Text
stringlengths
266
5.44k
Summary
stringlengths
73
1.71k
यथा अद्य रात्रौ द्वितीयस्य सीजनस्य प्रीमियरं द्रष्टुं राजनैतिक-रोमाञ्चकारी-चलच्चित्रस्य प्रशंसकाः निवसन्ति स्म, तथैव वास्तविकजीवनस्य राजनेतारः स्वपङ्क्तयः पूर्वाभ्यासं कुर्वन्ति स्म अधुना दिस् न्यूज् इत्यनेन काङ्ग्रेसस्य सदस्यान् नियुक्ताः यत् ते मूलतः सत्ता-लुब्ध-पात्रेण फ्रांसिस् जे. परन्तु यदि भवान् दुर्भावनापूर्णेन - परन्तु काल्पनिकेन - पात्रेण उक्ताः शीतलीकरणात्मकाः टिप्पण्याः अशान्ताः इति मन्यन्ते तर्हि केवलं प्रतीक्ष्यतां यावत् वास्तविकशक्तियुक्तैः जनानां पुनरावृत्तिः न शृणोति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . क्रूरः : केविन् स्पेसी हिट् नेटफ्लिक्स् श्रृङ्खलायां 'हाउस आफ् कार्ड्स्' इत्यस्मिन् गले कटितराजनेतारं फ्रैंक अण्डरवुड् इत्यस्य भूमिकां निर्वहति लोकप्रियकार्यक्रमे राष्ट्रपतिः पुनः गमनात् परं स्वशत्रुणां अपमानं कर्तुं मन्त्रिमण्डलस्य पदं प्राप्तुं च डेमोक्रेटिक-काङ्ग्रेस-सदस्यस्य हाउस-मेजोरिटी व्हिप्-इत्यस्य च अत्यन्तं जटिल-योजनायाः चार्टं कृतम् अस्ति तस्य प्रतिज्ञा यत् सः राज्यसचिवरूपेण नियुक्तः भविष्यति। अण्डरवुड् इत्यस्य प्रतिशोधात्मकं षड्यंत्रं गहनमूलं भ्रष्टाचारं च केषाञ्चन राजनेतानां क्रोधं आकर्षितवान् - अन्येषां च आराधनाम्। This News निर्माता एश्ले कोडियानी षट् राजनैतिकप्रतिनिधिभ्यः लक्ष्यं कृतवान् - त्रयः डेमोक्रेट्, त्रयः रिपब्लिकन् च - ये शो इत्यस्य प्रशंसकाः सन्ति, येन अण्डरवुड् इत्यस्य केचन स्मरणीयानि उद्धरणं प्रदातुं शक्यते। परन्तु, सा यूएसए टुडे इत्यस्मै अवदत् यत्, एतत् सुलभं नासीत्: 'सदस्यानां भागं ग्रहीतुं विशेषतया कठिनम् आसीत्।' बहुमतस्य सचेतकः केविन् मेकार्थी (R-CA), मार्मिकेन सह क्लिप् उद्घाटयति यत् 'अहं सूर्यास्तस्य एतावत्कालं यावत् एतावत्कालं यावत् प्रदोषात् एतावत् दूरं च एतादृशान् बृहत् निर्णयान् कदापि न करोमि।' सहायकः डेमोक्रेटिकनेता जिम क्लाइबर्न् (D-SC) व्यापारस्य अर्थं करोति यदा सः वदति यत् 'मम व्यर्थवस्तूनाम् धैर्यं नास्ति', यदा तु ट्रे गौडी (D-SC) तीक्ष्णेन चरित्रे प्रविशति, 'मम विश्वासघातस्य शून्यसहिष्णुता अस्ति' इति। शीतहृदयः : प्रतिनिधिः जेफ् डङ्कनः (आर-एससी) अण्डरवुडस्य टिप्पणीं स्वस्य मुख्याधिकारिणः डग स्टैम्पर् इत्यस्मै कीलकेन पातयति, 'तथा भवन्तः तिमिङ्गलं भक्षयन्ति, डग, एकैकं दंशं' शांतः उपलब्धिः: अण्डरवुडस्य मुख्याधिकारी डग स्टैम्पर् ( चित्रे), माइकल केली द्वारा अभिनीतः, तस्य प्रमुखस्य दुर्भावनापूर्णयन्त्रे महत्त्वपूर्णः दण्डः अस्ति . बहुमतस्य सचेतकः : यथा अण्डरवुड्, यः प्रत्यक्षतया कैमरे सम्भाषणं करोति, तथैव प्रतिनिधिः केविन् मेकार्थी (R-CA) स्वस्य आह्वानं स्थगयति यत्, 'अहं सूर्यास्तस्य एतावत्कालं यावत् एतावत्कालं यावत् प्रदोषात् एतावत् दूरं कदापि एतादृशान् बृहत् निर्णयान् न करोमि' इति रेखाः प्राप्नुवन्ति increasingly chilling, including Donna Edwards' (D-Md.) deadpan, 'शक्तिः अचलसम्पत् इव बहु अस्ति।' स्थानम्, स्थानं, स्थानम्।' अण्डरवुड् इत्यनेन मूलतः स्वस्य मुख्याधिकारिणं डग स्टैम्पर् इत्यस्मै निर्देशितां पङ्क्तिं पुनरावृत्तिः कृत्वा राजनेता जेफ् डङ्कनः (R-SC) उद्धृतवान् यत् 'तथा भवन्तः तिमिङ्गलं डग्, एकैकं दंशं भक्षयन्ति।' तथा च समाप्त्यर्थं सेन् टिम स्कॉट् (R-SC) इदं डूजी पुनरावृत्तिं करोति, यत् प्रारम्भे व्हाइट हाउसस्य मुख्याधिकारी लिण्डा वास्केज् प्रति निर्देशितम् आसीत्: 'प्रतिज्ञानां प्रकृतिः, लिण्डा, अस्ति यत् ते परिवर्तनशीलपरिस्थितिभ्यः अप्रतिरक्षिताः सन्ति, IMMUNE। कथानक: 'हाउस आफ् कार्ड्स्' राष्ट्रपतिगैरेट् वाकर इत्यनेन विश्वासघातं कृत्वा फ्रैंक अण्डरवुड् इत्यस्य क्रोधस्य दस्तावेजीकरणं करोति तथा च कथं तस्य समानरूपेण दुर्भावनापूर्णपत्न्या क्लेयर इत्यनेन सह प्रतिशोधं कर्तुं प्रयतन्ते अन्ते च सत्तां प्राप्तुं प्रयतन्ते कठिनः : सेन् टिम स्कॉट् (R-SC) (वामभागे) व्हाइट हाउसस्य मुख्याधिकारी लिण्डा वास्केज् (दक्षिणे) इत्यस्मै अण्डरवुडस्य एकां तीक्ष्णपङ्क्तिं पुनरावृत्तिं करोति, 'प्रतिज्ञानां प्रकृतिः, लिण्डा, अस्ति यत् ते परिवर्तनात् अप्रतिरक्षिताः सन्ति, IMMUNE circumstances' प्रत्यक्षः : विशिष्टं अण्डरवुड् रुखं स्वीकृत्य प्रतिनिधिः ट्रे गाउडी (D-SC) घोषयति यत्, 'मम विश्वासघातस्य शून्यसहिष्णुता अस्ति' भागं गृह्णन्: डेमोक्रेट् प्रतिनिधिं फ्रैंक अण्डरवुड्, वास्तविकजीवनस्य डेमोक्रेट् जिम क्लाइबर्न् (वामभागे) तथा डोना एडवर्डस् (दक्षिणे) च चैनलिंग् ) स्वस्य काश्चन घातकपङ्क्तयः आडम्बरेण पुनः पुनः अकरोत् | इदानीं स्पेसी इत्यनेन उक्तं यत् सः राजनेतृभ्यः श्रुतवान् यत् अण्डरवुड् इत्यस्य चित्रणं तुल्यकालिकरूपेण समीचीनम् अस्ति। 'मया राजनेतारः वदन्ति यत् एतत् अतीव समीचीनं, सम्भवतः सत्यस्य समीपे एव अस्ति।' मया अन्ये उक्तवन्तः यत् एतत् निन्दनीयं अवास्तविकं च अस्ति। भवतः दृष्टिकोणे एव निर्भरं भवति' इति सः यूएसए टुडे इत्यस्मै अवदत् । 'मम आश्चर्यं जातं यत् केविन् मेकार्टी सार्वजनिकरूपेण किमपि उक्तवान् यत् सः मां निजीरूपेण अवदत् यत् 'यदि अहं केवलं काङ्ग्रेसस्य एकं सदस्यं मारयितुं शक्नोमि तर्हि अन्यस्य मतदानस्य चिन्ता कदापि न कर्तव्या स्यात्' इति। कसाईकार्यं आरभ्यताम्: उत्सवस्य नेटफ्लिक्स् श्रृङ्खलायाः 'हाउस आफ् कार्ड्स्' इत्यस्य सीजन 2 अद्य रात्रौ वैलेण्टाइन-दिने आरभ्यते .
"नेटफ्लिक्स् श्रृङ्खलायाः द्वितीयः सीजनः अद्य रात्रौ प्रीमियरः भवति ." मुख्यपात्रं फ्रांसिस् जे अण्डरवुड्, केविन् स्पेसी इत्यनेन अभिनीतः, दक्षिणकैरोलिनादेशस्य महत्त्वाकांक्षी प्रतिशोधकः च डेमोक्रेटिक-काङ्ग्रेस-सदस्यः अस्ति । त्रयः डेमोक्रेट् त्रयः च रिपब्लिकन् च मनोरञ्जनात्मके क्लिप् मध्ये अण्डरवुड् इत्यस्य हत्यारपङ्क्तयः पुनरावृत्तिं कुर्वन्ति ."
मोनाको-क्लबस्य प्रशिक्षकः लियोनार्डो जार्डिम् स्वक्रीडकान् स्वस्य पुरस्कारेषु विश्रामं न कर्तुं चेतवन् अवदत् यत् तेषां करियरस्य कठिनतमा रात्रौ सामना भवति यदा ते मंगलवासरे रात्रौ आर्सेनल-विरुद्धं स्टेड् लुईस् द्वितीय-क्रीडायां ३-१ अग्रतां रक्षन्ति। पुर्तगालीप्रशिक्षकः जार्डिमः मेसुत् ओजिल्-सान्टी-काजोर्ला-योः धमकीम् अयच्छत्, आर्सेनल-क्लबस्य अपेक्षित-आक्रामक-आक्रमणाय स्वक्रीडकान् सज्जीकर्तुं प्रयतते, यतः बार्क्लेज्-प्रीमियर-लीग्-पक्षस्य चॅम्पियन्स्-लीग्-क्रीडायां गन्तुं न्यूनातिन्यूनं त्रीणि गोलानि आवश्यकानि सन्ति जार्दिमः अवदत् यत् - 'अस्मिन् स्तरे वयम् अधुना अर्धसमये स्मः, द्वौ गोलौ अग्रे स्मः किन्तु सत्यं यत् अस्माकं प्रतिद्वन्द्वीनां गणे एतावन्तः गुणवत्तापूर्णाः क्रीडकाः सन्ति।' अतः अस्माकं कृते अतीव कठिनं भविष्यति तथा च सर्वे जानन्ति यत् वर्षेषु अस्माभिः कृतः कठिनतमः क्रीडा भविष्यति वा। सोमवासरे चॅम्पियन्स् लीग् - पत्रकारसम्मेलने मोनाको - प्रशिक्षकः लियोनार्डो जार्डिम् वदति | अमीरात् - क्रीडासङ्घस्य प्रथमपदविजयात् मोनाको - क्रीडासमूहः ३ - १ - अग्रतां वहति चेदपि आर्सेनल - दलम् अद्यापि खतराम् अस्ति इति अनुभवति | द्वितीयपदस्य सज्जतां कुर्वन्तः फ्रान्सदेशस्य ला टर्बीनगरे स्वस्य आधारे मोनाको प्रशिक्षणं कुर्वन्ति . मोनाको-क्लबस्य स्ट्राइकरः दिमितार बर्बाटोवः प्रशिक्षणसत्रार्थं स्वस्य शेषसहयोगिभिः सह सम्मिलितः भवति चेत् खिन्नः भवति . 'अहं न मन्ये आर्सेनल-क्लबः न्यूनानुमानं कृतवान् - केवलं एतत् एव यत् वयं अमीरात्-नगरे स्वप्नक्रीडां क्रीडितवन्तः।' यदा आर्सेनल-सदृशस्य दलस्य सामना सन्ति काजोर्ला, मेसुत् ओजिल्, डैनी वेल्बेक् इत्यादिभिः खिलाडिभिः सह भवति तदा सत्यं यत् वयं तत् सहजतया न ग्रहीतुं शक्नुमः, अमीरात्-नगरे वयं यस्मिन् क्रीडने क्रीडितवन्तः तस्मिन् एव ध्यानं दातव्यम् |. 'पूर्ववर्षेषु तुलने फ्रांसदेशस्य दलाः चॅम्पियन्सलीग्-क्रीडायां उत्तमस्तरस्य क्रीडां कुर्वन्ति।' पेरिस् सेण्ट्-जर्मेन् चेल्सी-क्लबं निकृष्टवान्, ते च अत्र फ्रान्स्-देशे कृतस्य कार्यस्य गुणवत्तां दर्शितवन्तः । मोनाको-नगरस्य अपि तथैव आसीत् । वयं यत् कर्तुं प्रयत्नशीलाः स्मः तत् कार्यस्य गुणवत्तां दर्शयितुं। कदाचित् आङ्ग्लान् पराजयितुं फ्रान्सदेशस्य वर्षम् अस्ति।' मोनाको-क्लबस्य मध्यक्षेत्रस्य खिलाडी नबिल् दिरार् अवदत् यत् - 'आर्सेनल्-क्लबे अस्माकं विजयः कोऽपि अपेक्षितवान् नासीत् तथा च वयं तस्य क्षणस्य आनन्दं लब्धवन्तः परन्तु ततः वयं तत्क्षणमेव विस्मृतवन्तः।' यतः वयं जानीमः यत् तेषां गुणवत्तापूर्णाः क्रीडकाः सन्ति अतः वयं जानीमः यत् अस्माकं किञ्चित् लाभः भवेत् किन्तु श्वः अतीव कठिनः क्रीडा भविष्यति। अहं मन्ये श्वः आर्सेनलस्य वास्तविकं मुखं पश्यामः। परन्तु अस्माकं सामर्थ्यं वर्तते, वयं प्रतिहत्यां कर्तुं शक्नुमः।' मोनाको अमीरात् - क्रीडासङ्घस्य विजयानन्तरं स्वगृहं प्रति 3-1 इति प्रथमपदस्य अग्रतां आनयति | चेल्सी-क्लबस्य पूर्वरक्षकः रिकार्डो कार्वाल्हो मोनाको-नगरस्य प्रशिक्षणसत्रे भागं गृह्णाति . मोनाकोनगरस्य पुर्तगालीयुगलौ जोआओ मौटिन्हो (केन्द्रे) सिल्वा बर्नार्डो (वामभागे) च कन्दुकस्य कृते युद्धं कुर्वतः . प्रीमियरलीगपक्षस्य आर्सेनलस्य ३-० इति स्कोरेन विजयः आवश्यकः अथवा चॅम्पियन्स् लीग् - टाई - मध्ये गन्तुं तस्मात् अपि उत्तमं कर्तुं आवश्यकता अस्ति | मोनाको मंगलवासरे रात्रौ आर्सेनलविरुद्धं स्टेड् लुईस् द्वितीयक्रीडाङ्गणे ३-१ इति स्कोरेन अग्रतां रक्षितुं सज्जा अस्ति |
"मोनाको प्रथमपक्षे फेब्रुवरीमासे अमीरात्-क्रीडाङ्गणे आर्सेनल-क्लबं ३-१ इति स्कोरेन पराजितवान् ." आर्सेनल - क्रीडासमूहस्य लक्ष्यं ३ - ० इति स्कोरेन विजयं प्राप्य चॅम्पियन्स् लीग् - टाई - मध्ये भवितुं शक्नोति | मोनाको-नगरस्य लियोनार्दो जार्डिम् स्वक्रीडकान् चेतयति यत् ते स्वस्य पुरस्कारेषु विश्रामं न कुर्वन्तु ."
"चिकित्सकाः प्रायः १२,००० जनानां चिकित्सां कृतवन्तः ये एतावन्तः मत्ताः आसन् यत् स्कॉटिश-एम्बुलेन्स-सेवा-प्रणालीषु सेप्टेम्बर-मासस्य अन्ते यावत् षड्मासेषु लक्षितम्।" सूचनास्वतन्त्रताकायदानानुसारं स्कॉटिश-कन्जर्वटिव-दलेन एतानि आँकडानि प्राप्तानि । एम्बुलेन्ससेवायाः कथनमस्ति यत् मद्यस्य कार्येषु महत्त्वपूर्णः प्रभावः अस्ति। अद्यतनकाले स्कॉटिश-एम्बुलेन्स-सेवायाः आन्तरिक-सर्वक्षणेन ज्ञातं यत् सप्ताहान्ते एम्बुलेन्स-कर्मचारिणः सर्वेषु कॉल-आउट्-कार्येषु आर्धाधिकेषु मद्यपानं कारकं भवति इति ज्ञातम् नवीनतम-आँकडानां ज्ञातं यत् स्कॉटलैण्ड्-देशस्य बृहत्तम-स्वास्थ्य-मण्डले एनएचएस-ग्रेटर-ग्लास्गो-क्लाइड्-इत्यत्र षड्मासस्य अवधिमध्ये मद्यसम्बद्धानां ९९९-कॉल-आउट्-सङ्ख्यायाः सर्वाधिकं संख्या ३,८४९ अभवत् तदनन्तरं एनएचएस लोथियनः १,९३५, एनएचएस लानार्कशायर च १,४७० च अभवत् । टोरी-स्वास्थ्यप्रवक्ता जैक्सन् कार्लॉ इत्यनेन उक्तं यत्, एतेषु आँकडासु प्रकाशितं यत् स्कॉटिश-समाजस्य मद्यपानं कथं ""गहनमूलं जटिलं च"" इति समस्या अस्ति। सः अवदत्- ""न केवलं अतिभोक्तृणां हानिः भवति, अपितु येषां आवश्यकता तावत् परिहार्यः नासीत्, तेभ्यः दुर्लभसम्पदां दूरं प्रेषयति। ""अवश्यं स्कॉटिश-सर्वकारः एनएचएस च सदैव अधिकं कर्तुं शक्नुवन्ति यत् सा लापरवाह-पानस्य प्रतिमानं निरुत्साहितं कर्तुं शक्नुवन्ति तथा च चिकित्सकानाम् अधिक-सहायतां प्रदातुं शक्नुवन्ति येषां एतेषु चुनौतीपूर्ण-स्थितौ पुनः पुनः गन्तुं भवति - प्रायः प्रत्येकं पाली-मध्ये अनेकवारं। ""किन्तु अन्ततः एषः व्यक्तिगतदायित्वस्य प्रकरणः अस्ति, ततः एव वास्तविकः परिवर्तनः आगन्तुं भवति।"" स्कॉटिश-एम्बुलेन्स-सेवायाः प्रवक्ता अवदत् यत् तस्य दलैः उत्सव-काले माङ्गल्याः वृद्धेः प्रतिक्रियां दातव्या आसीत्, यत् बहुधा मद्येन चालितम् अस्ति सः अपि अवदत् यत् - ""ते अत्यन्तं प्रशिक्षिताः व्यावसायिकाः सन्ति ये केवलं मत्तानां रोगिणां परिचर्यायां यत् समयं व्यययन्ति तस्मात् कुण्ठिताः भवन्ति । ""अस्माकं कर्मचारिभिः रोगिणां प्रतिक्रियायां स्वस्य सुरक्षायाः कृते भयं न कर्तव्यं किन्तु प्रायः आक्रमणेषु मद्यं प्रमुखं कारकं भवति। ""आक्रमणं वा धमकीव्यवहारं वा पुलिसं प्रति सूचितं भवति तथा च कर्मचारिभ्यः समर्थनपरामर्शसेवाः उपलभ्यन्ते।"" जनस्वास्थ्यमन्त्री मौरीन वाट् इत्यनेन उक्तं यत् अद्यतनचतुर्राष्ट्राणां प्रतिवेदने ज्ञातं यत् स्कॉटलैण्ड् यूके-देशे मद्यस्य दुरुपयोगस्य निवारणाय कार्यवाही कर्तुं अग्रणी अस्ति। सा अपि अवदत्- ""किन्तु अतिमद्यपानस्य हानिकारकप्रभावाः एतेषु सेवासु अतिरिक्तं दबावं जनयन्ति, एतत् च अन्यत् कारणं यत् सर्वेषां उत्तरदायित्वपूर्वकं पिबितुं सुरक्षितं च भवेत्।
एम्बुलेन्साः प्रतिदिनं समासे ६० तः अधिकेषु घटनासु गच्छन्ति यत्र रोगी एतावत् मत्तः भवति यत् तस्य औपचारिकरूपेण चालकदलैः टिप्पणी कर्तव्या भवति ।
"भवतः ट्वीट् मध्ये स्थानं योजयन्तु।" यदा भवान् कस्मिंश्चित् स्थानेन सह ट्वीट् करोति तदा ट्विटर तत् स्थानं संगृह्णाति। प्रत्येकं Tweet इत्यस्मात् पूर्वं स्थानं चालू/बन्दं कर्तुं शक्नुवन्ति तथा च स्वस्थानस्य इतिहासं विलोपयितुं विकल्पः सर्वदा भवति। अधिक जानकारी ||||| अन्तर्जालस्य नियमाः अल्पाः सन्ति, परन्तु अहं मन्ये वयं सर्वे अस्मिन् विषये सहमताः भवितुम् अर्हति यत् कदापि सार्वजनिक-अनलाईन-मतदानस्य कृते वस्तूनि न स्थापयन्तु। प्राकृतिकपर्यावरणसंशोधनपरिषद् तत् पाठं शिक्षते, परन्तु तत् बहु दुर्बलतरं भवितुम् अर्हति। यूनाइटेड् किङ्ग्डम्-देशस्य स्वतन्त्रं पर्यावरणविज्ञानसङ्गठनं एनईआरसी-संस्था ३० कोटि-डॉलर्-मूल्यानां नूतनस्य अण्टार्कटिक-सर्वक्षण-पोतस्य निर्माणस्य प्रक्रियायां वर्तते नौकायाः नाम आवश्यकं, किम् ? किमर्थं न जनमतदानार्थं स्थापयति, आम्? अत्र निर्मितं यूके-देशस्य नूतनं अण्टार्कटिक-सर्वक्षण-पोतं @CammellLaird . भवान् तस्य नामकरणं कर्तुं शक्नोति #NameOurShip @BBCNWT pic.twitter.com/c9a7cHFuk1 — Mark Edwardson (@markedtv) March 17, 2016 खैर, जनसमूहः जहाजस्य नामकरणाय ""बोटी मेक्बोटफेस्"" इति बहुमतेन मतदानं करोति । अधुना अन्तर्जाल-शेनानिगान्-इत्यस्य भव्ययोजनायां ""बोटी मेक्बोटफेस्"" वस्तुतः तावत् दुष्टं नास्ति । अस्य लेखकस्य मते वस्तुतः इदं सुन्दरं महान् अस्ति। अन्ततः, एतत् एव अन्तर्जालं यत् ""हिटलरः किमपि दुष्कृतं न कृतवान्"" ""फैप्पल्"" इत्यनेन माउण्टन् डेव इत्यस्य नूतनस्वादस्य नामकरणस्य प्रचारस्य प्रतिक्रियां दत्तवान् । अन्तर्जालमतस्य घोररूपेण भ्रष्टतायाः अन्ये उदाहरणानि सन्ति यत् एकः प्रचारः अस्ति यत् अन्ते मनोरञ्जकं पिट्बुलं अलास्कादेशस्य वालमार्ट् इत्यत्र प्रेषितवान् । एतावता बोटी मेक्बोट्फेस् इत्यस्य २१,००० तः अधिकमतैः आज्ञाकारी अग्रता अस्ति । अस्य अग्रिमः निकटतमः प्रतियोगी ""हेन्री वर्स्ले,"" एकः अन्वेषकः पूर्वः ब्रिटिशसेनाधिकारी च यः जनवरीमासे अण्टार्टिका-नगरं असहायरूपेण पारं कर्तुं प्रथमः व्यक्तिः भवितुम् प्रयत्नस्य समये मृतः, तस्य मतं २७०० तः किञ्चित् अधिकं अस्ति मतदानेन एकं हैशटैग् प्रेरितम् — #BoatyMcBoatface अवश्यं — अपि च तस्य वेबसाइट् कृते व्यत्यस्तविच्छेदः अपि अभवत् । यातायातस्य अधिकमात्रायाः कारणात् केचन उपयोक्तारः #NameOurShip साइट् इत्यस्य उपयोगेन समस्यां अनुभवन्ति स्यात् । कृपया अस्मान् सहेत। — NERC (@NERCscience) २० मार्च २०१६ प्रविष्टीनां समापनतिथिः एप्रिलमासस्य १६ दिनाङ्कः अस्ति ।नौका २०१९ तमे वर्षे प्रस्थातुं निश्चिता अस्ति |||||"
यदा यूके-देशस्य प्राकृतिकपर्यावरणसंशोधनपरिषद् स्वस्य ३० कोटि डॉलरस्य अण्टार्कटिकसर्वक्षणपोतस्य नामकरणं सार्वजनिकमतदानार्थं ऑनलाइन-रूपेण स्थापितवती तदा अस्तु, अन्तर्जालस्य किञ्चित् मजा अभवत् एनईआरसी "एकं प्रेरणादायकं नाम यत् कार्यस्य उदाहरणं ददाति" इति पृष्टवान् यत् जहाजः करिष्यति, सुझावः च, हाँ, प्रेरणादायकः ("हेन्री वर्स्ले," पूर्वः ब्रिटिशसेना अधिकारी अन्वेषकः च यः जनवरीमासे सहायतां विना अण्टार्कटिका पारं कर्तुं प्रयतमानोऽपि मृतः) यावत् आसीत् अक्षरशः ("अत्र बहिः रक्ताशी शीतं अस्ति") तथा च snarky ("Notthetitanic") यावत्। परन्तु वर्तमानस्य अग्रणीः "बोटी मेक्बोट्फेस्" इति इन्डिपेण्डन्ट् इति पत्रिकायाः समाचारः । अस्य नामस्य २१,०००-अधिकं मतं प्राप्तम्, यत् द्वितीयस्य सर्वोच्चस्य "हेन्री वर्स्ले" इत्यस्मात् प्रायः १० गुणाधिकं मतम् अस्ति । एनईआरसी इत्यनेन एप्रिलमासस्य १६ दिनाङ्कः समयसीमारूपेण निर्धारितः, नाम चिनोति इति च उल्लेखितम्। इदानीं यावत् Boaty McBoatface इति संचारप्रबन्धकः ततः परं क्षमायाचनां कृतवान्, यद्यपि तस्य अन्तर्धानस्य सम्भावना नास्ति-अस्य स्वकीयः Twitter hashtag अपि प्राप्तः। अद्यापि अन्तर्जालमूर्खतायाः, स्नार्कस्य च क्षेत्रे विषयाः दुर्बलतराः भवितुम् अर्हन्ति । एकदा जनाः माउण्टन् ड्यू इत्यस्य नूतनस्वादनामस्य आह्वानस्य प्रतिक्रियां दत्तवन्तः "हिटलरः किमपि दुष्कृतं न कृतवान्" तथा "फैप्पल्" इति, मैशेबलः टिप्पणीं करोति । तथा च यद्यपि बोटी मेक्बोटफेस् "प्रेरणादायकनाम" इत्यस्मात् दूरम् अस्ति यत् एनईआरसी इत्यनेन आह्वानं कृतम्, तथापि एतत् पर्याप्तं लोकप्रियं जातम् यत् बहुविधं यातायातस्य विच्छेदं कृतवान् तथा च अन्यथा रडारस्य अधः गतं भवितुं शक्नोति इति जहाजस्य विषये ध्यानं आनयत्। (गतसप्ताहस्य अन्यः बृहत् अन्तर्जालः हिट्: "Sad Papaw.")
फिलिप् क्लेटनः दावान् करोति यत् तस्य ८६ वर्षीयः माता मौरीन्, सेवानिवृत्ता अध्यापिका, 11 सप्ताहान् यावत् नर्साः तस्याः चिकित्सालयस्य शय्यायां परिवर्तयितुं असफलाः अभवन्, ततः परं वेदनायाम् मृता, दबावव्रणैः आच्छादिता ८६ वर्षीयायाः महिलायाः चिकित्सालयस्य शय्यायां परिचारिकाः तां परिवर्तयितुं असफलाः भूत्वा 'घोरैः' दबावव्रणैः आच्छादिता मृता इति तस्याः पुत्रः दावान् करोति। फिलिप् क्लेटनः अवदत् यत् तस्य माता 'वेदना-अश्रुभिः' मृता, प्राप्तस्य परिचर्यायाः परिणामेण एमआरएसए-रोगेण पीडिता च। सः दावान् करोति यत् पेसमेकरं स्थापयितुं विलम्बः अपि तस्य मातुः मृत्योः कारणम् अभवत् यतः सा खतरनाकरूपेण न्यूनहृदयस्पन्दनेन चिकित्सालये प्रवेशितवती। नवम्बरमासे तस्य मातुः मौरीन् इत्यस्याः मृत्योः अनन्तरं केन्ट्-नगरस्य मेडवे-मरीटाइम्-अस्पतालस्य विरुद्धं सः शिकायतां प्रारब्धवान् । NICE मार्गदर्शिकासु उच्चजोखिमयुक्तानां प्रौढानां सल्लाहः दत्तः यत् दबावस्य अल्सरस्य निवारणाय न्यूनातिन्यूनं प्रत्येकं चतुर्घण्टेषु एकवारं परिवर्तयितव्यम्। अधुना चिकित्सालयः तस्याः परिचर्यायाः समीक्षां कुर्वन् अस्ति। ५६ वर्षीयः क्लेटनमहोदयः सार्वजनिकक्षेत्रस्य कार्यकर्ता अवदत् यत् - 'मम माता मृता इति तथ्यं दुर्भाग्यम्।' 'यथा सा निपीडनव्रणात् वेदना, अश्रुपातेन च मृता, तत् अपमानजनकं मम दृष्ट्या च सर्वथा अस्वीकार्यम्।' 'मम माता न मृता स्यात् इति वक्तुं दोषः किन्तु अहं मन्ये यत् सा प्राप्ता परिचर्या तस्याः आयुः लघुः अभवत्।' 'तस्याः मृत्योः सम्यक् मार्गः नासीत्।' सा यथा गतसप्ताहान् व्यतीतवती तत् आश्चर्यजनकम् आसीत् । 'वास्तविकसमस्या नेतृत्वस्य सर्वथा अभावः अस्ति यः वार्डस्तरपर्यन्तं व्याप्तः अस्ति तथा च सेवायाः भयानकस्तरस्य परिणामः भवति।' 'मम क्षमायाचनानां औपचारिक अन्वेषणस्य वा आवश्यकता नास्ति, अहं यत् द्रष्टुम् इच्छामि तत् परिवर्तनम् एव।' क्लेटनमहोदया सेवानिवृत्ता अध्यापिका केन्ट्-राज्यस्य रेनहम्-नगरे स्वगृहे पतित्वा १३ सितम्बर्-दिनाङ्के चिकित्सालये प्रवेशिता आसीत् । तस्याः हृदयस्पन्दनं न्यूनम् आसीत्, यकृत्-समस्यायाः निदानं कृत्वा विल् एडम्स्-वार्ड्-मध्ये स्थानान्तरणात् पूर्वं सा हृदय-युनिट्-मध्ये त्रयः दिवसाः व्यतीतवती । श्री क्लेटनः दावान् करोति यत् तत्र स्थित्वा तस्याः सम्पूर्णे ११ सप्ताहस्य वासकाले कर्मचारी तां परिवर्तयितुं असफलाः अभवन् - यदा चतुर्घण्टासु एकवारं कर्तव्यम् आसीत्। श्री क्लेटनः कथयति यत् केन्ट्-नगरस्य मेडवे-मरीटाइम्-अस्पताले (चित्रे) प्राप्तस्य 'अपमानजनक'-परिचर्यायाः परिणामेण तस्य माता अपि MRSA-रोगेण संक्रमितवती (चित्रे) श्रीमती क्लेटन-महोदया रेनहम्-नगरस्य स्वगृहे पतित्वा सितम्बर्-मासस्य १३ दिनाङ्के चिकित्सालये प्रवेशिता सः अपि अवदत् यत् ते केवलं तस्याः पृष्ठस्य अधः तकियाः पुनः व्यवस्थितवन्तः येन तस्याः वेदनादायकाः दबावव्रणाः न निवारिताः। तस्याः वासस्य सप्ताहत्रयस्य अनन्तरं तस्याः एमआरएसए-रोगस्य निदानं जातम्, नवम्बर्-मासस्य २७ दिनाङ्के मूत्रपिण्डस्य विफलतायाः कारणेन तस्याः मृत्युः अभवत् । क्लेटनमहोदयः अपि अवदत् यत् - 'ते केवलं तस्याः अधः तकियाः पुनः व्यवस्थितवन्तः।' शयने रोगी परिवर्तयितुं रॉकेटविज्ञानं न भवति। इदं मूलभूतं नर्सिंग् कौशलम् अस्ति । 'अस्थायी पेसमेकरं ततः स्थायी पेसमेकरं च स्थापयितुं बहुकालः विलम्बः अभवत्।' एतस्मिन् काले सा क्षीणतां गता । 'यदि प्रथमसप्ताहे सा पेसमेकरं स्थापयित्वा उत्तिष्ठितुं समर्था स्यात् तर्हि कदाचित् विषयाः भिन्नाः स्यात्।' मेडवे एनएचएस फाउण्डेशन ट्रस्ट् इत्यस्य प्रवक्ता, यः यत्र श्रीमती क्लेटन इत्यस्य चिकित्सा कृता तत् चिकित्सालयं चालयति, सः अवदत् यत् - 'ट्रस्ट् परिचर्यायाः परितः चिन्ताम् अतीव गम्भीरतापूर्वकं गृह्णाति, सम्प्रति समीक्षां कुर्वन् अस्ति, यथा परिवारेण सह चर्चा कृता। 'समीक्षायाः परिणामः, निष्कर्षाणां परिणामेण वयं यत् कार्यं कुर्मः, तत् परिवारेण सह साझां भविष्यति।'
"फिलिप् क्लेटनः कथयति यत् तस्य माता मौरीन् दबावव्रणैः आच्छादितवती मृता ." कथयति यत् सा MRSA इति रोगं प्राप्य 'अपमानजनक' परिचर्यायाः परिणामेण वेदनाया: मृता अभवत् . पेसमेकरस्य स्थापनस्य विलम्बेन अपि तस्याः मृत्युः अभवत् इति सः आरोपयति . NICE मार्गदर्शिकासु परिचारिकाः प्रत्येकं 4 घण्टेषु एकवारं वृद्धान् प्रौढान् परिवर्तयितुं सल्लाहं ददति | अस्पतालं समीक्षां कुर्वन् अस्ति , परिणामं परिवारेण सह साझां करिष्यति |"
बुधवासरे ग्लोब् पत्रिकायाः आवरणपत्रे गैरी कोलमैनस्य मृत्युशय्यायाः छायाचित्रं दृश्यते यत्र पूर्वबालअभिनेतुः पार्श्वे अभिनेतुः पूर्वपत्नी कैमरे प्रेक्षमाणा दृश्यते। कोलमैनस्य वसीयतपत्रे निष्पादकरूपेण नामाङ्कितः पुरुषः शैनन् प्राइस इत्यस्य उपरि आरोपं कृतवान् यत् सः स्वस्य पूर्वपतिस्य मृत्युतः तस्य चित्रं टैब्लॉइड्-पत्रिकायाः कृते विक्रीय लाभं प्राप्नोति, तथा च सुझावम् अयच्छत् यत् सा "सामाजिकस्य व्यावसायिकस्य च बहिष्कृतस्य जीवनस्य" नियतिः अस्ति कोलमैन् इत्यनेन २००८ तमे वर्षे प्राइस इत्यस्य तलाकः कृतः, परन्तु ते यूटा-राज्यस्य सांताक्विन्-नगरे एकत्र निवसन्तः आसन्, यदा सः गतमासे गृहे पतितः अभवत्, ततः द्वयोः दिवसयोः अनन्तरं यूटा-राज्यस्य प्रोवो-नगरस्य चिकित्सालये मस्तिष्कस्य रक्तस्रावस्य कारणेन मृतः ग्लोब् इत्यस्य मूलकम्पनी अमेरिकन् मीडिया इत्यनेन पुष्टिः कृता यत् तया तत् फोटो क्रीतवन्, परन्तु प्रवक्त्री सामन्था ट्रेङ्क् कियत् भुक्तं वा केन चित्रं विक्रीतम् इति न प्रकटयिष्यति। यूटा-नगरस्य न्यायाधीशः कोलमैनस्य दीर्घकालीनमित्रं पूर्वप्रबन्धकं च डायोन् मियाल् इत्येतम् एस्टेट्-विशेषप्रशासकरूपेण नियुक्तवान्, यदा वसीयतपत्रं प्रोबेट्-प्रक्रियायाः माध्यमेन गच्छति १९९९ तमे वर्षे हस्ताक्षरिते वसीयतपत्रे मियाल् इत्यस्य नाम निष्पादकरूपेण कृतम् । मियाल् इत्यनेन धमकी दत्ता यत् यावत् सा कोलमैन् इत्यस्य मृत्योः अनन्तरं तस्य गृहात् हृता इति उक्तं सम्पत्तिं न प्रत्यागच्छति तावत् २४ वर्षीयं प्राइसं गृहीतुं शक्नोति इति। सा अपि सान्ताक्विन्-गृहात् दूरं तिष्ठतु यत्र ते एकत्र निवसन्ति स्म इति मियाल् अवदत्। यद्यपि कोलमैन् मृत्योः समये धनिकः इति न मन्यते स्म तथापि तस्य व्यक्तिगतवस्तूनि संग्राहकानाम् कृते बहुमूल्यानि भवितुम् अर्हन्ति । "एतेषु वस्तूनि सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति, असंख्यानि दूरदर्शनानि, वीडियो गेम प्रणाली च, कृष्णवर्णीयः २००५ तमस्य वर्षस्य डॉड्ज् पिकअप-ट्रकः (कोलमैन् इत्यत्र पञ्जीकृतः), मालवाहक-ट्रेलरः (कोलमैन् इत्यत्र पञ्जीकृतः), मॉडल् रेलसेट्, सङ्गणकाः, दूरभाषाः, वाद्ययन्त्राणि च सन्ति , तथा साजसज्जा" इति मियाल् अवदत्। "अस्माकं आशा अस्ति यत् मिस् प्राइसः तत्क्षणमेव न्यायालयस्य आदेशस्य आदरपूर्वकं अनुपालनं कुर्यात्, येन तस्याः विरुद्धं आपराधिक-आरोपाः न दातव्याः" इति मियाल् अवदत् मियाल् ग्लोब्-पत्रिकायाः मृत्युचित्रं प्रकाशयितुं न शक्तवान्, यत् सः प्राइसः स्वस्य मृत्युतः लाभं प्राप्तुं "निरन्तं निराशप्रयासे" टैब्लॉइड्-पत्रिकाणां कृते विक्रेतुं आरोपितवान् "एतानि कार्याणि केवलं सत्यं प्रकाशयन्ति वर्धयन्ति च यत् अस्माकं स्वेच्छादानं, अन्ततः, अस्मान् बन्धनस्य दीर्घायुषः कारावासस्य च कृते अवतारयितुं शक्नोति यत् सामाजिकस्य व्यावसायिकस्य च बहिष्कृतस्य जीवनं, खलु, आनयिष्यति" इति मियाल् बुधवासरे अवदत्। "ईश्वरः मिस् प्राइसस्य तस्याः 'स्वतन्त्रेच्छा' च आशीर्वादं ददातु" इति प्राइसस्य प्रचारकेन सोमवासरे प्रकाशितेन वक्तव्ये मियाल् इत्यस्य आरोपः न अङ्गीकृतः, परन्तु तस्याः धनस्य आवश्यकता इति उक्तं यतः सा मियाल् इत्यस्य वकिलस्य भुक्तिं कर्तुं साहाय्यं कृतवती। "गैरी इत्यस्य सुहृदः इति दावान् कुर्वन् डायोन् ज्ञास्यति यत् गैरी इत्यस्य एकमात्रं इच्छा अस्ति यत् शैनन् इत्यस्य गमनानन्तरं सः ठीकः भविष्यति इति सुनिश्चितं करोतु" इति वक्तव्ये उक्तम्। "अतः यदि डायनः सुहृद् आसीत् तर्हि सः शैनन् इत्यस्याः सर्वं धनं न गृहीत्वा स्वस्य वकिलस्य मूल्यं दातुं साहाय्यं करिष्यति स्म, ततः तस्याः सर्वं ग्रहीतुं तस्य उपयोगं करिष्यति स्म।"
"नवीन: कोलमैन् एस्टेट् प्रशासकः वदति यत् पूर्वपत्नी ""बहिष्कृत"" भविष्यति। मृत्युशय्यायाः छायाचित्रे गैरी कोलमैन् तस्य पूर्वपत्न्या च शैनन् प्राइस च दृश्यते । २००८ तमे वर्षे द्वयोः तलाकः अभवत्, परन्तु कोलमैन् इत्यस्य मृत्योः समये एकत्र एव निवसतः आसन् । कम्पनी पुष्टिं करोति यत् सः फोटो क्रीतवान्, परन्तु कस्मात् कियत् वा इति वक्तुं अनागतं करोति ."
