतिक्रिया: सुआरेज-घटनायाः प्रति Chiellini इत्यस्य प्रतिक्रिया किं भविष्यति इति चित्रयति प्रहसनीया बेलः . लुईस् सुआरेज् इत्यस्य कृते प्रशंसकाः तं भ्रमितवन्तः इति कारणेन अर्जेन्टिनादेशस्य एकः ट्विटर-उपयोक्ता सामाजिक-माध्यम-साइट्-मध्ये दुरुपयोगं कृतवान् । डिएगो . सुआरेज्, यस्य ट्विटर-हन्डलः @Suarez इति अस्ति, सः एतावन्तः नीच-ट्वीट्-पत्राणि प्राप्तवान् । यत् सः स्वस्य खातं पिधातुं विचारयति इति अवदत्। 'कृपया । stop अहं उरुग्वेदेशीयः नास्मि, अहं लुईस् सुआरेज्' the unfortunate . अर्जेन्टिनादेशीयः ट्वीट् कृतवान्। 'अहं लुईस् सुआरेज् नास्मि, अनेके सुआरेज् . विश्वम्‌'। चिएलिनी लिवरपूलस्य अग्रेसरस्य सुआरेज् इत्यनेन आश्चर्यजनकः आक्रमणः अभवत्, यः डुबत् . उरुग्वे-देशस्य १-०-विजयस्य डिएगो गोडिन्-इत्यस्य मैचविजेतुः पूर्वमेव तस्य प्रतिद्वन्द्वीयां दन्ताः । इदम्‌ । न प्रथमवारं यत् उरुग्वेदेशीयः स्वस्य दन्ताः एकस्मिन् . प्रतिद्वन्द्वी । चेल्सी-क्लबस्य ब्रानिस्लाव् इवानोविच् तथा पीएसवी-आइण्ड्होवेन्-क्लबस्य ओटमैन् बक्कल् . क्रमशः २०१३ तमे वर्षे २०१० तमे वर्षे च पूर्वं पीडिताः आसन् । क्रिसमस स्टॉकिंग फिलर: सुआरेज् बोतल ओपनर सम्भवतः सर्वोत्तम-विक्रेता स्यात् यदि वास्तविकः आसीत् . अन्तरं पश्यन्तु : लुईस् सुआरेज् ब्रानिस्लाव इवानोविच् इत्यस्य दन्तं डुबति । द्विगुणितम्: ततः च अवश्यमेव अन्यः सुआरेज् ताप-नक्शा आसीत्, अस्मिन् समये Chiellini इत्यस्य उपरि तस्य प्रभावं दर्शयति स्म । उत्तमः विकल्पः: कुक्कुटशृङ्खला Nando's अन्यविकल्पैः सह उरुग्वे-स्ट्राइकरं प्रति प्रथमेषु अन्यतमः आसीत् . इटालियनभाषायाः आडम्बरः अस्ति वा? तथा च बेला इटली शीघ्रमेव स्वस्य ९० यूके भोजनालयेषु एकस्मिन् प्रस्तावेन अनुवर्तनं कृतवती | प्रमाणम् : केचन फीफा-संस्थायाः अतिप्रयुक्तस्य गोलरेखाप्रौद्योगिक्याः विषये अपि मजाकं कृतवन्तः यत् प्रतियोगितायाः समये लक्षितम् अस्ति . कतिवारं: सुआरेजस्य पूर्वदोषाः फुटबॉल-प्रशंसकैः ऑनलाइन-रूपेण अप्रत्यक्षं न गतवन्तः आसन् . स्निगर्स् - किं सुआरेजस्य दंशः यतः सः किक-ऑफ् पूर्वं न खादितवान् आसीत् समूह-डी-निर्णायकः? बट ओवर बार्क: सुआरेज् पूर्वं जॉस् इत्यस्य उपमा कृता अस्ति पुनः पुनः सः सिद्धयति यत् तस्य परितः भवितुं सुरक्षितं नास्ति . VIDEO अन्यस्मिन् दंशकतूफाने सुआरेज् .
"इटलीदेशस्य जियोर्जियो चिएलिनी इत्यस्य दंशस्य कारणेन प्रतिबन्धितः सन् लुईस् सुआरेज् लज्जया गृहं प्रेषितवान् ." उरुग्वे-देशस्य स्ट्राइकरः सुआरेज् शनिवासरे विश्वकप-क्रीडायां कोलम्बिया-विरुद्धे अन्तिम-१६-क्रीडायां बहिः गतः । अन्तर्जालः अस्य घटनायाः सन्दर्भे अनेकैः हास्यैः चित्रैः च प्रतिक्रियां दत्तवान् अस्ति | चित्रेषु लुईस् सुआरेज् जॉस्, ड्रैकुला च इति रूपेण दृश्यते यदा सः 'गोल्डन् टीथ्' इति पुरस्कारं प्राप्नोति। जियोर्जियो चिएलिनी इत्यस्य प्रतीयमानं दंशचिह्नं पर्याप्तरूपेण दुर्बलतरं भवति ."
अस्मिन् सप्ताहे "How I Met Your Mother" इत्यस्य प्रकरणे एकः सुन्दरः अविस्मरणीयः स्मित-प्रेरकः किकरः आसीत् । टेड् स्वस्य रोमान्टिक-विघ्नानां, व्यक्तिगत-प्रगतेः अभावस्य च शोकं कुर्वन् अभवत्, ततः परं न तावत् दूरं भविष्यं दृष्ट्वा तस्य पुत्री अस्ति इति ज्ञातम् विदारयतु ? क्लबे सम्मिलितं भवतु। परन्तु किं भवन्तः अनुमानं कृतवन्तः यत् सः क्षणः ऋतुस्य महती योजनायाः भागः अपि नासीत्? "अस्माकं सप्ताहं जलं पदातिना आसीत्, सत्यं वक्तुं शक्यते" इति सहनिर्माता/कार्यकारीनिर्माता कार्टर् बेस् वदति । "अस्माकं ऋतुस्य चापः गच्छति, परन्तु एषः एकः सप्ताहः आसीत् यत्र एकः, विशिष्टः बृहत् घटना नासीत्। वयं सर्वदा तादृशप्रकरणानाम् विषये घबरान्तः भवेम यतोहि भवान् ज्ञातुम् इच्छति यत् कथा अग्रे गच्छति। अतः, सः वदति, ते "पदे पश्चात्" कृतवन्तः, श्रृङ्खलायाः समग्रकथायाः किञ्चित् दृष्टिकोणं स्थापयितुं च निश्चयं कृतवन्तः । "वयं यथार्थतया कथां कथयन्तः आसन् यत् पिता सम्भवतः स्वबालकानाम् कृते कथयितव्यः यतः सप्तऋतुनां विरुद्धं केवलं २२ निमेषाः एव आसन्" इति सः विनोदं करोति । ननु फ़्लैशबैक्स्, अतीतानां विषये चर्चाः च एकं सुन्दरं स्मारकं आसीत् यत् वयं कुत्र गणेन सह अस्मः। परन्तु यथा बेस् पश्यति, एतत् अपि महत् स्मारकं यत् वयं कुत्र गच्छामः -- सर्वं न दत्त्वा। आम्, सः स्वीकुर्वति, ते नील पैट्रिक हैरिस् इत्यस्य वामहस्तं गोपयति इति सुनिश्चितवन्तः येन वयं न ज्ञास्यामः यत् बार्नी इत्यस्य विवाहः वर्षत्रयानन्तरं भविष्यति वा न वा इति। "तत् स्वाभाविकं दृश्यते इति कर्तुं सः एतावत् कुशलः अस्ति" इति सः हसन् वदति। "सः जादूगरः अस्ति; सः हस्तेन उत्तमः अस्ति। सः जानाति यत् सः किं करोति" परन्तु बार्नी किम्? अस्मिन् प्रकरणे एकदा कुख्यातः नारीवादी एकस्त्रीपुरुषरूपेण जीवने निवसति इव दृश्यते स्म । न्याय्यं वक्तुं बेक्की न्यूटनः पूर्वं ईडब्ल्यू इत्यस्मै चेतवति स्म यत् बार्नी, क्विन् च द्रुतमार्गे भविष्यतः इति । परन्तु प्रेमालापस्य कतिपयानां प्रकरणानाम् अनन्तरं ते एकत्र निवसन्ति...तथा च तत् रोचते! किं सर्वं अतीव द्रुतम् अस्ति ? बेस् एवम् न मन्यते। "अहं मन्ये बार्नी प्रेम्णा अस्ति। एकस्मिन् निश्चिते वयसि, भवन्तः गतिविषये एतावत् चिन्तां त्यजन्ति तथा च भवन्तः एकप्रकारेन अवगच्छन्ति यत् भवन्तः केवलं अल्पकालं यावत् अस्मिन् ग्रहे सन्ति अतः भवन्तः अपि तस्य व्यक्तिस्य सह भवितुम् अर्हन्ति यस्य भवन्तः सर्वाधिकं चिन्तयन्ति ," इति । "अहं च मन्ये सः एव इदानीं बार्नी इत्यस्य कृते क्विन् अस्ति।" तत् दर्शयितुं सर्वोत्तमः उपायः इति सः वदति यत् बाधाः भङ्गः आसीत् -- वायुभङ्गेन। "अस्माकं शो मध्ये गोदना ध्वनिप्रभावं सप्तवर्षपर्यन्तं स्थगितम्, तस्य विना च वयं सुन्दरं कृतवन्तः। अपि च शोरनररूपेण तासु विषयेषु अन्यतमम् आसीत् यत् भवन्तः तत्क्षणमेव द्वौ विषयौ जानन्ति: भवन्तः तत् लज्जिताः भविष्यन्ति त्वं मेजपठने एव करोषि, तथा च त्वं जानासि यत् अन्तिम-कट्-मध्ये, एषः हास्यतमः क्षणः भविष्यति, हास्यं च प्राप्स्यति" इति सः वदति। "अथ च एतत् 'ब्लेजिंग् सैडल्स्' नास्ति -- ताम्बूलं खादन्तः परितः उपविष्टाः गोपालकाः - वस्तुतः एतत् सम्बन्धे पारं कर्तुं अतीव वास्तविकः सीमा अस्ति। एषः महत् सम्बन्धक्षणः अस्ति। अतः ते इतः कुत्र गच्छन्ति ? एकस्य कृते, क्विन् बार्नी च सुन्दरं शीघ्रं गमिष्यन्ति इति सः वदति, आगामिसप्ताहे च, अस्मिन् प्रकरणे यत् कृतवन्तः तस्मात् अधिकं रोबिन् (कोल्बी स्मल्डर्स्) इत्यस्मात् अधिकं पश्यामः। "रोबिन्, तस्याः जीवने किञ्चित् उत्साहः आगच्छति, विशेषतः आगामिसप्ताहस्य प्रकरणम्" इति सः वदति। यदा वयं उद्धृत्य गृह्णामः तदा रोबिन् टेड् च अद्यापि न वार्तालापं कुर्वतः दर्शकाः च द्रष्टुं गच्छन्ति यत् तत् तेषां जीवनं मैत्रीं च कथं प्रभावितं करोति। "वयं तासां परिस्थितीनां वास्तविकतायाः कृते गतवन्तः" इति सः वदति । "मम अनुभूयते यत् अस्मिन् शो मध्ये वयं यावत् गन्तुं शक्नुमः तावत् गतवन्तः यत्र केवलं बारस्य सप्ताहे सप्ताहे च लम्बमानः गिरोहः अस्ति, एतेषां महतीनां विषयाणां सह तेषां कृते भवति यत् वास्तवतः विषयान् न परिवर्तयति। टेड् च रोबिन् इदानीं एतावत् सरलं नास्ति यत् बार-स्थाने लम्बनं कृत्वा टेड् तस्याः प्रेम्णि अस्ति, सा च तस्य प्रेम्णि नास्ति इति तथ्यं विस्मरन् इव सरलं नास्ति।इदं जटिलम् अस्ति। किन्तु, चिन्ता न कर्तव्यमिति वदति। "अहं मन्ये [अस्ति] सन्तोषजनकः अन्त्यः -- यथा ऋतुः समाप्तः भवति तथा सर्वं समाप्तं भवति।" सम्पूर्णं लेखं EW.com इत्यत्र पश्यन्तु। Entertainment Weekly इत्यस्य 2 RISK FREE issues इत्यस्य प्रयासाय अत्र क्लिक् कुर्वन्तु . © 2011 Entertainment Weekly and Time Inc. सर्वे अधिकाराः सुरक्षिताः।
"""HIMYM"" सह-निर्माता/कार्यकारीनिर्माता Carter Bays अस्मिन् सप्ताहे प्रकरणस्य विषये वदति . बेस्: ""अस्माकं सप्ताहं जलं पदातिना आसीत्, सत्यं वक्तुं"" इति। बेस्: ""अहं मन्ये [अस्ति] सन्तोषजनकः अन्तः"""
पूर्वप्रधानमन्त्री जॉन् हावर्डः अस्मिन् सप्ताहे प्रारम्भे हृदयसमस्यायाः कारणात् चिकित्सालयं प्रेषितः सन् गृहं गन्तुं अनुमतिं प्राप्तवान्। ७५ वर्षीयः सोमवासरे सिड्नीनगरस्य रॉयल नॉर्थ् शोर् हॉस्पिटलस्य आपत्कालीनविभागं नीतः। सः गोल्फ-क्रीडायाः एकं चक्रं क्रीडन् आसीत् यदा तस्य वक्षःस्थले सहसा कठिनता अभवत् इति एबीसी-पत्रिकायाः समाचारः । पूर्वप्रधानमन्त्री जॉन् हावर्डः शुक्रवासरे वक्षःस्थले कठिनतां अनुभवन् चिकित्सालयात् मुक्तः अभवत् | हावर्डमहोदयस्य धमनौ द्वौ अवरुद्धौ प्राप्तौ नॉर्थ् शोर् प्राइवेट् इत्यत्र द्वौ स्टेण्ट्-इत्येतत् प्रविष्टौ । तस्य हृदयघातः न अभवत् इति सिड्नी मॉर्निङ्ग् हेराल्ड् इति पत्रिकायाः सूचना अस्ति । पूर्वसांसदः शुक्रवासरे विमोचनं कृत्वा अधुना गृहे एव स्वस्थः अस्ति। आगामिसप्ताहपर्यन्तं सः स्वकार्यालये पुनः आगमिष्यति इति प्रवक्ता अवदत्। सः गोल्फक्रीडायाः मध्ये सिड्नी-नगरस्य रॉयल नॉर्थ् शोर्-अस्पताले त्वरितरूपेण प्रेषितः, ततः द्वौ स्टेण्ट्-इत्येतत् प्रविष्टौ .
"७५ वर्षीयः सोमवासरे आपत्कालीनविभागं प्रति त्वरितरूपेण प्रेषितः ." हावर्डमहोदयः गोल्फक्रीडां कुर्वन् आसीत् यदा तस्य वक्षःस्थले कठिनता अभवत् | तस्य धमनीषु द्वौ अवरोधौ प्राप्तौ ततः परं तस्य स्टेण्ट् - यंत्राणि स्थापितानि आसन् | पूर्वसांसदः शुक्रवासरे विमोचनं कृत्वा अधुना गृहे एव स्वस्थः अस्ति |"
"पोप्पी वॉर्थिङ्गटनः २०१२ तमस्य वर्षस्य डिसेम्बर्-मासे कम्ब्रिया-देशस्य बैरो-नगरे स्वगृहे गम्भीर-आघातेन सह दृश्यते स्म ।" जनवरीमासे न्यायाधीशेन तस्याः पित्रा पौल् वॉर्थिङ्ग्टन इत्यनेन यौनशोषणं कृतम् इति निर्णयः कृतः, यः किमपि दुष्कृतं नकारयति । २०१३ तमस्य वर्षस्य अगस्तमासे यौनशोषणस्य शङ्केन सः गृहीतः । सीपीएस घोषणायाः प्रतिक्रिया पोप्पी वॉर्थिङ्गटन प्रकरणे प्रमुखाः तिथयः एकः सीपीएस-प्रवक्ता अवदत् यत् - ""सीपीएस-संस्थायाः अस्मिन् प्रकरणे मूलनिर्णयः अवलोकितः यत् दोषीत्वस्य यथार्थसंभावनाप्रदानार्थं अपर्याप्तं प्रमाणं आसीत् - यथा वयं प्रायः अन्येषु प्रकरणेषु कुर्मः। ""वयं समानं निष्कर्षं प्राप्तवन्तः।"" घोषणायाः अनन्तरं प्रकाशितेन वक्तव्ये पोप्पी-माता, यस्याः नाम कानूनीकारणात् न वक्तुं शक्यते, सा पुलिस-अनुसन्धानस्य विषये अधिकं अवगन्तुं, स्वपुत्र्याः मृत्युपूर्व-घटनानां विषये च अधिकं अवगन्तुं ""निराशता"" इति अवदत् स्वपक्षतः वदन्त्याः वकिलः फियोना मेक्घी अवदत् यत् ""सा क्राउन अभियोजनसेवायाः निर्णयेन क्रुद्धा निराशा च अस्ति तथा च अस्मिन् कठिनसमये यदा वयं अन्वेषणस्य समीपं गच्छामः तदा समयं स्थानं च दातुम् इच्छति। पुलिस-निरीक्षक-संस्थायाः अन्वेषणं क्रियमाणस्य कम्ब्रिआ-पुलिसस्य आलोचना अभवत्, यतः तस्य मृत्योः अन्वेषणं कृतम् अस्ति, यतः एतत् उद्भूतं यत् अधिकारिणः न्यायिक-विश्लेषणार्थं महत्त्वपूर्णवस्तूनि संरक्षितुं असफलाः अभवन् मुख्यहवालदारः जेरी ग्राहम् इत्यनेन उक्तं यत्, प्रकरणस्य निबन्धनस्य प्रकारेण बलं ""गभीरं खेदं अनुभवति"" इति । जनवरीमासे न्यायमूर्तिः पीटर जैक्सन् महोदयस्य निर्णयः परिवारन्यायालये पोप्पी इत्यस्य भ्रातृभ्रातृभिः सह सम्बद्धस्य परिचर्याप्रक्रियायाः भागरूपेण कृतः । सः निष्कर्षं गतवान् यत् बलेन नवमासान् यावत् बालकस्य मृत्युविषये ""वास्तविक"" अन्वेषणं न कृतम्, प्रमाणसङ्ग्रहे मूलभूतदोषाणां सूचीं च प्रकाशितम् सीपीएस-संस्थायाः निर्णयस्य घोषणायाः अनन्तरं वदन् ग्राहममहोदयः अवदत् यत् अन्वेषणं ""मानकात् अधः" पतितम्" इति । सः अवदत्- ""पोप्पी-परिवारस्य, तस्याः प्रेम्णः सर्वेषां च कृते अहं पूर्णतया हृदयेन च क्षमायाचनां कर्तुम् इच्छामि।" सः अवदत् यत् मुख्याः असफलताः पोप्पी-गृहात् सम्भाव्य-प्रासंगिक-साक्ष्याणां संरक्षणं न भवति तथा च परिवारस्य प्रमुखसाक्षिणां च साक्षात्काराय कियत्कालं यावत् व्यतीतः इति। न्यायिकविश्लेषणं पर्याप्तशीघ्रं न कृतम्, समीचीनानि अभिलेखानि च न स्थापितानि इति अपि सः अवदत्। अभियोजकाः मूलतः निर्णयं कृतवन्तः यत् ""दोषप्राप्तेः यथार्थसंभावनाप्रदानार्थं" अपर्याप्तसाक्ष्यम् अस्ति, परन्तु जनवरीमासे सीपीएस-संस्थायाः कथनमस्ति यत् सः प्रकरणस्य समीक्षां कुर्वन् अस्ति कम्ब्रिया-पुलिस-अपराध-आयुक्तः पीटर-मैककोल् अवदत् यत् - ""अहं निराशः अस्मि यत् पुनः अन्वेषणस्य अभावेऽपि कोऽपि आपराधिक-आरोपः न आनेष्यति । ""हवालदारः पोप्पीं निराशं कृतवान् यतः तस्याः दुःखदमृत्युः कृते कोऽपि न्यायालये न आनीतः।"" बैरो लेबर-पक्षस्य सांसदः जॉन् वुडकॉक् इत्यनेन उक्तं यत् सः सीपीएस-निर्णये ""कटुनिराशः"" अस्ति तथा च कम्ब्रिआ-पुलिसस्य त्रुटयः ""पोप्पी-मृत्युस्य कदापि न्यायं प्राप्तुं संभावनां विफलं कृतवन्तः" इति बालकस्य मृत्युविषये द्वितीयं अन्वेषणं शरदऋतौ भवितव्यम् अस्ति” इति ।
एकस्य पुरुषस्य १३ मासस्य कन्यायाः मृत्योः विषये आरोपं कर्तुं अपर्याप्तं प्रमाणं नास्ति इति सीपीएस-संस्थायाः कथनम् अस्ति, न्यायाधीशेन तस्याः यौनशोषणं कृतवान् इति निर्णयस्य मासानां अनन्तरं।
"आरएमटी-सङ्घः केवलं चालक-रेलयानानां विषये स्कॉटरेल्-सहितं प्रचलति विवादे द्वौ दिवसौ अपि हड़ताल-कार्याणां योजनां कुर्वन् अस्ति।" लेबरपक्षः हुम्जा यूसुफं गतिरोधस्य समाप्त्यर्थं पक्षैः सह मिलितुं आग्रहं कृतवान् । परिवहन स्कॉटलैण्ड् इत्यनेन उक्तं यत् मन्त्री पूर्वमेव उभयपक्षैः सह समाधानं प्राप्तुं संलग्नः अस्ति। आरएमटी इत्यस्य योजना अस्ति यत् मेलसेवा अकास् इत्यस्य माध्यमेन वार्तायां असफलतायाः अनन्तरं २४ घण्टानां हड़तालद्वयं, रविवासरे २४, ३१ जुलै दिनाङ्केषु। लेबरपक्षस्य परिवहनप्रवक्ता नील बिब्बी अवदत् यत् - ""रेलयात्रिकाः अस्मिन् ग्रीष्मकाले पूर्वमेव महत्त्वपूर्णविघटनस्य सामनां कृतवन्तः यतः क्वीन् स्ट्रीट् सुरङ्गस्य ग्लास्गो मेट्रोयानस्य च आधारभूतसंरचनाकार्यस्य कारणेन विलम्बः रद्दीकरणं च अभवत्। ""यूके-देशस्य नूतनः परिवहनसचिवः दक्षिणरेलवे-विषये विवादस्य निराकरणं तस्य 'सर्वोच्चप्राथमिकता' इति अवदत् । एसएनपी-सर्वकारेण स्कॉटरेल्-कर्मचारिणां वास्तविकचिन्तानां गम्भीरतापूर्वकं ग्रहीतुं आरब्धव्यं, एतस्याः स्थितिः च ग्रहणं कर्तव्यम्।"" आरएमटी केवलं चालक-रेलयानानां किमपि विस्तारस्य विरोधं करोति, इच्छति च यत् रक्षकाः संचालनद्वारेषु नियन्त्रणे स्युः, यत् सुरक्षिततरं प्रणाली इति दावान् करोति । परन्तु स्कॉटरेल् इत्यनेन उक्तं यत् ५९% ग्राहकाः पूर्वमेव रेलयाने गच्छन्ति यत्र द्वारं चालकेन सुरक्षिततया उद्घाटितं बन्दं च भवति, तथा च ग्राहकानाम् सहायार्थं द्वितीयः व्यक्तिः सर्वदा रेलयानेषु भवितुं निर्धारितः भविष्यति। परिवहनस्कॉटलैण्ड्-देशस्य एकः प्रवक्ता अवदत् यत् - ""सर्वः एतेषां प्रहारानाम् अन्त्यं द्रष्टुम् इच्छति, स्कॉटलैण्ड्-देशस्य रेलयात्रिकाः सर्वाधिकं । ""परिवहन-परिवहन-मन्त्री स्कॉट्लैण्ड्-देशस्य अधिकारिणः समाधानं अन्वेष्टुं सम्पूर्णे उभयपक्षेण सह संलग्नाः सन्ति, यत् अद्यापि वयं मन्यामहे यत् सार्थकचर्चायां निहितम् अस्ति। ""एतदर्थं वयं उभयपक्षं मेजस्य परितः गत्वा एतेषां प्रहारानाम् एकवारं सर्वदा कृते समाप्त्यर्थं मार्गं अन्वेष्टुं आह्वयेम। ""स्कॉटिश-सर्वकारस्य लचीलता-समित्याः नियमितरूपेण समागमः अस्ति यतः अस्य व्यवधानस्य अवधिः आरब्धः यत् यात्रिकाणां कृते न्यूनतया व्यवधानं न्यूनीकर्तुं समुचितनियोजनं आकस्मिक-उपायाः च प्रवर्तन्ते इति सुनिश्चितं करोति। परिवहन स्कॉटलैण्ड् इत्यनेन उक्तं यत् स्कॉटरेल् इत्यनेन आश्वासितं यत् अस्मिन् सप्ताहान्ते ८०% अधिकाः सेवाः सामान्यरूपेण प्रचलन्ति इति। यात्रिकाणां यात्रायाः पूर्वं स्कॉटरेल् हड़तालसूचनाजालपुटं पश्यन्तु इति सल्लाहः दत्तः अस्ति।"
स्कॉटिश लेबर इत्यनेन परिवहनमन्त्री आग्रहः कृतः यत् सः नियोजित औद्योगिककार्याणां नेतृत्वं कर्तुं संघानां स्कॉटरेल् च मध्ये सौदानां दलालरूपेण कार्यं करोतु।
बर्नार्ड गव्रिन्, ब्रुकलिन्, न्यूयॉर्कतः, यः अस्मिन् मासे वर्जिनिया-देशस्य आर्लिंग्टन-राष्ट्रीयश्मशाने अन्त्येष्टिः भविष्यति, द्वितीयविश्वयुद्धस्य समये लापतत्वस्य ७० वर्षाणाम् अनन्तरम् एकः अमेरिकनसैनिकः अन्ततः पूर्णसैन्यसम्मानेन दफनः भविष्यति, द्वितीयविश्वयुद्धकाले सः क्रियायां लापता अभवत् ततः ७० वर्षाणाम् अनन्तरम्। रक्षाविभागेन पुष्टिः कृता यत् न्यूयॉर्कनगरस्य ब्रुकलिन्नगरस्य सेनानिजः बर्नार्ड् गव्रिन् इत्यस्य अवशेषाः केवलं गतवर्षे एव ज्ञाताः ततः परं आर्लिंग्टनराष्ट्रीयश्मशाने दफनः भविष्यति। युद्धबन्दी/लापता कार्मिककार्यालयस्य अनुसारं निजी गव्रिन् केवलं २९ वर्षीयः आसीत् यदा १९४४ तमे वर्षे जुलैमासस्य ७ दिनाङ्के लापता इति सूचना प्राप्ता ।तस्य रेजिमेण्ट् पश्चिमप्रशान्तमहासागरस्य उत्तरमरियानाद्वीपेषु जापानदेशस्य सैपान्-नगरे अस्ति, तस्मात् सः भारीनां अधीनः अभवत् आक्रमणं कृत्वा अनेकानि क्षतिं प्राप्य । १९४५ तमे वर्षे जुलैमासे गव्रिन् महोदयः मृतः इति घोषितः, १९४८ तमे वर्षे तस्य अवशेषाः अप्राप्ताः इति गणिताः । परन्तु अन्तिमेषु वर्षेषु जापानी-अलाभकारी-समूहेन सैपान्-नगरे उत्खनने द्वितीयविश्वयुद्धस्य अनेकानाम् अमेरिकन-जापानी-सैनिकानाम् अवशेषाः प्राप्ताः गतवर्षे अमेरिकनसैनिकानाम् अवशेषाः व्यक्तिगतवस्तूनि च उद्घाट्य अमेरिकनसर्वकाराय परीक्षणार्थं समर्पितानि। ततः ज्ञातं यत् परिवारस्य सदस्यस्य डीएनए-इत्यस्य उपयोगेन परीक्षणं कृत्वा गव्रिन् महोदयस्य अवशेषाः तेषु सन्ति । श्री गव्रिन् इत्यस्य ८२ वर्षीयः भ्राता डेविड् रोजर्स्, डेल्रे बीच, फ्लोरिडा-नगरस्य, उक्तवान् यत् सः १२ सितम्बर् दिनाङ्के श्मशाने अन्त्येष्टौ भवितुं योजनां कुर्वन् अस्ति।सः अवदत् यत् 'अस्माकं सर्वेषां कृते सर्वथा अविश्वसनीयं अविश्वसनीयं च' यत् गव्रिन् भविष्यति 'अस्मिन् देशे यस्मिन् गौरवपूर्णे स्थाने भवतः अन्त्येष्टिः भवितुम् अर्हति स्म' इति स्थापनं भवतु। रोजर्स् महोदयः, यस्य माता गव्रिन् इत्यस्य भगिनी आसीत्, सः अवदत् यत् निजी त्रयाणां बालकानां मध्ये कनिष्ठः आसीत्, सः १९४० तमे वर्षे नामाङ्कनं कृतवान् ।सः अवदत् यत् सः अन्तिमवारं स्वमातुलं दृष्टवान् यदा सः अष्टवर्षीयः आसीत्, तस्य मातुलः च भ्रमणार्थम् आगतः। रोजर्स् महोदयः स्वयमेव क्षतिग्रस्तः आसीत्, तस्मात् सिलेखनस्य आवश्यकता आसीत्, ततः गव्रिन् महोदयः स्वशय्यागृहं गतः । श्री गव्रिन् पूर्णसैन्यसम्मानेन वर्जिनियादेशस्य आर्लिंग्टनराष्ट्रीयश्मशाने 12 सितम्बर् दिनाङ्के अन्त्येष्टिः भविष्यति | 'सः मां जागृत्य ललाटे चुम्बितवान्' इति रोजर्स् अवदत् । सः अपि स्मरणं कृतवान् यत् कथं तस्य मातुलस्य हानिः भग्नवती अस्ति तथा च अवदत् यत् यदा तारपत्रम् आगतं यत् सः अप्राप्तः इति परिवारं सूचयितुं तदा तस्य पितामही गव्रिन् महोदयस्य माता तत् उद्घाटितवती इति। सः अपि अवदत्- 'सा अद्यपर्यन्तं मया सह जीवति इति क्रन्दनं मुक्तवती।'
"निजी बर्नार्ड गव्रिन् द्वितीयविश्वयुद्धकाले सैपननगरे क्रियायां लापता अभवत् ." १९४५ तमे वर्षे सः मृतः इति घोषितः , वर्षत्रयानन्तरं च अपुनर्प्राप्तियोग्यः इति गण्यते स्म । गतवर्षे सैपननगरे उत्खनने तस्य अवशेषाः अन्ये च व्यक्तिगतवस्तूनि प्राप्तानि . डीएनए परीक्षणेन ज्ञातं यत् अवशेषाः न्यूयॉर्क - नगरस्य लापता - सैनिकस्य एव आसन् | अधुना गव्रिन् महोदयः आर्लिंग्टन - राष्ट्रियश्मशाने पूर्णसैन्यसम्मानेन अन्त्येष्टिः भविष्यति |"
येषां वृद्धानां गृहमार्गं स्मर्तुं कष्टं भवति तेषां कृते built in sat-nav इत्यनेन सह नूतनस्य एण्ड्रॉयड्-सञ्चालितस्य पादचालनस्य लाभः भवितुम् अर्हति । फुजित्सु इत्यस्य अग्रिमपीढीयाः बेंतः वृद्धानां नगरस्य परितः मार्गं ज्ञातुं सहायतां कर्तुं, तथैव हृदयस्पन्दनं, शरीरस्य तापमानं च इत्यादीनां महत्त्वपूर्णचिह्नानां निरीक्षणं कर्तुं विनिर्मितः अस्ति चिन्तिताः परिवारस्य सदस्याः अपि स्मार्ट-बेतस्य स्थानं ऑनलाइन-रूपेण अनुसरणं कर्तुं शक्नुवन्ति तथा च तस्य उपयोक्तुः पतितः इति शङ्कायाः यन्त्रस्य ईमेल-सचेतनाः प्राप्तुं शक्नुवन्ति । बिंगोतः पुनरागमने मार्गे अधिकं नष्टं न भवति... फुजित्सुः बार्सिलोनानगरे मोबाइलविश्वसम्मेलने वृद्धानां विकलाङ्गानाञ्च लक्ष्यं कृत्वा एतत् sat-nav सुसज्जितं चलनदण्डं प्रदर्शितवान् नेक्स्ट जेनरेशन कैन् उपयोक्तृणां पीसी कृते सहचर एप् सह आगच्छति, यस्य माध्यमेन ज्ञातयः वा परिचर्याकर्तारः वा तान् मार्गान् प्रोग्रामयितुं शक्नुवन्ति येषां कृते ते इच्छन्ति। अद्यापि केवलं कारमध्ये स्मार्टफोनेषु च इव अधिकविशिष्टं जीपीएस-यन्त्रवत् दिशां पृच्छितुं न शक्यते । जापानदेशस्य फुजित्सु इत्यनेन स्पेनदेशस्य बार्सिलोनानगरे मोबाईल् वर्ल्ड काङ्ग्रेस इत्यत्र किञ्चित् उल्टा गोल्फक्लब इव दृश्यमानं आदर्शयन्त्रं प्रदर्शितम् इति पोकेट्-लिण्ट् इति वृत्तान्तः। वृद्धानां कृते प्रौद्योगिकी फुजित्सु-गृहविपण्ये प्रमुखचिन्ता अस्ति, यत्र २० प्रतिशताधिकाः जनाः ६५ वर्षाधिकाः सन्ति - विश्वस्य कस्यापि देशस्य वरिष्ठनागरिकाणां सर्वाधिकं अनुपातः स्मार्ट-बेतः जीपीएस, 3जी, वाईफाई इत्यादिभिः विविधैः संयोजनप्रौद्योगिकीभिः सुसज्जितः अस्ति, येन सः स्वमार्गं अन्वेष्टुं शक्नोति, यस्मिन् सङ्गणके सह समन्वयितः अस्ति तस्मिन् सङ्गणके सूचनां पुनः प्रेषयितुं च शक्नोति प्राचीनपीढीयाः कृते प्रौद्योगिकी: फुजित्सुस्य अग्रिमपीढीयाः बेंतः वृद्धानां नगरस्य परितः मार्गं ज्ञातुं सहायतां कर्तुं डिजाइनं कृतम् अस्ति, तथैव हृदयस्पन्दनं शरीरस्य तापमानं च इत्यादीनां महत्त्वपूर्णचिह्नानां निरीक्षणं कर्तुं स्पष्टं पठितुं सुलभं च : यन्त्रस्य हन्डलस्य उपरि LED-प्रदर्शनस्य माध्यमेन दिशानिर्देशाः दीयन्ते । यदि उपयोक्त्रेण दिशां परिवर्तयितुं आवश्यकं भवति तर्हि वेष्टनं स्पन्दते तथा च कुत्र भ्रमणं कर्तव्यमिति सूचयति विशालः हरितः बाणः दृश्यते । यन्त्रस्य हस्तकस्य उपरि एलईडी-प्रदर्शनस्य माध्यमेन दिशानिर्देशाः दीयन्ते । यदि उपयोक्तुः दिशां परिवर्तयितुं आवश्यकं भवति तर्हि वेष्टनं स्पन्दते तथा च कुत्र भ्रमणं कर्तव्यमिति सूचयति विशालः हरितः बाणः दृश्यते । होस्ट् सङ्गणकस्य उपयोगेन परिचर्याकर्ता यष्ट्याः स्थानं, तथैव उपयोक्तुः विषये अतिरिक्तदत्तांशं, यथा हृदयस्पन्दनं, हस्तकस्य उपरि अङ्गुष्ठपट्टिकायाः मापनं, वेष्टनं भूमौ कियत्वारं टैपं कृतम् इति च द्रष्टुं शक्नोति यदि कापि समस्याः ज्ञायन्ते तर्हि एतत् उपकरणं स्वयमेव आपत्कालीनसेवानां सचेष्टनं कृत्वा स्वस्थानं प्रति मार्गदर्शनं कर्तुं शक्नोति इति बीबीसी-पत्रिकायाः समाचारः। Sync: Next Generation Cane उपयोक्तृणां PC कृते सहचर-अनुप्रयोगेन सह आगच्छति, यस्य माध्यमेन ज्ञातयः वा परिचर्याकर्तारः तान् मार्गान् प्रोग्रामयितुं शक्नुवन्ति येषां कृते ते इच्छन्ति बेतस्य पार्श्वे फुजित्सु इत्यनेन 'परिपक्वग्राहकस्य कृते डिजाइनं कृतं नूतनं स्मार्टफोनम् अपि प्रदर्शितम्, यस्य नाम स्टाइलिस्ट् इति । इदं गूगलस्य एण्ड्रॉयड् ओएस इत्यस्य परिवर्तितसंस्करणे चाल्यते यत् मोबाईल-प्रौद्योगिक्याः परिचितानाम् जनानां कृते सुलभतया उपयोक्तुं डिजाइनं कृतम् अस्ति, अपि च वृद्धकर्णानां कृते आह्वानं सुलभं कर्तुं श्रव्यस्य आवृत्तिम् अपि परिवर्तयितुं शक्नोति। जूनमासात् आरभ्य युरोपे स्टाइलिस्ट् इत्यस्य प्रारम्भः भविष्यति, फ्रान्सदेशात् आरभ्य। Next Generation Cane इत्यस्य योजनाबद्धा विमोचनतिथिः नास्ति, परन्तु AllThingsD इति वृत्तान्तः यत् Fujitsu MWC इत्यत्र प्राप्तेन रुचिना प्रभावितः अभवत्, सः शीघ्रमेव विपण्यं प्रति आनयिष्यति इति
"फुजित्सु इत्यनेन बार्सिलोनानगरे मोबाईल् वर्ल्ड सम्मेलने स्वस्य नेक्स्ट् जनरेशन बेन् इत्यस्य अनावरणं कृतम् ." वृद्धानां कृते प्रौद्योगिकी जापानदेशे प्रमुखचिन्ता अस्ति, फुजित्सुस्य गृहविपण्ये, यत्र २० प्रतिशतं ६५ वर्षाधिकाः सन्ति । परिचर्याकर्तारः ज्ञातयः च स्मार्ट-बेतस्य स्थानं ऑनलाइन-रूपेण अनुसरणं कर्तुं शक्नुवन्ति, तथा च अस्मिन् महत्त्वपूर्णचिह्नानि ज्ञातुं संवेदकाः सन्ति . यदि किमपि समस्या अस्ति तर्हि यन्त्रं स्वयमेव आपत्कालीनसेवाभ्यः आहूय स्वस्थानं सूचयितुं शक्नोति ."
यदा शरीयत-अनुरूप-बैङ्किङ्गस्य विषयः आगच्छति तदा पाश्चात्त्यदेशाः अल्पाः एव ब्रिटेन-देशेन सह स्पर्धां कर्तुं शक्नुवन्ति । विश्वस्य प्रमुखवित्तीयकेन्द्रेषु अन्यतमं लण्डननगरं इस्लामिकबैङ्किङ्गस्य प्रमुखं पाश्चात्यकेन्द्रम् अपि अस्ति । आईबीबी २००४ तमे वर्षे स्वद्वाराणि उद्घाटितवान्, यूके-देशस्य प्रथमः एकमात्रः च स्वतन्त्रः इस्लामिक-उच्चमार्ग-बैङ्कः अभवत् । 23 बङ्काः, नवनिधिप्रबन्धकाः, नगरे इस्लामिकवित्तं प्रदातुं अनेकाः अन्तर्राष्ट्रीयकानूनसंस्थाः च सन्ति, २००६ तमे वर्षे ब्रिटिशशरीयत-अनुरूपाः सम्पत्तिः २२ अरब-डॉलर्-क्षेत्रे इति चिन्तितम् आसीत् विगतदशके वैश्विक-उद्योगः त्रिगुणितः अभवत्, अधुना तस्य मूल्यं प्रायः ५३१ अब्ज-डॉलर्-रूप्यकाणि अस्ति । शरीयत-अनुरूपस्य खुदरा-बैङ्कस्य विषये अपि ब्रिटेनदेशः अग्रणी अस्ति, यत्र प्रायः त्रिलक्षं मुसलमानानां जनसंख्यायाः पोषणं भवति । २००४ तमे वर्षे इस्लामिक-बैङ्क् आफ् ब्रिटेन (IBB) प्रथमवारं स्वद्वाराणि उद्घाटितवान्, यूके-देशस्य प्रथमः एकमात्रः च स्वतन्त्रः इस्लामिक-उच्चमार्ग-बैङ्कः अभवत् । ब्रिटेनस्य "बृहत्पञ्च" उच्चमार्गबैङ्कानां संख्या अस्मिन् अधिनियमे प्रविशति । लॉयड्स् टीएसबी, एचएसबीसी च इस्लामिकबैङ्किंग् प्रदाति, यत्र बालकानां कृते बंधकं, चालूखाताः, न्यासनिधिः च सन्ति । खुदराविपण्ये ब्रिटेनदेशः एकमात्रः यूरोपीयदेशः अस्ति यः सर्वकारेण अधिकृताः इस्लामिकबैङ्किंगउत्पादाः प्रदाति । अमेरिकादेशे केवलं यूनिवर्सिटीबैङ्क्, मिशिगन इत्यादयः क्षेत्रीयबैङ्काः एव शरीयत-अनुरूपाः उत्पादाः प्रदास्यन्ति । फ्रान्सदेशस्य अधिकारिणः नियामकाः च -- ब्रिटेनस्य द्विगुणं मुस्लिमजनसंख्या षड् लक्षं भवति चेदपि -- अस्य क्षेत्रस्य क्षमताम् अवगन्तुं मन्दाः अभवन् "फ्रांस्देशे इस्लामिकवित्तं भ्रूणपदे अस्ति। ते सन्ति यत्र वयं त्रयः चत्वारि वा वर्षाणि पूर्वं आसन्" इति आईबीबी-संस्थायाः विक्रयनिदेशकः सुल्तानचौधरी फाइनेन्शियल टाइम्स् इति पत्रिकायाः समीपे अवदत्। १५० वर्षाणि पूर्वं स्थापिताः ब्रिटिश-मस्जिदाः यूनाइटेड् किङ्ग्डम्-मुसलमानयोः दीर्घकालीनसम्बन्धस्य प्रमाणयन्ति, परन्तु ब्रिटिश-सर्वकारस्य अस्य क्षेत्रस्य दृढसमर्थनम् एव -- विधायिकपरिवर्तनेन सह शब्दानां समर्थनं -- यत् वित्तीयजगति मुसलमानानां आवश्यकतानां प्रतिक्रियां दत्तवान् . आईबीबी-संस्थायाः स्थापनायाः सह सम्बद्धः जुनैदभट्टी सीएनएन-सञ्चारमाध्यमेन अवदत् यत्, "इस्लामिकबैङ्किङ्गस्य समतलं क्रीडाक्षेत्रं निर्मातुं कानूनसंशोधनपर्यन्तं सर्वकारः उद्योगस्य दृढसमर्थकः अस्ति। ब्रिटिशक्षेत्रे सम्प्रति प्रतिवर्षं प्रायः २० प्रतिशतं अद्भुतवृद्धिः भवति, यदा तु वैश्विकवृद्धिः प्रायः १५ प्रतिशतं भवति । उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अद्यापि निरन्तरवृद्धेः व्याप्तिः अस्ति। लॉयड्स् टीएसबी इस्लामिक वित्तस्य अक्तर अहमदः सीएनएन-सञ्चारमाध्यमेन अवदत् यत्, "इस्लामिकवित्तं अद्यापि प्रारम्भिकपदे एव अस्ति। वयं वैश्विकरूपेण अत्र च यूके-देशे अपि विलक्षणं वृद्धिं पश्यामः। लॉयड्स् टीएसबी इदानीं स्वस्य सर्वेषु २००० यूके शाखासु शरीयत-अनुरूपं बैंकिंग् प्रदाति । सेवासु इस्लामिक चालू खातं, बंधकं, बालन्यासकोषः च अन्तर्भवति । इस्लामिकबन्धकाः ब्रिटेनदेशे विशेषतया सफलाः सिद्धाः सन्ति, यतः २००३ तमे वर्षे कष्टेन एव एकः टुकडः इति विपण्यं २००७ तमे वर्षे १.७ अरब डॉलरस्य मूल्यं यावत् वर्धितम् अस्ति ।किन्तु अमेरिकादेशे इस्लामिकबैङ्किंग् इमेजसमस्यायाः पीडितः अस्ति ९/११ आक्रमणानन्तरं बहवः अमेरिकनजनाः अस्याः अवधारणायाः प्रति वैरिणः इति अनुभूयन्ते, तेषां समीकरणं "आतङ्कवादीवित्तेन" इति । "तत्र बहिः एषा दुर्धारणा दृश्यते यत् अमेरिकीदेशः सम्भवतः इस्लामोफोबिकः अस्ति" इति १९८० तमे दशके इस्लामिकबैङ्किंग् वित्तं च समर्पितं प्रथां विद्यमानस्य कानूनसंस्थायाः किङ्ग् एण्ड् स्पैल्डिङ्ग् इत्यस्य वकीलः अब्दी शायेस्टेहः अवदत् "अमेरिकननियामकाः समर्थकाः सन्ति, ते च ८० तमस्य दशकस्य मध्यभागात् इस्लामिकबैङ्किंग्, वित्तं च समायोजितवन्तः" इति शायेस्टेः सीएनएन-सञ्चारमाध्यमेन अवदत् । संयुक्तराज्ये षट् लक्षं मुसलमानानां सर्वोत्तम-अनुमानं कृत्वा येषु प्रायः ६० प्रतिशतं भक्ताः सन्ति (अतः इस्लामिक-बैङ्किंग-सेवानां उपयोगं कर्तुं सम्भावना अस्ति), शायस्तेः घरेलु-शरीयत-अनुरूप-बैङ्किंग्-इत्येतत् अप्रयुक्तं विपण्यं मन्यते "विदेशात् अत्रतः च बङ्कानां कृते अत्यन्तं आधारस्तरस्य विपण्यावसरस्य अस्माकं न्यूनातिन्यूनं ३६ लक्षं [संभाव्यग्राहकाः] सन्ति" इति सः स्पष्टीकरोति स्म । तदपि, कस्यचित् एकस्य धर्मस्य अन्यस्य उपरि प्रचारस्य संवैधानिकसीमाः, येन विधायकाः अवसरानां विषये मौनं कुर्वन्ति, तथा च, कोऽपि प्रमुखः अमेरिकनबैङ्कः इस्लामिक-उत्पादानाम् प्रसारणं करिष्यति इति कोऽपि संकेतः नास्ति, अधुना कृते विपण्यं अशोषितं वर्तते |. मित्राय ई-मेल कुर्वन्तु .
"शरीयत-अनुरूप-बैङ्किंग्-विषये ब्रिटेन-देशः पाश्चात्य-जगतः अग्रणीः अस्ति ." एच् एस बी सी , लॉयड्स् टी एस बी इत्यादयः प्रमुखाः बङ्काः इस्लामिकबैङ्किंगं प्रदास्यन्ति | अमेरिके केवलं क्षेत्रीयबैङ्काः एव शरीयत-अनुरूपं उत्पादं प्रदास्यन्ति ."
Google इत्यस्य विज्ञापनप्राथमिकतापृष्ठं भवन्तं दर्शयति यत् Google इत्यनेन भवतः रुचिनां निर्मितं प्रोफाइलम् - Google इत्यस्य विज्ञापनजालस्य अन्तः साइट्-मध्ये भवतः भ्रमणात् संगृहीतसूचनायाः आधारेण IT उक्तं यत् गूगलः भवतः स्वसहभागिना अपेक्षया भवतः किं रोचते इति अधिकं जानाति | इदानीं अन्वेषणविशालकायेन कियत् सूचनाः सङ्गृहीताः इति एकं दर्शनं दत्तम् - भवन्तं च को मन्यते इति। परन्तु प्रसिद्धाः गूगल-अल्गोरिदम्-इत्येतत् अमोघं दूरम् इति भाति। तथा च जनाः यस्य सुविधायाः लाभं लभन्ते यत् जनसमूहः द्रष्टुं शक्नोति यत् गूगलः कीदृशः उपभोक्तृः इति मन्यते ते स्वं गलत् आयुः अपि च लिंगेन सह सूचीकृताः इति द्रष्टुं विनोदिताः अभवन्। तथापि, गूगलः स्वस्य ३५० मिलियन खाताधारकाणां प्रोफाइलं कर्तुं एतावत् परिश्रमं करोति इति ज्ञानं गोपनीयताविषये बहसः तीव्रताम् अवाप्नोति यत् अस्मिन् सप्ताहे पुनः घोषितेन यत् कम्पनी यूट्यूबसहितस्य सर्वेषु साइट्-मध्ये उपयोक्तृणां अनुसरणं आरभते इति। विस्तृतं व्यक्तिगतं 'प्रोफाइल' उपयोक्तुः बहवः रुचिः, आयुः, लिंगं च सह सारांशं ददाति । गूगलः स्वस्य विज्ञापनजालस्य साइट्-स्थानेषु स्वस्य खाताधारकाणां भ्रमणस्य इतिहासं संग्रह्य विस्तृतं प्रोफाइलं निर्माति । परन्तु भवतः आयुः, लिङ्गं च अन्येषां गूगल-उपयोक्तृणां निर्णयः भवति ये भवता गतानि साइट्-स्थानानि गतवन्तः, येन त्रुटयः भवन्ति । २५ वर्षाणि बहिः च गलत् लिङ्गम्। HmmmmPenny, Londonइदं वदति यत् अहं 65+ पुरुषः च... गतवारं मया जाँचः कृतः यत् अहं 42 वर्षीयः महिला च आसम्!Lu, Madrid, Spainइदं प्रतीयते यत् मम 20 वर्षाणि यावत् आयुः अभवत् यतोहि मम गृहं, उद्यानकार्यं, बिडालाः च रोचन्ते। अहं २० वर्षेभ्यः परं उन्मत्तबिडालमहिलारूपेण परिणतुं शक्नोमि, परन्तु अहम् अद्यापि तत्र नास्मि! शेरोन्, हर्ट्स् . टेक् साइट् Mashable इत्यस्य एकः ब्लोगरः अस्मिन् सप्ताहे ज्ञातवान् यत् Google इत्यस्य Ad Preferences पृष्ठं कल्पयति यत् सा मध्यमवयस्कः अस्ति - तथा च पुरुषः, केवलं यतोहि तस्याः रुचिः प्रौद्योगिकी, कम्प्यूटिङ्ग् च अन्तर्भवति स्म। Ad Preferences इति प्रोफाइल पृष्ठं Google Accounts इत्यस्मिन् सेटिंग्स् मेन्यू इत्यस्य अन्तः दूरं निगूढं भवति, परन्तु अत्र प्रत्यक्षतया प्रवेशः कर्तुं शक्यते । एतादृशः गहनः प्रोफाइलिंग् गोपनीयताकार्यकर्तृभिः सह अलार्मघण्टाः उत्थापयति । 'उपभोक्तृणां डिजिटलजीवनं अधिकाधिकं भवति तथा च ते प्रतिदिनं अथाहरूपेण विशालं आँकडामार्गं विकसयन्ति' इति गोपनीयतासमूहस्य इलेक्ट्रॉनिकफ्रंटियर फाउण्डेशनस्य कार्यकर्तृत्वनिदेशकः रेनी रेटमैन् वदति। 'इतिहासस्य अन्यः समयः कदापि नासीत् यत्र गोपनीयता अद्यत्वे यथा आक्रमणं भवति स्म।' भवान् अनुसरणात् बहिः गन्तुं शक्नोति, अथवा स्वविवरणं स्वहस्तेन सम्पादयितुं शक्नोति । अश्लीलचित्रादिविवादास्पदविषयेषु अपि गूगलः सूचनां न संगृह्णाति । विज्ञापनप्राथमिकतापृष्ठं 'गोपनीयतानीतिषु' व्यापकपरिवर्तनस्य अनन्तरं जनसमुदायम् आगतं यत् मार्चमासस्य प्रथमदिनाङ्कात् प्रभावी भवति, यद्यपि प्राधान्यपृष्ठं किञ्चित्कालपूर्वं प्रारब्धम् आसीत्। यूट्यूब-दत्तांशः, जीमेल-सूचना, अन्वेषणदत्तांशः च सर्वेषां उपयोगः नित्यं अधिकसटीकविज्ञापनप्रोफाइलस्य निर्माणार्थं भविष्यति तथा च कम्पनी दावान् करोति यत् अन्वेषणं अधिकं व्यक्तिगतं करिष्यति। Mashable लेखिकायाः रुचिः अस्य अर्थः आसीत् यत् Google Ad Preferences इत्यनेन तां, गलत्रूपेण, मध्यमवयस्कः अपि च पुरुषः इति परिचयः कृतः । परन्तु अधिकांशतया दत्तांशः विचित्ररूपेण समीचीनः भवति, येन रुचिः, आयुः, लिंगं च विच्छेदः भवति । विज्ञापनप्राथमिकतासूचना या गूगलः एकत्रयति . 'कुकी' इति रूपेण प्रेष्यते - भवतः . ब्राउजर् - यदा कदापि अन्येभ्यः गूगल-सहभागिनः गच्छन्ति, ये ततः तेषां साइट्-स्थानेषु गच्छन्ते सति 'प्रासंगिक'-विज्ञापनं सेवन्ते । ये उपयोक्तारः गूगलस्य धारणायाः परिमाणात् भयभीताः सन्ति ते स्वस्य अन्तर्जालब्राउजर् सेटिंग्स् मध्ये 'कुकीज' निष्क्रियं कृत्वा प्रोफाइलिंग् अवरुद्धुं शक्नुवन्ति । गूगलः वदति यत्, 'गूगल-प्रदर्शन-जालस्य अन्तः भवन्तः यत् जालपुटं गच्छन्ति तस्य प्रकारस्य आधारेण वयं भवतः विज्ञापन-प्राथमिकताभिः सह रुचिं सम्बध्दयामः।' 'उदाहरणार्थं यदा भवान् the Google Display Network इत्यस्मिन् उद्यानसम्बद्धानि बहूनि जालपुटानि ब्राउज् करोति तदा Google भवतः कुकी इत्यनेन सह उद्यानकार्यस्य प्राधान्यं सम्बद्धं कर्तुं शक्नोति।' 'यदि भवान् येषु साइट्-स्थानेषु गच्छति तेषु महिला-आगन्तुकानां बहुमतं भवति तर्हि वयं भवतः कुकी-महोदयस्य महिला-जनसांख्यिकीय-वर्गेण सह सम्बद्धं कर्तुं शक्नुमः।' केचन उपयोक्तारः अवदन् यत् गूगलेन 'स्वीट्स् एण्ड् कैण्डी' इत्यादीनां विचित्ररुचिः चिह्नितः, तस्य 'रुचिस्य' अनुरूपं विज्ञापनं च यथाविधि तेभ्यः परोक्ष्यते इति भवान् स्वस्य विज्ञापनप्राथमिकतापृष्ठात् स्वस्य 'रुचिं' मैन्युअल् रूपेण परिवर्तयितुं शक्नोति - यद्यपि भवान्, अवश्यं, गूगलं भवन्तं विज्ञापनं प्रेषयितुं निवारयितुं न शक्नोति।
"विज्ञापनप्राथमिकता' सारांशं दर्शयति यत् गूगलः भवन्तं कः रोचते इति मन्यते ." भवन्तः गच्छन्ति साइट् तः एकत्रिता सूचना . गूगलः भवतः आयुः लिंगं च 'अनुमानं' करोति - प्रायः गलतम् . ब्राउज् करणसमये भवतः विज्ञापनं सेवितुं प्रयुक्ता सूचना ."