"आर्थिकनिष्क्रियता कार्यवयोवृद्धान् जनान् निर्दिशति ये कार्यं न अन्विषन्ति।" उत्तरायर्लैण्ड्देशे अस्य दरः २७% इत्यस्मात् किञ्चित् न्यूनः अस्ति तथा च छात्रान्, स्वास्थ्यस्थितियुक्तान् जनान्, अथवा परिचर्यायाः अथवा अभिभावकत्वस्य उत्तरदायित्वं येषां सन्ति तेषां कवरं कर्तुं शक्नोति । यूके-देशस्य औसतं २२% अस्ति । 'सफलता सक्षमीकरणम्' इति नामकं रणनीत्यं रोजगारमन्त्री स्टीफन् फारी, उद्यममन्त्री आर्लीन् फोस्टर च संयुक्तरूपेण प्रारब्धवन्तौ। रणनीत्यां ११ परियोजनाः सन्ति, ये व्यक्तिनां स्वैच्छिकभागित्वस्य आधारेण सन्ति । त्रयः समूहाः लक्षिताः भविष्यन्ति - ये कार्य-सीमित-स्वास्थ्य-स्थितयः अथवा विकलाङ्गाः सन्ति, एकान्ते मातापितरः, परिचर्या-प्रतिबद्धताः च जनाः |. ""अहं जानामि यत् केचन सन्ति ये स्वस्वास्थ्यस्थितेः तीव्रतायां कदापि कार्यं कर्तुं न शक्ष्यन्ति" इति फारीमहोदयः अवदत्। ""किन्तु कार्य-सीमित-स्थितियुक्ताः बहवः जनाः सन्ति ये सम्यक् समर्थनेन भागं ग्रहीतुं शक्नुवन्ति।"" फोस्टरमहोदया अपि अवदत् यत् यावत् समस्या न सम्बोधिता तावत् अर्थव्यवस्थां निरुद्धुं शक्नोति। ""रणनीतिः उत्तरायर्लैण्ड्देशे रोजगारस्य दरस्य वृद्धौ योगदानं दातुं प्रयतते तथा च वैश्विकविपण्ये अस्माकं आर्थिकप्रतिस्पर्धां उत्पादकता च वर्धयितुं प्रयतते"" इति सा अवदत्। २०३० तमे वर्षे रणनीत्याः आशास्ति यत् यूके-सरासरीतः उपरि रोजगारस्य स्तरः उन्नतः भविष्यति । ""अत्र वर्तमानं रोजगारस्य दरः ७३.४% इति यूनाइटेड् किङ्ग्डम् औसतस्य तुलने ६८.६% अस्ति तथा च एतत् लक्ष्यं प्राप्तुं चुनौतीपूर्णं भविष्यति"" इति फोस्टरमहोदया अवदत्।
एकस्याः नूतनायाः कार्यकारीरणनीत्याः उद्देश्यं दशकैः पुरातनस्य आर्थिकनिष्क्रियतायाः समस्यायाः निवारणं भवति, यत् उत्तरायर्लैण्ड्देशे यूके-देशस्य अन्यत्र अपेक्षया उच्चस्तरस्य चालनं भवति
सः प्रायः विश्वस्य कामुकतमपुरुषेषु अन्यतमः इति प्रशंसितः भवति - परन्तु डेविड् बेकहम् इत्यनेन विशिष्टतया अ-सेक्सी स्मृतिः प्रकाशिता। अवकाशप्राप्तः फुटबॉलक्रीडकः म्यान्चेस्टर-युनाइटेड्-युनाइटेड्-दले दीक्षायाः भागरूपेण वेल्स्-देशस्य फुटबॉल-क्रीडकस्य क्लेटन-ब्लैक्मोर्-इत्यस्य पञ्चाङ्गं पश्यन् स्वयमेव यौनक्रियाम् अकरोत् इति स्वीकृतवान् ३८ वर्षीयः सः स्मरणं कृतवान् यत् कथं तस्य '९२ वर्गस्य सङ्गणकस्य सहचराः अष्टादशशतकस्य रेड्स्-क्लबस्य आख्यायिकां क्लेटन-ब्लैक्मोर्-इत्यस्य प्रेक्षणं कुर्वन् लज्जाजनकं यौन-क्रियां कर्तुं बाध्यं कृतवन्तः विडियो कृते अधः स्क्रॉल कुर्वन्तु . बेकहमस्य सङ्गणकस्य सहचराः क्लेटन ब्ल्याक्मोर् पञ्चाङ्गं प्रेक्षमाणः लज्जाजनकं यौनक्रियां कर्तुं अपेक्षितवन्तः । बेकहम् इत्यनेन क्लेटन ब्ल्याक्मोर् इत्यस्य पञ्चाङ्गं दृष्ट्वा स्वयमेव कतिपयानि कार्याणि कर्तव्यानि इति प्रकटितम् । मध्यक्षेत्रस्य खिलाडी अवदत् यत् सः स्वस्य अपमानेन सह लघु-तृणं प्राप्तवान्, मेट्रो-पत्रिकायाः समक्षं प्रकाशितवान् यत् ‘मम एकः आश्चर्यजनकः आसीत्! द क्लेटन ब्ल्याक्मोर् !’ किशोरावस्थायाः भयानकतां स्मरणं कृत्वा सः अवदत् यत् - 'सर्वस्य एकः दीक्षा आसीत् यस्याः माध्यमेन भवद्भिः युवादले गन्तव्यम् आसीत्, सा अत्यन्तं असहजतमासु अन्यतमम् आसीत् !' 'तथ्यं यत् मया क्लेटन ब्ल्याक्मोर् इत्यस्य द्रष्टव्यम् आसीत् calendar and do certain things, while looking at Clayton Blackmore...' स्वस्य पूर्वदलस्य 'द क्लास आफ् '९२' इति नामकस्य वृत्तचित्रस्य कृते कैमरे अपमानजनकं समारोहं स्मर्तुं बाध्यः सन् सः अवदत् यत् - 'यदा अहं तत् वदन् आसीत् तदा अहं लज्जितः अभवम् कैमरे अधिकं वक्तुं किमपि न। परन्तु एतत् किमपि यत् अस्माभिः सर्वैः गन्तव्यम् आसीत् । अवश्यमेव किमपि आसीत् यत् अहं पुनः गन्तुं न इच्छामि!' उच्चजिङ्क्स्: बेकहमः १९९२ तमे वर्षे म्यान्चेस्टर-युनाइटेड्-युवा-दले सम्मिलितः अभवत्, अन्यैः खिलाडिभिः सह दृढ-मित्रतां च प्राप्तवान् । अवकाशप्राप्तः फुटबॉलक्रीडकः १९९२ तः कालखण्डं कवरयन् म्यान्चेस्टर-युनाइटेड्-वृत्तचित्रस्य प्रचारं कुर्वन् अस्ति, यत्र सः, पॉल् स्कोल्स्, निकी बट्, रायन् गिग्स् तथा च फिल्, गैरी नेविल् च सङ्गणकस्य सहचराः आसन् स्मृतयः दमनः : बेक्सः अवदत् यत् सः स्वस्य अपमानेन सह लघु-तृणं प्राप्तवान् . डेविड् बेकहम्, यस्य पत्नी विक्टोरिया सह चत्वारि बालकाः सन्ति, सः कथयति यत् सः संस्कारं विस्मर्तुं वरम् . अवकाशप्राप्तः फुटबॉलक्रीडकः १९९२ तमे वर्षात् कालखण्डं कवरयन् म्यान्चेस्टर-युनाइटेड्-नगरस्य वृत्तचित्रस्य प्रचारं कुर्वन् अस्ति, यत्र सः, पौल् स्कोल्स्, निकी बट्, रायन् गिग्स्, फिल्, गैरी नेविल् च सङ्गणकस्य सहचरौ आस्ताम् तस्य स्वीकारः प्रकाशनानां श्रृङ्खलायाः अनुसरणं करोति,यत्र सर एलेक्स फर्गुसनः आसीत् . यथा 'द गॉडफादर' म्यान्चेस्टर युनाइटेड् इत्यस्य सर्वाधिकारस्य कारणात् . क्लबस्य प्रबन्धनस्य दृष्टिकोणः । सः रेड्स्-क्लबस्य सर्वाधिकं अलङ्कृतः प्रबन्धकः 'गॉडफादर - न तु सद्रूपेण' इति वर्णितवान् इति बीबीसी ब्रेकफास्ट्-सञ्चारमाध्यमेन । 'न दुष्टरीत्या [अपापि] किन्तु वयं सर्वे तस्मात् अतीव भीताः आसन्।' युनाइटेड्-क्लबस्य पूर्व-मध्यक्षेत्रस्य खिलाडयः तीक्ष्ण-स्कॉटिश-जिह्वायाम् प्रसिद्धस्य पितृपुरुषस्य 'भीताः' इति स्वीकृतवान् । गतसीजनस्य अन्ते निवृत्तः ३८ वर्षीयः अपि अवदत् यत् सः प्रथमं महत् वेतनपैकेटं आकर्षकं बीएमडब्ल्यू-वाहने फूत्कृतवान् । 'मम प्रथमं यत् अहं धनं व्ययितवान् तत् बीएमडब्ल्यू आसीत्।' एडिडास्-संस्थायाः प्रथमः चेकः एव सः आसीत्, अहं च एकस्मिन् एव समये सम्पूर्णं वस्तु फूत्कृतवान्’ इति बेकहमः एब्सोल्यूट् रेडियो-माध्यमेन क्रिश्चियन ओ’कोनेल् ब्रेकफास्ट् शो इत्यस्मै अवदत् । 'युवादले यत् धनं आसीत् तस्मात् किञ्चित् अधिकं धनं प्राप्तुं आरब्धाः, भवन्तः जानन्ति, अहं गत्वा तत् फूत्कृतवान्।' अहं तदापि खननेषु निवसन् आसीत्, अक्षरशः मम सर्वं धनं बीएमडब्ल्यू-वाहने फूत्कृतवान्।'
"अष्टादशकस्य रेड्स्-किंवदन्तिस्य क्लेटन-ब्लैक्मोर्-इत्यस्य पञ्चाङ्गं प्रेक्षमाणः सङ्गणकस्य सहचराः तं लज्जाजनकं यौन-क्रियां कर्तुं बाध्यं कृतवन्तः । स्वस्य पूर्वदलस्य विषये एकस्य वृत्तचित्रस्य कृते अपमानजनकं हेजिंग् स्मरणं कृतवान् |"
खिडकीजालस्य शिरः फसन् भवनात् लम्बमानः अवशिष्टः बालकः श्वासप्रश्वासयोः उद्धाराय कश्चन पुरुषः स्वप्राणान् जोखिमं कृतवान् चीनदेशस्य निङ्गक्सिया-देशस्य लिङ्गु-नगरे वीथिषु कोलाहलं श्रुत्वा प्रतिवेशी झोउ बो स्वस्य सम्पत्तितः बहिः गतः । तदा एव सः चतुर्थस्तरीयजालकात् धातुदण्डयोः मध्ये शिरः निक्षिप्तं बालकं दृष्टवान् । सहायताहस्तः : झोउ बो चीनदेशस्य निङ्गक्सियादेशस्य लिङ्गवुनगरे जालपुटे शिरः अटन् चतुर्थमहलस्य खिडकीतः लम्बमानस्य बालकस्य साहाय्यार्थं गतः खतरनाकः : झोउ बो बालकस्य पादयोः उपरि धारयित्वा घुटनं निवारयितुं समर्थः अभवत् तथा च खिडकी-पट्टिकायां विराजमानस्य मलस्य उपरि संतुलनं कृतवान् सः अवदत्- 'अहं तत्र गत्वा एकं बालकं वायुतले लम्बमानं दृष्टवान्, यतः तस्य शिरः खिडकीजालस्य मध्ये अटत्।' झोउ दृष्टवान् यत् बालकः श्वासप्रश्वासयोः कृते स्थगितुं शक्नोति यतः तस्य पादयोः किमपि स्थातुं नासीत् । सः अन्तः द्रुतं गत्वा फ्लैटं प्रति दौडं कृतवान् परन्तु द्वारं कुण्डितं दृष्टवान् । ततः सः एकं तलम् अधः गतः परन्तु तस्य खिडकस्य लम्बमानस्य बालकस्य च अन्तरं अतिमहत् इति आविष्कृतवान् । झोउ अवदत् - 'साहाय्यं विना बालकः शीघ्रमेव निरुद्धः स्यात्, अथवा तस्य अधः पतनस्य संकटः अस्ति' इति । अतः झोउ एकां कुर्सीम् अन्विष्य तृतीयतलस्य खिडकी-पट्टिकायां अनिश्चिततया तस्य संतुलनं कृतवान्, ततः पूर्वं तस्मिन् स्थित्वा फसितस्य बालकस्य पादौ अधःतः समर्थितवान् 'मया कालः जमेन अनुभूतः, मम बाहूः जडाः अभवन् किन्तु अग्निशामकाः अद्यापि न आगताः' इति झोउ अवदत् । अन्ते अग्निशामकाः ४० निमेषेभ्यः अनन्तरं आगत्य अपार्टमेण्टं भित्त्वा एकान्ते गृहे त्यक्तं बालकं सुरक्षितस्थानं आकर्षितुं समर्थाः अभवन् । प्रतीक्षा क्रीडा : झोउ बो इत्यनेन यावत् अग्निशामकाः घटनास्थले न आगताः तावत् यावत् ४० निमेषान् यावत् स्थानं धारयितुं अभवत् . सुरक्षितं स्वस्थं च : खिडकीजालतः मुक्तः सन् मातुः सह चित्रितः बालकः .
"झोउ बो चीनदेशस्य निङ्गक्सियादेशस्य लिङ्गुनगरे भवनात् लम्बमानं बालकं दृष्टवान् ." सः अधः तलस्य खिडकी - लीज - उपरि बहिः आरुह्य स्वप्राणान् जोखिमं कृतवान् | झोउ बालकं पादयोः उपरि धारयति स्म यत् यावत् साहाय्यं न आगच्छति तावत् तस्य दमघोषं निवारयितुं |"
यथा क्षतिग्रस्तः पशुः क्रोधेन प्रहारं करोति तथा ISIS अपि स्वस्य नवीनतमे भिडियोमध्ये निराशायाः संकेतान् द्रोहयति, यस्मिन् कथितरूपेण अमेरिकीबन्धकस्य पीटर कासिग् इत्यस्य शिरःच्छेदनस्य पश्चात्तापः दृश्यते इति विश्लेषकाः रविवासरे अवदन्। तथा च यदि कस्सिग् इत्यस्य प्रतीयमानस्य क्रूरमृत्युतः अपि दुर्गता वार्ता अस्ति तर्हि अस्माभिः अपेक्षा कर्तव्या यत् अस्य समूहस्य कृते अपि अधिकानि दुष्टानि भिडियानि आगमिष्यन्ति, यस्य संक्षिप्तनाम ISIL इति अपि ज्ञायते इति अतिवादविरोधी चिन्तनसमूहस्य Quiliam Foundation इत्यस्य Haras Rafiq अवदत्। "यथा वयं पश्यामः यत् अमेरिकीदेशः गठबन्धनश्च आईएसआईएल-विरुद्धं लाभं कुर्वन्ति, तथैव वयं पश्यामः यत् ते अद्यापि बलवन्तः इति दर्शयितुं प्रयतन्ते, यथा बर्बराः आसन् तथा एव बर्बराः इति दर्शयितुं प्रयतन्ते, दुर्भाग्येन च एकं वस्तु वयं करिष्यामः पश्यन्तु यत् भिडियाः अधिकाधिकं बर्बराः भविष्यन्ति" इति सः अवदत्। "अहं मन्ये एतत् निराशायाः लक्षणम् अस्ति" इति सः अवदत्। "अहं मन्ये यत् ते जानन्ति, अनुभवन्ति च यत् ते आक्रमणे सन्ति, ते व्याप्ताः सन्ति, ते च संघर्षं कुर्वन्ति।" रविवासरे अन्तर्जालद्वारा प्रकाशितः अयं भिडियो शिरःच्छेदनस्य पश्चात्तापं दर्शयति, यस्मिन् पीडिता स्पष्टतया न ज्ञातुं शक्यते। श्वेतभवनेन पुष्टिः कृता यत् तस्मिन् भिडियायां कासिग् दृश्यते। बन्धने इस्लामधर्मं स्वीकृतवान् २६ वर्षीयः कस्सिग् अपि अब्दुल-रहमान कस्सिग् इति नाम्ना गतः । सः अमेरिकीसैनिकरूपेण मध्यपूर्वं गत्वा युद्धस्य पीडितानां साहाय्यं कर्तुं बाध्यतां अनुभवन् चिकित्साकर्मचारिणः रूपेण प्रत्यागतवान् । सः भिडियो अवश्यं दर्शयति -- घोरविस्तारेण -- यत् समूहः दावान् करोति यत् सीरिया-सर्वकारस्य पायलट् इति, यत् ISIS-सैनिकैः अपि युद्धं कुर्वन् अस्ति |. "एतत् पर्याप्तं वक्तुं न शक्यते" इति सीएनएन-संस्थायाः निक राबर्टसनः अवदत् । "एतत् तेषां कृते सर्वाधिकं बर्बरं कृतम् अस्ति।" सावधानीपूर्वकं निर्मितः भिडियो स्पष्टतया "तेषां कृते प्रचारस्य पुरस्कारखण्डः" इति राबर्टसनः वदति । अन्येभ्यः अपि ISIS इत्यनेन उत्पादितेभ्यः भिन्नम् अस्ति । अस्मिन् नारङ्गवस्त्रधारी पाश्चात्यबन्धकः स्वस्य मृत्योः पूर्वं कॅमेरा-सम्भाषणं न करोति । न च समूहस्य अग्रिमपीडितस्य नामकरणं करोति। सम्भवतः अस्य अर्थः अंशतः सीरियादेशीयाः इराकदेशीयाः च ISIS इत्यस्य आदेशान् आज्ञापयितुं भयभीताः कर्तुं भवति यदा आह्वानस्य विषयः आगच्छति इति रफीकः अमेरिकीसेनायाः सेवानिवृत्तः लेफ्टिनेंट् कर्णेलः जो रुफिनी च आतङ्कवादविरोधी विशेषज्ञः अवदत्। "आईएसआईएस तान् यत् वदति तत् अस्ति यत् 'यदा वयं प्रविश्य भवन्तं वदामः यत् वयं भवन्तं यत् वदामः तत् कुर्वन्तु तर्हि भवन्तः जानन्ति यत् यदि भवन्तः न वदन्ति तर्हि तस्य परिणामः किं भवति' इति" इति रुफिनी अवदत्। परन्तु एतत् तस्मिन् समये अपि आगच्छति यदा अमेरिकादेशः तस्य आईएसआईएस-विरोधी मित्रराष्ट्राणि च स्वस्य वायुप्रहारस्य दावान् कुर्वन्ति तथा च समूहेन सह युद्धं कुर्वतां भूसैनिकानाम् समर्थनं शनैः शनैः ज्वारं परिवर्तयितुं आरब्धम् इति अमेरिकी-मेजर-जनरल्-निवृत्तः जेम्स् "स्पाइडर" मार्क्स् अवदत्। किं ISIS शिखरं प्राप्तवान् ? इराक्देशे आतङ्कसमूहस्य विघ्नाः सन्ति . संयुक्तप्रमुखस्य अध्यक्षस्य जनरल् मार्टिन् डेम्पसे इत्यस्य इराक्-देशस्य भ्रमणकाले अपि एतत् आगच्छति । मार्क्स् रविवासरे सीएनएन-सञ्चारमाध्यमेन अवदत् यत् स्पष्टतया संयोगाः न सन्ति । "एतत् गठबन्धनेन तेषां कार्याणां कृते अतीव विशेषतया समयः निर्धारितः अस्ति, अहं वदामि, तेषां कार्याणां परिणामेषु च।" अगस्तमासे विमानप्रहारस्य आरम्भात् आरभ्य अमेरिकी-अधिकारिणः ISIS-सञ्चारं रसदं च बाधितुं, तस्य प्रगतिम् मन्दं कृत्वा, योद्धान् लघु-सङ्घटनेषु विकीर्णं कर्तुं बाध्यं च सफलतां प्रवर्धयन्ति गतसप्ताहे राष्ट्रपतिः बराक ओबामा इत्यनेन उक्तं यत् युद्धं नूतनचरणं प्रविशति यत् इराकस्य भूसैनिकानाम् अन्येषां च स्थानीययोद्धानां उपरि बहुधा निर्भरं भविष्यति। अधुना अमेरिकी-अधिकारिणः युद्धे अमेरिकी-भू-सैनिकानाम् भूमिकायाः कृते अधिकं मुक्ततां सुझातवन्तः । गुरुवासरे सदनस्य सशस्त्रसेवासमित्याः समक्षं साक्ष्यं दत्त्वा डेम्पसे इत्यनेन उक्तं यत् सेनापतयः “निश्चयेन विचारयन्ति” यत् इराकस्य मोसुल्-नगरं पुनः ग्रहीतुं अमेरिकीसैनिकानाम् आवश्यकता भवितुम् अर्हति, यत् वर्तमानकाले ISIS-सङ्घस्य कृते अस्ति। रविवासरस्य भिडियोमध्ये कथाकारः ओबामा इत्यस्मै तत् एव कर्तुं ताडितवान् । शिरःच्छेदनात् पूर्वं यातनाः बन्धकाः .
"वीडियो अंशतः स्थानीयनिवासिनः लक्ष्यं कृतवान् इति विश्लेषकाः वदन्ति . वीडियो सूचयति यत् ISIS अमेरिकी-गठबन्धन-वायु-आक्रमणानां दंशं अनुभवति इति विश्लेषकाः वदन्ति . ISIS युद्धं सफलं भवति इति गठबन्धनस्य दावानां प्रतिकारार्थं समयं विमोचनं, सेवानिवृत्तः जनरलः वदति . दुर्भाग्येन अधिकानि बर्बर-वीडियानि अपि सम्भवन्ति इति ते वदन्ति ."
हतमाडल जैस्मीन फिओरे इत्यनेन सह मातृपुत्रीसम्बन्धः इति उक्तवती महिला गुरुवासरे रात्रौ सीएनएन-संस्थायाः लैरी किङ्ग् इत्यस्मै अवदत् यत् फिओरे कदापि तस्याः विवाहः इति न सूचितवान्। पूर्वपत्न्याः जैस्मीन फिओरे इत्यस्याः मृत्योः विषये वांछितस्य रायन् अलेक्जेण्डर् जेन्किन्स् इत्यस्य गिरफ्तारीपत्रं जारीकृतम् अस्ति। ग्वेण्डोलिन् ब्यूरेगार्ड् इत्यनेन उक्तं यत् फिओरे स्वपुत्रद्वयस्य निकटसखी आसीत्, तथा च सा भविष्यस्य मॉडलं तदा मिलितवती यदा फिओरे केवलं ११ वर्षीयः आसीत् ।निकटसम्बन्धस्य अभावेऽपि -- "सा मां मम्मी इति आह्वयत् सा च मम पुत्री आसीत्" -- ब्यूरेगार्ड् इत्यस्याः विषये अन्धकारे आसीत् फिओरे इत्यस्य विवाहः रायन् जेन्किन्स् इत्यनेन सह । नेवाडा-नगरस्य लासवेगास्-नगरे विवाहस्य कतिपयेषु सप्ताहेषु अनन्तरं विवाहः निरस्तः इति कथ्यते । रियलिटी टीवी प्रतियोगिनः जेन्किन्स् इत्यस्य हत्यायाः गिरफ्तारीपत्रं निर्गतम् अस्ति। अधिकारिणः मन्यन्ते यत् सः कनाडादेशं पलायितः अस्ति। फिओरे इत्यस्य शवः शनिवासरे प्राप्तः, सूटकेसे पूरितः, कैलिफोर्निया-देशस्य ऑरेन्ज्-मण्डलस्य अनाहेम्-नगरस्य बहिः एव स्थिते बुएना-पार्क्-इत्यस्मिन् डम्पस्टर-मध्ये त्यक्तः च। कैलिफोर्निया-देशस्य सैन्फ्रांसिस्कोतः साक्षात्कारं प्राप्य ब्यूरेगार्ड् किङ्ग् इत्यस्मै अवदत् यत् जेन्किन्स् इत्यस्य विषये सा केवलं तस्य फिओरे इत्यनेन सह प्रारम्भिकसमागमः एव जानाति इति । "सा मां न अवदत् यत् सा तस्य विवाहं कृतवती। सा मां [विषये] तस्य दिवसस्य विषये अवदत् यत् ते मिलितवन्तः, यत् सेण्ट् पैट्रिक् दिवसः आसीत्" इति ब्यूरेगार्ड् अवदत्। "सा परदिने मां आहूय अवदत् - 'मम्मी, अहं विश्वस्य सर्वाधिकं परिपूर्णं वयस्कं मिलितवान् तथा च -- तस्य च नाम रायन् अस्ति।' सा च केवलं रायनस्य विषये अग्रे गच्छति स्म, सः कथं सिद्धः इति च।तदेव च अहं जानामि स्म।" ब्यूरेगार्ड् किङ्ग् इत्यस्मै अवदत् यत् सा कदापि रायन् जेन्किन्स् इत्यनेन सह न मिलितवती। People.com इत्यस्य वेस्ट् कोस्ट् सम्पादकः माइक फ्लीमैन् इत्यनेन जेन्किन्स् इत्यनेन सह फिओरे इत्यस्य भंवरप्रसङ्गस्य अधिकविवरणं किङ्ग् इत्यस्मै वर्णितम् । "ते लासवेगास्-नगरे मिलितवन्तः । दिनद्वयानन्तरं [मार्च-मासे] तेषां विवाहः लिटिल् व्हाइट् वेडिंग्-चैपेल्-इत्यत्र अभवत् । तत्रैव अवश्यं ब्रिट्नी स्पीयर्स्-इत्यस्य विवाहः अभवत्" इति फ्लीमैन् किङ्ग्-महोदयाय अवदत् "इदं द्रुतविवाहः आसीत्। अद्य वयं विवाहे कस्यचित् सह वार्तालापं कृतवन्तः। एकः साक्षी चैपल्-नगरस्य कर्मचारी आसीत्। बहुजनाः स्तब्धाः अभवन् यत् तौ द्वौ अपि विवाहितौ। ते तत् वेष्टने एव स्थापितवन्तः। तथा च विवाहे प्रायः आरम्भादेव बहु समस्याः आसन्" इति फ्लीमैन् अवदत् । फ्लीमैन् किङ्ग् इत्यस्मै अवदत् यत् जेन्किन्स् जूनमासे नेवाडादेशे फिओरे इत्यस्य विरुद्धं घरेलुप्रहारस्य आरोपः कृतः, जेन्किन्स् इत्यस्य विरुद्धं डिसेम्बरमासे न्यायाधीशः गन्तव्यः इति ब्यूरेगार्ड् किङ्ग् इत्यस्मै अवदत् यत् यदा सा मृता तदा २८ वर्षीयः फिओरे २० वर्षस्य आरम्भे एव मॉडलिंग् आरब्धवती । तयोः गहनबन्धनस्य अभावेऽपि ब्यूरेगार्ड् इत्यनेन उक्तं यत् फिओरे इत्यस्याः जैविकमातुः लिसा लेपोर् इत्यनेन सह सम्बन्धः अस्ति । "सा अपि मातुः समीपे आसीत्, परन्तु तत् भिन्नप्रकारस्य सामीप्यम् आसीत्।" वधस्य भयानकतां वर्धयति स्म यत् फिओरे इत्यस्याः दन्ताः निष्कासिताः, तस्याः अङ्गुलीः च निष्कासिताः । आपराधिकप्रोफाइलर पैट् ब्राउन् इत्यनेन लैरी किङ्ग् इत्यस्मै उक्तं यत् एक्ट् इत्यनेन अन्वेषणस्य आरम्भे एव प्रमुखाः निर्णायकसाक्ष्याः प्रदत्ताः। "आदौ एव अतीव स्पष्टम् आसीत्, यदा ते तस्याः शरीरं सामानस्य खण्डे प्राप्तवन्तः, यत् वयं क्रमिकहत्यारा सह व्यवहारं न कुर्मः। अहं जानामि यत् कोऽपि तां जानाति, [तस्याः घातकः] निश्चयं कर्तुम् इच्छति सा न परिचिता इति” इति ब्राउनः अवदत् । "अत एव सः [शङ्कितः[ तस्याः अङ्गुलीः छित्त्वा ... तस्याः दन्तं बहिः कृत्वा अन्ते गतः। सः स्मार्टः अपि अभवत्। सः बहु अपराधप्रदर्शनानि पश्यन् सर्वान् आईडी-विमोचनं करिष्यति इति चिन्तितवान्, तस्याः वस्त्राणि अपहृत्य, स्थापयति स्म her in the luggage, probably because it's one way to get her of an apartment. तथा च तत् Dumpster क्षिपतु आशा च यत् समयः तस्य पालनं करिष्यति, सा जीर्णा भविष्यति, ते कदापि तां परिचययितुं न शक्नुवन्ति" इति ब्राउनः अवदत् . जेन्किन्स् VH1 इति कार्यक्रमेषु "मेगन वान्ट्स् ए मिलियनेर्" तथा "आई लव् मनी ३" इति कार्यक्रमेषु अभिनयम् अकरोत् । "अयं अतीव अभिमानी पुरुषः अस्ति" इति ब्राउनः अवदत् । "मेगनः शो इत्यत्र एव अवदत्। सा अवदत् यत् सः एकः हेरफेरः अस्ति। सः अस्ति। तत्र तस्य मनोरोगस्य प्रमाणानि सन्ति।" अपराधस्य क्रूरता फिओरे इत्यस्य मित्रमण्डले बहु आहतवती अस्ति। "रयान जेन्किन्स् पशुः अस्ति" इति परिवारस्य मित्रं रोबर्ट् हास्मैन् अवदत् यः अवदत् यत् फिओरे २ १/२ वर्षाणि यावत् तस्य सखी आसीत् । हसमानस्य वचनं पश्यन्तु » . "तेन चमेलीयाः कृते यत् कृतं तत् अवाच्यम्। केवलं न सम्यक्।" सः तां "अतिपरिचर्याशीलः व्यक्तिः सुन्दरः व्यक्तिः" इति वर्णितवान् । ऑरेन्ज काउण्टी जिलाधिवक्ता टोनी रक्कौकस् "लैरी किङ्ग् लाइव्" इत्यत्र उक्तवान् यत् जेन्किन्स् एकमात्रः संदिग्धः अस्ति । अन्यः कोऽपि अत्र सम्मिलितः भवेत् इति कोऽपि संकेतः नास्ति इति सः अवदत् । "वयं मन्यामहे यत् सः सशस्त्रः अस्ति यतोहि तस्य अपार्टमेण्टतः एकः हस्तबन्दूकः अदृश्यः अस्ति, यत् सः पूर्वं अन्तिमं स्थानं अस्ति ... सः पलायितवान्। अतः सः सशस्त्रः इति भासते। सः च निश्चितरूपेण खतरनाकः यतः सः निराशः अस्ति" इति रक्कौकस् अवदत्।
"ग्वेण्डोलिन् ब्यूरेगार्ड् वदति यत् तस्याः हतमाडलेन सह मातृपुत्रीसम्बन्धः आसीत् ." ब्यूरेगार्ड् कथयति यत् जैस्मीन फिओरे रायन् जेन्किन्स् इत्यनेन सह विवाहस्य विषये तां अन्धकारे एव स्थापयति स्म | जेन्किन्स्, फिओरे रद्दीकरणं प्राप्तवान्; सः तस्याः घोरवधस्य शङ्कितः अस्ति . अपराधी प्रोफाइलरः कथयति यत् वधस्य विवरणेन ज्ञातं यत् एतत् धारावाहिकहत्याराः कार्यम् नासीत् ."