एप्पल् संस्थापकस्य स्टीव जॉब्स् इत्यस्य वर्तमानस्य मुख्यकार्यकारी टिम कुक् इत्यस्य समलैङ्गिकः इति घोषणायाः अनन्तरं रूसीविश्वविद्यालयपरिसरस्य बहिः आईफोन-आकारस्य स्मारकं निष्कासितम्। ६फीट् ऊर्ध्वं एषा प्रतिमा २०१३ तमस्य वर्षस्य जनवरीमासे सेण्ट् पीटर्स्बर्ग्-नगरस्य एकस्य महाविद्यालयस्य बहिः पश्चिम-यूरोपीय-वित्तीय-सङ्घः (ZEFS) इति रूसी-कम्पनीसमूहेन जॉब्स्-महोदयस्य सम्मानार्थं स्थापिता आसीत् परन्तु सोमवासरे विज्ञप्तौ ZEFS इत्यनेन उक्तं यत् तेषां कृते 'समलैङ्गिकप्रचारस्य' विरुद्धं कानूनस्य पालनम् कर्तव्यम् अस्ति तथा च स्मारकं निष्कासितम् इति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . निष्कासितम् : एप्पल् संस्थापकस्य स्टीव जॉब्स् इत्यस्य कृते वर्तमानस्य मुख्यकार्यकारी टिम कुक् (दक्षिणे) समलैङ्गिकः इति घोषणायाः अनन्तरं रूसीविश्वविद्यालयपरिसरस्य बहिः iPhone-आकारस्य स्मारकं निष्कासितम् अस्ति जॉब्स् इत्यस्य उत्तराधिकारिणः कुक् इत्यस्य निबन्धे सः समलैङ्गिकः इति सार्वजनिकरूपेण स्वीकृतस्य परदिने शुक्रवासरे एतत् स्मारकं विच्छिन्नम् अभवत् । 'रूसदेशे समलैङ्गिकप्रचारः अन्ये च यौनविकृतिः . नाबालिकानां मध्ये कानूनेन निषिद्धाः सन्ति,' इति ज़ेफ्स् इत्यनेन उक्तं यत् . स्मारकं 'युवानां प्रत्यक्षप्रवेशस्य क्षेत्रे ' आसीत् . छात्राः विद्वांसः च' इति । 'एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन सार्वजनिकरूपेण सोडोमी-विषये आह्वानं कृत्वा . रूसीसङ्घीयकानूनस्य पालनार्थं स्मारकं अवतारितम् | अस्वीकारं प्रवर्धयन्त्याः सूचनाभ्यः बालकानां रक्षणं . पारम्परिकपारिवारिकमूल्यानि।' विघटनम् : स्मारकं शुक्रवासरे विच्छिन्नं कृतम्, ततः परदिने जॉब्स् इत्यस्य उत्तराधिकारी कम्पनीयाः पतवारः कुक् इत्यनेन सार्वजनिकरूपेण निबन्धे सः समलैङ्गिकः इति स्वीकृतम् गतवर्षे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् नाबालिगानां मध्ये 'समलैङ्गिकप्रचारस्य' प्रसारं, 'पारम्परिकमूल्यानां' प्रचारं च निषिद्धवान् इति कानूने हस्ताक्षरं कृतवान् पुटिन् दावान् करोति यत् रूसदेशे समलैङ्गिकजनानाम् विरुद्धं भेदभावः न भवति, तस्य कानूनस्य आवश्यकता केवलं युवानां रक्षणार्थमेव आसीत् । परन्तु समलैङ्गिकसमुदायस्य सदस्याः वदन्ति यत् अस्य कानूनस्य कारणेन तेषां कृते समस्याः वर्धिताः। 'समलैङ्गिकप्रचार'-कायदेन पश्चिमे आक्रोशः विरोधः च अभवत्, विशेषतः फरवरी-मासे सोची-नगरस्य कृष्णसागरस्य रिसोर्ट्-स्थले शीतकालीन-ओलम्पिक-क्रीडायाः पूर्वं क्रोधः : 'समलैङ्गिकप्रचार'-कायदेन पश्चिमे आक्रोशः विरोधः च अभवत्, विशेषतः फरवरीमासे सोची-नगरस्य कृष्णसागरस्य रिसोर्टे शीतकालीन-ओलम्पिक-क्रीडायाः पूर्वं कुक् अग्रे गन्तुं साहाय्यं कर्तुं बहिः आगन्तुं निश्चयं कृतवान् इति अवदत् | नागरिकाधिकारः, एकस्य तथ्यस्य पुष्टिं करोति यत् . सिलिकन वैली टेक् समुदायस्य परन्तु दुर्लभतया चर्चा अभवत्। सेण्ट् पीटर्स्बर्ग्-नगरस्य वकीलः समलैङ्गिक-अधिकारविरुद्धः अभियानकः च विटाली मिलोनोवः नूतन-कानूनस्य पृष्ठतः आसीत्, रूसी-माध्यमानां अनुसारं च कुक्-महोदयस्य रूस-देशस्य भ्रमणं प्रतिबन्धयितुं आह्वानं कृतवान् ZEFS कम्पनयः अचलसम्पत्, निर्माणं, विज्ञापनं, सूक्ष्मवित्तपोषणं च इत्यादिषु क्षेत्रेषु उत्पादानाम् सेवानां च श्रेणीं प्रदास्यन्ति । ZEFS प्रमुखः Maxim Dolgopolov, यः निष्कासनस्य आदेशं दत्तवान् . स्मारकस्य, व्यक्तिगतप्रतिबन्धानां विरोधं प्रकटितवान् . सोमवासरस्य वक्तव्यं, परन्तु 'पारम्परिकस्य रक्षणस्य समर्थनं कृतवान् । मूल्यानि' विधिना । 'पापं न भवितव्यम् ।' तत्र किमपि कर्तव्यं नास्ति . रूसः यस्य कृते अस्माकं नियमानाम् उल्लङ्घनं कर्तुम् अभिप्रायः अस्ति' इति सः अवदत्।
"एप्पल् संस्थापकस्य स्टीव जॉब्स् इत्यस्य स्मारकं सेण्ट् पीटर्स्बर्ग् तः निष्कासितम् ." ६फीट्-उच्चा प्रतिमा रूसीकम्पनीनां समूहेन ZEFS -इत्यनेन स्थापिता आसीत् । शुक्रवासरे तत् निष्कासितम्, टिम कुक् इत्यनेन समलैङ्गिकः इति घोषितस्य परदिने । ZEFS इत्यनेन उक्तं यत् 'समलैङ्गिकप्रचारस्य' विरुद्धं कानूनस्य पालनम् कर्तव्यम् इति। 'पारम्परिकमूल्यानां' प्रचारार्थं गतवर्षे व्लादिमीर् पुटिन् इत्यनेन प्रवर्तितः कानूनः। सोचीनगरे शिशिर-ओलम्पिक-क्रीडायाः पूर्वं विरोधान् प्रेरितवान् ."
"ते वदन्ति यत् एतत् वन्यजन्तुभिः आक्रमणात् मानवजीवनहानिः महतीं वर्धमानस्य परिणामः अस्ति।" मानववस्तीनां राष्ट्रियनिकुञ्जानां च मध्ये बफरक्षेत्रेषु विशेषतया समस्या तीव्रा भवति । अन्तिमेषु वर्षेषु नेपालदेशे अनेकेषां विलुप्तप्रजातीनां कृते सफलः संरक्षणकार्यक्रमः विकसितः अस्ति । दक्षिणनेपालस्य चितवनराष्ट्रियनिकुञ्जे ५०० तः अधिकाः गैण्डाः सन्ति, यत् कतिपयवर्षपूर्वं तस्य आर्धेन अधिकम्, १२५ तः अधिकाः व्याघ्राः च सन्ति । पश्चिमदिशि स्थिते बर्दिया-राष्ट्रियनिकुञ्जे अधुना ८० तः अधिकाः गजाः सन्ति, ये १९९० तमे दशके यथा आसन् तस्मात् प्रायः १० गुणाधिकाः । हिमालये हिमसिंदुः, रक्तपाण्डा इत्यादीनां विलुप्तप्रजातीनां संख्या अपि वर्धमाना अस्ति । तथा च देशस्य प्रायः २४% भूमिक्षेत्रं संरक्षितक्षेत्ररूपेण अस्ति, यत्र राष्ट्रियनिकुञ्जाः, संरक्षणक्षेत्राणि, वन्यजीवसंरक्षणं च सन्ति । परन्तु प्रकृतिसंरक्षणक्षेत्रे एताभिः सर्वैः उपलब्धिभिः सह नेपालदेशे अपि वन्यजीवकारणात् मानवमृत्युः, सम्पत्तिहानिः च वर्धमाना अस्ति । विगतपञ्चवर्षेषु ८० तः अधिकाः जनाः वन्यगजैः मारिताः, तेषु १७ पशवः प्रतिकारात्मकहत्यायां मृताः इति वनमन्त्रालयस्य अधिकारिणः वदन्ति। गतमासे दक्षिणनेपालस्य चितवननगरे स्थानीयजनाः हड़तालं कृत्वा एकस्य दुष्टस्य गजस्य त्रयाणां प्राणान् हृत्वा तस्य वधस्य आग्रहं कृतवन्तः। कतिपयेभ्यः मासेभ्यः पूर्वं पश्चिमे नेपाले एकः तेन्दूकः आतङ्कं जनयति स्म यतः तया सप्ताहेषु एव एकदर्जनाधिकाः जनाः मृताः । पूर्वनेपाले वन्यगजसमूहाः निरन्तरं प्रचण्डं कुर्वन्ति, मानववस्तयः ध्वस्तं कुर्वन्ति, सस्यानां उपरि आक्रमणं कुर्वन्ति च । एतस्मिन् समये पर्वतीयप्रदेशे सामान्यसिंदुपक्षिणः बालकानां पशुपालनानां च उपरि अधिकाधिकं आक्रमणं कुर्वन्ति । उत्तरदिशि हिमालयपारप्रदेशे स्थानीयजनाः स्वपशुधनस्य शिकारस्य हिमचिन्तकानां विषये शिकायतुं निरन्तरं प्रवृत्ताः सन्ति । यद्यपि वनमन्त्रालयस्य अधिकारिणः एतेषां हानिविषये नवीनतमदत्तांशं न संकलितवन्तः तथापि ते स्वीकुर्वन्ति यत् एतादृशाः घटनाः उल्लेखनीयरूपेण वर्धिताः सन्ति। ""पूर्वं वयं प्रतिवर्षं वन्यजीवानां आक्रमणानां कारणेन प्रायः ३० मानवमृत्युः अभिलेखयामः परन्तु विगतकेषु वर्षेषु एतत् आकङ्कणं महतीं वृद्धिं प्राप्तवती इति दृश्यते"" इति वनमन्त्रालयस्य प्रवक्ता कृष्णाचार्यः अवदत् यः अद्यतनीपर्यन्तं नेपालस्य राष्ट्रियनिकुञ्जविभागस्य प्रमुखः आसीत् तथा वन्यजीवसंरक्षणम्। सः अपि अवदत् यत् - ""अधुना समयः आगतः यत् अस्माकं संरक्षितक्षेत्रेषु एतादृशाः वन्यजीवजातयः कति भवितुम् अर्हन्ति इति निर्धारयितुं शक्नुमः" इति । WWF इत्यस्य नेपालदेशनिदेशकः अनिलमानन्धरः अवदत् यत् समस्या अत्यन्तं गम्भीरा अभवत्। ""एतत् इदानीं किमपि यत् नेपालस्य वन्यजीवसंरक्षणस्य सफलतायाः कृते बृहत्तमं खतरा, विघ्नं च भवितुम् अर्हति" इति सः स्पष्टीकरोति स्म । वन्यजीवविशेषज्ञाः वदन्ति यत् राष्ट्रियनिकुञ्जानां परितः बफरक्षेत्रम् इति प्रसिद्धाः मानववस्तयः मानववन्यजीवसमागमस्य ज्वालामुखीः अभवन् । ""राष्ट्रियनिकुञ्जे गैण्डव्याघ्राणां संख्या वर्धमाना अस्ति, ते च अन्नस्य, स्थानस्य च अन्वेषणार्थं बहिः गच्छन्ति। इदानीं वर्धमानमानवजनसंख्यायाः कृते उपलब्धानां प्राकृतिकसंसाधनानाम् अधिका आवश्यकता वर्तते, सा च स्पर्धा द्वन्द्वं जनयति" इति आचार्यमहोदयः अवदत्। नेपालस्य अधिकांशः राष्ट्रियनिकुञ्जाः संरक्षितक्षेत्राणि च हिमालयप्रदेशे अथवा तराईक्षेत्रे सन्ति, दक्षिणसमतलभूमिः भारतस्य सीमां धारयति । तथापि भौगोलिकदृष्ट्या हिमालयस्य तराई-मैदानीभूमिस्य च मध्ये स्थिते मध्यपर्वतप्रदेशे वन्यजीवसम्बद्धानां प्राणानां सम्पत्तिनां च हानिः अपि अधिकतया दृश्यते संरक्षणवादिनः सामान्यसिंदुभिः बालकानां पशुपालनानां च उपरि आक्रमणानां वर्धमानं संख्यां दर्शयन्ति यतोहि अस्मिन् प्रदेशे सामुदायिकवानिकीक्षेत्रे महती सफलता अभवत् ""वयं कृषकाणां शिकायतां श्रुत्वा आस्मः यत् सामुदायिकवनेषु केषुचित् राष्ट्रियनिकुञ्जेषु अपेक्षया अधिकाः वन्यजीवाः सन्ति अतः तेषां प्राणानां सम्पत्तिनां च हानिः भवति"" इति अन्तर्राष्ट्रीयप्रकृतिसंरक्षणसङ्घस्य (IUCN) देशनिदेशकः यमबहादुर मल्लः अवदत् ) नेपाले । सः अपि सूचितवान् यत् राष्ट्रियनिकुञ्जानां सीमानां वैज्ञानिकरूपेण सीमानिर्धारणं आवश्यकं यतः आक्रमणेषु सम्बद्धाः काश्चन प्रजातयः कदाचित् विद्यमानसीमानां बहिः दृश्यन्ते वनमन्त्रालयस्य अधिकारिणः तु अवदन् यत् विद्यमानसंरक्षितक्षेत्राणां विस्तारस्य सम्भावना अतीव कृशाः सन्ति यतोहि नेपालेन पूर्वमेव प्रकृतिसंरक्षणार्थं विशालाः भूभागाः उपलभ्यन्ते। आचार्यमहोदयः अवदत् यत् वन्यजीववृद्धिं सीमितुं योजनानां विवरणं अद्यापि कार्यं न कृतम् अस्ति किन्तु सः अजोडत् यत् एकः विचारः केषाञ्चन वन्यजीवजातीनां स्थानान्तरणं भविष्यति। ""अस्माभिः एतादृशाः नवजातयः सूचीकृताः येषां स्थानान्तरणं यत्र तेषां बहुसंख्याकाः सन्ति ततः यत्र अत्यल्पाः सन्ति तत्र स्थानान्तरितुं शक्यन्ते तथा च एतादृशजातीयेषु मनुष्यैः सह विग्रहेषु सम्बद्धाः पशवः अपि सन्ति"" इति सः अवदत् आचार्यमहोदयेन इदमपि संकेतं दत्तं यत् नेपालः इदानीं स्वस्य संरक्षितक्षेत्रेषु यत् परिमाणं धारयितुं शक्नोति तस्मात् अधिकवन्यजीवानां रक्षणाय प्रतिबद्धतां न करिष्यति। ""उदाहरणार्थं वयं व्याघ्राणां संख्यां द्विगुणीकृत्य २५० यावत् करिष्यामः इति उक्तवन्तः। परन्तु यतः वयं स्वसंरक्षितक्षेत्राणां विस्तारं कर्तुं न शक्नुमः, तस्मात् अधिकं प्रतिबद्धतां कर्तुं न शक्नुमः" इति सः अवदत्। ""न च नूतनानि संरक्षणक्षेत्राणि योजयितुं शक्नुमः।"""
नेपालदेशस्य अधिकारिणः अवदन् यत् इदानीं व्याघ्राः, गैण्डा इत्यादीनां विलुप्तप्रजातीनां सहितं वन्यजीवानां वृद्धौ टोपीं स्थापयितुं प्रवृत्ताः भविष्यन्ति।
इत्यनेन । अन्ना होड्गेकिस् . गृहे एकस्याः रोगी इत्यस्याः स्थितिं पश्यन् स्काईप् इत्यस्य उपयोगेन वैद्याः तस्याः पतिः यदा तेषां पुरतः पतितः तदा तस्य जीवनं रक्षितुं साहाय्यं कृतवन्तः । चिकित्सकाः अन्तर्जालमाध्यमेन वृक्करोगिणः ब्रेण्डा ग्रिफिन् इत्यस्याः निरीक्षणं कुर्वन्ति स्म यदा तस्याः पार्श्वे उपविष्टस्य पतिं पीटरं कीलं कृत्वा दृष्टवन्तः। चिकित्सालयस्य कर्मचारी तत्क्षणमेव ९९९ इति क्रमाङ्कं कृत्वा ग्रिफिन्-महोदयाय कथितवान् यत् सा कथं स्वस्य वृक्क-डायलिसिस-यन्त्रात् स्वस्य सम्बद्धतां विमोचयितुं शक्नोति येन सा स्वस्य ७० वर्षीयस्य पतिस्य साहाय्यं कर्तुं शक्नोति। अन्तर्जालमाध्यमेन डायलिसिसं कुर्वती ब्रेण्डा ग्रिफिन् इत्यस्याः निरीक्षणं कुर्वन्तः चिकित्सकाः तस्याः पतिं पीटरं कैमरे पतितं दृष्टवन्तः तथा च ग्रिफिन् श्रीमती ग्रिफिन् इत्यस्याः मार्गदर्शनं कर्तुं समर्थाः अभवन् यत् कथं स्वस्य लिङ्क् अनलिङ्क् करणीयम् , तस्याः पतिस्य साहाय्यं करणीयम् इति |. चिकित्सकाः सचेष्टिताः, सः त्वरितरूपेण चिकित्सालयं प्रेषितः यत्र तस्य आन्तरिककर्क्कटः इति ज्ञातम्। डर्बी-नगरस्य समीपे स्थितस्य ड्रेकोट्-नगरस्य ६५ वर्षीयायाः ग्रिफिन्-महोदयायाः कथनमस्ति यत् - 'अहं न जानामि यत् यदि वयं तस्मिन् दिने स्काइप्-इत्यस्य उपयोगं न कुर्मः स्मः तर्हि किं स्यात् ।' 'स्काइप् इत्यनेन मम जीवनं पूर्वमेव दत्तम् आसीत् यतः तस्य अर्थः आसीत् यत् मम चिकित्सा गृहे एव कर्तुं शक्यते।' इदानीं मम पतिम् अपि तारितवान् ।' रॉयल डर्बी-अस्पतालं इङ्ग्लैण्ड्-देशे प्रथमेषु अन्यतमम् अस्ति यत् गृहे रोगिभिः सह वार्तालापं कर्तुं स्काइप्-इण्टरनेट्-वीडियो-प्रौद्योगिक्याः उपयोगं करोति । श्रीमती ग्रिफिन् विशेषज्ञैः सह वार्तालापं कर्तुं स्वस्य टैब्लेट् (चित्रे) स्काइप् इत्यस्य उपयोगं करोति, येन सा गृहे एव वृक्कस्य डायलिसिसस्य चिकित्सां कर्तुं शक्नोति । रॉयल डर्बी हॉस्पिटल् इङ्ग्लैण्ड्देशे प्रथमेषु अन्यतमम् अस्ति यत् स्काइप् इन्टरनेट् विडियो प्रौद्योगिक्याः उपयोगं करोति येन रोगिणः चिकित्सालये एतावत् समयं न व्यतीतुं प्रवृत्ताः भवन्ति | ग्रिफिन् महोदया सप्ताहे त्रयः दिवसाः एकैकं चतुःघण्टाः यावत् डायलिसिसयन्त्रेण सह हुक्ड् भवितुं उपस्थिता आसीत् । परन्तु चिकित्सा श्रमसाध्यः आसीत्, तस्याः श्रमं त्यक्तवान् अतः वैद्याः वैकल्पिकं समाधानं कल्पितवन्तः । सा चिकित्सालये भ्रमितुं स्थाने स्वस्य डायलिसिस-चिकित्सां कर्तुं गृहे एव तिष्ठितुं शक्नोति, स्वस्य किण्डल्-टैब्लेट्-इत्यत्र स्काइप्-माध्यमेन चिकित्सालयस्य मूत्रपिण्ड-विभागस्य कर्मचारिभिः सह सम्मुखीभवति स्म ग्रिफिन् महोदया, अवकाशप्राप्तः स्वागतकर्त्री अवदत् यत् - 'मम पतिना मम कृते यन्त्रं स्थापितं किन्तु तेषु दिनेषु अन्यतमः आसीत् यत्र अस्माकं समस्या आसीत्, अतः अहं यूनिटं स्काइप् कर्तुं निश्चितवान्। 'अहं वदन् आसीत् तदा पीटरः सहसा अवदत् यत् सः स्वस्थः नास्ति।' सः उपविष्टः ततः सहसा सः मूर्च्छितः अभवत् । 'पीटरः परितः आगच्छति स्म तदा चिकित्सालयः किं भवति इति पृच्छति स्म।' सः गत्वा स्वस्य भ्रूभङ्गं कर्तुं गतः परन्तु ततः पुनः सः मूर्च्छितः अभवत्। ग्रिफिन् महोदया सप्ताहे त्रीणि दिनानि डायलिसिसयन्त्रेण सह हुक् करणाय एकैकवारं चतुःघण्टाः यावत् उपस्थिता आसीत् | 'एतस्मिन् समये अहं मम यन्त्रे बद्धः आसम् अतः अहं किमपि कर्तुं न शक्तवान्।' सामान्यतया पीटरः मम तस्मिन् सहायं करोति। 'अतः चिकित्सालयः चिकित्सकानाम् कृते प्रेषितवान् ततः मम मार्गदर्शनं कृतवान् यत् कथं तस्मात् आत्मानं उद्धर्तुं शक्नोमि।' यावत् अहं सुईः बहिः आनेतुं समर्थः अभवम् तावत् चिकित्सकाः आगताः आसन् । 'यदि स्काइप् न स्यात् तर्हि अहं न जानामि किं स्यात्।' अद्भुतं वस्तु अस्ति ।' ब्रिटिशरेलस्य सेवानिवृत्तः पर्यवेक्षकः ग्रिफिन् महोदयः गत नवम्बरमासे पतनस्य अनन्तरं चिकित्सालयं नीतः। परीक्षणेषु सः पतितः, आन्तरिककर्क्कटरोगेण पीडितः इति कारणेन अस्वस्थः च इति ज्ञातम् । तदनन्तरं मासे वैद्याः तस्य शल्यक्रियाम् अकरोत् अधुना सः गृहे एव रसायनचिकित्सायाः न्यूनानि मात्रां प्राप्नोति, गोल्यः माध्यमेन। अन्यविभागेषु स्काईप् परामर्शस्य विस्तारं कर्तुं चिकित्सालयः आशां कुर्वन् अस्ति।
"रॉयल् डर्बी हॉस्पिटल् इङ्ग्लैण्ड्देशे प्रथमेषु अन्यतमम् अस्ति यत् गृहे रोगिभिः सह वार्तालापं कर्तुं स्काइप् इन्टरनेट् विडियो प्रौद्योगिक्याः उपयोगं करोति ." ब्रेण्डा ग्रिफिन् स्वस्य टैब्लेट् मध्ये स्काइप् इत्यस्य उपयोगं कृत्वा विशेषज्ञैः सह वार्तालापं कुर्वती आसीत् यदा तस्याः वृक्कस्य डायलिसिसः आसीत्, तदा विशेषज्ञाः तस्याः पतिं पीटरं पतनं दृष्टवन्तः ततः परं सः आन्तरिककर्क्कटरोगेण पीडितः अस्ति , सः चिकित्सां कुर्वन् अस्ति |"
विश्वस्य न्यूनतमं बेरोजगारी-दरं पश्यन् प्रथमं यत् भवन्तः अवलोकयितुं शक्नुवन्ति तत् अस्ति यत् अनेके देशाः दक्षिणपूर्व-एशिया-देशे सन्ति । थाईलैण्ड्, सिङ्गापुर, मलेशिया, वियतनामदेशेषु सर्वेषु बेरोजगारीदरः ३% अथवा तस्मात् न्यूनः अस्ति, येन ते समग्रतया शीर्षषट्सु स्थानेषु स्थापिताः इति tradingeconomics.com इति वृत्तान्तः । "तेषु देशेषु बेरोजगारी-दराः न्यूनाः इति एकं कारणं अस्ति यत् तेषां बहु निवेशः प्राप्तुं आरब्धः यत् पूर्वं चीनदेशं गच्छति स्म, चीनदेशं गमिष्यति स्म" इति विपणनस्य अन्तर्राष्ट्रीयस्य च प्राध्यापकः जार्ज टी. हेली अवदत् business at the University of New Haven and co-Author of "न्यू एशियाई सम्राट्: द बिजनेस स्ट्रेटेजीज आफ् द ओवरसीज चाइनीज" इति । हेली इत्यनेन उक्तं यत् चीनदेशे उच्चवेतनमहङ्गानि कम्पनयः तस्य स्थाने अन्यदेशेभ्यः आउटसोर्सिंग् आरभन्ते। परन्तु दक्षिणपूर्व एशियायां निवेशः निगमजगति नूतनवस्तुतः दूरम् अस्ति। "अमेरिका, वियतनामयुद्धस्य समये स्वनीतिषु, दक्षिणपूर्व एशियातः स्रोतः गमिष्यन्ति इति कम्पनीभ्यः प्रोत्साहितवान्, वास्तविकं अनुदानं च दत्तवान् यतः ते साम्यवादस्य प्रसारस्य निवारणाय निवेशस्य उपयोगं कर्तुम् इच्छन्ति स्म" इति हेली अवदत् "कालान्तरे च, एतत् केवलं निवेशार्थं उत्तमं स्थानं जातम्। भवतः श्रमस्य तुल्यकालिकरूपेण न्यूनः व्ययः आसीत् ... भवतः कृते अमेरिकी-सर्वकारस्य निवेशसमर्थनम् आसीत्, तथा च भवतः वर्धमानः अर्थव्यवस्था आसीत्, या केवलं स्वयमेव पोषितवती। अमेरिकी-देशस्य विषये वदन् तस्य बेरोजगारी-दरः ९.२% अस्ति, येन अस्माकं ६७-देशानां सारणीयां देशेषु तलस्य समीपे अस्ति । दक्षिणपूर्व एशियायां व्यापारः निश्चितरूपेण प्रफुल्लितः अस्ति, तथापि तस्य बेरोजगारीसङ्ख्यां लवणस्य कणिकायाः सह गृह्यताम्। अनेकाः देशाः बेरोजगारीम् भिन्नरूपेण परिभाषयन्ति, अतः कदाचित् भिन्नप्रदेशेभ्यः दरानाम् समीचीनतया तुलना कर्तुं कठिनं भवति । इदमपि महत्त्वपूर्णं यत् उपरिष्टात् सारणीयां केवलं बेरोजगारी-दराः एव दर्शिताः ये डिसेम्बर् २०१० तः मुक्ताः सन्ति अनेके देशाः अस्मिन् सूचौ न सन्ति यतोहि तेषां दराः वर्षेषु न मुक्ताः, यदि सर्वथा। अतः यदा सारणी दर्शयति यत् अङ्गोला दक्षिण आफ्रिका च २५% इति सूचीयां अन्तिमे सन्ति, तदा ते विश्वस्य दुष्टतमात् दूरं भवितुं शक्नुवन्ति। नवीनतमेन CIA World Factbook इत्यनेन एतेषां अधिकांशस्य लापतादेशानां बेरोजगारीदरस्य अनुमानं कृतम् अस्ति, तेषु अष्टौ ५०% तः उपरि सन्ति । जिम्बाब्वे-देशे ९५% यावत् बेरोजगारी-दरः भवितुम् अर्हति । सारणीयां अन्ये उल्लेखनीयाः देशाः : . *** अमेरिकादेशस्य बेरोजगारीदरः तस्य समीपस्थेभ्यः प्रतिवेशिनः मेक्सिको (५.२%), कनाडा (७.४%) च बहु पृष्ठतः अस्ति । *** तथाकथितस्य अरबवसन्तस्य एकं मूलं विशेषतः मध्यपूर्वस्य उत्तराफ्रिकादेशस्य च युवानां कृते कार्यस्य अभावः अभवत्। प्रथमः पतितः ट्यूनीशियादेशे क्रान्तितः एकमासपूर्वं बेरोजगारीदरः १३% आसीत् । मार्चमासे मिस्रदेशस्य दरः १२% इत्यस्मात् किञ्चित् न्यूनः आसीत् । उत्तर-आफ्रिकादेशस्य अन्यः देशः मोरक्को-देशे अशान्तिः भवति, तत्र ९.१% इति दरः ज्ञातः । *** सूचीयां केचन उच्चतमाः दराः त्रयः देशाः सन्ति येषु अद्यतने यूरोपीयसङ्घतः बेलआउट् प्राप्तः अस्ति। आयर्लैण्ड्-देशः, ग्रीस-देशः च १४% तः उपरि सन्ति, पुर्तगाल-देशः १२.४% यावत् केवलं कतिपयानि बिन्दून् पृष्ठतः अस्ति । परन्तु स्पेनदेशः एव, २१.३% इति, यत्र यूरोपीयसङ्घस्य बेरोजगारी-दरः सर्वाधिकः अस्ति ।
"दक्षिणपूर्व एशियायाः बह्वीषु देशेषु कार्याणि प्रचुराणि दृश्यन्ते ." एकं कारणं, एकः विशेषज्ञः वदति, यत् चीनदेशः -- न केवलं पश्चिमदेशः -- तत्र आउटसोर्सिंग् करोति . अमेरिकादेशस्य बेरोजगारी-दरः कनाडा-मेक्सिको-देशयोः अपेक्षया अधिकः अस्ति ."
टोनी एडम्स् इच्छति यत् वर्तमानः आर्सेनल-दलः तं ‘मिस्टर एडम्स्’ इति वक्तुं त्यजतु | सः तान् कथयितुं न इच्छति यत् विजेता भवितुं कथं भवति यतोहि तेषु कश्चन अपि न जानाति। सः इच्छति यत् ते वेम्बली-नगरे एफए-कप-उत्थापनात् आरभ्य स्वस्य इतिहासस्य लेखनं आरभन्ते । एडम्स् पूर्वलण्डन्-नगरस्य रेप्टन्-मुक्केबाजी-क्लबे, ‘नो गट्स् नो ग्लोरी’ इति क्रन्दितस्य कृष्णशुक्ल-पोस्टरस्य पुरतः वदति इति योग्यं मन्यते । सः अविश्वासः अस्ति यत् आर्सेनलः प्रियानाम् टैग् इत्यनेन दमितः भवितुम् अर्हति तथा च सः अपि तथैव अप्रभावितः इव दृश्यते यतः सः व्याख्यायते यत् आर्सेन् वेङ्गरः मन्यते यत् तस्य चॅम्पियन्स् लीग् जितुम् समर्थः दलः अस्ति। श्री आर्सेनलः : टोनी एडम्स् (वामभागे) १९८९ तमे वर्षे लीग-उपाधिं सहितं आर्सेनल-कप्तानरूपेण प्रचुरं ट्राफीं प्राप्तवान् । तत् विध्वंसयतु: एडम्स् प्रतिमाना सम्मानितः अस्ति, परन्तु इच्छति यत् एषा पीढी नूतनं इतिहासं लिखतु . परन्तु तदा एडम्स् यथा वदति तथा ‘वस्तूनि जित्वा रोचते’ । पूर्वः आर्सेनलस्य कप्तानः १९८७ तः २००२ पर्यन्तं चत्वारि लीग् उपाधिं, त्रीणि एफए कप्स्, द्वौ लीगकपौ च पश्चात् पश्यितुं शक्नोति यदि तस्य पुरातनः क्लबः अस्मिन् सत्रे बार्क्लेज प्रीमियरलीग् तथा एफए कप इत्यत्र चतुर्थस्थानं सुरक्षितं करोति तर्हि तस्य अर्थः एव स्यात् यत् अभियाने ' न असफलता अभवत्; न तु टोटनह्याम् इव यूरोपालीग्-क्रीडायां क्रीडितुं इव’ इति । सः अपि वदति यत्, ‘अस्य आर्सेनल-दलस्य कोऽपि न जानाति यत् क्लबस्य कृते ट्राफी-विजेतुं कीदृशं भवति । आर्सेन् स्मरति, परन्तु एते क्रीडकाः न। ‘अहं अन्यसप्ताहे केभ्यः क्रीडकैः सह प्रश्नोत्तरं कृतवान्, विजयस्य विषये सर्वे प्रश्नाः मम समीपम् आगच्छन्ति स्म यतोहि तेषां उत्तराणि नासीत् । ‘अहं कार्ल जेन्किन्सन्, किरान् गिब्स् च सह सम्भाषणं कुर्वन् आसीत् अहं च तान् वदन् आसीत् यत् “केवलं रेखायाः उपरि गन्तुं भवद्भिः ज्ञातव्यं यत् कथं भवति” यतः एषः विचित्रः भावः अस्ति। ‘अस्माकं कृते क्रीडासु विजयः सामान्यः आसीत् । अहं न तावत् निश्चितः यत् अस्मिन् क्रीडकसमूहे तत् अस्ति । ‘ते मां मिस्टर एडम्स् इत्यादीनि वदन्ति! अहं न निश्चितः यत् अहं कदापि वृद्धान् क्रीडकान् “मिस्टर” इति आह्वयम् । महत्त्वाकांक्षा : वेङ्गर् २००६ तमे वर्षे एतावत् समीपं आगत्य चॅम्पियन्स् लीग् जितुम् दुष्टतया इच्छति इति एडम्स् वदति । विजयं शिक्षमाणः : एडम्स् इत्यनेन जीआईब्स् (वामभागे) जेन्किन्सन् (दक्षिणे) च द्वयोः सफलतायाः प्रश्नानाम् उत्तरं दातव्यम् अस्ति ‘अहं इच्छामि यत् ते मां पार्श्वे धक्काय मम प्रतिमां विदारयन्ति, स्वस्य इतिहासं च रचयन्तु। ‘ते रमणीयाः वयस्काः सन्ति, परन्तु तेषां नेतृत्वस्य आवश्यकता वर्तते। Mikel Arteta’s a good pro without being, for me, a great player, परन्तु सः “आगच्छतु” इति वदिष्यति। ‘(Per) Mertesacker’s अस्मिन् वर्षे अधिकं वाचिकः अभवत्। मया ऋतुस्य आरम्भे पेर् इत्यत्र भ्रमणं कृत्वा अवदम् यत् “भवता मिस्टर नाइस गायः भवितुम् आवश्यकं नास्ति, भवतः रुचिः न भवितुम् अर्हति।” भवन्तः केवलं स्वस्य करियरं न गच्छन्ति तत् गन्तुं त्यक्त्वा क्षणं त्यक्त्वा।' एडम्स् मन्यते यत् वेंगरस्य आर्सेनल-क्लबस्य प्रथमदशके '१० सुलभाः वर्षाणि' आसन्, यतः सः तत् प्रसिद्धं पृष्ठपञ्चकं, खिलाडयः 'अविश्वसनीयदलम्' च उत्तराधिकारं प्राप्तवान् उपदिष्टुं सज्जाः' इति । ४७ वर्षीयः अयं मन्यते यत् वेम्बले-क्रीडाङ्गणे परिणामः यथापि भवतु, तस्य क्लबे नूतन-अनुबन्धे हस्ताक्षरं कर्तव्यम्, परन्तु यूरोप-देशस्य सर्वाधिकं स्फुरद्-पुरस्कारं प्राप्तुं स्वस्य गणस्य क्षमतायाः विषये वेङ्गर्-महोदयस्य आशावादेन सह असहमतः अस्ति नेतारः : आर्टेटा (वामभागे) तथा मेर्टेसाकर (दक्षिणे) इत्येतयोः द्वयोः अपि अस्मिन् ऋतौ अधिकं आग्रही भवितुम् शिक्षितव्यम् अस्ति . ‘अहं मन्ये आर्सेन् वास्तवमेव चॅम्पियन्स् लीग् जितुम् इच्छति’ इति एडम्स् वदति, ‘अहं मन्ये सः अद्यापि मन्यते यत् एषः क्रीडकसमूहः तस्य कृते तत् कर्तुं शक्नोति। यावत् सः तत् प्रत्ययं प्राप्नोति तावत् सः परितः लसति । ‘यदि सः चिन्तयति स्म यत् एषः दलः तस्मै चॅम्पियन्स् लीग्-क्रीडां जितुम् न शक्नोति तर्हि अहं मन्ये सः बार्सिलोना-नगरं गमिष्यति अथवा पेरिस्-सेण्ट्-जर्मेन्-नगरं गमनात् पूर्वं तस्य कृते तत् प्रदास्यति इति क्लबं गमिष्यति |. ‘किं अहं तत् आशावादं साझां करोमि ? न, अहं न करोमि । अहं न मन्ये पूर्णपृष्ठाः पर्याप्ताः उत्तमाः सन्ति । ते अस्मिन् वर्षे यथार्थतया संघर्षं कृतवन्तः। ‘किन्तु अहं मन्ये आर्सेन् स्थातव्यम्। अहं मन्ये, आर्थिकदृष्ट्या, सः गदस्य कृते विलक्षणं करोति तथा च तत्र महती संरचना अस्ति तथा च भवन्तः जानन्ति पिशाचः श्रेष्ठः। 'सः अविश्वसनीयं दलं ग्रहीतुं प्रविष्टवान्, अप्रयुक्तं फ्रांसीसीविपण्यं च सह, सः च एकं कप्तानं प्राप्नोत् यः षड् सप्ताहपूर्वं धीरो भूत्वा जीवनं ग्रहीतुं सज्जः आसीत्, पिण्टं ग्रहीतुं स्थाने, अतः तस्य बहु परिस्थितयः एव सन्ति कालेन सह कुरुत। ‘यदा शिक्षकः प्रादुर्भूतः तदा तत् दलं धावितुं सज्जम् आसीत् । अहं मन्ये तस्य १० वर्षाणि सुलभानि आसन्, वास्तवम्।’ द यूरोपीय अजरबैजान सोसाइटी इत्यनेन सह मिलित्वा विश्वशरणार्थीसप्ताहस्य निमित्तं च टोनी एडम्स् पूर्वलण्डन्-नगरस्य यॉर्क-हॉल-नगरे जून-मासस्य २७ दिनाङ्के शुक्रवासरे गाला-दान-मुक्केबाजी-रात्रेः प्रचारं कुर्वन् अस्ति टिकटं www.Repton-Gabala.eventbrite.co.uk इत्यत्र उपलभ्यते, तस्मात् प्राप्तं धनं मो फराह फाउण्डेशनं प्रति गमिष्यति।
"आर्सेनल्-क्लबस्य पूर्वकप्तानस्य विजयस्य विषये खिलाडयः प्रश्नानाम् उत्तरं दातव्यम् आसीत् ." मेर्टेसाकरं आर्टेटा च नेतृत्वं दर्शयितुं आह्वयति | कथयति यत् आर्सेन् वेङ्गर् निवृत्तेः पूर्वं चॅम्पियन्स् लीगं जितुम् इच्छति |"
एकः डाकपालः बहुमूल्यवस्तूनि युक्तानि शतशः पुटं चोरयित्वा ततः तानि ऑनलाइन विक्रीय १५,५०० पाउण्ड्-रूप्यकाणि अर्जितवान् इति कारणेन कारागारं गतः। ४९ वर्षीयः एण्ड्रयू बैराट् इत्ययं सतनावः, डिजिटलकैमरा, सङ्गणकक्रीडा इत्यादीनि ४०० वस्तूनि गृहीतवान् यत् ततः तस्य पत्नी मिशेल् (३८) ईबे इत्यत्र नीलामम् अकरोत् तेषां घोटाला २०१२ तमस्य वर्षस्य एप्रिलमासे विफलः अभवत् यदा रॉयल मेल-अनुसन्धातृभिः अनुसरणयन्त्रेण सह आईपैड्-इत्येतत् स्थापितं । तत् न आगतं, तस्य अनुसरणं कृत्वा स्टॉकपोर्ट्-नगरे तेषां गृहं प्रति गतं । ४९ वर्षीयः एण्ड्रयू बैराट् १५ मासान् यावत् कारागारं गतः, तस्य पत्नी मिशेल् (वामभागे) १२० घण्टानां अवैतनिकं कार्यं दत्तवान् . १४ वर्षाणि यावत् डाकपालः आसीत् बैराट् इत्यस्य वर्णाधारितः गृहीतः अधुना सः निष्कासितः अस्ति । चोरीं स्वीकृत्य आपराधिकसम्पत्त्याः परिवर्तनं कृत्वा १५ मासान् यावत् कारावासः अभवत् । तस्य पत्नीं आपराधिकसम्पत्त्याः परिवर्तनस्य अपराधं स्वीकृत्य १२० घण्टानां अवैतनिककार्यं दत्तवती । म्यान्चेस्टर-नगरस्य मिन्शुल्-स्ट्रीट्-क्राउन्-न्यायालये न्यायाधीशः लेस्ली-हल्-इत्यनेन उक्तं यत् ते 'सम्पूर्णतया अनैष्ठिक-योजनां' चालितवन्तः । बैराट् इत्यस्य वर्णाधारितः गृहीतः अधुना रॉयल मेल इत्यत्र डाकपालपदात् निष्कासितः अस्ति | अधिकांशं वस्तु अमेजन इत्यनेन प्रेषितम् आसीत् – यत् यत्र बैराट् कार्यं करोति स्म तत्र डाककोड् मध्ये प्रायः २००० नष्टानां संकुलानाम् सूचनां दत्तवान् आसीत् । श्रीमती बैराट् इत्यनेन चालितस्य 'शेल्बी७६' इति नाम्ना ईबे खातेः २०१० तमस्य वर्षस्य जूनमासात् आरभ्य ४६३ वस्तूनि विक्रीताः इति ज्ञातम् – तेषु अधिकांशः विद्युत्सामग्रीः – तेषां खुदरामूल्यं प्रायः २१,००० पाउण्ड् आसीत् तेषु द्वे वस्तूनि – एकः कैमकोर्डरः, सोनी वाक्मैन् च – पुलिसाय चोरितः इति सूचना प्राप्ता आसीत् । सा जासूसान् अवदत् यत् सा कारबूटविक्रये एतानि वस्तूनि क्रीतवन्तः, यद्यपि विक्रयणस्य बहवः सङ्गणकक्रीडाः आसन् ये केवलं दिवसपूर्वं मुक्ताः आसन्। अन्ततः दम्पती स्वविचारदिने अपराधं स्वीकृतवन्तौ । बैराट् महोदयस्य रक्षणं कुर्वन्ती मिलेना बेनेट् इत्यनेन उक्तं यत् सः भाङ्गेन एम्फेटामाइन् च सह सोरायसिसस्य 'स्वयं चिकित्सां कुर्वन्' मालम् अपहृतवान्। रॉयल मेलस्य प्रवक्ता बैराट् इत्यस्य निष्कासनस्य पुष्टिं कृतवान् तथा च उक्तवान् यत् ते मेलस्य छेदनं कुर्वन्तः ये केऽपि कर्मचारीः सदस्याः सन्ति तेषां विरुद्धं अभियोगं कर्तुं प्रयतन्ते। सः अवदत् यत् - 'रॉयलमेलस्य कस्यापि अनैष्ठिकतायाः विषये शून्यसहिष्णुतायाः दृष्टिकोणः अस्ति तथा च सा रुखः डाकपुरुषाणां महिलानां च प्रचण्डबहुमतेन सह साझाः अस्ति।' 'वयं कस्यापि व्यक्तिस्य कार्येण अस्माकं सहस्राणां कर्मठानां डाकपुरुषाणां सद्प्रतिष्ठायाः क्षतिं न कर्तुं अनुमन्यते।' 'मेलस्य वितरणस्य छेदनं वा विलम्बः वा अपराधः अस्ति तथा च यः कोऽपि एतत् कुर्वन् गृहीतः सः गम्भीराणां अनुशासनात्मकपरिपाटानां सामनां करिष्यति।' 'रॉयल मेल सर्वदा स्वस्य विश्वासस्य पदस्य दुरुपयोगं कुर्वतां जनानां अल्पसंख्याकानां विरुद्धं अभियोगं कर्तुं प्रयतते।'
"डाकपालः एण्ड्रयू बैराट् इत्यनेन सतनावः, आईपैड् इत्यादीनि प्रायः ४०० वस्तूनि गृहीताः ." ततः तस्य पत्नी मिशेलः तदा 'ShellB76' इति नाम्ना ईबे इत्यत्र नीलामम् अकरोत् । अन्वेषकाः तदा अनुसरणयन्त्रयुक्तं iPad स्थापितवन्तः तदा घोटाला विफलः अभवत् | तत् आगन्तुं असफलं जातं , तस्य अनुसरणं कृत्वा स्टॉकपोर्ट् - नगरे तेषां वैवाहिकगृहं प्रति गतं | बैराट् वर्दीधारिणं गृहीतः अधुना १५ मासान् यावत् कारावासः अस्ति | न्यायालये अपराधं स्वीकृत्य तस्य भार्यायाः १२० घण्टानां अवैतनिककार्यं दत्तम् आसीत् ."
"उद्घाटनयोः स्पर्धायोः महतीं पराजयानन्तरं कैवेलियर्स् इदानीं सप्तसु श्रेष्ठेषु श्रृङ्खलायां २-१ इति स्कोरेन पश्चात् अस्ति।" गृहदलस्य कृते काइरी इर्विंग् ३० अंकं योजितवान्, गोल्डन् स्टेट् कृते स्टेफ् करी केवलं १९ अंकं प्राप्तवान् । "वयं क्रीडितुं सज्जाः न आसन्" इति वारियर्स्-क्लबस्य प्रशिक्षकः स्टीव् केर् अवदत् । ""ते अस्मान् केवलं मुखस्य सम्यक् मुष्टिप्रहारं कृतवन्तः।"" जेम्स् अपि अवदत् यत् ""मम सङ्गणकस्य सहचराः मां प्रस्थापयन्ति स्म । ते मां आक्रामकः भवितुम् अवदन् - अहं च तदेव आसम्।"" गतवर्षस्य अन्तिमपक्षे क्लीव्लैण्ड्-क्लबः गोल्डन् स्टेट्-क्लबेन पराजितः आसीत् । चतुर्थः क्रीडा अपि शुक्रवासरे क्लीव्लैण्ड्-नगरे अस्ति।"
एनबीए-अन्तिम-क्रीडायाः तृतीय-क्रीडायां क्लीव्लैण्ड्-कैवेलियर्स्-क्लबः रक्षकविजेता गोल्डन्-स्टेट्-वॉरियर्स्-क्लबं १२०-९० इति स्कोरेन पराजितवान् इति कारणेन लेब्रान् जेम्स् इत्यनेन ३२ अंकाः प्राप्ताः ।
स्पेनदेशस्य लालिगा-दलस्य मलागा-क्लबः लायन्-नगरात् फ्रांसीसी-मध्यक्षेत्रस्य जेरेमी-तौलालन-इत्यस्य, हैम्बर्ग्-नगरस्य अनुभविनो डच्-मध्यरक्षकस्य जोरिस्-मथिजसेन्-इत्यस्य च क्रयणं कृत्वा स्वस्य भर्ती-अभियानं निरन्तरं कृतवती अस्ति यूरो २००८ तथा २०१० विश्वकप-अन्तिम-क्रीडायां फ्रान्स-देशस्य प्रतिनिधित्वं कृतवान् २७ वर्षीयः तौलालन् चतुर्वर्षीयं अनुबन्धं स्वीकृतवान् अस्ति, जून-मासस्य अन्ते क्लबेन प्रस्तुतं भविष्यति सः २००६ तमे वर्षे नान्ट्स्-नगरात् १०.५ मिलियन-डॉलर्-मूल्येन लायन्-नगरे सम्मिलितवान्, स्वदेशस्य नियमितः च अस्ति -- ३६ अन्तर्राष्ट्रीय-टोप्स्-विजयं कृतवान् । जर्मनीदेशस्य स्ट्राइकिंग् लेजेण्ड् क्लोस् लाज़ियो -नगरं प्रति गमनम् सम्पन्नवान् | इदानीं ३१ वर्षीयः मथिजसेन् हैम्बर्ग्-नगरे पञ्च सफलानि सत्राणि व्यतीतवान्, नेदरलैण्ड्-देशस्य कृते ७२-क्रीडाः जित्वा गतवर्षे स्पेन-देशेन विश्वकप-अन्तिम-पराजये क्रीडितवान् मलागा इत्यस्य स्वामित्वं कतारदेशस्य अरबपतिः शेख अब्दुल्लाह अल थानी इत्यस्य अस्ति, यः २०१० तमस्य वर्षस्य जूनमासे क्लबं क्रीतवान् ततः परं गणे बहु धनं निवेशितवान् अस्ति ।ते गतसीजनस्य अवरोहणस्य सह प्रेमालापं कृतवन्तः ततः पूर्वं तालिकायां ११ स्थानं प्राप्तवन्तः तथा च प्रशिक्षकः मैनुअल् पेलेग्रीनी इत्यनेन... यथा Ruud van Nistelrooy, Julio Baptista, Enzo Maresca तथा Martin Demichelis विगतवर्षे अस्मिन् सत्रे यूरोपालीगस्थानस्य कृते एकं चुनौतीं प्रारम्भं कर्तुं। इदानीं प्रीमियरलीग्-क्लबः न्यूकास्ले-क्लबः सेनेगल-देशस्य स्ट्राइकरं डेम्बा बा-इत्यस्य अवरोहण-वेस्ट्-हैम्-क्लबस्य ग्रहणं कृत्वा द्वितीयं ग्रीष्मकालस्य हस्ताक्षरं कृतवान् अस्ति । २६ वर्षीयः बा इत्यस्य अनुबन्धे एकः खण्डः आसीत् यत् यदि वेस्ट् हैम् अवरोहणं भवति तर्हि सः अग्रे गन्तुं शक्नोति, सः च सेण्ट् जेम्स् पार्क् इत्यत्र आगन्तुं फ्रांसीसी मध्यक्षेत्रस्य योहान काबाये इत्यनेन सह सम्मिलितः भवति हस्ताक्षरेण न्यूकास्ले इत्यस्य किञ्चित् संशोधनं भवति, यः अस्मिन् सप्ताहे क्लबस्य कप्तानं केविन् नोलान् इत्यस्य हानिम् अकरोत्, विडम्बनावस्थायां वेस्ट् हैम् इत्यनेन सह। २८ वर्षीयः नोलान् गतसीजनस्य प्रीमियरलीगस्य सर्वाधिकं स्कोरं कृतवान् मध्यक्षेत्रस्य खिलाडी १२ गोलानि कृत्वा लण्डन्-पक्षेण सह पञ्चवर्षीयः सम्झौतां कृतवान् यत् सः पुनः एकवारं बोल्टन-क्लबस्य पूर्वप्रबन्धकेन सैम एलार्डाइस्-इत्यनेन सह पुनः मिलितुं शक्नोति
"मलागा जेरेमी तौलालन् तथा जोरिस् मथिजसेन् इत्येतयोः पूर्णं द्विगुणं हस्ताक्षरं ।" स्पेनदेशस्य अरबपतिः कतारदेशस्य शेख अब्दुल्ला अल थानी इत्यस्य स्वामित्वं वर्तते | केविन् नोलान् इत्यस्य विक्रयणस्य अनन्तरं न्यूकास्ले वेस्ट् हैम् इत्यस्य स्ट्राइकरं डेम्बा बा इत्यस्य कृते हस्ताक्षरं कृतवान् ."
मौली किङ्ग् अस्मिन् वर्षे पूर्वमेव स्वयमेव मॉडलिंग् अनुबन्धं अवतरत् - तथा च इदं प्रतीयते यत् द सॅटर्डेस् इत्यस्य अन्यः सदस्यः तस्याः धनस्य कृते धावनं ददाति। पॉप् समूहस्य 'पार्टी गर्ल्' इति नाम्ना प्रसिद्धा वैनेसा व्हाइट् इत्यस्याः तस्वीरं सेलेक्ट् मॉडल् मैनेजमेण्ट् इत्यनेन कृतम् अस्ति, यत्र सा तेषां महिलाविशेषप्रतिभाविभागे सम्मिलितवती अस्ति २४ वर्षीयः वैनेसा एजीनेस् डेन्, सिएना मिलर इत्यादीनां यूके-मुखानाम् शीर्ष-मुखानाम्, तथैव लौरा-विट्मोर्, मिल्ली-मैकिन्टोश-टॉम्-ओडेल्-इत्यादीनां प्रतिभानां रोस्टर-मध्ये सम्मिलितं भविष्यति विडियो कृते अधः स्क्रॉल कुर्वन्तु . उत्तमं दृश्यते ! वैनेसा व्हाइट्, या द सॅटर्डेस् इत्यनेन सह प्रसिद्धिं प्राप्तवती, सा सेलेक्ट् मॉडल् मैनेजमेण्ट् इत्यनेन स्नैप अप कृता अस्ति, यत्र सा तेषां महिलानां विशेषप्रतिभाविभागे सम्मिलितवती अस्ति सेलेक्ट् वैनेसा इत्यस्याः एजेन्सी इत्यत्र स्वागतं कुर्वन् गर्वितः अस्ति यत् सः एकेन प्रतिनिधिना वदति यत् 'वयं तस्याः अद्वितीयं व्यक्तिगतशैलीं उपस्थितिं च प्रेम्णामः, तस्याः प्रशंसकाः अपि प्रेम्णा पश्यन्ति।' 'सिलेक्ट् मॉडल् मैनेजमेण्ट् इत्यत्र वयं प्रभावकैः सह कार्यं कर्तुं चयनं कुर्मः येषां प्रतिबिम्बं दृढं आत्मविश्वासयुक्तं च भवति तथा च वैनेसा इत्यस्याः शैली संक्रामकव्यक्तित्वं च अस्माकं कृते सम्यक् कार्यं करोति।' तस्याः पुरतः महतीनि कार्याणि सन्ति इति वयं जानीमः।' वैनेसा २००८ तमे वर्षे द सॅटर्डेस् इत्यस्य भागरूपेण प्रसिद्धिं प्राप्तवती, सा फैसिनेशन् एण्ड् पोलिडोर रिकार्ड्स् इत्येतयोः कृते हस्ताक्षरं कृतवती । समूहस्य कनिष्ठतमानां मध्ये एकः इति नाम्ना वैनेसा एकमात्रः सदस्यः अभवत् यः तेषां प्रथमस्य एल्बमस्य चेजिंग् लाइट्स् इति प्रत्येकस्मिन् गीते एकलगीतं गायति स्म । तस्याः प्राप्तेः प्रसन्नता: एजेन्सी, यस्याः पुस्तकेषु सिएना मिलरः अस्ति, सः कथयति यत् ते वैनेसा इत्यस्य स्वागतं कर्तुं गर्विताः सन्ति यतोहि ते तस्याः अद्वितीयं व्यक्तिगतशैलीं उपस्थितिं च प्रेम्णा पश्यन्ति प्रसिद्धिं प्राप्तुं: वैनेसा २००८ तमे वर्षे तत्कालं प्रसिद्धिं प्राप्तवान् The Saturdays इत्यस्य भागरूपेण, Fascination and Polydor Records इत्यनेन सह हस्ताक्षरं कृतवती, समूहस्य पार्टी गर्ल् इति नाम्ना प्रसिद्धा अस्ति 'तस्याः विदेशीयरूपं, शक्तिशालिनी स्वरः, सफलतायाः दृढनिश्चयः प्रेरणा च अस्ति' इति तस्याः एजेन्सी वदति । वैनेसा अपि अवदत् यत् - 'अहं सिलेक्ट् मॉडल् मैनेजमेण्ट् इत्यनेन सह हस्ताक्षरं कृत्वा अतीव उत्साहितः अस्मि ।' अहं सर्वदा फैशनस्य आराधना कृतवान् अस्मि तथा च मम विश्वासः नास्ति यत् अहम् अधुना देशस्य एकस्य बृहत्तमस्य सम्माननीयस्य च मॉडलिंग् एजेन्सी इत्यस्य पुस्तकेषु अस्मि। 'अन्यमहाप्रतिभानां मध्ये भवितुं अहं बहु भाग्यशाली इति अनुभवामि।' Love her look: एजेन्सी कथयति यत् 24 वर्षीयायाः विदेशीयः रूपः, शक्तिशालिनः स्वरः, सफलतायाः दृढनिश्चयः प्रेरणा च अस्ति . वैनेसा सम्प्रति गैरी साल्टर इत्यनेन सह डेटिङ्ग् कुर्वती अस्ति, यस्य सह सा वर्षद्वयाधिकं यावत् अस्ति तथा च शनिवासरे बेडफोर्डशायर-नगरस्य वोबर्न्-मठे एकत्र फ्रेंकी सैण्डफोर्डस्य विवाहे भागं गृहीतवन्तः। शनिवासरैः अद्यैव स्वस्य ‘Greatest Hits Live!’ 2014 Tour इति भ्रमणस्य घोषणा कृता, यत् तेषां Greatest Hits संग्रहस्य समर्थनार्थम्। राष्ट्रव्यापिरूपेण ७-२३ सितम्बरपर्यन्तं प्रदर्शनैः सह बालिकाः स्वस्य सफलतमानां पॉप-क्षणानाम् पुनः टोपीं कृत्वा स्वप्रशंसकान् वाहयिष्यन्ति इति न संशयः। बालिकासमूहः: फ्रेंकी सैण्डफोर्ड, उना हीली, रोशेल् वाइजमैन्, वैनेसा व्हाइट् तथा द सॅटर्डेस् इत्यस्य मौली किङ्ग् इत्यनेन हालमेव स्वस्य ‘ग्रेटेस्ट हिट्स् लाइव!’ २०१४ टूर् इत्यस्य घोषणा कृता, स्वस्य ग्रेटेस्ट् हिट्स् संग्रहस्य समर्थनार्थं यत्र सर्वं आरब्धम् : पञ्चखण्डसमूहः २००९ तमे वर्षे स्वयात्राम् आरब्धवान् ततः परं दशकस्य सफलतमेषु बालिकासमूहेषु अन्यतमः अभवत्
"24 वर्षीयः वैनेसा, सिलेक्ट् मॉडल् मैनेजमेण्ट् द्वारा स्नैप अप कृतवान् ." Millie Mackintosh, Laura Whitmore तथा Agyness Deyn इत्येतयोः सह सम्मिलितः अस्ति । एजेन्सी वदन्ति यत् ते तस्याः रूपं शैलीभावं च बहु रोचन्ते | सा च द सॅटर्डेस् च आगामिमासे ग्रेटेस्ट् हिट्स् भ्रमणं कर्तुं प्रवृत्ताः भवेयुः |
भवेत् तत् स्वान्की पार्टीस्थलरूपेण, प्लवमानशोरूमरूपेण वा निजीपोतरूपेण वा उपयुज्यते, Xhibitionist निश्चितरूपेण शिरः परिवर्तयितुं डिजाइनं कृतं नौका अस्ति। ७५ मीटर् दीर्घं पोतं अतिशयेन बहुउद्देश्यीयं नौका अस्ति यत् स्वस्य सुपरकारेन सह अपि आगच्छति । स्वीडिश-आधारितकार-निर्मातृणा एडुअर्ड् ग्रे-इत्यनेन डिजाइनं कृतं, स्लिक्-जहाजस्य अन्तःभागः आर्ट्-नोव्यू-सज्जायां सज्जितः अस्ति, यत्र स्टैनवे-पियानो, द्वय-सीढिः, उत्तम-स्फटिक-बैकराट्-प्रकाशः च इत्यादयः क्लासिक-स्पर्शाः सन्ति परन्तु यदि भवान् एकं क्रेतुं इच्छति तर्हि ब्रूस वेन् इत्यस्य बैंकखातेः आवश्यकता भविष्यति। 'मूलभूत' मॉडलस्य कृते लीड्-इन् मूल्यं २० मिलियन यूरो (£१६ मिलियन) अस्ति । स्वस्य वाहनविषयं पालयित्वा, Xhibitionist इत्यस्य कारप्रदर्शनगृहस्य 'इञ्जिनकक्षस्य' च स्थानं वर्तते, यत् काचभित्तिषु पृष्ठतः प्रदर्शितैः उजागरितैः इञ्जिनैः पूर्णम् अस्ति सौरपटलाः जहाजस्य शक्तिं दातुं स्निग्धकार-हुड-सदृशस्य डेकस्य अधः कृत्वा बहिः भवन्ति, पटलाः च त्रयाणां हेलिकॉप्टराणां कृते स्थानं युक्तं संगीतसङ्गीतस्थानम् अथवा हेलीपैड् इति द्विगुणं भवन्ति फ्लाई डेक् इत्यत्र जकूजी अपि अस्ति, रात्रौ च, सुपरयाट् अन्धकारे oceanLED प्रकाशस्य धन्यवादेन प्रकाशते । यथा क्षिबिशनिस्टस्य मूल्यम्? 'यथावत् निवेशाः गच्छन्ति, ७५ मीटर् विलासिता नौका Xhibitionist अवधारणा नौकायाः अपेक्षया अधिकं स्थावरजङ्गम-विपणन-उद्यमस्य सदृशी अस्ति।' यदि भवता पृच्छितव्यं तर्हि भवन्तः जानन्ति यत् भवन्तः तत् स्वीकुर्वितुं न शक्नुवन्ति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . किं नौका, किं यानं ? न, मेगायाट् अस्ति। सुपरकार डिजाइनरस्य मेगाबोट् इत्यस्य मूल्यं £16 मिलियनतः अधिकम् अस्ति . 229ft-विस्तारः Xhibitionist एकः आडम्बरपूर्णः, बहुउद्देशीयः नौका अस्ति यस्य डिजाइनं स्वीडिश सुपरकार डिजाइनरः Eduard Gray इत्यनेन कृतम् अस्ति । पवित्र तिल ! डेक् मध्ये एकः उत्तमः आकारः हेलीपैड् सुनिश्चितं करोति यत् आवश्यकतानुसारं ए-लिस्टर् उड्डीय गन्तुं शक्यते . लसत् लसत् : विश्वासं कुरुत वा न वा एतत् वस्तुतः नौकायाः अन्तः एव अस्ति। विमानस्य अड्डा इव विशालं भवति, परन्तु Art Nouvea vibe इत्यनेन सह । किं वयं तत् कारप्रदर्शनगृहं कर्तुं शक्नुमः ? प्रतीयते तथा, एषा नौका पर्याप्तं विशाला अस्ति यत् Bentley -इत्यस्य सम्पूर्णं बेडां ग्रहीतुं शक्नोति । ऐश्वर्यम् : शीतलीकरणार्थं सोफास्थानं, टिकम्। परन्तु दूरदर्शनं कुत्र अस्ति ? तथा च कुत्र श्रेष्ठं चिल् आउट् कृत्वा सूर्यास्तं द्रष्टुं डेकस्य उपरि... लम्बयतु, तत्र उपरि वादयति एकः समूहः वा? अगाधमैदानीतः गहनसमुद्रजीवः इव दृश्यते किन्तु एषा केवलं मेगायाट् अस्ति यस्याः प्रकाशाः अन्धकारस्य अनन्तरं प्रज्वलिताः सन्ति | तथा च अवश्यं प्रत्येकं मेगायाट् तेषां सर्वेषां महत्त्वपूर्णानां स्थलीयकार्याणां कृते मेगाकारस्य आवश्यकता भवति। सम्यक्, पुनः अस्माकं शैम्पेनः समाप्तः अस्ति वा ? स्लिमलाइन: सौरपटलाः जहाजस्य शक्तिं दातुं चिकने कार-बोनेट्-सदृशस्य डेकस्य अधः तन्तुं कुर्वन्ति . तथा च शयनं कर्तुं: रात्रौ यावत्, सुपरयाट् अन्धकारे प्रकाशते oceanLED प्रकाशस्य धन्यवादेन .
"मेगायाट् Xhibitionist इति आह्वयति स्म तथा च जकूजी, हेलीपैड्, Steinway पियानो च अस्ति ." नौकायाः शक्तिं दातुं सौरपटलाः डेकस्य अधः बहिः गुञ्जन्ति | २२९ पादविस्तारस्य पोतस्य मूल्यं 'अनुप्रयोगे एव'" इति ।
नासा-संस्थायाः कथनमस्ति यत् तस्य नवीनतमं मंगलग्रहस्य अन्वेषणं कुर्वन् अन्तरिक्षयानं स्वस्य थ्रस्टर्-इत्यस्य अग्निप्रहारं कृत्वा अस्मिन् रविवासरे रात्रौ कक्षायां प्रवेशं कर्तुं मार्गे अस्ति, यत् ४४२ मिलियन-माइल-पर्यन्तं १० मासस्य यात्रां सम्पन्नं करोति। नासा-संस्थायाः MAVEN-शिल्पं स्वस्य औपचारिक-नामस्य अनुरूपं जीविष्यति -- मंगल-वायुमण्डलं, अस्थिर-विकास-शिल्पं च -- वैज्ञानिकानां कृते एतत् चिन्तयितुं साहाय्यं कृत्वा यत् प्राचीन-मङ्गल-ग्रहः अद्यत्वे वयं जानीमः ग्रहे कथं एतावत् नाटकीयरूपेण परिवर्तनं जातः |. मंगलग्रहस्य जलवायुस्य, जलस्य, निवासस्य च इतिहासस्य अवगमनस्य कुञ्जीरूपेण मंगलग्रहस्य उपरितनवायुमण्डलस्य अध्ययनार्थं समर्पितं प्रथमं मिशनं भविष्यति मंगलस्य रोवरः प्रमुखगन्तव्यस्थानं प्राप्नोति; 'अग्रे नूतनं विज्ञानम् !' "साक्ष्यं दर्शयति यत् अद्य मंगलग्रहस्य वायुमण्डलं शीतलं, शुष्कं च वातावरणम् अस्ति, यत्र द्रवजलं वास्तवतः स्थिरावस्थायां अस्तित्वं न प्राप्नुयात्" इति बुधवासरे वाशिङ्गटननगरे नासा-मुख्यालये मिशनपूर्वावलोकन-समारोहस्य समये MAVEN-प्रधान-अनुसन्धाता ब्रूस् जाकोस्की अवदत् . "किन्तु प्राचीनपृष्ठानि पश्यन् अपि अस्मान् वदति यत् प्राचीनपृष्ठेषु द्रवजलं तस्य उपरि प्रवहति स्म।" अतः ग्रहस्य जलं कार्बनडाय-आक्साइड् च कुत्र गतं ? जाकोस्की इत्यनेन उक्तं यत् MAVEN मंगलग्रहस्य वायुमण्डले वायुनां रचनां पलायनं च मापनार्थं स्वस्य वैज्ञानिकयन्त्राणां उपयोगेन तस्य रहस्यस्य उद्घाटने साहाय्यं करिष्यति। मवेन् वायुमण्डलस्य शीर्षस्य अध्ययनं करिष्यति यत् अन्तरिक्षे गैसस्य हानिः जलवायुपरिवर्तनस्य पृष्ठतः कियत्पर्यन्तं चालकतन्त्रं भवितुम् अर्हति इति निर्धारयिष्यति इति जाकोस्की अवदत्। MAVEN इत्यस्य अन्वेषणवर्षस्य आरम्भात् पूर्वं मंगलग्रहस्य परितः कक्षायां प्रविष्टव्यम् अस्ति । तत् प्रायः सायं १० वादने भवितुं निश्चितम् अस्ति। ET September 21. शिल्पस्य षट् थ्रस्टर-इञ्जिनाः अन्तरिक्षयानस्य मन्दीकरणाय ३३ निमेषान् यावत् अग्निम् अयच्छन्ति, दहन्ति च येन मंगलग्रहस्य परितः कक्षायां आकर्षितुं शक्यते। MAVEN मंगलग्रहस्य समीपे कम्पनी बहिः भविष्यति, मानवनिर्मितं अन्यथा च। भारतस्य प्रथमं लालग्रहं प्रति मंगलस्य कक्षायाः अभियानं MAVEN इत्यस्य आगमनस्य कतिपयेषु दिनेषु आगन्तुं निश्चितम् अस्ति। नासा-संस्थायाः ग्रहविज्ञानविभागस्य निदेशकः जिम ग्रीनः कथयति यत् अमेरिका-भारतयोः सहकार्यं कर्तुं रुचिः अस्ति यतः तेषां शिल्पानि ग्रहस्य विषये आँकडान् एकत्रयन्ति। तत्र ब्रह्माण्डप्रकारस्य आगन्तुकः अपि अस्ति। गतवर्षे आविष्कृतः धूमकेतुः स्लाइडिंग् स्प्रिंगः MAVEN आगमनस्य प्रायः चतुर्सप्ताहानन्तरं मंगलग्रहस्य समीपे एव भविष्यति । धूमकेतुः मंगलग्रहं प्रायः ८१,००० मीलपर्यन्तं त्यक्तुम् गच्छति इति जाकोस्की अवदत् । "मम कथ्यते यत् मंगलग्रहस्य एतावत् समीपे एव उपायः भवितुं सम्भावना कोटिवर्षेषु एकः एव भवति" इति सः अवदत्, धूमकेतुतः रजः अन्तरिक्षयानस्य कृते केवलं "तुल्यकालिकरूपेण न्यूनतमं" जोखिमं वहति इति च अवदत् मवेन् धूमकेतुः एव, मंगलग्रहस्य वायुमण्डले तस्य प्रभावं च अवलोक्य दुर्लभस्य उड्डयनस्य लाभं गृह्णीयात् । अन्तरक्रियाशीलः : वाइकिंग् तः MAVEN पर्यन्तं मंगलस्य अन्वेषणम् .
"प्राचीनमङ्गलग्रहे किमर्थम् एतावत् नाटकीयरूपेण परिवर्तनं जातम्? MAVEN इत्यनेन उत्तराणि प्राप्तुं प्रेषितम् ." MAVEN इत्यस्य अर्थः Mars Atmosphere and Volatile Evolution craft इति भवति | रविवासरे रात्रौ लालग्रहस्य परितः कक्षायां प्रवेशं कर्तुं निश्चितम् अस्ति . मंगलग्रहे अन्ये आगन्तुकाः बहु भविष्यन्ति: भारतस्य अन्तरिक्षयानं धूमकेतुः च ."
"अस्य पटलस्य ११७,००० प्रतियाः विक्रीताः, यत् तस्य निकटतमप्रतिद्वन्द्वी अविसी इत्यस्य वेक् मी अप इत्यस्मात् केचन ४०,००० अधिकानि इति आधिकारिकचार्ट्स् कम्पनीयाः अनुसारम् ।" लेडी गागा इत्यस्याः तालीपत्रं पञ्चसु द्वितीयं सर्वोच्चं नवीनं प्रविष्टम् आसीत् । अन्तर्जालद्वारा लीक् कृत्वा सप्ताहस्य मध्यभागे एव एतत् प्रदर्शितम्। गतसप्ताहे प्रथमक्रमाङ्कस्य माइली साइरसस्य वी कैन्ट् स्टॉप् इति चलच्चित्रं द्वौ स्थानौ पतित्वा तृतीयस्थानं प्राप्तवान्। गौल्डिङ्ग् इत्यस्याः पूर्वं सर्वाधिकं चार्टिङ्ग् एकलगीतं एल्टन जॉन् इत्यस्य योर् सोङ्ग् इत्यस्य कवरः आसीत्, यत् २०१० तमे वर्षे द्वौ स्थाने अभवत् । २६ वर्षीयस्य एल्बमस्य डीलक्स संस्करणे बर्न् इत्यस्य विशेषता अस्ति, यत् एल्बम् चार्ट् इत्यत्र अपि सप्तस्थानानि १९ स्थानं प्राप्तवान् । ""अस्मिन् क्षणे प्रथमाङ्कः भवितुं मम कृते जगत् इति अर्थः"" इति गायकः चार्ट् संकलकं अवदत् । ""यूके प्रथमक्रमाङ्कस्य एकलस्य भवितुं मम स्वप्नः सर्वदा आसीत् तथा च बहुकालः आगच्छति स्म।"" यूके Top 40 एकलचित्रं पश्यन्तु यूके शीर्ष ४० एल्बमानां चार्टं पश्यन्तु BBC Radio 1 इत्यस्य आधिकारिकः चार्ट् शो अन्यत्र एकल-चार्ट्-मध्ये शीर्ष-२०-मध्ये चत्वारि नूतनानि प्रविष्टयः आसन् । आर्कटिक मङ्कीजस्य Why'd You Call Me When You're High - तेषां नूतनस्य एल्बमस्य AM इत्यस्मात् गृहीतम्, यत् आगामिमासे प्रदर्शितं भवति - अष्टसमये आसीत्, यदा तु The Wanted इत्यनेन We Own the Night at 10 इत्यनेन नवमं शीर्ष 10 हिट् प्राप्तम् रे फॉक्सस्य बूम बूम इत्यपि १२ वर्षीयः सन् चार्ट् मध्ये प्रविष्टः । एल्बम-चार्ट्-मध्ये ब्रिटेनस्य गट् टैलेण्ट्-युगलौ रिचर्ड्, एडम् जॉन्सन् च स्वस्य प्रथम-अभिलेखेन द इम्पॉसिबल ड्रीम-इत्यनेन तृतीयसप्ताहं यावत् क्रमशः शीर्षस्थानं धारितवन्तौ द पावर आफ् लव्, अनचेन्ड् मेलोडी इत्यादीनां मानकानां शास्त्रीयप्रतिपादनस्य भ्रातृणां एल्बमः अधुना अस्मिन् वर्षे अद्यावधि प्रथमस्थाने सर्वाधिकं सप्ताहान् यावत् जस्टिन टिम्बरलेकस्य द २०/२० एक्सपीरियन्स इत्यनेन सह बद्धः अस्ति रुडिमेण्टल् चार्ट् मध्ये पञ्च स्थानानि द्वौ द्वौ स्थानौ आरुह्य, इमेजिन् ड्रैगन्स् त्रीणि स्थानानि च अभवत् । व्हाइट् लाइस् इत्यस्य सर्वाधिकं नूतनं प्रवेशं बिग् टीवी इत्यनेन सह चतुर्णां स्थाने आसीत्, यत्र पैसेन्जरस्य ऑल् द लिटिल् लाइट्स् इति चलच्चित्रं शीर्षपञ्चसु गोलरूपेण कृतवान् ।
गायिका एली गाउल्डिङ्ग् इत्यनेन स्वस्य प्रथमं यूके प्रथमक्रमाङ्कस्य एकलगीतं बर्न् इति गीतेन प्राप्तम् ।
अद्यतनस्नातकसमारोहे स्तनपानं कुर्वत्याः युवकायाः मातुः छायाचित्रं ऑनलाइन-विमर्शस्य तूफानं प्रेरितवान्, पुनः विवादास्पदं विषयं च अग्रे आनयत्। महाविद्यालये गतवर्षे गर्भधारणं कृत्वा अपि २५ वर्षीयः कार्लेशा थर्मन् विद्यालये एव स्थित्वा लेखाशास्त्रस्य उपाधिं सम्पन्नवती । गतमासे कैलिफोर्निया-देशस्य लाङ्गबीच्-राज्यविश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सा स्वस्य त्रिमासिकायाः पुत्रीं आलियां स्वेन सह आनयत् । गतमासे कैलिफोर्निया-देशस्य लाङ्ग-बीच-राज्य-विश्वविद्यालयात् स्नातक-समारोहे स्तनपानं कुर्वती २५ वर्षीयायाः कार्लेशा-थुर्मन्-इत्यस्य एकः फोटो ऑनलाइन-विमर्शस्य तूफानं प्रेरितवान्, पुनः विवादास्पदं विषयं च अग्रे आनयत् समारोहस्य अनन्तरं कार्लेशा मित्रेभ्यः स्वपुत्रीं गर्वेण दर्शयति स्म यदा आलिया क्षुधार्ता अभवत् । अद्यापि टोपीं, गाउनं च परिधाय कार्लेशा स्वशिशुं पोषयितुं निश्चयं कृतवती, ततः शीतलं मन्यमानः मित्रः पृष्टवान् यत् ते चित्रं ग्रहीतुं शक्नुवन्ति वा इति । द्वे द्वे दिने पूर्वं सा सार्वजनिकरूपेण स्तनपानं कुर्वन्ती मलिनरूपं प्राप्तुं लिखितायाः महिलायाः समर्थनार्थं फेसबुक् पृष्ठे Black Women Do Breastfeed इति फोटों स्थापितवती। ‘मया एतत् स्वाभाविकं, सामान्यं, तत्र किमपि दोषः नास्ति इति दर्शयितुं कृतम्’ इति कार्लेशा टुडे इत्यस्मै अवदत् । महाविद्यालये गतवर्षे गर्भधारणं कृत्वा अपि २५ वर्षीयः कार्लेशा थर्मन् विद्यालये एव स्थित्वा लेखाशास्त्रस्य उपाधिं प्राप्तवती, सा गतमासे कैलिफोर्नियादेशस्य लाङ्गबीच् राज्यविश्वविद्यालयात् स्नातकपदवीं प्राप्तवती कार्लेशा इत्यनेन फेसबुक् पृष्ठे Black Women Do Breastfeed इति फोटो स्थापितं यत् सा एकस्याः महिलायाः समर्थनार्थं कृतवती यया सार्वजनिकरूपेण नर्सिंगं कुर्वन् गन्दं रूपं प्राप्तुं लिखितम् आसीत् 'न घृणितम्, न दुष्टं, न नकारात्मकं वस्तु।' मम कन्यायाः कृते सर्वोत्तमम् अस्ति । अधिकाः जनाः तत् कर्तव्यम्' इति सा अपि अवदत् । यद्यपि ततः परं कार्लेशा स्वस्य फोटों विलोपितवती तथापि सार्वजनिकरूपेण स्तनपानं सामान्यं कर्तुं प्रयत्नस्य भागरूपेण फेसबुकसमूहेन तत् फोटो साझां कर्तुं निर्णयः कृतः। ‘अभिनन्दनम् मम !!!! एकस्मात् अधिकानि उपहाराः स्वपुत्रीं दत्त्वा! किं न सुन्दरमिदम् ?! #normalizebreastfeeding,’ इति शीर्षकं पठन्तु। यथा यथा तत् फोटो प्रसृतं तथा तथा फेसबुकपृष्ठं – कार्लेशा च – बहु समर्थनं प्राप्तवती । 'स्नातकत्वं & भवतः शिशुं प्रथमस्थाने स्थापयितुं मम्मया अभिनन्दनम्' इति मिशेल् स्प्रुल् समूहस्य फेसबुक् पृष्ठे लिखितवती । कार्लेशा गतमासे स्नातकपदवीं प्राप्तुं स्वस्य त्रिमासिकायाः पुत्रीं आलियाम् आनयत् . 'मम सर्वाणि ३ शिशवः स्तनपानं कृतवन्तः।' मया मम शिशवः बुभुक्षिताः न भवेयुः यतोहि एतेन अन्यस्य कथं भावः भविष्यति। श्रेष्ठकार्य!' समर्थनस्य सङ्गमेन, तस्मिन् फोटो अपि केचन नकारात्मकाः टिप्पण्याः अपि आकर्षिताः। केचन जनाः यद्यपि अनुचितं तथा च यत् सा आच्छादितव्यम् आसीत्। 'कदाचित् मम नेत्रयोः अद्यापि निद्रा अस्ति किन्तु किं यू केवलं तस्याः स्नातकस्य मध्यभागे वास्तवतः स्तनपानं कुर्वतः कुक्कुरस्य चित्रं दृष्टवान्?' tweeted Moderate इति । कार्लेशायाः तु पश्चातापः नास्ति । ‘अहं गर्वितः अभवम् यत् न केवलं अहं स्नातकपदवीं प्राप्तवती अपितु मम कृते महत्त्वपूर्णेन एकेन व्यक्तिना सह क्षणं साझां कर्तुं प्राप्तवती, सा च मम पुत्री’ इति सा टुडे इत्यस्मै अवदत्
"महाविद्यालये गतवर्षे गर्भधारणं कृत्वा अपि २५ वर्षीयः कार्लेशा थर्मन् विद्यालये एव स्थित्वा लेखाशास्त्रस्य उपाधिं प्राप्तवान् . लाङ्गबीच् राज्यात् तस्याः स्नातकपदवीं प्राप्ते . गतमासे कैलिफोर्नियायां विश्वविद्यालये कार्लेशा स्वेन सह आनयत् . त्रिमासस्य पुत्री आलियाः . कार्लेशा फेसबुक् पृष्ठे Black Women Do Breastfeed इति स्वपुत्रीं भोजनं ददाति इति फोटो स्थापितवती | फोटो इत्यनेन विविधाः मताः उत्पन्नाः, बहवः जनाः तस्याः समर्थनं कुर्वन्ति, परन्तु अन्ये वदन्ति यत् एतत् अनुचितम् आसीत्, सा च आच्छादितव्यम् आसीत् इति ."
"पूर्व उपप्रधानमन्त्री जॉन् प्रेस्कॉट् इत्यनेन उक्तं यत् श्री पेस्ले sr इत्यस्य दूरभाषः तस्य Sunday Mirror इति स्तम्भे बग् अभवत्।" सः अवदत् यत् पूर्वस्य डीयूपी-नेतुः दूरभाषे नलस्य विषये २००५ तमे वर्षे तत्कालीनप्रधानमन्त्री टोनी ब्लेयर इत्यनेन तस्मै कथितम्। लेबरपक्षस्य पूर्वसांसदः किम हावेल्सः लॉर्ड प्रेस्कॉट् इत्यनेन स्पष्टीकर्तुं आह्वयति यत् कथितं टैपिंगं कदा सम्यक् अभवत् इति। उत्तर-एन्ट्रिम्-नगरस्य सांसदः इयान् पेस्ले जूनियरः अवदत् यत् तस्य पिता दूरभाषेण वदन् सर्वदा सावधानः स्यात्। ""एतत् किमपि स्यात् यत् सः अवगतः स्यात्, यतः जनाः तस्मै वदिष्यन्ति स्म 'भवतः दूरभाषेण सावधानाः भव, एतत् श्रूयते'" इति सः बीबीसी एनआई इत्यस्य सन्डे न्यूज् कार्यक्रमे अवदत्। ""कः तत् शृणोति स्म इति ज्ञातुं अवश्यं भिन्नः विषयः, परन्तु सुरक्षासेवाः एव इति शङ्का सर्वदा आसीत् । ""MI5 अथवा MI6 इत्यस्य कृते ब्रिटिश-प्रधानमन्त्री-आज्ञानुसारं तत् कर्तुं प्रवृत्तः भवितुं प्रत्यक्षतया गलत् अस्ति तथा च इदानीं यदा तस्य पुष्टिः सर्वकारे द्वितीय-सङ्ख्यायाः जॉन् प्रेस्कोट्-इत्यनेन कृता अस्ति, तदा अहं मन्ये यत् तस्य सर्वकारस्य धारणा आवश्यकी अस्ति वृतांत्तः।"" सः अपि अवदत् यत् ""मम अवश्यमेव अभिप्रायः अस्ति यत्, क्रमस्य रूपेण, एप्रिल-मासस्य १८ दिनाङ्के संसदे एतत् उत्थापयितुं, यदा संसदः पुनः समागमः भवति - अहम् एतत् विश्रामं न दास्यामि।" उत्तरायर्लैण्ड्देशस्य प्रथममन्त्री भवितुं गतः पेस्ले sr महोदयस्य २०१४ तमे वर्षे मृत्युः अभवत् । प्रधानमन्त्रिणा हेरोल्ड् विल्सनः १९६६ तमे वर्षे विल्सनसिद्धान्तस्य प्रवर्तनं कृतवान् यस्मिन् निर्णयः आसीत् यत् सांसदानां संचारं पुलिस-सुरक्षासेवाभिः न अवरुद्धं कर्तव्यम् इति यदि कश्चन सांसदः टैप् कृतः स्यात् तर्हि प्रधानमन्त्रिणा संसदं वक्तव्यं स्यात्। सन्डे मिरर् इति पत्रिकायाः स्तम्भे लिखन् प्रेस्कॉट् महोदयः अवदत् यत् - ""२००५ तमे वर्षे यदा अहं उपप्रधानः आसम् तदा टोनी ब्लेयर इत्यनेन मया उक्तं यत् संसदं न कथितं पूर्वं एकः सांसदः टैप् कृतः आसीत्। ""मया पृष्टं यत् कोऽस्ति तदा सः मां अवदत् यत् सांसदः रेव इयान् पेस्ले अस्ति। ""डाउनिंग् स्ट्रीट् संचार आयुक्तस्य अवरोधेन कथितम् आसीत्, यः पेस्ले इत्यस्य नाम कर्तुम् इच्छति स्म । ""टोनी मां हाउस् आफ् कॉमन्स् इत्यस्य अध्यक्षेन सह विल्सन-सिद्धान्तस्य विषये चर्चां कर्तुं पृष्टवान् । ""मया कदापि तस्मै (वक्तारं) न उक्तं यत् कश्चन सांसदः टैप् कृतः अस्ति अथवा सः पेस्ले अस्ति इति।"" प्रेस्कॉट् महोदयः बीबीसी-संस्थायाः साक्षात्कारं कर्तुं अनागतवान् । पूर्वश्रमपक्षस्य सांसदः किम हावेल्सः यः २००८ तमस्य वर्षस्य शरदऋतुतः २०१० तमे वर्षे निवृत्तिपर्यन्तं वेस्टमिन्स्टर्-नगरे गुप्तचर-सुरक्षा-समितेः अध्यक्षः आसीत्, सः बीबीसी-संस्थायाः गुड् मॉर्निङ्ग-अल्स्टर्-पत्रिकायाः समीपे अवदत् यत् प्रश्नाः पृष्टव्याः सन्ति, यदि आवश्यकं भवति तर्हि एते प्रश्नाः पृच्छितव्याः यः कोऽपि प्रधानः अस्ति कथितस्य टैपिंगस्य समये मन्त्री। ""अहं न आश्चर्यचकितः यत् इयान् पेस्ले सत्यं ज्ञातुम् इच्छति। देशस्य सत्यस्य अपि आवश्यकता वर्तते" इति हावेल्समहोदयः अवदत्। ""यदि सत्यं यत् दूरभाषस्य टैपिंग् प्रचलति स्म तर्हि संसदं तस्य विषये सूचितं भवितुमर्हति स्म।"" श्री हावेल्सः अवदत् यत् यदि यः व्यक्तिः पश्यति वा श्रूयते वा सः राष्ट्रियसुरक्षायाः कृते खतरा इति मन्यते तर्हि दूरभाषस्य टैपस्य अनुमतिः अस्ति। अहं न जानामि यत् रेव इयान् पेस्ले - २००० तमे दशके अहं कल्पयामि - राष्ट्रियसुरक्षायाः कृते खतरा इति गण्यते स्म।"" सः अवदत् यत् लॉर्ड प्रेस्कोट् इत्यनेन विषयाः स्पष्टाः करणीयाः। ""यदि अतीव शीघ्रं स्पष्टं उत्तरं न भवति तर्हि प्रश्नाः भवितुमर्हन्ति यत् तस्मिन् समये कदापि कस्य कृते एतत् कर्तुं उत्तरदायी व्यक्तिः आसीत् सः च प्रधानमन्त्री भविष्यति। ""रेव इयान् पेस्ले ब्रिटिशराजनीत्यां प्रमुखः व्यक्तिः आसीत् । अहं मन्ये प्रधानमन्त्रिणा वक्तव्यं स्यात् यत् हाँ तस्य दूरभाषः टैप् कृतः अथवा न तस्य दूरभाषः न। ""एतत् निर्वाचितसर्वकारस्य, कार्यपालिकायाः, गुप्तचरसेवानां च मध्ये अन्ते विश्वासस्य विषये अस्ति। ""गुप्तचरसेवाः एतैः षड्यंत्रसिद्धान्तस्य उन्मत्तैः केनचित् प्रकारेण छायायुक्तवैकल्पिकसर्वकारत्वेन ब्राण्ड् भवितुं न इच्छन्ति। ""ते कानूनस्य अन्तः कार्यं कुर्वन्ति तथा च ते इदानीं सर्वेभ्यः सांसदेभ्यः पूर्वं सेवां कृतवन्तःभ्यः च अत्यन्तं स्पष्टं कर्तुम् इच्छिष्यन्ति यत् ते निगरानीयस्य विषयाः न आसन् तथा च तेषां सम्पूर्णराजनैतिकजीवने तेषां गुप्तचरता न भवति स्म। " " .