"अर्बपतिः रियलिटी टीवी-तारकः च अवदत् यत् मेक्केन् महोदयः केवलं युद्धबन्दी इति कारणेन एव नायकः इति गण्यते।" ततः सः अपि अवदत् यत् ""अ गृहीताः जनाः मम रोचन्ते।" एतेषां टिप्पणीनां कारणेन दलस्य सर्वत्र प्रबलं आलोचना अभवत् । प्रतिद्वन्द्वी रिक् पेरी इत्यनेन उक्तं यत् अमेरिकीराजनीत्यां एषा टिप्पणी "नवीननीचः"" अस्ति । पश्चात् ट्रम्पमहोदयः स्वस्य वचनं स्पष्टीकर्तुं प्रयतितवान् यद्यपि सः क्षमायाचनां न कृतवान्। ""यदि कश्चन व्यक्तिः गृहीतः भवति तर्हि ते मम विषये नायकः एव"" इति सः अवदत् । ""जॉन् मेक्केन् यत् कार्यं सिनेट्-मध्ये करोति तत् मम न रोचते यतोहि सः अस्माकं दिग्गजानां पालनं न करोति।'' पूर्वं द्वयोः मध्ये संघर्षः अभवत्, यत्र मेक्केन् महोदयः ट्रम्पमहोदयस्य उपरि आरोपं कृतवान् यत् सः मेक्सिकोदेशस्य आप्रवासिनः उपरि आक्रमणेन ""उन्मत्तान् प्रज्वलितवान्"" इति। वियतनामयुद्धे तस्य विमानस्य पतनस्य अनन्तरं म्याक्केन् महोदयः सार्धपञ्चवर्षपर्यन्तं निरुद्धः आसीत् । ट्रम्पमहोदयः छात्राणां चिकित्साविलम्बस्य माध्यमेन सेवां परिहरति स्म। २००८ तमे वर्षे राष्ट्रपतिपदस्य उम्मीदवारः अद्यापि ट्रम्पमहोदयस्य टिप्पणीं प्रति प्रतिक्रियां न दत्तवान् यद्यपि तस्य पुत्री मेघना इत्यनेन ट्वीट् कृता यत् सा ""वितृष्णा" इति नामाङ्कनार्थं ट्रम्पमहोदयस्य बहवः प्रतिद्वन्द्विनः तस्य उपरि आक्रमणं कर्तुं पङ्क्तिं कृतवन्तः। सम्प्रति रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन १५ जनाः धावन्ति । ट्रम्पमहोदयः केषुचित् प्रारम्भिकनिर्वाचनेषु नेतृत्वं कृतवान् यद्यपि विश्लेषकाः भविष्यवाणीं कृतवन्तः यत् यथा यथा स्पर्धायाः विकासः भवति तथा तथा तस्य आकर्षणं न्यूनीकर्तुं शक्यते।”
रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य आशावादी डोनाल्ड ट्रम्पः पूर्वयुद्धबन्दीस्य सिनेटर् जॉन् मेक्केन् इत्यस्य सैन्यअभिलेखस्य उपरि आक्रमणं कृत्वा क्रोधं प्रेरितवान्।
निकोला बेनेडेट्टी, यस्य एल्बम् Homecoming: A Scottish Fantasy इति यूके आधिकारिक एल्बम चार्टस्य शीर्ष २० मध्ये प्रविष्टम् अस्ति । सा १६ वर्षीयायाः BBC इत्यस्य वर्षस्य युवा संगीतकारः अभवत्, अस्मिन् वर्षे पूर्वं ब्रिटेनस्य शक्तिशालिनः युवतयः इति नामाङ्किता, पूर्वमेव एमबीई-उपाधिः, अष्टौ मानद-उपाधिः च अस्ति परन्तु निकोला बेनेडेट्टी स्वस्य धनुषे अपरं तारं योजितवती अस्ति। कालः सा १९९० तमे दशके अनन्तरं प्रथमा एकल-ब्रिटिश-वायलिनवादिका अभवत्, या स्वस्य अभिलेखेन Homecoming: A Scottish Fantasy इति अभिलेखेन आधिकारिक-यूके-एल्बम-चार्ट्-मध्ये Top-20-मध्ये प्रवेशं कृतवती सा अपि प्रथमा स्कॉटिशशास्त्रीयकलाकारः अस्ति या Top 20 मध्ये प्रवेशं कृतवती अस्ति।It’s at number 19 and expected to rise. एकलप्रदर्शकरूपेण Top 20 एल्बम् स्कोरं कृतवती अन्तिमा ब्रिटिश-वायलिनवादिका १९९५ तमे वर्षे वैनेसा मे आसीत् ।१९८९ तमे वर्षे निगेल् केनेडी इत्यनेन एतत् पराक्रमं प्राप्तम् ।ग्लास्गो-नगरे राष्ट्रमण्डलक्रीडायाः उद्घाटनसमारोहे प्रदर्शनं कर्तुं युक्ता मिस् बेनेडेट्टी अवदत् 'अहं शीर्ष २० मध्ये प्राप्तवान् इति सर्वथा रोमाञ्चितः अस्मि, न तु किमपि यत् शास्त्रीयकलाकारः कदापि अपेक्षते।' इदं Bruch’s Scottish Fantasy इत्यस्मात् प्रेरितम् गहनतया व्यक्तिगतं रिकार्डिङ्ग् अस्ति । 'प्रकल्पः मां स्कॉटिशसंस्कृतेः हृदये गभीरं नीतवती।' आशासे यत् सङ्गीतं सर्वेषु विविधतासु किञ्चित् उत्थानं आनन्दं च प्रदाति।’ अस्मिन् वर्षे पूर्वं २६ वर्षीयः समीक्षकान् आक्षेपं कृतवान् ये दावान् कुर्वन्ति यत् ग्लैमरस शास्त्रीयसङ्गीतकाराः स्वस्य कलात्मकक्षमतायाः अपेक्षया स्वस्य कामुकप्रतिबिम्बस्य कारणेन सफलाः भवन्ति। सा अवदत् यत् यदा प्रतिभाशालिनः महिलाकलाकाराः तेषां रूपाणाम् आधारेण न्यायिताः भवन्ति तदा एतत् लैङ्गिकतावादस्य सदृशं भवति, ततः परं च अवदत् यत् ‘शास्त्रीयसङ्गीतं बहुभ्यः उद्योगेभ्यः अपेक्षया स्वस्य अखण्डतायाः विषये अधिकं गर्वितः भवितुम् अर्हति। जनाः मूलतः स्वक्षमतायाः कृते एव चयनिताः भवन्ति।’ मिस् बेनेडेट्टी इत्यस्याः नवीनतमा उपलब्धिः तस्याः शैक्षिक-दानकार्यस्य कृते २०१३ तमे वर्षे एमबीई-इत्यस्य अनुसरणं करोति । फेब्रुवरीमासे टाइम्स् पत्रिकायां प्रकाशितस्य ब्रिटेनस्य शीर्ष ३०: द यंग फीमेल पावर लिस्ट् इत्यस्मिन् एडेल्, एम्मा वाट्सन्, केम्ब्रिज्-नगरस्य डचेस् इत्यादिभिः सह सा नामाङ्किता मिस् बेनेडेट्टी इत्यस्याः नवीनतमः उपलब्धिः २०१३ तमे वर्षे तस्याः शैक्षिक-दानकार्यस्य कृते एमबीई-इत्यस्य अनुसरणं करोति । जर्मन-रोमान्टिक-संगीतकारेन मैक्स-ब्रुच्-इत्यनेन १८८० तमे वर्षे लिखितस्य शास्त्रीयसङ्गीतस्य स्कॉटिश-फैन्टासी-इत्यस्य तस्याः प्रस्तुतिः अधुना Will.i.am-इत्यादीनां पॉप्-अभिनयानां पार्श्वे मुख्यधारा-चार्ट्-मध्ये उपविशति – बीबीसी-प्रतिभा-प्रदर्शनस्य द वॉयस्-इत्यस्य न्यायाधीशः प्रथमक्रमाङ्कस्य स्थानं रैपरः निर्माता च दावान् अकरोत् । तस्य नूतनं एकलगीतं सीधा चार्ट्स्-मध्ये शीर्षस्थाने गत्वा तस्य १०तमं यूके-नम्बर-वनं प्राप्तवान् । १७ वर्षीयः अमेरिकनगायकः कोडी वाइजः इति चलच्चित्रं द वॉयस् न्यायाधीशस्य प्रथमक्रमाङ्कस्य २००३ तमे वर्षे ब्ल्याक् आयड् पीस् इति गीतस्य Where Is The Love इत्यस्य हिट्-गीतस्य ११ वर्षाणाम् अनन्तरं राशेः शीर्षस्थाने अस्ति सः वर्तमानं चार्ट-राज्ञी एरियाना ग्राण्डे, इग्गी अजालिया च प्रॉब्लेम् इत्यनेन द्वौ यावत् न्यूनीकृतवान्, एला हेण्डर्सन् अपि घोस्ट् इत्यनेन सह एकं स्लाइड् कृत्वा तृतीयस्थानं प्राप्तवान् इति आधिकारिकचार्ट् कम्पनीयाः अनुसारम्। अधुना अस्य पॉप्-तारकस्य ब्रिटेन-देशे पञ्च एकल-प्रथम-एकलगीतानि सन्ति, यथा सः ब्ल्याक्-आइड्-पीस्-समूहेन सह कृतवान् ।
"निकोला बेनेडेट्टी इत्यस्याः नूतनः अभिलेखः आधिकारिकः यूके एल्बम चार्टस्य शीर्ष २० मध्ये प्रवेशं करोति ." १९९० तमे दशके प्रथमः ब्रिटिश एकलवायलिनवादकः अभवत् यः शीर्ष २० मध्ये प्रवेशं कृतवान् | संगीतकारस्य पूर्वमेव एमबीई अस्ति , सः राष्ट्रमण्डलक्रीडायाः उद्घाटने क्रीडति |"
भारतस्य मुम्बईनगरे गतवर्षे घातक-आतङ्कवादी-आक्रमणानां कृते रसद-सहायतां प्रदातुं आरोपितौ पाकिस्तानी-पुरुषौ शनिवासरे इटली-देशे गृहीतौ इति पुलिसैः उक्तम्। इटलीदेशस्य उत्तरे ब्रेस्सियानगरे तेषां गृहीतत्वं इटलीदेशस्य सामान्यजागृतिविशेषकार्यक्रमविभागस्य प्रमुखः स्टीफनो फोन्जी अवदत्। भारतस्य बृहत्तमे नगरे आक्रमणानि चतुर्दिनानि यावत् अभवन् । आक्रमणकारिणः मुम्बईनगरस्य अनेकस्थानानि लक्ष्यं कृत्वा अनेकानि होटेलानि, यहूदीकेन्द्रं च गृहीतवन्तः । आक्रमणेषु १६० जनाः मृताः । २००८ तमे वर्षे नवम्बर्-मासस्य २५ दिनाङ्के मुम्बई-नगरे आक्रमणानां पूर्वदिने गृहीतौ पुरुषौ २२९ डॉलर-रूप्यकाणि स्थानान्तरितवन्तौ इति कथ्यते यत् शङ्कितैः प्रयुक्तानि अन्तर्जाल-फोन-रेखाः सक्रियीकरणाय उपयुज्यते स्म ब्रेस्सिया-नगरे दीर्घकालीन-धनहस्तांतरण-संस्थायाः सह सम्बद्धौ अन्यौ अपि अन्यौ अवैधकार्यस्य कारणेन गृहीतौ इति फोन्जी सीएनएन-सञ्चारमाध्यमेन अवदत्। पञ्चमस्य पुरुषस्य अन्वेषणं पुलिसैः क्रियते। इटलीदेशात् धनं स्थानान्तरितम् इति भारतीयाधिकारिभिः एफबीआय-संस्थायाः च सचेष्टितस्य अनन्तरं इटलीदेशस्य पुलिसैः परमासे एव अन्वेषणं आरब्धम् इति फोन्जी अवदत्। इटलीदेशे कदापि न प्रविष्टस्य पुरुषस्य मुस्लिमनाम्ना धनस्य स्थानान्तरणस्य अनन्तरं अधिकारिणः एजन्सी इत्यस्याः शङ्काम् अकरोत् इति पुलिसवक्तव्ये उक्तम्। भारतीयपुलिसः उक्तवान् यत् अस्मिन् घातकप्रहारे १० पाकिस्तानिनः सम्मिलिताः आसन्, येषु नव जनाः अस्मिन् नरसंहारे मृताः। एकमात्रः जीवितः संदिग्धः समन्वितगोलीकाण्डस्य बमविस्फोटस्य च घटनां पाकिस्तानस्य लश्कर-ए-तय्यिबा इति उग्रवादीसमूहस्य नेतारेण सह सम्बद्धवान् यः भारते प्रतिबन्धितः अस्ति। रोमनगरे स्थितस्य सीएनएन-संस्थायाः हाडा मेसिया इत्यस्याः योगदानम् अस्मिन् प्रतिवेदने अभवत् ।
भारतस्य मुम्बईनगरे गतवर्षे घातक-आतङ्कवादी-आक्रमणानां कृते रसद-सहायतां प्रदातुं आरोपितौ पाकिस्तानी-पुरुषौ शनिवासरे इटली-देशे गृहीतौ इति पुलिसैः उक्तम्। इटलीदेशस्य उत्तरे ब्रेस्सियानगरे तेषां गृहीतत्वं इटलीदेशस्य सामान्यजागृतिविशेषकार्यक्रमविभागस्य प्रमुखः स्टीफनो फोन्जी अवदत्। भारतस्य बृहत्तमे नगरे आक्रमणानि चतुर्दिनानि यावत् अभवन् । आक्रमणकारिणः मुम्बईनगरस्य अनेकस्थानानि लक्ष्यं कृत्वा अनेकानि होटेलानि, यहूदीकेन्द्रं च गृहीतवन्तः । आक्रमणेषु १६० जनाः मृताः । २००८ तमे वर्षे नवम्बर्-मासस्य २५ दिनाङ्के मुम्बई-नगरे आक्रमणानां पूर्वदिने गृहीतौ पुरुषौ २२९ डॉलर-रूप्यकाणि स्थानान्तरितवन्तौ इति कथ्यते यत् शङ्कितैः प्रयुक्तानि अन्तर्जाल-फोन-रेखाः सक्रियीकरणाय उपयुज्यते स्म ब्रेस्सिया-नगरे दीर्घकालीन-धनहस्तांतरण-संस्थायाः सह सम्बद्धौ अन्यौ अपि अन्यौ अवैधकार्यस्य कारणेन गृहीतौ इति फोन्जी सीएनएन-सञ्चारमाध्यमेन अवदत्। पञ्चमस्य पुरुषस्य अन्वेषणं पुलिसैः क्रियते। इटलीदेशात् धनं स्थानान्तरितम् इति भारतीयाधिकारिभिः एफबीआय-संस्थायाः च सचेष्टितस्य अनन्तरं इटलीदेशस्य पुलिसैः परमासे एव अन्वेषणं आरब्धम् इति फोन्जी अवदत्। इटलीदेशे कदापि न प्रविष्टस्य पुरुषस्य मुस्लिमनाम्ना धनस्य स्थानान्तरणस्य अनन्तरं अधिकारिणः एजन्सी इत्यस्याः शङ्काम् अकरोत् इति पुलिसवक्तव्ये उक्तम्। भारतीयपुलिसः उक्तवान् यत् अस्मिन् घातकप्रहारे १० पाकिस्तानिनः सम्मिलिताः आसन्, येषु नव जनाः अस्मिन् नरसंहारे मृताः। एकमात्रः जीवितः संदिग्धः समन्वितगोलीकाण्डस्य बमविस्फोटस्य च घटनां पाकिस्तानस्य लश्कर-ए-तय्यिबा इति उग्रवादीसमूहस्य नेतारेण सह सम्बद्धवान् यः भारते प्रतिबन्धितः अस्ति। रोमनगरे स्थितस्य सीएनएन-संस्थायाः हाडा मेसिया इत्यस्याः योगदानम् अस्मिन् प्रतिवेदने अभवत् ।
न्यूजीलैण्ड्-देशस्य स्क्रम्-हाफः शॉन् जॉन्सन् २०१४ तमस्य वर्षस्य रग्बी-लीग्-विश्वस्वर्ण-बूट्-विजयेन स्मरणीयं १२ मासान् समाप्तवान् - सम्मानार्थं संघ-परिवर्तनस्य सैम बर्गेस्-इत्यस्य चुनौतीं त्यक्त्वा २०१३ तमस्य वर्षस्य विश्वकपस्य सेमीफाइनल्-क्रीडायां अन्तिम-निमेषे प्रयासेन परिवर्तनेन च इङ्ग्लैण्ड्-देशस्य हृदयं भग्नवान् न्यूजीलैण्ड्-वॉरियर्स्-क्रीडकः गतमासे वेलिंग्टन-नगरे २०१४ तमस्य वर्षस्य चतुर्-राष्ट्र-श्रृङ्खला-अन्तिम-क्रीडायां मेन-ऑफ-द-मैच-प्रदर्शनं कृतवान् यतः कीवी-दलेन आस्ट्रेलिया-देशः पराजितः भूत्वा उपाधिः उत्थापितः - एतत् प्रदर्शनं १३-जनानाम् गोल्डन्-बूट्-मतदान-परिषदं प्रभावितं कृतवान् । द्वितीयवर्षं यावत् क्रमशः आङ्ग्ल-अग्रेसरः बर्गेस् - यः अक्टोबर्-मासे दक्षिण-सिड्नी-नगरस्य स्नान-क्रीडायाः अदला-बदलीम् अकरोत् - मतदानस्य द्वितीयः अभवत् किन्तु, यदा १२ मासाः पूर्वं बर्गेस् जोनाथन् थर्स्टन्-इत्यस्य सप्त-बिन्दु-अन्तरे आसीत्, तदा अस्मिन् समये जॉन्सन् निर्णायकः विजेता आसीत्, प्रायः द्विवारं संग्रहणं कृतवान् यावन्तः बिन्दवः तस्य समीपस्थः प्रतिद्वन्द्वी। जॉन्सन् ह्यु मेक्गाहन्, स्टेसी जोन्स्, बेन्जी मार्शल इत्येतयोः पदचिह्नानि अनुसृत्य प्रतिष्ठितं पुरस्कारं प्राप्तवान् केवलं चतुर्थः न्यूजीलैण्डदेशीयः भवति । शौन् जॉन्सन् २०१४ तमस्य वर्षस्य रग्बीलीग् वर्ल्ड गोल्डन् बूट् इति पुरस्कारं प्राप्य स्मरणीयं १२ मासानां समाप्तिम् अकरोत् | जॉन्सन् अवदत् यत् - 'वृद्धः सन् रग्बीलीगस्य प्रशंसकः सन् अहं गोल्डन् बूट् पुरस्कारस्य विषये सर्वदा जानामि स्म । 'अहं पूर्वं ये क्रीडकाः तत् जितवन्तः तेषां विषये बहु अवगतः आसम् यतोहि ते खिलाडयः आसन् येषां पश्यन् अहं स्टेसी जोन्स्, एण्ड्रयू जॉन्स् च इव वृद्धः अभवम्।' ततः वर्तमानाः क्रीडकाः आसन् येषां प्रशंसा अहं थर्स्टन् इव करोमि। तत् प्राप्तुं प्रामाणिकतया वक्तुं सुन्दरं अवास्तविकं भवति। 'मया अनुभूतं यत् अहं वर्षं यथार्थतया सम्यक् समाप्तवान् तथा च तत् चतुर्राष्ट्रेषु नेतुम् समर्थः अभवम् तथा च किवी-दलस्य कृते कथं क्रीडितः इति विषये यथार्थतया प्रसन्नः अभवम्।' 'अधुना अस्माकं यत् संस्कृतिः अस्ति, अस्माकं परितः यत् क्रीडकसमूहः अस्ति, तत् केवलं सुलभं जातम्।' तेषां बालकानां भागं विना मया एतत् पुरस्कारं प्राप्तुं न शक्यते स्म, तेषां कृते अहं तत् स्वीकुर्यामि।' १३ निर्णायकानाम् अस्मिन् प्यानेल् मध्ये आस्ट्रेलिया, इङ्ग्लैण्ड्, फ्रान्स्, न्यूजीलैण्ड् इत्यादीनां प्रतिनिधिः आसीत्, येषु पूर्वगोल्डन् बूट् विजेता गैरी स्कोफील्ड्, पूर्वः ग्रेट् ब्रिटेनस्य प्रशिक्षकः ब्रायन नोबल्, पूर्वकीवी अन्तर्राष्ट्रीयक्रीडकाः रॉबी हन्टर-पॉल, डेरिल् हैलिगन च सन्ति षड्पुरुषाणां लघुसूचौ। जॉन्सन् ४४ अंकं, बर्गेस् २३, जेम्स् ग्राहम् १८ अंकं तृतीयं, ग्रेग् इङ्ग्लिस् १७ अंकं च चतुर्थं प्राप्तवान् ।द्विगुणविजेता थर्स्टन् - यः चोटकारणात् चतुर्राष्ट्रेभ्यः त्यक्तवान् - १३ अंकं प्राप्तवान्, कीवी-प्रोप् जेस्सी ब्रोम्विच् द्वौ अंकं च प्राप्तवान् जॉन्सन् केवलं चतुर्थः न्यूजीलैण्डदेशीयः भवति यः प्रतिष्ठितं पुरस्कारं प्राप्तवान्, ह्यु मेक्घान्, स्टेसी जोन्स, बेन्जी मार्शल इत्येतयोः पदचिह्नानि अनुसृत्य । 'यथा रग्बीलीग् वर्ल्ड गोल्डन् बूट् इत्यस्य विषये सर्वदा भवति, वयं निर्णायकान् अन्तर्राष्ट्रीयमञ्चे प्रथमतया प्रदर्शनानां विषये विचारं कर्तुं पृष्टवन्तः, तथा च एतत् अनिर्वचनीयं यत् २०१४ तमे वर्षे तस्मिन् स्तरे शॉन् जॉन्सन् इत्यस्य सर्वाधिकं प्रभावः अभवत्,' इति आरएलडब्ल्यू सम्पादकः गैरेथः वाकरः अवदत्। 'समग्रप्रतियोगितायां सः न्यूजीलैण्ड्-पक्षस्य आयोजनस्य, स्वयमेव व्यक्तिगत-तेजस्य क्षणानाम् उत्पादनस्य च विनाशकारीं मिश्रणं प्रदत्तवान् ।' कीवी-देशस्य चतुर्राष्ट्राणां विजयः वर्षस्य विश्वदले अभिलेखसङ्ख्यायाः खिलाडयः चयनेन प्रतिबिम्बितः अस्ति - षट् । डीन् व्हेर् केन्द्रे पङ्क्तिं कृत्वा मनु वतुवेइ इत्यनेन सह पक्षे तस्य पार्श्वभागे, जॉन्सन् इत्यनेन सह अर्धभागे । ब्रोम्विच्, केविन् प्रॉक्टर्, सिमोन मैनरिंग् च पौराणिकपक्षे पैक् डाउन कुर्वन्ति । बर्गेस् इत्यस्य नाम शिथिल-अग्रेसरः अस्ति, यत्र प्रोप् ग्राहम्, विङ्ग-रायन-हॉल-इङ्ग्लैण्ड्-इत्यस्य अन्ये समावेशाः सन्ति । आस्ट्रेलियादेशीयाः इङ्ग्लिस्, माइकल जेनिङ्ग्स्, थर्स्टन्, कैमरन् स्मिथः च सन्ति ।
"शौन् जॉन्सन् संघपरिवर्तनस्य सैम बर्गेस् इत्यस्य चुनौतीं दृष्टवान् ." न्यूजीलैण्ड्-देशस्य स्क्रम्-हाफ् २०१४ तमस्य वर्षस्य रग्बी-लीग्-विश्वस्वर्ण-बूट्-पुरस्कारं प्राप्तवान् । सः ह्यु मेक्घान्, स्टेसी जोन्स्, बेन्जी मार्शल इत्येतयोः पदचिह्नानि अनुसृत्य गच्छति ."
नवनिमेषेषु त्रयः गोलानि कृत्वा आर्सेनल-क्लबः आङ्ग्ल-प्रीमियर-लीग्-क्रीडायां द्वितीयस्थानं प्राप्तवान् यतः अन्ततः सोमवासरे रात्रौ अमीरात्-क्रीडाङ्गणे ३-१ इति स्कोरेन विजयं प्राप्य विजेतानां चेल्सी-विरुद्धं स्वस्य हुडू-क्रीडायाः समाप्तिम् अकरोत् एलेक्स् सोङ्ग्, सेस्क् फेब्रेगास्, थियो वाल्कोट् इत्येतयोः गोलैः आर्सेन् वेङ्गर् इत्यस्य टीमः लीडर-म्यान्चेस्टर-युनाइटेड्-क्लबस्य द्वौ अंकौ पृष्ठतः अभवत्, चेल्सी-क्लबस्य कृते क्रमशः पञ्च-पराजयानां धावनं च समाप्तवान् ब्रानिस्लाव इवानोविच् आगन्तुकानां कृते एकं गोलं पृष्ठतः आकर्षितवान्, परन्तु नवम्बरमासस्य आरम्भात् प्रथमविजयस्य अन्वेषणं निरन्तरं कुर्वन्तः तेषां दयनीयरूपस्य धावनस्य समाप्त्यर्थं तत् पर्याप्तं नासीत्। स्पेनदेशस्य मध्यक्षेत्रस्य खिलाडी फेब्रेगास् इत्यस्य प्रारम्भिकपङ्क्तौ पुनः स्थापितः, तथैव डच्-देशस्य स्ट्राइकरः रोबिन् वैन् पर्सी इत्यपि गनर्स्-क्लबस्य कृते बूस्ट्-प्रदानं प्राप्तम्, परन्तु चेल्सी-क्लबस्य फ्रांसीसी-अग्रेसरः निकोलस् अनेल्का जानु-चोटेन अनुपस्थितः आसीत् २०१० तमस्य वर्षस्य फुटबॉलस्य नायकाः खलनायकाः च . प्रथमार्धं स्क्रैपी-प्रकरणम् आसीत् यतः चेल्सी-क्लबः उपविश्य प्रतिद्वन्द्वीन् तेषां उपरि आक्रमणं कर्तुं आमन्त्रयति स्म, यत्र कोऽपि पक्षः गोल-अवकाशानां मार्गे बहु न सृजति स्म परन्तु तत् सर्वं विरामात् पञ्चनिमेषपूर्वं परिवर्तत यतः समीर नास्री चेल्सी-क्रीडकं पेट्र सेच्-इत्येतत् शीर्ष-कोणं प्रति कर्लिंग्-प्रयासेन उत्तमं सेव-करणाय बाध्यं कृतवान् तथा च केवलं चतुर्निमेषेभ्यः अनन्तरं आर्सेनल-क्लबः अग्रे आसीत् । सोङ्गः विल्शेर् इत्यनेन सह पासानाम् आदानप्रदानं कृतवान्, ततः पूर्वं क्षेत्रे एकं शिथिलं कन्दुकं उद्धृत्य जालस्य कोणे चालितवान् । द्वितीयपर्यन्तं गृहपक्षः जालेभ्यः गर्जन् बहिः आगतः, यतः वाल्कोट् माइकल एस्सिएन् इत्यस्य शिथिलं पासं लट्च कृत्वा सेच् इत्यस्य कृते स्क्वेर् करणस्य पूर्वं फेब्रेगास् इत्यस्य समीपं कृतवान्, यः ५१ निमेषेषु कन्दुकं रिक्तजाले स्ट्रॉक् कृतवान् एकनिमेषाधिकं किञ्चित् अनन्तरं भूमिकाः विपर्यस्ताः यतः फेब्रेगास् वाल्कोट् इत्यस्मै कन्दुकं क्लिप् कृतवान्, यः क्षेत्रस्य धारात् सेच् इत्यस्य अतीते नीचः प्रहारं कृतवान् । ५७ मिनिट् मध्ये चेल्सी-क्लबः स्वयमेव आशायाः किरणं दत्तवान् यतः इवानोविच् डिडियर् ड्रोग्बा इत्यस्य कर्लिंग् फ्रीकिक्-इत्यस्य जालपुटे दृष्टिपातं कृतवान्, परन्तु प्रचुरं पुरुषान् अग्रे प्रतिबद्धवान् अपि चॅम्पियन्स्-क्लबः पुनः मेलने मार्गं फैशनं कर्तुं न शक्तवान् नस्री-अबू-डायबी-योः चेल्सी-क्लबस्य दुःखं वर्धयितुं अवसराः आसन्, परन्तु उभौ विलम्बेन प्राप्तान् अवसरान् अपव्ययितवन्तौ । चेल्सी-क्लबस्य पराजयेन तेषां इटालियन-प्रबन्धकस्य कार्लो एन्चेलोट्टी-इत्यस्य उपरि अधिकं दबावः भवितुं निश्चितः अस्ति, यः अष्टसु क्रीडासु केवलं एकस्य विजयस्य दयनीय-धावनस्य अध्यक्षतां कृतवान् अस्ति वयं सुप्ताः इति कारणेन जागरणं कर्तव्यम् इति सः क्रीडायाः अनन्तरं स्काईस्पोर्ट्स् इत्यस्मै अवदत् । "वयं सम्यक् न क्रीडितवन्तः किन्तु आर्सेनलः क्रीडितवान् ते च विजयं अर्हन्ति स्म। अस्माभिः एकाग्रता एव तिष्ठितव्या, परिश्रमं च निरन्तरं कर्तव्यम्।" आर्सेनल-क्लबस्य प्रमुखः वेङ्गर् अवदत् यत् - "वयं अनुशासिताः, परस्परं कृते क्रीडितवन्तः, केषुचित् चरणेषु न्यूनतया घबराहटाः, सम्भवतः न्यूनसाहसिकाः च आसन्
"सोमवासरे आङ्ग्लप्रीमियरलीग्-क्रीडायां आर्सेनल-क्लबः चेल्सी-क्लबस्य ३-१ इति स्कोरेन पराजितवान् |" एलेक्स सोङ्ग, सेस्क फेब्रेगास् तथा थियो वाल्कोट् इत्येतयोः गोलैः वर्तमानविजेतारः दृश्यन्ते . चेल्सी ब्रैनिस्लाव इवानोविच् इत्यस्य माध्यमेन सान्त्वनां प्रबन्धितवान् परन्तु तेषां दुर्बलं धावनं अद्यापि वर्तते | आर्सेनल द्वितीयस्थाने गच्छति, नेतारः म्यान्चेस्टर युनाइटेड् इत्यस्मात् द्वौ अंकौ पृष्ठतः ।"
एकः अज्ञातः पुरुषः यः ३० वर्षेषु ४४५ वारं फोटोबूथ् इत्यत्र स्वस्य चित्रं गृहीतवान् सः रहस्यं सिद्धः भवति । १९३० तमे दशके आरभ्य १९६० तमे दशके यावत् त्रयः दशकाः यावत् फोटोबूथ् इत्यत्र कृष्णश्वेतयोः सेल्फी गृहीतवान्, कालस्य मार्गस्य चार्टं कृतवान् । अधिकांशचित्रेषु रहस्यपुरुषः फोटोबूथ्-मध्ये कॅमेरा-प्रति विस्मयमानः दृश्यते, अन्येषु तु तस्य मनोदशायाः परिवर्तनेन प्रायः मुखं विस्मयमानः दृश्यते । दशकत्रयं यावत् अयं अज्ञातः १९३० तः १९६० पर्यन्तं फोटोबूथ्-मध्ये ४४५ सेल्फी-चित्रं गृहीतवान् । अधुना ते रट्जर्स् विश्वविद्यालये नूतनां प्रदर्शनीं निर्मान्ति | मन्यते यत् सः पुरुषः फोटोबूथ - तकनीकिः आसीत् , उपकरणस्य परीक्षणस्य मार्गरूपेण चित्राणि गृहीतवान् | कोऽपि निश्चितरूपेण न जानाति यत् सः पुरुषः कोऽस्ति, अथवा खलु ३० वर्षेषु सः स्वस्य चित्राणि किमर्थं गृहीतवान्, विशेषतः यतः तदा आत्मचित्रग्रहणं बहु कठिनम् आसीत् केषुचित् चित्रेषु सः फेडोरा-क्रीडां कृत्वा नलिकां धूमपानं कुर्वन् दृश्यते, अन्यदा तु सूट-वेषं धारयति । अधुना न्यूजर्सी-नगरस्य रट्जर्स्-विश्वविद्यालये '४४५ पोर्ट्रेट्स् आफ् मेन्' इति नामकस्य समुचित-नामकस्य शो-मध्ये एतानि चित्राणि साझां क्रियन्ते । कोऽपि निश्चितरूपेण न जानाति यत् सः पुरुषः कोऽस्ति, अथवा खलु ३० वर्षेषु स्वस्य चित्राणि किमर्थं गृहीतवान् . न्यू ब्रन्स्विक्-नगरस्य रट्जर्स्-जिमर्ली-कला-सङ्ग्रहालये एषा प्रदर्शनी प्रदर्शिता अस्ति तथा च ते वदन्ति यत् ते एतानि प्रारम्भिकानि सेल्फी-चित्रं गृहीत्वा कलारूपेण दर्शयन्ति। अज्ञातस्य पुरुषस्य प्रदर्शितानि चित्राणि तस्मिन् काले गृहीताः यदा अमेरिकादेशे फोटोबूथाः अत्यन्तं लोकप्रियाः आसन् । ४४५ मुद्रणानि इतिहासकारस्य डोनाल्ड लोकुटा इत्यस्य स्वामित्वे सन्ति, यः वर्षद्वयात् पूर्वं न्यूयॉर्कनगरस्य प्राचीनवस्तूनाम् प्रदर्शने चित्राणि क्रीतवन्तः । चित्राणि इतिहासकारस्य डोनाल्ड लोकुटा इत्यस्य स्वामित्वे सन्ति, यः २०१२ तमे वर्षे न्यूयॉर्कनगरे प्राचीनवस्तूनाम् प्रदर्शने एतानि चित्राणि क्रीतवन्तः । सः मूलतः केवलं मुष्टिभ्यां छायाचित्रं दृष्टवान् किन्तु व्यापारी तस्मै अवदत् यत् तस्य पुरुषस्य शतशः अधिकानि चित्राणि सन्ति तदा सः तानि सर्वाणि क्रेतुं निश्चितवान्। लोकुतामहोदयः रट्जर्स् इत्यस्मै अवदत् यत् - 'एकः इतिहासकारः इति नाम्ना अहं जानामि यत् एतत् अतीव दुर्लभम् अस्ति, परन्तु गहनतरस्तरस्य विषये अहं चिन्तितवान् यत् "किमर्थं कोऽपि फोटोबूथ् इत्यत्र स्वस्य प्रायः ५०० छायाचित्रं गृहीतुं इच्छति?"' 'अस्ति सर्वथा an age difference in the photos: त्वं तं कनिष्ठं पश्यसि ततः श्वेतवर्णीयं निवृत्तं केशरेखां कुरुकाः च पश्यसि।' चित्रेषु रहस्यपुरुषः मध्यपश्चिमस्य भवितुम् अर्हति इति चिन्तितम् अस्ति तथा च आशास्ति यत् प्रदर्शनी तस्य परिचयस्य विषये नूतनं प्रकाशं प्रसारयिष्यति |. लोकुतामहोदयः अपि अवदत् यत् अन्येन इतिहासकारेन सह वार्तालापस्य आधारेण एतत् सम्भाव्यते यत् रहस्यपुरुषः फोटोबूथ-तकनीकी आसीत्, यः उपकरणस्य परीक्षणार्थं चित्राणि गृह्णाति स्म अमेरिकी-मध्यपश्चिमतः सः आगतवान् इति अपि सम्भाव्यते, आशास्ति च यत् एषा प्रदर्शन्या सः पुरुषः कोऽस्ति इति विषये नूतनं प्रकाशं प्रसारयिष्यति । पूर्वं मिशिगन-नगरस्य नीलामात् एतानि छायाचित्राणि उत्पन्नानि इति मन्यते ।
"अज्ञातः मनुष्यः १९३० तः १९६० तमे दशके ४४५ सेल्फी गृहीतवान् ." चित्रेषु तस्य युवकात् वृद्धपर्यन्तं प्रगतिः दृश्यते | स्वामिना डोनाल्ड लोकुटा इत्यनेन २०१२ तमे वर्षे न्यूयॉर्कनगरे तस्य छायाचित्रस्य सेट् क्रीतवन् आसीत् | अधुना चित्राणि न्यूजर्सी - नगरस्य रट्जर्स् विश्वविद्यालये प्रदर्शितां प्रदर्शनीं निर्मान्ति |"
यदा कश्चन भवन्तं सरसि कूर्दितुं गच्छतु इति वदति तदा कदाचित् तेषां सल्लाहं ग्रहीतुं श्रेयस्करम्। एकस्य गोल्फक्रीडकस्य कृते तया सः आहतस्य जगतः उद्धारः अभवत् । प्रथमं पाब्लो लाराजाबाल् शुक्रवासरे मलेशियादेशे एकस्मिन् स्पर्धायां मुखात् दूरं कीटं स्वाट् कृत्वा किमपि सामान्यतः बहिः नास्ति इति चिन्तितवान्। तदनन्तरं सः ज्ञातवान् यत् सः शृङ्गसमूहेन आक्रमितः आसीत् । "ते भृङ्गानाम् अपेक्षया त्रिगुणाः आसन्" इति स्पेनदेशीयः अवदत् । "ते विशालाः आसन् तेषु ३० वा ४० जनाः मह्यं बृहत् समयं आक्रमणं कर्तुं आरब्धवन्तः। "अहं किं कर्तव्यमिति न जानामि स्म। मम कैडी मां धावतु इति अवदत्, अतः अहं उन्मत्तः इव धावितुं आरभ्णामि, परन्तु हॉर्नेट्स् अद्यापि तत्रैव आसन्, अतः अन्ये क्रीडकाः मां सरसि कूर्दितुं अवदन्। "अहं सरोवरं प्रति धावित्वा, मम स्कोरकार्डं अधः क्षिप्तवान्, जूताः उद्धृत्य जले कूर्दितवान्। "मम करियरस्य भयङ्करतमः क्षणः आसीत्, निश्चितम्। अहं कदापि एतावत् भीतः न अभवम्।" धन्यवादः यत् किञ्चित् चिकित्सां कृत्वा ३० वर्षीयः अग्रे गन्तुं समर्थः अभवत् । उल्लेखनीयं यत् सः आक्रमणस्य समये यस्मिन् छिद्रे आसीत् -- १४ तमे -- तस्मिन् छिद्रे बर्डी कृत्वा ततः द्वितीयं चक्रं सम्पन्नवान् in four-under-par 68, which meant he made the halfway cut of the European Tour event. "रेफरीः एकः वैद्यः च मां पार्श्वे नीत्वा द्वे द्वे इन्जेक्शने दत्त्वा आरामं कर्तुं अवदन्" इति लाराजाबाल् यूरोपीयभ्रमणस्य समये अवदत् website. "इञ्जेक्शन्-पश्चात् अहं बहु सुस्थः अभवम्, अग्रे गन्तुं च शक्नोमि।" निर्णायकानाम् साहाय्यं विना अहं गोलं समाप्तुं न शक्तवान्, यतः अहं गोल्फ-क्रीडां कर्तुं कोऽपि अवस्थायां नासीत् । "श्वः तत् छिद्रं क्रीडितुं अतीव अतीव भयङ्करं भविष्यति। अहं किं करिष्यामि इति न निश्चितम्, परन्तु आशास्ति यत् अहं यथाशीघ्रं तत् क्रीडिष्यामि।" विश्वे ६५ तमे स्थाने स्थितः लाराजाबाल् अस्मिन् वर्षे एकं स्पर्धां जित्वा अस्ति -- जनवरीमासे अबुधाबी-चैम्पियनशिप्-क्रीडायां, यत्र सः प्रमुखविजेतारौ रोरी मेक्इलरोय, फिल् मिकेल्सन् च एकेन शॉट्-द्वारा पराजितवान्, प्रथमपुरस्कारं २७ लक्षं डॉलरं प्राप्तवान् सः मलेशिया-ओपन-क्रीडायां २५ तमे स्थाने बद्धः सन् सप्ताहान्ते गमिष्यति, सः नेता ली वेस्ट्वुड् इत्यस्मात् ११ शॉट्-पर्यन्तं पश्चात् गमिष्यति । पूर्वविश्वस्य प्रथमक्रमाङ्कस्य आङ्ग्लस्य खिलाडी स्वस्य उद्घाटनस्य ६५ रनस्य अनुसरणं कृत्वा ६६ रनस्य स्कोरं कृत्वा यूरोपीय-राइडर-कप-सहयोगिनः निकोलस् कोल्सार्ट्स् इत्यस्मात् चतुर्णां क्लियरः अभवत् । बेल्जियमदेशस्य अयं खिलाडी गतवर्षे कुआलालम्पुर-प्रतियोगितायां ९० तमे स्थाने स्थितस्य फिलिपिन्स्-देशस्य ३२७ तमे स्थाने स्थितेन एण्टोनियो लास्कुना-इत्यनेन सह बद्धः अभवत् ।
"""अहं कदापि एतावत् भीतः न अभवम्,"" इति गोल्फक्रीडकः पाब्लो लाराजाबाल् वदति । स्पेनिशः हॉर्नेटस्य ध्यानं आकर्षयित्वा परिहारात्मकं कार्यं करोति | सः जलसंकटे निमज्जति, स्वस्य शर्टं च विदारयति, यत् समूहं आकर्षितवान् . ३१ वर्षीयः स्वस्य गोलं पूर्णं कर्तुं स्वस्य संयमं पुनः प्राप्नोति ."