डीयूपी-सांसदः इयान् पेस्ले जूनियरः उक्तवान् यत् सः स्वपितुः दूरभाषस्य बगिंग् उत्थापयितुं अभिप्रायं करोति यदा अस्मिन् मासे अन्ते संसदः पुनः समागमः भविष्यति।
"अस्य अर्थः अस्ति यत् £१.३ मिलियनं योजनाकृतं कटौतीं परिहृतं भविष्यति परन्तु अन्ये बचताः भविष्यन्ति।" एतेषु रोगानुपस्थितेः विषये परिषदः नीतिं परिवर्त्य £५००,००० तथा च विद्यालयानां ऊर्जाप्रोत्साहनस्य £५००,००० इत्येव अपि अन्तर्भवति वरिष्ठपार्षदानां वेतनं कटयित्वा धनस्य रक्षणार्थं लिबरल् डेमोक्रेट्-पक्षस्य प्रस्तावः पराजितः । एसएनपी पार्षदाः अवदन् आसन् यत् ते दुर्बलजनानाम् समर्थनार्थं सेवानां वित्तपोषणस्य किमपि कटौतीं विरोधं करिष्यन्ति। स्वतन्त्रपार्षदैः निर्मितेन सत्ताधारीसमूहेन वंचितक्षेत्राणां, वीथिशुद्धिः, निराश्रयसमर्थनं, महिलासहायतासमूहाः, ब्लास् संगीतमहोत्सवः च वित्तपोषणस्य कटौती प्रस्ताविताः आसन् ते अवदन् यत् बचतम् प्राधिकरणस्य उपरि बाध्यं कृतम्, यस्य कारणं परिषद्करस्य निरोधस्य कारणम् अपि अंशतः। अस्मिन् मासे प्रारम्भे स्कॉटलैण्ड्देशस्य सर्वे ३२ स्थानीयाधिकारिणः स्कॉटिशसर्वकारस्य १०.३ अरब पाउण्ड् मूल्यस्य वित्तपोषणसौदां स्वीकृतवन्तः । अनेके अनिच्छया एवम् अकरोत्, निरन्तरं परिषद्कर-निरोधेन बजट्-विषये घोरः दबावः भविष्यति इति दावान् कृतवन्तः । हाईलैण्ड् काउन्सिलस्य नेता मार्गेट् डेविड्सन इत्यस्याः कथनमस्ति यत् करवृद्ध्या धनसङ्ग्रहं कर्तुं न शक्नुवन्त्याः परिणामेण कार्याणि कटौतीः भविष्यन्ति, केचन सेवाः च कुठारेण पातिताः भविष्यन्ति। परिषदः बजटनेता बिल् फर्नी इत्यनेन उक्तं यत् स्थानीयाधिकारिणः सन्तुलितबजटनिर्धारणे ""अपूर्वचुनौत्यैः"" निवारणं कर्तुं प्रवृत्ताः सन्ति।
हाईलैण्ड् काउन्सिलस्य सत्ताधारी प्रशासनेन एसएनपी विपक्षेण प्रस्तावितं बचतस्य वैकल्पिकं संकुलं स्वीकृतम् अस्ति।
"रेवरेण्ड् बैरी ट्रेहॉर्न् इत्यनेन रोजगारन्यायाधिकरणाय उक्तं यत् सः २०१४ तमे वर्षे केम्ब्रिजशायर-नगरस्य एच्.एम.पी.लिटिल्हे इत्यत्र श्लोकान् पठितवान्।" तस्मै कथितं यत् समलैङ्गिककारागारैः शिकायतां कृताः, अन्यायपूर्वकं सः निष्कासितः इति आरोपः च। न्यायस्य राज्यसचिवस्य विरुद्धं तस्य प्रकरणं निरन्तरं वर्तते। बेडफोर्डशायर-नगरस्य सैण्डी-नगरस्य ५१ वर्षीयः पेन्टेकोस्टल्-ईसाई-मन्त्री अभिषिक्तः ट्रेहोर्न्-महोदयः सेण्ट्-नियोट्स्-नगरस्य समीपे पेरी-नगरस्य कारागारे उद्यान-पर्यवेक्षकरूपेण कार्यं कुर्वन् आसीत् २०१२ तः सप्ताहे एकवारं सेवासु पूजायाः नेतृत्वं कर्तुं सः आमन्त्रितः आसीत् । सः बेडफोर्डनगरे न्यायाधिकरणाय अवदत् यत्, सः ""प्रायः पापस्य पश्चात्तापस्य च विषये ईसाईशिक्षेषु केन्द्रितः आसीत्"" इति । सः पुष्टिं कृतवान् यत् प्रश्ने बाइबिलस्य खण्डः १ कोरिन्थियों अध्यायः ६ श्लोकः ९-११ अस्ति यस्मिन् पङ्क्तयः समाविष्टाः सन्ति ""न व्यभिचारिणः, न मूर्तिपूजकाः, न व्यभिचारिणः, न समलैङ्गिकाः, न सोडोमिनः, न चोराः, न लोभकारिणः, न मद्यपानकर्तारः, न निन्दकाः, न च उत्पीडकाः ईश्वरस्य राज्यस्य उत्तराधिकारं प्राप्नुयुः"" इति च सः तत् २०१४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के पठितवान् । ट्रेहोर्न् महोदयः अवदत् यत् सः पश्चात् श्रुतवान् यत् एकः समलैङ्गिकः बन्दी शिकायत अथवा दुःखितः अस्ति तथा च तम् चैपल् सेवाभ्यः दूरीकर्तुं ""किञ्चित् प्रकारस्य अभियानम्"" अस्ति। ""किन्तु अहं भयभीताः अस्मि, न च मन्ये यत् ईसाईधर्मस्य परिवर्तनं सम्यक् इति यथा यौननीतिशास्त्रस्य कस्यापि आधुनिकदृष्टिकोणस्य अनुरूपं भवति"" इति सः सुनवायीयां अवदत्। सः अवदत् यत् सः कथितः यत् सः चैपल्-सेवासु स्वयंसेवकत्वेन कार्यं कर्तुं न शक्नोति, ततः तस्य उद्यानकार्यस्य विषये अपि शिकायतां कृताः तथा च तस्मै कथितं यत् सः एकस्मिन् पत्रे अनुशासनात्मक-सुनवाये उपस्थितः भवेत् यस्मिन् सः ""समलैङ्गिक-भयङ्कर-वक्तव्यं" कृतवान् इति सः २०१४ तमस्य वर्षस्य अगस्तमासे तनावेन कार्यात् हस्ताक्षरं कृतवान्, नवम्बरमासे च तस्य ईसाईधर्मस्य कारणेन उत्पीडितः अभवत्, तस्य कृते कार्ये पुनरागमनं असम्भवम् इति वदन् राजीनामा दत्तवान्
एकः कारागारमन्त्री "समलैङ्गिकभयङ्कर" बाइबिलश्लोकानां विषये पङ्क्तिं कृत्वा राजीनामा दातुं "बाध्यः" इति अनुभवति स्म, यस्मात् सः कारागारवासिनः कृते सेवायाः समये पठति स्म ।
विश्वविद्यालयाः एजेन्सीभ्यः कोटिकोटिरूप्यकाणि ददति यत् तेषां कोषं वर्धयन्तः विदेशेषु छात्राणां नियुक्तिः भवति। गृहे छात्राः दुःखं प्राप्नुवन्ति यतः व्याख्यानानि मूकीकृत्य दुर्बल-आङ्ग्लभाषा-युक्तानां साहाय्यार्थं भवन्ति इति शिक्षाविदः वदन्ति। तथा च केचन संस्थाः लाभप्रदान् गैर-यूरोपीयसङ्घस्य छात्रान् ‘तेषां भाषाकौशलं न कृत्वा’ नामाङ्कयन्ति इति दावः कृतः । टाइम्स् उच्चशिक्षा (THE) इत्यस्य अध्ययनेन ज्ञातं यत् २०१३ तः २०१४ पर्यन्तं १०६ विश्वविद्यालयाः विदेशेषु नियुक्त्यर्थं ८६ मिलियन पाउण्ड् व्ययितवन्तः, अथवा प्रतिछात्रं १,७६७ पाउण्ड् व्ययितवान् – पूर्ववर्षद्वयस्य अपेक्षया १६.५ प्रतिशतं वृद्धिः शीर्षविश्वविद्यालयानाम् रसेलसमूहः केचन शीर्षव्ययकारिणः आसन्, शेफील्ड्, ग्लास्गो, कार्डिफ् च प्रत्येकं २०११ तः २०१४ पर्यन्तं ६ मिलियन पाउण्ड् अधिकं व्ययितवान् ।कोवेन्ट्री सर्वाधिकं व्ययितवान्, ५,६३४ छात्राणां नियुक्त्यर्थं £१०.२ मिलियनं आयोगं वैट् च दत्तवान् इति सूचनास्वतन्त्रताकानूनस्य अन्तर्गतं प्राप्तानां आँकडानां कृते। परन्तु विश्वविद्यालयस्य प्रवक्ता अवदत् यत् ‘दोषेण आँकडानि . . . included substantial non-agent related costs, and therefore do not represent the university’s expend.’ बेडफोर्डशायरविश्वविद्यालयेन £९.५ मिलियनं व्ययितम्, मिडिलसेक्सविश्वविद्यालयेन च वैट् सहितं £८.८ मिलियनं व्ययितम् भर्ती-एजेण्ट्-भ्यः धनं दातुं संस्थानां कृते सार्थकम् अस्ति यतोहि गतवर्षे यूरोपीयसङ्घस्य बहिः आगतेन छात्रेन दत्तं औसतशुल्कं £11,289 आसीत् – अथवा प्रयोगशाला-आधारित-पाठ्यक्रमस्य कृते £13,425 आसीत् यूके-यूरोपीयसङ्घस्य छात्राणां शुल्कस्य सीमा वर्षे ९,००० पाउण्ड् इति भवति । पूर्वं अमेरिकादेशस्य बोस्टन् महाविद्यालये अन्तर्राष्ट्रीयउच्चशिक्षाकेन्द्रस्य, अधुना स्वतन्त्रपरामर्शदात्री च लिज् रेस्बर्ग् THE इत्यस्मै अवदत् यत् स्थितिः ‘विस्मयकारी’ अस्ति। १५८ विश्वविद्यालयेषु ये आँकडानि दत्तवन्तः, तेषु १९ विहाय सर्वे एजेण्ट्-उपयोगं कृत्वा गैर-यूरोपीयसङ्घस्य छात्राणां नामाङ्कनं कृतवन्तः । प्रवेशस्य विभाजनं दत्तवन्तः १२४ संस्थासु २०१३-१४ मध्ये एजेण्ट्-उपयोगेन ५८,२५७ अन्तर्राष्ट्रीयछात्राः नामाङ्किताः आसन् । अस्मिन् मासे पृथक् THE सर्वेक्षणेन ज्ञातं यत् तृतीयाधिकाः शिक्षाविदः चिन्तयन्ति यत् विदेशीयाः स्नातकाः उत्तमं आङ्ग्लभाषां न वदन्ति वा न लिखन्ति वा। एकः द बेस्ट् यूनिवर्सिटी वर्कप्लेस् सर्वेक्षणे स्वीकृतवान् यत् ट्यूटराः ‘वर्गस्य स्तरं न्यूनीकरोति येन सर्वे तालमेलं स्थापयितुं शक्नुवन्ति – देशीभाषिणां हानिकारकं भवति’ इति । रसेल-समूहस्य एकः व्याख्याता अस्य विषयस्य क्षेत्रस्य ‘मलिनं लघु रहस्यम्’ इति आह्वयत् । गतवर्षे यूरोपीयसङ्घस्य बहिः छात्रेन दत्तं औसतशुल्कं यूकेदेशे अध्ययनार्थं वर्षे £11,289 आसीत् . मिड्लैण्ड्स्-नगरस्य एकस्मिन् विश्वविद्यालये एकः प्रतिवादी अवदत् यत् ‘तेषां भाषाकौशलं न कृत्वा यथासंभवं अन्तर्राष्ट्रीयछात्रान् आकर्षयितुं प्रयतते।’ यतः सर्वेक्षणं अनामिका आसीत्, अतः अन्तर्राष्ट्रीयरूपेण नियुक्त्यर्थं एजेन्सीशुल्कं दत्तवन्तः संस्थानां शिकायतां आगतानि इति कोऽपि सुझावः नास्ति। क्षेत्रस्य प्रतिनिधित्वं कुर्वती यूनिवर्सिटीज यूके इत्यस्य निकोला डैण्ड्रिड्ज् इत्यस्याः कथनमस्ति यत् - 'अन्तर्राष्ट्रीयछात्राः उच्चाङ्ग्लभाषायाः आवश्यकताः पूरयन्ति इति सुनिश्चित्य अनेकपरीक्षाणां अधीनाः भवन्ति।' समूहेन उक्तं यत् आधिकारिकमार्गदर्शनं विश्वविद्यालयानाम् उपरि भारं स्थापयति यत् एजेण्ट्-जनाः 'नैतिकतया उत्तरदायित्वपूर्वकं च कार्यं कुर्वन्ति इति सुनिश्चितं कुर्वन्ति ' ।
"१०६ विश्वविद्यालयाः २०१३ तः २०१४ पर्यन्तं विदेशेषु नियुक्त्यर्थं ८६ मिलियन पाउण्ड् व्ययितवन्तः । शीर्षविश्वविद्यालयानाम् रसेलसमूहः केचन शीर्षव्ययकारिणः आसन् | गतवर्षे यूरोपीयसङ्घस्य बहिः छात्रस्य औसतशुल्कं £11,289 आसीत् । यूके तथा यूरोपीयसङ्घस्य छात्राणां शुल्कस्य सीमा £9,000 प्रतिवर्षं भवति . तृतीयभागः शिक्षाविदः वदन्ति यत् केचन छात्राः उत्तमं आङ्ग्लभाषां न वदन्ति वा न लिखन्ति वा |"
"आप्रवासस्य स्वतन्त्रः निरीक्षकः अवदत् यत् गृहकार्यालयेन ""अतिस्थायिणां"" विषये महत्त्वपूर्णं सुधारं कर्तव्यम् - विदेशीयाः नागरिकाः देशे स्थातुं अवकाशं न अस्वीकृतवन्तः। जॉन् विन् इत्यनेन उक्तं यत् एतत् न कृत्वा ""जनविश्वासं क्षीणं कर्तुं शक्यते"" इति । आप्रवासनमन्त्री जेम्स् ब्रॉकेन्शायरः अवदत् यत् अत्र सुधारस्य स्थानं वर्तते। प्रतिवेदने सूचितं यत् यूके-देशे ""अतिस्थायिणां"" परिमाणं न वर्धते, तस्य स्थाने बहुधा स्थिरं वर्तते । श्री विन् इत्यनेन उक्तं यत् ""प्रवासन-अस्वीकार-पूलस्य"" - २००८ तमे वर्षे अनन्तरं यूके-देशे स्थातुं अवकाशं न दत्तवन्तः विदेशीय-नागरिकाणां संख्या - अस्मिन् वर्षे जून-मासस्य त्रयेषु मासेषु १७३,५६२ आसीत्, यदा तु तस्मिन् एव अवधिद्वये १७४,०५७ आसीत् वर्षाणि पूर्वम्। गृहकार्यालयेन निजीआउटसोर्सिंगसमूहेन कैपिटा इत्यनेन सह अनुबन्धः कृतः यत् यूके-देशे स्थातुं अनुमतिं न दत्तानां प्रवासीनां अभिलेखानां समीक्षां कर्तुं, यत्र सम्भवं तत्र च बन्दं कर्तुं शक्यते परन्तु विन् महोदयः अवदत् यत् कैपिटा इत्यस्य प्रवासस्य अस्वीकारस्य अभिलेखानां वर्गीकरणे ""महत्त्वपूर्णाः अशुद्धयः"" अभवन् । निरीक्षणेन निष्कर्षः कृतः यत् ५७ अभिलेखानां नमूनानां मध्ये १६ विदेशीयराष्ट्रियः यूकेदेशं त्यक्तवान् इति गलत्रूपेण अभिलेखितवन्तः । कैपिटा-प्रवक्त्र्या यूके-देशं प्रति यात्रिकाणां विषये सूचनानां गलतरूपेण उपयोगः कृतः, पासपोर्ट-अभिलेखानां गलतरूपेण वर्गीकरणं कृतम् इति दावाः अङ्गीकृताः सा अपि ""किमपि अनुमानं यत् अस्माभिः किमपि प्रकारेण लाभः प्राप्तः"" इति अपि अङ्गीकृतवती यत् प्रवासिनः यूके-देशे प्रवेशस्य निर्गमनस्य च अभिलेखनार्थं प्रयुक्तानां प्रक्रियाणां अनुसरणं कृतवन्तः । स्वस्य प्रतिवेदने विन् महोदयः निर्दिष्टवान् यत् सः यत् कैपिटा इत्यस्य अशुद्धिः इति वर्णयति तस्य अर्थः अस्ति यत् ""अतिस्थायिणां"" संख्यायाः संख्या २०१३-१४ मध्ये १,१४० इत्येव अतिअनुमानिता स्यात् श्री विनः अवदत् यत् - ""प्रवासन-अस्वीकार-अभिलेखानां वर्गीकरणे उच्चस्तरस्य अशुद्धतां ज्ञात्वा अहं निराशः अभवम्, मम नमूनायां चतुर्थांशाधिकं प्रस्थानानि अशुद्धरूपेण अभिलेखितानि सन्ति ""अनियमितप्रवासस्य स्तरं न्यूनीकर्तुं गृहकार्यालयस्य आप्रवासनप्रवर्तनप्रकरणभारस्य निरीक्षणं, प्रगतिः, प्राथमिकता च कर्तुं क्षमतायां पर्याप्तसुधारस्य आवश्यकता भविष्यति। सः अवदत् यत् निरीक्षकाः अपि यूके-देशे स्थातुं अनुमतिं विना विदेशीयानां २२३,००० अभिलेखान् अपि चिह्नितवन्तः, येषां प्रकरणाः २००८ तः पूर्वं भवन्ति। जेम्स् ब्रॉकेन्शायर इत्यनेन उक्तं यत् प्रतिवेदनस्य अनुशंसाः अग्रे नेष्यन्ति, परन्तु सर्वकारेण कृतानां परिवर्तनानां सकारात्मकः प्रभावः भवति स्म, अतः कालान्तरेण न्यायस्य आवश्यकता वर्तते। ""अस्मिन् विषये वयं यत् कठोरताम् आलम्बयामः तस्य विषये जनसमूहस्य विश्वासः भवितुम् अर्हति" इति सः अवदत् ।
प्रायः १७४,००० विदेशीयानां पश्चात्तापस्य निवारणं कर्तुं सर्वकारः असफलः अभवत् येषां यूकेतः निष्कासनं कर्तव्यम् इति एकस्मिन् प्रतिवेदने उक्तम्।
विटाली क्लित्स्को इत्यनेन पुष्टिः कृता यत् सः पूर्वविजेता शैनन् ब्रिग्स् इत्यस्य विरुद्धं स्वस्य दत्तकगृहनगरे हैम्बर्ग्-नगरे अक्टोबर्-मासस्य १६ दिनाङ्के स्वस्य विश्व-हेवीवेट्-मुक्केबाजी-उपाधिस्य रक्षणं करिष्यति। युक्रेनियनः अन्तिमे समये मेमासे अल्बर्ट् सोस्नोव्स्की इत्यस्य विरुद्धं स्वस्य डब्ल्यूबीसी मेखलां गृहीतवान् यत् सः उक्तवान् यत् व्यावसायिकयोद्धारूपेण तस्य अन्तिमवर्षं भविष्यति। चतुर्वारं सफलतया मुकुटस्य रक्षणं कृतवान् ३९ वर्षीयः प्रथमवारं ३८ वर्षीयस्य अमेरिकनस्य सामना करिष्यति यतः सः ४०-२ इति करियर-अभिलेखं विस्तारयितुं प्रयतते। "अहं यथार्थतया प्रसन्नः अस्मि यत् मम पुनः हैम्बर्ग्-नगरे युद्धं भविष्यति, यत्र अहं मम व्यावसायिक-वृत्तिम् आरब्धवान्। o2 वर्ल्ड महान् अखाडः अस्ति तथा च हैम्बर्ग्-नगरस्य प्रशंसकाः वास्तविक-पेटी-विशेषज्ञाः सन्ति, ते च सम्यक् वातावरणं निर्मास्यन्ति" इति क्लित्स्को अवदत् तस्य जालपुटम्। "शैनन् ब्रिग्स् न केवलं वार्तालापे बृहत् अपितु रङ्गस्य अपि बृहत् अस्ति तथा च अतीव कठिनः आव्हानकर्ता अस्ति। सः मम अपेक्षया अधिकः अनुभवी अस्ति, तस्य अभिलेखे अधिकानि व्यावसायिकयुद्धानि सन्ति तथा च विभागे कठिनतमेषु मुष्टिप्रहारकेषु अन्यतमः अस्ति। अहं बहु भविष्यामि मम प्रशिक्षकेन फ्रिट्ज् स्दुनेक् इत्यनेन सह मिलित्वा सुसज्जः।" "द कैनन्" इति उपनामस्य ब्रिग्स् इत्यस्य ५१-५ इति अभिलेखः अस्ति, यत्र नकआउट्-द्वारा ४५ विजयाः प्राप्ताः -- प्रथम-परिक्रमे २७ । सः पूर्वं पूर्वविश्वविजेतान् जार्ज फोरमैन्, रे मर्सर, सर्गेज् लिआखोविच् च पराजितवान् । "चिरकालात् अहं क्लित्स्को इत्यनेन सह युद्धं कर्तुं बहु प्रयतमानोऽस्मि। तेषां अधिकांशः प्रतिद्वन्द्विनः रङ्गं प्रति पदानि स्थापयित्वा मृत्युपर्यन्तं भीताः भवन्ति। अहं क्लित्स्को इत्यस्य उपरि बहु दबावं कृत्वा तस्य समीपं युद्धं नेष्यामि। क्लित्स्को तस्य आनन्दं प्राप्तुं शक्नोति मेखला कतिपयान् सप्ताहान् अपि यावत्;अक्टोबर् १६ दिनाङ्कात् परं मम भविष्यति!" क्लित्स्को इत्यस्य अनुजः व्लादिमिर्, आईबीएफ, डब्ल्यूबीओ, आईबीओ च विजेता, नाइजीरियादेशस्य पूर्व डब्ल्यूबीसी उपाधिधारकस्य सैमुअल् पीटरस्य सामनां करिष्यति अन्यस्मिन् जर्मनी-आधारित-युद्धे फ्रैंकफर्ट्-नगरे ११ सितम्बर्-दिनाङ्के।ब्रिटेन-देशस्य डब्ल्यूबीए-बेल्ट्धारकः डेविड् हे, यस्य उपरि क्लित्स्को-द्वयोः आरोपः अस्ति यत् सः युद्धं कर्तुं भीतः इति तेषां, अग्रिमः ओलम्पिकविजेता औड्ले हैरिसन इत्यनेन सह युद्धं कर्तुं शक्नोति इति प्रवर्तकस्य बैरी हेर्न् इत्यस्य मते। हेर्न्, यस्य पुत्रः एडी हेयस्य प्रबन्धकेन एडम् बूथ् इत्यनेन सह वार्तायां सम्मिलितः अस्ति, सः अवदत् यत् एतत् युद्धं ब्रिटिश-मुक्केबाजी-क्रीडायाः कृते उत्साहवर्धनं भविष्यति । "हेवीवेट् विभागे यावत् ब्रिटिश-युद्ध-प्रशंसकानां विषयः अस्ति तावत् अन्यत् किमपि नास्ति, हैरिसन-हे-इत्येतत् विशालः अस्ति" इति सः स्काई-स्पोर्ट्स्-न्यूज-सञ्चारमाध्यमेन अवदत् "डेविड् हेयस्य विलक्षणं वस्तु अस्ति यत् सः दृश्ये विस्फोटं कृत्वा [निकोले] वालुएव् इत्यस्य विरुद्धं विलक्षणं कार्यं कृतवान्, [जॉन] रुइज् इत्यस्य कर्णान् बक्से कृत्वा निवृत्तौ स्थापितवान्। सः उष्णः अस्ति। "ऑड्ले हैरिसनः, मम मते, बृहत्तरः आकर्षणः अस्ति। जनाः न जानन्ति यत् औड्ले हैरिसन इत्यस्मात् किं अपेक्षितव्यम्, सः वर्षाणां यावत् महत् युद्धं वदति, कदापि तत् न वितरितवान्। सः तस्मिन् अन्तिमचरणस्य सलून् मध्ये अस्ति -- इङ्ग्लैण्ड्देशस्य प्रत्येकः युद्धप्रशंसकः एतत् युद्धं द्रष्टुम् इच्छति।"
"डब्ल्यूबीसी-विजेता विटाली क्लित्स्को रक्षायै दत्तकगृहनगरं हैम्बर्ग् -नगरं प्रति प्रत्यागमिष्यति |" युक्रेनदेशस्य 16 अक्टोबर् दिनाङ्के जर्मनीदेशे अमेरिकनयोद्धायाः शैनन् ब्रिग्स् इत्यस्य सामना भवति | तस्य भ्राता व्लादिमिर् 11 सितम्बर् दिनाङ्के सैमुअल् पीटर इत्यनेन सह उपाधिसङ्घर्षस्य सज्जतां कुर्वन् अस्ति | डब्ल्यूबीए - विजेता डेविड् हे ऑड्ले हैरिसन इत्यनेन सह युद्धस्य वार्तायां वर्तते इति कथ्यते |
फ्लोरिडा-नगरस्य गृहस्य बहिः हिट् एण्ड् रन-प्रसङ्गे स्वस्य त्रिवर्षीयायाः पुत्रीयाः मृत्युः इति दावान् कृतवती मातुः हत्यायाः आरोपः कृतः अस्ति । मर्यान् श्वार्ट्ज् इत्यनेन पुलिसं ज्ञापितं यत् तस्याः बालकः येलियानी इति तेषां अपार्टमेण्टस्य बहिः पार्किङ्गस्थाने धावितः आसीत्, परन्तु एकः चिकित्सापरीक्षकः अवदत् यत् बालिका कुण्ठित-आघातेन मृता अस्ति। येलियानी अपि कुपोषिता इति वर्णिता, सा च तस्याः द्विवर्षीयः भ्राता च, यः अधुना रक्षात्मके अभिरक्षणे अस्ति, सः च क्षतैः आच्छादितौ आस्ताम् गृहीतः : Maryann Schwartz इत्यस्याः त्रिवर्षीयायाः पुत्रीयाः मृत्योः विषये हत्यायाः आरोपः कृतः अस्ति . दावाः : न्यायालये वामभागे चित्रितः श्वार्ट्जः पुलिसं न्यवेदयत् यत् तस्याः पुत्री अज्ञातवाहनेन धावित्वा मारिता अभवत् . श्वार्ट्ज् बुधवासरे स्वपुत्रसम्बद्धेषु बालदुर्व्यवहारस्य आरोपेषु गृहीता आसीत्, परन्तु येलियानी इत्यस्याः मृत्युसम्बद्धः प्रथमपदवीयाः हत्यायाः आरोपः गतरात्रौ विलम्बेन योजितः। २२ वर्षीयायाः सा पुलिसं न्यवेदयत् यत् सा स्वपुत्रीं धावितं न दृष्टवती, परन्तु शुक्रवासरे रात्रौ प्रायः सार्धनववादने येलियानी वाहनेन आहतः इति दावान् अकरोत्। सा चिकित्सालयं गच्छन्ती ९११ इति क्रमाङ्कं आहूतवती, ततः आकृष्य आपत्कालीनप्रतिसादकानां प्रतीक्षां कर्तुं उक्तवती । यदा तु तस्याः पुत्रीयाः चिकित्सालये परीक्षणं कृतम् तदा वैद्याः अवदन् यत् तस्याः शरीरं अतिशीतं आसीत् यत् मातुः घटनाकालस्य अनुरूपं न भवति स्म । राजमार्गगस्त्याधिकारिणः तस्याः कथायाः विषये शङ्किताः अभवन्, प्रकरणस्य कार्यं कर्तुं आनिताः जासूसाः च येलियानी 'संदिग्धपरिस्थितौ' मृता इति अवदन् इति ऑर्लाण्डो सेन्टिनेल् इत्यनेन दृष्टस्य घटनाप्रतिवेदनस्य अनुसारम्। एकस्य चिकित्सापरीक्षकस्य प्रतिवेदनेन ज्ञातं यत् बालकः मन्दबल-आघातेन मृतः, परन्तु तत् पुष्टिं कर्तुं असमर्थः यत् चोटाः कार-आघातेन आगताः वा इति आरोपाः : श्वार्ट्ज, केन्द्र, मूलतः बालस्य कृते गृहीता आसीत् यतः तस्याः जीवितस्य बालकस्य उपरि चोटः दृष्टः आसीत् . श्वार्ट्जस्य पुत्रः रक्षात्मकनिग्रहे स्थापितः, तस्याः गृहसहचर्याः वैनेसा मोरालेस् इत्यस्याः त्रयः बालकाः अपि एकस्य बन्धुस्य परिचर्यायां स्थापिताः यतः पुलिसैः महिलाभिः साझाः अपार्टमेण्टस्य अन्वेषणं कृतम् 'बालकानाम् उपरि क्षताः आसन् ये अस्माकं चिन्ताम् अकुर्वन्, अस्मान् च चिन्तयितुं प्रेरितवान् यत् सम्भाव्यः शारीरिकदुर्व्यवहारः अस्ति यत् अभवत्' इति बालपरिवारविभागस्य क्रिस्टिन् ग्रे अवदत्। अस्पतालस्य कर्मचारिभिः शेरिफ् विभागेन सह सम्पर्कः कृतः यत् श्वार्ट्जस्य पुत्रस्य 'शरीरे बहुविधाः चोटाः सन्ति ये सामान्यबालक्रियाकलापैः सह सङ्गताः न सन्ति' इति स्थानीय ६ इति वृत्तान्तः। सम्प्रति केवलं स्वसन्ततिभिः सह पर्यवेक्षितं भ्रमणं कर्तुं अनुमतिं प्राप्यमाणायाः मोरालेस् इत्यस्याः निलम्बित-अनुज्ञापत्रेण वाहनचालनं कृत्वा असम्बद्ध-आरोपाणां कारणेन बुधवासरे गृहीतम्।
वैद्याः दावन्ति यत् बालिकायाः शरीरं अतीव शीतलम् आसीत् यदा मृता मृता यदा मर्यान् श्वार्ट्ज् इत्यनेन उक्तं यत् सा मृता . श्वार्ट्जस्य द्विवर्षीयः पुत्रः क्षतविक्षतैः आच्छादितः इति दावान् कृत्वा रक्षात्मकनिग्रहे गृहीतः .
यूके-मद्यप्रेमिणः यथा मतदानं कृतवन्तः तथा सम्यक् मद्यः रक्तः भविष्यति, ऑस्ट्रेलियादेशे उत्पादितः, केवलं £५.८३ मूल्यं च भविष्यति । सुविधा-नेतृत्वेन ब्रिटिश-जनानाम् आदर्श-शीशी अपि स्क्रू-टॉप्-युक्ता भविष्यति तथा च रियायती-मूल्येन अथवा बहु-क्रयण-प्रचारस्य भागरूपेण प्रस्तावे भविष्यति ब्रिटिश-पेय-क्रयण-अभ्यासानां विषये नूतन-संशोधनस्य कारणेन सम्यक् टिप्पल्-लक्षणं उत्खनितम् अस्ति । प्रायः ४० प्रतिशतं जनाः रूजस्य गिलासं प्राधान्यं ददति, यदा तु ३५ प्रतिशतं जनाः श्वेतवर्णं चिन्वन्ति स्म । ब्रिटिश-विनो-पानकर्तारः अपि इच्छन्ति यत् तेषां पेयं सुपरमार्केट्-मध्ये क्रेतुं उपलब्धं भवतु, तथा च लोकप्रियेन, प्रसिद्धेन ब्राण्ड्-द्वारा निर्मितं भवतु । रक्तमद्यं राष्ट्रस्य प्रियं इति श्वेतवर्णं संकीर्णतया ताडयति स्म, प्रायः ४० प्रतिशतं जनाः रूजस्य एकं गिलासं प्राधान्यं ददति, यदा तु श्वेतवर्णं चयनं कृतवन्तः ३५ प्रतिशतं जनाः पञ्चमांशात् न्यूनं मतदानं (१९ प्रतिशतं) कृत्वा रोज् तृतीयस्थाने अभवत् । यदा फ्रान्स, स्पेन, इटली इत्यादीनां भारीभारयुक्तानां उत्पादकदेशानां यूरोपीयमद्यं बहु रोचते स्म, तदा नूतनविश्वस्य मद्यः - विशेषतः आस्ट्रेलियादेशस्य मद्यः - लोकप्रियतादावेषु लीगेषु अग्रे इति प्रकाशितम्, यत्र ५ मध्ये १ डाउन अण्डरतः मद्यस्य प्राधान्यं घोषितवान् यदा नगदस्य (अथवा न) स्प्लैशस्य विषयः आगच्छति तदा यूके-शॉपिङ्ग्-कर्तारः एकस्य शीशकस्य कृते समासे £५.८३ दातुं सज्जाः भवन्ति, यत्र १० मध्ये ७ जनाः £६-अधिकं व्ययितुं न इच्छन्ति वयम् अपि मद्यस्य क्रयणस्य बहु अधिका सम्भावनाः स्मः यदि सः प्रस्तावे अस्ति वा छूटं प्राप्नोति यतः आर्धाधिकाः उत्तरदातृभिः उक्तं यत् ‘सौदां प्राप्तुं’ मुख्यः क्रयचालकः अस्ति। यूके-मद्यप्रेमिणः यथा मतदानं कृतवन्तः तथा सम्यक् मद्यः रक्तः भविष्यति, ऑस्ट्रेलियादेशे उत्पादितः, तस्य मूल्यं च £5.83 . विशेषज्ञेन मद्यस्य बाटलर् कोबेव्को इत्यनेन निर्मिताः एते नवीनतमाः आँकडा: अस्माकं ब्रिटिश-जनानाम् आदतस्य प्राणिनः इति चित्रं चित्रयन्ति। प्रायः अर्धं जनाः एकं विशेषं मद्यं क्रेतुं चयनं कुर्वन्ति यतोहि एतत् तेषां श्रुतेन ब्राण्ड्-द्वारा निर्मितं भवति अथवा यतोहि एतत् द्राक्षा-विविधता अस्ति यत् अस्माभिः पूर्वं प्रयतितम् अस्ति तथा च रोचते। तदपि ३ मध्ये १ अधिकाः जनाः मद्यस्य विषये ‘ज्ञानी’, ‘साहसिक’ च इति दावान् कुर्वन्ति । अस्माकं प्रायः ८० प्रतिशतं जनाः अस्माकं पुटं क्रीणन्ति | अनन्यतया सुपरमार्केट् मध्ये, . सर्वं एकस्मिन् एव स्थाने मद्यविशेषज्ञानं यावत् . वणिक् । केवलं ६ प्रतिशतं जनाः आफ् लाइसेन्सेन मद्यस्य क्रयणं कुर्वन्ति, तस्मादपि न्यूनाः (३ प्रतिशतं) जनाः बूजस्य ऑनलाइन शॉपिङ्ग् कुर्वन्ति । कोबेव्को-प्रवक्ता अवदत् यत् - 'अस्य शोधस्य परिणामाः वास्तवमेव अस्मान् राष्ट्रस्य स्थितिं ज्ञातुं ददति यदा मद्यस्य प्राधान्यानां विषयः आगच्छति। 'प्रथमवारं वयं न्यूनं प्राप्तुं समर्थाः स्मः यत् ब्रिटिशग्राहकाः मद्यस्य गल्ल्याः मध्ये किं टिक् कुर्वन्ति।' 'यदा जनविश्वासः व्ययः च वर्धते, तथापि शॉपिङ्ग् कर्तानां पर्सताराः अद्यापि कठिनाः सन्ति अतः ते सौदामिकीशीशीरूपेण किफायतीं उपचारं अन्विषन्ति इति कोऽपि आश्चर्यं नास्ति - अधिकतया एकं यत् प्रस्तावितं भवति। 'किं रोचकं तत् अस्ति यत् अधुना शॉपिङ्ग् कर्तारः दूरस्थेभ्यः उत्पादकदेशेभ्यः महतीं मूल्यं मद्यस्य आग्रहं कुर्वन्ति।' 'यथा यथा आपूर्तिश्रृङ्खलाप्रौद्योगिकीः उन्नताः भवन्ति तथा च विदेशेषु उत्पादकाः यूके-देशे बाटलिंग्-व्यय-लाभान् आलिंगयितुं आरभन्ते तथा तथा वयं अधिकं शीर्ष-स्तरीयं तथापि किफायती-नव-विश्व-मद्यं अस्माकं अलमार्यां प्रहारं द्रष्टुं आरभेमः।' प्रथमवारं, वयं न्यूनं प्राप्तुं समर्थाः स्मः यत् ब्रिटिशग्राहकाः मद्यस्य गल्ल्याः मध्ये टिकं कुर्वन्ति इति .
"सौदा-लुब्धकाः ब्रिटिशाः अपि स्वस्य शीशी विशेषप्रस्तावे भवितुं रोचन्ते ." १० मध्ये ७ एकः विस्मयकारी एकस्मिन् शीशके £६ अधिकं व्ययितुं न इच्छुकः भविष्यति ."
शिक्षामन्त्री क्रिस्टोफर पाइन् इत्यनेन संसदे विपक्षनेता बिल शॉर्टन् इत्यस्य अपमानः कृतः, परन्तु सः 'c***' इति उक्तवान् वा केवलं 'grub' इति उक्तवान् इति अनुमानं भवति। बुधवासरे शॉर्टन् महोदयं ग्रिल कुर्वन् पायनमहोदयः व्यत्यस्तः अभवत् तदा सः अवदत् यत् - 'यूयं तादृशः...' इति तस्य वाक्यस्य अन्ते श्रवणं कठिनम्। शॉर्टन् महोदयः विस्फोटेन आश्चर्यचकितः दृष्टः, स्पीकर ब्रॉन्विन् बिशपं पश्यन् पाइन् महोदयं प्रति इशारान् कृतवान्। विडियो कृते अधः स्क्रॉल कुर्वन्तु . गुरुवासरे संसदे चित्रितः क्रिस्टोफर पाइन् इत्यस्य प्रवक्ता बुधवासरे 'c***' इति शब्दं उक्तवान् इति अङ्गीकुर्वति । शिक्षामन्त्री बुधवासरे संसदे विपक्षनेता बिल शॉर्टन् इत्यस्य अपमानं कृतवान् . तत्र अनुमानं भवति यत् श्री पाइन् इत्यनेन c-शब्दः उक्तः वा, परन्तु शिक्षामन्त्री इत्यस्य प्रवक्ता कथयति यत् सः अवदत् यत् 'grub' सुश्री बिशप् इत्यनेन प्रतिक्रिया दत्ता यत् - 'मन्त्री जनान् तेषां सम्यक् नामेन निर्दिशति।' पायनमहोदयः प्रतिवदति स्म - 'अहं करिष्यामि, सभापतिमहोदया।' अहं निवृत्तः अस्मि।' संसदस्य निरीक्षकाः ट्विट्टर् इत्यत्र अस्य विस्फोटस्य विषये आक्रोशं प्रकटितवन्तः। पाइन् महोदयस्य प्रवक्ता अवदत् यत् मन्त्री 'ग्रुब्' इति उक्तवान्। शॉर्टन् महोदयस्य प्रवक्त्री अवदत् यत् सा न जानाति यत् पाइन् महोदयः 'grub' इति उक्तवान् वा 'c***' इति। 'अस्माकं ध्यानं अद्य रात्रौ तस्य भाषणं, एबट्-सर्वकारस्य उत्तरदायित्वं च तेषां भग्नप्रतिज्ञानां उत्तरदायित्वं च अस्ति' इति सा अवदत् । विपक्षनेता गुरुवासरे रात्रौ स्वस्य बजट उत्तरभाषणं करिष्यति। अपमानात् पूर्वं क्रिस्टोफर पाइन् विपक्षव्यापारस्य प्रबन्धकः टोनी बर्कसहितस्य विपक्षस्य चिल्लानस्य मध्यं वदति स्म । क्रिस्टोफर पाइन् संसदे किं उक्तवान् इति भवतः मतम्? 'यदि ऑस्ट्रेलियादेशे प्रथमक्रमाङ्कस्य विङ्गर् रियलिटी टीवी-प्रदर्शनं मैडम स्पीकरः स्यात् तर्हि अन्यस्य प्रतियोगिनः तस्मिन् प्रवेशस्य कोऽपि अर्थः न स्यात् यतोहि यदि बिल शॉर्टन् तस्मिन् प्रवेशं करोति तर्हि सः तत् जिगीषति' इति पायनमहोदयः अवदत्। 'किन्तु तस्य समयः, गुरुवासरे रात्रौ विपक्षनेतृणां अवसरः अस्ति सभापतिमहोदया।' बिशपमहोदया कटितवती यत् - 'विपक्षव्यापारस्य प्रबन्धकः स्वपीठं पुनः आरभेत' इति। ततः पाइन् महोदयः शॉर्टन् महोदयं नाम आहूतवान् ।
"शिक्षामन्त्री बुधवासरे विपक्षनेतृणां अपमानं कृतवान् ." पाइन् महोदयः शॉर्टन् महोदयं 'c***' इति उक्तवान् वा 'grub' इति कथयति इति अनुमानम्। अपमानात् पूर्वं पायनमहोदयः विपक्षस्य आक्रोशानां मध्ये वदति स्म |"
मंगलग्रहस्य पर्वतस्य उच्चैः जलेन उत्कीर्णैः शिलाभिः ज्ञातं यत् नासा इत्यस्य क्यूरिओसिटी रोवरः वस्तुतः विशालस्य शुष्कसरोवरशय्यायाः माध्यमेन चालयितुं शक्नोति। नूतनं निष्कर्षं गेल क्रेटरतः आगतं, यत्र नासा-संस्थायाः क्यूरिओसिटी-रोवरः २०१२ तमे वर्षे अवतरत् ।The reveal a series of gridlike rockformations known as boxwork on Maunt Sharp-Ale 18,000-foot (5,486-meter)-परिमितं टीलं Gale Crater इत्यस्य मध्ये विडियो कृते अधः स्क्रॉल कुर्वन्तु . विशालसरोवरस्य चिह्नानि : माउण्ट् शार्प् इत्यत्र बक्सवर्क् संरचनाः रक्तवर्णेन दर्शिताः सन्ति (ऊर्ध्ववामभागे इन्सेट् नक्शा, गेल क्रेटर) । अधः दक्षिणतः इन्सेट् मध्ये बक्सावर्क् निर्माणस्य विवरणं दृश्यते (स्केल बार 50¿मीटर् प्रतिनिधियति) । गैल-गर्तस्य व्यासः स्केलस्य कृते १५५¿कि.मी. शोधकर्तारः मन्यन्ते यत् एतानि कथयितुं प्रतिमानाः केवलं जलेन एव निर्मितुं शक्यन्ते स्म - अर्थात् एकदा एषः पर्वतः विशालसरोवरेण परितः आसीत् । 'माउण्ट् शार्प् इत्यत्र पूरितस्य भङ्गजालस्य विस्तृतं मानचित्रणं सूचयति यत् एषा अवसादीस्तरः अधिकतया बृहत्-परिमाणस्य बक्सावर्क-वस्त्रस्य प्रतिनिधित्वं करोति' इति ते जर्नल् आफ् जियोलॉजिकल रिसर्च: प्लैनेट् इति पत्रिकायां वदन्ति 'एते निक्षेपाः व्यापकस्य तुल्यकालिकस्य च तीव्रस्य सीमेण्टस्य निर्माणस्य प्रमाणं प्रददति, यत् गेल-गर्तस्य वर्तमानतलात् १०५० मी.उपरि कार्बनिक-यौगिकानां संरक्षणाय लाभप्रदं भवितुम् अर्हति पृष्ठभागस्य चित्राणां अध्ययनेन दलं विशालसरोवरस्य विशालं कियत् इति अनुमानं कर्तुं अपि समर्थः अभवत् । 'कक्षीयप्रतिबिम्बात् डायजेनेटिकसीमेण्टस्य आयतनं मापनीयं भवति, एतेषां मापनानां आधारेण च एकस्य कल्पितस्य रसायनशास्त्रस्य आधारेण मापितानां सीमेण्टानां निर्माणार्थं आवश्यकं जलस्य न्यूनतमं आयतनं प्रायः ०.४ कि.मी.३ इति गणितम् माउण्ट् शार्प् इत्यस्य परितः प्रसारितं, तत् बोस्टन्-बन्दरस्य जलस्य परिमाणं मोटेन अनुवर्तयिष्यति । शोधकर्तारः वदन्ति यत् तेषां कृते अस्य क्षेत्रस्य अध्ययनस्य सम्यक् अवसरः अस्ति, क्यूरिओसिटी रोवरस्य धन्यवादेन, अपि च वदन्ति यत् एतत् अद्यापि प्राचीनसरोवरस्य कार्बनिकयौगिकं धारयितुं शक्नोति। माउण्ट् शार्प् इत्यस्य सम्भाव्यप्राचीनविन्यासाः ये पर्याप्तं भूजलप्रवाहं कृत्वा बक्साकार्यसंरचनानां निर्माणं कर्तुं शक्नुवन्ति स्म . 'मंगलविज्ञानप्रयोगशाला क्यूरिओसिटी रोवरः गेलक्रेटरस्य तलस्य अवरोहणस्थानात् बक्सवर्कस्तरं प्रति गन्तुं समर्थः अस्ति तथा च पृष्ठतः एतेषां निक्षेपाणां रासायनिकसंरचनायाः, बनावटस्य च अन्वेषणं कर्तुं समर्थः अस्ति। 'इदं स्थलं क्यूरिओसिटी द्वारा अन्वेषणस्य सम्भाव्यं लक्ष्यं भवति यत् एकं स्थानं यत्र निक्षेपोत्तरजल-आधारित-प्रक्रियाणां श्रृङ्खलायाः व्याख्या भवति यत् विस्तृतं उजागरितं डायजेनेटिक-सीमेण्टं त्यक्तवान्, ये कार्बनिक-यौगिकानां संरक्षणार्थं सम्भवतः अनुकूल-स्थितीनां सूचकाः सन्ति।
"माउण्ट् शार्प् पर्वतस्य उपरि १कि.मी. दलं वदति यत् सरोवरः बोस्टन् बन्दरगाहस्य जलस्य मोटेन परिमाणं अनुवादयिष्यति | क्षेत्रस्य अन्वेषणार्थं Curiosity rover प्रेषयितुं आशास्ति ."
योजनायाः परिचितयोः सूत्रयोः अनुसारं राष्ट्रपतिः ट्रम्पः वालस्ट्रीट्-वित्तपोषकः एन्थोनी स्कारमुच्ची व्हाइट हाउस-सञ्चारनिदेशकः भविष्यति इति घोषयिष्यति इति अपेक्षा अस्ति । मेमासे माइक डब्के इत्यनेन राजीनामा दत्तस्य अनन्तरं ट्रम्पः भूमिकां मुक्तं त्यक्तवान्, राष्ट्रपतिः च स्वस्य प्रेस-कार्यक्रमस्य कार्यप्रदर्शनस्य विषये स्वमित्रेभ्यः बहुधा प्रसारितवान् ट्रम्पस्य स्कारमुच्ची इत्यस्य नियुक्तेः योजना मुख्याधिकारिणः रेन्स् प्राइबस् इत्यस्य कृते आश्चर्यचकिता अभवत्, यः योजनाः पूर्वमेव कृता ततः परं ज्ञातवान् । ||||| भवतः ब्राउजरे जावास्क्रिप्ट् अक्षमम् इति वयं ज्ञातवन्तः। किं भवन्तः विरासतां ट्विट्टर् प्रति गन्तुं इच्छन्ति? आम् ||||| ब्रेकिंग न्यूज ईमेल ब्रेकिंग न्यूज अलर्ट्स् विशेष रिपोर्ट् च प्राप्नुवन्तु। ये वार्ताः कथाः च महत्त्वपूर्णाः सन्ति, सप्ताहदिवसस्य प्रातःकाले वितरिताः। SUBSCRIBE ट्रम्पप्रशासनं ट्रम्पसंक्रमणदलस्य पूर्वाधिकारी एन्थोनी स्कारमुच्ची इत्यस्य नाम व्हाइट हाउससञ्चारनिदेशकरूपेण करिष्यति इति अपेक्षा अस्ति इति व्हाइटहाउसस्य समीपे चत्वारः स्रोताः एनबीसी न्यूज इत्यस्मै गुरुवासरे अवदन्। अपेक्षितनियुक्तेः वार्ता प्रथमं एक्सिओस् इत्यनेन सूचितम् । व्हाइट हाउसस्य एकः अधिकारी अवदत् यत् शुक्रवासरे एतत् कदमः घोषितः भविष्यति। स्कारमुच्चि इत्यनेन टिप्पण्यार्थं कृतस्य अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता । एकः भिन्नः व्हाइट हाउस-अधिकारी एनबीसी-न्यूज-सञ्चारमाध्यमेन स्कारमुच्ची-इत्यस्य वर्णनं राष्ट्रपति-डोनाल्ड-ट्रम्प-महोदयस्य सम्मानेन ""सर्वथा-व्यावसायिकः"" इति कृतवान् । स्कारमुच्ची अभियानकाले ट्रम्पस्य समर्थकः आसीत्, धनसङ्ग्रहस्य विषये व्यवहारं कृतवान्, केबलटीवी-मध्ये राष्ट्रपतिस्य नित्यं रक्षकः इति रूपेण च दृश्यते स्म । अमेरिकीराष्ट्रपतिनिर्वाचितस्य डोनाल्ड ट्रम्पस्य सहायकः जनसम्पर्कनिदेशकः च एन्थोनी स्कारमुच्ची स्विट्ज़र्ल्याण्ड्देशस्य डावोस्-नगरे २०१७ तमस्य वर्षस्य जनवरी-मासस्य १७ दिनाङ्के विश्व-आर्थिक-मञ्चस्य (WEF) वार्षिकसभायां भागं गृह्णाति सञ्चिका Ruben Sprich / Reuters सञ्चिका ट्रम्पस्य पृष्ठतः स्वसमर्थनं क्षिप्तुं पूर्वं स्कारामुच्ची स्कॉट् वाकरः ततः जेब् बुश-बूस्टरः च आसीत् । स्कारमुच्ची गुरुवासरे ओवलकार्यालये ट्रम्पं तस्य पुत्री इवान्का च सह मिलितवान् यत्र ट्रम्पः तस्मै कार्यं प्रस्तावितवान् इति स्थितिविषये ज्ञातः सूत्रः अवदत्। सूत्रेण उक्तं यत् ट्रम्पः वर्षाणां यावत् स्कारमुच्चिम् जानाति, तं च रोचते। ""Comms इति एन्थोनी यत् करोति" इति स्रोतः अवदत्। “एतत् सः कथं स्वव्यापारं निर्मितवान्। वयस्कः मीडियां जानाति। सः राष्ट्रपतिस्य उत्तमः अधिवक्ता अभवत्।"" व्हाइट हाउसस्य प्रेससचिवः शीन् स्पाइसरः तकनीकीरूपेण प्रेससचिवः संचारनिदेशकः च इति द्विगुणं कर्तव्यं कुर्वन् अस्ति, यतः सः संचारनिदेशकस्य माइक डब्के इत्यस्य प्रस्थानात् परं कृतवान्, यः मेमासे केवलं त्रयः मासाः कार्ये कार्यं कृत्वा राजीनामा दत्तवान्। स्पाइसर् इत्यनेन टिप्पणीं कर्तुं कृते अनुरोधस्य प्रतिक्रिया न दत्ता। अन्यः स्रोतः अवदत् यत् स्पाइसरः निश्चितरूपेण तिष्ठति। पदं उद्घाटितम् आसीत् अतः एतत् दण्डस्य बलवर्धनरूपेण दृश्यते, न तु स्पाइसरस्य अवनतिरूपेण। ||||| एन्थोनी स्कारमुच्ची अन्ततः वाशिङ्गटननगरं गच्छति। लाङ्ग-द्वीपे जन्म प्राप्य राष्ट्रपतिः डोनाल्ड ट्रम्पस्य निष्ठावान् च वित्तपोषकः गतसप्ताहे निर्यात-आयातबैङ्कस्य मुख्यरणनीतिपदाधिकारी नियुक्तः — तस्य प्रथमप्रतिज्ञातस्य व्हाइट हाउसस्य गिगस्य साकारीकरणे असफलतायाः प्रायः पञ्चमासानां अनन्तरम्। “महोदयः । स्कारमुच्ची इत्यस्य मुख्या भूमिका अस्ति यत् निर्यात-आयातबैङ्कः अमेरिकननिर्यातानां वित्तपोषणं कृत्वा अमेरिकनकार्यस्य समर्थनार्थं अवसरानां कथं उत्तमरीत्या लाभं ग्रहीतुं शक्नोति” इति बैंकस्य प्रवक्ता मंगलवासरे अवदत्। ट्रम्प-प्रशासनेन सह गिग्-भूमिं स्थापयितुं स्कारमुच्चि-महोदयस्य तृतीयः प्रयासः अस्ति । जनवरीमासे हेज-फण्ड्-जनसमूहे “द मूच्” इति नाम्ना प्रसिद्धः स्कारामुच्ची व्हाइट हाउस्-कार्यालयेन सह जनसङ्गति-कार्यालयेन सह भूमिकां अवतरितवान् इति कथ्यते स्म, परन्तु स्वस्य कम्पनीं स्काईब्रिड्ज्-कैपिटलं विदेशीयक्रेतृभ्यः विक्रीतवान् ततः परं एषा भूमिका अन्तर्धानं जातम् . अस्मिन् मासे प्रारम्भे आर्थिकसहकारविकाससङ्गठनस्य राजदूतस्य भूमिकायाः कृते स्कारमुच्ची उद्यतः इति ज्ञातम्। सिनेट्-अनुमोदनस्य, पेरिस्-नगरं गन्तुं च आवश्यकं कार्यं अद्यापि क्रीडायां भवितुं शक्नोति । Ex-Im Bank इत्यनेन सह स्कारमुच्चि इत्यस्य नूतना भूमिका, यस्याः सूचना प्रथमवारं Politico इत्यनेन कृता, सा विडम्बनारहितः नास्ति । प्रचारं कुर्वन् ट्रम्पः तस्य बैंकस्य “अतिरिक्तसामानम्” इति उक्तवान् । परन्तु राष्ट्रपतिः एप्रिलमासे स्वस्य धुनम् परिवर्त्य वालस्ट्रीट् जर्नल् इत्यस्मै अवदत् यत् बैंकः “अति उत्तमं वस्तु अस्ति । तथा च वस्तुतः धनं करोति, बहु धनं प्राप्तुं शक्नोति स्म” इति । अन्यैः रिपब्लिकन-समीक्षकैः “निगम-कल्याणम्” इति उच्यमानः अयं बैंकः अमेरिकी-निर्यातानां वित्तपोषणं तदा प्रदाति यदा अन्ये, अधिकपरम्परागताः ऋणदातारः जोखिमं ग्रहीतुं न इच्छन्ति स्यात् |||||"
माइक डब्के इत्यस्य ट्रम्प-प्रशासनं त्यक्त्वा प्रायः मासद्वयं गतम्, ततः परं तस्य संचारनिदेशकस्य भूमिका रिक्तम् अस्ति । तत् परिवर्तनं भवितुं प्रवृत्तम् इति भाति। "व्हाइट हाउसस्य समीपे च" इति उक्ताः चत्वारः स्रोताः एनबीसी न्यूज इत्यस्मै एक्सिओस् इत्यस्य पूर्वप्रतिवेदनस्य पुष्टिं कुर्वन्ति यत् वालस्ट्रीट्-वित्तपोषकः एन्थोनी स्कारमुच्ची-तस्य समीपस्थेभ्यः "मूच्"-दुब्के-प्रतिस्थापनरूपेण नामाङ्कितः भवितुम् अर्हति शुक्रवासरे एषा घोषणा आगन्तुं शक्नोति। एकः स्रोतः एनबीसी इत्यस्मै कथयति यत् स्कारमुच्ची गुरुवासरे व्हाइट हाउस् इत्यत्र आसीत्, यत्र सः ट्रम्पः इवान्का ट्रम्पः च सह मिलितवान्, ततः तस्य कार्यं प्रस्तावितं। सः स्रोतः अत्र योजयति यत् ट्रम्पः चिरकालात् ५३ वर्षीयं स्कारामुच्चिम् जानाति, यः अभियानस्य समये ट्रम्पस्य कृते स्तब्धः अभवत्, सः च "राष्ट्रपतिस्य उत्तमः अधिवक्ता" अस्ति । सः डोनाल्ड ट्रम्प जूनियरस्य रक्षणं अपि ट्विट्टर् मध्ये कृतवान् यत् उत्तरस्य जून २०१६ तमस्य वर्षस्य रूसी वकिलस्य सह मिलनस्य विषये । अद्यापि एनबीसी टिप्पणीं करोति यत् स्कारमुच्ची प्रारम्भे टीम ट्रम्पः नासीत्: सः प्रथमं स्कॉट् वाकर इत्यस्मै स्वसमर्थनं ऋणं दत्तवान्, ततः राष्ट्रपतिपदस्य अभियानस्य प्राथमिकभागे जेब् बुश इत्यस्मै। स्कारमुच्ची गतमासे ट्रम्पेन निर्यात-आयातबैङ्केन सह एकस्मिन् पदं नियुक्तः, यत् पदं सः रिक्तं करिष्यति यदि comm director एकः आधिकारिकः भवति। एकः व्हाइट हाउसस्य अन्तःस्थः यः स्कारमुच्ची इत्यस्य आसन्ननियुक्तेः वार्तायां क्षिप्तः इति भाति: कर्मचारिणां प्रमुखः रेइन्स प्राइबस्, यस्य विषये एक्सिओस् वदति यत् निर्णयस्य अनन्तरं एव स्वस्य सम्भाव्यस्य नूतनस्य सहकारिणः विषये ज्ञातवान्। इदानीं यावत्, प्रेससचिवः शीन् स्पाइसरः, यः डब्के इत्यस्य गमनात् आरभ्य उत्तरदायित्वं गृह्णाति, सः कर्मचारिषु एव तिष्ठति इति अपेक्षा अस्ति, परन्तु सः किं करिष्यति इति सम्यक् "अस्पष्टम्" इति एक्सिओस् टिप्पणी करोति।
ब्रूकः ७ वर्षीयः अस्ति, तस्य भारः केवलं ४५ पौण्ड् एव अस्ति । परन्तु चतुर्मासानां कालखण्डे राज्यस्य डॉलरेन भुक्तं चिकित्सालयं तस्याः कृते मनोरोगनिवारकौषधानां काकटेल् निर्धारितवान् यत् तस्याः परिवारस्य वैद्यः कथयति यत् प्रौढस्य कृते अपि भयङ्करं भवितुम् अर्हति औषधैः तस्याः आक्रोशः, दुर्भावः च न निवारितः । अपि तु तस्याः समस्याः अधिकाः अभवन् । यदा च सा तेभ्यः गन्तुं प्रयत्नं कृतवती तदा सा प्रायः अनियंत्रिता अभवत्। ब्रूकः देशे सर्वत्र कोटिषु पालकबालेषु अन्यतमः अस्ति येषां कृते अभूतपूर्वस्तरस्य शक्तिशालिनः मनःपरिवर्तनकारकौषधानि निर्धारितानि सन्ति, येन एते बालकाः स्वपरिवारस्य विच्छेदं दृष्ट्वा भावनात्मकसमस्यानां नियन्त्रणार्थं प्रायः भ्रान्तप्रयासेन भवन्ति। VIDEO कृते अधः SCROLL कुर्वन्तु . कोऽपि समाधानः नास्ति : खतरनाकानां औषधानां भारी मात्राभिः ब्रूकस्य समस्याः सुदृढाः न अभवन्... ते ताः अधिकाः अभवन् . एबीसी न्यूज इत्यस्य समाचारः अस्ति यत् पालकबालकानाम् अन्येषां बालकानां अपेक्षया 'मनः परिवर्तयन्तः' मनोरोगी औषधानि प्राप्तुं १३ गुणाधिकं सम्भावना वर्तते। करदातृवित्तपोषितचिकित्सालयेषु प्रायः केवलं प्रौढानां उपयोगाय एव अनुमोदितानि औषधानि अपि शिशुभ्यः निर्धारितानि सन्ति । ब्रूकः पूर्वमेव स्वस्थं बाल्यकालं प्राप्तुं चढावयुद्धस्य सामनां कुर्वन् आसीत् । तस्याः माता मादकद्रव्यव्यापारिणी, वेश्या च आसीत् । ब्रूकः अल्पवयसि एव पालकगृहे स्थापितः, भग्नपरिवारात् निष्कासितः, अपरिचितानाम् परिचर्यायां च दत्तः । भ्रूमुखी रक्तकेशः १० औषधानि गणयति स्म यत् तस्याः क्रोधस्य, दुर्भावस्य च नियन्त्रणार्थं निर्धारितम् आसीत् । परन्तु ते न साहाय्यं कृतवन्तः अतः फ्लोरिडा-नगरस्य चिकित्सालये वैद्याः तस्याः मात्रां वर्धयन्ति स्म । यदा पालकमाता लिसा वार्ड् इत्यनेन भारी औषधस्य आक्षेपः कृतः तदा तया उक्तं यत् यदि सा राज्यप्रायोजितवैद्यानां निर्देशान् न अनुसरति तर्हि ब्रूकं तस्याः कृते अपहृत्य अन्येन पालकपरिवारेण सह स्थापयितुं शक्यते इति सुखान्ताः : ब्रूकस्य औषधात् अवतरितस्य अनन्तरं तस्याः कृते विषयाः सुष्ठु अभवन् । तस्याः पालकमाता तां दत्तकं गृहीतवती सा च स्वसमस्यानां निवारणं कर्तुं शिक्षते . अन्ते सुश्री वार्ड् ब्रूकं निजवैद्यस्य समीपं प्रेषयितुं धनं दत्तवती । सः यत् दृष्टवान् तत् तम् आतङ्कितवान् : 'प्रथमं वस्तु अस्माभिः चिन्तनीयं यत् "किं औषधं एतत् जनयति?"' इति मनोचिकित्सकः डॉ. लुईस् क्विनोनेस् अपृच्छत् । परन्तु अधुना औषधात् स्वस्य विच्छेदनस्य कष्टप्रदप्रक्रियायाः अनन्तरं ब्रूकः श्रेष्ठः अस्ति । सुश्री वार्डः तस्याः पतिना सह ७ वर्षीयं दत्तकं गृहीतवान् तस्याः समस्यानां नूतनं समाधानं च अस्ति। 'क्रोधस्य अपेक्षया अन्यः किं विकल्पः ? किं उत्तमः विकल्पः ?' अद्यैव वार्डमहोदया स्वस्य दत्तकपुत्रीं पृष्टवती। 'भवन्तं आलिंगयितुं' इति ब्रूकः अवदत् । वाशिङ्गटननगरस्य विधायकानां कर्णेषु एषा समस्या प्राप्ता, ये एतया प्रवृत्त्या प्रभावितानां केषाञ्चन पालकबालानां साक्ष्यं श्रुतवन्तः। १२ वर्षीयः केओन्टे काङ्ग्रेसं कथयति यत् तस्य द्विध्रुवीविकारस्य एडीएचडी-रोगस्य च गलत् निदानं कृतम् आसीत् तथा च चत्वारि भिन्नानि औषधानि दत्तानि येन सः 'मूर्खता' मध्ये त्यक्तवान् एकः १२ वर्षीयः बालकः साहसेन कथयति यत् कथं सः निकट-मूर्खतायां औषधं दत्तवान् यथा सः पालकगृहयोः मध्ये उत्तीर्णः अभवत् । केवलं के'ओन्टे इति नाम्ना प्रसिद्धः सप्तमश्रेणीयाः छात्रः काङ्ग्रेस-सञ्चारमाध्यमेन अवदत् यत् मनः परिवर्तयितुं शक्नुवन्ति औषधानि दत्तानि इति 'बालकपालनाय कोऽपि दुष्टतमं कार्यं कर्तुं शक्नोति' इति। सः औषधं स्वीकृत्य कष्टेन एव खादितुम् अर्हति इति प्रकाशितवान्, एतावत् श्रान्तः च आसीत् यत् 'गृहे यत्र यत्र अस्मि तत्र तत्र पतिष्यामि इव अनुभूयते स्म' इति । 'अहं मन्ये एतानि सर्वाणि मूर्ख-मेड्स्-इत्येतत् मां स्थापयित्वा पालन-पोषण-क्षेत्रे मया अनुभवितं मूर्खतमं वस्तु आसीत्' इति सः अवदत् । औषधीयः : सर्वकारस्य अध्ययनेन ज्ञातं यत् पालनपोषणं कुर्वतां बालकानां अन्येषां बालकानां अपेक्षया मनोरोगविरोधी अवसादनिवारकदवानां च सेवनस्य सम्भावना १३ गुणाधिका आसीत् केओन्टे इत्यस्य दुर्दशा तदा प्रकाशं प्राप्तवती यदा सर्वकारीयजवाबदेहीकार्यालयस्य प्रतिवेदनं प्रकाशितम् यत् संघीयसर्वकारेण पालकबालानां शक्तिशालिनः औषधैः उपचारस्य निरीक्षणार्थं पर्याप्तं कार्यं न कृतम् इति ज्ञातम्। अध्ययनेन ज्ञातं यत् अन्येषां बालकानां अपेक्षया परिचर्याकृतानां बालकानां मनोरोगनिवारकदवाः अवसादनिवारकदवाः च निर्धारितस्य सम्भावना १३ गुणापर्यन्तं भवति। २००९ तमे वर्षे दत्तकं गृहीतः केओन्टे इत्यनेन उक्तं यत् पालकबालकत्वेन तस्य क्रोधः आसीत्, द्विध्रुवी इति निदानं च अशुद्धरूपेण एडीएचडी इति च अभवत् । 'अहं पालनकाले त्रिवारं मानसिकचिकित्सालये अभवम्, प्रत्येकं समये मया पूर्वमेव सेवमानानां मेड्स-मध्ये योजयितुं अधिकानि मेड्स् वा नूतनानि मेड्स् वा प्राप्तव्यानि आसन्' इति सः अवदत् सः षट् पालकपरिचर्यायां चतुर्वर्षेषु चतुर्णां भिन्नानां औषधानां सेवनं कृतवान् आसीत् तथा च औषधानि तस्य चिड़चिडापनं जनयन्ति स्म, उदरवेदनाम् अयच्छन्ति स्म, तस्य भूखं च प्रभावितं कुर्वन्ति स्म इति एबीसी इति वृत्तान्तः। 'अहं स्मरामि यत् स्पेगेटी-कटोरा खादित्वा त्रीणि दंशानि कृत्वा ततः अहं कृतवान्' इति सः अवदत्। ततः परं सः औषधं उद्धृत्य चिकित्सां दत्तवान्, सः च समृद्धः अस्ति । सः विद्यालयस्य समूहे शहनाईवादनं करोति, क्रॉस्-कण्ट्री-क्रीडायां स्पर्धां करोति, विद्यालयस्य नाटके च भूमिकाः सन्ति । सः अवदत्- 'चिकित्सायां भवन्तः गहनतमस्य विषयस्य विषये वदन्ति तदा तत् दुःखं ददाति, परन्तु अग्रिमे समये भवन्तः तस्य निवारणं अधिकतया कर्तुं शक्नुवन्ति।' 'अहं न केवलं विद्यालये अधिकं एकाग्रः अस्मि... अहं दुर्व्यवहारस्य कारणेन कार्यालयं न गच्छामि, अहं च प्रसन्नः अस्मि।' video platformvideo managementवीडियो समाधानवीडियो प्लेयर .
"सरकारीप्रतिवेदने ज्ञातं यत् पालकबालानां अधिकौषधस्य सम्भावना १३ गुणाधिका भवति ." १२ वर्षीयः के'ओन्टे काङ्ग्रेस-समित्याः समक्षं साक्ष्यं ददाति यत् सः पालकबालकत्वेन मूर्च्छायां नशां दत्तवान् आसीत् ."
प्रतिवर्षं अहं न्यूनातिन्यूनं एकं अवकाशं देशात् बहिः गृह्णामि मम अन्तर्राष्ट्रीययात्रायाः निराकरणं प्राप्तुं। अस्मिन् च समये, अहं भवन्तं स्वेन सह नेमि। यात्राकीटः सदा-कण्डूः अस्ति यः भवन्तं विदेशे जागरणस्य आकांक्षां त्यजति इति जैरेट् बेलिनी वदति। न, न तु अक्षरशः। उपविशतु। अस्मिन् वर्षे भवन्तः तत्र गत्वा अहं कुत्र गच्छामि किं करोमि इति तौलितुं शक्नुवन्ति। वयं तत् वदामः: आवाम् जैरेट्-अवकाशं नाशं कुर्मः! अधः स्वटिप्पणीं योजयित्वा अथवा CNN.com Live इत्यस्य फेसबुकपृष्ठे स्वविचारं साझां कृत्वा भवान् मां अर्जेन्टिना, ग्रीस, दक्षिण आफ्रिका अथवा तुर्कीदेशेषु प्रेषयितुं शक्नोति। यत् गन्तव्यं सर्वाधिकं सकारात्मकं प्रतिक्रियां प्राप्नोति तत् अहं कुत्र गमिष्यामि। तथा च अधिकं मजेयम् कर्तुं अहं कुत्र गच्छामि इति अपि न ज्ञास्यामि यावत् अहम् अस्मिन् रविवासरे, अगस्तमासस्य ३० दिनाङ्के वास्तवतः विमानस्थानकं न प्राप्स्यामि तत्र अहं एकं लिफाफं विदारयिष्यामि, प्रथमवारं परिणामान् पठिष्यामि, तथा च ततः मम प्रस्थानद्वारं प्रति गच्छन्तु -- आशास्ति न्यूनातिन्यूनं कतिपयानि समुचितवस्त्रवस्तूनि सह। एकदा अहं यत्र यत्र भवन्तः मां प्रेषयन्ति तत्र गत्वा अहं CNN.com इत्यत्र ब्लोग्गिंग् करिष्यामि तथा च CNN.com Live इत्यत्र समये समये चेक इन करिष्यामि। फेसबुक् मध्ये स्वविचाराः साझां कृत्वा भवन्तः अस्य अवकाशस्य अनेकपक्षेषु मार्गदर्शनं कर्तुं शक्नुवन्ति। त्वं शॉट् आह्वयसि। अहं च रात्रौ निद्रां कर्तुं स्वयमेव रोदिमि यत् अहं किमर्थं अवकाशे कार्यं कर्तुं सहमतः अभवम् अन्येषां जनानां योजनां कर्तुं च दत्तवान्। अहं मन्ये, इदानीं, भवान् किञ्चित् पृष्ठभूमिं इच्छति यत् अहं किमर्थं वस्तुतः एतत् कर्तुम् इच्छामि इति। अर्थात् स्पष्टतया अहं दण्डस्य पेटू अस्मि इति तथ्यस्य अतिरिक्तं। तथापि वस्तुतः अहं मन्ये यत् मम केवलं आव्हानं रोचते। २००३ तमे वर्षे शरदऋतौ, सीएनएन-सङ्गठनेन सह प्रवेशस्तरीयपदस्य विषये पुनः श्रुतुं मम दूरभाषेण निष्फलतया प्रतीक्षमाणस्य सम्पूर्णमासस्य अनन्तरं, अहम् अन्ततः आशां त्यक्त्वा, मम प्रतीयमानं कार्य-स्नब्-इत्येतत् स्लैकर-देवेभ्यः केनचित् प्रकारेण ब्रह्माण्डीय-चिह्नरूपेण गृहीतवान् अतः अहं निश्चयं कृतवान् यत् एकमात्रं युक्तं कार्यं यूरोपदेशं प्रति विमानस्य टिकटं क्रीत्वा अग्रिममासत्रयं मम पृष्ठपुटेन सह धावन् व्यतीतुं, प्रयत्नः -- पुनः, सर्वथा निष्फलतया -- विदेशीयशिशुभिः सह मिलितुं। यद्यपि अहं सर्वथा रूकसैकः कासानोवा न, तथापि अहं एतेभ्यः जादुई मासत्रयेभ्यः सर्वथा अपरिचितानाम् मध्ये सर्वथा नूतने स्थाने मनोरञ्जनस्य दूरतरं क्षमताम् आदाय पुनः आगतः। (अनुमोदितम्, मम कृते, एतत् लसत्वस्तूनाम् उपस्थित्या साधयितुं शक्यते।) आश्चर्यवत्, यूरोपदेशात् प्रत्यागमनस्य परदिने सीएनएन-संस्था आहूय पदं प्रस्तावितवान्। चत्वारः दीर्घाः मासाः अभवन्, परन्तु समयः विलक्षणः आसीत्, अतः अहं तस्मात् अधिकं सुखी भवितुम् न शक्नोमि स्म । परन्तु, यथा यथा अहं मम नूतनं व्यावसायिकजीवनं आरब्धवान् तथा तथा अहं रोगी अभवम्। मम यात्रादोषः आसीत्। इदानीं, एतत् शय्याकृमिभिः सह भ्रमितुं न अर्हति, यस्य, FYI, अहं कोपेनहेगेन्-नगरे एकस्मिन् भयानके, बम्ब-आश्रय-छात्रावासस्य शिकारः अभवम्, यस्य ते स्लीप् इन हेवेन् इति कथयन्ति। प्रतीयते यत् स्वर्गः फफून्दगन्धं धारयति, भवन्तं चकत्तेन त्यजति च। न, एषः यात्राकीटः आसीत् -- सः सदा-कण्डूः यः भवन्तं विदेशे विदेशीयशयने जागरणस्य आकांक्षां त्यजति, अपरिचितस्य आकाशस्य अधः नूतनानां विचाराणां नूतनानां जनानां च सम्मुखीभवितुं उत्तिष्ठति। अवश्यं, तत् केवलं मम दुर्बलकाव्यात्मकं वक्तुं शक्यते यत् जगत् विशालं आश्चर्यजनकं च अस्ति। एतावत् उत्तमम् अस्ति! एकदा भवतः अधरं प्रहरति तदा एतावत् उत्तमम्!
"जैरेट् बेलिनी पाठकान् निर्णयं कर्तुं अवसरं ददाति यत् सः अवकाशं कुत्र गच्छति ." पाठकाः अर्जेन्टिना, ग्रीस, दक्षिण आफ्रिका वा तुर्की वा इति चयनं कर्तुं शक्नुवन्ति । बेलिनी CNN.com इत्यत्र ब्लोग् करिष्यति , देशात् CNN.com Live इत्यत्र च दृश्यते | बेलिनी कथयति यत् अन्तर्राष्ट्रीयावकाशानां कृते तस्य ""यात्रादोषः"" अस्ति ."
"डोल्गेल्लाउ-नगरस्य मम दन्तचिकित्सक-अभ्यासः ३१ मार्च-दिनाङ्के बन्दः भविष्यति, नगरस्य अन्यः अभ्यासः निजीः अस्ति।" एनएचएस-अभ्यासस्य प्रवक्ता अवदत् यत् विगतवर्षद्वये स्थायीदन्तचिकित्सकस्य नियुक्तिं कर्तुं असमर्था अस्ति डोल्गेल्लाउ-नगरस्य उपमेयरः डेल्विन् इवान्सः बीबीसी रेडियो सिम्रु इत्यस्य पोस्ट् सिन्टाफ् कार्यक्रमे अवदत् यत् दन्तचिकित्सकानाम् ग्रामीणक्षेत्रेषु प्रवेशाय अधिकं कार्यं कर्तव्यम् इति। मम दन्तचिकित्सकस्य चिकित्सानिदेशकः स्टीव विलियम्सः अवदत् यत् ""ग्रामीणवेल्सदेशस्य तेषु भागेषु दन्तचिकित्सकानाम् अभावः अस्ति यत्र दीर्घकालीनरूपेण अपूरितानि रिक्तस्थानानि महत्त्वपूर्णकालं यावत् स्थास्यन्ति। ""वयं विगतवर्षद्वयं यावत् दन्तचिकित्सकस्य नियुक्त्यर्थं असफलतया प्रयत्नम् अकरोम, दुःखदं च यत्, मेर्विनियन् हाउस् परिवारदन्तचिकित्साशास्त्रे सेवां दातुं न शक्नुमः।"" बेत्सी कैडवालाद्र् स्वास्थ्यमण्डलस्य प्रवक्ता अवदत् यत् क्षेत्रे दन्तचिकित्सासेवाः यथाशीघ्रं पुनः चालू कर्तुं अभिप्रायः अस्ति। ""किन्तु विद्यमानसेवानां समाप्तिदिनाङ्कस्य निविदाव्यायामस्य समाप्तेः च नूतनानां सेवानां पुनः स्थापनायाः च मध्ये अन्तरं भवितुं शक्यते"" इति सः अवदत्। ""अतः वयं यावत् स्थायी समाधानं न स्थापयितुं शक्यते तावत् यावत् आच्छादनरूपेण दन्तसेवाप्रदानस्य व्यवस्थां कुर्मः। ""अस्मिन् अन्येभ्यः समीपस्थेभ्यः अभ्यासेभ्यः अल्पकालिकसमर्थनस्य विकल्पानां अन्वेषणं, तथैव तत्कालं अनिर्धारितपरिचर्यायाः आवश्यकतां विद्यमानानाम् रोगिणां कृते डोल्गेल्लौ सामुदायिकचिकित्सालयात् संचालनार्थं दन्तचिकित्सा-घण्टातः बहिः-चिकित्सालयः अपि अन्तर्भवति। वेल्स्-सर्वकारस्य प्रवक्ता अवदत् यत् ""यदा दन्तचिकित्सकः स्वस्य एनएचएस-प्रतिबद्धतां न्यूनीकर्तुं वा समाप्तुं वा निर्णयं करोति तदा तत्सम्बद्धं वित्तपोषणं स्वास्थ्यमण्डलस्य समीपे एव तिष्ठति यत् सेवां पुनः चालू कर्तुं शक्नोति। ""बेत्सी कैडवालाद्र यूएचबी इत्यनेन दन्तचिकित्साठेकेदारानाम् आवेदनानि आमन्त्रितानि येन क्षेत्रे एनएचएससेवाः उपलभ्यन्ते इति सुनिश्चित्य सहायता भवति। ""वयं अपेक्षामहे यत् स्वास्थ्यमण्डलं स्वस्य २०१६-१७ परिचालनयोजनायाः अन्तः निर्धारितलक्ष्याणां माध्यमेन एनएचएस प्राथमिकसेवादन्तचिकित्सासेवासु प्रवेशस्य समीक्षां सुधारं च निरन्तरं करिष्यति।"""
मासस्य अन्ते यावत् ग्विनेड्-नगरे प्रायः ४५०० रोगिणः स्वस्य एकमात्रं एनएचएस-दन्तचिकित्सकं गमिष्यन्ति ।
"बुधवासरे मध्याह्नस्य किञ्चित्कालानन्तरं पुलिसैः तटरक्षकदलैः च २६ वर्षीयस्य लियम् डे इत्यस्य विस्तृतं वायु-समुद्र-भूमि-अन्वेषणं आरब्धम्।" फेसबुक् मध्ये पोस्ट् कृत्वा तस्य सहभागी एमिली ब्राउन् अवदत् यत् ""लियम् इत्यस्य विषये सूचनां साझां कृत्वा धन्यवादः। तथापि सः न आगमिष्यति इति सम्भाव्यते।"" तटरक्षकैः उक्तं यत् सम्प्रति अन्वेषणं स्थगितम् अस्ति। साउथम्प्टननगरस्य डे महोदयः मंगलवासरे डुर्ल्स्टन्-देशस्य उद्यानस्य समीपे एकः एव आरोहणं कुर्वन् आसीत् इति मन्यते। पुलिसेन उक्तं यत्, अन्वेषणं प्रचलति, यः कोऽपि क्षेत्रे चट्टानानां उपरि आरोहणं कुर्वन्तं पुरुषं दृष्टवान् सः तेषां सम्पर्कं कर्तुं आह्वानं कृतवान्। बुधवासरे एन्विल् प्वाइण्ट् इत्यस्य पश्चिमदिशि आरोहणसाधनं प्राप्तम्।"
डोर्सेट्-नगरस्य जुरासिक्-तटतः प्रत्यागन्तुं असफलः पर्वतारोही जीवितः भवितुं असम्भाव्यम् इति तस्य सहभागी उक्तवान् ।
"क्रोक् पार्क् इत्यत्र स्वस्य आल-आयरलैण्ड् सेमीफाइनल्-क्रीडायां रक्षक-विजेतानां सर्व-आक्रमण-शैल्याः विरुद्धं युद्धं कर्तुं मैकगिनेस् इत्यनेन रणनीतिः अवश्यं कल्पनीया।" वर्षस्य सर्वाधिकं सामरिकं क्रीडा भविष्यति इति अपेक्षायां मैक्गिनेस् इत्यस्य कथनमस्ति यत् एषः क्रीडा ""फुटबॉलक्रीडकानां विषये शतप्रतिशतम्"" इति । ""वयं (क्रीडकाः) बहिः गत्वा कार्यं कर्तुं विश्वसामः" इति मैक्गिनेस् अवदत् । ""मया पृष्टं यत् अस्माकं डब्लिन्-अर्ध-अग्रे-रेखां धारयितुं क्षमता, तस्य प्रभावः अस्माकं अर्ध-पृष्ठ-रेखायां कथं भविष्यति इति च। परन्तु वयं अस्माकं अर्धपृष्ठरेखां बहिः गत्वा कार्यं कर्तुं विश्वसामः। ""यदा कदापि वयं तादृशी सूचनां पारितवन्तः यत् वयं मन्यामहे यत् क्रीडायाः कृते वास्तवतः महत्त्वपूर्णा अस्ति, तदा तदा निर्णयान् कर्तुं क्रीडकानां कार्यं भवति। ""भवन्तः तां सूचनां ददति, ते भवता सह तत् स्पष्टीकरोति, यथाशक्ति निष्पादयितुं च प्रयतन्ते।"" गतमासे चतुर्वर्षेषु डोनेगलं तृतीयं अल्स्टर्-उपाधिं प्राप्तवान् मैक्गिनेस् रविवासरे ८/१ श्रेणीबहिः इति रेटिङ्ग् प्राप्तुं चिन्तितः नास्ति, यद्यपि तस्य दलं वर्षद्वयात् पूर्वं ऑल-आयरलैण्ड्-विजेता आसीत् ""वयं २०१२ तमे वर्षे प्रत्येकस्मिन् क्रीडने अण्डरडॉग् आस्मः, अतः तस्य भेदः न भवति । ""अस्माकं उपायः समानः अस्ति। (सट्टेबाजाः) सङ्गणके उपविश्य 'तत् संख्या' इति वदन्ति चेत् तस्य महत्त्वं नास्ति। ""अस्माकं वासःगृहे किं भवति इति कोऽपि न जानाति। भवद्भिः केवलं कार्याणि सम्यक् कृत्वा क्रीडकेषु विश्वासः करणीयः। ""भवन्तः तत् व्यक्तिगतरूपेण ग्रहीतुं शक्नुवन्ति स्म, भवन्तः तस्य उपयोगं कर्तुं शक्नुवन्ति स्म। परन्तु एतत् फुटबॉलस्य विषये अस्ति, एतत् एव। अत्र बहुविधं वस्तु अस्ति यत् अस्माभिः सम्यक् प्राप्तुं आवश्यकम् अस्ति तथा च वयं तस्मिन् एव ध्यानं दद्मः।"""
डोनेगलस्य प्रबन्धकः जिम मेक्गिनेस् कथयति यत् सः स्वक्रीडकेषु 'विश्वासं' करोति यत् ते रविवासरे डब्लिन्-विरुद्धं स्वस्य निर्देशान् निर्वहन्ति इति।
पूर्वसङ्घीयसांसदः क्रेग् थॉमसनः वेश्यानां भुक्तिं कर्तुं संघस्य धनं चोरितवान् इति कारणेन २५,००० डॉलरं दण्डितः अस्ति किन्तु सः जेलगमनं परिहरति। ५० वर्षीयः थॉमसनः २००३ तमे वर्षे २००७ तमे वर्षे च स्वास्थ्यसेवासङ्घस्य बैंकखातेः नकदनिष्कासनस्य अनन्तरं चोरीयाः १३ आरोपेषु दोषी अभवत् यदा सः संघस्य राष्ट्रियसचिवः आसीत् सः एच्.एस.यू. बुधवासरे थॉमसनस्य दण्डं दत्त्वा विक्टोरिया-मण्डलस्य न्यायालयस्य न्यायाधीशः कैरोलिन् डग्लस् इत्यनेन उक्तं यत् तस्य व्ययः अनुग्रहपूर्णः अभवत्, विश्वासस्य महत्त्वपूर्णः उल्लङ्घनः च अभवत्। पूर्वसंघीयसांसदः क्रेग् थॉमसनः वेश्यानां भुक्तिं कर्तुं संघस्य धनं चोरयित्वा २५,००० डॉलरं दण्डितः अस्ति किन्तु सः जेलगमनं परिहरति . सा थॉमसनस्य रक्षाबैरिस्टर् ग्रेग् जेम्स् इत्यस्य निवेदनं अङ्गीकृतवती यत् अपराधः 'गृहात् दूरस्य पुरुषस्य दुर्बलतायाः' परिणामः अस्ति इति । एकः आरोपः गृहे स्थित्वा यौनसेवासु व्ययस्य कारणेन उत्पन्नः, एकः आरोपः च स्वपत्न्या सह ४०० डॉलरस्य मध्याह्नभोजनस्य विषये आसीत् यस्मिन् २०० डॉलरस्य मद्यस्य पुटं अपि अन्तर्भवति स्म 'अपराधस्य गुरुत्वं तत्र स्थूलविश्वासभङ्गः एव' इति न्यायाधीशः डग्लस् अवदत् । 'गम्भीरता थॉमसनमहोदयस्य निरन्तरविश्वासेन, अथवा दम्भेन प्रतिबिम्बिता यत् सः तस्मिन् स्थापिते विश्वासस्य किमपि आदरं न करोति।' सा अवदत् यत् सः यौनकार्यकर्तृन् नियोजयति इति न्यायालयस्य चिन्ता नास्ति, परन्तु तदर्थं सः संघस्य सदस्यानां धनस्य उपयोगं करोति इति न्यायालयस्य चिन्ता एव। थॉमसनः अस्मिन् वर्षे पूर्वं मेलबर्न्-नगरस्य न्यायाधीशेन प्रदत्तस्य १२ मासस्य कारावासस्य दण्डस्य, दोषीत्वस्य च विरुद्धं अपीलं कृतवान् आसीत् । अस्मिन् वर्षे पूर्वं मेलबर्न्-नगरस्य न्यायाधीशेन प्रदत्तस्य १२ मासस्य कारावासस्य दण्डस्य, दोषारोपणस्य च विरुद्धं थॉमसनः अपीलं कृतवान् आसीत् । सोमवासरे सः वञ्चनाद्वारा आर्थिकलाभं प्राप्तुं ४९ आरोपेभ्यः मुक्तः अभवत् । न्यायाधीशः डग्लस् इत्यनेन उक्तं यत् धोखाधड़ी-आरोपाणां सम्यक् स्वरूपं न निर्मितं इति दुःखदं, पुनः च उक्तवान् यत् सा केवलं चोरी-आरोपेषु एव दण्डं दास्यति इति। सा अवदत् यत् अपहृता राशिः तुल्यकालिकरूपेण अल्पा अस्ति किन्तु तथापि थॉमसनस्य व्यवहारः घोरः आसीत्। 'सः लोभी अस्ति' इति न्यायाधीशः डग्लस् अवदत् । न्यायाधीशः कैरोलिन् डग्लस् इत्यनेन उक्तं यत् धोखाधड़ीयाः आरोपाः सम्यक् न निर्मिताः इति दुःखदं , पुनः उक्तवती यत् सा केवलं चोरीआरोपेषु एव दण्डं दास्यति इति |. बुधवासरे प्रातःकाले प्रस्तुतीकरणस्य समये न्यायाधीशः डग्लस् इत्यनेन सूचितं यत् सा जेलसमयस्य स्थाने दण्डस्य विषये विचारं कुर्वती अस्ति, परन्तु अभियोजकः लेस्ली टेलर क्यूसी इत्यनेन कारावासस्य दण्डस्य आह्वानं कृतम्, यत् किमपि न्यूनं वस्तु स्पष्टतया अपर्याप्तं भविष्यति इति। 'थॉमसनमहोदयस्य नैतिकदोषः अत्यन्तं उच्चः अस्ति' इति टेलरमहोदया अवदत्। 'थॉमसनमहोदयेन यः पश्चातापस्य एकः अपि स्केरिक् प्रदर्शितः नास्ति।' जेम्स् महोदयः अवदत् यत् थॉमसनस्य ५००० डॉलरस्य चोरीयाः कारणात् जेलसमयस्य आवश्यकता नास्ति तथा च सः पूर्वमेव दण्डितः अस्ति। जेम्स् महोदयः अवदत् यत् थॉमसनस्य कानूनीयुद्धस्य मीडियाकवरेजं 'विस्तृतं गहनं च' आसीत् अतः आक्रमणकारी थॉमसनः तस्य पत्नी च स्वगृहात् बहिः गन्तुं असमर्थौ अभवताम्। आरोपानाम् विरुद्धं स्वस्य रक्षणार्थं निधिं प्राप्तुं थॉमसन इत्यनेन ३ लक्षं डॉलरं बन्धकं गृहीत्वा सुपरन्यूएशनसम्पत्तयः विक्रेतुं व्यवस्थिताः इति जेम्स् महोदयः अवदत्। थॉमसनस्य २५,००० डॉलर दण्डं दातुं मासत्रयस्य समयः अस्ति, ५६५० डॉलरस्य क्षतिपूर्तिः अपि दातव्या अस्ति ।
"पूर्वसङ्घीयसांसदः क्रेग् थॉमसनः संघस्य धनस्य दुरुपयोगस्य कारणेन २५,००० डॉलरं दण्डितः अस्ति ." थॉमसनः तस्य धनस्य उपयोगं वेश्यानां , विलासपूर्णभोजनस्य च कृते उपयुज्यते स्म | न्यायाधीशः कैरोलिन् डग्लस् थॉमसनस्य रक्षणेन कृतं निवेदनं अङ्गीकृतवान् यत् अपराधः 'गृहात् दूरस्य पुरुषस्य दुर्बलतायाः' परिणामः अस्ति। केचन धनाः तस्य गृहे स्थित्वा यौनकार्यकर्तृभ्यः दत्ताः अन्ये तु तस्य भार्यायाः सह मध्याह्नभोजने व्ययिताः आसन् |"
अमेरिकी अर्थव्यवस्था बुधवासरस्य कार्यक्रमस्य अग्रणी अस्ति, यतः वयं केचन आर्थिकसूचकाः परीक्ष्य अमेरिकनजनाः अर्थव्यवस्थां कथं वर्तते इति मन्यन्ते इति शृणोमः। ऑस्ट्रेलियादेशे वन्यजलाग्निप्रसारस्य प्रतिवेदनस्य अनन्तरं वयं विचारयामः यत् आक्रामकजातिः मत्स्यानां केषाञ्चन अटलाण्टिकमहासागरस्य पारिस्थितिकीतन्त्रेषु कथं प्रभावं करोति । अधिकं, वयं जनान् स्वप्रियक्रीडकानां निवेशं कर्तुं कम्पनीयाः योजनां अन्वेषयामः। अस्मिन् पृष्ठे भवन्तः अद्यतनं शो Transcript, दैनिकपाठ्यक्रमः, अद्यतनप्रदर्शनसम्बद्धाः नक्शाः, प्रतिक्रियां त्यक्तुं स्थानं च प्राप्नुवन्ति। TRANSCRIPT . अद्यतनस्य CNN Student News कार्यक्रमस्य प्रतिलिपिं प्राप्तुं अत्र क्लिक् कुर्वन्तु। कृपया ज्ञातव्यं यत् यदा विडियो उपलब्धः भवति तदा प्रतिलिपिः प्रकाश्यते इति समयस्य मध्ये विलम्बः भवितुम् अर्हति। दैनिक पाठ्यक्रमः . दैनिकपाठ्यक्रमस्य (PDF) मुद्रणयोग्यसंस्करणार्थं अत्र क्लिक् कुर्वन्तु । दिवसस्य मीडिया साक्षरता प्रश्नः . राष्ट्रिय-अर्थव्यवस्थायाः स्थितिं मापनार्थं वार्ता-प्रतिवेदनस्य उपयोगेन किं किं लाभाः हानिः च भवितुम् अर्हन्ति ? एतादृशस्य प्रतिवेदनस्य तुलना भवतः स्थानीय-अर्थव्यवस्थायाः विषये कथं विपरीतता च भवितुम् अर्हति ? मुख्य अवधारणाः : अद्यतनप्रदर्शने भवता श्रुतानां एतेषां विषयाणां परिचयं कुरुत वा व्याख्यातव्यं वा: . 1. आर्थिकसूचकः . 2. आक्रामकजातिः . 3. निवेशजोखिमः . शीघ्रतथ्यम् : अद्यतनकार्यक्रमं कियत् सुन्दरं शृण्वन् आसीत् ? 1. अमेरिकी अर्थव्यवस्थायाः विषये कानि भिन्नानि प्रतिवेदनानि प्रकाशितानि? अर्थव्यवस्थायाः विषये कृते सर्वेक्षणे अमेरिकनजनाः कथं प्रतिक्रियां दत्तवन्तः? 2. ऑस्ट्रेलियादेशे व्यापकवन्यजलाग्न्यस्य कृते काः मौसमाः अनुकूलाः सन्ति? 3. प्रतिवेदने वर्णितस्य "एथलीटनिवेश" कार्यक्रमस्य वर्णनं कुर्वन्तु। चर्चाप्रश्नाः . 1. के के के उपायाः सन्ति येन राष्ट्रिय-अर्थव्यवस्थायाः प्रभावः स्थानीय-अर्थव्यवस्थायां भवितुम् अर्हति, तद्विपरीतम् अपि? भवतः स्थानीया अर्थव्यवस्था कियत् सुष्ठु वर्तते इति भवन्तः कथं वक्तुं शक्नुवन्ति? एतां सूचनां अन्वेष्टुं भवान् केषां माध्यमानां उपयोगं करिष्यति ? 2. अटलाण्टिकमहासागरे सिंहमत्स्यानां जनसंख्याविस्फोटः केषां कारकानाम् कारणेन अभवत् इति भवन्तः मन्यन्ते? समुद्रे निवसतां आक्रामकजातेः जनसंख्यां नियन्त्रयितुं प्रयतमाने के के अद्वितीयाः आव्हानाः भवितुम् अर्हन्ति? 3. शो मध्ये वर्णितस्य कार्यक्रमस्य उपयोगेन व्यावसायिकक्रीडके निवेशस्य किं किं लाभाः हानिः च भवितुम् अर्हन्ति? क्रीडकस्य लाभाः किं किं दोषाः च भवितुम् अर्हन्ति ? किं भवन्तः क्रीडकस्य निवेशं कर्तुं विचारयिष्यन्ति ? यदि एवम् अस्ति तर्हि क्रीडकः उत्तमः निवेशः अस्ति वा इति निर्धारयितुं भवन्तः काः सूचनाः उपयुज्यन्ते? न चेत्, किमर्थं न ? CNN Student News इति पत्रकारानां शिक्षाविदां च दलेन निर्मितम् अस्ति ये शो इत्यस्य पाठ्यक्रमस्य च निर्माणकाले सामान्यकोरराज्यमानकानां, विभिन्नविषयक्षेत्रेषु राष्ट्रियमानकानां, राज्यमानकानां च विचारं कुर्वन्ति आशास्महे यत् भवान् कार्यक्रमेन सह अस्माकं निःशुल्कदैनिकसामग्रीणां उपयोगं करोति, तेषु भवतः प्रतिक्रियायाः स्वागतं कुर्मः। नक्शा . अद्यतनप्रदर्शनेन सह सम्बद्धानि PDF मानचित्राणि डाउनलोड् कुर्वन्तु: . ऑस्ट्रेलिया . उत्तर अमेरिका . बर्मुडा . स्पर्शावबोध । वयं CNN Student News विषये भवतः प्रतिक्रियाम् अन्विष्यामः। अद्यतनकार्यक्रमस्य विषये अस्मान् टिप्पणीं त्यक्तुं कृपया एतस्य पृष्ठस्य उपयोगं कुर्वन्तु, यत्र अस्माकं कथानां विषये अस्माकं संसाधनानाञ्च विषये भवान् किं चिन्तयति इति। अपि च, भवन्तः स्वकक्षायां तान् कथं उपयुञ्जते इति निःशङ्कं वदन्तु। अस्माकं कर्मचारिणां शिक्षाविदः अस्य पृष्ठस्य निरीक्षणं करिष्यन्ति, भवतः टिप्पण्याः अपि प्रतिक्रियां दातुं शक्नुवन्ति। CNN Student News इत्यस्य उपयोगाय धन्यवादः! स्वस्य Roll Call अनुरोधं प्रस्तूय अत्र क्लिक् कुर्वन्तु।
"अस्मिन् पृष्ठे शो Transcript, the Daily Curriculum, and Maps इति शो अन्तर्भवति ." छात्राणां पठनबोधस्य शब्दावलीयाश्च सहायार्थं प्रतिलेखस्य उपयोगं कुर्वन्तु . दैनिकपाठ्यक्रमे दिवसस्य मीडियासाक्षरताप्रश्नः, मुख्यसंकल्पनाः, द्रुततथ्यानि, चर्चाप्रश्नाः च प्रदत्ताः सन्ति । पृष्ठस्य अधः अस्माकं शो पाठ्यक्रमस्य च विषये स्वप्रतिक्रियाः साझां कुर्वन्तु ."
हाई फ्लायर्स् मार्केट रिसर्च कम्पनी इत्यस्य प्रतिवेदने ज्ञातं यत् अन्तिमे निमेषे प्रायः १,००० स्नातकाः कार्यप्रस्तावान् अङ्गीकृतवन्तः, येन २०१५ तमे वर्षे नियोक्तारः प्रतिस्थापनस्य अन्वेषणं कुर्वन्ति। प्रायः २०,००० छात्राः नियुक्ताः, अधिकतया अन्तिमवर्षस्य आरम्भे एव । अस्य अर्थः अस्ति यत् यदि उत्तमाः विकल्पाः उद्भवन्ति तर्हि छात्राणां योजनां परिवर्तयितुं समयः भवति। हाई फ्लायर्स् इत्यस्य प्रबन्धनिदेशकः मार्टिन् बिर्चाल् अवदत् यत् "बाजारस्य अत्यन्तं शीर्षे अन्ते नियोक्तारः तस्यैव कतिपयानां अभ्यर्थीनां विषये तस्य विरुद्धं युद्धं कुर्वन्ति - येषां कृते उत्तमं प्रदर्शनं अपेक्षितं भवति, उत्तम-सीवी-सहिताः, येषां कौशलं विकसितम् अस्ति विश्वविद्यालये । "एतेषां स्नातकानाम् अधिकाधिकाः पञ्च षट् प्रस्तावाः प्राप्यन्ते इति शीर्षस्थनियोक्तृणां कृते एतत् असामान्यं न भवति।" सः अपि अवदत् यत् - "अति स्वागतयोग्यवार्ता अस्ति यत् ब्रिटेनस्य शीर्षस्थनियोक्तारः २०१६ तमे वर्षे नूतनस्नातकानाम् अद्यपर्यन्तं बृहत्तमं प्रवेशं नियोजयन्ति। "किन्तु यथा यथा कार्यविपण्यं बलात् बलं गच्छति तथा तथा स्पष्टं भवति यत् अस्माकं उज्ज्वलाः स्नातकाः तेषां नियोक्तृणां विषये अधिकाधिकं चयनात्मकाः भवन्ति येषां सह ते सम्मिलिताः भवन्ति।" २०१५ तमे वर्षे नियुक्तानां स्नातकानाम् संख्या ३.३% वर्धिता यत्र यूके-देशस्य प्रमुखनियोक्तृषु तेषां प्रारम्भिकवेतनं द्वितीयवर्षं यावत् प्रायः £३०,००० इति अभवत् परन्तु शीर्षस्थेषु विधिसंस्थासु, निवेशबैङ्केषु, लेखासंस्थासु च स्नातकस्य वेतनं अधिकं वर्धितम् । अन्येषु निष्कर्षेषु अन्तर्भवति स्म :
यूके-देशस्य प्रमुखाः नियोक्तारः मुष्टिभ्यां शीर्ष-अभ्यर्थीनां कृते "तस्य विरुद्धं युद्धं कुर्वन्ति" यतः स्नातक-नौकरी-विपण्ये निरन्तरं सुधारः भवति इति एकस्मिन् प्रतिवेदने उक्तम्।
एकः जिहादी-जालस्थलः स्वस्य अमेरिकन-अनुयायिभ्यः हास्य-कलाकारं डेविड् लेटरमैन् इत्यस्य वधार्थं आग्रहं कुर्वन् अस्ति, यत् आतङ्क-नेतृणां विषये तस्य जिह्वा कटितुं अर्हति इति, एकः ऑनलाइन-गुप्तचर-समूहः अवदत्। पाकिस्ताने हतस्य अलकायदा-नेतुः विषये लेटरमैन्-मजाकेन व्यथितस्य लेखकः मृत्युधमकीम् अस्थापयत् इति SITE-गुप्तचर-समूहस्य सूचना अस्ति, यः ऑनलाइन-आतङ्क-क्रियाकलापस्य निरीक्षणं करोति, अनुवादं च करोति अलकायदा-सङ्घस्य “सैन्यमस्तिष्कम्” इति वर्णितः इलियास् काश्मीरी जूनमासे ड्रोन्-आक्रमणेन मृतः इति तस्मिन् समये तस्य जिहादी-समूहः अवदत् । लेटरमैन् वधस्य विषये हास्यं कृतवान्, "वधस्य मार्गं" दर्शयितुं च स्वस्य कण्ठे अङ्गुलीं कर्षितवान् इति जिहादी-स्थले सन्देशे उक्तम् ततः सः अवदत् यत् काश्मीरी मेमासे पाकिस्ताने मारितस्य आतङ्कवादीनेता ओसामा बिन् लादेनस्य सहभागी भवति इति बुधवासरे प्रकाशितसन्देशे उक्तम्। "अयं घृणितः व्यक्तिः मुजाहिदीनां नेतारं उपहासितवान्" इति पोस्ट् मध्ये उक्तम् अस्ति । मृत्युधमकी जिहादी-अनुयायिभ्यः आग्रहं करोति यत् ते लेटरमैनस्य जिह्वाम् छित्त्वा "सदायै निरुद्धं कुर्वन्तु" इति । सीएनएन स्वतन्त्रतया सन्देशस्य पुष्टिं कर्तुं न शक्तवान् । एफबीआय-संस्थायाः प्रवक्ता अवदत् यत् एजन्सी मृत्युधमकीनां विषये पश्यति। ९/११-उत्तर-जगति वयं एतानि सर्वाणि धमकानि गम्भीरतापूर्वकं गृह्णामः इति प्रवक्ता पीटर डोनाल्ड् अवदत् । एकः संघीयकानूनप्रवर्तनाधिकारी अवदत् यत् एतादृशाः धमकीः सामान्याः सन्ति। "व्यापारे, माध्यमेषु च जनानां विरुद्धं बहुधा एतादृशानि धमकीनि पश्यामः। सामान्यतया तेभ्यः किमपि न आगच्छति, परन्तु वयं तान् सर्वान् पश्यामः" इति अधिकारी अवदत्। "लेट शो विद डेविड लेटरमैन्" इत्यस्य प्रचारविभागः गुरुवासरे अस्मिन् विषये टिप्पणीं कर्तुं अनागतवान्। परन्तु शो इत्यस्य आधिकारिकफेस्बुक् पृष्ठे हास्यकलाकारस्य प्रशंसकाः तस्य रक्षणार्थं सङ्घटनं कृतवन्तः । "भवतः यत् करोति तत् एव कुरुत डेव" इति लेटरमैनस्य समर्थकानां मध्ये एकः रोनी डब्ल्यू. "Dont let Al Quaeda influence your comedy, but Inspire it .... वयं भवतः पृष्ठं प्राप्तवन्तः।" ब्रूकिङ्ग्स् इन्स्टिट्यूशनस्य इस्लामिक वर्ल्ड परियोजनायाः सह अमेरिकीसम्बन्धस्य निदेशकः स्टीव ग्राण्ड् इत्यनेन उक्तं यत् जिहादिनः अमेरिकीसंस्कृतेः निकटतया निरीक्षणं कुर्वन्ति -- यथा स्वर्गीयः ओसामा बिन् लादेन् पाश्चात्यवार्ताकार्यक्रमं पश्यन् जप्तविडियोषु दृश्यते। सः अवदत् यत् अमेरिकी-जन्मनि मौलवी अनवर-अल्-अवलाकी, अलकायदा-सङ्घस्य प्रमुखः सदस्यः, "अमेरिकन-प्रवचने प्रवेशस्य उपायान् अन्वेष्टुं" पश्यति इति भावः अस्ति "अमेरिकादेशस्य पश्चिमस्य च विषये एकः आकर्षणः अस्ति, अधिकसामान्यतया" इति ग्राण्ड् अवदत् । "हिंसया च तेषां कार्यस्य रक्षणस्य इच्छा वर्तते।" अन्तर्जालः "शाखानां प्रेरणायै समानविचारधारिणां जनान् प्रोत्साहयितुं च" प्रयुक्तानां जिहादीनां कृते प्रेरकसंसाधनरूपेण कार्यं करोति इति ब्रूकिङ्ग्स्-सहचरः अजोडत् तथा च, विशिष्टं धमकी -- यथा लेटरमैन् लक्ष्यं कृत्वा -- अन्येषां कार्यं कर्तुं प्रोत्साहयति इति द्रष्टुं शक्यते स्म । तथापि ग्राण्ड् संघीयकानूनप्रवर्तनाधिकारी इव टिप्पणी करोति यत् एतादृशाः दर्जनशः धमकीः मासिकरूपेण क्रियन्ते । यत् अधिकं महत्त्वपूर्णं भवितुम् अर्हति तत् अमेरिकनजनाः कथं प्रतिक्रियां ददति इति। "(अमेरिका-नागरिकाः) एतादृशस्य वार्तालापस्य अभ्यस्तं कृतवन्तः, तत्र च एकप्रकारस्य लचीलापनं वर्तते" इति सः अवदत् । "अमेरिकादेशे यत् अत्यन्तं अमूल्यम् अस्ति तत् अस्ति यत् आतङ्कवादस्य विरुद्धं सर्वोत्तमं साधनं लचीलता अस्ति, ... धमकीभिः न भयभीतः भूत्वा स्वजीवने पुनः आगन्तुं।" अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः कैरोल् क्राट्टी, करेन् बोन्सिनोर्, ग्रेग् बोटेल्हो च योगदानं दत्तवन्तः ।
"नवीन: लेटरमैनस्य प्रशंसकाः तस्य समर्थनं अन्तर्जालद्वारा कुर्वन्ति, एकः कथयति यत्, ""भवतः यत् करोति तत् कुर्वन् एव डेव"" इति। NEW: एकः विशेषज्ञः जिहादीनां ""अमेरिका-पश्चिमयोः विषये आकर्षणम्"" टिप्पणीं करोति। एकः समूहः कथयति यत् लेटरमैन् आतङ्कवादीनां नेतारस्य मृत्युविषये मजाकं कृत्वा मृत्युधमकी अभवत् . मृत्युधमकी जिहादी अनुयायिभ्यः आग्रहं करोति यत् ते लेटरमैनस्य जिह्वाम् छित्त्वा ""सदा बन्दं कुर्वन्तु""" इति।
वाशिङ्गटन-राष्ट्रिय-महामन्दिरस्य विकृतीकरणस्य आरोपितायाः महिलायाः अर्धमार्गगृहं गन्तुं आदेशः दत्तः अस्ति । ५८ वर्षीयः जियामेई तियन् अद्य डी.सी.सुपीरियर् कोर्ट् इत्यस्मिन् प्रारम्भिकसुनवाये उपस्थिता, यत्र न्यायाधीशेन तस्याः नूपुरनिरीक्षणकङ्कणं धारयितुं आदेशः दत्तः, अर्धमार्गात् गृहात् निर्गन्तुं वा आगन्तुकाः न भवितुं वा निषेधः कृतः। अमेरिके निवसन्तं चीनीयराष्ट्रियं सोमवासरे हरितरङ्गस्य सोडा-कण्टकेन कैथेड्रल्-मन्दिरस्य द्वयोः चैपल्-योः क्षतिं कृतवान् इति आरोपः कृतः अस्ति। नब्बेड् : ५८ वर्षीयः जिया एम. तियानः अर्धमार्गगृहे गन्तुं आदेशं दत्तवान् अस्ति, तस्य नूपुरनिरीक्षणकङ्कणं अवश्यं धारयितव्यम् इति न्यायाधीशः अवदत् . सफाई : सोमवासरे राष्ट्रियकैथेड्रेल् इत्यस्मिन् बेथलेहेम् चैपल् इत्यस्मिन् आर्गनस्य हरितरङ्गस्य सफाईं करोति एकः श्रमिकः। चीनदेशस्य महिला हरितवर्णयुक्तेन सोडा - डब्बेन सह घटनास्थले एव गृहीता | तोड़फोड़ः - महिला D.C.सुपीरियर कोर्ट इत्यत्र एकस्य मण्डारिनभाषायाः अनुवादकस्य पार्श्वे उपस्थिता आसीत् . पुलिस , अभियोजकाः अपि मन्यन्ते . she's connected to several acts of similar vandalism, including at the . लिङ्कन् स्मारकं, एकं चर्चं तथा च स्मिथसोनियनप्रतिमायां। अधिकारिणः . न प्रकाशितं प्रेरणाम्। ते वदन्ति यत् तियानस्य चीनीयराहत्यपत्रम् अस्ति तथा च . यत् सा वाशिङ्गटननगरे अवधिसमाप्तेन वीजाद्वारा गच्छति स्म। थॉमस सर्किल् इत्यस्य समीपे अन्यस्मिन् चर्चमध्ये तियानः श्वेतरङ्गस्य, मलस्य, मूत्रस्य च मिश्रणेन अङ्गं सिञ्चितवान् इति कथ्यते । D.C.पुलिसप्रमुखः Cathy L. Lanier मंगलवासरे NewsChannel8 इत्यस्मै अवदत् यत् रङ्गस्य घटनाः सम्बद्धाः भवितुम् अर्हन्ति तथा च महिलायाः 'मानसिकस्वास्थ्यविषयाः' भवितुम् अर्हन्ति इति। अधिकारिणः अपि अवदन् यत् तियानः अत्यल्पं आङ्ग्लभाषां वदति इति दृश्यते, तस्याः प्रेरणा अपि अस्पष्टा एव अस्ति। गतशुक्रवासरे प्रातःकाले लिङ्कन् स्मारकस्य उपरि हरितवर्णः सिञ्चितः आविष्कृतः, पश्चात् च नेशनल् मॉल इत्यत्र स्मिथसोनियन मुख्यालयस्य बहिः एकस्मिन् प्रतिमायां प्राप्तः इति Wusa9.com इत्यनेन ज्ञापितम्। लक्ष्यम् : अत्यन्तं लोकप्रियं लिङ्कन् स्मारकं रङ्गेन सिञ्चितम् आसीत् . सौम्यकार्यम् : मंगलवासरे वाशिंगटनराष्ट्रीयकैथेड्रलस्य ऐतिहासिकबेथलेहेमचैपल् इत्यस्मिन् आर्गनात् हरितरङ्गं सावधानीपूर्वकं निष्कासितम् अस्ति . पुलिसेन उक्तं यत् तस्याः नियतं पता नास्ति किन्तु सा लॉस एन्जल्सनगरे निवसति इति अधिकारिभ्यः अवदत्। तस्याः गृहीतस्य अनन्तरं एकः साक्षी पुलिसैः सह सम्पर्कं कृत्वा अवदत् यत् एषा महिला थोमस सर्किल् इत्यस्मात् एकखण्डात् न्यूने चर्चमध्ये सेवायां उपस्थिता दृष्टा इति न्यायालयस्य दस्तावेजाः वदन्ति। साक्षी अवदत् यत् सा महिला स्वेन सह त्रीणि पुटकानि वहति स्म। तस्याः गमनानन्तरं साक्षिणा ज्ञातं यत् चर्चमध्ये एकः पाइप-अङ्गः श्वेतवर्णेन, मूत्रेण, विष्ठेन च सिञ्चितः इति दस्तावेजाः दर्शयन्ति। तत्र अद्यापि आर्द्रं हरितवर्णं ज्ञातस्य किञ्चित्कालानन्तरं सोमवासरे अपराह्णे कैथेड्रल्-मन्दिरस्य अन्तः तियानः गृहीतः । कदा । एकः पुलिस-अधिकारी तस्याः समीपं गतः, सा दूरं गत्वा सोडाम् अस्थापयत् . उपविष्टानां त्रयाणां पुटकानां मध्ये एकस्य अन्तः हरितवर्णेन सह करणीयः | चैपल् मध्ये कुर्सीः। हरितवर्णं भवति : सा महिला सोमवासरे वाशिङ्गटन-नगरस्य राष्ट्रिय-महामन्दिरस्य द्वौ चैपल्-महामन्दिरस्य हरित-रङ्गेन विध्वंसितवती इति आरोपेण गृहीता। तस्याः वस्त्रेषु, जूतासु, शरीरे च हरितवर्णः अपि आसीत् इति दस्तावेजाः वदन्ति । सा । दक्षिणबाहौ बहुवर्णीयं मोजां धारयति स्म, तत्सदृशं मोजां च धारयति स्म . एकं डब्बे उपरि कैथेड्रेल् - स्थले स्नानगृहे कचरापेटिकायां प्राप्तम् | हरितरङ्गस्य इति दस्तावेजानुसारम्। चैपल्-मध्ये स्थापितेषु पुटेषु हरित-रङ्गस्य डिब्बा अपि आसन् इति दस्तावेजाः दर्शयन्ति । सफाई . गतदिनानि यावत् चालकाः रङ्गं निष्कासयितुं कार्यं कुर्वन्ति . लिङ्कन् स्मारकम् । कैथेड्रेल् इत्यत्र सफाई , जीर्णोद्धारः च कार्यम् आसीत् . १५,००० डॉलर इति अनुमानितम् । एपिस्कोपल्-महामन्दिरं राष्ट्रस्य आध्यात्मिकगृहरूपेण कार्यं करोति, राज्यस्य अन्त्येष्टि-कार्यक्रमाः, उद्घाटन-प्रार्थना-सेवाः च आयोजिताः सन्ति । अन्ये लक्ष्याः : समीपस्थस्य लिङ्कन् स्मारकस्य अपि क्षेत्रे तोडफोडः अभवत् . तथैव: लिङ्कन्-स्मारकस्य विध्वंसार्थं हरित-रङ्गस्य अपि उपयोगः कृतः, किञ्चित् श्वेत-रङ्गेन सह । सफाई : राष्ट्रियनिकुञ्जसेवाकर्मचारिणः वाशिङ्गटननगरस्य लिङ्कन्-स्मारकस्य लक्ष्यीकरणानन्तरं हरितवर्णस्य स्वच्छतां कुर्वन्ति . बेथलेहेम चैपल् इत्यत्र निगरानीयकैमराणि सन्ति, परन्तु तत्क्षणं स्पष्टं न जातं यत् विध्वंसः विडियोरूपेण गृहीतः वा इति कैथेड्रलस्य प्रवक्ता रिचर्ड वेनबर्ग् अवदत्। D.C.पुलिसः अवदत् यत् कैथेड्रलतः रङ्गः परीक्षणार्थं FBI -सङ्घं प्रति प्रेषितः भविष्यति इति संभावना अस्ति। बेथलेहेम-चैपल् १९१२ तमे वर्षे उद्घाटितम् अस्ति, अयं कैथेड्रेल्-मन्दिरस्य प्राचीनतमः खण्डः अस्ति । राष्ट्रपति वुड्रो विल्सनस्य अन्त्येष्टिसंस्कारस्य स्थलम् आसीत्, तस्य अवशेषाः दशकत्रयाधिकं यावत् तत्रैव समाहिताः आसन् । पश्चात् विल्सनस्य अवशेषाः कैथेड्रलस्य मुख्यस्तरस्य स्मारकखाते अन्त्येष्टिताः ।
"58 वर्षीयः जिया एम. तियानः, एकः चीनीयः नागरिकः, यस्य वीजायाः अवधिः समाप्तः, सः नवीनतमस्य रङ्गविध्वंसस्य घटनायाः किञ्चित्कालानन्तरं सोमवासरे राष्ट्रियकैथेड्रेल् इत्यत्र गृहीतः . लिङ्कन् स्मारकस्य प्रतिमायां हरितवर्णेन सिञ्चितम् आसीत् | न्यूनातिन्यूनम् अन्ये चत्वारि D.C.-स्थलचिह्नानि आक्रमितानि सन्ति, यत्र एकः चर्चः अस्ति यः मानव-मल-मिश्रित-रङ्गस्य पीडितः अभवत् . तियानः किमपि आङ्ग्लभाषां न वदति किन्तु तस्य 'मानसिकसमस्याः' इति शङ्का वर्तते" इति।
केन्ट्-नगरस्य एकस्मिन् प्रिप्-विद्यालये हाई-टी-समये एकः स्वामी स्वछात्रान् पृच्छति यत् कोऽपि बैले-क्रीडां कर्तुम् इच्छति वा इति । बालिकानां पङ्गुलानां समुद्रे एकस्य एव बालकस्य हस्तः उपरि विस्फोटयति । मदीयः। ततः च मम कर्णयोः प्रतिध्वनितस्य अन्येषां बालकानां हास्यस्य कूजनेन अहं अवगच्छामि यत् बालकाः बैले-क्रीडां न कुर्वन्ति । अतः अहं शीशकं कृतवान्, अहं च सर्वदा पश्चातापं कृतवान्। Barre कृते आह्वानं कृतम्: रिचर्ड Dennen स्वामिना Niki Rein द्वारा स्वस्य BarreCorre वर्गे स्वस्य गतिं माध्यमेन स्थापितः अस्ति . अद्यत्वे पुरुषबैलेनर्तकाः नूतनाः रॉक्-तारकाः सन्ति । एडोनिस्-सदृशः ब्राजीलस्य कार्लोस् अकोस्टा इति गृहे नाम अस्ति तथा च सर्गेई पोलुनिन् नामकः २३ वर्षीयः रूसी-वन्यबालकः गोदनाकृतः गतवर्षे रॉयल-बैले-क्रीडायाः प्राचार्यपदं सनसनीभूतरूपेण त्यक्त्वा शीर्षकं प्राप्तवान् अधुना प्रत्यक्षतया रॉक्-तारकाः बैले-क्रीडां कुर्वन्ति । ६९ वर्षीयः उल्लासपूर्णः, आगामिसप्ताहस्य समाप्तेः द रोलिंग् स्टोन्स् इत्यनेन सह ग्लास्टन्बरी-महोत्सवस्य शीर्षकं भवितुं सज्जः मिक् जैगरः कथं स्वस्य उल्लेखनीयस्य योग्यतायाः श्रेयः बैले-क्रीडायाः श्रेयः दत्तवान् इति प्रकाशितवान् ततः अहं किङ्ग्स् रोड्, चेल्सी इत्यत्र स्थिते बैरेकोर् स्टूडियो इत्यत्र फिटनेसगुरु निकी रेन इत्यनेन चालितस्य बैले-आधारितस्य वर्कआउट्-वर्गस्य विषये श्रुतवान् । सा राजकुमारी बीट्रिस् इत्यस्याः नूतनस्य आकृतिस्य पृष्ठतः अस्ति इति चर्चा अस्ति तथा च अहं इदं ज्ञातुं जिज्ञासुः अभवम् यत् भवता बैले-शरीरं प्राप्तुं किं किं गन्तव्यम्... NOT JUST FOR GIRLS इति . class is actually a hybrid of Pilates and ballet, incorporating cardio, . लघुभाराः विविधाः प्रसारणसन्तुलनमुद्राः च सर्वे सङ्गीतस्य कृते। मम सदृशाः चालाः : ६९ वर्षीयः मिक् जैगरः शारीरिकरूपेण सुस्थः भवितुं नियमितरूपेण बैले-वर्गान् गृह्णाति . इदं निश्चयेन केवलं बालिकानां कृते एव नास्ति । ‘आगच्छन्ति ये वयस्काः तेषां अर्धभागः प्रथमवर्गं समाप्तुं न शक्नोति’ इति निकी वदति । ‘वयं पादौ, शरीरस्य अधोर्धं च कार्यं कुर्मः, यत् पुरुषाः अभ्यस्ताः न सन्ति । 'पुरुषाः ऊर्ध्वशरीरे बलिष्ठाः भवन्ति अतः ते प्रेस-अपद्वारा शक्तिं ददति।' परन्तु तदा ते बारस्य समीपे तिष्ठन्ति प्रथम ऊरुसमूहस्य अनन्तरं तेषां पादौ सर्वत्र भवन्ति, नेत्राणि स्फुरन्ति . . . they start to get dizzy.’ प्रथमवर्गस्य अनन्तरं अहं म्रियमाणः इति चिन्तितवान्, परन्तु शीघ्रमेव पश्यामि यत् एतत् किमर्थं पंथस्य हिट् भवति । अनेकाः व्यायामशालाः बैले-शैल्याः वर्कआउट्-प्रदानं प्रारब्धवन्तः, ब्रिटेन-देशस्य बृहत्तमः वर्जिन् एक्टिव्-इत्येतत् राष्ट्रव्यापीरूपेण तस्य प्रसारणं पश्यति । तस्य पृष्ठतः वास्तविकं क्रीडाविज्ञानम् अस्ति । वर्जिन् एक्टिव् इत्यस्य राष्ट्रियसमूहव्यायामप्रबन्धिका गिलियन रीव्स् व्याख्यायते यत् ‘बैलेट् मुद्रां, संतुलनं, समन्वयं च सुधरयति । 'व्यायामाः सर्वे मांसपेशीबलं सहनशक्तिं च प्रवर्धयन्ति परन्तु शरीरं न बल्कं करिष्यन्ति, तत् कृशं, नर्तकं शरीरं दातुं साहाय्यं कुर्वन्ति।' महत्तमलाभानां कृते स्वस्थ आहारस्य अपि आवश्यकता वर्तते।’ A PERKIER BOTTOM . निकी दीर्घतरं, कृशतरं अङ्गं, नर्तकस्य pert तलं च प्रतिज्ञायते। ‘बैले भवन्तं कृशं करोति, लम्बतरं च तिष्ठति। 'शरीरस्य पृष्ठभागे ध्यानं भवति तथा च यदि पृष्ठं दृढं भवति तर्हि स्कन्धाः विस्तृताः दृश्यन्ते, भवन्तः स्वं लम्बं वहन्ति, कटिः च लघुः दृश्यते।' निकी नृत्य-हृदय-सहकार्यं कृत्वा २००९ तमे वर्षे लण्डन्-नगरम् आगतः सेलिब्रिटी ट्रेनरः ट्रेसी एण्डर्सन् तथा च मैडोना, ग्विनेथ् पाल्ट्रो च सहिताः प्रसिद्धाः । सा ग्राहकस्य म्यूस्-गृहे निजी-बरे-वर्गं आरब्धवती, यदा २५ महिलाः आगताः तदा शीघ्रमेव अवगच्छत् यत् लण्डन्-नगरस्य तस्याः आवश्यकता अस्ति । ऊरुः दाहं अनुभवति . सामान्यतया दशतः १५ जनानां कृते अधिकः न भवति इति वर्गः एकघण्टां यावत् भवति, दर्पणभित्तियुक्ते दीर्घरेलमार्गेण च – बैरे – यत् कक्षस्य दीर्घतां चालयति, मम कटि-उच्चतायाः उपरि एव, नृत्य-स्टूडियो-मध्ये भवति आदर्शः एडोनिस्: बैले-रॉकस्टार कार्लोस् अकोस्टा सम्पूर्णे विश्वे पुरुषाणां कृते फिटनेस-प्रेरणा अस्ति . उष्णीकरणानन्तरं प्रेस-अप-फलकानि च सन्ति (यत्र भवन्तः विस्तारितं प्रेस-अप-स्थानं तावत् धारयन्ति यावत् भवतः मध्यं तनावेन सह कम्पते) . . . ततः च वास्तविकः व्यायामः आरभ्यते। तत्र विविधाः बैले-प्रेरिताः स्थितिः सन्ति : ऊरुयोः मध्ये कन्दुकं धारयन् भवन्तः अङ्गुष्ठस्य अग्रभागे स्थित्वा उपरि अधः च नाडीं कुर्वन्ति । अन्यस्मिन् त्वं दण्डे शिरः कृत्वा अग्रे अवलम्ब्य पृष्ठतः विस्तारितं पादं विकृष्य । मम ऊरुः दहति, मम पादौ कम्पन्ते। पश्चात् अहं तावत् कठोरः, वेदनायुक्तः च अस्मि यत् अहं मन्ये मया स्थायी क्षतिः कृता स्यात्। कार्यं करोति... परन्तु दुःखं ददाति . सप्ताहे एकवारं गमनस्य मासस्य अनन्तरं क्रमेण अहं अधिकं लचीलाः भवति। अधिकांशपुरुषाणां इव मम अपि अतीव कठिनाः हम्स्ट्रिंग् सन्ति । परन्तु इदानीं मम स्थितविभागाः – यत्र भवन्तः अग्रे नमन्ति, हस्ताः तलस्य उपरि समतलाः भवन्ति, यदा भवन्तः एकं पादं पृष्ठतः प्रसारयितुं छतम् प्रति दर्शयितुं प्रयतन्ते – किञ्चित् सुदृढाः भवन्ति अस्मान् कथ्यते यत् १५ निमेषेषु बैले-क्रीडायां १०० कैलोरी-पर्यन्तं दह्यते, मम शरीरे परिवर्तनं जातम् । अहं कृशतरः अस्मि: यदि किमपि, अहं किञ्चित् अतिकृशं पश्यामि। परन्तु लिङ्गविभाजनं अवशिष्टम् अस्ति : एकमासे अहं केवलं अन्यं पुरुषं वर्गे दृष्टवान्। बालकाः बैले-क्रीडायाः भीताः भवन्ति इति मन्ये। भवता स्वस्य अभिमानं निगलितव्यं, यथा अहं कृतवान्, चटके पतित्वा मम पार्श्वे स्थिता महिला वायुतले पादं कृत्वा १५ पुश-अपं कृतवती। यः कश्चित् तस्य प्रयासं कर्तुं पर्याप्तः पुरुषः अस्ति, तस्मै अहं पुष्टिं कर्तुं शक्नोमि यत् एतत् कार्यं करोति। परन्तु देव, दुःखं ददाति। घण्टायाः कक्षाः £24 तः आरभ्यन्ते Barrecore studio, Kings Road, London SW3 इत्यत्र । barrecore.co.uk.