लिवरपूल् सोमवासरे कट्टरप्रतिद्वन्द्वी म्यान्चेस्टर युनाइटेड् इत्यनेन सह युद्धं कर्तुं मियामीनगरं गच्छति, यतः शार्लोट्-नगरे एसी-मिलान्-नगरस्य निराशाजनक-पक्षे २-० इति आरामेन विजयः प्राप्तः। जो एलेन्, सुसो च गोलैः अन्तर्राष्ट्रीयचैम्पियन्स् कप-क्रीडायां ब्रेण्डन् रोड्जर्स्-पुरुषाणां कृते त्रयाणां मध्ये त्रीणि विजयाः अभवन् । म्यान्चेस्टर-नगरस्य २-२ इति स्कोरेन समाप्तस्य दिवसे पूर्वं ओलम्पियाकोस्-विरुद्धं ५-४ इति स्कोरेन पराजितस्य अनन्तरं लिवरपूल्-नगरं स्वसमूहे शीर्षस्थानं प्राप्तुं पूर्वमेव आश्वासितः आसीत् VIDEO लिवरपूलस्य पूर्व-ऋतु-अमेरिका-भ्रमणात् केचन मुख्यविषयाणि द्रष्टुं अधः स्क्रॉल कुर्वन्तु . महान् आरम्भः : जो एलेन् एसी मिलानविरुद्धं लिवरपूलस्य कृते उद्घाटनस्य अनन्तरं रिक्की लैम्बर्ट् इत्यनेन अभिनन्दितः अस्ति । युवा तारा : रहीम स्टर्लिंग् मिलानस्य मध्यक्षेत्रस्य माइकल एस्सिएन् इत्यस्य कन्दुकं ग्रहीतुं पश्यति । Spurned: रिक्की लैम्बर्ट् लिवरपूलस्य कृते पेनाल्टीं त्यक्तवान्, तस्य रेड्स् करियरस्य प्रारम्भिकगोलस्य महान् अवसरः . लिवरपूलः - मिग्नोलेट्, केली (जॉन्सन ६०), टूरे (साखो ६०), कोट्स् (स्कर्टेल् ६०), रॉबिन्सन एनरिक् ६०), लुकास् (जेरार्ड ६०), हेण्डर्सन् (सुसो ४६), एलेन् (कैन ६०), लैम्बर्ट् (पीटरसन ६०) , इबे (कौटिन्हो ६०), स्टर्लिंग् (कोडी ४६)। गोलानि : एलेन् (१७), सुसो (८९)। एसी मिलान : अब्बियाटी (गैब्रिएल ४६), अबाटे (जापाटे ८०), बोनेरा, रामी (मेक्सेस् ६६), डी स्किलिओ, एस्सिएन् (क्रिस्टन्टे ६६), मुन्तारी (पोली ८०), सपोनारा, नियाङ्ग, पज्जिनी (बालोटेली ४६), एल शार्वे (होण्डा ६६) । निर्णायकः डेविड् गण्टरः . परन्तु बैंक् आफ् अमेरिका-क्रीडाङ्गणे ७०,००० जनसमूहस्य सम्मुखे तेषां कृते कोऽपि त्रुटिः न अभवत् यतः ते ओलम्पियाकोस्-म्यान्-सिटी-इत्यनेन पूर्वमेव बहुधा पराजितस्य मिलानस्य आव्हानस्य निवारणं सहजतया कृतवन्तः लुईस् वैन् गाल् इत्यस्य डेविड् मोयस् इत्यस्य उत्तराधिकारीरूपेण नियुक्तेः अनन्तरं युनाइटेड् इत्यनेन सह प्रथमवारं भवितुं शक्नुवन्तः इति सुनिश्चित्य रोड्जर्स् इत्यनेन २१ तः न्यूनानां खिलाडयः न उपयुज्यन्ते स्म प्रशिक्षणे लघु-दस्तकं कृत्वा डैनियल स्टुरिज्-इत्यस्य बहिः कृतः, २० मिलियन-पाउण्ड्-रूप्यकाणां नूतनः बालकः लाजार् मार्कोविच् च कण्डरा-समस्यायाः कारणात् बहिः कृतः, न्यूयॉर्क-नगरे म्यान्चेस्टर-नगरस्य उपरि विजयस्य अनन्तरं लिवरपूल्-इत्यनेन पञ्च परिवर्तनं कृतम् ब्रैड जोन्स, जोस एन्रिक्, स्टीवेन् जेरार्ड्, फिलिप् कौटिन्हो, स्टुरिज् इत्येतयोः स्थाने सिमोन मिग्नोलेट्, जैक् रॉबिन्सन्, लुकास् लेइवा, जॉर्डन् इबे, रहीम स्टर्लिंग् च स्थापिताः । विद्युत् द्रुतगतिः किशोरविङ्गर् इबे, स्टर्लिंग् च उद्घाटन ४५ निमेषान् प्रकाशितवन्तौ यतः तेषां गतिः मिलानस्य अतिकार्यं कृत्वा पृष्ठरेखां पीडयति स्म । आरम्भादेव लिवरपूल् नियन्त्रणे आसीत्, १७ तमे मिनिट् मध्ये अग्रतां प्राप्तवान् । बृहत् जनसमूहः : कोलो टूरे शनिवासरे शार्लोट्-नगरे दलस्य नेतृत्वं करोति . आरामः : पूर्वमेव अन्तिमपक्षे ब्रेण्डन् रोड्जर्स् स्टीवेन् जेरार्ड् इत्यस्मै विश्रामं दातुं समर्थः अभवत् . एलेन् इत्यस्य कार्यदरेण अवसरः निर्मितः यतः सः चेल्सी-क्लबस्य पूर्वमध्यक्षेत्रस्य माइकल-एस्सिन्-इत्यस्य निष्कासनं कृत्वा स्पष्टं विस्फोटं कृतवान् । वेल्स-अन्तर्राष्ट्रीयः काष्ठकार्यस्य विरुद्धं गोलीं कृतवान् तथा च अनुवर्तनात् स्टर्लिंग् इत्यस्य प्रयासः क्रिश्चियन अब्बियाटी इत्यनेन अवरुद्धः । कन्दुकः पुनः एलेन् इत्यस्य मार्गे पतितः, यः शैल्या गृहं वॉली कृतवान् । ततः कोलो टूरे इत्यनेन अन्यस्मिन् अन्तरे जियाम्पाओलो सपोनारा इत्यस्य विफलीकरणार्थं महत्त्वपूर्णं टैकल् कृत्वा अब्बियाटी इत्यनेन स्टर्लिंग् इत्यस्य अङ्गीकारः कृतः । गतसीजनस्य बर्मिन्घम्-नगरे लाभप्रदं ऋणं व्यतीतवान् इबे स्वस्य रोमाञ्चकारीं क्षमताम् प्रदर्शितवान् । युवकः पूर्वपोर्ट्स्माउथ-नगरस्य सुले मुण्टरी-इत्यस्मात् किञ्चित् रूक्ष-उपचारस्य ग्राहक-अन्ते आसीत् किन्तु सः स्वयमेव उद्धृत्य युद्धं कृतवान् । स्थापनं : लिवरपूलस्य प्रबन्धकः तस्य पृष्ठकक्षस्य कर्मचारी च क्रीडायाः अवलोकनं कुर्वन्ति . इबे आक्रमणं आरब्धवान् यत् २७ तमे मिनिट् मध्ये द्वितीयं गोलं दातव्यम् आसीत् । सः ५० गजपर्यन्तं दौडं कृतवान्, ततः पूर्वं लैम्बर्ट्, स्टर्लिंग् च सह सम्बद्धः अभवत्, यः आदिल् रामि इत्यनेन भूमौ आकृष्टः । साउथम्प्टन-क्लबस्य कृते ३४ पेनाल्टी-क्रीडासु कदापि न त्यक्तवान् लैम्बर्ट् उत्तरदायित्वं स्वीकृतवान् किन्तु तस्य स्पॉट्-किक् अब्बियाटी-इत्यनेन बहिः स्थापितः । मिलान-देशः विरामात् पूर्वमेव धमकीम् अददात् किन्तु द्वितीयप्रयासे मिग्नोलेट्-इत्यनेन म्बाया-नियाङ्ग-इत्यस्य प्रहारं गृहीतवान् तथा च एलेन्-इत्यनेन स्टीफन् एल-शारावी-इत्यनेन पेनाल्टी-क्षेत्रे दौडं कृत्वा संकटस्य निवारणं कृतम् हेण्डर्सन्, स्टर्लिंग् च कृते सुसो, कोनर् कोडी च आगतवन्तौ यतः रोड्जर्स् सोमवासरे मियामीनगरे अन्तिमपक्षे एकेन नेत्रेण खिलाडयः विश्रामं कर्तुं आरब्धवान्। ७०,००० जनानां समूहात् आनन्ददायकं ताडनं प्राप्य स्टीवेन् जेरार्डस्य परिचयेन सह घण्टाचिह्ने अष्टौ अपि परिवर्तनानि अभवन् । सब्सस्य राफ्ट् इत्यनेन क्रीडायाः प्रवाहः डेंट् कृतः, संभावनाः च प्रीमियम इत्यत्र आसन् । प्रभावं कृत्वा: जॉर्डन् इबे (वामभागे) कब्जे कृते Mattia De Sciglio इत्यनेन सह युद्धं करोति . इबे वामभागे अन्येन श्रेष्ठेन विस्फोटेन सह प्रकाशमानः अभवत् यतः सः रामी इत्यस्य उत्तमं प्राप्तवान् परन्तु मिलानः जीवितः अभवत् । जेरार्ड् इत्यनेन सुसो इत्यस्मै थ्रू बॉल् इत्यनेन आतङ्कः उत्पन्नः यत् गेब्रियल्, मटिया डी स्किल्लिओ च मध्ये गरजन्तं टकरावं प्रेरितवान् । लिवरपूल्-क्लबस्य कप्तानः दीर्घदूरात् समीपं गतः, ततः पूर्वं मिलान-क्लबः समतां पुनः स्थापयितुं धमकीम् अयच्छत् । म्बाये नियाङ्गः स्वच्छः गतः परन्तु मिग्नोलेट् दौडं कृत्वा बहिः गत्वा वीरं विस्तृतं रक्षणं कृतवान् । ततः मुन्तरी इत्यस्य प्रहारः विस्तृतः विक्षिप्तः अभवत् ततः पूर्वं लिवरपूल् इत्यनेन ८९ तमे मिनिट् मध्ये इटालियन्-दलस्य वधः कृतः । कौटिन्हो वामतः अधः अन्तरिक्षं प्रति दौडं कृत्वा सुसो टी अप कृतवान्, यः दूरकोणे निम्नवामपादं स्वीकृतवान् । मिग्नोलेट् इत्यस्य आश्चर्यजनकं अङ्गुली-अग्र-रक्षणं ब्रायन-क्रिस्टन्टे-इत्यस्य गभीरं स्टॉप-समये अङ्गीकृतवान् यतः लिवरपूलः उच्च-स्तरस्य मियामी-नगरं प्रति मार्चं करोति ।
"एलेन् प्रथमार्धस्य उद्घाटनस्य जालं सेरी ए पक्षस्य विरुद्धं करोति ." लैम्बर्ट् अपि पेनाल्टीं चूकति यतः लिवरपूलस्य प्रारम्भे एव वर्चस्वं वर्तते | सुसो ब्रेण्डन् रोड्जर्स् इत्यस्य कृते विलम्बेन क्लिन्चरं गृह्णाति . अन्तर्राष्ट्रीयचैम्पियन्स् कपस्य अन्तिमपक्षे ते म्यान्चेस्टरयुनाइटेड् - क्रीडासङ्घस्य विरुद्धं भविष्यन्ति |"
केप बायरन्-नगरस्य समीपे द्वयोः सहचरयोः सह रिप्-मध्ये गृहीतस्य १९ वर्षीयस्य आयरिश-सर्फरस्य अन्वेषणं रविवासरपर्यन्तं निरन्तरं वर्तते। उत्तरे एनएसडब्ल्यू-नगरस्य जलस्य अन्वेषणं कुर्वन्तः उद्धारदलाः विश्वासघातकपरिस्थितीनां सामनां कुर्वन्ति । शनिवासरे प्रातः १०.३५ वादनस्य समीपे सः समूहः सर्फिंग्-क्रीडां कृतवान्, तथा च टैलो-बीच्-नगरस्य उत्तरकोणे प्रबल-रिप्-मध्ये विपत्तौ अभवत् । अल्पदूरे जले स्थितः २६ वर्षीयः पुरुषः तस्य किमपि चोटं न प्राप्नोत्, अपरः २० वर्षीयः पुरुषः शिलासु लघुक्षतिभिः सह दृश्यते स्म विडियो कृते अधः स्क्रॉल कुर्वन्तु . खतरनाकः : सर्फरः न्यू साउथ वेल्सदेशस्य टैलो बीचस्य समीपे आसीत् यदा सः रिप् टाइड् इत्यनेन व्याप्तः अभवत् । सर्फ लाइफ सेविंग् सुदूर उत्तरतटस्य कर्तव्याधिकारी जिम्मी केओग् इत्यनेन उक्तं यत् सर्फस्य खतरनाकस्थितेः, प्रकाशस्य च क्षीणतायाः कारणात् शनिवासरे रात्रौ अन्वेषणं स्थगितम्। SLSNSW इत्यस्य Elton Cummings इत्यनेन उक्तं यत् रोगी एकः समुद्रतटे एम्बुलेन्स-अधिकारिभिः चिकित्सितः यदा रोगी द्वितीयः यः अपि स्थितः आसीत्, सः तृतीयस्य व्यक्तिस्य विषये अतीव दुःखितः आसीत्। ‘प्रत्यक्षतया सः तस्य पृष्ठतः एव आसीत् - परन्तु एतावता अन्वेषणम् अस्य व्यक्तिस्य स्थानं ज्ञातुं असफलम् अस्ति’ इति शनिवासरे सायं कमिङ्ग्स् महोदयः अवदत्। ‘अस्य तृतीयस्य व्यक्तिस्य विषये वयम् अतीव चिन्तिताः स्मः।’ सः अवदत् यत् जेट् स्की-दलानां कृते शीतलजले किमपि दीर्घकालं यावत् स्थातुं कष्टं भवति स्म। अस्मिन् सप्ताहान्ते एनएसडब्ल्यू-तटे रूक्ष-समुद्राः प्रहारं कुर्वन्ति, मार्ग-समुद्री-सेवाः सर्वेभ्यः नौका-उपयोक्तृभ्यः रविवासरे जलस्य अत्यन्तं सावधानतां ग्रहीतुं आग्रहं कुर्वन्ति |. क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।
"शनिवासरे प्रातःकाले उत्तरे एनएसडब्ल्यू-देशस्य टैलो-बीच्-मध्ये रिप्-ऑफ्-इत्यत्र गृहीतः सन् १९ वर्षीयः आयरिश-सर्फरः लापता अस्ति . तस्य द्वौ सहचरौ, ये आयरिश-पुरुषेण सह सर्फिंग्-क्रीडां गतवन्तौ, उद्धारितौ . तस्य एकः मित्रः २६ वर्षीयः पुरुषः समीपस्थे जले स्थितः आसीत् . अन्यः २० वर्षीयः पुरुषः शिलासु लघुक्षतिभिः सह दृश्यते स्म ."
किं भवन्तः लेन्ट्-दिनस्य कृते अन्तर्जालं त्यक्तुम् अर्हन्ति - अथवा हिताय अपि? कम्पनीनां सूचनाचोरीविषये विविधानि प्रतिवेदनानि, सामाजिकमाध्यमेषु अतिसाझेदारीविषये शिकायतां च अनुसृत्य एकेन जालहोस्टिंग्-संस्थायाः जालपुटात् पूर्णतया कथं अन्तर्धानं कर्तव्यमिति नवचरणीयं मार्गदर्शकं निर्मितम् अस्ति अस्मिन् खातानि निष्क्रियं करणं, अन्वेषणपरिणामात् लिङ्कानि निष्कासयितुं, विविधसूचिकाभ्यः स्वं कथं निष्कासयितुं शक्यते इति च अन्तर्भवति - तथा च ये जनाः अन्तर्धानं भवितुं न अपितु केवलं गुप्तरूपेण एव तिष्ठितुं इच्छन्ति, तेषां कृते मार्गदर्शके अन्तर्जालस्य अनामरूपेण उपयोगः कथं करणीयः इति युक्तयः अपि दत्ताः सन्ति लण्डन्-नगरस्य WhoIsHostingThis इत्यस्मात् चित्रितं इन्फोग्राफिकं जालपुटात् स्वं दूरीकर्तुं आवश्यकानां नवपदार्थानाम् विवरणं ददाति । अस्मिन् खातानां निष्क्रियीकरणं, यथा फेसबुक, ट्विटर, लिङ्क्डइन, गूगल+ च अन्तर्भवति । 1. फेसबुक, ट्विटर, गूगल+, लिङ्क्डइन च खातं बन्दं कुर्वन्तु। 2. स्वयमेव ऑनलाइन अन्वेष्टुम्, यत्किमपि खातं भवता विस्मृतं तत् बन्दं कुर्वन्तु। 3. येषु खातेषु बन्दं वा विलोपनं वा कर्तुं न शक्यते तेषु सूचनां मिथ्यारूपेण स्थापयन्तु। 4. मेलसूचीभ्यः सदस्यतां विच्छेदयन्तु। 5. अन्वेषणयन्त्रस्य परिणामान् विलोपयन्तु। 6. प्रत्यक्षतया वेबसाइट्-स्थानेषु सम्पर्कं कुर्वन्तु, तेभ्यः स्वस्य विषये विवरणं हर्तुं वदन्तु। 7. आँकडा-समाशोधनगृहेभ्यः - अन्येभ्यः फर्मेभ्यः आँकडानां संग्रहणं विक्रयं च कुर्वन्तः कम्पनयः - भवतः अभिलेखान् निष्कासयितुं पृच्छन्तु। 8. दूरभाषपुस्तकेषु, ऑनलाइननिर्देशिकासु च असूचीकृताः भवितुम् पृच्छन्तु। 9. स्वस्य ईमेल खातानि विलोपयन्तु। 'सामाजिकमाध्यमेन सर्वेषां जीवनं मुक्तपुस्तकं कृतम् - यत् केषुचित् सन्दर्भेषु किञ्चित् अतिदूरं उद्घाटितम् अस्ति।' ‘[जनानाम्] कृते तेषां व्यक्तिगतसूचनाः सम्भाव्यतया तेषां कार्याणां सम्बन्धानां च व्ययः भवति इति चिन्तितानां कृते ‘प्लगं आकर्षयितुं’ निर्णयः अधिकाधिकं आकर्षकः अस्ति,’ इति लण्डन्-नगरस्य WhoIsHostingThis (WIHT) अवदत् ‘यद्यपि भवतः निजजीवनं निजजीवनं स्थापयितुं असम्भवं प्रतीयते तथापि सत्यं तु किञ्चित् परिश्रमेण समर्पणेन च भवन्तः अन्तर्जालद्वारा अन्तर्धानं कर्तुं शक्नुवन्ति।' अत्र कतिपयानि साइट्-स्थानानि सन्ति ये उपयोक्तृभ्यः तेषां सूचनां विलोपयितुं साहाय्यं कर्तुं शक्नुवन्ति, यथा DeleteMe, JustDelete.me च । तथापि, ये जनाः कार्यं मैन्युअल् रूपेण कर्तुम् इच्छन्ति, तेषां कृते WhoIsHostingThis इत्यस्य इन्फोग्राफिक् इत्यत्र ऑनलाइनतः पूर्णतया अन्तर्धानं कर्तुं आवश्यकानां नवपदार्थानाम् विवरणं दत्तम् अस्ति । प्रथमं सोपानं प्राथमिकखातानां निष्क्रियीकरणं भवति, यथा फेसबुक, ट्विटर, गूगल+, लिङ्क्डइन च । WIHT इत्यस्य इन्फोग्राफिक् प्रत्येकस्य खातेः कृते पदे पदे निर्देशान् ददाति । द्वितीयपदे WIHT उपयोक्तृभ्यः स्वयमेव अन्वेषणं कर्तुं अनुशंसति, चित्रितं । एतेन पूर्वं कश्चन उपयोक्ता केषु साइट्-स्थानेषु पञ्जीकरणं कृतवान्, परन्तु MySpace इत्यादीनां उपयोगं न करोति इति ज्ञास्यति । अन्वेषणयन्त्राणि जनानां पुरातनजालक्रियाकलापस्य अन्वेषणं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति | WIHT इत्यस्य नवचरणीययोजनायाः तृतीयः सोपानः अस्ति यत् चित्रेषु नकलीनामानि स्थानानि च सहितं खातेषु मिथ्यासूचनाः अपलोड् करणीयाः सन्ति, येषां विलोपनं कर्तुं न शक्यते। एतस्य द्विगुणं लाभं भवति यत् उपयोक्तुः लेशान् दूरीकरोति, परन्तु उपयोक्तारं alter ego इत्यस्य अन्तर्गतं जालस्य उपयोगं निरन्तरं कर्तुं ददाति । द्वितीयपदे WIHT उपयोक्तृभ्यः स्वस्य अन्वेषणं ऑनलाइन-रूपेण अनुशंसति । एतेन पूर्वं कश्चन उपयोक्ता केषां साइट्-स्थानानां कृते पञ्जीकरणं कृतवान्, परन्तु अधुना न उपयुङ्क्ते, यथा MySpace इति ज्ञायते । WIHT इत्यस्य नवचरणीययोजनायाः तृतीयः सोपानः अस्ति यत् नकलीनामानि स्थानानि च सहितं खातेषु मिथ्यासूचनाः अपलोड् करणं भवति, येषां विलोपनं कर्तुं न शक्यते चतुर्थ चरणे आरम्भबिन्दुरूपेण इनबॉक्स तथा जंक फोल्डर् मध्ये ईमेलस्य उपयोगेन मेलसूचीभ्यः सदस्यतां विच्छेदनं भवति । चतुर्थ चरणे मेलसूचिकाभ्यः सदस्यतां विच्छेदनं भवति यत् ईमेल-पत्राणि इनबॉक्स-मध्ये, अथवा जंक-पुटं प्रति प्रेषयति, चित्रितं . अन्तिमपदद्वये दूरभाषकम्पनीभिः, ऑनलाइननिर्देशिकाभिः च सम्पर्कं कृत्वा, प्रत्येकं ईमेल-सङ्केतं विलोपनात् पूर्वं असूचीकृतं कर्तुं याचना, चित्रितं . यदि गूगल-मध्ये स्वनामतः अन्वेषणं कुर्वन्तः उपयोक्तारः विविधानि लिङ्कानि प्राप्नुवन्ति येषु तेषां विषये सूचनाः सन्ति तर्हि ते अन्वेषणयन्त्रं तान् दूरीकर्तुं वक्तुं शक्नुवन्ति । गूगलस्य URL-निष्कासन-उपकरणं अस्ति, उदाहरणार्थम् । परन्तु गूगलः लिङ्क् अपसारयितुं बाध्यः नास्ति - विशेषतः यदि वेबसाइट् अन्यकम्पनीयाः स्वामित्वं वा आतिथ्यं वा अस्ति। अस्मिन् सन्दर्भे WIHT प्रत्यक्षतया वेबसाइट्-सङ्गणकेन सह सम्पर्कं कृत्वा तेभ्यः किमपि सन्दर्भं दूरीकर्तुं कथयितुं अनुशंसति । अत्र सेवाः अपि सन्ति, ये आँकडा-समाशोधनगृहम् इति प्रसिद्धाः, ये साइट्-स्थानात् सूचनां संग्रहयन्ति, विज्ञापनदातृभ्यः विक्रेतुं, उदाहरणार्थम् । WIHT स्वीकुर्वति यत् एतत् दत्तांशं निष्कासयितुं कठिनतमस्थानेषु अन्यतमम् अस्ति परन्तु दूरभाषेण पत्रैः च निरन्तरं भवितुं सुझावः ददाति। WIHT इन्फोग्राफिक् इत्यत्र ऑनलाइन-दत्तांशस्य उपरि कथं स्थापनीयम्, तथा च DuckDuckGo इत्यस्य उपयोगेन अनामरूपेण ब्राउज् कर्तुं कथं भवति इति युक्तयः अपि विस्तरेण वर्णिताः सन्ति । अन्तिमपदद्वये दूरभाषकम्पनीभिः, ऑनलाइननिर्देशिकाभिः च सम्पर्कः, प्रत्येकं ईमेल-सङ्केतं विलोपयितुं पूर्वं असूचीकृतं कर्तुं च आग्रहः भवति । ‘नव-प्राप्तं अनामत्वं स्थापयितुं भवता प्रतिष्ठाप्रबन्धने निपुणता, डमी-खातानां उपयोगं शिक्षितव्यं, अनाम-अन्वेषणस्य लाभः च ग्रहीतव्यः - Duck Duck Go इत्यादिषु साइट्-स्थानेषु,’ इति WIHT व्याख्यातवान् 'अन्तर्जालतः अन्तर्धानं सर्वेषां कृते नास्ति।' परन्तु यदि भवान् स्वस्य गोपनीयतायाः, स्वस्य सुरक्षायाः, स्वस्य प्रतिष्ठायाः च विषये गम्भीरः अस्ति तर्हि अन्तर्जालद्वारा स्वस्य अदृश्यं कर्तुं समयं ग्रहीतुं समयस्य, क्लेशस्य च योग्यम् अस्ति ।’
"Hosting firm इत्यनेन जालपुटात् कथं अन्तर्धानं कर्तव्यम् इति व्याख्याय एकं चित्रं निर्मितम् ." नवपदार्थेषु खातानां निष्क्रियीकरणं नकलीप्रोफाइलस्थापनं च अन्तर्भवति | ये जनाः निगूढुं इच्छन्ति, तेषां कृते मार्गदर्शकः अनाम अन्वेषणं सूचयति . चित्रे प्रत्येकं कार्यं कथं कर्तव्यमिति पदे पदे निर्देशाः दत्ताः सन्ति . एतत् Google इत्यस्य URL-निष्कासनसाधनम् अपि अनुशंसति, तथा च जालपुटैः सह सम्पर्कं कर्तुं ."