"मिक जैगरः स्वस्य फिटनेसस्य श्रेयः नियमितरूपेण बैले कक्षायाः कृते ददाति ." क्लासिक नृत्यव्यायामैः प्रेरिताः वर्कआउट् नवीनतमप्रवृत्तिः ."
एनएसडब्ल्यू-नगरस्य एकः पिता स्वस्य १२ वर्षीयायाः पुत्रीयाः २६ वर्षीयस्य च पुरुषस्य मध्ये अवैधविवाहस्य व्यवस्थां कृत्वा तस्याः यौनसल्लाहं दत्तवान् यत्र असुरक्षितमैथुनं कर्तव्यम् इति च कानूनीकारणात् नामकरणं कर्तुं न शक्यते ६१ वर्षीयः पिता लेबनानदेशस्य प्रवासिनः सह स्वपुत्र्याः विवाहस्य आयोजनं कृतवान् इति कथ्यते यतः सः तां 'पापजीवनं' कर्तुं निवारयितुम् इच्छति स्म सः बुधवासरे विडियोलिङ्कद्वारा बर्वुड् स्थानीयन्यायालये उपस्थितः अभवत् तथा च अवैधयौनक्रियाणां कृते १४ वर्षाणाम् अधः बालकस्य क्रयणस्य आरोपः कृतः, तथा च १४ वर्षाणाम् अधः व्यक्तिना सह यौनसम्बन्धस्य तथ्यस्य पूर्वं सहायकः इति आरोपः कृतः अस्ति Scroll down for video न्यायालयं प्रति अनुसृतः : एकः २६ वर्षीयः, चित्रितः, जनवरीमासे विवाहसमये १२ वर्षीयायाः बालिकायाः अवैधरूपेण विवाहं कृत्वा बुधवासरे बर्वुड् स्थानीयन्यायालयस्य सामनां कृतवान् परिचयः कर्तुं न शक्यते : अवैधविवाहात् आरभ्य २६ वर्षीयः पुरुषः बालिका च प्रतिदिनं यौनक्रियायां प्रवृत्तौ स्तः, यथा न्यायालयस्य दस्तावेजेषु उक्तम् अस्ति ततः परं २६ वर्षीयः लेबनानदेशीयः पुरुषः छात्रवीजा रद्दं कृतवान् अस्ति, १० तः १४ वर्षाणां मध्ये बालकेन सह यौनसम्बन्धस्य २५ आरोपेषु आरोपितः सन् सः आप्रवासननिरोधस्थाने अस्ति। आप्रवासनविभागेन अनुबन्धितैः रक्षकैः अनुसृत्य सः पुरुषः बुधवासरे बर्वुड् स्थानीयन्यायालये अपि उपस्थितः। न्यायालयस्य दस्तावेजाः वदन्ति यत् हन्टर-उपत्यकायाः बालिका गतवर्षस्य नवम्बरमासे न्यूकास्ले-विश्वविद्यालयस्य २६ वर्षीयायाः छात्रायाः मस्जिदे मिलितवती यतः सः स्वपितुः समीपं गत्वा तया सह मिलितुं पृष्टवान्। पुलिस आरोपयति यत् युवतीयाः पिता अवैधविवाहस्य आयोजनं कृत्वा स्वपुत्र्याः यौनशोषणं सक्षमं कृतवान् - यत्र समारोहात् पूर्वं तेषां दूरभाषसङ्ख्यानां अदलाबदलं कर्तुं परिवारगृहे त्रिवारं मिलितुं च अनुमतिः दत्ता। विवाहदिने एव पिता बालिकायाः गर्भनिरोधविषये यौनसल्लाहं दत्तवान् इति बालिकायाः पितुः विरुद्धं एवीओ-आवेदनस्य समर्थने पुलिसैः दाखिलानां न्यायालयस्य कागदानां अनुसारम् इति द डेली टेलिग्राफ् इति पत्रिकायाः समाचारः। 'उपदेशः आसीत् यत् सा गर्भनिरोधकगोल्यः न प्रयोक्तव्या न च (पतिः) मैथुनकाले कण्डोमं धारयेत्' इति पत्रेषु उक्तम्। अस्मिन् वर्षे जनवरीमासे वासगृहे इस्लामिकसमारोहे तेषां विवाहः अभवत् इति आरोपः अस्ति। दम्पती हन्टरप्रदेशस्य एकस्मिन् मोटेल् इत्यत्र विवाहरात्रौ व्यतीतवान् यत्र तेषां बहुवारं यौनसम्बन्धः अभवत् इति पुलिसैः आरोपः। प्रकरणाः स्थगिताः : बुधवासरे न्यायालये उपस्थितेः अनन्तरं उभौ पुरुषौ जूनमासपर्यन्तं प्रकरणं स्थगितवन्तौ, यदा तेषां याचनां करणीयम् इति अपेक्षा अस्ति विवाहस्य एकसप्ताहस्य अनन्तरं सः बालिकायाः अग्रजभ्यः पृष्टवान् यत् ते एकैकगद्दाद्वयं परस्परं पार्श्वे स्थापयित्वा राज्ञी आकारस्य शय्यां निर्मातुम् अतः दम्पत्योः परिवारगृहे शय्या भवति स्म। सः इदानीं १३ वर्षीयायाः बालिकायाः अपि पृष्टवान् यत् एकस्मिन् अवसरे प्रातःकाले प्रार्थनायाः पूर्वं स्नानस्य आवश्यकता अस्ति वा इति न्यायालयस्य दस्तावेजाः दर्शयन्ति। '(कन्यायाः) सूचितं यत् प्रतिवादी एवं ज्ञास्यति स्म यत् (ते) मैथुनं कुर्वन्ति' इति पत्रेषु दावाः सन्ति । इस्लामधर्मे जनाः प्रार्थनायाः आरम्भात् पूर्वं यौनसम्बन्धस्य अनन्तरं स्नानं कर्तुं प्रवृत्ताः सन्ति इति बालिका पुलिसं न्यवेदयत् इति कथ्यते। समारोहं कृतवान् इमामः मुहम्मद रियाज तासावरः विवाहस्य गम्भीरताम् अङ्गीकृतवान्, ततः परं ५०० डॉलर दण्डः अपि दत्तः । न्यायालयस्य दस्तावेजेषु उक्तं यत् विवाहात् आरभ्य युगलं नित्यं यौनक्रियायां प्रवृत्तौ स्तः । 'बालिका २६ वर्षीयया सह परिवारस्य आरम्भस्य प्रबलं इच्छां प्रकटितवती' इति पुलिस-रिपोर्ट्-पत्रे उक्तम् । उभयोः पुरुषयोः प्रकरणं जूनमासस्य १८ दिनाङ्कपर्यन्तं स्थगितम् आसीत्, यत्र तेषां याचनां करणीयम् इति अपेक्षा अस्ति। क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।
"न्यायालयेन उक्तं यत् पिता सहमतिम् अददात् यतः सः मन्यते यत् एतेन युवतीयाः 'पापजीवनम्' कर्तुं निवारितं भविष्यति।" इदं कथितं यत् २६ वर्षीयः नवम्बरमासे बालिकायाः साक्षात्कारं कर्तुं अनुरोधं कृतवान्। न्यायालयेन उक्तं यत् युगलं नित्यं यौनक्रियायां प्रवृत्तम् अस्ति | पुरुषाः बर्वुड् स्थानीयन्यायालयस्य सम्मुखीभवन्ति स्म , तेषां प्रकरणाः स्थगिताः च आसन् |"
डेनिस् लैङ्ग्स्फोर्डः स्वपुत्री रुथ् इत्यनेन सह जीवनस्य १७ वर्षाणि यावत् अल्जाइमर-रोगेण पीडितः आसीत् । यदा वयं परिचितमुखे नाम स्थापयितुं न शक्नुमः, अथवा कुञ्जिकाः नष्टाः भवन्ति तदा अधिकांशः तत् लघुक्रोधात् अधिकं किमपि न द्रक्ष्यति । परन्तु रूथ् लैङ्ग्स्फोर्डस्य कृते विस्मरणस्य तुच्छप्रतीताः क्षणाः तस्याः प्रियपितुः मृत्योः रोगस्य दुष्टचेतावनीं वहन्ति । गतवर्षस्य फेब्रुवरीमासे ८५ वर्षीयः सन् डेनिस् लैङ्ग्स्फोर्ड् इत्यस्य मृत्योः पूर्वं १७ वर्षाणि यावत् अल्जाइमर-रोगेण सह युद्धं कृत्वा सा तस्य पदचिह्नानि अनुसृत्य भयभीता अस्ति ITV1 This Morning इत्यस्य आयोजकेन वर्णितं यत् कथं तस्याः पितरं विक्षिप्ततायाः कारणेन ‘परिचयं नष्टं’ इति द्रष्टुं वेदना अतिशयेन सहितुं न शक्यते स्म – तथा च यदि तस्याः वा तस्याः पतिस्य वा, Sky News पाठकस्य Eamonn Holmes इत्यस्य वा अपि तथैव भवति तर्हि सा विध्वस्ता भविष्यति। ५३ वर्षीयः प्रथमवारं अल्जाइमर-सङ्घस्य सहायतारेखायाः विषये जागरूकतां जनयितुं साहाय्यं कर्तुं स्वस्य भयस्य विषये उक्तवती, यस्याः उत्सवस्य ऋतौ वर्धितायाः माङ्गल्याः दबावः भविष्यति सा अवदत्- ‘मम पितुः हानिः दृष्टः, एतत् किमपि यत् मां चिन्तयति। अहं चिन्तयामि यत् कुटुम्बे मम विक्षिप्तता अस्ति, एकस्मिन् दिने मम विक्षिप्तता भवेत् इति। ‘अर्थात् यदा प्रत्येकं भवन्तः स्वस्य कारस्य कुञ्जीम् भ्रमन्ति वा कस्यचित् नाम स्मर्तुं संघर्षं कुर्वन्ति तदा भवन्तः “अहो देव, अत्र गच्छामः” इति चिन्तयन्ति । अहं, मम मम्मा, मम भगिनी च तस्य विषये विनोदं कुर्वन्ति परन्तु स्पष्टतया अस्माकं मनसः पृष्ठभागे अस्ति तथा च चिन्ता अस्ति। गहने सदा तत् भयं भवति। ‘अहं मन्ये विक्षिप्ततायाः विषये मम सर्वाधिकं भयं मम गौरवस्य हानिः, जनाः भवन्तं न अवगच्छन्ति च। ‘आशासे मम कदापि एतत् न भवति तथा च . ईआमोन् । यदा अहं मम मातापितरौ दृष्टवान् तदा तेषां विवाहः बहुवर्षं यावत् आसीत्, and mum . सः तां न परिचिनोति इति विश्वासं कर्तुं आरब्धवान् । प्रेमः - रूथः तस्याः पतिः ईमन् होम्स् च ११ वर्षीयः पुत्रः जैक् इति । ‘तत् दृष्ट्वा मम हृदयं सर्वथा भग्नम् अभवत् तथा च अहम् आशासे यत् केवलं तदर्थमेव अस्माकं कृते कदापि एतत् न भवति।’ तथापि मिस् लैङ्ग्स्फोर्ड् इत्यनेन उक्तं यत् सा अद्यापि प्रौद्योगिक्याः उपयोगे विश्वासं न करोति यत् सा रोगस्य विकासस्य जोखिमे अस्ति वा इति। 'मम विश्वासः अस्ति यत् रक्तपरीक्षाः सन्ति येषां कृते भवन्तः तत् प्राप्तुं शक्नुवन्ति वा इति ज्ञातुं शक्नुवन्ति किन्तु अहं न मन्ये यत् अहं ज्ञातुम् इच्छामि' इति मिस् लैङ्ग्स्फोर्ड् अवदत्, यस्याः सह जैक् इति ११ वर्षीयः पुत्रः अस्ति होम्स्, ५४.'यतो हि अहं जानामि यत् रोगः चिकित्सितुं न शक्यते, अहं जानामि यत् सुखान्तः नास्ति तथा च भवन्तः किमर्थं ज्ञातुम् इच्छिष्यन्ति यदा निवारकं नास्ति? न तु इव कश्चन अस्ति यत् यदि भवान् प्रतिदिनं एतत् सिरपं पिबति तर्हि भवतः अल्जाइमर-रोगः न भविष्यति, अतः इदानीं कथितस्य अर्थः न पश्यामि । भयम् : भर्त्रा सह This Morning इति कार्यक्रमस्य आतिथ्यं कुर्वती रूथः कथयति यत् सा न ज्ञातुम् इच्छति यत् अग्रे किं भविष्यति . 'अहं जानामि मम जीवनं किं भविष्यति, तथा च भवतः अपि एतत् भविष्यति इति ज्ञानेन भारं भारयितुम् अपेक्षया कश्चन तस्य माध्यमेन गच्छन्तं दृष्ट्वा एव पर्याप्तम्।' अल्जाइमर-सङ्घस्य राष्ट्रिय-विक्षिप्तता-सहायकरेखायां प्रतिवर्षं ३८,००० आह्वानाः प्राप्यन्ते, यत्र क क्रिसमसस्य समये यदा परिवाराः पुनः मिलन्ति तदा अधिकं मात्रा। मिस् लैङ्ग्स्फोर्ड् डिमेंशिया फ्रेण्ड्स् अभियानस्य अपि सहायतां कुर्वती अस्ति, यत् परिचर्यादातृभ्यः, पीडितानां परिवारेभ्यः च समर्थनं प्रदाति । योजना रोगिणां प्रियजनानाम् सह संवादं कर्तुं शिक्षितुं साहाय्यं करोति, रोगस्य प्रभावं च व्याख्यायते । गोपनीयपरामर्शस्य, सूचनायाः, समर्थनस्य च कृते अल्जाइमर-सङ्घस्य राष्ट्रिय-विक्षिप्तता-सहायता-रेखायाः 0300 222 11 22 इत्यत्र सम्पर्कं कुर्वन्तु, एषा सेवा सोमवासरात् शुक्रवासरपर्यन्तं सप्ताहान्ते च उद्घाटिता भवति, यत्र प्रशिक्षिताः सल्लाहकाराः सन्ति ये विक्षिप्ततायाः प्रभावितानां जनानां आवश्यकतां अवगच्छन्ति। भवान् helpline@alzheimers.org.uk इत्यत्र अपि पृच्छापत्रं ईमेल कर्तुं शक्नोति।
"डेनिस् लैङ्ग्स्फोर्डः गतवर्षे ८५ वर्षीयः सन् १७ वर्षाणि यावत् विक्षिप्ततायाः विरुद्धं युद्धं कुर्वन् मृतः ." अद्य प्रातःकाले यजमानेन पितरं 'परिचयं नष्टम्' इति दृष्ट्वा वेदना वर्णिता। एकस्य बालकस्य माता परीक्षां दातुं भीता अपि अस्ति यतः सा ज्ञातुम् न इच्छति |"
अफ-पेरोल्': पाउला हिग्सनः, IPSA इत्यस्य प्रमुखा . सांसदानां व्ययस्य निरीक्षणं कुर्वतः निरीक्षकस्य प्रमुखा ‘अफ-वेतन’-सौदान्तरे वर्षे १६९,००० पाउण्ड्-पर्यन्तं भुक्तं भवति यत् सा विशालं करलाभं लब्धुं शक्नोति इति प्रकाशयितुं शक्यते। स्वतन्त्रसंसदीयमानकप्राधिकरणस्य (इप्सा) कार्यवाहकमुख्यकार्यकारी पाउला हिग्सनः सामान्यवेतनस्य माध्यमेन न, अपितु स्वस्य निजीसीमितकम्पनीद्वारा वर्षे १६९,००० पाउण्ड्पर्यन्तं समकक्षं अर्जयति सांसदानां संसदीयव्ययकाण्डस्य पश्चात् २००९ तमे वर्षे स्थापितायाः इप्सा-संस्थायाः कथनमस्ति यत् तस्य मुख्यं कर्तव्यं ‘जनहितस्य सेवा’ इति तथापि, एतत् श्रीमती हिग्सनं एकस्मिन् सौदान्तरे भुङ्क्ते यत् सा राष्ट्रियबीमे आयकरस्य च सहस्राणि पाउण्ड्-रूप्यकाणि रक्षितुं शक्नोति – यदा इप्सा स्वस्य राष्ट्रियबीमा-देयतायां कटौतीं करोति अस्मिन् वर्षे प्रारम्भे कोषस्य मुख्यसचिवः डैनी अलेक्जेण्डर् इत्यनेन एतादृशानां ‘वेतनसूचीतः बहिः’ व्यवस्थानां निन्दा कृता यत् ते ‘करपरिहाराय’ सहायतां कुर्वन्ति इति। निजीपरामर्शदातृव्यापारं चालयन्ती हिग्सनमहोदया स्वस्य करदेयतारूपरेखां दातुं अवसरं अङ्गीकृतवती। इप्सा अपि अधिकविवरणं दातुं न अस्वीकृतवती – यद्यपि स्वस्य जालपुटे £२० मूल्यस्य ‘फलस्य टोकरी’ इव लघुः कर्मचारीव्ययस्य विवरणं दत्तम् अस्ति । श्रीमती हिग्सनः ‘अफ-पेरोल्’-सौदानां पूर्वमेव परिचितः अस्ति । एनएचएस डायरेक्ट् इत्यत्र मुख्यसञ्चालनपदाधिकारिरूपेण वर्षे ११०,००० पाउण्ड् अर्जयित्वा अन्तिमवेतनयुक्तं कार्यं त्यक्त्वा सा वर्षे १३२,००० पाउण्ड् इत्येव मूल्येन तस्मिन् एव नियोक्त्रे अनुबन्धेन कार्यं कर्तुं प्रवृत्ता व्यवस्था तस्याः स्वस्य राष्ट्रियबीमा, आयकरदायित्वं च कटयति स्म । पश्चिमलण्डन्-नगरस्य ट्विकेन्हम्-नगरे £१ मिलियन-रूप्यकाणां गृहे निवसन्ती मिस् हिग्सन-महोदया अपि अन्यकार्यार्थं निरन्तरं उपलब्धा दृश्यते, सांसदानां व्ययस्य निरीक्षणार्थं च भुक्तं भवति, तस्याः जालपुटं पूर्णतया कार्यरतम् अस्ति 'ठेकेदारः' : श्रीमती हिग्सनः अस्मिन् वर्षे जुलैमासे इप्सा-सङ्घस्य कार्यवाहक-मुख्यकार्यकारीरूपेण सम्मिलितवती . निन्दां : अस्मिन् वर्षे पूर्वं कोषस्य मुख्यसचिवः डैनी अलेक्जेण्डर् इत्यनेन 'करपरिहारस्य' सहायकं इति वदन् समानानां 'वेतनसूचीतः बहिः' व्यवस्थानां विषये उक्तम् गतरात्रौ क्रुद्धाः सांसदाः व्यवस्थायाः विषये उक्तवन्तः। सार्वजनिकक्षेत्रे वेतनसूचनात् बहिः सौदानां विरुद्धं प्रचारं कुर्वन् टोरी-दलस्य सांसदः रोब विल्सनः अवदत् यत् - 'सांसदानां व्ययव्यवस्थायाः अखण्डतायाः रक्षणस्य दायित्वं स्वीकृतं संस्था स्वयं करपरिहारे सम्बद्धानां जनानां भुक्तिं करोति चेत् तत् निन्दनीयम् अस्ति।' टॉम हैरिस् अवदत् - 'यदि इप्सा कस्मैचित् करपरिहारस्य प्रति एकं पैसां ददाति तर्हि एतत् आश्चर्यजनकम् अस्ति।' श्रीमती हिग्सन इप्सा इत्यस्य मुख्यकार्यकारी एण्ड्रयू मेक्डोनाल्ड् इत्यस्य अनन्तरं – यस्य सामान्यवेतनस्य माध्यमेन वर्षे £११०,००० भुक्तं भवति, ततः जुलैमासे श्रीमती हिग्सन इत्यनेन सह सम्मिलितम् व्यवस्था – कर्करोगचिकित्सायाः आवश्यकता आसीत् । चतुर्मासेषु ५० दिवसानां कार्यस्य कृते तस्याः निजीसीमितकम्पनीद्वारा प्रतिदिनं ६५० पाउण्ड् वेतनं प्राप्यते – यत् वर्षे १६९,००० पाउण्ड् यावत् भवति । हिग्सनमहोदया एकस्मिन् वक्तव्ये अवदत् यत् ‘अहं लघुव्यापारं चालयामि वर्षद्वये मया दातव्यं करं दत्तम् । 'इप्सा-संस्थायाः कार्यं कुर्वन् अहं किमपि सक्रियविपणनं न कृतवान् ।' ५० दिवसीयस्य अनुबन्धस्य कृते अहं मम जालपुटं न बन्दं करिष्यामि।’ इप्सा-प्रवक्ता अवदत् यत् ‘हिग्सन-महोदयायाः ५० दिवसानां कवरं दातुं ठेकेदारत्वेन वेतनं दीयते, न तु कर्मचारीरूपेण। 'नियुक्तिः अन्तरिमकर्मचारिणां कृते कोषस्य मार्गदर्शिकायाः अनुपालनं करोति।'
"इप्सा इत्यस्य स्थापना २००९ तमे वर्षे अभवत् । सांसदानां संसदीयव्ययकाण्डः 'to . जनहितस्य सेवां कुर्वन्ति' इति । पाउला हिग्सनः कार्यवाहकः मुख्यकार्यकारी, स्वस्य निजीसीमितकम्पनीद्वारा वर्षे £१६९,००० पर्यन्तं समकक्षं अर्जयति ."
आराध्यः बालकः यः ALS Ice Bucket -इत्येतत् गृहीत्वा f-बम्बं पातितवान् । चैलेन्ज इत्यनेन तस्याः 'दुष्ट'व्यवहारस्य कृते क्षमायाचना कृता अस्ति। त्रिवर्षीयः स्कारलेट्-रोज डेविस् स्वपितामह्याः सह कॅमेरा-पुरतः उपविष्टा दृश्यते या तां स्वीकुर्वति यत् F***ing hell इति वक्तुं दुष्टशब्दः आसीत् तथा च सा पुनः न वदिष्यति इति प्रतिज्ञायते। अत्यन्तं असहजं दृष्ट्वा पलायितुम् इच्छति इव चक्षुब्धा स्कारलेट्-रोजः कर्तव्यनिष्ठया स्वपितामह्याः कार्ला डेविस्-बाल् इत्यस्याः पश्चात् शब्दान् पुनरावृत्तिं करोति यथा सा तानि वक्तुं प्रलोभयति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . अधुना क्षम्यतां वदतु! श्रीमती डेविस्-बाल् स्वपौत्रीं वदति यत् दुर्भाषायाः प्रयोगं कृत्वा क्षमायाचनां कुर्वन्तु . वेस्ट् मिड्लैण्ड्स्-नगरस्य वाल्साल्-नगरस्य कोलपूल्-नगरस्य डेविस्-बाल्-महोदयायाः कथनमस्ति यत् - 'यदा सा तया भाषायाः सह बहिः आगता तदा मया विश्वासः न कृतः' डेविस्-बाल्-महोदया अवदत् - 'तेषां कृते कथयतु यत् एषः दुष्टः शब्दः आसीत्, त्वं च न पुनः वक्तुं गच्छसि किम् ?' स्कारलेट्-रोजः पुनः वदति यत् - 'एतत् दुष्टं शब्दम् आसीत्, अहं पुनः न वक्ष्यामि।' सा । ततः नेत्राणि मर्दयति, कुर्सीतः बहिः आरुह्य पृष्ठभागे किमपि रोचकतरं वस्तु प्रति धावति । तस्याः उद्यानम् । बालकः असम्भाव्यः अभवत् . पूर्वं Ice Bucket Challenge इत्यस्मिन् भागं गृहीत्वा internet sensation . शीघ्रं F-शब्दं blurting - much to the horror of her . पितामही । स्कारलेट्-रोज् इत्यनेन स्वपितामहपितामहीभ्यः याचना कृता आसीत् यत् ते . उन्मादः यः सम्प्रति मोटरस्य साहाय्येन विश्वं तूफानेन गृह्णाति | न्यूरॉन रोग। किन्तु । तस्याः पितामही अवदत् यत् सा 'मृतुं शक्नोति स्म' यदा अल्पः . बालिका जलस्य हिमवत् बाल्टीं टिप्प् कृत्वा 'f***ing hell' इति व्यङ्ग्यं कृतवती . तस्याः शिरः उपरि - तथा च प्रकरणं कैमरे गृहीतम्। श्रीमती डेविस्-बाल् इत्यनेन गतसप्ताहस्य समाप्तेः अनन्तरं मार्शलनामकस्य युवानस्य मित्रस्य नामाङ्कनं कृत्वा पाककुम्भात् उष्णजलेन डुबन्तस्य दृश्यं रिकार्ड् कृतम्। तस्याः स्थापनानन्तरं . it on Facebook and तस्याः पतिः Stuart Ball (33) यूट्यूबे अपलोड् कृतवान्, . सोमवासरात् आरभ्य ४०,००० वाराधिकवारं दृष्टम्, विश्वे च अनेकसहस्रवारं साझां कृतम् । वेस्ट् मिड्लैण्ड्स्-नगरस्य वाल्साल्-नगरस्य कोलपूल्-नगरस्य ४० वर्षीयायाः सा अवदत्- 'यदा सा तां भाषां स्वीकृत्य बहिः आगता तदा मम विश्वासः न अभवत् । 'सा कतिपयानि दुष्टवचनानि उद्धृतवती यदा वयं भोजनार्थं बहिः गतवन्तः वा नगरं प्रविष्टवन्तः।' 'एतत् मां आघातं कृतवान् किन्तु सा एतावता चतुरा अस्ति अहं न आश्चर्यं करोमि यत् सा तत् उद्धृतवती।' वयं तां अवदमः यत् एषः दुष्टः शब्दः अस्ति। पोटी मुखम् : त्रिवर्षीयः स्कारलेट्-रोज डेविस् हिमबाल्टी-चुनौत्यस्य समये वायुं नीलवर्णं कृतवान् - तस्याः प्रेम्णः पितामहपितामही च अधुना प्रकटितवन्तः यत् सा ब्रिटेनस्य गोट् टैलेण्ट् इत्यस्य कृते रैपररूपेण प्रयासं कर्तुं अभिलषति पितामही कार्ला डेविस्-बाल्, उक्तवती यत् सा 'मृतुं शक्नोति स्म' यदा लघु बालिका स्वस्य शिरसि जलस्य हिमवत् बाल्टीं टिप्प् कृत्वा 'f***ing hell' इति blurted out तस्मिन् क्षणे लघुबालिका स्वस्य हिमाच्छादितचुनौत्यस्य अनन्तरं पादं पातयति - 'f***ing hell' इति उद्घोषयन् 'इदं मां एतावत् प्रसन्नं करोति यत् एकः त्रिवर्षीयः बालकः एकं सद्कारणं गृहीतवान्, तत्र सम्मिलितः भवितुम् इच्छति स्म। सा जानाति यत् एतत् दुर्बलजनानाम् कृते अस्ति।' स्कारलेट्-रोजस्य दशमासस्य शङ्क्ले-गैरी इति शिशुभ्राता अस्ति । दम्पती सप्ताहे पञ्चरात्रौ बालकानां परिचर्या करोति तथा च ते स्वमातुः डेमी डेविस् (१९) इत्यनेन सह द्वौ रात्रौ व्यतीतयन्ति सा अपि वदति यत् 'स्कारलेट्-रोजः वास्तवतः न अवगच्छति यत् किं विषये कोलाहलः अस्ति यस्य विषये सम्भवतः साधु वस्तु अस्ति।
"स्कारलेट्-रोज डेविस् इत्यनेन उक्तं यत् सा 'दुष्टशब्दः' इति उक्त्वा दुःखिता अस्ति।" तदा सा बालिका प्रतिज्ञातवती यत् सा पुनः कदापि न वक्ष्यति इति | बालकः ३, तस्याः पितामहपितामहीभ्यः याचितवान् आसीत् यत् सा उन्मादस्य भागं ग्रहीतुं ददातु । वीडियो कैप्चर क्षण सा blurts बहिः 'f***ing नरकं' पश्चात् चुनौती . पितामही कार्ला डेविस्-बाल्, उक्तवती यत् सा 'मृतुं शक्नोति स्म' इति विस्फोटे ."
केसी एन्थोनी इत्यस्य सफलतया रक्षणं कृतवान् वकिलः अधुना फ्लोरिडा-नगरस्य एकस्याः बालिकायाः प्रतिनिधित्वं करोति यस्याः उपरि साइबर-स्टॉकिंग् इत्यस्य आरोपः अस्ति यत् सा आत्महत्याम् अकरोत् जोस बेज् १२ वर्षीयायाः केटेलिन् रोमनस्य प्रतिनिधित्वं करिष्यति यदा सा गतमासे १२ वर्षीयायाः रेबेका सेडविक् इत्यस्याः उत्पीडनस्य आरोपानाम् सामना कर्तुं गमिष्यति। यदा बुधवासरे मेलऑनलाइन इत्यनेन सम्पर्कः कृतः तदा श्री बेज् इत्यस्य प्रवक्ता अवदत् यत् सः टिप्पणीं कर्तुं उपलब्धः नास्ति यतोहि सः सम्पूर्णं दिवसं परिवारं ज्ञातुं प्रकरणस्य समीक्षां कर्तुं च यापयति। सुप्रसिद्धः: केसी एन्थोनी वकीलः जोस बेजः केटेलिन् रोमन, १२, इत्यस्याः साइबर-उत्पीडनविचारे प्रतिनिधित्वं करिष्यति . एन्थोनीमहोदयायाः रक्षणार्थं प्रसिद्धः अभवत् यत् तस्याः पुत्रीयाः हत्यायाः दोषी न इति निर्णायकमण्डले रक्षितः, श्री बेज् रोमनपरिवारेण समीपं गतः इति प्रवक्ता अवदत्। ऑर्लाण्डो सेन्टिनेल् प्रथमवारं १२ वर्षीयायाः बालिकायाः प्रतिनिधित्वार्थं सः नियुक्तः इति निवेदितवान् । तस्य धारणस्य वार्ता तस्य पश्चात् आगच्छति यत् सेडविक् महोदयायाः माता ट्रिसिया नॉर्मन् इत्यनेन वकिलः डेविड् हेनरी नियुक्तः इति। हेनरीमहोदयस्य कार्यपद्धतिः कीदृशी भविष्यति इति स्पष्टं नास्ति, परन्तु तस्य वकिलसंस्थायाः जालपुटे घोषणया केचन सूचकाः अवश्यमेव प्रदत्ताः । ‘वयं प्रत्येकं सम्भाव्यं सम्भाव्यं उत्तरदायी पक्षं पश्यामः’ इति हेनरीमहोदयः अवदत्। ‘अस्याः त्रासदीयाः अन्वेषणं प्रतिक्रियां च कर्तुं पोल्क-मण्डलस्य शेरिफ् ग्रेडी जुड्-महोदयस्य तस्य कार्यालयस्य च प्रयत्नस्य वयं प्रशंसां कुर्मः।’ पोल्क-मण्डलस्य टिप्पणीनां प्रतिध्वनिं कुर्वन् शेरिफ् ग्रेडी जुड्, श्री हेनरी व्याख्यातवान् यत् किशोरद्वयं ‘पुनः पुनः . and maliciously’ cyberbulllied Ms Sedwick, including telling her to . ‘प्रक्षालकं पिबन्तु, म्रियन्ते च’ इति च आत्महत्या । उत्पीडितः : रेबेका सेडविक् (वामभागे) केटेलिन् रोमन (दक्षिणे) मित्रेण च ग्वाडालुप शौ इत्यनेन यावत् आत्महत्या न कृता तावत् यावत् उत्पीडिताः इति अधिकारिणां कथनम् अस्ति सफलः: श्री Baez सफलतया तर्कितवान् सुश्री एन्थोनी निर्दोषतायाः समये तस्याः हत्याविचारे, सुश्री एन्थोनी is pictures hearing the not guilty verdict . ‘पूर्वं मातापितरौ तुल्यकालिकरूपेण आश्वासितः भवितुम् अर्हति स्म यत् तेषां बालकाः स्वकक्षे सुरक्षिताः सन्ति, परन्तु तत् न पुनः । बालस्य शय्याकक्षे सङ्गणकः तेषां बहिः जगतः द्वारं भवति’ इति हेनरीमहोदयः अवदत् । ‘अस्माकं बालकेषु साइबर-उत्पीडनं व्यापकसमस्या अभवत्, तस्य निवारणस्य आवश्यकता वर्तते’ इति सः अपि अवदत् । न ज्ञायते यत् १४ वर्षीयः ग्वाडालुप् शौ अद्यापि वकिलं नियोजितवान् वा। सा निग्रहे एव तिष्ठति। अदम्य-उत्पीडनेन पीडिता सेडविक्-महोदया स्वगृहात् अदूरे स्थिते सीमेण्ट-संस्थाने सिलो-स्थानात् कूर्दितवती । गतसप्ताहे बालदुर्व्यवहारस्य कारणेन गृहीतस्य शौ महोदयायाः सौतेया माता अपि निग्रहे अस्ति।
"जोसे बेज् १२ वर्षीयायाः अभियुक्तस्य साइबर-उत्पीडकस्य केटेलिन् रोमनस्य प्रतिनिधित्वं करिष्यति ." सहपाठिनां रेबेका सेडविक् इत्यस्याः आत्महत्यायां कथितस्य भागस्य कारणात् रोमनमहोदयायाः विरुद्धं साइबर-स्टॉकिंग् इत्यस्य आरोपः कृतः अस्ति । श्री बेज् इत्यनेन केसी एन्थोनी इत्यस्य कुख्यातहत्याविचारे सफलतया रक्षणं कृतम् |"
"अध्ययनार्थं यूके-देशम् आगच्छन्ति परन्तु पञ्चवर्षेभ्यः अनन्तरं तिष्ठन्ति ये गैर-यूरोपीयसङ्घस्य प्रवासिनः तेषां संख्या मन्त्रिणां दावानुसारं प्रायः अर्धं भवितुम् अर्हति" इति शोधकर्तारः वदन्ति। ""वर्तमानः आत्मविनाशकारी नीतिः वास्तविकानाम् अन्तर्राष्ट्रीयछात्राणां निरोधं कुर्वती अस्ति"", इति सार्वजनिकनीतिसंशोधनसंस्थायाः कथनम् अस्ति । आप्रवासनदुरुपयोगस्य निवारणं महत्त्वपूर्णम् इति मन्त्रिणः वदन्ति। मन्त्रिणः वदन्ति यत् आधिकारिकसांख्यिकीयैः ज्ञायते यत् प्रतिवर्षं प्रायः ९१,००० गैर-यूरोपीयसङ्घस्य छात्राः अध्ययनस्य अन्ते यूके-देशं न त्यजन्ति। इदं आकङ्कणं गृहकार्यालयेन यूके-बन्दरगाहेषु यात्रिकाणां नमूनानां विषये प्रतिवर्षं क्रियमाणस्य अन्तर्राष्ट्रीययात्रीसर्वक्षणस्य (IPS) आँकडानां बहिर्क्षेपणम् इति आईपीपीआर-संस्थायाः कथनम् अस्ति ये आगताः एकवर्षात् अधिकं स्थातुं योजनां कुर्वन्ति तेषां यूके-देशम् आगमनस्य मुख्यकारणं पृष्टं भवति - ये जनाः एकवर्षात् अधिकं अनन्तरं गच्छन्ति तेषां पृष्टं यत् ते यूके-देशे स्थित्वा किं कुर्वन्ति स्म इति। छात्राणां कृते द्वयोः आकङ्क्षयोः अन्तरं प्रायः ९०,००० भवति - अतः एतस्य आकङ्क्षायाः न्यूनीकरणेन समग्रशुद्धप्रवासस्य कटनस्य उद्देश्ये सर्वकारस्य सहायता भविष्यति परन्तु एषः उपायः ""संदिग्धसाक्ष्यस्य" आधारेण अस्ति, इति प्रतिवेदने उक्तम् । अन्तर्राष्ट्रीयछात्राणां गणनायाः अन्ये उपायाः यात्रिकसर्वक्षणेन सूचितस्य आर्धात् न्यूनं कृतवन्तः इति शोधकर्तारः वदन्ति यत् - ""अन्यस्रोतानां आँकडानां IPS इत्यस्य च आँकडानां मध्ये महती विसंगतिः सूचयति यत् उत्तरस्य ९०,००० आकङ्क्षा नीतिमार्गदर्शकरूपेण उपयोक्तुं पर्याप्तं विश्वसनीयं नास्ति"" इति प्रतिवेदने उक्तम् ""यद्यपि दुरुपयोगस्य मूलतः निष्कासनं कृत्वा यत्र दुष्कृतस्य दृढसाक्ष्यं भवति तत्र बोगसमहाविद्यालयानाम् निवारणं निश्चितरूपेण सम्यक् अस्ति तथापि एतेषां नियमानाम् प्रभावः वास्तविकछात्राणां संस्थानां च प्रतिकूलरूपेण अभवत्, अन्तर्राष्ट्रीयछात्राणां कृते वांछनीयगन्तव्यस्थानत्वेन यूके-देशस्य प्रतिष्ठां च क्षीणं कृतम्"" इति योजयति। ""अस्माकं शोधकार्यं सूचयति यत् ते येषां छात्राणां लक्ष्यं कुर्वन्ति तेषां बहवः प्रेतछात्राः भवितुम् अर्हन्ति ये देशे न सन्ति" इति प्रतिवेदनलेखकः मार्ले मॉरिस् अवदत्। प्रतिवेदने सर्वकारेण आग्रहः कृतः यत् - निदेशकसंस्थायाः रोजगारकौशलनीतेः प्रमुखः सीमस् नेविन् इत्ययं सहमतः यत् अन्तर्राष्ट्रीयछात्राणां विषये सर्वकारस्य दृष्टिकोणस्य पुनर्मूल्यांकनस्य समयः अस्ति। ""प्रतिबन्धकछात्र-अध्ययन-उत्तर-वीजा-नियमाः यूके-देशस्य मुक्तं, बहिःमुखं, व्यापारिकं राष्ट्रं इति दावान् क्षीणं कुर्वन्ति"" इति सः अवदत् । ""अधिकांशः छात्राः ये अध्ययनार्थं यूके-देशम् आगच्छन्ति ते स्थायीप्रवासिनः न सन्ति।"" तथा च छत्रसमूहः विश्वविद्यालयाः यूके इत्यनेन अन्तर्राष्ट्रीयछात्रान् ""मूल्यवान् अस्थायी आगन्तुकाः"" इति दृष्टुं सर्वकारेण आग्रहः कृतः । गृहकार्यालयस्य प्रवक्ता अवदत् यत् - ""वयं अस्माकं विश्वस्तरीयसंस्थासु उज्ज्वलतमानां श्रेष्ठानां च स्वागतं निरन्तरं कुर्मः। वयं शुद्धप्रवासं यथाशीघ्रं स्थायिस्तरं प्रति आनेतुं अपि प्रतिबद्धाः स्मः, तस्य कार्यस्य भागरूपेण सर्वान् वीजामार्गान् पश्यामः च।"""
प्रवासं नियन्त्रयितुं प्रयत्नेषु सर्वकारः "प्रेतछात्रान्" लक्ष्यं कुर्वन् अस्ति इति अध्ययनेन सूचितम्।
एकेन पुरुषेण 'पूर्वसखीं अन्तः अस्ति इति चिन्तयित्वा उपनगरीयगृहे अग्निः प्रज्वलितः' इति कारणेन एकः त्रिवर्षीयः बालकः मृतः। पूर्वस्य वधस्य प्रयासे, परन्तु केवलं द्वौ लघुबालकौ तेषां माता च अन्तः आसन् । अस्मिन् ज्वालायां त्रिवर्षीयः डेरिल् एचिसन जूनियरः मृतः । अधिकारिणः वदन्ति यत् तस्य माता ब्राण्डी एचिसनः तृतीयतलस्य खिडक्याः कूर्दनं कृत्वा स्वस्य २ वर्षीयायाः पुत्रीयाः मैडिसनस्य च उद्धारं कृतवती। शङ्कायाः अन्तर्गतम् : एरोन् विल्सन डिशोङ्गः गुरुवासरे रात्रौ हत्या, आगजनी तथा तत्सम्बद्धेषु आरोपेषु जेलम् अयच्छत् . दुःखदहानिः : आगजना तथा हत्या 113 दक्षिण द्वितीय सेण्ट् पूर्वस्वतन्त्रतायां, पेन्सिल्वेनिया . 'सा अस्माकं मतेन मूलतः नायिका अस्ति,' ब्लेयर काउण्टी मुख्य उपजिल्लाधिवक्ता . वेड् कागारिसे गुरुवासरे रात्रौ पत्रकारैः उक्तवान् यत् एतस्य घटनायाः अनन्तरं। यदा अग्निः प्रज्वलितः तदा पतिः डेरेल् एचिसनः कार्ये आसीत् इति कागारिसे अवदत्। स्थानीयचिकित्सालये प्रवक्त्र्या उक्तं यत् गुरुवासरे विलम्बेन एम.एस.एचिसनस्य स्थितिः गम्भीरा एव अस्ति। कागारिसे अवदत् यत् तस्य अवगमनम् एव यत् लघु मैडिसनः चिकित्सालयात् मुक्तः भवितुम् अर्हति इति। कथितं यत् डिशोङ्गमहोदयः एकेन साक्षिणा सह दूरभाषेण स्वस्य अपराधं कृतवान् यस्य निरीक्षणं पुलिसैः कृतम् आसीत्। कथितः आग्नेयः : डिशोङ्गस्य फेसबुक् प्रोफाइल चित्रम् . साक्षिणः द्वौ अग्रे आगतवन्तौ यत् डिशोङ्गमहोदयः गतदिनद्वये पूर्वसखीं स्तब्धं कर्तुं साउथ् सेकेण्ड् स्ट्रीट् गतः, सः तां मारयिष्यामि इति उक्तवान् इति अन्वेषकाः वदन्ति। डिशोङ्गमहोदयस्य पूर्वस्य विरुद्धं दुरुपयोगात् रक्षणस्य आदेशः आसीत् । श्री डिशोङ्गः गुरुवासरे रात्रौ हत्या, अग्निप्रहारः, तत्सम्बद्धाः आरोपाः च कारागारं गतः। सः स्वस्य अभियोगस्य अनन्तरं अग्निप्रहारं अङ्गीकृतवान्।
"पेन्सिल्वेनिया-नगरस्य ६२ वर्षीयः एरोन् विल्सन डिशोङ्ग् इत्यनेन द्विपरिवारस्य गृहे अग्निः प्रज्वलितः इति कथ्यते, यस्मिन् त्रिवर्षीयः डेरिल् एचिसनः मृतः । पुलिस कथयति यत् डिशोङ्गः पूर्वस्वतन्त्रतायां द्वयात्मके अग्निना . पूर्वसखीं मारयितुं प्रयत्नः, केवलं द्वौ लघुबालकौ तेषां माता च अन्तः आसन् . ब्राण्डी एचिसनः तृतीयतलस्य खिडक्याः कूर्दनं कृत्वा स्वस्य २ वर्षीयायाः पुत्रीं मैडिसनं च उद्धारितवान् ।
न्यूजर्सी-नगरस्य एकः परिवारः यस्य टेरियर-पिट्बुल-मिश्रणं सुपरस्टॉर्म-सैण्डी-समये स्वस्य पृष्ठाङ्गणात् पलायितवान्, सः अस्मिन् सप्ताहे नूतनं पालतूपजीविनं दत्तकं ग्रहीतुं पशु-आश्रयस्थानं गतः, स्वस्य पुरातन-कुक्कुरेन सह गृहम् आगतः च। चक जेम्स् द एसोसिएटेड् प्रेस इत्यस्मै कथयति यत् तस्य परिवारः अक्टोबर् २०१२ तमस्य वर्षस्य तूफानस्य अनन्तरं मासान् यावत् रेक्लेस् इति नामकं स्वस्य भूर-श्वेत-कुक्कुरस्य अन्वेषणं कृतवान्, ततः परं अन्ततः आशां त्यक्तवान् 'वयं तस्य लापता इति निवेदितवन्तः, समये समये आश्रयस्थानानि आहूतवन्तः, केवलं आशां कुर्वन्तः यत् तेषां कृते सः अस्ति' इति जेम्स् शनिवासरे अवदत्। 'वयं सर्वदा आशां धारयामः, परन्तु अन्ततः अग्रे गन्तुं समयः अस्ति।"' सुखी परिवारः! चकः एलिसिया जेम्स् च अत्र श्वापदेन सह पुनः मिलितौ दृश्यन्ते, यस्य हारः सुपरस्टॉर्म सैण्डी इत्यस्य समये अभवत् ।जेम्स् इत्यनेन उक्तं यत् परिवारः अन्तिमसप्ताहेषु योजनां कृतवान् आसीत् to get a new dog as a 10th birthday surprise for their elderst daughter, Ally.दम्पत्योः अन्ये द्वौ बालकौ स्तः, केल्सी, लियाम च।किन्तु यदा पञ्चजनानाम् परिवारः गुरुवासरे नूतनं पशुं दत्तकं ग्रहीतुं Monmouth County SPCA गतः, James and तस्य पत्नी प्रथमपञ्जरस्य समीपं गत्वा अन्तः परिचितं मुखं दृष्टवती।'सः मम स्मरणात् किञ्चित् बृहत्तरः आसीत् यतः ते तं सम्यक् पोषितवन्तः' इति जेम्स् विनोदं कृतवान्।'किन्तु तदा सः मम भार्यायाः पादयोः शयितः आसीत्, अहं जानामि यत् सः एव अस्ति .. ... अहं अविश्वासेन आसम्।अहं जानामि यत् अयं श्वः अस्माकं परिवारेण सह भवितुं अभिप्रेतः अस्ति।' यदा SPCA अधिकारिणः पृष्टवन्तः यत् ते पशुः तेषां श्वः इति सिद्धयितुं शक्नुवन्ति वा, तदा एकः मित्रः एकं चित्रं प्रेषितवान् यत् सैण्डी जर्सी-तटं मारयितुं पूर्वं स्वकुक्कुरेन सह परिवारं दर्शयति स्म।हष्टः: लापरवाहः जेम्स्-गृहे एकस्मिन् वेष्टने छिद्रात् बहिः गतः कीन्स्बर्ग्, न्यूजर्सी, चित्रितम् .'वयं सर्वे तं पुनः प्राप्तुं बहु प्रसन्नाः स्मः,' जेम्स् अवदत्। 'नो-किल् आश्रयाणां कृते ईश्वरस्य धन्यवादः यतः प्रत्येकं समये ते पशुं मारयन्ति तदा कस्यचित् मित्रं एव नष्टः भवितुम् अर्हति। ईश्वरं धन्यवादः ते न स्थापयति स्म यतोहि एषा भिन्ना कथा स्यात्।' SPCA अधिकारिणः वदन्ति यत् रेक्लेस् आवारारूपेण उद्धृतः अधुना माइक्रोचिप् कृतः अस्ति।परिवारः होटेले निवसति यदा तेषां तूफानेन क्षतिग्रस्तस्य कीन्स्बर्ग् गृहस्य मरम्मतं भवति।अस्मिन् सप्ताहान्ते जेम्स् रेक्लेस् इत्यनेन सह श्वः पुनरागमनस्य उत्सवं कर्तुं शिविरयात्रायां गतवन्तः .
"चक् जेम्स् तस्य परिवारः च आशां त्यक्तुं पूर्वं मासान् यावत् श्वापदं रेक्लेस् इत्यस्य अन्वेषणं कृतवन्तः ." अन्ततः परिवारः पुत्री एली इत्यस्याः १० तमे जन्मदिनस्य कृते नूतनं श्वापदं प्राप्तुं निश्चयं कृतवान्। गुरुवासरे जेम्स् तस्य पत्नी एलिसिया च नूतनं पशुं दत्तकं ग्रहीतुं गतवन्तौ - प्रथमपञ्जरस्य समीपं गच्छन्तौ अन्तः परिचितं मुखं दृष्टवन्तौ |"
"ब्रिटिश परिवहनपुलिसः (बीटीपी) उक्तवान् यत् शुक्रवासरे प्रायः २३:०० BST वादने सः सम्मुखे आगच्छन्त्याः रेलयानस्य मार्गे पतितः तदा तस्य शिरः पादौ च चोटः अभवत्।" प्रथमे विश्वकपक्रीडायां फिजी-देशस्य विरुद्धं इङ्ग्लैण्ड्-देशस्य विजयानन्तरं सहस्राणि प्रशंसकाः समीपस्थं ट्विकेन्हम्-क्रीडाङ्गणं त्यक्तवन्तः । सः पुरुषः गम्भीररुग्णः इति न मन्यते इति लण्डन्-एम्बुलेन्स-संस्थायाः सूचना अस्ति । दक्षिणपश्चिमलण्डन्नगरस्य स्टेशनं निष्कासितम्, यदा तस्य पुरुषस्य चिकित्सा कृता आसीत् । लण्डन्-एम्बुलेन्स-संस्थायाः कथनमस्ति यत् पश्चात् सः दक्षिणपश्चिमे लण्डन्-नगरस्य सेण्ट्-जार्ज-चिकित्सालये नीतः । यदा सः आहतः तदा रेलयानस्य गतिः मन्दं भवति स्म इति ब्रिटिशपरिवहनपुलिसः अवदत्। ""अस्मिन् स्तरे अस्पष्टं यत् सः पुरुषः कथं पटलेषु पतितुं आगतः तथा च अधिकारिणः पूर्णपरिस्थितिनिर्धारणाय कार्यं कुर्वन्ति" इति प्रवक्ता अवदत्। साउथवेस्ट् रेलस् इत्यनेन उक्तं यत् ट्विकेन्हेम्-लण्डन्-वाटरलू-योः मध्ये सेवाः स्थगिताः आसन्, यदा तस्य पुरुषस्य चिकित्सा कृता किन्तु पश्चात् पुनः आरब्धा। एकः प्रवक्त्री अवदत्- ""अस्माकं तत्कालीनविचाराः तत्र सम्बद्धस्य व्यक्तिस्य हिताय एव सन्ति।""
रग्बीविश्वकपस्य उद्घाटनक्रीडायाः अनन्तरं ट्विकेन्हेम् रेलस्थानके एकः पुरुषः रेलयानेन आहतः।
फ्रान्सदेशस्य बुर्काप्रतिबन्धस्य आव्हानं कुर्वती एकः महिला अद्य न्यायालयात् दूरं स्थितवती यतः सा ‘कथितस्य प्रचण्डस्य इस्लामीकरणस्य प्रतीकरूपेण गृहीतुं’ न इच्छति स्म २० वर्षीयः कैसान्द्रा बेलिन् जुलैमासे पेरिस्-उपनगरे ट्रैप्पेस्-नगरे पूर्णमुखपर्दां धारयित्वा पुलिसैः स्थगितस्य समीपे दङ्गं प्रारब्धवती । सा अधिकारिभ्यः ‘चुपं भवन्तु’ इति वदति इति स्वीकुर्वति परन्तु ‘अल्लाहः भवन्तं निर्मूलयिष्यति’ इति अङ्गीकुर्वति। २० वर्षीयः कैसान्द्रा बेलिन् जुलैमासे पेरिस्-उपनगरे ट्रैप्पेस्-नगरे पूर्णमुखपर्दां धारयित्वा पुलिसैः स्थगितस्य समीपे दङ्गं प्रारब्धवती । उपरि तस्याः पतिः Mickael Khiri अद्य न्यायालये आगच्छति तस्याः वकिलः Philippe Bataille . कैसान्द्रा बेलिन् इत्यस्याः वकिलाः मुस्लिम-पर्देषु प्रतिबन्धस्य संवैधानिक-चुनौत्यं प्रारब्धवन्तः, तेषां तर्कः अस्ति यत् २०११ तमस्य वर्षस्य विवादास्पदः कानूनः यः तान् अवैधं कृतवान्, तत् निरस्तं कर्तव्यम् इति। सञ्चिकायाः छायाचित्रम् . इदानीं तस्याः वकिलाः मुस्लिम-पर्देषु प्रतिबन्धस्य संवैधानिक-आव्हानं कृतवन्तः, २०११ तमे वर्षे यत् विवादास्पदं कानूनम् यत् तान् अवैधं कृतवान् तत् निरस्तं कर्तव्यम् इति तर्कयन्ति बेलिनस्य पतिः माइकल खिरी रमजान-मासस्य मुस्लिम-उपवास-काले ट्रैप्पेस्-नगरे स्वपत्न्याः निरोधं कृतवन्तः एकस्य अधिकारीणः अपमानं कृत्वा गृहीतः अनेन दम्पत्योः आवासक्षेत्रे महती जनसमूहः समागतः यत्र मुख्यतया मुस्लिमप्रवासिनः शतशः निवसन्ति । अचिरेण एव बसस्थानकानि अन्ये च सार्वजनिकसम्पत्तयः नष्टाः भवन्ति स्म, यतः युवानां पुलिसानां च मध्ये धावनयुद्धानि भवन्ति स्म । बेलिन् नामिका मुस्लिमधर्मान्तरिता, या सम्पूर्णं प्रौढजीवनं पर्दां धारयति, सा तदा क्रुद्धा अभवत् यदा तस्याः पतिः मासत्रयस्य निलम्बितकारावासस्य दण्डं प्राप्तवान् । अक्टोबर्-मासे इस्लामिक-पर्देषु प्रतिबन्धस्य अवहेलनायाः, एकस्य पुलिस-अधिकारिणः अपमानस्य च कारणेन बेलिन् स्वयमेव विवादं कृतवती । अनेके रूढिवादी राजनेतारः दावन्ति यत् फ्रान्सदेशस्य ६ मिलियन-अधिकाः मुसलमाना: देशस्य स्वरूपं परिवर्तयन्ति। उपरि २०१० तमे वर्षे पेरिस्-नगरे बुर्का-प्रतिबन्धस्य विरोधः । अधुना तस्याः वकिलः पेरिस्-नगरस्य पश्चिमदिशि स्थिते वर्साय-नगरस्य आपराधिकन्यायालये सम्पूर्णस्य बुर्का-प्रतिबन्धस्य विषये संवैधानिकं आव्हानं प्रारब्धवान् । फिलिप् बटैल् न्यायालये अवदत् यत् एषः प्रतिबन्धः भेदभावपूर्णः, असंवैधानिकः, फ्रांसीसीगणराज्यस्य मार्गदर्शकसिद्धान्तानां विरुद्धः च अस्ति । श्री बटाइलः अवदत् यत् तस्य ग्राहकः सुनवायीम् परिहरितुं विचारयति यतोहि ‘सा कथितस्य प्रचण्डस्य इस्लामीकरणस्य प्रतीकरूपेण गलत्रूपेण गृहीतुं न इच्छति’। अनेके रूढिवादी राजनेतारः दावन्ति यत् फ्रान्सदेशस्य ६ मिलियन-अधिकाः मुसलमाना: देशस्य स्वरूपं परिवर्तयन्ति । पुलिसस्य वकीलः Thibault de Montbrial (अद्य न्यायालये चित्रे) उक्तवान् यत् धार्मिकस्वतन्त्रतायाः आडम्बरेण धर्मनिरपेक्षस्य फ्रान्सदेशस्य 'कट्टरपंथीतत्त्वानां लघुसमूहः संस्थानां परीक्षणं कुर्वन् आसीत्' इति ते वदन्ति यत् बुर्काः अनेकेषां मुसलमानानां अन्येभ्यः फ्रांसीसीजनेभ्यः बहिष्कारस्य इच्छायाः प्रतीकम् अस्ति । अनेन समाजस्य तथाकथितं ‘इस्लामीकरणम्’ स्थगयितुम् इच्छति इति सुदूरदक्षिणपक्षीयस्य राष्ट्रियमोर्चापक्षस्य समर्थनं वर्धमानं जातम्। पुलिसस्य कृते थिबाउल्ट् डी माण्ट्ब्रिअल् इत्यनेन उक्तं यत् धार्मिकस्वतन्त्रतायाः आडम्बरेण धर्मनिरपेक्षस्य फ्रान्सदेशस्य ‘कट्टरतत्त्वानां लघुसमूहः संस्थानां परीक्षणं कुर्वन् आसीत्’ इति अस्मिन् मासे प्रारम्भे यूरोपीयन्यायाधीशाः २३ वर्षीयायाः फ्रांसीसीमहिलायाः प्रकरणं श्रुतवन्तः यया अपि बुर्काप्रतिबन्धः तस्याः अधिकारस्य उल्लङ्घनम् इति दावान् अकरोत् । स्ट्रासबर्ग्-नगरस्य यूरोपीय-मानवाधिकारन्यायालयः २०१४ तमे वर्षे अस्य प्रकरणस्य निर्णयं करिष्यति ।वर्सैल्-नगरे अद्यतनः प्रकरणः अद्यापि वर्तते । क्षम्यतां वयं कानूनीकारणात् टिप्पणीं स्वीकुर्वितुं असमर्थाः स्मः।
"२० वर्षीयायाः कैसान्द्रा बेलिन् इत्यस्याः समीपे दङ्गः उत्पन्नः ." पेरिस् उपनगरे ट्रैप्पेस् इत्यत्र जुलैमासे पुलिसैः स्थगितस्य अनन्तरं . पूर्णमुखावरणधारणाय . सा अधिकारिभ्यः ‘चुपं भवन्तु’ इति वदति इति स्वीकुर्वति परन्तु ‘अल्लाहः भवन्तं निर्मूलयिष्यति’ इति अङ्गीकुर्वति” इति।
इदं एकं आश्चर्यजनकं प्रतिबिम्बं यत् क्षणमात्रेण बीजिंग-नगरस्य वीथिषु रागान्, क्रोधान् च स्फुटयति। एकः पुरुषः षड्मार्गेण मुक्तमार्गेण गच्छन्तं कारस्य सूर्यछतात् बहिः अवलम्ब्य एकस्मिन् हस्ते चीनदेशस्य विशालं ध्वजं, अपरस्मिन् हस्ते च माओत्सेतुङ्गस्य चित्रं धारयति "द्वीपाः अस्माकं एव" इति सः चीनदेशस्य दावान् उल्लेख्य यत् सः डायओयुद्वीपान् इति कथयति तस्य विषये आह्वयति । सः जापानदेशस्य निन्दां करोति, अन्ये च कारमध्ये युद्धं गन्तुं तर्जयन् मुष्टिसंकुचिताः उत्थापयन्ति। देशे सर्वत्र अपरं दिवसं यावत् विरोधाः प्रज्वलिताः सन्ति। एषः केवलं कोऽपि दिवसः नास्ति, एतत् १९३१ तमे वर्षे चीनदेशे जापानीयानां आक्रमणस्य आरम्भं कृतवती घटनायाः वार्षिकोत्सवः अस्ति।जापानी-कब्जायाः क्रूरतायाः कथासु उत्थापितानां पीढीनां मध्ये इतिहासस्य व्रणाः गभीराः धावन्ति। द्वीपानां उपरि पङ्क्तिः तान् पुरातनदागान् विदारयति। एते खलु भ्रान्तिकालाः; पुरातनशैल्याः माओवादः, जापानविरोधी द्वेषः, प्राचीनप्रादेशिकदावाः, समृद्धराष्ट्रस्य राष्ट्रियसम्पदां क्षुधा च जापानीजनानाम् उद्देश्यं कृत्वा भावुकं, कदाचित् हिंसकं च विरोधं प्रवर्धयन्ति द्वीपविवादः प्रतिस्पर्धात्मकानां एजेण्डानां ग्रहणपुटस्य चुम्बकः अस्ति । चीनीयक्रोधस्य मध्ये जापानीवनस्पतयः निमीलन्ते . जापानविरोधिनां क्रोधस्य मुक्तप्रदर्शनं साम्यवादीदलस्य कृते सुलभं विक्षेपं इति वदन्ति यतः सः राजनैतिककाण्डैः, हत्याभिः, "अन्तर्धानं", अन्तःयुद्धैः च चिह्नितेन पूर्णेन नेतृत्वसंक्रमणेन सह ग्रस्तः अस्ति। प्रतिष्ठितमाओप्रतिमानां स्वरूपं एतेषां विरोधान् प्रति क्रान्तिकारीं उत्साहं ददाति । चीनस्य साम्यवादीदलस्य पिता नूतनस्य आर्थिकशक्तिके पर्यायरूपेण न दृश्यते। सः अधिकं क्रूरं समयं प्रति हर्कं करोति। परन्तु एतत् केवलं क्रोधस्य अभिमानस्य च विषयः नास्ति, अपितु धनस्य विषयः अस्ति। अनिवासितद्वीपानां अधः विशालाः प्राकृतिकाः संसाधनाः सन्ति । चीनदेशः स्वस्य अर्थव्यवस्थां शक्तिं दातुं तैलस्य, गैसस्य च क्षुधार्तः अस्ति । परन्तु अत्र अधिकांशः तर्कः इतिहासस्य परितः एव व्यवस्थितः अस्ति; जापानेन सह असमाप्तव्यापारः चीनस्य च विश्वे वर्धमानं आर्थिकमहत्त्वम्। चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः उपनिदेशकः गुओ क्षियाङ्गजियाङ्ग इत्यादयः चीनीयविश्लेषकाः वदन्ति यत् द्वीपानां स्वामित्वं कस्य अस्ति इति विषये कोऽपि प्रश्नः न भवितुमर्हति। "दियाओयुद्वीपे चर्चा न भवितुमर्हति। चीनदेशस्य भागः एव अयं सर्वदा अभवत्" इति सः वदति। चीनदेशः कथयति यत् दियाओयुविषये तस्य दावाः शतशः वर्षाणि पूर्वं विस्तृताः सन्ति। जापानदेशः कथयति यत् चीनदेशः १८९५ तमे वर्षे चीन-जापानयुद्धे हारितवान् तदा सार्वभौमत्वं त्यक्तवान् ।द्वितीयविश्वयुद्धे जापानस्य आत्मसमर्पणेन पुनः विषयः मेघः जातः। दूरस्थशिला चीनदेशं जापानदेशं च कथं विभजति स्म . परन्तु १९७२ तमे वर्षे ओकिनावा-नगरात् निवृत्तेः भागरूपेण अमेरिका-देशः सेन्काकु-नगरं जापानीयानां नियन्त्रणे प्रत्यागतवान् । चीनदेशः एतान् सम्झौतान् स्वीकुर्वितुं नकारयति । चीनस्य विदेशमन्त्रालयस्य प्रवक्ता हाङ्ग लेइ इत्यनेन प्रभावीरूपेण अमेरिकादेशाय उक्तं यत् सः मुद्देः बहिः स्थातुम्। "अमेरिका-देशः डायओयु-विषये स्थितिं न ग्रहीतुं स्वस्य सिद्धान्तस्य गम्भीरतापूर्वकं सम्मानं कर्तुं शक्नोति इति वयम् आशास्महे" इति सः अवदत् । वीथिषु सर्वं जापानदेशस्य विषये एव अस्ति। चीनदेशे जापानदेशस्य दूतावासस्य बहिः मंगलवासरे सहस्राणि जनाः मार्गं गतवन्तः। "जापानं मारयतु!" एकः महिला आक्रोशति। अन्यः अस्माकं उपरि प्रश्नं परिवर्तयति। "किं भवन्तः हवाई-देशस्य कृते न युद्धं करिष्यन्ति? किं भवन्तः वाशिङ्गटन-नगरस्य कृते युद्धं न करिष्यन्ति? अवश्यं वयं डायओयु-नगरस्य कृते युद्धं करिष्यामः" इति आन्दोलनकारी पृच्छति। चीनदेशः सामान्यतया एतादृशान् विरोधान् निरोधयति। सार्वजनिकरूपेण क्रोधप्रदर्शनस्य अनुमतिः नास्ति। परन्तु एतत् भिन्नम् अस्ति : एषः जापानदेशः अस्ति। राष्ट्रवादः अधुना दलस्य कृते कार्यं करोति, माओप्रतिमाः सर्वे च; अन्तः शत्रून् अपेक्षया बहिः शत्रुषु जनान् केन्द्रीकृत्य स्थापयितुं श्रेयस्करम्।
"चीनी-वीथि-विरोधेषु अनुरागः क्रोधः च विलीयते ." विवादितद्वीपानां विषये जापानदेशं प्रति क्रोधं निर्देशयन्तः आन्दोलनकारिणः . जापानदेशः निजीस्वामिना सेन्काकुद्वीपं इति कथयति तत् क्रीतवन् | चीनदेशः चिरकालात् द्वीपानां स्वामित्वं स्वस्य इति दावान् करोति, तान् Diaoyu इति कथयति ."
प्रसिद्धः भवितुं श्वापदस्य जीवनम् इति कदापि कोऽपि न अवदत्। परन्तु दक्षिणलण्डन्नगरस्य बैटरसी डॉग्स् एण्ड् कैट्स् होम् इत्यत्र सुपरमॉडेल् डेविड् गाण्डी, आस्कर-विजेता अभिनेता जेरेमी आयरन्स् तथा च शनिवासरस्य गायिका शैली-चिह्नं च मौली किङ्ग् च सहितं कुक्कुर-प्रेमी-प्रसिद्धानां सम्पूर्ण-समूहेन सह कुक्कुर-चलन-अनुभवस्य नीलामीं कृत्वा धनसङ्ग्रहं कुर्वन् अस्ति . अपि च अनन्य-एक-एक-आउटिंग्-कृते तेषां कालराणि लीड्स् च सज्जाः भवन्ति ब्रिटेनस्य गॉट् टैलेण्ट्-नगरस्य अमाण्डा होल्डेन्, साहसिकः, प्रस्तोता, पशु-अभियानकर्ता च बेन् फोग्ले, फैशन-प्रेमी तथा मॉडल् डेजी लोवे तथा च नृत्य-सुप्रीमो एश्ले बैन्जो तथा रेडियो-डीजे नील फॉक्स, द Battersea dog Bonzo इत्यस्य गर्वितः स्वामी। श्वापदप्रेमी डेविड् गाण्डी, Battersea कुक्कुर Staffordshire bull terrier Coco Bean सह, कथयति यत् सः प्रायः दक्षिणलण्डन् श्वापदबिडालगृहे सहायतां कुर्वन् दृश्यते तथापि प्रसिद्धानां सह दिवसस्य वास्तविकतारकाणां सह लाइमलाइटं साझां कर्तुं अभ्यस्तं भवति, बटरसीतः चतुःपदमित्राः ये तारा-सम्पन्न-वाकी-क्रीडासु सम्मिलिताः भविष्यन्ति, स्वस्य प्रिय-लक्षणं दर्शयन्ति, स्वस्य श्वापद-यात्रिकाणां ध्यानं चोरयन्ति च यत्र सम्भवति। www.collarsandcoats.org.uk/ebay इत्यत्र नीलाम्यां सर्वाधिकं बोलीदातारः स्वस्य प्रियकुक्कुरप्रेमिणः प्रसिद्धेन सह पूर्णार्धघण्टां जिगीषन्ति, तथा च भ्रमणं समीपस्थे Battersea Park इत्यत्र भविष्यति, यत् प्रतिष्ठितदक्षिणलण्डन-उद्धारस्य समीपे अस्ति यत् तस्य परवाहं कृतवान् अस्ति for 3.1 million dogs and cats since it was opened in 1860. अद्यैव आरभ्य ८ नवम्बर् शुक्रवासरे अर्धरात्रे यावत् चलति। इदं दानसंस्थायाः वार्षिकस्य कॉलर्स् एण्ड् कोट्स् गाला बॉल् इत्यस्य समर्थनार्थं प्रारब्धं भवति, यत् ग्लिट्ज्, ग्लैमर इत्यनेन च विस्फोटितम् एकं शानदारं आयोजनं भवति यत् धनसङ्ग्रहं करोति यत् बैटरसी सहस्राणि नष्टानां परित्यक्तानां च श्वानानां बिडालानां च परिचर्या कर्तुं समर्थः भवति अधुना पञ्चमवर्षे अस्मिन् वर्षे हॉलीवुड्-विषयकस्य आयोजनस्य आतिथ्यं बैटर्सी-राजदूताः अमाण्डा होल्डेन्, पौल् ओ’ग्रेडी च करिष्यन्ति । शनिवासरस्य गायिका शैली-चिह्नं च मौली किङ्ग्, तस्याः माल्टिपू-कुक्कुरस्य अल्फी-इत्यनेन सह चित्रितः, सः नव-प्रसिद्धानां मध्ये एकः अस्ति यः स्वयमेव नीलामार्थं स्थापयति Battersea Dogs and Cats home -इत्यस्य साहाय्यार्थं होल्डेन् केनचित् बट्टर्सी-कुक्कुरैः सह स्वस्य भ्रमणं प्रतीक्षते । सा अवदत् यत्, 'अस्मिन् वर्षे पुनः कॉलर्स् एण्ड् कोट्स् गाला बाल् इत्यत्र बैटर्सी इत्यस्य समर्थनं कर्तुं मम कृते एतादृशः गौरवः।' एकः बैटरसी-राजदूतः इति नाम्ना अहं यथाशक्ति दानस्य समर्थनं कर्तुम् इच्छामि तथा च नीलाम-माध्यमेन संकलितं सर्वं धनं अधिक-योग्य-पशूनां नूतन-प्रेम-गृहाणि अन्वेष्टुं साहाय्यं करिष्यति |. अहं दम्पती भव्यबैटर्सी-कुक्कुरैः सह भाग्यशालिनः विजेता च सह मम वाकी-यानेषु गन्तुं यथार्थतया उत्साहितः अस्मि।' श्वापदयात्राप्रसिद्धेषु एकः लोकप्रियः स्वयं श्वः अस्ति । पुड्से गतवर्षे स्वस्य स्वामिना एश्ले बटलर् इत्यनेन सह ब्रिटेन्स् गोट् टैलेण्ट् इति क्रीडायां विजयं प्राप्तवान्, ततः परं राज्ञ्याः कृते प्रदर्शनं कृतवान् । एश्लेः पुडसे च ब्रिटेनस्य गॉट् टैलेण्ट् २०१२ इति पुरस्कारं प्राप्तुं मार्गे । एश्ले अवदत् - 'प्रत्येकः श्वः प्रेमपूर्णं गृहं अर्हति तथा च बटरसी नष्टानां परित्यक्तानाम् च श्वानानां सहायतां कृत्वा विलक्षणं कार्यं करोति।' पुडसे अहं च Battersea’s eBay dog walk auction इत्यस्मिन् भागं गृहीत्वा अस्माकं भागं कर्तुं गच्छामः तथा च निराश्रयाणां श्वानानां कृते यथाशक्ति धनसङ्ग्रहे साहाय्यं कर्तुं गच्छामः। महत्कार्यस्य विषये जागरूकताम् उत्थापयितुं एतादृशः मजेयः उपायः अस्ति।' दूरदर्शनप्रस्तोता बेन् फोग्ले इत्यस्य प्रशंसकाः साहसिकस्य पशुप्रेमिणः च सह विहारस्य अवसरं बहु रोचन्ते, यः प्रसिद्धतया स्वपत्न्या मरीना इत्यनेन सह मिलितवान् यदा तौ द्वौ अपि लण्डन्-नगरस्य हाइड् पार्क् इत्यत्र स्वश्वानानां भ्रमणं कुर्वन्तौ आस्ताम् बेन् अवदत् - 'एकः श्वापदप्रेमी इति नाम्ना अहं बैटर्सी इत्यस्य विलक्षणकार्यस्य सर्वात्मना समर्थनं करोमि अतः बहु आवश्यकं धनं संग्रहीतुं शक्नुवन् सर्वथा गौरवम् अस्ति। श्वाः वयं प्रत्येकं पैसां पालितवन्तः अर्हन्ति तथा च अहं अतीव विशेषेण उद्धारकुक्कुरेन सह ईबे-विजेता च सह मम भ्रमणस्य कृते उत्सुकः अस्मि।' अमाण्डा होल्डेन्, बटरसी-कुक्कुरेन सह, नव-प्रसिद्धानां मध्ये एकः अस्ति यः स्वयमेव नीलामये स्थापयति . DJ Neil Fox तथा तस्य प्रियः पालतू Bonzo, पूर्वः Battersea कुक्कुरः . मॉडल्, फैशन डिजाइनरः च डेजी लोवे इत्यस्याः श्वापदं गच्छन्ती प्रायः छायाचित्रं भवति । डेजी अवदत्, 'मम श्वः मोंटी मम कृते निरपेक्षः जगत् इति अर्थः अस्ति, अतः नष्टानां परित्यक्तानाम् श्वानानां द्वितीयं अवसरं दातुं बटरसी इत्यस्य समर्थनं कर्तुं शक्नुवन् निरपेक्षः आनन्दः अस्ति।' बटर्सी-नगरस्य मुख्यकार्यकारी क्लेर् हॉर्टन् अवदत् यत्, 'एतावन्तः अद्भुताः प्रसिद्धाः मुखाः अत्र सम्मिलिताः भूत्वा अस्माकं चतुर्पदमित्रेषु स्वप्रेमं दर्शयन्ति इति एतादृशः विलक्षणः नीलामपुरस्कारः अस्ति इदं यस्मात् वाकीस् स्वप्नाः निर्मिताः भवन्ति तथा च सर्वोत्तमम्, सर्वं धनं संग्रहितं सहस्राणि निराश्रयकुक्कुरानाम्, बिडालानां च साहाय्यं करिष्यति, येषां वयं प्रतिवर्षं परिचर्या कुर्मः।' अधिकं ज्ञातुं बोलीं दातुं च www.collarsandcoats.org.uk/ebay इत्यत्र गच्छन्तु।
"अद्य एव ऑनलाइन नीलामः आरभ्य ८ नवम्बर् दिनाङ्के अर्धरात्रे यावत् चलति ।" पुरस्कारः भवतः चयनितस्य प्रसिद्धस्य रोमयुक्तस्य मित्रस्य च सह अर्धघण्टायाः पदयात्रा अस्ति . एश्ले, पुड्से च मुद्गरस्य अधः गच्छन्तौ सह तिथिः। सर्वं धनं Battersea Dogs and Cats Home -इत्यत्र गच्छति।"
जेलीफिशः, सामान्यः ग्रीष्मकालस्य उपद्रवः, एकदा चिन्तितस्य अपेक्षया अधिकं भयङ्करः भवितुम् अर्हति । समुद्रजीवाः अर्धकोटिवर्षेभ्यः सन्ति - नूतनाः सूचनाः च आरोपयन्ति यत् तेषां संख्या वर्धते, जनान् मारयन्ति, समुद्रेषु विनाशं कुर्वन्ति च। Lisa-ann Gershwin इत्यस्य पुस्तकं 'Stung! जेलीफिश-महासागरानां भविष्यं च इति विषये जेलीफिश-मत्स्यस्य संकटं वर्णयति, तेषां विविधपारिस्थितिकीतन्त्राणि कथं आक्रान्ताः इति च । प्रजातेः सफलतायाः अधिकांशः भागः तेषां जीवनचक्रस्य आधारेण भवति इति सा वदति । 'हर्मेफ्रोडिटिज्म।' क्लोनिंग। बाह्य निषेचन। आत्मनिषेचन। प्रेमालापः संभोगः च । विखण्डनम् । संलयन। नरभक्षण। भवन्तः नामकरणं कुर्वन्तु, जेलिफिशः [सन्ति] "तत् कुर्वन्ति"' इति सा वदति। अस्मिन् सञ्चिकाचित्रे दृश्यमानानां इव जेलीफिशः अपि संख्यायां वर्धन्ते, यथा अन्यजातयः म्रियन्ते, निर्मूलिताः च भवन्ति . एकः जेलिफिशः म्नेमिओप्सिस् इति केवलं १३ दिवसेषु अण्डं दातुं समर्थः भवति, यत्र सङ्गतिस्य आवश्यकता नास्ति । अचिरेण प्रतिदिनं १०,००० अण्डानि दातुं समर्थः भवति । अपि च स्वस्य भारस्य दशगुणाधिकं भोजने खादितुम् अर्हति, प्रतिदिनं द्विगुणं परिमाणं च भवितुम् अर्हति । अन्ये जेलिफिश-मत्स्याः अत्यन्तं दुष्कराः भवन्ति । यदा मृत्योः सम्मुखीभवन्ति तदा केचन 'डी-ग्रोव' कर्तुं शक्नुवन्ति - यस्य अर्थः अस्ति यत् 'तेषां आकारः न्यूनीभवति, परन्तु तेषां शरीरं अनुपातेन एव तिष्ठति' इति न्यूयॉर्क रिव्यू आफ् बुक्स् इति पत्रिका वदति अन्यः जातिः ज़ॉम्बी जेली अमरः इव अस्ति । यदा तस्य कणाः विघटिताः भवन्ति तदा कोशिका: पलायिताः भूत्वा सर्वथा नूतनं जिलेबीं निर्मान्ति । एषः वृद्धिकालः पञ्चदिनान्तरे भवति । जेलीफिश-मत्स्याः स्वसङ्ख्यां सुदृढां कुर्वन्ति स्म, अधुना सम्पूर्णे विश्वे समुद्रतटेषु दृश्यन्ते, यथा अस्मिन् सञ्चिका-चित्रे . जटिलपारिस्थितिकीतन्त्राणि, गेर्श्विन् वदति, यत् जेलिफिशं खातं कृतवान्। परन्तु मानवीयसंलग्नतायाः, हेरफेरस्य च कारणेन तेषां वृद्धिः गुलीकृता, तेषां संख्यायाः विस्फोटे च साहाय्यं कृतम् इति सा दावान् करोति । गेर्श्विन् इत्यस्य दावानुसारं जेलीफिश-मत्स्यैः सह भोजनार्थं स्पर्धां कुर्वन्तः एन्कोवी-वृक्षाः अतिमत्स्यपालनानि दक्षिण आफ्रिकादेशे समुद्रजीवानां समूहान् निर्मितवन्तः । जेलीफिश-प्रतियोगिनः शीघ्रमेव म्रियन्ते, 'कतुर-स्लिम-वधक्षेत्रं' त्यक्त्वा' इति सा वदति । प्लास्टिकपुटं, भ्रमणरेखाः च समुद्रकच्छपवत् कतिपयान् प्राकृतिकान् जेलिफिशशिकारीन् अपि नाशयितुं शक्नुवन्ति । जेलीफिशः अपि औद्योगिककचराणां इव कठिनकचराणां उपयोगं कृत्वा विस्तृतानि नर्सरीः निर्माति । अम्लस्य कार्बनडाय-आक्साइडस्य च स्तरस्य वर्धनेन बहवः मत्स्यजातयः मारिताः इति लक्षितम् अस्ति । परन्तु एतेषु कठोरवातावरणेषु जेलीफिशः वर्धन्ते इति कथ्यते । ते उच्चकार्बनस्तरयुक्तं अपशिष्टं मुञ्चन्ति -- यस्य उपयोगेन जीवाणुः 'कार्बनडाय-आक्साइड्-कारखानानि' निर्माति इति गेर्श्विन् वदति । एकं उदाहरणं मेक्सिको-खातेः -- २००० तमे वर्षे जेलिफिश-पक्षिणः षष्टिवर्गमाइल-क्षेत्रं स्वीकृतवन्तः । ते कट्रीना-तूफानेन कृतस्य क्षतितः, २०११ तमे वर्षे तैलस्य प्रसारणात् च जीविताः अभवन्, यदा अन्याः सहस्राणि प्रजातयः मृताः । मेक्सिकोदेशस्य कठोरखाते जेलीफिश-मत्स्याः प्रफुल्लिताः सन्ति, यथा अस्मिन् अदिनाङ्कित-सञ्चिका-चित्रे दृश्यते, अन्ये सहस्राणि प्रजातयः मृताः एते संयुक्ताः कारकाः एव जेलिफिश-मत्स्याः 'एकैकं दंशं' ग्रहीतुं शक्नुवन्ति इति सा वदति ।''[तत्र] जीवनेन परिपूर्णाः प्रवालपट्टिकाः न भविष्यन्ति । न पुनः पराक्रमी तिमिङ्गलः, डगमगाः पेङ्गुइनाः वा। न लॉबस्टराः सीपाः वा’ इति गेर्श्विन् वदति । जेलीफिशः, पेटीजेली, इरुकन्दजी च इत्येतयोः जातियोः इव दशकशः प्राणान् गृहीतवन्तः । बक्स-जेली-इत्यनेन द्वयोः निमेषयोः अन्तः एव मृत्युः कर्तुं शक्यते इति न्यूयॉर्क-पुस्तकानां समीक्षा-पत्रिकायाः समाचारः अस्ति । अत्यन्तं ऐंठनं, ऐंठनं, वमनं च जनयितुं शक्नुवन्तः इरुकन्दजी असंख्य पीडिताः गृहीतवन्तः । अनेके मृत्योः आघातः, हृदयघातः इति दुर्निदानं भवति । समूहेषु जेलिफिश-मत्स्यस्य 'अलग्नतायाः कौशलं भवति' इति गेर्श्विन् लिखति । ते चूषिताः भूत्वा गुरुसंरचनासु लट्च कर्तुं शक्नुवन्ति। २००६ तमे वर्षे जुलैमासे जेलिफिश-मत्स्याः अमेरिका-देशस्य रोनाल्ड् रेगन-देशे चूषिताः, येन जहाजे स्थिताः क्षमताः निर्मूलिताः । जापानी-विद्युत्संस्थानानि १९६० तमे दशके यावत् जेलिफिश-मत्स्यानां 'आक्रमणेन' भवन्ति इति न्यूयॉर्क-पुस्तकानां समीक्षा-पत्रिकायाः दावाः सन्ति । क्षतिः स्थायिरूपेण भवितुम् अर्हति इति गेर्श्विन् वदति। 'अस्माभिः अस्माकं समुद्राणां तेषु निवासिनः च कियत् भृशं क्षतिः कृता इति मया न्यूनीकृतम् इति मन्ये।' अहम् अधुना मन्ये यत् अस्माभिः तान् अतिदूरं धृताः [...] अस्माभिः तस्य सटीकं क्षणं न ज्ञात्वा यत् सर्वं अपरिवर्तनीयम् अभवत्।' जेलीफिशः, अस्मिन् सञ्चिका-चित्रे दृश्यमानाः जापानी-समुद्र-बिछुआ इव, भोजनार्थं स्वप्रतियोगिनां पराजयं कुर्वन्ति, कार्बन-भारित-वातावरणेषु च वर्धन्ते .
"जीवाणुभिः सह ते 'कार्बनडाय-आक्साइड्-कारखानानि' निर्माय समुद्रान् नाशयितुं शक्नुवन्ति ." अनेकाः जिलेबीः, यथा 'जोम्बी जेली', मृत्युं निवारयितुं पुनः वर्धयितुं च शक्नुवन्ति . जेलीफिशः आहारार्थं अन्यजातीयान् ताडयति, 'हत्याक्षेत्राणि' निर्मातुम् अर्हति"।
देखभालसेवामन्त्री नॉर्मन् मेम्बः कथयति यत् 'पूर्णसंस्कृतिपरिवर्तनं' आवश्यकं यत्र दुर्बलरोगिणः वर्षाणां यावत् पातिताः भवन्ति तत्र विन्टरबर्न् व्यू-काण्डस्य पश्चात् परिचर्यासंस्थाः बन्दाः भविष्यन्ति। मन्त्रिणः शिक्षणविकलाङ्गानाम् प्रौढानां बालकानां च निजचिकित्सालयेषु, परिचर्यागृहेषु च प्रेषयितुं प्रथां समाप्तुं इच्छन्ति यत् ते पूर्वं यत्र निवसन्ति स्म तस्मात् प्रायः शतशः मीलदूरे भवन्ति। अपि तु ते इच्छन्ति यत् तेषां पालनं स्वगृहेषु वा समीपस्थेषु लघुनिवासकेन्द्रेषु वा भवतु । ब्रिस्टल्-नगरस्य समीपे शिक्षण-कठिनतां विद्यमानानाम् प्रौढानां निज-चिकित्सालये विन्टरबर्न्-व्यू-इत्यत्र निवासिनः दुर्व्यवहारस्य अनन्तरं योजनाः निर्मिताः सन्ति गतवर्षे बीबीसी-पैनोरमा-वृत्तचित्रे कथं कर्मचारीः नियमितरूपेण दुर्बलरोगिणः यातनाः, दुर्व्यवहारं च कुर्वन्ति इति उजागरितम् । ततः परं एतत् सुविधा बन्दं कृत्वा षट् कर्मचारीः कारागारे स्थापिताः सन्ति । यद्यपि एतस्मिन् स्तरे दुरुपयोगः व्यापकः इति सर्वकारः न मन्यते तथापि समानेषु संस्थासु शतशः रोगिणः दुर्बलतया अवलोकिताः इति चिन्ता वर्तते बहवः उच्चमात्रायां औषधैः शामिताः भवन्ति अथवा यदि ते व्यथिताः आक्रामकाः च भवन्ति तर्हि बलात् धारयन्ति । सम्प्रति १२०० प्रौढाः बालकाः च शिक्षणविकलाङ्गाः मूल्याङ्कनचिकित्साकेन्द्रेषु स्थापिताः सन्ति । परन्तु आगामिवर्षद्वये सर्वकारः रोगिणां संख्यां ३०० तः ४०० पर्यन्तं न्यूनीकर्तुं इच्छति, तथा च ते एकस्मिन् समये केवलं कतिपयान् सप्ताहान् यावत् एव तिष्ठन्ति इति सुनिश्चितं कर्तुम् इच्छति। तस्य स्थाने मन्त्रिणः इच्छन्ति यत् स्थानीयपरिषदाः एनएचएस-संस्थाः च स्वगृहेषु रोगिणां पालनं कर्तुं वा लघु-स्थानीय-केन्द्रेषु वा स्थापयितुं समर्थाः भवेयुः |. परिचर्यासेवामन्त्री नॉर्मन् मेम्बः अवदत् यत् ‘सम्पूर्णं संस्कृतिपरिवर्तनं भवितुमर्हति। किं वयं कर्करोगेण पीडितस्य कस्यचित् गलत् प्रकारस्य चिकित्सां वा गलत् प्रकारस्य परिचर्या वा सहेम? ‘न, वयं न करिष्यामः, तथापि बहुकालं यावत् वयं शिक्षणविकलाङ्गजनानाम् अयोग्यपरिवेशेषु स्थापनं सहन्तः स्मः । काण्डः : गतवर्षे बीबीसी-पैनोरमा-वृत्तचित्रेण ब्रिस्टल्-नगरस्य विन्टरबर्न्-व्यू-निजी-अस्पताले दुरुपयोगस्य उजागरः कृतः । दुरुपयोगः - अन्वेषणेन ज्ञातं यत् कथं दुर्बलाः रोगिणः भयंकरं चिकित्सां प्राप्नुवन्ति स्म . ‘ते बृहत्-चिकित्सालयेषु निवसन्ति, सर्वथा अनुचितरूपेण, यत्र ते तनावे तनावे च स्थापिताः भवन्ति, यत्र तेषां व्यवहारः अनिवार्यतया प्रभावितः भवति।’ एतेषु बहवः चिकित्सालयाः निजीस्वामित्वयुक्ताः सन्ति, मन्त्रिणः च ‘अन्यस्य’ दुःखात् लाभं प्राप्नुवन्ति’ इति भयम् अनुभवन्ति ते इच्छन्ति यत् एतेषु फर्मेषु स्वामिनः निदेशकमण्डलानि च अभियोगस्य सामनां कुर्वन्तु यदि चिकित्सालयः रोगिणां दुरुपयोगं वा उपेक्षां वा करोति इति ज्ञायते। मेषमहोदयः अपि अवदत् यत् - 'यदा भवान् विन्टरबर्न्-व्यू-दृश्यं पश्यति तदा ये जनाः दुरुपयोगं कृतवन्तः, आक्रमणानि च कृतवन्तः, तेषां दोषी इति ज्ञातम्, परन्तु तस्मात् कम्पनीतः धनं अर्जयन्तः जनाः किम्?' आगामिवर्षे एतेषां चिकित्सालयानाम् अघोषितनिरीक्षणम्। ये असफलाः दृश्यन्ते ते निरुद्धाः भविष्यन्ति, कर्मचारीः अभियोगस्य सामनां करिष्यन्ति। तथा च जून २०१४ तमे वर्षे एनएचएस-सङ्गठनैः परिषदैः च प्रत्येकस्य रोगीणां आवश्यकतानुसारं परिचर्या-योजना निर्मातव्या भविष्यति । अधिकांशतया एते वक्ष्यन्ति यत् तेषां पालनं स्वगृहे वा स्थानीयनिवासकेन्द्रे वा कर्तव्यम्। यदा कदापि जनाः चिकित्सालये निरन्तरं निवसन्ति तदा संस्थाभिः ‘औचित्यम्’ दातव्यं भविष्यति।
"मन्त्रिणः इच्छन्ति यत् निजीचिकित्सालयेषु , परिचर्यागृहेषु च अपेक्षया अधिकाः शिक्षणविकलाङ्गजनाः गृहे एव चिकित्सिताः भवेयुः ." गतवर्षे ब्रिस्टल्नगरस्य विन्ट्रर्बर्न् व्यू निजीचिकित्सालये दुरुपयोगस्य उजागरस्य अनन्तरं आगच्छति . देखभालसेवामन्त्री नॉर्मन् मेम्ब् इत्यनेन उक्तं यत् बृहत्-अस्पतालेषु रोगिणः 'तनावस्य तनावस्य च' अधीनाः भवन्ति ."
"अस्य औपनिवेशिकनियन्त्रणस्य इतिहासः शताब्दशः विस्तृतः अस्ति।" इटालियनद्वीपस्य सिसिली-द्वीपस्य दक्षिणदिशि यूरोप-उत्तर-आफ्रिका-देशयोः मध्ये स्थितः अयं स्थलः फीनिशियन-ग्रीक-रोमन-अरब-देशयोः, पश्चात् फ्रान्स्-ब्रिटेन-देशयोः च कब्जां कृतवान् अस्ति द्वितीयविश्वयुद्धकाले द्वीपस्य रक्षणार्थं माल्टा-देशस्य जनानां जार्ज-क्रॉस्-पुरस्कारः प्राप्तः ततः परं १९६४ तमे वर्षे ब्रिटेन-देशात् स्वातन्त्र्यं प्राप्तम् । शताब्दशः माल्टा-देशस्य सामरिक-स्थित्या महत्त्वपूर्णव्यापार-स्थानरूपेण तस्य विकासः पोषितः अस्ति तथा च कंटेनर-मालवाहन-अन्तर्निर्वाहस्य अग्रणीकेन्द्रं वर्तते माल्टा-नगरं अवकाशदिवसस्य लोकप्रियं स्थलं, पर्यटनं च राष्ट्रस्य मुख्यं आयस्य स्रोतः अस्ति । जनसंख्या ४१९,००० क्षेत्रफल ३१६ वर्गकि.मी.(१२२ वर्गमाइल) २. प्रमुख भाषा माल्टीज, आङ्ग्ल प्रमुख धर्म ईसाई धर्म आयुः ७८ वर्षाणि (पुरुषाः), ८२ वर्षाणि (महिलाः) २. मुद्रा यूरो अध्यक्षः - मैरी-लुईस् कोलेइरो Preca संसदस्य सर्वसम्मत्या अनुमोदनेन २०१४ तमस्य वर्षस्य एप्रिलमासे मैरी-लुईस् कोलेइरो प्रेका माल्टा-देशस्य नवम-राष्ट्रपतित्वेन निर्वाचिता । सा देशस्य कनिष्ठतमा सेवारतराष्ट्रपतिः, एतत् पदं धारयन्ती द्वितीया महिला च अस्ति । राज्यप्रमुखत्वात् पूर्वं सा परिवारस्य सामाजिकैकतायाः च मन्त्री आसीत् । सा विगतचत्वारिंशत् वर्षेभ्यः राष्ट्रियराजनीत्यां सक्रियः अस्ति, १९८२ तः १९९१ पर्यन्तं माल्टा-श्रमिकदलस्य महासचिवः च आसीत् । प्रधानमन्त्री : जोसेफ् मस्कट् जोसेफ् मस्कट् २०१३ तमस्य वर्षस्य मार्चमासे तस्य लेबरपार्टी इत्यस्य राष्ट्रियनिर्वाचने विजयं प्राप्य प्रीमियरः अभवत्, सः १५ वर्षाणां विरोधे पुनः सत्तां प्राप्तवान् । पूर्वं १९९६ तमे वर्षे १९९८ तमे वर्षे च श्रमिकस्य शासनं आसीत् । मस्कट् महोदयः यदा कार्यभारं स्वीकृतवान् तदा तस्य आयुः ३९ वर्षीयः आसीत् । २१ वर्षे सः श्रमिकदलस्य राष्ट्रियकार्यकारीरूपेण नियुक्तः । सः दलस्य रेडियो-टीवी-स्थानकेषु, दलस्य ""माल्टास्टार"" इति ऑनलाइन-वृत्तपत्रे च कार्यं कृतवान् । माल्टादेशस्य बहवः वृत्तपत्राणि, प्रसारकाः च दृढराजनैतिकसम्बद्धाः सन्ति । दैनिकपत्रिकाः साप्ताहिकपत्राणि च माल्टीजभाषायां आङ्ग्लभाषायां च दृश्यन्ते । इटलीदेशात् फासिस्टप्रचारप्रसारणस्य प्रतिकारार्थं १९३० तमे दशके मध्यभागे माल्टादेशस्य रेडियो आरब्धम् । माल्टा-देशस्य इतिहासे काश्चन प्रमुखाः तिथयः : १. १८१४ - माल्टा ब्रिटिशसाम्राज्यस्य मुकुटोपनिवेशः अभवत् । १९३९-१९४५ - माल्टादेशे जर्मनी-इटालियन-वायुसेनाभिः मित्रराष्ट्रानां आधारान् लक्ष्यं कृत्वा प्रचण्डबम-प्रहारः अभवत् । १९६४ - पूर्णस्वतन्त्रता । १९७४ - माल्टा गणराज्यं जातम् । २००४ - यूरोपीयसङ्घस्य सदस्यः अभवत् । २००८ - माल्टादेशेन यूरो-रूप्यकाणि स्वीकृतानि ।”
माल्टाद्वीपसमूहे माल्टा, गोजो, कोमिनो, कोमिनोट्टो, फिल्फ्ला इति द्वीपाः सन्ति ।
श्रीलङ्कादेशस्य पुलिसैः ३७ नागरिकाः गृहीताः, येषां शरणार्थं प्रयत्नस्य अनन्तरं उच्चसमुद्रेषु आस्ट्रेलियादेशस्य अधिकारिभिः पृष्ठतः प्रत्यागताः। अधीक्षकः अजीतरोहाना इत्यनेन उक्तं यत् आस्ट्रेलियादेशस्य तटरक्षकैः इन्डोनेशियादेशस्य तटस्य समीपे श्रीलङ्कादेशस्य जनान् वहन्तं ट्रॉलरं अवरुद्धं, ततः पूर्वं गुरुवासरे शरणार्थिनः श्रीलङ्कादेशस्य नौसेनायाः हस्ते समर्पिताः। 'नवम्बर्-मासस्य प्रथमे दिने एषा नौका श्रीलङ्कादेशात् प्रस्थिता' इति रोहना अवदत्, यात्रिकाणां मध्ये षट् बालकाः अपि सन्ति इति च अवदत् । ३७ शरणार्थिनः येषां नौका अस्मिन् सप्ताहे इन्डोनेशियादेशस्य जलक्षेत्रे अवरुद्धा अभवत्, तेषां नौका आस्ट्रेलियादेशेन पृष्ठतः प्रत्यागतवती, ते श्रीलङ्कादेशस्य पुलिसैः गृहीताः 'सीआईडी (आपराधिक अन्वेषणविभागः) इत्यस्य जनतस्करीविरोधी एककेन अन्वेषणं क्रियते' इति रोहना अवदत्। 'ते निरुद्धाः सन्ति, परन्तु शीघ्रमेव न्यायाधीशस्य समक्षं नीताः भविष्यन्ति।' शरणार्थिनः प्रथमः समूहः अस्ति यः जुलैमासात् आरभ्य आस्ट्रेलिया-नौसेनायाः पश्चात् प्रेषितः यदा कोकोस् (कीलिंग्) द्वीपानां पश्चिमदिशि ४१ श्रीलङ्का-देशस्य नागरिकैः सह नौका अवरुद्धा आसीत् ततः परं श्रीलङ्कादेशेन तेषां विरुद्धं अवैधरूपेण देशं त्यक्त्वा गमनस्य आरोपः कृतः अस्ति, तेषां प्रकरणाः आगामिमे मेमासे न्यायालये स्थापनीयाः सन्ति। जुलैमासे आस्ट्रेलियादेशेन पुनः प्रेषिताः श्रीलङ्कादेशस्य शरणार्थिनः दक्षिणबन्दरगाहमण्डले गल्ले-मण्डले मजिस्ट्रेट्-न्यायालये प्रवेशं प्रतीक्षमाणाः मुखं आच्छादयन्ति श्रीलङ्कादेशेन तेषां विरुद्धं अवैधरूपेण देशं त्यक्त्वा गमनस्य आरोपः कृतः, दोषी इति ज्ञातानां कृते 'कठोरकारावासस्य' सामना करिष्यते इति च उक्तम्। पीएम टोनी एबट् गतवर्षस्य सितम्बरमासे आस्ट्रेलियादेशं प्राप्तुं क्षीणनौकासु खतरनाकयात्राम् आचरन्तः शरणार्थिनः रोधयितुम् प्रतिज्ञां कृत्वा सत्तां प्राप्तवान्। ततः परं स्वस्य कठोरसीमासंरक्षणनीतेः भागरूपेण आस्ट्रेलियादेशः श्रीलङ्कादेशाय पूर्वशुल्कवाहनद्वयं उपहाररूपेण दत्तवान् यत् स्वस्य नौसेनायाः द्वीपस्य तटतः निर्गच्छन्तीनां नौकानां निरोधाय सहायतां कर्तुं शक्नोति। नौकायाः जनानां प्रति व्यवहारस्य विषये आस्ट्रेलिया-देशः अन्तर्राष्ट्रीय-आलोचनायाः सामनां करोति, येषां आस्ट्रेलिया-देशे पुनर्वासः न भवति, पापुआ-न्यू-गिनी-देशस्य, प्रशान्त-प्रशान्त-राज्यस्य नाउरु-राज्यस्य च शिबिरेषु प्रेषितः भवति श्रीलङ्कादेशस्य शरणार्थिनः रियाउ प्रान्ते बिन्तान् द्वीपे जहाजे चिह्नानि धारयन्ति July 10, 2011 . क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।
"शरणार्थिनः गुरुवासरे आस्ट्रेलियादेशेन प्राप्ताः ." जहाजे षट् बालकाः अपि आसन् | चतुर्मासेषु आस्ट्रेलियादेशेन अवरुद्धः प्रथमः समूहः अस्ति . जुलैमासे स्वदेशं प्रति प्रेषितानां ४१ शरणार्थीनां विरुद्धं श्रीलङ्कादेशेन गमनस्य आरोपः कृतः अस्ति, ते आगामिवर्षे न्यायालयस्य सम्मुखीभवन्ति ."