"लेबरपक्षस्य जिम्मी हार्टे इत्यस्य राजीनामा दत्तस्य अनन्तरं रिक्तं आसनं पूरयितुं मारिया काहिल् उपनिर्वाचने विजयं प्राप्तवान्।" लेबर-पक्षस्य उम्मीदवारः सुश्री काहिल्-महोदयः सेवारत-सिनेटर-संसद-सदस्यानां १८८ वैधमतानां मध्ये १२२ मतं प्राप्तवान् । गतवर्षे सा बीबीसी-सञ्चारमाध्यमेन अवदत् यत् सा १६ वर्षीयायाः इरा-पुरुषेण बलात्कृता आसीत्, तस्मात् संस्थायाः स्वस्य रक्षणार्थं मौनं कर्तुं बाध्यं कृतवती तस्याः बलात्कारस्य आरोपः कृतः पुरुषः अभियोगः कृतः परन्तु पश्चात् २०१४ तमे वर्षे पृथक् पृथक् न्यायालयप्रकरणद्वयस्य अनन्तरं तस्य विरुद्धं सर्वेभ्यः आरोपेभ्यः निर्दोषः अभवत् । अस्मिन् वर्षे पूर्वं उत्तर-आयरलैण्ड्-देशस्य लोक-अभियोजक-सेवायाः कारणात् सुश्री-काहिल्-महोदयायाः कृते क्षमायाचना कृता, यतः तस्याः आरोपाः कथं निबद्धाः इति विषये प्रतिवेदनेन तस्याः प्रकरणे विलम्बः ""अस्वीकार्यः" इति ज्ञातम् सुश्री काहिल् आयरिश-गणतन्त्र-आन्दोलनस्य एकस्य प्रमुखस्य परिवारस्य सदस्या अस्ति । परन्तु गुरुवासरे उपनिर्वाचनात् पूर्वं सा आयरिशराज्यस्य प्रसारकं आरटीई इत्यस्मै अवदत् यत् सा स्वं गणतन्त्रपक्षं न मन्यते। सा अवदत् यत् रिपब्लिकन् नेटवर्क् फ़ॉर् यूनिटी इति असहमतसमूहे संलग्नतायाः कारणात् सा ""गभीरं दुःखिता"" अस्ति, तस्याः जीवनस्य दुर्बलबिन्दुना सह एतत् संयोगं कृतवान् इति च अवदत् ""तदा मया तस्य विषये न चिन्तितम् ततः परं मम बहु चिन्तनं कृतम्"" इति सा अवदत् । निर्वाचनस्य अनन्तरं सुश्री काहिल् इत्यनेन उक्तं यत् सा यौनशोषणसङ्गठनानि सिनेट्-समित्याम् आमन्त्रयित्वा पीडितानां समर्थनस्य विषये चर्चां करिष्यति। सा अवदत् यत्, ""अहं मम समयं [सिनेट्-मध्ये] उपयोक्तुं इच्छामि यत् अहं दुर्व्यवहारस्य शिकारानाम् कृते कार्यं निरन्तरं कर्तुं शक्नोमि।" ""सः एव विषयः मां अद्य यत्र अस्मि तत्र नीतवान् अस्ति तथा च एषः एव विषयः यस्य विषये अहं मम सिनेटरत्वेन प्रचारं करिष्यामि। ""अहम् अपि स्वसमयस्य उपयोगं अस्मिन् देशे युवानां कार्यान्वितानां संलग्नीकरणस्य उपायान् अन्वेष्टुं इच्छामि तथा च तेषां जीवनं उत्तमं परिवर्तनं कर्तुं साहाय्यं कर्तुम् इच्छामि।"" उपनिर्वाचनं जितुम् काहिल् महोदया प्रियतमा आसीत् । अन्ये अभ्यर्थिनः ये स्थिताः आसन् ते फियाना फेल्-नगरस्य कीथ् स्वानिक् ३८ मतं प्राप्तवान्, सिन् फेन्-नगरस्य सिनेड् बर्कः १८ मतं प्राप्तवान्, स्वतन्त्रः उम्मीदवारः गेरी बीड्स् च १० मतं प्राप्तवान्
बेल्फास्ट्-नगरस्य एकः महिला यया IRA-सङ्घस्य यौनशोषणस्य आच्छादनस्य आरोपः कृतः, सा आयर्लैण्ड्-देशस्य सिनेट्-समित्याम् एकं आसनं प्राप्तवान् ।
"२००४ तमे वर्षे हिन्दमहासागरस्य सुनामीः अशान्तिपूर्णे इन्डोनेशियायाः आचेह-प्रान्ते शान्तिप्रक्रियायाः उत्प्रेरकः आसीत् । नेपालस्य आपदा ऐतिहासिकपरिवर्तनं अपि आनेतुं शक्नोति वा? किं सम्मतम् ? सोमवासरे १६ बिन्दुयुक्तेन सम्झौतेन नेपालदेशः अष्टसु संघीयराज्येषु विभक्तः अस्ति, येषां सीमाः संघीयआयोगेन निर्धारिताः भविष्यन्ति। प्रत्येकस्मिन् राज्ये स्थापनीयेषु सभासु राज्यानां नामानि द्वितीयतृतीयाधिकमतेन निर्णीतानि भविष्यन्ति। नेपालस्य संसदीयरूपेण शासनस्य द्वयोः सदनयोः सह भविष्यति। निम्नसदनस्य सदस्याः २७५ सदस्याः भविष्यन्ति, येषु ६०% सदस्याः प्रत्यक्षतया निर्वाचिताः भविष्यन्ति, ४०% सदस्याः आनुपातिकप्रतिनिधित्वद्वारा निर्वाचिताः भविष्यन्ति । उपरितनसदने ४५ आसनानि भविष्यन्ति। प्रधानमन्त्रिणः कार्यकारीशक्तयः भविष्यन्ति, सः संसदस्य बृहत्तमपक्षतः गठबन्धनात् वा चयनितः भविष्यति। देशे संसदेन, प्रान्तीयसभाभिः च निर्वाचितः अनुष्ठानात्मकः अध्यक्षः अपि भविष्यति । विवादनिराकरणाय १० वर्षाणां कृते संवैधानिकन्यायालयस्य स्थापना भविष्यति। भूकम्पेन मनः केन्द्रीकृताः वा ? माओवादीविद्रोहिणः स्वशस्त्राणि त्यक्त्वा नेपालस्य राजनैतिकप्रक्रियायां सम्मिलिताः इति प्रायः १० वर्षाणि अभवन् । राजनेतारः २०१० तमवर्षपर्यन्तं नूतनं संविधानं लिखितुं सहमताः, परन्तु सम्झौतां प्राप्तुं असफलाः अभवन् । यदा २५ एप्रिल दिनाङ्के भूकम्पः अभवत् तदा नेपालस्य प्रधानमन्त्री सुशील कोइराला देशात् बहिः आसीत् । सः अन्यैः राजनेतृभिः सह उद्धार-राहत-प्रयासानां निर्देशने दृश्यमानं अग्रतां प्राप्तुं कतिपयान् दिनानि अभवन् । नेपालस्य जनसङ्ख्यायां एतादृशः भावः आसीत् यत् राजनैतिक-अवरोधेन राजनेतानां संकटस्य प्रतिक्रियायाः क्षमता प्रभाविता अभवत् । ते प्रसवम् कर्तुं शक्नुवन्ति इति दर्शयितुं दबावे आसन्। तथापि केचन मन्यन्ते यत् बलिष्ठाः दलाः एतस्य लाभं गृहीत्वा एकं सौदान् धक्कायन्ति यत् नेपालस्य लघुदलानां इच्छां न प्रतिबिम्बयति स्म। समयसूची किम् ? जुलाईमासपर्यन्तं संविधानस्य मसौदा सज्जः भविष्यति इति अपेक्षा अस्ति। ततः संसदे द्वितीयतृतीयाधिकमतेन तस्य अनुमोदनं करणीयम् भविष्यति - ये चतुर्णां दलानाम् अस्मिन् सौदान्तरे हस्ताक्षरं कृतवन्तः तेषां समीपे एतत् कर्तुं सङ्ख्याः सन्ति। ते नेपालीकाङ्ग्रेसः, एमाले, माओवादिनः, दक्षिणतः मधेसीजातीयसमूहस्य प्रतिनिधित्वं कुर्वतां दलानाम् एकः दलः च सन्ति । ततः अष्टप्रान्तानां सीमां निर्माय संसदे अनुमोदनार्थं प्रस्तावं दातुं संघीयआयोगस्य षड्मासाः भविष्यन्ति, यद्यपि एषा प्रक्रिया वर्षाणां यावत् कर्षितुं शक्नोति इति आशङ्का वर्तते। स्तब्धाः के सन्ति ? नूतनप्रान्तानां सीमानां नामानां वा निर्णयः अद्यापि न कृतः इति कारणतः अस्य सौदायाः आलोचना अपूर्णा इति कृता अस्ति। ""ठेकेदारं तु अस्ति यत् अधुना पञ्चवर्षेभ्यः अधिकं कालात् नेपालीराजनैतिकप्रवचनस्य हृदये स्थितः संघवादस्य प्रश्नः समाधानं न प्राप्तवान्"" इति Battles of the New Republic: A Contemporary History इति ग्रन्थस्य लेखकः प्रशांतझा वदति नेपाल के। सीमानिर्णयस्य आयोगस्य राजनैतिकप्रभावः भवितुम् अर्हति इति आशङ्का वर्तते। दक्षिणमैदानीतः जातीयसमूहानां जनानां च प्रतिनिधित्वं कुर्वन्तः बहवः लघुराजनैतिकदलाः, तेराई, पूर्वमेव स्वविरोधस्य स्वरं कृतवन्तः । तेषां उत्तमप्रतिनिधित्वस्य आग्रहाः पूर्यन्ते वा इति अस्पष्टम्। किं तत्त्वतः भविष्यति ? नूतनसंविधानस्य विषये वर्षाणां गतिरोधस्य अनन्तरं एषा महत्त्वपूर्णा सफलता अस्ति यत्र संघवादस्य प्रचारं कुर्वन्तः नेपालस्य माओवादिनः, काठमाण्डूतः सत्तां त्यक्तुं अनिच्छन्तः देशस्य स्थापितानां राजनैतिक अभिजातवर्गस्य च मध्ये विभाजनस्य समाप्तिः दृश्यते। परन्तु एषः सौदाः पतितुं शक्नोति यतोहि एतत् देशस्य मुख्यदलानां तस्य हाशियाकृतसामाजिकजातीयसमूहानां च मध्ये मतभेदानाम् समाधानं न करोति ये अस्मात् सौदात् बहिष्कृताः इति अनुभवन्ति। ""यावत् बृहत्पक्षाः एतेषां बलानां कृते न गच्छन्ति तावत् वयं एतत् सामाजिकं अनुबन्धं वक्तुं न शक्नुमः यस्मिन् नेपालस्य विविधसमूहानां क्रयणं भवति"" इति प्रशांतझा वदति।
एप्रिलमासस्य विनाशकारीभूकम्पस्य सप्ताहाभ्यन्तरे एव नेपालदेशस्य राजनैतिकनेतारः बहुप्रतीक्षितस्य नूतनसंविधानस्य विषये सौदान् कृतवन्तः।
"अस्मिन् यन्त्रे माध्यमप्लेबैक् समर्थितः नास्ति।" विश्वविजेता हैमिल्टनः पृष्ठतः आरब्धवान्, प्रथमे गोले अग्रपक्षः भग्नः अभवत्, पञ्च पिट् स्टॉप् च कृतवान् । ऋतुस्य अवशिष्टेषु १८ दौडषु ३६ अंकानाम् घातं परिष्कृत्य प्रयत्नस्य सम्भावना ब्रिटन्-देशस्य सम्मुखीभवति । प्रथमे गोले सङ्गणकस्य सहचरः किमी रैकोनेन् इत्यनेन सह टकरावं कृत्वा अपि फेरारी-क्लबस्य सेबास्टियन वेट्टल् द्वितीयस्थानं प्राप्तवान् । अस्याः घटनायाः कारणात् द्वयोः कारयोः क्षतिः अभवत्, रैक्कोनेन् इत्यनेन दानिल् क्व्याट्, डैनियल रिचियार्दो इत्येतयोः रेडबुल्स् इत्येतयोः पृष्ठतः पञ्चमस्थानं प्राप्तुं पुनः युद्धं कृतम् । क्षेत्रद्वारा रैकोनेन् इत्यस्य उदये समापनपदेषु हैमिल्टनं पारयितुं, मर्सिडीजद्वारा चयनितमाध्यमानां विरुद्धं अन्तिमकालं यावत् मृदुटायरस्य उपयोगं कर्तुं फेरारी इत्यस्य निर्णयः फिन्देशस्य कृते लाभं दत्तवान् यतः ब्रिटिशः फेलिपस्य विलियम्सं पारयितुं प्रयत्नार्थं व्यर्थं युद्धं कृतवान् मस्सा । हैमिल्टनः रोस्बर्ग् इत्यस्य अंक-अग्रतां क्षीणं कर्तुं समर्थः इति स्वस्य आत्मविश्वासं प्रकटयिष्यति तथा च प्रथमत्रिषु दौडषु स्वस्य भयंकरं भाग्यं परिवर्तनं कर्तुं अपेक्षते - परन्तु तथ्यं तु अस्ति यत् यः कोऽपि चालकः ऋतुस्य प्रथमत्रिषु दौडषु विजयं प्राप्तवान् सः कोऽपि चालकः अग्रे गन्तुं असफलः न अभवत् विश्वचैम्पियनशिपस्य दावान् कुर्वन्ति । दौडस्य आकारः एकेन घटनापूर्णेन उद्घाटनेन अभवत्, प्रथमे परिक्रमणे अनेकाः टकरावाः अभवन्, येन चतुर्थपरिक्रमे सुरक्षाकारस्य परिचयः अभवत् तावत्पर्यन्तं प्रथमकोणे टकरावेषु क्षतिग्रस्तं अग्रपक्षं प्रतिस्थापयितुं हैमिल्टन-रैकोनेन्-योः एकवारं पिट् कृतवन्तौ । रैकोनेन् वेट्टेल् इत्यस्य मार्गे एव गतः यतः जर्मनः वामभागे गतः यत् सः क्व्याट् इत्यनेन अन्तः आक्रामकेन गोताखोरेण टैग् न कृतः इति सुनिश्चितं करोति। ततः हैमिल्टनः सौबरस्य फेलिप् नस्र् इत्यनेन परिणतः यतः सः रैकोनेन् इत्यस्य क्षतिग्रस्तं कारं पुनः परिपथं प्रति भ्रमितुं परिहरति स्म । वेट्टेल् दौडस्य अनन्तरं मञ्चपूर्वकक्षे घटितस्य विषये क्व्याट् इत्यस्य सम्मुखीभूय अवदत् यत् ""यदि अहं वामभागे न गच्छामि तर्हि त्वं अस्मान् दुर्घटनाम् अकुर्वन् वयं त्रयः अपि बहिः गच्छामः - त्वं टार्पीडो इव असि क्व्याट् अवदत् - ""वयं न दुर्घटनाम् अकरोम।"" वेट्टेल् प्रतिवदति स्म - ""भवन्तः न दुर्घटनाम् अकरोत्। अस्मिन् समये भवतः भाग्यम् आसीत्।"" क्व्याट् स्कन्धं संकुचितवान्: ""अहं मञ्चे अस्मि; त्वं मञ्चे असि।"" दौड-उत्तर-साक्षात्कारेषु क्व्याट् इत्यनेन अपि उक्तं यत् - ""भवन्तः अन्तरं पश्यन्ति, भवन्तः तदर्थं अन्तः गच्छन्ति । भवन्तः एकं वाहनम् पश्यन्ति उभयम् अपि द्रष्टुं कठिनम्। इदं जोखिमपूर्णं कदमम् आसीत्, अहं सेब् इत्यनेन सह सहमतः किन्तु भवद्भिः जोखिमः ग्रहीतव्यः अहं च मञ्चे अस्मि।"" वेट्टेलस्य दौड-उत्तरस्य व्यङ्ग्यं शृणुत अग्रे रिचर्डो प्रथमकोणे पोल्-सिटर-रोस्बर्ग्-इत्यस्मात् अग्रतां प्राप्तुं आश्चर्यजनकं आरम्भं कृतवान् आसीत् । अस्मिन् क्रमे तस्य वामपृष्ठचक्रं रोस्बर्ग् इत्यस्य अग्रपक्षेण टैग् कृतम् आसीत् । तत् वा पटले मलिनमवशेषः वा, रिचर्डो तृतीयपरिक्रमणे वामपृष्ठस्य विदारणं जातः, येन मर्सिडीज-वाहनं गन्तुं शक्नोति स्म । रिचियार्दो प्रायः निश्चितरूपेण रोस्बर्ग् इत्यस्य रोधं कर्तुं न शक्नोति स्म, परन्तु तस्य अग्रतायाः निष्कासनेन जर्मन-क्रीडकः अग्रे शान्तः अभवत् । मर्सिडीज इत्यनेन सुरक्षाकारस्य अधः तं न निवारयितुं निर्णयः कृतः तथा च यदा नवमपरिक्रमे पुनः दौडः आरब्धः तदा रोस्बर्ग् केवलं दूरं गतः । प्रथम-परिक्रमण-उन्मादं शृणुत तावत् हैमिल्टनः युद्धेषु आसीत् । मर्सिडीजः तं सुरक्षाकारस्य अधः द्विवारं निवारितवान्, सुपर-सॉफ्ट टायर-उपरि केवलमेकं परिक्रमणं कृत्वा शेष-दौड-पर्यन्तं केवलं मृदु-टायर-इत्यस्य उपयोगं कर्तुं शक्नोति इति सुनिश्चित्य अतः हैमिल्टनः प्रथमषड्परिक्रमणानां अन्तः त्रीणि विरामाः कृतवान् आसीत् तथा च सः पुनः आरम्भे अन्तिमतः तृतीयस्थाने स्थितः आसीत् । सः ततः एव स्वस्य युद्धप्रतिक्रियाम् आरब्धवान्, फेरारी-वाहनानि अपि तथैव कृतवन्तः - वेट्टल् ११ तः आरभ्य रैकोनेन् च हैमिल्टनस्य पृष्ठतः न दूरं, यः अवदत् यत् नस्र-सहितस्य घटनायां कारस्य क्षतिः तस्य प्रगतिः प्रभाविता अभवत् ""कारः सुन्दरं क्षतिग्रस्तः आसीत्" इति ३१ वर्षीयः तदनन्तरं अवदत् । ""अहं निश्चयेन केचन एरो घटकाः आसन् किन्तु अहं मन्ये यत् एतत् निलम्बनम् अपि आसीत् यतः सर्वत्र फ्लेक्स् भवति स्म।"" मर्सिडीज एफ 1 इत्यस्य प्रमुखः टोटो वोल्फ् इत्यनेन उक्तं यत् अग्रपक्षेण तलस्य अग्रभागस्य बार्जबोर्डस्य च क्षतिः अभवत् यदा सः अवतरति स्म तथा च कारस्य ""बहु वायुगतिकीप्रदर्शनं" नष्टम् इति दौडं स्थातुं मध्यमकम्पाउण्ड् टायरं प्रति अधिकं परिवर्तनानन्तरं हैमिल्टनः फेरारी-वाहनानां इव तावत् भूमिं पुनः प्राप्तुं न शक्तवान्, यदि सः अस्मिन् वर्षे रोस्बर्ग्-इत्यस्य प्रथमं विश्व-उपाधिं रोधयितुम् इच्छति तर्हि सः चढाव-युद्धस्य सामनां कर्तुं शक्नोति चीनी ग्राण्ड प्रिक्स दौडस्य परिणामः चीनी ग्राण्ड प्रिक्स कवरेज विवरणम्"।
निको रोस्बर्ग् २०१६ तमस्य वर्षस्य तृतीयं क्रमशः विजयं प्राप्तवान् यतः मर्सिडीज-सहचरः लुईस् हैमिल्टनः व्यस्त-चीनी-ग्राण्ड्-प्रिक्स्-क्रीडायां सप्तमस्थानं प्रति युद्धं कृतवान् ।
एप्पल्-यन्त्राणां मध्ये एकं मुख्यं विशेषतां गम्यते यत् iPhone तथा iPad इत्येतयोः अन्तःनिर्मितं भण्डारणं सहजतया वर्धयितुं विकल्पः अस्ति । परन्तु अधुना कैलिफोर्निया-देशस्य एकया कम्पनीयाः USB-फ्लैश-ड्राइव् निर्मितम् यत् एप्पल्-संस्थायाः Lightning-संयोजकेन सह सम्बद्धम् अस्ति । इदं प्रथमं फ्लैशड्राइवं नास्ति यस्मिन् Lightning-संयोजकं दृश्यते, परन्तु एतत् प्रथमं Apple-द्वारा अनुमोदितं भवति, यदा जाल-संयोजनं नास्ति तदा चलच्चित्रं प्रवाहयितुं, अथवा सञ्चिकाः PC-मध्ये सहजतया स्थानान्तरयितुं वा उपयोक्तुं शक्यते विडियो कृते अधः स्क्रॉल कुर्वन्तु . iStick इति नामकं यन्त्रं, चित्रितं, . सैनफ्रांसिस्को फर्म HYPER. इदं प्रथमं USB ड्राइव् नास्ति यस्मिन् Lightning संयोजकं दृश्यते, परन्तु Apple द्वारा अनुमोदितं प्रथमं USB ड्राइव् अस्ति तथा च यदा जालसंयोजनं नास्ति तदा चलच्चित्रं प्रवाहयितुं, अथवा PC मध्ये सञ्चिकाः सहजतया स्थानान्तरयितुं वा उपयोक्तुं शक्यते क्षमता : ८जीबी, १६जीबी, ३२जीबी, ६४जीबी तथा १२८जीबी । संयोजकाः : मानक USB 2.0 तथा Apple MFi-प्रमाणित विद्युत् संयोजकः . आयामः ५१.६ x २८.६ x ९.१मि.मी. वजन: 10g . वर्णाः - श्वेतः, कृष्णः, सुवर्णः, रजतः च . संगतता: iPhone 5, 5S तथा 5C, iPad (4th generation), iPad mini, iPad mini, Retina display सह, iPad Air, iPod touch (5th generation) Early Bird मूल्येषु (50% खुदरामूल्ये छूटः): $65 (£3) कृते ८GB, १६GB मॉडलस्य कृते $८५ (£५०), ३२GB कृते $१०० (£५९), ६४GB संस्करणस्य कृते $१५० (£८९), १२८GB कृते $१९९ (£११८) च । iStick इति नाम्ना एतत् यन्त्रं सैन्फ्रांसिस्को-संस्थायाः HYPER इत्यनेन निर्मितम्, यत् सम्प्रति एप्पल्-इत्यस्य मैक्बुक्-इत्यस्य कृते पोर्टेबल-पावर-पैक्-इत्येतत्, अन्येषां एप्पल्-उपकरणानाम् अपि निर्माणं करोति । भण्डारणविकल्पाः ८GB तः ६४GB पर्यन्तं भवन्ति तथा च Early Bird Kickstarter मूल्यं, यत् खुदरामूल्ये ५० प्रतिशतं छूटं ददाति, $६५ (£३८) तः आरभ्यते । अन्येषु मूल्येषु १६GB मॉडलस्य कृते $८५ (£५०), ३२GB कृते $१०० (£५९), ६४GB संस्करणस्य कृते $१५० (£८९), १२८GB कृते $१९९ (£११८) च अस्ति । ड्राइव् इत्यस्य उपयोगेन चलचित्रं, संगीतं, छायाचित्रं, दस्तावेजाः च समाविष्टाः सञ्चिकाः संग्रहीतुं शक्यन्ते, एताः सञ्चिकाः सङ्गणके अथवा USB संयोजकयुक्ते कस्मिन् अपि उपकरणे स्थानान्तरयितुं शक्यन्ते अस्मिन् क्षणे एप्पल्-यन्त्रे भण्डारणं वर्धयितुं सर्वोत्तमः उपायः अस्ति यत् तत् मेघे अपलोड् करणीयम्, परन्तु एतत् USB-ड्राइव्-इत्यस्मात् न्यूनं सुरक्षितं भवति, जाल-सम्बद्धतां विना निकट-निष्प्रयोजनं च भवति चित्रितं iStick अस्य संयोजनस्य आवश्यकतां दूरीकरोति तथा च तस्य अर्थः अस्ति यत् उपयोक्तारः विमाने चलच्चित्रं प्रवाहयितुं शक्नुवन्ति, उदाहरणार्थम् . अस्मिन् क्षणे एप्पल्-यन्त्रे भण्डारणं वर्धयितुं सर्वोत्तमः उपायः अस्ति यत् तत् मेघे अपलोड् करणीयम्, परन्तु एतत् USB-ड्राइव्-इत्यस्मात् न्यूनं सुरक्षितं भवति, जाल-सम्बद्धतां विना निकट-निष्प्रयोजनं च भवति iStick अस्य संयोजनस्य आवश्यकतां दूरीकरोति तथा च उपयोक्तारः विमाने चलच्चित्रं प्रवाहयितुं शक्नुवन्ति इति अर्थः । एकदा किकस्टार्टर् परियोजना १७ जून दिनाङ्के समाप्तवती तदा ८जीबी इत्यस्य मूल्यं १२९ डॉलर (£७७), १६जीबी इत्यस्य १६९ (£१००), ३२जीबी इत्यस्य १९९ डॉलर (£११८), ६४जीबी इत्यस्य २९९ (£१७७) तथा च ३९९ डॉलर (£ २३७) १२८जीबी कृते । iStick अगस्तमासपर्यन्तं निर्यातितव्यं भवति तथा च U.S-देशात् बहिः प्रेषणव्ययः मूल्ये अतिरिक्तं $10 (£6) योजयिष्यति। iStick इत्यस्य उपयोगाय स्वामिनः अतिरिक्तरूपेण iOS app डाउनलोड् कर्तुं प्रवृत्ताः भविष्यन्ति, यत् stick इत्यस्य प्रारम्भानन्तरं उपलब्धं भविष्यति । अगस्तमासपर्यन्तं iStick इत्यस्य प्रेषणं भवितव्यम् अस्ति। इदं श्वेत, कृष्ण, सुवर्णरजतवर्णेषु उपलभ्यते तथा च iPhone 5, 5S, चित्रे वामभागे, 5C, चित्रे दक्षिणे, iPad (4th generation), iPad mini, iPad mini with Retina display, iPad Air, चित्रितं केन्द्रं, तथा च iPod touch (5th generation)
"iStick इत्यस्य निर्माणं San Francisco accessory firm HYPER इत्यनेन कृतम् अस्ति।" एकस्मिन् अन्ते Lightning संयोजकः अस्ति, अपरस्मिन् तु USB अन्तर्भवति । इदं प्रथमं Lighting connector युक्तं flash drive अस्ति यत् Apple द्वारा अनुमोदितम् अस्ति | भण्डारणविकल्पाः ८GB तः १२८GB पर्यन्तं भवन्ति मूल्यं च $६५ (£३८) तः आरभ्यते । अस्य उपयोगेन सञ्चिकानां संग्रहणं , PC , Mac च मध्ये आँकडानां स्थानान्तरणं च कर्तुं शक्यते | किकस्टार्टर् अभियानं पूर्वमेव $१००,००० (£५९,३००) लक्ष्यं प्राप्तवान् अस्ति ."
क्रिसमसः अतिभोगस्य समयः अस्ति । परन्तु अयं क्षुधार्तः श्वापदः परीप्रकाशानां पादं ग्रसन् अतिदूरं नीतवान् । चार्ली, सप्तवर्षीयः संकरजातिः . साउथम्प्टनतः श्वापदः, शल्यक्रियामेजं प्रति त्वरितरूपेण प्रेषितः अभवत्, पशुचिकित्सकानाम् एकेन दलेन च रक्षितव्यः यः प्रदर्शनं कृतवान् . तस्य जीवनरक्षकं शल्यक्रिया। विडियो कृते अधः स्क्रॉल कुर्वन्तु . सर्वे प्रकाशिताः: पशुचिकित्सकानाम् एकेन श्वः शल्यक्रिया कर्तव्या आसीत् यः क्रिसमस-परी-प्रकाशानां एकं पादं निगलति स्म . स्वामिनी शेरोन् फे, या स्वस्य श्वापदं ‘स्वजीवनस्य प्रकाशः’ इति निर्दिशति, सा तदा चिन्तिता अभवत् यदा सा उद्याने चार्ली इत्यस्य मलतः तारस्य खण्डान् बहिः निष्क्रान्तं दृष्टवती ४५ वर्षीयः अवदत् यत् ‘अस्मिन् स्तरे दीपाः चर्विताः इति मया अपि न लक्षितम् आसीत् किन्तु किं जातम् इति शीघ्रमेव स्पष्टम् अभवत् । ‘मार्चमासे सः मम एकं स्कार्फं खादितवान्, तस्य निष्कासनार्थं शल्यक्रियायाः आवश्यकता आसीत्, परन्तु मया चिन्तितम् यत् एतत् केवलं एकवारं भवति यतः सः पुनरावृत्तिः अपराधी भविष्यति इति किमपि लक्षणं न दर्शितवान्। मम जीवनपर्यन्तं श्वाः सन्ति, पूर्वं कदापि एतादृशं श्वापदं न ज्ञातम्।’ एकेन एक्स-रे-किरणेन चार्ली-समस्यायाः विषये प्रकाशः प्राप्तः - अलङ्कारानाम् उलझिताः अवशेषाः तस्य उदरे दर्शिताः, यदि ते न आसन् तर्हि घातकाः सिद्धाः भविष्यन्ति स्म निष्कासितम् । परिस्थितौ प्रकाशं प्रसारयन् : अस्मिन् क्ष-किरणे श्वः उदरस्य अलङ्कारानाम् उलझितावशेषाः दृश्यन्ते . एकः लघुः जलपानः : चार्ली केचन परीप्रकाशाः उपरि दृष्टिपातं करोति। तस्य स्वामिनः दुपट्टा इत्यादीनां विचित्रवस्तूनाम् खादनस्य अभिलेखः अस्ति . पशुचिकित्सकाः चार्ली इत्यस्य शल्यक्रियामेजस्य समीपं त्वरितरूपेण गतवन्तः, क्रिसमसस्य अलङ्कारं च अपसारितवन्तः, जूतायाः फीता अपि प्राप्तवन्तः । पीडीएसए इत्यस्य वरिष्ठा पशुचिकित्साशल्यचिकित्सकः सोफी बेल् इत्यनेन उक्तं यत् सा पूर्वं कदापि एतादृशं प्रकरणं न दृष्टवती। ‘वर्षेषु मया दृष्टानि श्वानानां विचित्रवस्तूनि - मोजा, डमी, रबरबकानि ग्रसन्तः प्रचुराः प्रकरणाः, परन्तु अस्माकं कश्चन प्रथमवारं यस्य श्वः वास्तवतः परीप्रकाशं खादितवान् तस्य चिकित्सां कृतवान्’ इति सा अवदत् ‘एतादृशः विदेशीयः शरीरः सहजतया गम्भीरान् आन्तरिकक्षतिं जनयितुं शक्नोति स्म अतः चार्ली अतीव अतीव भाग्यशाली आसीत् । तस्य सौभाग्यमपि आसीत् यत् काचः तस्य मुखं कण्ठं वा न छिनत्ति स्म। सः च विद्युत्प्रहारः भवितुम् अर्हति स्म यदि सः दीपाः प्रज्वलिताः सति तारं दष्टवान् स्यात्। 'मम जीवनस्य प्रकाशः': स्वामिनी शेरोन् फे इत्यस्याः चिन्ता तदा अभवत् यदा सा उद्याने चार्ली इत्यस्य मलतः तारस्य खण्डान् बहिः निष्क्रान्तं दृष्टवती . 'अस्माकं उपरि क्रिसमसस्य ऋतुः अस्ति इति कारणतः अहं स्वामिनः सल्लाहं ददामि यत् उत्सवस्य ऋतौ तेषां रोगी न भवेत् इति कृते जिज्ञासुपालतूपजीविनां प्राप्यतायां किमपि खाद्यं वस्तु स्थापयन्तु।' चार्ली गृहं प्रत्यागतवान् ततः परं पूर्णतया स्वस्थतां प्राप्तवान्, तस्य स्वामिनः आनन्दाय बहु । सुश्री फे अवदत्- ‘अहं अवश्यमेव इतः परं तस्य उपरि अतिरिक्तं निकटतया दृष्टिपातं करिष्यामि तथा च इदानीं मम गृहं चार्ली-प्रूफं करिष्यामि।’ पीडीएसए पालतूपजीविनां स्वामिनः अस्मिन् क्रिसमस-पर्वते अतिरिक्तसावधानीः भवितुम् सल्लाहं ददाति। अस्य पशुचिकित्सकाः प्रतिवर्षं क्रिसमस-सज्जा, चॉकलेट्, काकटेल्-यष्टयः, क्रीडनकं, गुब्बारे, अस्थि च इत्यादीनि अनुचित-उत्सव-वस्तूनाम् उपरि पालतूपजीविनां पङ्गुः प्राप्तुं बहवः प्रकरणाः पश्यन्ति
"श्वानस्य मलतः तारं बहिः निष्क्रान्तं दृष्ट्वा शेरोन् फे चिन्तिता आसीत् ." क्ष-किरणेन तस्य उदरे एतादृशाः अलङ्काराः दृश्यन्ते ये घातकाः सिद्धाः भवितुम् अर्हन्ति स्म | पशुचिकित्सकाः श्वापदं शल्यक्रियामेजं प्रति त्वरितम् आदाय जीवनरक्षकं शल्यक्रियाम् अकरोत् ."
"१९९६ तमे वर्षात् आरभ्य एलेक्सा इन्टरनेट् स्वस्य क्रॉल-दत्तांशं अन्तर्जाल-आर्काइव्-मध्ये दानं कुर्वन् अस्ति । प्रतिदिनं प्रवहन्तः एते आँकडा: प्रतिबन्ध-कालस्य अनन्तरं वेबैक्-यन्त्रे योजिताः भवन्ति। ||||| कदापि चिन्तयन्तु यत् कोऽपि अधिकः मूर्खः अस्ति: जस्टिन बीबरस्य अनुयायिनः अथवा एश्टन् कुचरस्य?अच्छा, अधिकं आश्चर्यं न कुर्वन्तु — नगरे एकः नूतनः एप् अस्ति यः भवतः कृते ट्विटर-मूर्खतां मापयिष्यति। Tweleted प्रसिद्धेः Tom Scott इत्ययं Stupid Fight इति नूतनं जालपुटं कृत्वा बहिः आगतः यत् प्रश्नस्य व्यक्तिं @ reply दातुं अन्तिम-शत-जनानाम् माध्यमेन छानयित्वा कस्यचित् Twitter-अनुयायिनां मानसिकक्षमतां मापयति। साइट् इत्यस्य FAQs इत्यस्य अनुसारं : १. ""एतत् अनेकमूर्खसूचकानाम् आधारेण अनुमानं करोति । किं ते पङ्क्तिबद्धरूपेण विंशतिविस्मयादिबोधकचिह्नानि प्रयुञ्जते ? किं ते 'OMG' इति संक्षिप्तनामस्य अनन्तं प्रयोगं कुर्वन्ति ? किं ते तेषां Shift कुञ्जी कुत्र अस्ति इति कार्यं कर्तुं असमर्थाः दृश्यन्ते? एतेषां सूचकानाम् सन्देशेन सह, तस्य प्रेषकेन च, मूर्खत्वेन दृढः सहसम्बन्धः अस्ति।"" स्कॉट् साइट् इत्यस्य प्रचारं करोति यत् सेलिब्रिटीज-अनुयायिनः कियत् मूर्खाः इति निर्धारयितुं शक्यते, परन्तु भवतः व्यक्तिगत-ट्विट्टर्-खातेन सह अपि तथैव कार्यं करोति । वयं परीक्षणरूपेण अधः बीबरं कुचरं च परस्परं विरुद्धं पिट् कुर्मः। ""जस्टिन बीबर"" इति कथं अत्यन्तं लोकप्रियः प्रवृत्तिविषयः इति दृष्ट्वा परिणामाः वस्तुतः अत्यन्तं चिन्ताजनकाः सन्ति । [टिप् कृते धन्यवादः, @chrisdontpanic!] |||||"
किं भवन्तः ट्विट्टर्, प्रसिद्धाः, जनानां उपहासं वा प्रेम्णा पश्यन्ति? Than Mashable इत्यनेन भवतः कृते Stupid Fight इत्यस्य रूपेण उत्तमं समयघातकं प्राप्तम्, हास्यकलाकारस्य Tom Scott इत्यस्य नूतनं साइट् यत् भवन्तं कस्यापि द्वयोः प्रसिद्धयोः अनुयायिनां परस्परं विरुद्धं पिट् कर्तुं शक्नोति, यत् द्रष्टुं शक्नुवन्ति यत् के प्रशंसकाः अधिकं मूकाः सन्ति। इदं केवलं तस्य व्यक्तिस्य अन्तिमशतं @ उत्तराणि स्कैन् करोति तथा च कथयितुं मूर्खतासूचकान् अन्वेषयति-यथा अतिशयेन विस्मयादिबोधकचिह्नानि, दीर्घलेखनं, अथवा “OMG” इति संक्षिप्तनामस्य उपयोगः। साइट् वदति यत् एतत् प्रसिद्धानां क्रमाङ्कनार्थं साधनम् अस्ति, परन्तु एतत् कस्यापि उपयोक्तृनामद्वयेन सह कार्यं करिष्यति, अतः स्वस्य प्रशंसकानां IQ परीक्षणं कर्तुं निःशङ्कं भवन्तु। एकं सावधानवचनम् : परिणामाः दीर्घकालं यावत् उत्तमाः न भवन्ति । प्रत्येकं सेकेण्ड् नूतनानि ट्वीट् आगच्छन्ति, अतः समानं युद्धं द्विवारं पङ्क्तिबद्धरूपेण धावति भिन्नानि परिणामानि प्राप्तुं शक्नुवन्ति।
फ्रांसदेशस्य विदेशकार्यालयः एतादृशानां समाचारानाम् अन्वेषणं कुर्वन् अस्ति यत् भूवैज्ञानिकः फिलिप् वर्डन् इत्यस्य शिरः आतङ्कवादीसमूहेन अलकायदा इत्यनेन इस्लामिकमगरेबदेशे १० मार्च दिनाङ्के च्छिन्नः कृतः इति। अद्य अलकायदा-आतङ्कवादिनः माली-देशे स्वदेशस्य युद्धस्य प्रतिकाररूपेण एकस्य फ्रांसीसी-बन्धकस्य शिरःच्छेदनं कृतवन्तः इति दावान् कृतवन्तः । पेरिस्-नगरस्य विदेशकार्यालयस्य अधिकारिणः अवदन् यत् ते विगत १४ मासान् यावत् बन्धने स्थितस्य फिलिप् वर्डन् इत्यस्य भयानकमृत्युस्य सूचनां सत्यापयितुं प्रयतन्ते। मालीदेशे फ्रांसीसीसेनाविरुद्धं आतङ्कवादी अभियानं कुर्वन्त्याः इस्लामिकमगरेबदेशे अलकायदा (AQIM) इत्यस्य दावानुसारं 'उत्तरमालीदेशे फ्रान्सदेशस्य हस्तक्षेपस्य प्रतिक्रियारूपेण' भूवैज्ञानिकस्य शिरः १० मार्चे कटितम्। अल-कैरावानी इति स्वं कथयन् समूहस्य प्रवक्ता अपि अवदत् यत् - 'अन्य-फ्रांसीसी-बन्धकानां जीवनस्य उत्तरदायी फ्रांस-राष्ट्रपतिः ओलाण्डे अस्ति ।' अस्य अर्थः अस्ति यत् जनवरीमासे युद्धस्य आरम्भात् मालीदेशे युद्धं कुर्वन्तः पञ्च सैनिकाः पूर्वमेव हारितवन्तः फ्रान्सदेशः शनैः शनैः अधिकाधिकं रक्तरंजितस्य आतङ्कवादीयुद्धे शोष्यते। ओलाण्डमहोदयः विशेषतया मालीदेशे एकं बलं प्रेषितवान् यत् देशस्य उत्तरभागः आफ्रिकादेशे पश्चिमे च आतङ्कवादीनां आक्रमणानां प्रक्षेपणस्थानरूपेण न उपयुज्यते इति। ५० वर्षीयः वर्डन् महोदयः २०११ तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के सहकारिणा सर्ज लाजारेविच् इत्यनेन सह गृहीतः । व्यापारयात्रायां ये जनाः मालीदेशस्य उत्तरदिशि स्थितस्य होम्बोरीनगरस्य स्वहोटेलतः अपहृताः आसन् । एक्.क्यू.एम.-इत्यनेन उभौ पुरुषौ गुप्त-एजेण्ट् अथवा भाडे-सैनिकौ इति दावान् अकरोत्, अनन्तरं च वर्डन्-महोदयस्य बन्धने स्थितस्य एकं भिडियो प्रकाशितम् । विशेषतः मालीदेशस्य आक्रमणस्य अनन्तरं बन्धकपरिवारैः पुरुषाणां सुरक्षाविषये वर्धमानं भयं प्रकटितम् अस्ति । सोमवासरे वर्डन् महोदयस्य पिता . जीन्-पियरे वर्डन् अवदत् यत् ‘वयं सर्वथा नीहारे स्मः अतः . एवं जीवन्तु। अस्माकं कोऽपि सूचना नास्ति।’ गृहीतः : श्री वर्डन् १४ मासान् यावत् बद्धः अस्ति, सः सहकारिणा सर्ज लाजारेविच् इत्यनेन सह २०११ तमस्य वर्षस्य नवम्बर् २४ दिनाङ्के गृहीतः अस्ति सूचना नास्ति : सोमवासरे श्री वर्डन्¿स्य पिता जीन्-पियरे वर्डन् अवदत् यत् ¿वयं सर्वथा नीहारे स्मः तथा च एतादृशं जीवितुं असम्भवम्। अस्माकं सूचना नास्ति¿ . फ्रान्स्-देशः मुक्तिदण्डं न दास्यति इति ओलाण्ड्-महोदयस्य दृढघोषणया वर्डन्-परिवारः विशेषतया चिन्तितः आसीत् । २०१२ तमस्य वर्षस्य एप्रिलमासात् आरभ्य देशस्य उत्तरदिशि नियन्त्रणं कृतवन्तः अलकायदा-योद्धानां विरुद्धं माली-सेनायाः साहाय्यार्थं फ्रांस-सैनिकाः ११ जनवरी-दिनाङ्के माली-देशम् आगताः ।अधुना फ्रान्स्-देशे माली-देशे स्थले ४,००० तः अधिकाः सैनिकाः सन्ति, अधिकांशः स्वच्छता-कार्यक्रमं कुर्वन्ति अधिकांशं इस्लामिकविद्रोहिणः क्षेत्रात् बहिः कृत्वा । अस्मिन् मासे प्रारम्भे मालीदेशे अलकायदा-सङ्घस्य वरिष्ठसेनापतयः मोख्तार-बेलमोख्तारः, अब्देलहामिद अबू-ज़ैद् च मारिताः इति विश्वासः अस्ति । २००९ तमे वर्षस्य मध्यभागात् सोमालियादेशे बन्धकरूपेण गृहीतस्य फ्रांसदेशस्य गुप्तचरस्य मुक्तिं कर्तुं ओलाण्डमहोदयेन आदेशितः उद्धारकार्यक्रमः जनवरीमासे असफलतया समाप्तः यतः सः द्वयोः फ्रांसीसीसैनिकयोः सह मारितः अभवत्
"इस्लामिकमगरेबदेशे अलकायदा-सङ्घः फिलिप् वर्डन्-महोदयस्य शिरःच्छेदनस्य दावान् करोति ." भूवैज्ञानिकः आतङ्कवादीसमूहेन १४ मासान् यावत् बद्धः अस्ति | फ्रांसदेशस्य विदेशकार्यालयस्य अधिकारिणः अद्यापि एतानि प्रतिवेदनानि सत्यापयितुं प्रयतन्ते | अन्येषां बन्धकानां कृते ओलाण्डे उत्तरदायी इति समूहस्य प्रवक्ता अवदत् | पश्चिमाफ्रिकादेशे वर्तमानकाले अलकायदाद्वारा धारिताः न्यूनातिन्यूनं १४ फ्रांसीसीबन्धकाः ."