"३४ वर्षीयः एकः सफलः निवेशबैङ्करः इति अभिनयं करोति यस्य भार्यायाः कारदुर्घटने मृत्योः अनन्तरं स्वजीवनस्य पुनर्निर्माणं कर्तव्यम् अस्ति।" फ्रांसीसी-कनाडा-देशस्य जीन्-मार्क-वैली-इत्यनेन निर्देशितस्य अस्य त्रासदी-हास्य-चलच्चित्रस्य नाओमी-वाट्स्, क्रिस-कूपरः, नवीनः जुडा-लुईस् च अपि अभिनयम् अकरोत् । आगामिषु ११ दिवसेषु महोत्सवे प्रायः ४०० चलच्चित्राणि प्रदर्शितानि भविष्यन्ति । मञ्चे Demolition इत्यस्य विश्वप्रीमियरस्य परिचयं कुर्वन् वैली इत्यनेन उक्तं यत् तस्य नवीनतमः परियोजना ""सम्भवतः मया निर्मितः सर्वाधिकः रॉक् 'एन्' रोल चलच्चित्रः"" इति । ""अद्य रात्रौ वयं यत् कोलाहलं कुर्मः तया अस्य उत्सवस्य स्वरं स्थापयितुं शक्नुमः इति मन्ये" इति सः अवदत्। निर्देशकः चलच्चित्रे गिलेन्हाल् इत्यस्य अभिनयस्य प्रशंसाम् अकरोत् यत् - ""एतत् किमपि नास्ति यत् सः न कृतवान् वा न प्रयतितवान् वा । ""भवन्तः तं नृत्यं द्रक्ष्यन्ति, गायति इति द्रक्ष्यन्ति - सः सर्वत्र गतः, मां सर्वदा आश्चर्यचकितं कृतवान्।"" विध्वंसनेन वैली तृतीयवर्षं यावत् क्रमशः TIFF मध्ये पुनः आनयति, डल्लास् क्रेता क्लबस्य अनन्तरं - यत् मैथ्यू मेककोनौघे आस्कर-पुरस्कारं प्राप्तवान् - तथा च गतवर्षस्य वाइल्ड्, यस्मिन् रीस् विदरस्पून् सर्वोत्तम-अभिनेत्री अकादमी-पुरस्काराय नामाङ्कितः अभवत् ""भवन्तः मया निर्मिताः चलच्चित्राः प्रेम्णा पश्यन्ति इव - अहं पुनः आगन्तुं इच्छामि"" इति वल्ली विनोदं कृतवान् । गुरुवासरे विश्वप्रीमियरं अपि प्राप्तवान् माइकल मूर् इत्यस्य षड्वर्षेभ्यः प्रथमं चलच्चित्रं Where to Invade Next इति । अमेरिकीसैन्यशक्तेः व्यङ्ग्यः विवादास्पदः निर्देशकः गुप्तरूपेण एतत् चलच्चित्रं निर्मितवान् तथा च यावत् TIFF इत्यस्य कार्यक्रमे तस्य घोषणां न जातम् तावत् सः एतत् चलच्चित्रं निर्मितवान् इति न ज्ञायते स्म परम्परागतरूपेण पुरस्कारस्य ऋतुस्य आरम्भरूपेण दृश्यते - यत्र चलच्चित्रकम्पनयः महोत्सवे स्वस्य आस्कर-अभियानस्य आरम्भं कर्तुं उत्सुकाः सन्ति - TIFF स्वस्य पुरस्कारसमारोहेण पराकाष्ठां प्राप्स्यति विगतवर्षेषु १२ इयर्स् ए स्लेव्, द किङ्ग्स् स्पीच्, स्लमडॉग् मिलियनेर्, अमेरिकन ब्यूटी च सर्वोत्तमचित्रस्य आस्कर-पुरस्कारं प्राप्तुं पूर्वं शीर्षस्थाने पीपुल्स् चॉयस् पुरस्कारं प्राप्तवन्तः गतवर्षस्य पुरस्कारः - यस्य मतदानं टिकटक्रयणजनतायाः मतदानं भवति - एलन ट्युरिंग् इत्यस्य बायोपिक् द इमिटेशन गेम इत्यस्य कृते अभवत्।"
जेक गिलेन्हाल् इत्यस्य नूतनं चलच्चित्रं Demolition इति टोरोन्टो-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य (TIFF) ४० तमे उद्घाटनं कृतवान् ।
बेल्फास्ट् टेलिग्राफस्य एकस्य बालकस्य विषये अनन्यं यः मस्तिष्कस्य स्थितिं युद्धं कृतवान्, न्यूटाउनएब्बी-नगरे पेट्रोल-बम्ब-आक्रमणे च घातितः अभवत्, तस्य प्रथमपृष्ठे वर्चस्वं वर्तते। पत्रे वदन्त्याः बालकस्य माता डैनियल थॉम्पसनः व्याख्यायते यत् तस्य शल्यक्रियायाः दागाः ज्वालायाः कारणेन दग्धाः आसन् यदा परिवारः स्वगृहात् पलायनं कर्तुं प्रयतते स्म। सा कथयति यत् अग्निः चतुर्वर्षीयस्य क्रूज् इत्यस्य शिरः गृहीतवान्, येन जीवनरक्षकत्रयेषु कार्येषु एकस्य दागाः फोडारूपेण उद्भूताः। आयरिश-समाचारः एकस्मिन् दावे बृहत् गच्छति यत् पञ्च ऑरेन्ज-हॉलाः सांस्कृतिक-शैक्षिक-ऐतिहासिक-समाज-रूपेण आवेदनं कृत्वा विवादास्पद-स्टोर्मोण्ट्-योजनायाः अन्तर्गतं अनुदानं प्रदत्ताः सन्ति। पत्रे विवरणं समुदायविभागाय आरोपितम् अस्ति तथा च तेषां प्रदत्तविवरणेषु हॉलषु उन्नयनार्थं £१०४,००० प्रतिज्ञा दृश्यते इति उक्तम्। दर्जनशः निष्ठावान् आदेशः, बैण्ड्-हॉलः च £25,000 पर्यन्तं अनुदानं प्रदत्तम् इति उद्भूतस्य अनन्तरं राष्ट्रवादिभिः योजनायाः आलोचना कृता अस्ति गतसप्ताहे आयरिश-न्यूज-पत्रिकायाः समाचारः अस्ति यत् विभागेन काउण्टी-एन्ट्रिम्-आधारितस्य रेण्डल्सटाउन-अल्स्टर्-स्कॉट्स्-सांस्कृतिक-सङ्घस्य कृते अपि £25,000-रूप्यकाणां प्रतिज्ञा कृता, परन्तु समूहस्य कृते दत्तं पत्तनं, नम्बर-10 पोर्ट्ग्लेनोन्-रोड्, रेण्डल्सटाउन-इत्येतत्, रॉयल-मेलस्य "डाकपत्रे सूचीकृतं नासीत् पता सञ्चिका". अन्तः आयरिश-न्यूज-पत्रिकायां काउण्टी-टायरोन-बालकस्य विषये कथा अस्ति, यः अमेरिका-देशे प्राणघातक-मिर्गी-रोगेण सह युद्धं कुर्वन् अस्ति । तत्र ज्ञायते यत् लॉस एन्जल्सनगरे प्रेरितकोमायां स्थापितः ११ वर्षीयः बिली काल्ड्वेल् स्वस्थः भवति। भाङ्गतैलं - यूके-देशे अवैधचिकित्सारूपम् - चिकित्साव्यवसायिभिः बिली-लक्षणं न्यूनीकर्तुं साहाय्यं कर्तुं उपयुज्यते इति पत्रे उक्तम्। आयरिश न्यूज पत्रिका राष्ट्रपति ट्रम्पस्य यात्रानिषेधस्य प्रतिक्रियायै द्विपृष्ठीयं प्रसारं अपि समर्पयति, यत्र सोमवासरे सम्पूर्णे यूके-देशे आयोजितानां प्रदर्शनानां विवरणं दत्तम् अस्ति। अमेरिकीभ्रमणकाले डोनाल्ड ट्रम्पस्य योजनानां विषये सा अवगतवती वा इति वक्तुं थेरेसा मे इत्यस्याः उपरि वर्धमानं दबावं ज्ञापयति। न्यूज लेटर इति वृत्तपत्रे उक्तं यत् किङ्ग्स्मिल्स्-नरसंहारे प्रयुक्ते पलायनवाहने यस्य हस्ततलस्य मुद्रणं प्राप्तम् इति कथितं तस्य पुरुषस्य विषये अभियोजनपक्षस्य निर्णयः सप्ताहद्वयेन अन्तः घोषितः भविष्यति। तत्र उक्तं यत् लोकाभियोजनसेवा कोरोनर् ब्रायन शेरार्ड् इत्यस्मै लिखितवान् यत् संदिग्धस्य विरुद्धं प्रकरणं गृह्णीयात् वा इति निर्णयः निकटः अस्ति इति। १९७६ तमे वर्षे ग्रामीणदक्षिण आर्मघ्-नगरे मारितानां १० प्रोटेस्टन्ट-श्रमिकाणां हत्यानां पूर्वमेव दीर्घकालं विलम्बितं जाँचं गतवर्षे पुनः स्थगितम् अभवत्, यतः जासूसैः ताडस्य मुद्रणं व्यक्तिना सह मेलनं कृतम् इति प्रत्यक्षतया।
मंगलवासरस्य पत्रेषु तुलना कर्तुं अल्पं भवति यतः प्रत्येकं दैनिकं भिन्नकथायाः सह नेतृत्वं करोति।
१९५५ तमवर्षपर्यन्तं आपराधिकवृत्तान्तं धारयन्त्याः ८२ वर्षीयायाः महिलायाः उपरि वैद्यकार्यालयस्य क्रमेण छापा मारितस्य आरोपेण पुनः सलाखयोः पृष्ठतः अस्ति। ५५ वर्षेभ्यः अपराधप्रसङ्गे २५ उपनामानि स्थापितायाः डोरिस् थॉम्पसन इत्यस्याः कैलिफोर्निया-देशस्य टोरान्स्-नगरे अष्ट-चोरी-विषये सम्भाव्य-आरोपाः सन्ति । टोरान्स् पुलिस सार्जन्ट् रोबर्ट् वाट् इत्यस्य दावानुसारं थॉम्पसनः चिकित्साकार्यालयेषु प्रविश्य नकदपेटिकायाः कुञ्जीनां अन्वेषणात् पूर्वं बन्दीकरणपर्यन्तं निगूहति स्म। कथ्यते यत् सा प्रायः १७,००० डॉलरं स्वीकृत्य प्रस्थानं कृतवती । करियर-अपराधी : ८२ वर्षीयः डोरिस् थॉम्पसन (चित्रे) १९५५ तमे वर्षे आरब्धस्य अपराध-प्रकोपे स्वस्य नवीनतम-आरोपाणां सामनां कुर्वन् अस्ति । एकः जासूसः तस्याः विशिष्टं तारयुक्तं धूसरकेशं, यस्य उपमा मुक्केबाजीप्रवर्तकस्य डॉन किङ्ग् इत्यस्य केशानां सदृशं कृतम्, एकस्मिन् भिडियोमध्ये गृहीतवती यत् कथितं यत् तस्याः कार्ये गृहीता। एल सेगुण्डो होटेले गृहीतस्य सा ८०,००० डॉलरस्य जमानतया निरुद्धा अस्ति इति केटीएलए डॉट् कॉम् इत्यत्र ज्ञातम्। अधिकं... स्वग्रामीणगृहे शङ्कितानां चोराणां गोलीकाण्डस्य अनन्तरं गृहीतौ दम्पती 'त्रिचतुर्वारं लुण्ठितौ' चिपचिपानां अङ्गुलीनां विषये चर्चां कुर्वन्तु! बेशर्म चोराः $30 MILLION पर्यन्तं मूल्यस्य मेपल् सिरपं चोरयन्ति (किन्तु ते तया सह किं कर्तुं गच्छन्ति?) थॉम्पसनस्य २० पृष्ठीयं रैप् शीट् अस्ति यत् शान्तिं भङ्गं कृत्वा १९५५ तमे वर्षे प्रथमज्ञातस्य गिरफ्तारीतः आरभ्यते। ततः परं सा ३४ वारं गृहीता, अनेकेषु चोरीषु, जालसाजीषु च दोषी अभवत् । अच्युत: थॉम्पसनः गृहीतः यतः एकः जासूसः तस्याः विशिष्टतारयुक्तधूसरकेशानां कारणात् सुरक्षावीडियोमध्ये कथितरूपेण कार्ये गृहीता इति ज्ञातवान्, यस्य उपमा प्रसिद्धस्य मुक्केबाजीप्रवर्तकस्य डॉन किङ्ग् (ऊर्ध्वं) इत्यनेन सह कृता अस्ति थॉम्पसनस्य मते न्यूनातिन्यूनं नव कारागारं गतः अस्ति लॉस एन्जल्स तथा ऑरेन्ज् काउण्टी इत्यत्र चोरीयाः समयाः । सा कारागारस्य पलायनं अपि प्रबन्धितवती, १९८४ तमे वर्षे, ३० दिवसीयकालं यावत् । तस्याः । अन्तिमः अपराधः वर्षद्वयात् पूर्वं आसीत् यदा सा उद्घाटितानां दराजानाम् अन्वेषणं कुर्वन्ती गृहीता आसीत् | बालचिकित्सासमूहे पेचकशकेन सह $400 ग्रहणपूर्वं . नगदं चेकं च, प्लास्टिकस्य मूत्रपात्रं च यस्य कुलमूल्यं . प्रायः $१४०० । 'Made off with $17,000': Torrance Police (ऊर्ध्व) इत्यस्य अधिकारिणः दावान् कुर्वन्ति यत् थॉम्पसनः चिकित्साकार्यालयेषु प्रविश्य नकदपेटिकायाः कुञ्जीनां अन्वेषणात् पूर्वं बन्दीकरणपर्यन्तं निगूहति स्म अपराधं स्वीकृत्य सा न्यायाधीशं धन्यवादं दत्तवती यत् सः तस्याः वर्षत्रयस्य कारावासस्य दण्डं दत्तवान् । तस्मिन् समये स्वस्य आपराधिकरणनीतिं उल्लेख्य लॉस एन्जल्स काउण्टी उपजिल्लाधिवक्ता पौलेट् पैक्सिओने अवदत् यत् - 'तत् तस्याः एम.ओ. 'सा किं करोति सा स्वस्य लघु चोरपुटं गृहीत्वा प्रविशति।' सा नगदं, मुद्रापत्राणि, यत् किमपि लभते तत् गृह्णाति।'
"डोरिस् थॉम्पसनः १७,००० डॉलरं स्वीकृत्य प्रस्थानपूर्वं 'वैद्यस्य कार्यालयेषु निगूढः अभवत्'।" ५५ वर्षपूर्वं अपराधप्रकोपः आरब्धः यदा सा शान्तिविघटनं कृत्वा गृहीता आसीत् | ३४ वारं गृहीतः न्यूनातिन्यूनं नववारं कारागारे च गतः | वरिष्ठनागरिकः १९८४ तमे वर्षे कारागारविरामं अपि प्रबन्धितवान् |"
"अभियानसमूहः एक्शन् आन् हियरिंग् लॉस् इत्यनेन उक्तं यत् १,००० प्रौढानां सर्वेक्षणेन अपि ज्ञातं यत् तृतीयः स्वसङ्गीतवादकानां ""सुरक्षितस्तरस्य"" अवहेलनां करिष्यति। समूहः चेतयति यत् ये जनाः एकं वा कुर्वन्ति तेषां टिनिटसस्य जोखिमः वर्धते। डीजे पॉल ओकेन्फोल्ड् इत्यनेन जनान् गिग्स् इत्यत्र कर्णरक्षकं धारयितुं ""मात्रं न्यूनीकर्तुं" च आग्रहः कृतः । सर्वेक्षणं कृतवन्तः आर्धाः अवदन् यत् ते प्रतिदिनं एकतः षड्घण्टापर्यन्तं सङ्गीतं शृण्वन्ति - जागरणदिनस्य तृतीयभागपर्यन्तं - सम्भवतः कार्ये पृष्ठभूमितः अथवा कार्ये वा अध्ययने वा गमनसमये वा स्वस्य एमपी३ प्लेयरे वा। परन्तु पञ्चसु एकः तेषां श्रवणस्य किमपि पालनाय भिन्नं किमपि न करिष्यति स्म । श्रवणक्षयस्य कार्यवाही इत्यनेन चेतावनी दत्ता यत् सम्पूर्णे यूके-देशे १० जनानां मध्ये एकः प्रतिदिनं टिनिटस्-रोगेण प्रभावितः भवति, यत् कर्णयोः शिरसि च ""लघुगुञ्जनम्"" इत्यस्मात् आरभ्य ""नित्यं गर्जनम्"" यावत् भवति कार्ये एकाग्रतायाः क्षमतातः आरभ्य रात्रौ निद्रां प्राप्तुं यावत् सर्वं प्रभावितं कर्तुं शक्नोति । सर्वेक्षणे एतदपि ज्ञातं यत् १० जनानां मध्ये एकः टिनिटस् किम् इति न जानाति, ३% जनाः ""बृहत्कर्णाः"" ४% जनाः ""पुनरावृत्ति-तनाव-क्षतिः"" इति मन्यन्ते जागरूकतां जनयितुं टिनिटस् कीदृशं ध्वन्यते इति श्रव्यसंस्करणं निर्मितवान् अस्ति । एक्शन् आन् हियरिंग् लॉस् इत्यस्य मुख्यकार्यकारी पौल ब्रेकेल् इत्यनेन उक्तं यत् ""दीर्घकालं यावत् उच्चैः सङ्गीतं श्रुत्वा टिनिटस् उत्पद्यते, श्रवणशक्तिः क्षतिग्रस्तस्य सूचकः च भवति ""अधिकांशजनानां टिनिटस्-रोगः अभवत्, परन्तु ये भृशं प्रभाविताः सन्ति तेषां जीवनस्य गुणवत्तां प्रभावितं कुर्वन्तः भयं, चिन्ता, असहायता-भावनाः च अनुभवितुं शक्नुवन्ति ""सम्प्रति टिनिटसस्य चिकित्सा नास्ति। दानरूपेण वयं चिकित्साविषये संशोधनस्य निधिं दातुं सर्वं कुर्मः, तावत्पर्यन्तं च पीडितानां जनानां समर्थनं कुर्मः।"" डीजे, रिकार्ड निर्माता च पौल ओकेन्फोल्ड् इत्ययं अभियानस्य समर्थनं कुर्वन् अस्ति । सः अवदत्- ""अहं सुरक्षितरूपेण सङ्गीतं श्रोतुं भावुकतां अनुभवामि, तथा च सङ्गीतप्रेमिणः आग्रहं करोमि यत् ते गिग्स् कृते कर्णरक्षकं धारयन्तु तथा च व्यक्तिगतसङ्गीतवादकेषु खतरनाकरूपेण उच्चमात्रायां परिहारं कुर्वन्तु। ""शिष्टानि शब्द-निवारक-हेडफोनानि प्राप्य भवतः कर्णक्षतिः, उच्चैः सङ्गीतस्य अतिसंपर्कस्य कारणेन टिनिटस्-रोगस्य च जोखिमः अपि न्यूनीकरोति । न-कोऽपि तत् इच्छति।"""
क्लबे, गिग्, पब् वा रात्रौ भ्रमणं कृत्वा प्रायः द्वितीयतृतीयांशजनाः कर्णयोः ध्वनिं कृत्वा अवशिष्टाः भवन्ति इति सर्वेक्षणेन ज्ञायते ।
"मिश्रितदलस्पर्धायां फ्रान्सदेशः अग्रतां प्राप्तवान् यतः रिचर्डगस्केट् पुरुषक्रीडायां जैक् सॉक् ६-३ ५-७ ७-६ (८-६) इति स्कोरेन पराजितवान्।" परन्तु महिलापक्षे क्रिस्टीना म्लाडेनोविच् इत्यस्याः उपरि कोको वण्डेवेघे इत्यस्याः ६-४ ७-५ इति स्कोरेन विजयस्य कारणेन अमेरिकादेशः समतां प्राप्तवान् । तत् निर्णायकं युगलक्रीडां स्थापयति स्म, यत्र गस्केट्, म्लाडेनोविच् च ४-१ ४-३ (५-०) इति स्कोरेन विजयं प्राप्य अमेरिकां नकारितवन्तौ यत् सप्तमः उपाधिः स्यात् हॉप्मैन् कप-क्रीडायां फ्रान्सस्य एकमात्रं पूर्वसफलता २०१४ तमे वर्षे अभवत्, यदा एलिज् कॉर्नेट्, जो-विल्फ्रेड् त्सोङ्गा च पोलिश-देशस्य अग्नीस्का राडवान्स्का-ग्र्जेगोर्ज्-पैन्फिल्-योः द्वयोः मध्ये पराजितवन्तौ अस्मिन् वर्षे स्पर्धायां ग्रेट् ब्रिटेनस्य एकं दलम् आसीत् किन्तु स्विट्ज़र्ल्याण्ड्, फ्रान्स्, जर्मनीदेशयोः विरुद्धं हारयित्वा दान इवान्सः, हीथर् वाट्सन् च समूहचरणस्य बहिः गतवन्तौ अस्माकं विशेषमार्गदर्शिकायां टेनिस्-क्रीडायां कथं प्रवेशः करणीयः इति ज्ञातव्यम्।"
पर्थनगरे अन्तिमपक्षे अमेरिकादेशं पराजयित्वा द्वितीयवारं फ्रान्सदेशः हॉप्मैन् कप-विजेता अभवत् ।
३३ वर्षीयः मैथ्यू ट्वर्डन् १९ अक्टोबर् २०१२ दिनाङ्के पञ्चसु स्थानेषु "तबाहीयाः यात्रा" कृते गतः तदा मनोरोगी मतिभ्रमयुक्तः च आसीत् । सः स्वस्य औषधस्य सेवनं त्यक्तवान् इति स्वास्थ्यनिरीक्षकालय वेल्स (HIW) अवदत्। तस्य परिचर्यायां दोषाः, तस्य स्थितिनिरीक्षणस्य अभावः च चिह्नितः येन दुःखदघटना अभवत् । एली-क्षेत्रस्य ३२ वर्षीयः करीना मेन्जीस् नामिका एली-अग्निशामकस्थानकस्य बहिः स्वबालद्वयेन सह गच्छन्ती आहतः अभवत् । सा तान् मार्गाद् बहिः धक्कायति स्म, ततः पूर्वं Tvrdon चालिता वैनः तस्याः उपरि आघातं कृतवान्। विक्षिप्तसिजोफ्रेनिया-रोगेण पीडिता त्व्र्डोन् पश्चात् उत्तरदायित्वस्य न्यूनतायाः आधारेण स्वस्य नरहत्याम् अङ्गीकृतवती । सः अपि हत्यायाः प्रयासस्य सप्त अपराधान् अन्ये च आरोपं स्वीकृतवान् यत्र मातापितरः विद्यालयस्य धावने आसन् इति कारणेन नगरस्य अष्टमाइलपर्यन्तं घटितस्य घटनायाः समये अभिप्रायेन गम्भीरशरीरक्षतिः इति त्रयः आरोपाः अपि स्वीकृतवान्। सः गृहीतस्य समये पुलिसं न्यवेदयत् यत् सः स्वस्य पीडितान् लक्ष्यं कृतवान् यतः सः भूलवशं मन्यते यत् ते पूर्वं तं "गैसलाइट्" कृतवन्तः - मानसिकदुर्व्यवहारस्य एकः प्रकारः यत् पीडितानां स्वस्मृतिः, धारणा, विवेकः च शङ्का भवति। गुरुवासरे एच.आइ.डब्ल्यू. समीक्षायां उक्तं यत् Tvrdon कार्डिफ्-नगरस्य Roath-नगरस्य स्थिर- "अति-परिचर्या-" परिवारात् आगतः, केवलं २००२ तमे वर्षे विश्वविद्यालये स्थित्वा व्यवहार-चिन्तानां विकासः अभवत् । तत्र उक्तं यत् सः मनोरोगी अस्ति, २००३ तः २०१२ पर्यन्तं कार्डिफ् एण्ड् वैल् विश्वविद्यालयस्य स्वास्थ्यमण्डलस्य परिचर्यायां आसीत् । तस्मिन् काले सः चतुर्वारं चिकित्सालये खण्डितः, अन्तिमवारं २००७ तमे वर्षे, परन्तु सः कदापि जनसदस्यानां विरुद्धं किमपि धमकी न दत्तवान् । प्रतिवेदने उक्तं यत् Tvrdon "सुष्ठु तथा पुनर्प्राप्तेः चरणे" इति प्रतीयते तथा च महामहिमराजस्व सीमाशुल्क (HMRC) इत्यत्र पूर्णकालिकरूपेण कार्यं कुर्वन् आसीत् यदा अक्टोबर् मासे सल्लाहकारमनोचिकित्सकेन अन्तिमवारं दृश्यमानस्य कृते सः दृष्टः २०११ - त्रासदीयाः एकवर्षपूर्वम् । सः क्रमेण यावत् न निवृत्तः तावत् यावत् औषधं कटयितुं पूर्वं एकवर्षं यावत् औषधं सेवितुं उपदेशः दत्तः । परन्तु पश्चात् एतत् ज्ञातं यत् Tvrdon प्रायः तत्क्षणमेव स्वस्य औषधस्य सेवनं त्यक्तवान् आसीत् तथा च कार्डिफ्-नगरे प्रकोपं कर्तुं पूर्वं वर्षे कस्यापि मानसिकस्वास्थ्यसेवायाः कृते न दृष्टः आसीत् प्रतिवेदने उक्तं यत् तस्य औषधं न सेवनस्य इतिहासः अस्ति तथा च मानसिकस्वास्थ्यसेवाभिः सह कार्यं कर्तुं अनिच्छति यतः सः मन्यते यत् तत्र कलङ्कः अस्ति इति। तत्र उक्तं यत् यदा सः औषधं सेवते स्म तदा सः उत्तमं प्रतिक्रियां दत्तवान्, सामान्यसम्बन्धान् कार्यं च कर्तुं समर्थः अभवत् - परन्तु यदि सः स्थगयति तर्हि पुनरावृत्तिः सम्भवति। परन्तु तस्य जीपी-शल्यक्रियायाः सह तस्य स्थितिः तीव्रता सम्यक् न सूचिता इति प्रतिवेदने ज्ञातम् । तत्र उक्तं यत् मानसिकस्वास्थ्यदलानि जीपी च Tvrdon इत्यस्य स्थितिं पूर्णतया न निरीक्षन्ते, विशेषतः तस्य खण्डीकरणं कृत्वा तदनन्तरं २००७ तमे वर्षे निर्वहनं कृत्वा, तस्य नुस्खाः संगृहीताः वा इति स्थापयितुं कोऽपि प्रणाली नास्ति इति च। प्रतिवेदने तस्य सल्लाहकारस्य मनोचिकित्सकस्य अत्यधिकं कार्यभारः अपि प्रकाशितः, यस्य दायित्वं ३०० रोगिणां आसीत्, तथा च मानसिकस्वास्थ्यसेवानां अधीनकाले Tvrdon नवभिः जीपीभिः दृष्टः इति च उक्तम्। अस्मिन् अष्टौ अनुशंसाः कृताः, यथा - १. प्रतिवेदनस्य निष्कर्षेऽपि मेन्जीस् महोदयायाः भगिनी सामन्था इत्यस्याः मतं यत् एतस्य घटनायाः निवारणाय अधिकं कार्यं कर्तुं शक्यते स्म इति। सा अवदत् यत् परिवारः Tvrdon च मानसिकस्वास्थ्यसेवाभिः निराशः अभवत् येषां तस्य स्थितिं प्रबन्धयितुं अधिकं कर्तव्यम् आसीत्। "प्रतिवेदने तस्य औषधं न सेवनस्य पुनरावृत्तिः च इति स्थिरता दृश्यते" इति सा अवदत् । "यदि एतत् निरीक्षितं स्यात् तर्हि अहं यथार्थतया विश्वसिमि यत् सः एतत् न करिष्यति स्म।" तत्र सम्बद्धाः एजेन्सीः प्रतिवेदनस्य अनुशंसाः स्वीकृतवन्तः। स्वास्थ्यमण्डलस्य मुख्यकार्यकारी एडम् केर्न्स् अवदत् यत् "यद्यपि समीक्षायां स्वीकृतं यत् एषा दुःखदघटना कथं निवारिता भवितुम् अर्हति इति द्रष्टुं कठिनम् आसीत् तथापि वयं स्वीकुर्मः यत्, पश्चात्तापेन, एतादृशाः कार्याणि आसन् ये सम्बद्धाः सर्वे एजेन्सीः कर्तुं शक्नुवन्ति स्म समीचीनतर।"
कार्डिफ्-नगरे हिट्-एण्ड्-रन-इत्यस्य श्रृङ्खला यया माता मृता, अन्ये २० जनाः च घातिताः अभवन्, तस्य निवारणं कठिनं स्यात् इति एकस्मिन् प्रतिवेदने ज्ञातम्।
राष्ट्रपतिः बराक ओबामा मतदाताभ्यः द्वितीयं कार्यकालं प्राप्तवान्, मुख्यन्यायाधीशः जॉन् राबर्ट्स् इत्यनेन सह अन्यः अवसरः च प्राप्तवान् । २००९ तमे वर्षे शपथग्रहणं कृत्वा ओबामा सर्वोच्चन्यायालयस्य शीर्षन्यायविदः च रविवासरे व्हाइट हाउसे डेमोक्रेट्-पक्षस्य द्वितीयकार्यकालस्य आधिकारिकशपथग्रहणे निर्दोषतया सम्मानं कृतवन्तः। ते पुनः सोमवासरे कैपिटल् इत्यत्र ८ लक्षं यावत् जनानां समूहस्य समक्षं करिष्यन्ति। संविधानेन अमेरिकीराष्ट्रपतयः २० जनवरी दिनाङ्के शपथग्रहणं कर्तुं आदेशः दत्तः यतः अस्मिन् वर्षे तत् रविवासरे पतितम्, अतः सोमवासरे मध्याह्ने सार्वजनिकसमारोहः निर्धारितः आसीत् उद्घाटन २०१३: एकः दर्शकस्य मार्गदर्शकः . अस्मिन् समये द्वयात्मकानि घटनानि न्यायस्य, धूमधामस्य च संगमस्य कारणेन अभवन् । चतुर्वर्षपूर्वं तत् न आसीत् यदा ओबामा, राबर्ट्स् च द्विवारं सम्मानं कृतवन्तौ । तस्मिन् उद्घाटनकाले ओबामा, राबर्ट्स् च १८ लक्षं जनानां समक्षं शपथं कृतवन्तौ । सर्वं तदा आरब्धम् यदा राबर्ट्स् सप्तशब्दयुक्तं वाक्यं पठितवान्, परन्तु ओबामा अर्धमार्गे भग्नः भूत्वा प्रथमत्रिशब्दान् पुनः पुनः अकरोत् । तत् राबर्ट्स् इत्यस्य क्षेपणं कृतवान् इव, सः च अग्रिमे वाक्ये शब्दानां क्रमं मिश्रयितुं प्रवृत्तः । सीएनएन-नगरस्य वरिष्ठः विधिविश्लेषकः जेफ्री टूबिन् स्वस्य हाले एव पुस्तके "द शपथ" इति ज्ञापितवान् यत् राबर्ट्स् स्वस्य "उत्तमस्मृतेः" कृते प्रसिद्धः अस्ति, सः सप्ताहान् यावत् गृहे एव शब्दानां पाठस्य व्याकुलतया अभ्यासं कृतवान् सर्वकारीयस्रोताः सीएनएन-टूबिन्-योः कृते अवदन् यत् राबर्ट्स् तस्य कर्मचारिभिः सह अपि सप्ताहान् पूर्वं उद्घाटन-आयोजकानाम् कृते शपथस्य स्वकीया प्रतिलिपिं ई-मेल-द्वारा प्रेषितवती । CNN इत्यस्य मञ्चेषु उद्घाटनस्य अनुसरणं कर्तुं १३ कारणानि अन्यत्र न . वाक्यानि कथं विभक्ताः भविष्यन्ति, राबर्ट्स् कुत्र विरामं करिष्यति इति दर्शयितुं स्लैश-चिह्नानि स्पष्टतया सूचिताः, येन निर्वाचितः राष्ट्रपतिः एकस्मिन् पृष्ठे एव भविष्यति इति सुनिश्चितं भवति स्म किमर्थं एतत् अभवत् इति कोऽपि निश्चितः नास्ति, परन्तु "शपथपत्रं बराक ओबामा इत्यस्य दण्डे कदापि कस्यचित् समीपं न प्राप्तम्" इति टूबिन् लिखितवान् । ते उद्घाटनमञ्चे शब्दानां क्रमेण लघु ठोकरस्य विषये पर्याप्तं चिन्तिताः आसन् यत् ओबामा राबर्ट्स् च परदिने पुनः श्वेतभवनस्य मानचित्रकक्षे निजीरूपेण तस्य माध्यमेन गतवन्तौ - केवलं संविधानेन सह वर्गाकारः इति सुनिश्चितं कर्तुं। चतुर्वर्षेभ्यः अनन्तरं श्वेतभवने पुनः आगत्य रविवासरे मध्याह्नात् पूर्वमेव सर्वं विना त्रुटिः अभवत् । नीलकक्षे प्रतीक्षमाणः राबर्ट्स् इत्यनेन सह ओबामा लघुसमागमात् पूर्वं प्रविष्टवान् । सः स्वपत्न्याः परिवारस्य बाइबिले वामहस्तं स्थापयित्वा दक्षिणहस्तं उत्थापितवान् । राबर्ट्स् इत्यस्य समीपे कार्डं आसीत्, सः कुत्र विरामं करिष्यति इति परिचययन्तः स्लैश-चिह्नानि च स्पष्टतया दृश्यन्ते स्म । ३५ शब्दानां शपथं प्राप्तुं सर्वं एकनिमेषात् न्यूनं समयः अभवत् । ओबामा स्वपत्न्याः कन्याः च आलिंगितवान्, "अहं तत् कृतवान्!" सम्पूर्णं कवरेजम् : २०१३ तमस्य वर्षस्य राष्ट्रपतिपदस्य उद्घाटनम् .
"मुख्यन्यायाधीशः जॉन् राबर्ट्स्, बराक ओबामा च अस्मिन् समये निर्दोषशपथसमारोहं कृतवन्तौ ." २००९ तमे वर्षे उद्घाटनसमये शपथं flubbed युगलं, परदिने पुनः कर्तव्यम् आसीत् . राबर्ट्स् इत्यस्य शपथः कार्डे लिखितः आसीत्, गतवारं इव, विरामस्य कृते अन्तरं कृत्वा . ओबामा राबर्ट्स् च सोमवासरे कैपिटल इत्यत्र पुनः शपथपत्रं पठिष्यन्ति |"
इङ्ग्लैण्ड्-देशस्य गोल्डन्-जनरेशन-क्लबस्य विश्वकप-विजयस्य अन्यः अवसरः प्राप्तुं शक्नोति, परन्तु तेषां कृते २०१६ तमे वर्षे कतार-देशस्य फोड-उष्णतायां तत् कर्तव्यं भविष्यति ।षड्वर्षाणां अनन्तरं वास्तविक-वस्तूनाम् परीक्षण-धावनरूपेण कतार-देशः विश्वकप-विजयस्य आतिथ्यं कर्तुं चयनं कर्तुं निश्चितः अस्ति उद्घाटनं भूतपूर्वसैनिकविश्वकपं वर्षद्वयेन कृत्वा २००२, २००६, २०१० च वर्षेषु इङ्ग्लैण्ड्-देशस्य कृते क्रीडितानां बहवः खिलाडयः ३५ वर्षाधिकाः इति चयनयोग्याः भविष्यन्ति १६ दलानाम् प्रतियोगितायाः आयोजकाः वर्ल्ड स्पोर्ट् कम्पनी अद्यापि कतारस्य स्थलत्वेन पुष्टिं न कृतवन्तः परन्तु प्रबन्धनिदेशकः जविद् बुन्याडी अस्मिन् सप्ताहे दोहानगरे एस्पायर् ग्लोबल शिखरसम्मेलने अवदत् यत् मध्यपूर्वं चयनितं स्थानम् अस्ति तथा च कतारदेशः अन्तः प्रियः इति दृश्यते तत् क्षेत्रम् । VIDEO अधः स्क्रॉल कृत्वा रक्षकः डेविड् सीमैन् जेफ् स्टेलिंग् इत्यस्य दण्डस्य सामनां करोति इति पश्यन्तु | अर्जेन्टिनादेशस्य कप्तानस्य डिएगो सिमेओने इत्यस्य त्रुटिं कृत्वा प्रेषणं प्राप्य इङ्ग्लैण्ड्-देशस्य डेविड् बेकहमः प्रतिक्रियां ददाति । बेकहम् इत्यस्य रेफरी किम मिल्टन नील्सेन् इत्यनेन रक्तवर्णः दर्शितः अस्ति तथा च पूर्वः इङ्ग्लैण्ड् - तारकः पुनः सिमेओने इत्यस्य सामना कर्तुं शक्नोति | बेकहमः सिमेओने च, इदानीं एट्लेटिको मैड्रिड्-क्लबस्य प्रबन्धकः, वेटरन्स् विश्वकप-क्रीडायां शिरः-शिरः गन्तुं शक्नुवन्ति । यस्मिन् देशे २०२२ तमस्य वर्षस्य विश्वकपस्य विषये उच्छ्रिततापमानेन चिन्ता उत्पन्ना अस्ति तस्मिन् देशे वातानुकूलनस्य प्रारम्भिकपरीक्षा भविष्यति। २०१६ तमस्य वर्षस्य स्पर्धायां प्रतिस्पर्धां कर्तुं अपेक्षितानां ३०० क्रीडकानां आयुः सीमा ५० भविष्यति तथा च क्रीडाः १० निमेषस्य विरामस्य प्रत्येकं अर्धं ३५ निमेषान् यावत् भवितुं शक्नुवन्ति। यूरोपीय-सीजनस्य अन्ते एषा स्पर्धा क्रीडिता भविष्यति तथा च यदि एषा घटनां विना गच्छति तर्हि षड्वर्षाणां अनन्तरं भवितुं युक्तस्य विश्वकपस्य वास्तविकरूपेण सुरक्षाविषये सर्वान् संशयान् समाप्तुं शक्नोति। विश्वकपक्रीडायां ३०० तः अधिकाः फुटबॉलकथाः आमन्त्रिताः भविष्यन्ति तथा च स्पेन, इङ्ग्लैण्ड्, अर्जेन्टिना, ब्राजील् च सर्वे भागं गृह्णन्ति इति अपेक्षा अस्ति। सोल् कैम्पबेल्, ४० वर्षीयः, तेषु अन्यतमः अस्ति ये पुनः इङ्ग्लैण्ड् क्रीडितुं प्रतिनिधित्वं च कर्तुं योग्याः भविष्यन्ति . फिल् नेविल् (वामभागे) गैरी नेविल् (दक्षिणे) च वेटरन्स् विश्वकप-क्रीडायां इङ्ग्लैण्ड्-देशस्य कृते क्रीडितुं योग्यौ भविष्यतः । बेकहम् इङ्ग्लैण्ड्-देशस्य तथाकथितस्य 'गोल्डन्-जनरेशन'-क्लबस्य अन्यः खिलाडी अस्ति यः २०१६ तमे वर्षे क्रीडितुं शक्नोति । ५० वर्षाधिकानां प्रतिबन्धेन टेरी कसाई-डिएगो-मराडोना-योः पुनर्मिलनं नकारितं भवेत् किन्तु डिएगो सिमेओने डेविड् बेकहम् इत्यनेन सह सम्मुखीभवितुं शक्नोति तथा च डेविड् सीमैन् इत्यनेन २००२ तमे वर्षे स्वस्य दुश्मनस्य रोनाल्डिन्हो इत्यस्य सामना कर्तव्यः भवेत् सोल् कैम्पबेल्, गैरी नेविल्, तस्य भ्राता फिल् च इङ्ग्लैण्ड्-देशस्य प्रतिनिधित्वं कर्तुं योग्याः भविष्यन्ति । कतारदेशः एतादृशं भयं शान्तयितुं निराशः अस्ति यत् सः महत् फुटबॉल-अवसरस्य आतिथ्यं कर्तुं न शक्नोति तथा च अस्मिन् दिसम्बर-मासे इटालियन-सुपरकपस्य आतिथ्यं कर्तुं अधिकारं पूर्वमेव प्राप्तवान् अस्ति। २०१६ तमस्य वर्षस्य दिग्गजविश्वकपः अपि चतुर्णां चतुर्णां समूहेषु १६ दलैः सह सरलतररूपेण पुनः आगमिष्यति, यत् मिशेल प्लेटिनी इत्यस्य २४ दलानाम् एक्स्ट्रावागान्जा इत्यस्य विपरीतम् अस्ति यत् तस्मिन् एव ग्रीष्मकाले क्रीडितुं शक्यते रोनाल्डिन्हो अन्यः अस्ति यः २०१६ तमे वर्षे कतारदेशे भवितुं शक्नुवन्तः दिग्गजविश्वकपस्य भागं ग्रहीतुं योग्यः भवितुम् अर्हति | इङ्ग्लैण्ड्-देशस्य गोलकीपरः डेविड् सीमैन् पुनः आगत्य २००२ तमे वर्षे स्वस्य नेमेसिस् रोनाल्डिन्हो इत्यस्य सामना कर्तुं शक्नोति । २००२ तमे वर्षे विश्वकपस्य क्वार्टर् फाइनलस्य समये ब्राजीलस्य रोनाल्डिन्हो इत्यस्य गोलं कृत्वा सीमैन् अविश्वासेन पश्यति । कतारदेशस्य उच्छ्रिततापमानस्य १६ दलानाम् प्रतियोगिता २०२२ तमस्य वर्षस्य विश्वकपस्य प्रमुखपरीक्षा भविष्यति ।
"कतारदेशः वर्षद्वयेन भूतपूर्वसैनिकविश्वकपस्य आतिथ्यं कर्तुं चयनितः भविष्यति तथा च २००२, २००६, २०१० च वर्षाणां बहवः इङ्ग्लैण्ड्-क्रीडकाः चयनयोग्याः भविष्यन्ति |. कतारदेशे १६ दलानाम् प्रतियोगिता २०२२ तमस्य वर्षस्य विश्वकपस्य परीक्षा भविष्यति । स्पर्धां कर्तुं अपेक्षितानां ३०० क्रीडकानां आयुःसीमा ५० भविष्यति तथा च क्रीडाः १० निमेषविरामस्य प्रत्येकं अर्धं ३५ निमेषान् यावत् भवितुं शक्नुवन्ति स्पेन, इङ्ग्लैण्ड्, अर्जेन्टिना, ब्राजील् च सर्वे भागं गृह्णन्ति इति अपेक्षा अस्ति . डिएगो सिमेओने डेविड् बेकहम् इत्यनेन सह सम्मुखीभवितुं शक्नोति तथा च डेविड् सीमैन् इत्यनेन २००२ तमे वर्षे स्वस्य दुश्मनस्य रोनाल्डिन्हो इत्यस्य सामना कर्तव्यः भवेत् ।"
ऑस्ट्रेलियादेशीयः अवदत् यत् सः इङ्ग्लैण्ड्-देशस्य प्रति "दीर्घकालीनप्रतिद्वन्द्वतां" "अनुभूय" शक्नोति यतः ते शनिवासरे (१६:५० GMT) ट्विकेन्हम्-नगरे आयर्लैण्ड्-देशस्य सामना कर्तुं सज्जाः भवन्ति स्कॉटलैण्ड्-इटली-देशयोः विदेशे विजयं प्राप्य जोन्सस्य प्रथमः गृहे मेलः अस्ति । "कदाचित् क्लाइव वुडवर्डः सर्वोत्तमरूपेण सारांशं दत्तवान् यदा सः अवदत् यत् सर्वे इङ्ग्लैण्ड्-देशं द्वेष्टि - तत् सत्यम्" इति जोन्सः अवदत् । "अहं तस्य उपयोगं न करिष्यामि, परन्तु पार्श्वे अन्तः ते तस्य उपयोगं कर्तुं शक्नुवन्ति। यथा अहं कार्यभारं स्वीकृत्य उक्तवान्, अहं आङ्ग्लः नास्मि, अहं आस्ट्रेलियादेशीयः, परन्तु अहं तेषां प्रति सर्वथा प्रतिबद्धः भविष्यामि।" जोन्सः प्रकटितवान् यत् सः लेस्टर्-केन्द्रस्य मनु तुइलागी इत्यस्य इङ्ग्लैण्ड्-देशस्य कृते भविष्यं १२ शर्ट्-मध्ये पश्यति - एकदा सः पूर्णतया फिटनेस-सङ्गतिं कर्तुं पुनः आगतः यतः सः दीर्घकालीन-चोटस्य अनन्तरं टाइगर्स्-क्लबस्य कृते पुनरागमनं निरन्तरं करोति |. "अहं मन्ये अन्तः केन्द्रं तस्य सर्वोत्तमस्थानं अस्ति। सः न 13. तत् अहं जानामि सः न। सः निश्चितरूपेण १२.सः कन्दुकं लाभरेखायाः पारं वहितुं शक्नोति" इति जोन्सः अवदत्। "शुक्रवासरे रात्रौ सः सुन्दरं वामतः दक्षिणतः पासं क्षिप्तवान्। ततः च सः भयंकरं दक्षिणतः वामतः क्षिप्तवान्, अतः भवतु सः वामहस्तः अस्ति! "सः उत्कृष्टः १२ भवितुम् सर्वाणि गुणाः प्राप्तवान्।" षड्राष्ट्राणां तालिकायाः शीर्षस्थाने इङ्ग्लैण्ड्-देशः फ्रान्स्-देशेन सह समः अस्ति, द्वयोः क्रीडयोः अनन्तरं षट्-अङ्कैः उभयपक्षैः सह अंक-अन्तरेण अग्रे अस्ति । जोन्सः स्वपक्षं "कार्यं प्रगतिशीलम्" इति आग्रहं कुर्वन् आसीत्, परन्तु "प्रतिबद्धता", "उपक्रमः" "स्वतन्त्रः" इति स्वस्य क्रीडकानां प्रशंसाम् अकरोत् तथा च सः द्विवारं रक्षकविजेता आयर्लैण्ड्-देशस्य विमान-बम-प्रहाराय इङ्ग्लैण्ड्-देशं सज्जीकरोति, अपि च - "ते स्वस्य कन्दुकस्य ७०% भागं दूरं पादं पातयन्ति । यदि ते तत् कर्तुम् इच्छन्ति तर्हि तेषां कृते शुभकामना। "तेषां कृते कार्यं कृतवान् अस्ति। न तु यथा मया मन्यते यत् भवता रग्बी क्रीडितव्यम् किन्तु तेषां कृते सफलं जातम्, अतः शुभं भवतु।"
इङ्ग्लैण्ड्देशः स्वस्य षड्राष्ट्रप्रतिद्वन्द्वीनां "द्वेषस्य" उपयोगं अतिरिक्तप्रेरककारकरूपेण कर्तुं शक्नोति इति मुख्यप्रशिक्षकः एडी जोन्सः वदति।
सेल्टिक् इत्यनेन £२१२,००० चॅम्पियन्स् लीग् बोनस् अवतरितम् — यूईएफए-संस्थायाः वित्तीय-निष्पक्ष-क्रीडा-नियमानाम् उल्लङ्घनस्य कारणेन म्यान्चेस्टर-नगरं मुद्गरेण प्रहारस्य अनन्तरम् । इङ्ग्लैण्ड्-देशस्य विजेतारः एफएफपी-उल्लङ्घनानां कृते ५० मिलियन-पाउण्ड्-दण्डं प्राप्नुवन्ति स्म किन्तु भविष्ये ब्रेक-इवेन्-नियमानाम् अनुपालनं कुर्वन्ति चेत् ते केवलं २० मिलियन-पाउण्ड्-रूप्यकाणि एव दास्यन्ति । पेरिस् सेण्ट् जर्मेन्, जेनिट् सेण्ट् पीटर्स्बर्ग् च नव क्लबेषु दण्डिताः आसन् तथा च ये ७० क्लबाः चॅम्पियन्स् लीग् तथा यूरोपा लीग् समूहचरणं प्राप्तवन्तः ते प्रत्येकं दण्डात् २६५,००० यूरो (£२१२,०००) प्राप्नुयुः लाभार्थिनः : सेल्टिकः क्लबेषु अन्यतमः अस्ति ये FFP दण्डात् धनं प्राप्नुयुः . क्रयणम् : म्यान्चेस्टर-नगरस्य स्वामी शेख-मन्सूरः स्वस्य व्यय-उत्साहं स्थगयितुं कोऽपि लक्षणं न दर्शयति . अस्मिन् सत्रे यूरोपीयस्पर्धासु FFP नियमानाम् अनुपालनं कुर्वतां क्लबानां कृते अपि एतादृशी एव राशिः वितरिता भविष्यति – अर्थात् यूरोपालीगसमूहपञ्चं प्राप्त्वा आगामिषु सत्रेषु सेल्टिकः स्वधनं दुगुणं करिष्यति। यूरोपीयक्लबसङ्घस्य यूईएफए-सङ्घस्य च ईसीए-अध्यक्षेन कार्ल-हाइन्ज् रुम्मेनिग्गे इत्यनेन सह वार्तायां एषः सौदाः मुद्गरेण कृतः यत् - 'यूईएफए-क्लबयोः मध्ये एषः सम्झौता आसीत् यत् एतत् क्लबानां धनम् अस्ति जिनेवानगरे ईसीए सम्मेलने सेल्टिक, रेन्जर्स्, मदरवेल् च भागं गृहीतवन्तः तथा च एफएफपी प्रति स्वस्य प्रतिबद्धतां पुनः उक्तवान् यत् - 'वयं पश्यामः यत् किमपि अपूर्णतां लोहयितुं शक्यते वा, व्यवस्थायां अधिकं सुधारं कर्तुं स्थानं अस्ति वा।' पार्कहेड् मुख्यकार्यकारी पीटर लॉवेल् अपि एकं... सेल्टिक् इत्यनेन गतसीजनस्य अत्याधुनिकं वाईफाई स्थापितं कृत्वा विपणनपुरस्कारे ईसीए सर्वोत्तमा उपलब्धिः। लाभः - सिटी इत्यस्य दण्डः कृतः धनः अन्येभ्यः चॅम्पियन्स् लीग् क्लबेभ्यः पुनः वितरितः भविष्यति . विक्रयः : चेल्सी-क्लबस्य प्रमुखः जोस मौरिन्होः आग्रहं करोति यत् नियमानाम् कारणेन स्वपक्षं विक्रयक्लबः भवितुम् अभवत् .
"म्यान्चेस्टर-नगरे वित्तीय-निष्पक्ष-क्रीडा-विनियमानाम् उल्लङ्घनस्य कारणेन £50million दण्डः कृतः ." भविष्ये नियमानाम् अनुपालनं कुर्वन्ति चेत् £20m यावत् न्यूनीकर्तुं शक्यते . यूरोपीयक्लबानां परितः धनं साझां भविष्यति ये आवश्यकताः अवश्यं पूरयन्ति स्म, सेल्टिकः £212,000 प्राप्स्यति । अक्टोबर् मासे नियमपरिवर्तनस्य विषये चर्चां कर्तुं क्लबाः मिलन्ति |"