"ईस्ट् एङ्ग्लिया विश्वविद्यालयस्य शोधकर्तारः पञ्चसु विश्वविद्यालयेषु कार्यकालस्य प्रथमसप्ताहे ५९४ जैवविज्ञानस्य छात्राणां परीक्षणं कृतवन्तः।" प्रायः सर्वेषां जीवविज्ञानस्य क-स्तरस्य क*, क वा ख-श्रेणी आसीत् । परन्तु औसतेन ते स्वस्य ए-स्तरीय-कोर-पाठ्यक्रमात् ६०% प्रश्नानाम् उत्तरं गलत्-रूपेण दत्तवन्तः । परीक्षायाः शिक्षणं प्रति बलं दत्तं इति शोधकर्तारः दोषं ददति। शोधकर्तारः छात्राणां परीक्षणं कृतवन्तः यत् : तेभ्यः पूर्वं परीक्षायाः विषये कथितं किन्तु तस्याः विषयवस्तुविषये वा विषयकेन्द्रितविषये वा किमपि विवरणं न दत्तम्। अतः छात्राः परीक्षायाः कृते संशोधनं करिष्यन्ति इति असम्भाव्यम् इति शोधकर्तारः अवदन् । कोशिका, आनुवंशिकी, जैवरसायनशास्त्रं, शरीरविज्ञानं च विषये ३८ बहुविकल्पीयप्रश्नानां उत्तरं दातुं तेभ्यः ५० निमेषाः दत्ताः। अध्ययनस्य प्रमुखसंशोधकः डॉ. हैरियट् जोन्सः अवदत् यत् - ""एतत् प्रथमं शोधं यत् परीक्षामण्डलेन सह सहकार्यं कृत्वा ए-स्तरं उपविश्य मासत्रयानन्तरं विश्वविद्यालयं प्राप्तानां छात्राणां मध्ये कियत् सूचना नष्टा भवति इति अन्वेषणं भवति। ""अस्माभिः ज्ञातं यत् छात्राः स्वस्य ए-स्तरस्य कृते यत् किमपि ज्ञातवन्तः तस्य ६०% भागं विस्मृतवन्तः। ""विश्वविद्यालयाः स्वछात्राणां उच्चस्तरीयज्ञानेन सह आगमनं अपेक्षन्ते। ""अस्माकं शोधं यत् दर्शयति तत् अस्ति यत् छात्राः विलक्षण-ए-स्तरीय-श्रेणीभिः विश्वविद्यालयं आगच्छन्ति, परन्तु तेषां परीक्षायाः कृते यत् वस्तुतः ज्ञातं तत् बहु विस्मृतवन्तः।" डॉ. जोन्सः अवदत् यत् परीक्षापर्यन्तं पाठयितुं प्रवृत्तिः, विद्यालयानां प्रतिष्ठायाः कृते उत्तमं परिणामं सुनिश्चितं कर्तुं, समस्या एव। ""इयं निःसंदेहं माध्यमिकविद्यालयैः परीक्षासु उत्तमं प्रदर्शनं कुर्वन्तः छात्राणां प्रति सर्वं शिक्षणं सज्जीकृत्य, लीग-मेज-सफलतां प्राप्तुं, उत्पन्ना समस्या अस्ति"" इति सा अवदत् ""किन्तु परीक्षायाः कृते तथ्यानि संकुचितं कृत्वा छात्राणां विषयस्य स्थायिज्ञानं न प्राप्यते। ""विद्यालयस्य विश्वविद्यालयस्य च आग्रहाः बहु भिन्नाः सन्ति। उच्चशिक्षायां छात्राः केवलं सूचनां कण्ठस्थीकरणे अवलम्बितुं न शक्नुवन्ति, अतः छात्राः शिक्षणस्य अधिकगहनपद्धत्या अनुकूलतां प्राप्तुं शक्नुवन्ति इति महत्त्वपूर्णम्।"" ए-स्तरः छात्रान् डिग्री-स्तरीय-अध्ययनस्य कठोरतायां पर्याप्तरूपेण सज्जीकरोति स्म इति चिन्तायाः प्रतिक्रियारूपेण शिक्षासचिवः माइकल गोवः ए-स्तरस्य पाठ्यक्रमेषु परिवर्तनस्य घोषणां कृतवान् अस्ति। २०१५ तमस्य वर्षस्य सितम्बरमासात् आरभ्य इङ्ग्लैण्ड्देशे ए-स्तरीयाः पाठ्यक्रमाः रेखीयाः भविष्यन्ति, यत्र वर्तमानस्य मॉड्यूलर-अध्ययनशैल्याः अपेक्षया, अध्ययनस्य वर्षद्वयस्य अन्ते सर्वं मूल्याङ्कनं भविष्यति अग्रणीविश्वविद्यालयाः अपि नूतन ए स्तरस्य सामग्रीविकासे निकटतया संलग्नाः सन्ति, येन छात्राः विश्वविद्यालयस्य अध्ययनार्थं पूर्णतया सज्जाः सन्ति इति सुनिश्चितं भवति। यूईए-प्रतिवेदने उक्तं यत्: ""यदि उच्चशिक्षायां प्रवेशं कुर्वतां छात्राणां कृते तेषां प्रभावं वर्धयितुं ए-स्तरस्य पुनर्निर्माणं करणीयम् अस्ति, तर्हि प्रमुखसंकल्पनानां धारणं प्रोत्साहयति इति कार्यक्रमानां निर्माणं विचारणीयं प्रमुखं कारकं भवितुमर्हति। प्रतिवेदनस्य निष्कर्षः अस्ति यत् ""माध्यमिकशिक्षा अधिकाधिकं राजनीतिकरणं जातम्, यस्मिन् परीक्षणस्य परिणामेषु च अधिकं बलं दत्तं भवति, लक्ष्यनिर्धारणं, कार्यप्रदर्शनं च भवति।"""
विश्वविद्यालयस्य नवीनाः छात्राः ए-स्तरस्य अध्ययनात् मूलभूतसंकल्पनाः स्मर्तुं संघर्षं कुर्वन्ति इति शोधस्य अनुसारम्।
आफ्रिकादेशे ब्रिस्बेन्-देशस्य बालिकायाः गृहात् जननाङ्गच्छेदनार्थं नीता इति सूचनानां अन्वेषणं ऑस्ट्रेलिया-देशस्य संघीयपुलिसः कुर्वती अस्ति । मन्यते यत् बालिका चतुर्णां सप्तवर्षाणां मध्ये अस्ति, सा स्वपित्रा सह यात्रां कुर्वती अस्ति इति द गार्जियन आस्ट्रेलिया इति वृत्तान्तः। बालकस्य जन्म सियरा-लियोन्-देशे अभवत् किन्तु क्रिसमस-उत्सवात् पूर्वं प्रक्रियां कर्तुं गाम्बिया-देशं नीतः । विडियो कृते अधः स्क्रॉल कुर्वन्तु . मन्यते यत् बालिका चतुर्णां सप्तवर्षाणां मध्ये अस्ति , सा पित्रा सह स्त्रीजननाङ्गविच्छेदनार्थं गाम्बियादेशं गच्छति | एएफपी-प्रवक्त्र्या दैनिकमेल-ऑस्ट्रेलिया-सञ्चारमाध्यमेन पुष्टिः कृता यत् ते आरोपानाम् अन्वेषणं कुर्वन्ति। 'एएफपी-संस्थायाः एफजीएम-सम्बन्धे रेफरल् प्राप्तम् अस्ति तथा च यतः वयं सम्प्रति पृच्छा-कार्यं कुर्मः, अतः अस्मिन् समये अधिकं टिप्पणीं दातुं न शक्यते' इति सा अवदत्। परन्तु पुलिसहस्तक्षेपः अतीव विलम्बः जातः इति आशङ्का वर्तते, यतः ब्रिस्बेन्-नगरस्य पश्चिम-आफ्रिका-समुदायस्य सदस्याः द गार्जियन-ऑस्ट्रेलिया-पत्रिकायाः कृते कथयन्ति यत् बालिकायाः प्रक्रिया पूर्वमेव कृता स्यात् इति। ऑस्ट्रेलियादेशे महिलानां जननाङ्गच्छेदनं अवैधम् अस्ति, तथैव बालकान् प्रक्रियां कर्तुं निष्कासयितुं अपि अवैधम् अस्ति । FGM कृते प्रयुक्तस्य छूरी-पट्टिकायाः उदाहरणं, यत् ऑस्ट्रेलियादेशे अवैधम् अस्ति, परन्तु प्रतिदिनं त्रीणि बालिकाः तस्य जोखिमे सन्ति . ऑस्ट्रेलियादेशे प्रतिदिनं त्रीणि बालिकाः महिलाजननाङ्गविच्छेदनस्य (FGM) जोखिमे सन्ति । क्लिटोरिडेक्टोमी, एक्साइजेशन, इन्फिबुलेशन इत्यादयः चत्वारः प्रकाराः FGM भवन्ति । कोऽपि एफजीएम-निदेशिका पाउला फेरारी दैनिकमेल-ऑस्ट्रेलिया-सञ्चारमाध्यमेन न अवदत् यत् प्रक्रियायाः खतराणां विषये जनान् शिक्षितुं अधिकं कार्यं कर्तव्यम् इति। स्रोतः विश्वस्वास्थ्यसङ्गठनम् . सा अवदत् यत् येषां बालिकानां लिंगविच्छेदस्य अधिकं जोखिमं भवति ते ताः सन्ति ये यस्मात् समुदायात् आगताः यत्र एषा प्रथा स्वीकृता अस्ति, अथवा तेषां माता वा भ्राता वा अस्य अनुभवं कृतवती। ब्रिस्बेन् बालिकायाः सन्दर्भे फेरारीमहोदया अवदत् यत् बालस्य एषः इतिहासः अस्ति। 'एतासु पेटीद्वयं टिक् कृत्वा एतत् निवारयितुं शक्यते स्म वा इति प्रश्नः पृष्टुं शक्यते स्म' इति सा अवदत् । विदेशमन्त्री जूली बिशप् इत्यनेन बान्धवः मित्राणि वा आग्रहः कृतः यत् कोऽपि बालकान् विदेशं नेतुम् महिलाजननाङ्गविच्छेदनं कर्तुं सीटीं वादयन्तु। परन्तु कस्यचित् अभिप्रायस्य प्रमाणं विना अधिकारिणां कृते पदाभिमुखीकरणं वस्तुतः असम्भवम् इति बिशपमहोदया मंगलवासरे फेयरफैक्स रेडियो इत्यस्मै अवदत्। 'यदि कोऽपि केवलं पासपोर्टं गृहीत्वा उपस्थापयति तथा च ते विदेशं गच्छन्ति तथा च अस्माकं समीपे तस्य व्यक्तिस्य गमनं निवारयितुं किमपि कारणं प्रदातुं प्रमाणं नास्ति तर्हि अवश्यमेव तत् भवति' इति सा अवदत्। 'जनाः वैधराहत्यपत्रेण गन्तुं स्वतन्त्राः सन्ति।' सुश्री बिशपः अवदत् यत् एतादृशानां योजनानां विषये ज्ञाताः परिवारस्य सदस्याः वा मित्राणि वा अधिकारिणः ज्ञापयन्तु इति महत्त्वपूर्णम्। 'एतत् विदेशीय-आतङ्कवादीनां योद्धानां कृते अपि समानरूपेण प्रवर्तते' इति सा अवदत् । 'एतादृशाः विषयाः भवन्ति चेत् अस्माभिः एव कुटुम्बानां श्रोतव्यम्।' व्यवहारे परिवर्तनं वा कट्टरतावादस्य आरम्भः वा ज्ञातिजनाः एव अधिकतया लक्षयन्ति इति बिशपमहोदया अवदत्। '[किं वा] बालिका एतस्य क्रूरस्य, बर्बरस्य च प्रथायाः कृते विदेशं गच्छति, अथवा आतङ्कवादीनां संस्थानां सह कार्यं कर्तुं विदेशं गच्छन्तीनां जनाः।'
"ब्रिस्बेन् बालिका चतुर्णां सप्तवर्षाणां मध्ये अस्ति इति मन्यते ." सा सियरा लियोन्देशे जन्म प्राप्नोत् , सा गाम्बियादेशं नीता इति मन्यते | ऑस्ट्रेलियादेशे प्रतिदिनं त्रीणि बालिकाः महिलाजननाङ्गविच्छेदनस्य जोखिमे सन्ति | प्रत्येकस्मिन् राज्ये एषा प्रक्रिया अवैधः अस्ति तथा च बालकानां कृते अपसारणं अपि अवैधम् अस्ति |"
मिसिसिप्पी-नगरस्य किशोरद्वयस्य मृत्युः अल्प-मान्यता-समस्यायाः विषये राष्ट्रिय-केन्द्रीकरणं कर्तुं प्रवृत्तः अस्ति । दक्षिणे मिसिसिप्पी-नगरस्य कार्नेस्-नगरे गतपतने कूप-उत्पादनस्थले प्राकृतिक-गैस-टङ्कस्य विस्फोटः जातः तदा १६ वर्षीयः डेवोन् बार्ड्, १८ वर्षीयः वेड् व्हाइट् च मृतौ स्थानीयकिशोराः अवदन् यत् एतत् स्थलं लोकप्रियं आलम्बनस्थानम् अस्ति यतः अत्र शान्तं एकान्तं च अस्ति। परन्तु मृतानां किशोराणां मातापितरौ वदन्ति यत् यदि केचन चेतावनीचिह्नानि स्थापितानि स्यात् तर्हि विस्फोटः निवारयितुं शक्यते स्म -- "किञ्चित् सरलं यथा वेष्टनानि, द्वाराणि, चिह्नानि च, सम्भवतः अतीव सस्तो, तथा च निश्चितरूपेण बहु न्यूनमहत्त्वपूर्णं यत् बालस्य जीवनस्य किं मूल्यं भवति, " इति व्हाइट् इत्यस्य पिता फिलिप् अवदत् । टङ्कस्य अन्तः केन ज्वलनशीलवाष्पाः प्रज्वलिताः इति ते सम्यक् न जानन्ति इति पुलिसैः उक्तम्। यदा तस्य विस्फोटः अभवत् तदा किशोराः तत्क्षणमेव मारिताः । तेषां शवः टङ्कस्य आधारात् प्रायः ४० गजदूरे प्राप्ताः; तेभ्यः २० गजदूरे अपि टङ्की अवतरत् । अन्वेषकाः वदन्ति यत् तेषां कृते लघुतरं प्राप्तम्, परन्तु तस्य सम्बद्धता आसीत् वा इति न जानन्ति। मम बालकः गतः इति मया विश्वासः न कृतः इति व्हाइट् इत्यस्य माता वाण्डा सीएनएन-सञ्चारमाध्यमेन अवदत् । व्हाइट्-बर्ड्-परिवारयोः शिबिरे मित्रपक्षः अस्ति । काङ्ग्रेसेन निर्मितेन रासायनिकसुरक्षामण्डलेन दुर्घटनायाः अन्वेषणं कृत्वा विगत २५ वर्षेषु तैल-गैस-कूपैः सह सम्बद्धाः न्यूनातिन्यूनम् अन्ये ४० जनाः मृताः इति ज्ञातम् तेषु अधिकांशः युवानः सम्मिलिताः आसन् । सीएसबी कथयति यत् राष्ट्रव्यापिरूपेण एतादृशानां कानूनानां पट्टिकाः प्राप्ताः ये तैल-गैस-कूपानां परितः सुरक्षां एकरूपेण न सम्बोधयन्ति। इदं उद्योगं स्वेच्छया वेष्टनानि चेतावनीचिह्नानि च स्थापयित्वा स्वयमेव पुलिसं कर्तुं वदति। "यदि एतानि टङ्कयः बहिः कुत्रापि न दृश्यमानस्य मध्ये उपविष्टाः सन्ति, तेषां परितः कोऽपि रक्षणं नास्ति, कोऽपि चेतावनी नास्ति, तर्हि ते केवलं दुर्घटना प्रतीक्षमाणाः सन्ति" इति सीएसबी-अध्यक्षः जॉन् ब्रेस्लैण्ड् सीएनएन-सञ्चारमाध्यमेन अवदत् विस्फोटितस्य टङ्कस्य स्वामित्वं धारयति इति कम्पनी डेल्फी ऑयल् इत्यनेन सीएनएन-सञ्चारमाध्यमेन उक्तं यत् परिवारैः दाखिलानां प्रमादमुकदमानां लम्बितानां कारणात् दुर्घटनायाः विषये चर्चां कर्तुं न शक्नोति। बालकानां मृत्युः दुःखदः इति प्रवक्ता अवदत्, परन्तु कम्पनी सर्वेषां नियमानाम् अनुपालनं करोति इति वदति। परन्तु अधिकारिणः सीएनएन इत्यस्मै वदन्ति यत् तालाबद्धद्वाराणि वा धूम्रपाननिषेधचिह्नानि वा आवश्यकाः राज्यस्य नियमाः नास्ति। सः अनुपालने भवितुं शक्नोति इति फारेस्ट्-मण्डलस्य शेरिफ् बिली मेक्गी सीएनएन-सञ्चारमाध्यमेन अवदत् । "किन्तु तस्य अनुपालनार्थं नियमेषु किमपि नास्ति।" खाड़ीतटतः उत्तरदिशि प्रायः ४० मीलदूरे कार्नेस्-नगरम् अस्ति । समीपस्थे लॉरेल्-नगरे नगरस्य अञ्चल-कायदेन तेल-गैस-टङ्कयोः चेतावनी-चिह्नैः वेष्टनं करणीयम् इति आपत्कालीन-प्रबन्धन-जिल्ला-कार्यकारीनिदेशकः टेरी-स्टीड्-महोदयस्य कथनम् अस्ति सीएसबी इत्यनेन बार्ड् एण्ड् व्हाइट् इत्यस्य परिवारजनाः मित्राणि च तैलस्य गैसस्य च उत्पादनस्थलानां खतराणां विषये शैक्षिकं विडियो निर्मातुं साहाय्यं कर्तुं पृष्टम्। अस्य नाम "No Place to Hang Out" इति, अस्मिन् सप्ताहे आरभ्य युवानां कृते टङ्कस्य सम्भाव्यसंकटस्य विषये शिक्षितुं राष्ट्रिय-अभियानस्य भागः अस्ति । परन्तु उद्योगं स्वस्य उन्नतिं कर्तुं अपि आग्रहं करोति। "डेवोन् वेड् च पुनः आनेतुं वयं किमपि कर्तुं न शक्नुमः" इति व्हाइट् इत्यस्य सखी मारिया थॉम्पसनः (१६ वर्षीयः) अवदत् "किन्तु यदि एतेन अन्यस्य जीवनं रक्षितुं शक्यते तर्हि अहं तत् घटितं द्रष्टुम् इच्छामि। "मैक्डोनाल्ड्स् इव" इति अन्यः मित्रः शौन् एश्ले डेविस् इत्ययं अपि अवदत् । "तेषां 'सावधानी। एषा काफी उष्णा' (तेषां चषकेषु) स्थापनीयम्। अहं वास्तवमेव मन्ये यत् तेभ्यः 'एतत् खतरनाकं स्थानम्' इति चेतावनीयुक्तानि चिह्नानि आवश्यकानि सन्ति।" " मिसिसिप्पी-राज्यस्य सेन् बिली हडसनः सीएनएन-सञ्चारमाध्यमेन अवदत् यत् सः राज्यस्य कानूनम् प्रवर्तयितुं योजनां करोति यस्मिन् कण्टक-तार-शिखर-वेष्टनानि, तालाबद्ध-द्वाराः, "खतरा - बहिः स्थापयन्तु" इति चिह्नानि च आवश्यकानि सन्ति। "तत्र कोऽपि गारण्टी नास्ति" इति हडसनः अवदत् । "भवन्तः बोल्ट्-कटरेण वेष्टनं छिन्दितुं शक्नुवन्ति, अथवा तालं विदारयितुं शक्नुवन्ति। परन्तु तत् निवारकं भविष्यति, तथा च सम्यक् दिशि एकं सोपानम् अस्ति।" व्हाइट् इत्यस्य पिता कथयति यत् तस्य पुत्रः गर्वितः भविष्यति यत् मित्राणि परिवारश्च वदति यत् "सः गर्वितः भविष्यति यत् वयं अन्ये बालकाः अन्ये च परिवाराः यत् वयं गच्छामः तत् न गच्छन्तु इति किमपि कर्तुं प्रयत्नशीलाः स्मः।
"कूपनिर्माणस्थले प्राकृतिकवायुटङ्कस्य विस्फोटः जातः तदा मिसिसिप्पी-नगरस्य किशोरौ मृतौ ." कार्नेस्-नगरस्य स्थानीयाः किशोराः वदन्ति यत् शान्तं, एकान्तं स्थलं लोकप्रियं आलम्बनस्थानम् आसीत् . मातापितरः वदन्ति यत् यदि केचन चेतावनीचिह्नानि स्थापितानि आसन् तर्हि मृत्युः निवारणीयः आसीत् | पुश इदानीं गैस इत्यत्र वेष्टनानि, तालानि, चेतावनीचिह्नानि, तैलटङ्कसुविधासु आवश्यकानि सन्ति ."
यूनाइटेड् एयरलाइन्स् इत्यस्य जालपुटे एकः त्रुटिः अभवत् यत् यात्रिकाः केवलं $७४ (£४९) मूल्येन लण्डन्-नगरात् नेवार्क-नगरं प्रति पुनरागमनस्य, प्रथमश्रेणीयाः विमानयानस्य प्रस्तावम् अयच्छन् । न्यूयॉर्कनगरस्य बहिः एव स्थितं हीथ्रोतः नेवार्कपर्यन्तं गोलयात्रायाः प्रथमश्रेणीटिकटं स्थले स्पष्टदोषस्य कारणेन भाग्यशालिनः अवकाशयात्रिकाः केवलं ४९१ डेनिशक्रोनमूल्येन अपहृताः आसन् डेन्मार्कदेशे ग्राहकरूपेण पञ्जीकरणं कृत्वा अवकाशयात्रिकाः सौदान् स्नैप अप कर्तुं शक्नुवन्ति स्म, यत् सामान्यतया तेषां कृते $५,६१८ (£३,६९०) $६,७७८ (£४,४५२) च पुनः स्थापयति स्म ११ फरवरी दिनाङ्के संक्षिप्तकालं यावत् लण्डनतः नेवार्कपर्यन्तं गोलयात्रा, प्रथमश्रेणीयाः भाडा United.com इत्यत्र केवलं £४९ मूल्येन उपलभ्यते स्म । अस्पष्टं यत् एषः सौदाः कथं जातः तथा च ततः परं युनाइटेड् इत्यनेन परिवर्तनं कृतम् यत् अन्यः कोऽपि सस्तेषु टिकटं न क्रेतुं शक्नोति इति भासते। एकः ग्राहकः यः सौदामिकीभाडां गृहीतवान् सः अवदत् यत् सा केवलं United.com इत्यत्र प्रवेशं कृत्वा स्वदेशस्य स्थितिं डेन्मार्क इति परिवर्तयति। ततः सा स्वस्य तिथयः चित्वा ड्रॉप् डाउन मेन्यूतः व्यापारवर्गं प्रथमवर्गं वा चयनं सुनिश्चितवती, उदाहरणार्थं १९ मार्चतः २५ मार्चपर्यन्तं ततः विदेशीयव्यवहारशुल्कं विना क्रेडिट् कार्डस्य उपयोगेन क्रयणं सम्पन्नं कृत्वा पुष्टिकरणईमेल प्रेषितम् , यद्यपि ग्राहकः अवदत् यत् सा डाकपतेः भृत्वा स्वदेशं 'डेन्मार्क' इति नाम्ना त्यक्तवती। अविश्वसनीयं भाडा कुलम् ४९१ डेनिश-क्रोन् आसीत्, यत् £४९ अथवा प्रायः US$74 यावत् आगच्छति । न्यूनव्ययस्य अभावेऽपि द्वौ ग्राहकौ क्रीडितुं आगच्छन्तौ 'विविध'शुल्कं ज्ञापितवन्तौ, टिकटस्य मूल्ये ३२६ डॉलर (£२१४) यावत् योगं कृतवन्तौ एते व्ययः किं प्रतिनिधियन्ति इति न ज्ञायते, परन्तु ग्राहकद्वयं उक्तवान् यत् ते दातुं प्रसन्नाः सन्ति यतः मूल्यं अद्यापि पूर्णमूल्येन प्रथमश्रेणीटिकटात् बहु सस्तां कार्यं करोति। MailOnline Travel इत्यनेन प्रायः १६:२० GMT वादने एवमेव सौदान् सुरक्षितुं प्रयत्नः कृतः, परन्तु देशस्य ड्रॉप् डाउन मेन्यूतः डेन्मार्क् इत्यस्य चयनं विकल्पः नास्ति इति ज्ञातम् द्वितीयः ग्राहकः प्रथमश्रेणीयाः अटलाण्टिक-पार-विमानयानानि कुलम् १,३५६DKK - मूल्येन सुरक्षितवान् - प्रायः $२०६ अथवा £१३५ । ततः देशस्य विकल्पः पुनः यूनाइटेड् किङ्ग्डम्-देशं प्रति प्रेषितः । अद्यापि अस्पष्टं यत् त्रुटिसमये कति जनाः विमानयानानि स्नैप् अप कृतवन्तः, विमानसेवा बुकिंग्-सम्मानं करिष्यति वा इति। मेलऑनलाइन् ट्रैवल इत्यस्मै प्रदत्तस्य वक्तव्यस्य अनुसारं - 'युनाइटेड् इत्यनेन स्वस्य डेन्मार्क-जालस्थलात् अस्थायीरूपेण विक्रयणं स्थगितम् यतः तृतीयपक्षस्य सॉफ्टवेयर-प्रदाता अशुद्धविनिमयदरं प्रयुक्तवान्, विमानसेवायाः सम्यक् दाखिल-भाडां च गलत्-उद्धृतवान् आसीत् 'विनिमयदरस्य अनुप्रयोगे एषा त्रुटिः मुख्यतया तेषां व्यक्तिनां प्रभावं कृतवती ये डेन्मार्कदेशात् बहिः निवसन्ति ये च डेन्मार्कदेशं प्रति गन्तुं वा न गच्छन्ति स्म किन्तु युनाइटेड् इत्यस्य डेन्मार्कस्थलस्य उपयोगेन टिकटं बुकं कर्तुं प्रयतन्ते स्म।'
"अद्य अपराह्णे पूर्वं United.com glitch इत्यनेन महतीं रियायतं भाडां प्रदत्तम् ." लण्डनतः नेवार्कपर्यन्तं प्रथमश्रेणीयाः, गोलयात्रायाः विमानयानानि केवलं US$74 आसीत् । १६:०० GMT पर्यन्तं जालपुटं पुनः सामान्यरूपेण कार्यं कुर्वती इव दृश्यते ."
"कार्डिफ्-नगरे, प्रेस्टाटिन्-नगरे च दान-कार्यालयेषु बालकानां पृथक् पृथक् कालः प्राप्तः ये अश्लीलचित्रस्य प्रभावस्य विषये चिन्तिताः आसन् । चाइल्डलाइन् इत्यनेन ""अश्लीलचित्रस्य व्यसनं" इति भयभीताः १२ तः १३ वर्षीयानाम् ""आश्चर्यजनक"" संख्यायाः निवारणार्थं अभियानं प्रारब्धम् अस्ति वेल्स्-देशस्य एकः युवा अवदत् यत् अश्लीलचित्रेण सः ""विकृतः"" इति भावः भवति । बालपरामर्शदानसंस्था - या स्वस्य अभियानं Fight Against Porn Zombies इति कथयति - उक्तवान् यत् यूके-व्यापी ७०० बालकानां सर्वेक्षणेन ज्ञातं यत् पञ्चसु एकः अश्लीलचित्रं दृष्टवान् यत् तेषां आश्चर्यं वा दुःखितं वा भवति। एकः बालकः यः दानसंस्थायाः कार्डिफ्-आधारे एकेन परामर्शदातृणा सह सम्भाषितवान् सः अवदत् यत् ""अधुना एव अहं बालिकाः किञ्चित् भिन्नरूपेण द्रष्टुं आरब्धवान् अस्मि तथा च एतेन अहं चिन्तितः अस्मि। ""भविष्यत्काले विवाहं कर्तुम् इच्छामि किन्तु अहं भीतः अस्मि यत् यदि अहं बालिकानां विषये यथा चिन्तयामि तथा चिन्तयन् अस्मि तर्हि कदापि न भविष्यति।"" अन्यः युवकः यः प्रेस्टाटिन् कार्यालयेन सह सम्पर्कं कृतवान् सः अवदत् यत् ""अहं बालिकाः यौनरूपेण दृष्ट्वा सहितुं न शक्नोमि तथा च अहं मन्ये यत् अहं बहु अश्लीलचित्रं पश्यामि इति कारणतः अस्ति।" वेल्सदेशस्य एनएसपीसीसी-राष्ट्रीयसेवाप्रमुखः डेस् मैनियनः अवदत् यत् ""अद्यत्वे सर्वेषां युगानां बालकानां कृते अश्लीलचित्रस्य विस्तृतपरिधिः सुलभतया प्राप्यते तथा च यदि वयं समाजरूपेण अस्य विषयस्य विषये वक्तुं लज्जामः तर्हि वयं सहस्राणि असफलाः स्मः युवानां कृते एतत् प्रभावितं करोति।"""
वेल्स्-देशस्य बालकाः अश्लीलचित्रस्य संपर्कस्य विषये चिन्ताम् प्रकटयितुं चाइल्ड्लाइन्-इत्यनेन सम्पर्कं कृतवन्तः ।
"ऑस्ट्रेलियादेशस्य क्वीन्सलैण्ड्-न्यू-साउथवेल्स् (NSW)-राज्ययोः स्वाथ्स्-देशाः जलप्रलयेन आंशिकरूपेण डुबन्ति।" राष्ट्रस्य पूर्वतटस्य अधः गच्छन् डेब्बी चक्रवातस्य अवशेषाः गच्छन्ति स्म तदा प्रचण्डवृष्ट्या बहुजनसंख्यायुक्तेषु क्षेत्रेषु प्रहारः अभवत् । यथा यथा केषुचित् नगरेषु जलप्रलयः वर्धमानः आसीत् तथा तथा छायाचित्रकाराः स्वसमुदायस्य क्षतिं सर्वेक्षणं कुर्वन्तः स्थानीयजनाः गृहीतवन्तः । अनेकाः नद्यः तेषां तटं भग्नवन्तः, येन आपत्कालीनचेतावनीः प्राप्ताः । एनएसडब्ल्यू-राज्यस्य बिलिनुगेल्-नगरस्य निवासिनः वीथिं गन्तुं सर्फबोर्ड्-इत्यस्य उपयोगं कुर्वन्ति स्म । क्वीन्सलैण्ड्-राजधानी ब्रिस्बेन्-नगरं न मुक्तं, ब्यूडेसेर्ट-नगरस्य कृते निष्कासनस्य आदेशः अपि निर्गतः । दक्षिणमुर्विल्ुम्बाह-नगरे व्यापाराः प्लाविताः अभवन्, यत् नगरेषु अन्यतमम् अस्ति । तीव्रवायुः मार्गान् प्रक्षाल्य वृक्षान् अवतारयति स्म । बीमाकम्पनयः वदन्ति यत् क्षतिबिलस्य अनुमानं कर्तुं अतीव प्राक् अस्ति। अधिकारिणः अवदन् यत् वर्षायां दशसहस्राणि जनाः शक्तिं त्यक्तवन्तः। जलप्रलयेषु वृषभमकरः अपि चेतावनीम् प्रेरितवान् । न्यू साउथ वेल्स-क्वींस्लैण्ड्-देशयोः सौभाग्येन अधुना तूफानव्यवस्था समुद्रं प्रति गता अस्ति” इति ।
उपग्रहचित्रं ऑस्ट्रेलियादेशस्य मौसमविज्ञानब्यूरो इत्यस्य सौजन्येन प्राप्तम्।
वर्जिनिया-नगरस्य नौसैनिक-अड्डे गोदी-स्थले मार्गदर्शित-क्षेपणास्त्र-विध्वंसक-याने एकः नाविकः गोलिकाभिः हतः, तदनन्तरं सुरक्षाबलैः शङ्कितः मारितः। नौसेना तेषां परिवारैः सह सम्पर्कं कुर्वन् नाविकस्य संदिग्धस्य च नाम न प्रकाशितम्। संदिग्धः एकः नागरिकः आसीत् यस्य नौसेनास्थानके नॉर्फोक् इत्यत्र भवितुं प्रवेशः आसीत् इति प्रवक्त्री टेरी डेविस् मंगलवासरे प्रातःकाले अवदत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु . जहाजे सुरक्षाधमकी : एकः पुरुषः नाविकः अन्येन पुरुषेण, एकः नागरिकः, गोलिकाभिः मारितः, यः सोमवासरे रात्रौ USS Mahan -इत्यत्र प्रवेशं प्राप्तुं समर्थः अभवत् तथा च संदिग्धः पश्चात् सुरक्षाबलैः गोलिकाभिः हतः (चित्रे २००४ तमे वर्षे) आधारः : A number of विध्वंसकाः नियमितरूपेण नॉर्फोक् नौसेनास्थानके गोदिताः भवन्ति, यत्र यूएसएस आइज़नहावर, यूएसएस जॉर्ज एच्.डब्ल्यू. बुश, यूएसएस ट्रुमैन्, यूएसएस लिङ्कन् च, सर्वे तत्र २०१२ तमे वर्षे चित्रिताः । सा अवदत् यत् सोमवासरे रात्रौ प्रायः ११.२० वादने पुरुषनाविकस्य गोलिकापातेन USS Mahan इति जहाजे भवितुं अनुमतिः अस्ति वा इति वक्तुं न शक्नोति। अन्ये कोऽपि चोटः न ज्ञातः, आधारः च संक्षेपेण तालाबन्दी आसीत् इति नौसेनायाः सूचना अस्ति । डेविस् गोलीकाण्डस्य अन्येषां परिस्थितीनां वर्णनं न करिष्यति परन्तु दृश्यं सुरक्षितम् इति अवदत्। आधारे कार्याणि सामान्यतां प्राप्तवन्तः, परामर्शदातारः उपलभ्यन्ते इति नौसेना वार्तापत्रे उक्तवती। अनवेक्ष । of the shooting, most enlisted sailors on the Mahan — docked at the . १३ मुख्यघाटानां प्रथमः — मंगलवासरे कर्तव्यं प्रति प्रतिवेदनं न दातव्यम् आसीत् । आधार । मंगलवासरे प्रातःकाले यातायातस्य विशिष्टता आसीत्। इति . महानौ गोलीकाण्डं नौसेनायाः आयोजितस्य प्रायः एकमासपश्चात् भवति | U.S., . यत्र नॉर्फोक्-स्थानके सक्रिय-शूटर-अभ्यासः अपि अस्ति । अभ्यासः : अधुना एव गतमासे नॉर्फोक् नौसेनास्थानके आतङ्कवादविरोधी अभ्यासः (चित्रे) अभवत् यथा देशे सर्वत्र नौसेनास्थानकानि अपि कृतवन्तः . इत्यस्मै । आधारे गच्छन्तु, नागरिकानां अनुरक्षणं वा पासः वा भवितुमर्हति। प्रत्येकं आधारः . प्रवेशद्वारस्य रक्षणं भवति, सर्वेषु १३ घाटेषु अतिरिक्तसुरक्षाबलाः सन्ति । सततं सुरक्षाप्रयासानां भागत्वेन हस्तगत-ID-स्कैनर्-इत्येतत् . अस्मिन् वर्षे क्षेत्रे नौसेनास्थानकेषु कार्यान्वितम्, यत्र नॉर्फोक् . स्थानः। शूटिंग् आगच्छति . वाशिङ्गटन-नौसेनायार्ड्-स्थले सेप्टेम्बरमासस्य घटनायाः षड्मासानां अनन्तरं, . यत् एकः बन्दुकधारी — ठेकेदारः पूर्व नौसेना आरक्षकः च इति परिचितः — . गोलिकाप्रहारात् पूर्वं १२ नागरिककर्मचारिणः मारिताः। इति . नॉर्फोक् - आधारः ६ , ००० एकराधिकं क्षेत्रं व्याप्नोति , ६४ जनानां गृहबन्दरम् अस्ति | जहाजानि इति नौसेना फेब्रुवरीमासे प्रदत्ता सूचनानुसारम्। विषये । ४६,००० सैन्यसदस्याः २१,००० नागरिकसरकारीकर्मचारिणः च . आधारे तस्य जहाजेषु च ठेकेदाराः नियुक्ताः भवन्ति इति . नौसेनायाः आकृतयः। पूर्वाभ्यासः : नॉर्फोक् नौसेना अड्डा केवलं गतमासे आतङ्कवादविरोधी अभ्यासं कृतवान् यस्मिन् सक्रिय-शूटर-अभ्यासः (2004 तमे वर्षे आधारप्रवेशद्वारे चित्रिताः रक्षकाः) अन्तर्भवति स्म, आधारः नौसेना-अस्पताल-जहाजस्य गृह-बन्दरगाहः अपि अस्ति, यस्य सह घाट-1 इत्यत्र गोदी कृता अस्ति महान इति । इत्यस्मिन्‌ । फेब्रुवरीमासे नॉर्फोक्-अड्डे नूतनः कमाण्डिंग्-अधिकारिणः प्राप्तः, कप्तानः रोबर्ट् । E. Clark Jr. सः कप्तान David A. Culler Jr. इत्यस्य कृते कार्यभारं स्वीकृतवान्, यः . मेमासे निवृत्ताः भवन्ति। क्लार्कः स्थापनायाः कार्यकारी अधिकारीरूपेण कार्यं कृतवान् आसीत् . since 2012. द महान, . १९९८ तमे वर्षे नियुक्तः, प्रायः ३०० जनानां चालकदलः अस्ति ।सेप्टेम्बरमासे इदं . अष्टमासाभ्यधिकं परिनियोजनानन्तरं नॉर्फोक् -नगरं प्रत्यागतवान् यत् . पूर्वभूमध्यसागरे एकस्य कृते स्थितः इति समावेशितम् . सीरियाविरुद्धं सम्भाव्यप्रहारः।
संदिग्धस्य नौसेनास्थानकं नॉर्फोक् मध्ये प्रवेशार्थं सुरक्षाप्रमाणपत्राणि आसन् किन्तु अस्पष्टं यत् तस्य USS Mahan -इत्यत्र प्रवेशः भवितुम् अर्हति स्म वा |. पुरुषः शङ्कितः मार्गदर्शित-क्षेपणास्त्र-विध्वंसकस्य जहाजे स्थितं नाविकं गोलिकाभिः मारितवान्, ततः पूर्वं सुरक्षारक्षकैः स्वयमेव मारितः |. शङ्कितेः पीडितस्य च नाम अद्यापि न प्रकाशितम् | वाशिङ्गटन, डीसी नौसैनिकयार्ड इत्यत्र नागरिकठेकेदारस्य गोलीकाण्डस्य षड्मासानां अनन्तरं आगच्छति .
आगामिः प्रशिक्षकः ह्यूगो पामरः अक्टाबण्टे इत्यनेन सह कैलिफोर्नियायां ब्रीडर्स् कप जुवेनाइल टर्फ इत्यत्र महत्त्वाकांक्षी झुकावस्य विषये विचारं कुर्वन् अस्ति। बछडः जॉकी रायन् मूर् इत्यस्य अधीनं लघुशिरःद्वारा गृहं गत्वा शनिवासरस्य समूहत्रयस्य सोलारिओ स्टेक्स् इत्यस्य भूमिं कर्तुं सैण्डौन् इत्यत्र न्यूमार्केट्-आधारितः पामरः — यः चतुर्थ-सीजन-प्रशिक्षणे अस्ति — सः प्रकटितवान् यत् ओएसिस-ड्रीमस्य पुत्रं सांता अनिता-नगरं प्रति नेतुम् अक्टोबर् मासस्य अन्ते गम्भीरः विकल्पः अस्ति। प्रतिज्ञा : जॉकी रायन मूर् इत्यस्य अधीनं अक्ताबन्टे (दक्षिणे) शनिवासरे सैण्डौन् इत्यत्र समूहत्रयस्य सोलारिओ स्टेक्स् जित्वा . ३३ वर्षीयः पामरः अवदत् यत्, ‘एतत् किमपि अस्ति यस्य विषये वयं आगामिषु कतिपयेषु सप्ताहेषु चर्चां करिष्यामः। सः ड्यूहर्स्ट् स्टेक्स् इत्यत्र अपि अस्ति । सः आगामिवर्षस्य कृते मनोहरः अश्वः अस्ति। ‘ब्रीडर्स्’ कप-क्रीडायां शीघ्रं भूमिं द्रुतगतिः च प्राप्नुमः — ते फलकयोः समतलं गच्छन्ति — सः च तेन अनुकूलः भविष्यति । सः अतीव रोमाञ्चकारी अश्वः अस्ति।’ अस्मिन् ग्रीष्मकाले ग्लोरियस गुड्वुड् तथा यॉर्कस्य एबोर् इत्येतयोः मिलनयोः बहुमूल्यं विकलांगतां जित्वा अक्ताबण्टे इत्यस्य सोलारिओ विजयः बिस्कुटनिर्माणपरिवारस्य वंशजस्य पामरस्य कृते समूहस्तरस्य प्रथमः आसीत् अप-एण्ड-कमिंग: पामर, ३३, प्रशिक्षकरूपेण चतुर्थे सत्रे एव अस्ति किन्तु अद्यतनसफलतानां अनन्तरं प्रसन्नः भविष्यति . बछडस्य तुर्कीस्वामिना इब्राहिम अरचिः पूर्वं २०१० तमे वर्षे एड् डन्लोप् इत्यस्य नेटिव् खान् इत्यनेन सह सोलारिओ-क्रीडायां विजयं प्राप्तवान् आसीत्, एषः बछडः २००० गिनीज-क्रीडायां फ्रेंकेल्-इत्यस्य पश्चात् तृतीयस्थानं प्राप्तवान् पामरः प्रथमचतुर्णां दौडयोः त्रयेषु द्विवारं तृतीयस्थानं प्राप्तवान् ततः परं पामरः ३७०,०००-गिनी-क्रयण-अक्ताबण्टाय-इत्येतत् गण्ड-खण्डैः सह सज्जीकृतवान् आसीत् यत् तस्य एकाग्रतां प्राप्तुं साहाय्यं करोति स्म
"ह्युगो पामरः चतुर्थस्य सत्रस्य प्रशिक्षणे अस्ति , अतीव सफलः च अभवत् ." अक्तबण्टाय इत्यनेन सह कैलिफोर्नियायां ब्रीडर्स् कप जुवेनाइल टर्फ इत्यत्र गन्तुं लक्ष्यम् अस्ति ."
दक्षिणकैरोलिना-देशस्य अधिकारिणः सोमवासरे विवादास्पदस्य नूतनस्य मतदातापरिचयकानूनस्य रक्षणार्थं संघीयन्यायालयं प्रति गच्छन्ति, तेषां सुझावः अङ्गीकृत्य यत् एषा आवश्यकता दशसहस्राणि जनान्, येषु बहवः अल्पसंख्याकाः, मतपत्रं प्राप्तुं नकारयिष्यन्ति। वाशिङ्गटननगरे सप्ताहव्यापी विवादः त्रयाणां न्यायाधीशानां समक्षं आरभ्यते ये निर्णयं करिष्यन्ति यत् कानूनस्य प्रभावः भवेत् वा इति। राष्ट्रव्यापिरूपेण मतदातापरिचयकायदानानां कृते अनेकेषु कानूनीचुनौत्येषु एतत् अन्यतमम् अस्ति । १९६५ तमे वर्षे महत्त्वपूर्णस्य मतदानअधिकारकानूनस्य एकः प्रमुखः प्रवर्तनप्रावधानः, संघीयसर्वकाराय मतदाताभेदस्य इतिहासं विद्यमानानाम् राज्यानां समुदायानाञ्च मुक्तसमाप्तनिरीक्षणं ददाति तेषु क्षेत्रेषु मतदानकानूनेषु प्रक्रियासु च यत्किमपि परिवर्तनं भवति तत् वाशिङ्गटनेन सह "पूर्वं स्वच्छं" करणीयम् । दक्षिणकैरोलिनादेशस्य महान्यायवादी एलन विल्सनः अस्य कानूनस्य रक्षणं कृतवान् यत् एतेन कस्यापि सम्भाव्यमतदातायाः हानिः न भविष्यति। विल्सनः अवदत् यत्, "परिवर्तनानां न प्रयोजनं भवति, न च तेषां प्रभावः भविष्यति यत् जातिः, वर्णः, भाषा अल्पसंख्याकानां सदस्यता वा इति कारणेन मतदानस्य अधिकारस्य अङ्गीकारः वा संक्षेपः वा भविष्यति। न्यायविभागेन गतवर्षे अस्य उपायस्य प्रभावः अवरुद्धः, एषः उपायः भेदभावपूर्णः इति निष्कर्षं गतवान् । संघीय अधिकारिणः एतादृशान् आँकडान् उद्धृतवन्तः यत् पञ्जीकृतानां अल्पसंख्यकमतदातृणां राज्येन निर्गतस्य छायाचित्रपरिचयस्य अभावस्य सम्भावना श्वेतवर्णीयमतदातानां अपेक्षया प्रायः २० प्रतिशतं अधिका अस्ति। न्यायविभागेन अनुमानितम् यत् दक्षिणकैरोलिनादेशे ८०,००० तः अधिकाः जनाः योजनाकृतैः आवश्यकताभिः प्रतिकूलरूपेण प्रभाविताः भवितुम् अर्हन्ति । रिपब्लिकनपक्षस्य गवर्नर् निक्की हेली इत्यनेन न्यायविभागस्य निर्णयः "आक्रोशजनकः" इति उक्त्वा मुकदमेन आदेशः दत्तः। राज्यस्य अधिकारिणः आलोचनां विक्षिप्तवन्तः यत् कानूनीयुद्धस्य अन्ते करदातृणां कृते १० लक्षं डॉलरं वा अधिकं वा व्ययः भवितुम् अर्हति। "अमेरिका-महान्यायिकः) एरिक् होल्डरः न्यायविभागः च मार्गाद् बहिः गत्वा वयं स्वनागरिकाणां रक्षणं कुर्मः, अस्माकं कानूनानां प्रवर्तनं च कुर्मः चेत् तस्य किमपि मूल्यं न स्यात्" इति हेली-संस्थायाः प्रवक्ता रोब् गोड्फ्रे अस्मिन् वर्षे प्रारम्भे अवदत् . प्रकरणे निर्णये सप्ताहान् यावत् समयः भवितुं शक्नोति। न्यायालये कानूनीदाखिलेषु दक्षिणकैरोलिना-देशस्य अधिकारिणः अवदन् यत् १९८८ तमे वर्षे निर्मितस्य कानूनस्य कृते राज्येन निर्गतं मतदातापञ्जीकरणपत्रं निर्वाचने मतदातानां हस्ताक्षरं च आवश्यकम् अस्ति गतवर्षे अनुमोदितः संशोधितः कानूनः पञ्चप्रकारस्य छायाचित्रपरिचयस्य अनुमतिं दास्यति: राज्येन निर्गतं चालकस्य अनुज्ञापत्रं, मोटरवाहनविभागेन निर्गतं गैर-चालकपरिचयपत्रं, सैन्यपरिचयपत्रं, अमेरिकीराहत्यपत्रं, अथवा राज्यमतदातापञ्जीकरणपत्रम्। माफीः अनुमतः, परन्तु मतदाता शपथपत्रे हस्ताक्षरं कर्तव्यं यत्र निर्दिष्टं भवति यत् आवश्यकं परिचयं प्राप्तुं तस्याः "युक्तियुक्तः बाधकः" अस्ति अथवा छायाचित्रणं कर्तुं धार्मिका आक्षेपः अस्ति इति। यदि एषः कानूनः प्रभावी भवति तर्हि दक्षिणकैरोलिना तेषु ११ राज्येषु अन्यतमः भविष्यति येषु निर्वाचने आधिकारिकतया छायाचित्रपरिचयस्य आवश्यकता भवति इति राज्यविधानपरिषदानां राष्ट्रियसम्मेलनस्य सूचना अस्ति। समर्थकाः वदन्ति यत् एतत् अभियानं यत् अधिकारिणः मतदाता धोखाधड़ी इति वदन्ति तत् निवारयितुं मतदातासूचिकासु जीर्णसूचनाः शुद्धीकर्तुं च प्रयत्नः अस्ति। समर्थकाः वदन्ति यत् वैधं, सर्वकारेण निर्गतं च छायाचित्रपरिचयः भवितुं उचितं, आधुनिककालस्य आवश्यकता अस्ति। विरोधिनः प्रतिपादयन्ति यत् एषः प्रयासः निर्धनानाम्, अल्पसंख्याकानां, विकलाङ्गानाम् च मतदातानां मताधिकारं विमुक्तं करोति। ओबामा प्रशासनस्य अधिकारिणः निष्कर्षं गतवन्तः यत् राज्ये मतदातानां धोखाधड़ीयाः प्रमाणानि अल्पानि सन्ति येन विधायिकपरिवर्तनस्य आवश्यकता वर्तते। आगामिसप्ताहस्य सुनवायीयां नागरिकाधिकारसमूहानां गठबन्धनः साक्ष्यं दास्यति, महाविद्यालयस्य छात्राणां वृद्धनिवासिनां च साक्ष्यं दास्यति इति अपेक्षा अस्ति। ते समूहाः मतदातानां धोखाधड़ीयाः दावाः अतिशयोक्तिपूर्णाः इति वदन्ति। "दक्षिण-कैरोलिना-देशस्य फोटो-ID-उपायः समस्यायाः अन्वेषणस्य समाधानम् अस्ति। विश्वसनीय-अध्ययनेन ज्ञायते यत् व्यक्तिगतरूपेण मतदाता-धोखाधडस्य उदाहरणं ज्ञातुं अपेक्षया विद्युत्-प्रहारस्य अधिका सम्भावना वर्तते," इति एनएएसीपी-सङ्घस्य शीर्ष-वकीलः रायन् हेगुड्-महोदयः कानूनी रक्षा कोषः इति उक्तवान्। "[आगामिः] परीक्षणेन स्पष्टं भविष्यति यत् राज्यस्य प्रस्तावितस्य छायाचित्रपरिचयपरिपाटस्य अल्पसंख्यकमतदातृषु महत्त्वपूर्णः प्रभावः भविष्यति।" एनएएसीपी कथयति यत् राष्ट्रियस्तरस्य आफ्रिका-अमेरिका-देशस्य चतुर्थांशः, १६ प्रतिशतं च लैटिनो-जनानाम् सर्वकारेण निर्गतस्य किमपि प्रकारस्य छायाचित्रपरिचयस्य अभावः अस्ति । पृथक् संघीयपरिषद् टेक्सास्-देशे मतदातापरिचयकानूनस्य समानं आव्हानं विचारयति। गतमासे संघीयविचारः अभवत्, शीघ्रमेव निर्णयः अपेक्षितः अस्ति। दक्षिणकैरोलिना-टेक्सास्-देशयोः द्वयोः अपि कथनमस्ति यत् नवम्बरमासस्य निर्वाचनार्थं समये एव स्वनियमाः स्थापयिष्यन्ति, यदि तेषां समर्थनं भवति। सम्भवति यत् हारिणः पक्षाः अमेरिकी सर्वोच्चन्यायालयं हस्तक्षेपं कर्तुं वक्तुं शक्नुवन्ति, येन तत्कालं कार्यान्वयनस्य विलम्बः भवति। अन्येषु रिपब्लिकन-नियन्त्रितराज्येषु कानूनीचुनौत्यस्य अधीनं समानकानूनानि सन्ति येषु अलाबामा, फ्लोरिडा, जॉर्जिया, कान्सास्, मिसिसिप्पी, टेनेसी च सन्ति । न्यायविभागेन अस्मिन् सप्ताहे वर्जिनियादेशस्य न्यूनप्रतिबन्धकमतदातापरिचयपरिपाटस्य अनुमोदनं दत्तम्। उत्तरकैरोलिना-राज्यस्य गवर्नर् बेवर्ली पेर्ड्यू इत्यनेन जीओपी-नेतृत्वेन महासभायाः पारितस्य कानूनस्य वीटो-अधिकारः कृतः । सर्वोच्चन्यायालयेन २००८ तमे वर्षे इण्डियाना-राज्यस्य मतदातापरिचयकानूनस्य २००८ तमे वर्षे स्थातुं अनुमतिः दत्ता, मतदाता-धोखाधड़ीं निवारयितुं उक्तं लक्ष्यं विधायिकशक्तिः वैध-प्रयोगः इति
"सङ्घीयन्यायाधीशानां प्यानलः निर्णयं करिष्यति यत् मतदातापरिचयकानूनं प्रभावी भवेत् वा इति ." न्यायविभागेन गतवर्षे अस्य उपायस्य अवरोधः कृतः, एतत् भेदभावपूर्णं इति उक्तम् . समर्थकाः वदन्ति यत् एषः कानूनः मतदातानां धोखाधड़ीं विफलं कर्तुं साहाय्यं करिष्यति, अभिलेखान् अद्यतनं कुर्वन्तु . अन्ये राज्याः कानूनीचुनौत्यस्य सामनां कुर्वन्ति, दक्षिणकैरोलिनाप्रकरणे निर्णयस्य अपीलं कर्तुं शक्यते ."
इदं प्रहसनीयं प्रहसनं यत् उद्याने भ्रमणं वन्यबुङ्गाबुङ्गापार्टीरूपेण परिणमयितवान्। नखलाकारौ रोमन एट्वुड्, डेनिस् रोडिस् च उद्यानेषु, फुटपाथेषु च इत्यादिषु विविधेषु बहिः स्थानेषु तंबूं स्थापयित्वा अन्तःतः दुष्टतया कम्पितवन्तौ यदा अनुरागस्य पीडितायाः महिलायाः श्रव्यलेखनं उच्चैः वाद्यते। न तावत् सूक्ष्मं यूट्यूब-क्लिप् प्रायः ४ लक्षं दृश्यं प्राप्य वायरल् अभवत् । परन्तु अशङ्कितानां राहगीराणां प्रहसनीयप्रतिक्रियाः एव वास्तवतः दृश्यं एतावत् द्रष्टुं योग्यं कुर्वन्ति। VIDEO कृते अधः SCROLL कुर्वन्तु . प्रहसनीयः : एषः वयस्कानाम् समूहः हिस्टेरिकली हसति यथा तेषां पृष्ठतः तंबूः कम्पते . Overshare: अयं राहगीरः तंबूसमीपे स्वस्य दूरभाषं धारयति यत् सः यस्य व्यक्तिं प्रति वदति स्म तस्य सह प्रहसनीयध्वनयः साझां करोति . प्रैङ्क्स्टरः - डेनिस रोडिस् तंबूस्य अन्तः स्थित्वा तत् कम्पयति इति स्त्रियाः यौनसम्बन्धं वादयन्तं रिकार्डिङ्गयन्त्रं धारयति त्रयाणां युवकानां समूहः पार्श्वं धारयन् हिस्टेरिकल् हसति, यदा तेषां पृष्ठतः तंबूः कम्पते । एकः पदयात्री स्वस्य दूरभाषे वार्तालापं त्यक्त्वा कम्पमानस्य तंबूस्य पार्श्वे धारयति येन सः यस्य सह सम्भाषणं करोति सः स्त्रियाः क्रन्दनं श्रोतुं शक्नोति। अन्यः पुरुषः स्पन्दमानस्य तंबूस्य छायाचित्रं ग्रहीतुं आरभते, सुरक्षारक्षकाः तु संरचनायाः प्रवेशद्वारे परितः चोदन्ति यत् किं भवति इति। परन्तु कानूनप्रवर्तकैः सह प्रैङ्कः सम्यक् न गच्छति, येषां कृते चिन्तितस्थानीयजनानाम् असंख्यानि सूचनाः प्राप्ताः यत् तंबूमध्ये एकस्याः महिलायाः उपरि आक्रमणं क्रियते स्म। अधिकं... एकः वास्तविकः बिडाल-चोरः! चीकी नोरिस् रात्रौ भ्रमणकाले जम्पर्, डस्टर, भोजनं अपि च अण्डरवेयरं चोरयति . एकवर्षीयानाम् जन्मदिनस्य उत्सवे कः £70k व्यययिष्यति? एल्टन जॉनस्य प्रियः पार्टी योजनाकारः व्याख्यायते यत् मातापितरः बालकानां कृते विलासपूर्णेषु उत्सवेषु किमर्थं सिञ्चन्ति . धूमः दर्पणाः च : कलाकारः वायुमध्यभागे पेट्रोलं दग्धं कृत्वा आश्चर्यजनकं आतिशबाजीचित्रं निर्माति (फोटोशॉप् इत्यस्य किञ्चित् साहाय्येन) एकः अधिकारी तंबूम् उद्घाट्य नखलाकारेभ्यः स्वपरिचयं समर्पयितुं आग्रहं कृतवान्। 'किं भवतः आईडी अस्ति यतोहि एतत् बलात्काररूपेण आहूतम् अस्ति?' क्रुद्धः अधिकारी आग्रहं करोति, यथा अन्यौ पुलिसौ समीपे तिष्ठतः। 'भवन्तः जानन्ति यत् अहं कोऽस्मि...किमपि अपराधः कृतः अस्ति वा' इति कैमरेण न दृश्यमानः प्रैङ्क्स्टरः स्थानीयपुलिसैः पूर्वमेव ज्ञातः इति स्वीकृत्य अवदत्। अधिकारी प्रतिवदति यत् अपराधः कृतः स्यात् इति। 'आम् एकवारं अभियोजककार्यालयेन सह वार्तालापं कृत्वा [अपराधः कृतः] भवेत्' इति सः अवदत्। 'वयं तत् उपरि प्रेषयिष्यामः यतः तत्, तत् एव भविष्यति।' जिज्ञासुः - एकः सुरक्षारक्षकः किं भवति इति ज्ञातुं तंबूमध्ये शिरः चोदति . स्नैपरः - अयं पुरुषः कम्पितस्य तंबूस्य छायाचित्रं ग्रहीतुं आरभते हिस्टेरिकल् हसति . हास्यः - एताः महिलाः कम्पमानं तंबूं दृष्ट्वा सिलेन्थेषु सन्ति . Cheeky: Pranksters Dennis Roadys and Roman Atwood इत्येतयोः पृष्ठतः रेंगति यत् ते नखरे क्रीडितुं पूर्वं तंबूं वहन्तः बेन्चे उपविष्टाः सन्ति स्तब्धाः - आश्चर्यचकिताः पुरुषाः स्त्रियाः प्रसन्नतायाः शब्दान् श्रुत्वा पादयोः कूर्दन्ति . एट्वुड्, रोडीस् च प्रचुराः नखराकारौ स्तः, यूट्यूबे अन्येषु च सामाजिकमाध्यममञ्चेषु १५ लक्षं यावत् अनुयायिनः सन्ति । कोलम्बस् अण्डरग्राउण्ड् इत्यस्य अनुसारं एट्वुड् उच्चविद्यालयात् आरभ्य चलच्चित्रं कृत्वा भिडियानां निर्माणं कुर्वन् अस्ति, यत्र 'द नेर्ड हेर्ड्' इति डीवीडी-श्रृङ्खला अस्ति यत् सः वार्प् टूर् २००६ इत्यत्र विक्रीतवान् ।रोडिस् इत्यनेन सिन्सिनाटी-नगरे १७ वर्षीयः सन् स्टैण्डअप-हास्य-प्रदर्शनं आरब्धम्, तथा च तस्मिन् काले सेवां कृतवान् the U.S. Army from 2001 to 2010. हास्ययुगलं कतिपयवर्षपूर्वं क्रेग्स्लिस्ट्-विज्ञापनद्वारा परस्परं मिलितवती । 'वयं विनोदार्थं चलच्चित्रं कुर्मः।' हास्यं वयं सर्वे आनन्दं प्राप्नुमः। अस्माकं भिडियाः अधुना एव 'वन्यरूपेण लोकप्रियाः' अभवन्, अस्माकं अपेक्षां च निश्चितरूपेण अतिक्रान्तवन्तः' इति रोडिस् कोलम्बस् अण्डरग्राउण्ड् इत्यस्मै अवदत् । 'पूर्वं वयं केवलम् अन्यत् यूट्यूब-चैनलम् आस्मः।' अधुना, whatsgoodmusic.com इत्यनेन वयं 'वायरल-वीडियो-निर्माण-दलम्' इति, TBS-दूरदर्शन-निर्मातृणा च 'नवीन-अन्तर्जाल-मानकम्' इति नामाङ्कितवन्तः।' टकरावः - शिकायतां प्राप्य एकः पुलिस-अधिकारी तंबूस्य निरीक्षणं करोति . प्रश्नोत्तरम् : अयं पुलिस-अधिकारी तंबू-अन्तर्गतं एकस्याः महिलायाः उपरि आक्रमणं क्रियते इति स्थानीयजनानाम् सूचनां दत्तस्य अनन्तरं नखराकारेभ्यः आईडी-माङ्गं करोति |.
"हास्यकलाकाराः डेनिस रोडीजः रोमन एट्वुड् च अतीव चीखेन 'सेक्स इन द टेण्ट्' इति प्रशंसया स्थानीयजनानाम् पुलिसं च मूर्खं कुर्वन्ति ." यूट्यूब क्लिप् वायरल् अभवत् ."
ब्रायन एडकिन्स् शुक्रवासरे प्रातःकाले कार्निवल ट्रायम्फ् इत्यस्मात् अवतीर्य स्वस्य चिन्तितमातापितृणां बाहुयुग्मे स्थितवती, अपाङ्गजहाजस्य दुःस्वप्नयात्रायाः समाप्तिम् अकरोत् यत् तस्य समयस्य दिवसानां अनन्तरं बन्दरगाहं प्रति टोयितम् आसीत्। १८ वर्षीयायाः एडकिन्स्-महोदयायाः तस्याः मम्म-पितुः च मध्ये एकः विशालः, कठिनः आलिंगनः आसीत्, एषः प्रकारः भावेन परिपूर्णः आसीत् यत् क्रूज-जहाजस्य जले प्रायः मृतं त्यक्तस्य अनन्तरं अनिश्चिततायाः दिवसान् प्रतिबिम्बयति स्म, यतः इञ्जिन-अग्निः निवृत्तः अभवत् शक्ति। "मात्रं तेषां सह भवितुं, केवलं तेभ्यः ज्ञापयितुं यत् अहं सुरक्षितः अस्मि" इति एडकिन्स् अश्रुभिः सह युद्धं कुर्वन् अवदत् । "तेषां सह भवितुं एतावत् अर्थः ... भवतः कोऽपि विचारः नास्ति।" कार्निवलविजयस्य विषये मम उत्सवस्य ट्रुपः: आनन्दात् दुःखपर्यन्तं . गुरुवासरे विलम्बेन अलबामा-क्रूज-टर्मिनल्-स्थले गोदं गच्छन् क्रूज-जहाजस्य समीपे पार्टी-वातावरणं प्रचुरं आसीत्, यत्र केचन यात्रिकाः बालकनी-रेल्-उपरि लम्बन्ते स्म, अन्ये तु नृत्यन्ति स्म, चिह्नानि च लहरन्ति स्म "अवतरन् अहं भूमौ चुम्बितवान्" इति इण्डियानापोलिस-नगरस्य उत्तरदिशि स्थितस्य इण्डियाना-राज्यस्य नोबल्सविल्-नगरस्य एड्किन्स् अवदत् । रविवासरे प्रातःकाले एव एषा गाथा प्रकटितुं आरब्धा यदा मूलतः ३,१४३ यात्रिकाः १,०८६ चालकदलस्य सदस्याः च वहन्तः कार्निवल ट्रायम्फ् इति जहाजं टेक्सास्-देशस्य गल्वेस्टन्-नगरं प्रति गच्छति स्म, तदा अग्निः जहाजं पार्श्वे सूचीकृत्य मेक्सिको-खाते भ्रमति स्म विशालं क्रूज्-जहाजं मोबाईल्-नगरं प्रति टोतुं पर्याप्ताः टग्बोट्-आगमनात् पूर्वं प्रायः ९० माइलपर्यन्तं जहाजं भ्रष्टम् । प्रायः तत्क्षणमेव सामाजिकमाध्यमेषु जहाजे स्थितानां क्षीणतायाः समाचाराः उद्भूताः । यात्रिकाः प्रकोष्ठेषु मलजलस्य स्लोशिंग्, केषुचित् सन्दर्भेषु केबिनानां भित्तिषु अधः धावनं च अवदन् । अन्ये तु अवदन् यत् विद्युत्विच्छेदेन जनाः विशेषतः अधः स्तम्भेषु वा अन्तः केबिनेषु वा गद्दाः बहिः स्तम्भेषु कर्षितुं बाध्यन्ते यतः ते दमनकारी तापस्य कारणात्। विद्युत्-विच्छेदेन यात्रिकाणां प्रियजनानाम् आह्वानं अपि असम्भवं जातम् । किमर्थं पञ्चदिनानि अभवन् ? ये सन्देशान् बहिः आनेतुं समर्थाः आसन् -- आपूर्तिं पातयन्तः क्रूज-जहाजात् वायरलेस्-माध्यमेन मसौदां कृत्वा -- तेषां कृते प्रियजनानाम् आश्वासनं कर्तुं कतिपयानि क्षणाः आसन् यत् ते ठीकाः सन्ति |. तथापि एड्किन्स् इत्यादीनां कृते परिवारस्य सदस्यान् बाहून् वेष्टयन् पादद्वयं दृढभूमौ स्थापयितुं शक्नुवन् इत्यस्मात् उत्तमं किमपि नासीत् "अज्ञातं सर्वाधिकं दुष्टं भागम् आसीत्" इति एड्किन्स् माता बेथ् अवदत् । अलाबामा-क्रूज्-टर्मिनल्-स्थले मोबाईल्-नगरस्य प्रवक्तुः मते प्रायः ७५ परिवाराः तत्र आसन् । सीएनएन-सञ्चारमाध्यमेन सम्भाषितवन्तः परिवारजनाः इण्डियाना-केन्टकी-लुईसियाना-टेक्सास्-देशेभ्यः आगताः इति अवदन् । केचन बुधवासरे एव आगताः आसन् किन्तु गुरुवासरे अपराह्णे जनानां अधिकांशः आगतः, प्रत्येकं घण्टां कतिपयानि अधिकानि काराः आनयन्ति स्म । दुष्टस्य क्रूजस्य अनन्तरं न्यायालयं प्रति क्रूज् कर्तुं शक्नुवन्ति वा? अधिकांशः चिन्तितः परिवारः स्वबन्धुजनाः घण्टाभिः बसयाने सन्ति इति विचारं सहितुं न शक्तवन्तः तथा च मोबाईल्-नगरे होटेल-कक्ष्याः प्राप्तवन्तः यत्र गृहगमने दीर्घकालं यावत् स्नानं भोजनं च भवति स्म १८ वर्षीयः ब्रुकलिन् बर्गेस् जनसमूहं पितरं भ्रातरं च स्कैन कृत्वा जहाजात् अवतरत्, ये तान् प्राप्तुं गृहं आनेतुं च स्वस्य कार्थेज-मिसिसिप्पी-नगरस्य गृहात् वाहनं कृतवन्तः तत्र जनसमूहे सा च तया सह गच्छन्ती मातुः सह कुटुम्बं प्राप्य । तस्याः पिता तां कठिनं आलिंगनेन उद्धृतवान्, बर्गेस् च रोदितुम् आरब्धवान् । "मया उक्तं यत् मम प्रेमी नास्ति। ... अहं निश्चितरूपेण आशासे यत् कोऽपि मां त्यक्तवान् सः तत्र मां प्रतीक्षते" इति सा अश्रुभिः रक्ताक्षिभिः अवदत्। Video: यात्रिकाः सहायतां वर्तयन्ति . अन्येषां कृते प्रियजनैः सह सम्पर्कं कर्तुं किञ्चित् अधिकं समयः भविष्यति । ब्रिट्नी फर्गुसनः केण्डल् जेन्किन्स् च २४ वर्षीयौ जयजयकारं कृत्वा नृत्यं कुर्वन्तौ जहाजात् अवतरितवन्तौ । जेन्किन्स् इत्ययं जानुभ्यां शयनं कृत्वा भूमौ चुम्बनं कृतवान् । "ह्यूस्टन् रॉकेट्स्-क्रीडायां वयं एतत् क्रूज्-यानं जित्वा। भाग्यवन्तः अस्माकं" इति फर्गुसनः हसन् अवदत् । ते बहवः तेषु सन्ति ये १०० तः अधिकेषु मोटरकोचेषु एकस्मिन् आरुह्य कार्निवलेन तान् न्यू ऑर्लियन्स्-नगरं नेतुम् आरक्षिताः आसन् यत्र बहवः गृहयात्रां निरन्तरं कर्तुं पूर्वं रात्रौ वसन्ति। तौ गृहं ह्यूस्टन्-नगरं प्रति गच्छतः । परन्तु तत् फर्गुसन-जेन्किन्स्-योः कृते ठीकम् यतः तेषां "अस्माकं पादयोः अधः भूमिः" अस्ति । अग्निप्रकोपः क्रूज उद्योगे आहतः . सीएनएन-संस्थायाः एरिन् बर्नेट्, मार्टिन् सविड्ज् च अलाबामा-नगरस्य मोबाईल्-नगरात् समाचारं दत्तवन्तौ; चेल्सी जे कार्टर् अटलाण्टातः लिखितवान् ।
"नवीन: न्यू ऑरलियन्स् -नगरं प्रति गन्तुं बहवः यात्रिकाः बसयानेषु आरुह्य . ब्रायना एडकिन्स् अलाबामा क्रूज टर्मिनल् इत्यत्र स्वपरिवारेण सह पुनः मिलितवती | रविवासरे अग्निप्रकोपस्य अनन्तरं ट्रायम्फ् - जहाजः जले प्रायः मृतः एव अभवत् | गुरुवासरे रात्रौ विलम्बेन मोबाईल - बन्दरगाहम् आगतं |"
प्रारम्भिक डीएनए परीक्षणेन ज्ञायते यत् ३ वर्षीयः पालकः बालकः वामपक्षीयविद्रोहैः बद्धस्य महिलायाः पुत्रः अस्ति इति कोलम्बियादेशस्य अधिकारिणः शुक्रवासरे घोषितवन्तः। क्लारा रोजास् अपहरणकर्तृभिः जुलै २००२ तमे वर्षे प्रकाशितस्य विडियोमध्ये दृश्यते ।देशस्य मुख्यः संघीय अभियोजकः मारिओ इगुआरन अरना इत्यनेन वार्ताकारसम्मेलने उक्तं यत्, "जुआन् डेविड् क्लारा गोन्जालेज् डी रोजास् इत्यस्य परिवारस्य अस्ति इति अतीव अधिका सम्भावना अस्ति" इति . "इमैनुएल" इति नाम्ना प्रसिद्धः बालकः बन्धकनाटकस्य केन्द्रे अस्ति यत् कोलम्बियादेशस्य क्रान्तिकारीसशस्त्रसेनाः तेषां केषाञ्चन बन्धकानाम् मुक्तिं करिष्यन्ति इति आशां जनयति स्म स्पेन्-देशस्य संक्षिप्तनामस्य कृते FARC इति नाम्ना प्रसिद्धः विद्रोहीसमूहः वेनेजुएला-राष्ट्रपतिना ह्युगो चावेज्-इत्यस्य दलाली-सौदान्तरस्य भागरूपेण त्रीन् बन्धकान् मुक्तुं सहमतः आसीत् FARC इत्यनेन उक्तं यत् इमैनुएलं तस्य मातुः क्लारा रोजास् इत्यनेन सह अन्यया महिलायाः सह कन्सुएलो गोन्जालेज् इत्यनेन सह मुक्तं करिष्यति, परन्तु बद्धानां मुक्तिं कर्तुं मिशनं डिसेम्बर् ३१ दिनाङ्के पतितम्, यदा विद्रोही समूहः अवदत् यत् सः बन्धकान् मुक्तुं न शक्नोति यतोहि सः कोलम्बियादेशस्य सैन्यकार्यक्रमस्य कारणतः क्षेत्रे इति FARC-वक्तव्यस्य अनुसारं चावेज् वेनेजुएला-दूरदर्शने पठितवान् । कोलम्बियादेशस्य राष्ट्रपतिः अल्वारो उरिबे इत्यनेन समूहस्य प्रतिपादनं अङ्गीकृत्य विद्रोहिणां समीपे क्षेत्रे युद्धकार्यक्रमाः नास्ति इति उक्तवान्, विद्रोहिणः बन्धकत्रयं मुक्तुं न शक्नुवन्ति यतोहि तेषां इमैनुएलः निग्रहे नास्ति इति। सः रोजास्-नगरस्य बन्धने जातः इमैनुएलः कोलम्बिया-राजधानी-बोगोटा-नगरे पालकगृहे निवसति इति संभावनाम् उत्थापितवान् । कोलम्बियादेशस्य अधिकारिणां शङ्का अस्ति यत् FARC इत्यनेन २००५ तमे वर्षे बालकं पालनपोषणस्य आवश्यकतां विद्यमानं बालकं इति प्रस्तुत्य बालकल्याणाधिकारिणः प्रलोभिताः इति सः अवदत्। शुक्रवासरे इगुआरन अरना इत्यनेन उक्तं यत् बालस्य परिचयस्य सत्यापनार्थं यूरोपीयप्रयोगशालासु क्रियमाणानां परीक्षणानां विरुद्धं प्रारम्भिक-डीएनए-परिणामानां परीक्षणं भविष्यति। इमैनुएलस्य डीएनए-सम्बद्धस्य घोषणायाः अनन्तरं वेनेजुएलादेशात् तत्कालं प्रतिक्रिया न प्राप्ता । परन्तु पूर्वं शुक्रवासरात् वेनेजुएला-सर्वकारस्य जालपुटे प्रकाशितेन वक्तव्ये उक्तं यत् कोलम्बिया-सर्वकारेण वेनेजुएला-देशः डीएनए-परीक्षणे भागं ग्रहीतुं न अनुमन्यते इति। १९६४ तमे वर्षे कोलम्बिया साम्यवादीदलस्य सैन्यपक्षरूपेण स्थापितः FARC कोलम्बियादेशस्य प्राचीनतमः, बृहत्तमः, समर्थतमः, सर्वोत्तमसुसज्जितः च मार्क्सवादीविद्रोहीसमूहः अस्ति इति अमेरिकीविदेशविभागस्य सूचना अस्ति अमेरिका, यूरोपीयसङ्घः, कोलम्बियादेशः च अस्य आतङ्कवादीसमूहस्य वर्गीकरणं कुर्वन्ति । FARC इत्यनेन दीर्घकालीनजटिलगृहयुद्धे वैधसैन्यरणनीतिरूपेण बन्धकग्रहणं न्याय्यं कृतम् यस्मिन् दक्षिणपक्षीयाः अर्धसैनिकाः यूनिटाः, सर्वकारीयसैनिकाः, मादकद्रव्यव्यापारिणः च अपि सम्मिलिताः सन्ति अन्तिमेषु वर्षेषु युद्धं क्षीणं जातम्, परन्तु न स्थगितम् । समूहस्य बन्धकेषु त्रयः अमेरिकन-ठेकेदाराः सन्ति ये २००३ तमे वर्षे मादकद्रव्य-उन्मूलन-विमानस्य समये तेषां विमानस्य पतने गृहीताः, तथा च इन्ग्रिड् बेटान्कोर्ट, फ्रांस-कोलम्बिया-देशस्य स्वतन्त्रा राष्ट्रपतिपदस्य उम्मीदवारः यस्य अपहरणं २००२ तमे वर्षे अभवत् ।रोजास् इत्यस्य अपहरणं २००२ तमे वर्षे अभवत् यदा सा प्रबन्धयति स्म बेटनकोर्टस्य अभियानम्। अपहरणेन पीडितः देशः कोलम्बियादेशे सम्भवतः बेटान्कोर्ट् सर्वाधिकं प्रसिद्धः बन्दी अस्ति । मित्राय ई-मेल कुर्वन्तु .
"कोलम्बिया-सर्वकारः : पालकगृहे ३ वर्षीयः सम्भवतः बन्धने एव जातः ." बालः बन्धकविमोचननाटकस्य केन्द्रे आसीत् . विद्रोहीसमूहः बालकं, तस्य मातरं, अन्यां च महिलां मुक्तं कर्तुं प्रतिज्ञां कृतवान् आसीत् ."
अबू हमजा मुसलमानानां रक्षणार्थं हिंसा आवश्यकी इति दृष्टवान् तथा च जिहादस्य शारीरिकप्रशिक्षणं सर्वेषां मुस्लिमपुरुषाणां दायित्वरूपेण दृष्टवान् इति बुधवासरे न्यायालयेन श्रुतम्। हमजा इत्यस्य अमेरिकी-आधारितः सहकर्मी जेम्स् उजामा न्यूयॉर्क-न्यायालये न्यायाधीशानां समक्षं अवदत् यत् इस्लामिक-मौलवः तस्मै अमेरिकी-अभियोजकानाम् आशास्ति यत् उजामा-महोदयस्य साक्ष्यं संघीय-न्यायाधिकरणं प्रत्यययिष्यति यत् प्रचारकः दोषी अस्ति इति अलकायदा-सङ्घस्य साहाय्यार्थं शिबिरं स्थापयितुं प्रयतमानोऽभवत् । तस्य विरुद्धं आरोपाः सम्भाव्य आजीवनं दण्डं वहन्ति । जेलस्य जीवनस्य सामना : इस्लामवादी मौलवी अबू हमजा न्यूयॉर्कस्य लोअर म्यानहट्टन् इत्यस्मिन् संघीयन्यायालये न्यायालयस्य स्केचमध्ये चित्रितः, यत्र सः अमेरिकीदेशे आतङ्कवादीप्रशिक्षणशिबिराणां स्थापनायाः कथितस्य कारणेन विवादे अस्ति।एकनेत्रः, हन्डलहीनः हमजा, ५६ वर्षीयः अस्ति अफगानिस्तानदेशे अलकायदा-सङ्घस्य समर्थनस्य अपि आरोपः अस्ति तथा च १९९८ तमे वर्षे यमनदेशे १६ पाश्चात्यपर्यटकानाम् अपहरणं कृतवन्तः आतङ्कवादिनः सहायतां दत्तवन्तः ।बन्धकेषु चत्वारः उद्धारकार्यक्रमस्य समये मारिताः हमजा इत्यस्य वकिलानां तर्कः अस्ति यत् सः प्रज्वलनात्मकवाक्पटुतां प्रयुक्तवान् परन्तु अपराधं न कृतवान् । न्यायालयः एकस्य फ्याक्सस्य प्रतिलिपिं दृष्टवान् यत् उजामा इत्यनेन लण्डन्-नगरस्य फिन्सबरी-पार्क्-मस्जिदे तदानीन्तनस्य प्रचारकस्य हमजा-इत्यस्मै प्रेषितम्, यत्र सः ओरेगन-नगरस्य एकस्य पशुपालनक्षेत्रस्य विषये कथयति स्म यत्र सः प्रशिक्षणशिबिरं स्थापयितुं आशां करोति स्म 'या भूमिः वयं उक्तवन्तः सा प्रायः १६० एकरः अस्ति, अफगानिस्तान इव दृश्यते' इति उजामा फ्याक्स-माध्यमेन अवदत् । सः अपि अवदत् यत् ओरेगन-नगरं 'सैन्य-समर्थकं अग्निबाण-राज्यं' अस्ति यत्र युद्धप्रशिक्षणार्थं शस्त्राणां भण्डारः सुलभः भविष्यति । २००३ तमे वर्षे तालिबान्-सङ्घस्य साहाय्यार्थं षड्यंत्रं कृत्वा अपराधं स्वीकृतवान् उजामा अभियोजकैः सह सहकार्यसौदान्तरस्य भागरूपेण उपस्थितः, साक्षिस्थाने कतिपयान् दिनानि यावत् तिष्ठति इति अपेक्षा अस्ति हमजा इत्यस्य पूर्वसहकारित्वेन उजामा प्रमुखः सर्वकारीयसाक्षी अस्ति । तस्य साक्ष्यं न केवलं ओरेगन-देशः अपितु अबू हमजा इत्यनेन अलकायदा-सङ्घस्य सैन्यप्रशिक्षणं प्राप्तुं अफगानिस्तान-देशं प्रेषितः इति आरोपः अपि आच्छादितः इति अपेक्षा अस्ति । हमजा मुखौटाधारिणा अंगरक्षकेन सह, बन्दस्य फिन्सबरी पार्क मस्जिदस्य बहिः: अमेरिकनः अफगानिस्तानदेशे प्रशिक्षणात् प्रत्यागतस्य शीघ्रमेव मस्जिदे हमजा इत्यनेन सह सरकारीसाक्षी जेम्स् उजामा मिलितवान् उजामा इत्यनेन उक्तं यत् सः प्रथमवारं १९९८ तमे वर्षे लण्डन्नगरे उग्रप्रचारकं मिलितवान्, अफगानिस्तानदेशस्य यात्रायाः किञ्चित्कालानन्तरं यत्र सः धार्मिक-उग्रवादिनः सह प्रशिक्षणशिबिरेषु भागं गृहीतवान्। उजामा अवदत् यत् फिन्सबरी पार्क मस्जिदे अबू हमजा इत्यस्य द्वितीयतलस्य कार्यालये चायस्य कुकीजस्य च उपरि इस्लामिकशिक्षणस्य विषये चर्चां कृतवन्तौ। 'अहं शेख अबू हमजा इत्यनेन अतीव प्रभावितः तस्मात् समागमात् दूरं गतः' इति उजामा इत्यस्य उद्धृतं एसोसिएटेड् प्रेस इत्यनेन उक्तम् । ततः शीघ्रमेव उजामा अबू हमजा इत्यस्य कृते कार्यं कुर्वन् आसीत्, प्रचारकेन चालितस्य शरीयतस्य समर्थकाः इति संस्थायाः कृते लेखानाम् लेखनं, प्रकाशनं च कुर्वन् आसीत् । एकस्मिन् खण्डे - 'युद्धस्य घोषणा' इति शीर्षकेण - ओसामा बिन् लादेनस्य अमेरिकाविरुद्धं शस्त्रं ग्रहीतुं आह्वानस्य सारांशः कृतः इति उजामा अवदत् । 'यदा भवता एतत् वक्तव्यं स्थापितं तदा अबु हम्जा भवतः निरीक्षणं कुर्वन् आसीत् वा?' अमेरिकी-अधिवक्ता सहायकः जॉन् क्रोनन् इति पृष्टवान् । 'आम्, सः आसीत्' इति उजामा अवदत् । छापेमारीयाः अनन्तरं फिन्स्बरी पार्क मस्जिदस्य बहिः पुलिसः : उजामा न्यायालयं न्यवेदयत् यत् सः हमजा च तत्र द्वितीयतलस्य कार्यालये चायस्य कुकीजस्य च विषये इस्लामिकशिक्षाणां विषये चर्चां कृतवन्तौ ततः सः प्रचारकस्य कृते कार्यं कर्तुं आरब्धवान् १९९९ तमे वर्षे उजामा इत्यनेन उक्तं यत्, द्वौ पुरुषौ यूनाइटेड् किङ्ग्डम्-देशात् ओरेगन्-नगरम् आगत्य उजामा-शिबिरे बहवः शस्त्राणि वा नवयुवकाः वा नास्ति इति ज्ञात्वा निराशौ अभवताम् उजामा इत्यनेन उक्तं यत् तेषु एकेन पुरुषेण ओसामा बिन् लादेनस्य पूर्व अंगरक्षकः इति दावान् कृत्वा उस्सामा कस्सिर् इत्यनेन धमकी दत्ता। आगामिषु दिनेषु उजामा अपि साक्ष्यं दातुं शक्नोति यत् अबू हमजा इत्यनेन २००० तमे वर्षे अन्यं पुरुषं फिरोज् अब्बासी इत्येतम् अफगानिस्तानदेशं नेतुम् अलकायदा-सङ्घस्य प्रशिक्षणं प्राप्तुं आदेशः दत्तः मिस्रदेशे जन्म प्राप्य हमजा १९८० तमे दशके अफगानिस्तानदेशे हस्तौ एकं नेत्रं च त्यक्तवान् । ब्रिटिशन्यायालयेन २००६ तमे वर्षे अनुयायिनां हिंसायाः प्रेरणा इति दोषी कृतः तथा च २०१२ तमे वर्षे अमेरिके प्रत्यर्पणात् पूर्वं सः षड्वर्षाणि कारावासं व्यतीतवान् ।
"जेम्स् उजामा संघीयन्यायालये कथयति यत् हमजा तस्मै शिबिरं स्थापयितुं पृष्टवान् |" न्यायालयाय ओरेगन - स्थलस्य वर्णनं कृत्वा हमजा - कृते प्रेषितं फ्याक्स उजामा दर्शितं भवति | 'इदं प्रायः १६० एकर् भूमिः अस्ति, अफगानिस्तान इव दृश्यते' इति उजामा फैक्स इत्यत्र लिखितवान् । हमजा दोषी भवति चेत् आजीवनं कारावासस्य सामनां कर्तुं शक्नोति। सः आरोपं नकारयति ."
फ्लोरिडा-नगरस्य कानूनप्रवर्तन-अधिकारिणः सोमवासरे अवदन् यत् तेषां कृते फ्लोरिडा-देशस्य सेण्ट्-अगस्टिन्-नगरस्य समीपे एकस्याः दुःखदस्य नौकायान-दुर्घटनायाः अन्वेषणं आरब्धम्, यस्मिन् पञ्चजनानाम् प्राणाः गताः, अन्ये सप्त जनाः गम्भीररूपेण घातिताः च अभवन् सीएनएन-सम्बद्धः WJXT इति संस्था रविवासरे फ्लोरिडा-देशस्य जैक्सनविल्-नगरस्य समीपे घातकस्य नौकायान-दुर्घटनायाः दृश्यं दर्शयति । फ्लोरिडा-मत्स्य-वन्यजीव-संरक्षण-आयोगः अन्वेषणे सम्बद्धस्य प्रमुख-एजेन्सी-रूपेण कार्यभारं स्वीकृतवान् अस्ति । रविवासरे सायं ७:१५ वादनस्य समीपे, सेण्ट् अगस्टिन्-नगरात् उत्तरदिशि प्रायः २० मीलदूरे स्थिते फ्लोरिडा-देशस्य सेण्ट्-जोन्स्-मण्डलस्य तटीय-जलमार्गे एषा घटना अभवत् एफडब्ल्यूसी अन्वेषकानाम् अनुसारं १२ पादपरिमितं नौका १२ जनानां सह २५ पादपरिमितस्य टग्बोट् इत्यस्य पृष्ठभागे दक्षिणभागे च प्रहारं कृतवती । अद्यापि वयं अन्वेषणं कुर्मः, अद्यापि किमपि निष्कर्षं न प्राप्तवन्तः इति एफडब्ल्यूसी-संस्थायाः प्रवक्त्री कैरोल् प्रैट् अवदत् । सा अवदत् यत् ते अद्यापि न जानन्ति यत् कः नौकायाः चालनं करोति स्म। ते अपि पीडितानां निकटजनानाम् सूचनां प्रतीक्षन्ते यत् तेषां किमपि नाम, वयसः च विमोचनात् पूर्वं। सेण्ट् जॉन्स् काउण्टी फायर एण्ड रेस्क्यू इत्यस्य प्रवक्ता जेरेमी रोब्शौ अवदत् यत् टगबोट् पाम वैली इत्यस्मिन् इन्ट्राकोस्टल् जलमार्गे निर्माणाधीने गोदीयां नौकाप्रक्षेपणे च आसीत्। रोबशौ इत्यनेन उक्तं यत् उद्धारकाः आरम्भे असमाप्तस्य गोदीयाः अन्तं प्राप्तुं न शक्तवन्तः, परन्तु दुर्घटनापीडितान् प्राप्तुं संरचनायां प्लाईवुड्-पत्राणि स्थापितवन्तः। सेण्ट् अगस्टिन्-नगरस्य F&A Enterprises इति संस्थायां पञ्जीकृतायाः टग्बोट्-याने कोऽपि नासीत् । सप्त जनाः घातिताः फ्लोरिडा-देशस्य जैक्सनविल्-नगरस्य शाण्ड्स्-जैक्सनविल्-चिकित्सालये नीतः । द्वौ रोगिणः गम्भीरस्थितौ तिष्ठतः, एकः गम्भीरः इति मन्यते, त्रयः च न्याय्यस्थितौ सन्ति । सप्तमस्य पीडितस्य विषये चिकित्सालयस्य प्रवक्तुः सूचना नासीत्। FWC इत्यनेन CNN इत्यस्मै उक्तं यत् ते आशास्ति यत् ते अस्य घटनायाः विषये, स्वस्य अन्वेषणस्य विषये च अधिकानि सूचनानि प्रकाशयिष्यन्ति। यथा कस्मिन् अपि दुर्घटनायां, नौकायाः चालकस्य विषये विषविज्ञानस्य अध्ययनं भविष्यति, यत् सः विकृतः अस्ति वा इति निर्धारयितुं शक्नोति इति प्रवक्ता कैरोल् प्रैट् सीएनएन-सञ्चारमाध्यमेन अवदत्।
"मत्स्य-वन्यजीव-संरक्षण-आयोगः अन्वेषणस्य अग्रणीः भवति।" नौका निर्माणाधीन टग्बोट्, बार्ज, गोदी च दुर्घटनाम् अभवत् . पञ्च जनाः मारिताः; शेषाः सप्त गम्भीराः चोटाः प्राप्य चिकित्सालयं नीताः | यात्रिकाणां समीपं गन्तुं उद्धारकाणां प्लाईवुड् - पटलानां उपयोगः करणीयः आसीत् |
वेम्बली-नगरे इङ्ग्लैण्ड्-देशः प्रथमं विश्वकप-अभ्यास-क्रीडां सापेक्षिक-सुलभतया विजयं प्राप्तवान् यत्र स्कोरशीट्-मध्ये डैनियल-स्टुरिड्ज्, गैरी-काहिल्, फिल्-जगिएल्का च सन्ति । परन्तु केन कृतं केन च तेषां स्कन्धस्य उपरि पश्यितव्यम्? SAMI MOKBEL स्वस्य रेटिंग् ददाति। VIDEO Roy Hodgson इत्यस्य मैचस्य पश्चात् प्रतिक्रियां द्रष्टुं अधः स्क्रॉल कुर्वन्तु । मुख्यः पुरुषः : Daniel Sturridge इत्यनेन रेखायाः तेजस्वी नेतृत्वं कृत्वा उत्तमेन लक्ष्येण स्वस्य प्रदर्शनस्य टोपीं कृतम् . जो हार्टः: तेषां प्रारम्भिकसीजनस्य डगमगानां अतीतं सम्यक् दृश्यते यत् तस्य विश्वकपस्थानं धमकीम् अयच्छत् - 6.5 निश्चितः आरम्भकः . ग्लेन जॉन्सन्: सदैव दक्षिणतः अधः इच्छुकः धावकः, परन्तु ब्राजील् मध्ये रक्षात्मकरूपेण अधिकं अनुशासितः भवितुमर्हति - 6 निश्चितः आरम्भकः . गैरी काहिल् : इङ्ग्लैण्ड्-देशस्य सर्वोत्तमः केन्द्र-रक्षकः । बहुधा अव्यवस्थितः उत्तमशिरः - ६.५ निश्चितः आरम्भकः च स्कोरं कृतवान् | रचनाकारः : गैरी काहिल् अप्रचलितः आसीत् द्वितीयं गोलं कृत्वा विजयं सुनिश्चितवान् . फिल् जगिएलका - अधुना अस्मिन् स्तरे सहजः दृश्यते। जानाति, यदि सः फिट् अस्ति, तर्हि सः क्रीडति परिणामतः लाभं च प्राप्नोति - 6.5 निश्चितः आरम्भकः . लीटन बेन्सः - वामतः अधः सुरक्षितहस्तयुगलं विस्तृततः वितरणं च सम्पत्तिः भविष्यति। द्वौ सहायकौ - 7 निश्चितः आरम्भकः . स्टीवेन् जेरार्डः - स्वस्य क्लबस्य 'क्वार्टर्बैक्' भूमिकां स्वीकृत्य पुनः इङ्ग्लैण्ड्-देशस्य हृदयस्पन्दनम् आसीत् । बुक् कृतः - 6.5 निश्चितः आरम्भकः . जॉर्डन् हेण्डर्सन् : मध्यक्षेत्रे महतीं ऊर्जां दर्शितवान्, परन्तु अद्यापि कन्दुकस्य गुणवत्तायाः विषये प्रश्नचिह्नानि - 6.5 विवादे . इच्छुकः : जोर्डन् हेण्डर्सन् महतीं ऊर्जां दर्शितवान् किन्तु तस्य क्षमतायाः विषये प्रश्नचिह्नानि सन्ति . एडम लल्लाना: फ़्लैश्स् मध्ये दर्शितवान् यत् इटलीविरुद्धं ओपनरस्य कृते स्टार्टररूपेण किमर्थं प्रचारितः भवति - 6.5 विवादे . वेन रूनी : स्टुरिज् इत्यस्य पृष्ठतः एव स्थितः भवितुं तस्य क्रीडायाः अनुकूलं भवति, परन्तु सः स्वस्य लक्ष्यस्य धमकीम् अवश्यं निर्वाहयति - 6.5 निश्चितः आरम्भकः . डैनी वेल्बेक्: कदाचित् खतरनाकः दृष्टः, परन्तु म्यान्चेस्टर युनाइटेड् पुरुषः कब्जे स्थित्वा पर्याप्तं न करोति - 6 बेन्चे . डैनियल स्टुरिज् : रेखायाः नेतृत्वं कृत्वा तेजस्वी उद्घाटकेन अवसरं चिह्नितवान्। इङ्ग्लैण्डस्य मुख्यपुरुषः भवितुम् क्षमता अस्ति - 7.5 निश्चितः आरम्भकः . बेन्चे : डैनी वेल्बेक् कदाचित् खतरनाकः दृष्टः परन्तु इटलीविरुद्धं आरम्भं न कर्तव्यम् . जैक विल्शेर् (जेरार्ड ६४ कृते): तस्य मेखलायाः अधः २५ बहु आवश्यकाः निमेषाः प्राप्ताः तदर्थं च उत्तमः भविष्यति - ६ विवादे . रहीम स्टर्लिंग् (रूनी ६६ कृते) : ब्राजील्-देशे इङ्ग्लैण्ड्-देशस्य वाइल्ड्-कार्ड् इति टिप्-कृतम् । इङ्ग्लैण्ड्-देशस्य आक्रमणे तात्कालिकता योजितवती - ६.५ विवादे . जेम्स् मिलनर् (लल्लाना ७३ कृते): यत् पश्यन्ति तत् एव प्राप्नुवन्ति। शीर्षविपक्षविरुद्धेषु क्रीडासु महत्त्वपूर्णं भविष्यति - 6 विवादे . वाइल्ड कार्ड: रहीम स्टर्लिंग् परन्तु ब्राजील् मध्ये इङ्ग्लैण्डस्य गुप्तशस्त्रं भवतु . क्रिस स्मॉलिंग् (जगिएलका ७३ कृते): बहुमुख्यतायाः कृते गणे । केन्द्रपृष्ठे आरामेन स्लॉट् कृतः - 6 बेन्चे . जॉन् स्टोन्स् (बेन्स् ७६ कृते): इङ्ग्लैण्ड्-देशस्य पदार्पणस्य युवकस्य कृते महती रात्रौ। एकं भविष्याय - ६ पीठिकायां . रॉस् बार्क्ले (स्टुरिड्ज् कृते, ८३): तेजस्वीतायाः झिलमिलेन दलानाम् विच्छेदनस्य क्षमता अस्ति । उपरूपेण शस्त्रं - ५ पीठिकायां . उपस् न प्रयुक्ताः : लैम्पर्ड, फोस्टर, लैम्बर्ट्, बार्कले, फोर्स्टर्, फ्लैनागन . बृहत्तराणि आव्हानानि अग्रे आसन् किन्तु सः परिणामेण प्रसन्नः भविष्यति, यदि न पूर्णतया प्रदर्शनेन - 7 . स्थिरः : रॉय हॉजसनः परिणामेण प्रसन्नः भविष्यति यदि सम्पूर्णतया प्रदर्शनेन न . फर्नाण्डिजः ५; एडविन्कुला ६ (वेलार्डे ७८), रामोस् ६ (रिओजास् ६८), रोड्रिग्ज ६, कलेन्स ६; बैलन ६, क्रूजाडो ६, योतुन् ६.५; डेजा ५ (रुइडियाज ६५, ५), कैरिलो ६ (फ्लोरेस्, ८७); रमिरेज़ 6 (हुर्ताडो, 60, 5) उप: गम्बेट्टा, फोर्साइथ, ट्राउको, गैलेसे . पाब्लो बेन्गोएचिया - तस्य पक्षः निश्चितरूपेण संख्यां निर्मातुं न आगतः। इङ्ग्लैण्ड् - देशे एकं सभ्यं परीक्षणं प्रदत्तम् - 6.5 . विक्टर कस्सै (HUN): कप्तानं स्टीवेन् जेरार्डं मांसलं प्रथमार्धं टैकलं कृत्वा बुकं कृत्वा गृहसमर्थकानां कृते स्वं प्रियं न कृतवान् - 6 .
"डैनियल स्टुरिज् इत्यनेन रेखायाः तेजस्वी नेतृत्वं कृत्वा एकेन गोलेन प्रदर्शनस्य टोपी कृता ." वेन रूनी गहनतर भूमिकायां उत्तमः आसीत् किन्तु लक्ष्यस्य धमकी भवितुम् आवश्यकम् | डैनी वेल्बेक् कदाचित् खतरनाकः दृश्यते स्म किन्तु पर्याप्तं न करोति | रहीम स्टर्लिंग् इत्यस्य परिचयः जातः तदा तात्कालिकतां योजितवान् |"
चीनस्य प्रथमा बजटविमानसेवा उद्योगनियामकानां कृते स्वस्य विमानेषु केवलं स्थायि-‘सीट्’-स्थापनस्य अनुमतिं प्राप्तुं सज्जा अस्ति येन सः अधिकान् जनान् जहाजे संकुचितुं शक्नोति |. शङ्घाई-नगरस्य स्प्रिंग एयरलाइन्स् इत्यनेन उक्तं यत् ये ऊर्ध्वाधरपीठे स्थातुं इच्छन्ति तेभ्यः सस्तां भाडां प्रदास्यति इति चीनराष्ट्रीयरेडियोसूचना। इदं प्रथमवारं न यत् एषः विचारः प्रवाहितः – डब्लिन्-नगरस्य रायन-एयर-संस्थायाः प्रसिद्धतया यात्रिकाणां यातायातस्य वृद्धिं कर्तुं, व्ययस्य कटौतीं कर्तुं च २००९ तमे वर्षे केवलं स्थायि-टिकट-विक्रयणस्य प्रस्तावः कृतः चीनस्य वसन्तविमानसेवा स्वविमानेषु 'ऊर्ध्वाधरसीट्' स्थापयितुम् इच्छति येन सः अधिकान् यात्रिकान् जहाजे संकुचितुं शक्नोति . स्प्रिंग एयरलाइन्स् इत्यस्य अध्यक्षः वाङ्ग झेङ्गहुआ चीनराष्ट्रीयरेडियो इत्यस्मै पुष्टिं कृतवान् यत् सः स्वविमानेषु केवलं स्थायि-केबिनानि इच्छति, सर्वकारस्य अनुमोदनं च याचते। ७० वर्षीयः अरबपतिः प्रसारकं न्यवेदयत् यत् चीनदेशस्य नववर्षस्य अराजकयात्रायाः दौडस्य अनन्तरं सः २००८ तमे वर्षे अस्य विचारस्य अन्वेषणं आरब्धवान् । ग्राहकाः चीनराष्ट्रियरेडियो इत्यस्मै अवदन् यत् सुरक्षाचिन्तानां कारणात् ते ऊर्ध्वाधरपीठस्य टिकटं क्रेतुं संकोचम् करिष्यन्ति। एकः प्रसारकं अवदत् यत् यदा विमानं दुर्गते उड्डीयते अथवा अशान्तिना कम्पितं भवति तदा यात्रिकाः क्षतिग्रस्ताः भविष्यन्ति इति सा भयम् अनुभवति । ये लम्बपीठे स्थातुं इच्छन्ति तेषां कृते सस्तां भाडां प्रदास्यति इति वसन्तविमानसेवा अवदत् | स्प्रिंग एयरलाइन्स् निर्मातृभिः सह एकं डिजाइनं कार्यं कर्तुं योजनां करोति यस्मिन् सुरक्षामेखला अपि अन्तर्भवति । २००४ तमे वर्षे स्थापितं न्यूनलाभयुक्तं विमानं £१ ($१.५०) इत्येव सस्तां विमानयानं प्रदाति, चीन, जापान, थाईलैण्ड् इत्यादिषु एशियादेशेषु गन्तव्यस्थानेषु उड्डयनं करोति डिजाइनः प्रस्तावितः, नो-फ्रिल्स् विमानसेवाः रुचिं प्रकटितवन्तः अपि, ऊर्ध्वाधरसीट्-अवधारणा न उड्डीयत यतोहि अधिकारिभ्यः अनुमोदनं न प्राप्तम् रायनएयर इत्यनेन २०१२ तमे वर्षे अनामिकेन नियामकेन विफलः कृतः ततः परं स्वप्रस्तावः परित्यक्तः । आयरिश-वाहकः स्वविमानेषु दशपङ्क्तयः लम्बवत् आसनानि स्थापयितुं योजनां कृतवान् – प्रायः ४० यात्रिकाणां क्षमतां वर्धयन् – तथा च ये यात्रिकाः स्थातुं इच्छन्ति तेभ्यः £५ तः न्यूनं शुल्कं गृह्णीयुः एयरबस् इत्यनेन नूतनस्य आसनस्य पेटन्टं दाखिलम् यत् सायकलस्य काठी इत्यस्य सदृशं भवति यत् अप्रयुक्ते सति उपरि प्लवति | इटालियन-संस्थायाः Aviointeriors इत्यनेन ‘Skyrider’ इति आसनस्य डिजाइनं कृतम्, यत् गोपालकैः प्रयुक्तैः काठीभिः प्रेरितम् आसीत् . गतवर्षे एयरबस् इत्यनेन नूतनस्य आसनस्य पेटन्टं दाखिलम् यत् सायकलस्य काठी इत्यस्य सदृशं भवति यत् अप्रयुक्ते सति उपरि प्लवति। अल्पदूरविमानयानानां कृते अभिप्रेतं एतत् डिजाइनं विमानसेवानां क्षमतां वर्धयिष्यति, यात्रिकाणां कृते अपि न्यूनं स्थानं त्यक्ष्यति । २०१० तमे वर्षे इटालियन-संस्थायाः एविओइन्टीरियर्स् इत्यनेन ‘स्काईराइडर’-सीटस्य डिजाइनस्य अनावरणं कृतम्, यत् गोपालकैः प्रयुक्तैः काठीभिः प्रेरितम् आसीत् । तस्मिन् आसने यात्रिकाः एकस्मिन् कोणे उपविशन्ति स्म यत्र तेषां पुरतः आसनस्य च मध्ये केवलं २३इञ्च् पादस्थानं भवति स्म – अधिकांशविमानानाम् आसनपिचस्य औसतात् प्रायः सप्त इञ्च् न्यूनम्
"स्प्रिंग् एयरलाइन्स् इत्यनेन उक्तं यत् ये स्थातुं इच्छन्ति तेषां कृते सस्तां भाडां प्रदास्यति ." अध्यक्षः वाङ्ग झेङ्गहुआ इत्यनेन उक्तं यत् सः २००८ तमे वर्षे एतां अवधारणाम् अवलोकयितुं आरब्धवान् | शाङ्घाई-नगरस्य बजट-वाहकः £1 ($1.50) इत्येव न्यूनं एकदिशायाः भाडां प्रदाति । रायन एयर इत्यनेन २००९ तमे वर्षे एतत् विचारं प्लवमानं किन्तु तस्य प्रयासः नियामकेन स्थगितः |"
षट् खननकर्तारः अन्वेष्टुं प्रयतन्ते उद्धारकर्तारः शुक्रवासरे यूटा-नगरस्य क्रैण्डल्-कॅन्यन्-खाने अधः षष्ठं छिद्रं बोरं कर्तुं आरभन्ते, यदि जीवनस्य कोऽपि लक्षणं न लभ्यते तर्हि अन्वेषणं स्थगितम् इति अङ्गारखानस्य सहस्वामिना उक्तम्। मरे ऊर्जाकार्पोरेशनस्य मुख्यकार्यकारी बब् मरे कथयति यत् सः खनकानां अन्वेषणार्थं पर्याप्तं कार्यं न कृतवान् इति आलोचनायाः कारणेन सः आहतः अस्ति। बुधवासरे सायं मरे एनर्जी इत्यस्य मुख्यकार्यकारी बब् मरे इत्यनेन उक्तं यत् एतत् अन्तिमं छिद्रम् अस्ति। "यदि वयं तस्मिन् छिद्रे जीवितं कञ्चित् न प्राप्नुमः तर्हि अन्यत्र कुत्रापि नास्ति यत् कोऽपि ... कुत्र खननं कर्तव्यमिति ज्ञास्यति।" मरे इत्यनेन उक्तं यत् षष्ठस्य छिद्रस्य कार्यं शनिवासरपर्यन्तं पूर्णं भवेत्, यत् तस्मिन् क्षेत्रे अधः गमिष्यति यत्र खनकाः कार्यं कुर्वन्ति इति ज्ञायते यदा खनिनः ६ अगस्तदिनाङ्के पतितवन्तः। परन्तु सः प्रयासः सफलः भविष्यति इति अल्पं आशावादं प्रकटितवान् यत् खनकानां किमपि लक्षणं लभ्यते इति "सर्वथा असम्भाव्यम्" इति । मरे इत्यनेन अपि उक्तं यत् सः पूर्वमेव संघीयनियामकानाम् समीपे यूटाखानस्य स्थायिरूपेण बन्दीकरणाय, सीलीकरणाय च कागदपत्राणि दाखिलवान् अस्ति। अहं तस्मिन् दुष्टे पर्वते कदापि न आगमिष्यामि इति सः अवदत् । बुधवासरे पूर्वं बुधवासरे खानिमध्ये अधः खनितस्य पञ्चमस्य छिद्रस्य ८ पाद-उच्चसुरङ्गस्य छतस्य मलबे च मध्ये केवलं षट् इञ्च् मुक्तस्थानं अवशिष्टम् इति संघीयखानसुरक्षास्वास्थ्यप्रशासनस्य जिलाप्रबन्धकः जैक् कुजार् अवदत्। कुजार् इत्यनेन उक्तं यत् पञ्चमस्य छिद्रस्य प्राणवायुपरीक्षा भविष्यति, तथा च एकः कॅमेरा शाफ्टस्य अधः अवतारितः भवेत्, यद्यपि अल्पं स्थानं तस्य उपयोगिता सीमितं कर्तुं शक्नोति। पूर्वं पर्वतस्य अन्तः खनितेषु छिद्रेषु अवतारितैः कॅमेराभिः खनकानां कोऽपि लक्षणं न दृश्यते स्म, परीक्षणैः च ज्ञातं यत् खानिकस्य केषुचित् भागेषु प्राणवायुस्य स्तरः मानवजीवनं स्थापयितुं अत्यल्पः आसीत् मरे-खानेषु सुरक्षा-अभिलेखः कथं स्तम्भयति इति पश्यन्तु » . भूमिगत-उद्धारस्य प्रयासाय पतित-खान-सुरङ्ग-माध्यमेन उद्धारकान् प्रेषयितुं प्रयत्नः गतसप्ताहे स्थगितः, यतः नूतन-गुहा-प्रवेशेन त्रयः उद्धारकाः मृताः, अन्ये षट् जनाः च घातिताः। द्वितीयपतनस्य अनन्तरं खानिपरीक्षायै आनीतः विशेषज्ञपरिषदः भूमिगत-उद्धारस्य पुनः आरम्भं कर्तुं अत्यन्तं अस्थिरः इति निश्चयं कृतवान् । खानिस्वामिनः संघीयअधिकारिणः च अपि खानिमध्ये अधः खनितस्य छिद्रस्य माध्यमेन कैप्सूलमध्ये उद्धारकान् अवतारयित्वा खनकान् अन्वेष्टुं प्रयत्नः अङ्गीकृतवन्तौ, जीवनस्य किमपि लक्षणं अनुपस्थितं खतरनाकं युक्तिः न्याय्यं नास्ति इति वदन्। एषा वार्ता लापतानां खनकानां परिवारजनानां कृते आघातः आसीत्, ये चमत्कारस्य आशां प्रसारयन्ति स्म, मरे इत्यस्य आलोचनां च कृतवन्तः यत् न्यूनातिन्यूनं उद्धारकॅप्सूलस्य प्रयोगं न कृतवान् इति। उद्धारकाणां कमाण्ड् पोस्ट् इत्यत्र रात्रौ एव "Bring them home", "Bob Murray keep your promise" इति लिखितानि चिह्नानि स्थापितानि आसन् । कुजारः अवदत् यत् सः बुधवासरे खनकानां परिवारैः सह मिलितवान्, "ते च अतीव सम्यक् धारयन्ति।" "ते अतीव बलवन्तः जनाः सन्ति" इति सः अवदत् । बुधवासरे पूर्वं सीएनएन-सञ्चारमाध्यमेन साक्षात्कारे मरे इत्यनेन उक्तं यत् खननस्य बन्दीकरणानन्तरं स्थले लापतानां खनकानां कृते स्मारकं स्थापयितुं योजना प्रचलति। "वयं पूर्वमेव चर्चां कुर्मः यत् कथं वयं फसितानां खनकानां सम्मानं कर्तुं गच्छामः, एतत् च शाश्वतं स्थलं कर्तुं शक्नुमः" इति सः अवदत्। मित्रैः परिवारैः च लुई हरनान्डेज्, मैनुअल् सञ्चेज्, केरी आल्रेड्, कार्लोस् पायान्, ब्रैण्डन् फिलिप्स्, डॉन् एरिकसन इति षट् लापता खनकानां पहिचानः कृतः अस्ति । मित्राय ई-मेल कुर्वन्तु .
"शुक्रवासरात् आरभ्य षष्ठं अन्तिमं च बोर-छिद्रं खनितं भविष्यति ." खनिजस्य सहस्वामिना बॉब मरे ""शाश्वतार्थं"" खनकानां सम्मानं कथं कर्तव्यमिति चर्चां कुर्वन्। बुधवासरे उद्धारकाः खानिके पञ्चमस्य छिद्रस्य बोरिंग् सम्पन्नवन्तः |"
एचएसबीसी-संस्थायाः प्रमुखः गतरात्रौ स्वस्य गुप्तकर-कार्याणां विषये प्रश्नानां सामनां कुर्वन् आसीत्, यतः सः स्विस-बैङ्क-खाते धनं आश्रयितवान् इति दावान् कृतवान् यत् सः भ्रान्त-सहकारिणः स्वस्य बोनसस्य ज्ञातुं न शक्नुवन्ति इति। एचएसबीसी इत्यस्य स्विसनिजीबैङ्कस्य विषये प्रकाशनानन्तरं प्रथमवारं सार्वजनिकरूपेण वदन् स्टुअर्ट गुलिवरः आरोपेषु स्वस्य ‘लज्जा’ वर्णितवान् यत् ऋणदाता नियमितरूपेण शस्त्रव्यापारिणः रक्तहीरकतस्कराणां च सहितग्राहकानाम् करपरिहाराय सहायतां करोति स्म। परन्तु सः स्ववित्तस्य रक्षणं कर्तुं अपि बाध्यः अभवत् यतः लीक् कृतेषु दस्तावेजेषु ज्ञातं यत् सः स्विट्ज़र्ल्याण्ड्देशे एच् एसबीसी खाते पनामादेशस्य कम्पनीनाम्ना केचन £५ मिलियनं बोनसरूपेण आश्रयं दत्तवान्। लीक् कृताः सञ्चिकाः कथयन्ति यत् 2011 तः मुख्यकार्यकारी स्टुअर्ट गुलिवर (चित्रे), बैंकस्य जिनेवा-आधारितसहायककम्पनीयां £5million धारयति स्म यत् विशालकरपरिहारकाण्डस्य केन्द्रे आसीत् एतत् १९९८ तः २०११ पर्यन्तं यावत् चलितम्, यदा सः मुख्यकार्यकारी अभवत् तथापि तस्य वेतनविवरणं प्रकाशितव्यम् आसीत् । गतरात्रौ एकः लेखाधिकारी स्विट्ज़र्ल्याण्ड्देशे जटिलव्यवस्थां ‘करपरिहारस्य शास्त्रीयप्रकरणम्’ इति वर्णितवान् । एच् एसबीसी-प्रमुखः अपि डर्बी-नगरे जन्म प्राप्य यूके-देशे निवसन् अपि कर-प्रयोजनार्थं हाङ्गकाङ्ग-नगरे निवसति इति प्रकटयित्वा प्रश्नानां सामनां कुर्वन् आसीत् ५५ वर्षीयः गुलिवरमहोदयः अवदत् यत् व्यापारतलस्य सङ्गणकतन्त्राणि कर्मचारिणः ज्ञातुं शक्नुवन्ति यत् तेषां सहकारिभ्यः कियत् बोनसरूपेण भुक्तं भवति इति। यतः सः प्रायः बैंके सर्वोत्तमवेतनप्राप्तः कर्मचारी आसीत्, तस्मात् सः अवदत् यत् सः विशेषतया एतत् निवारयितुं उत्सुकः अस्ति तथा च स्वस्य वेतनगोपनीयं स्थापयितुं स्विसबैङ्कखातं स्थापयति इति। गुलिवरमहोदयः अपि अवदत् यत् सः पनामा-संरचनायाः उपयोगं केवलं स्विट्ज़र्ल्याण्ड्-देशस्य सहकारिणः तस्य कियत् वेतनं प्राप्नोति इति न अन्वेष्टुं निवारयति इति । स्विट्ज़र्ल्याण्ड्देशस्य एचएसबीसी निजीबैङ्कस्य (चित्रे) २००५ तमे वर्षे २००७ तमे वर्षे च लीक् कृतानां दस्तावेजानां पश्चात् एतत् प्रकाशनं भवति यत् एतेन धनिनः प्रसिद्धाः च कोटिकोटिकरं परिहरितुं साहाय्यं कृतम् इति सः अवदत् यत् 'करलाभः नास्ति' तथा च घोषितवान् यत् सः २००३ तमे वर्षे एच् एस बी सी इत्यनेन सह हाङ्गकाङ्गतः लण्डन्-नगरं गतः ततः परं स्वस्य अर्जनस्य उपरि पूर्णं यूके-करं दत्तवान् अत्र सर्वथा कथा नास्ति। स्टुअर्ट् इत्यनेन किमपि न कृतं यत् सर्वथा पारदर्शकं, कानूनी, उचितं च नास्ति।’ स्वस्य करस्य स्थितिं न्याय्यं कर्तुं प्रयतमानो गुलिवरमहोदयः अवदत् यत् सः स्वस्य ३५ वर्षीयस्य कार्यक्षेत्रस्य बहुभागं हाङ्गकाङ्ग-नगरे एच्.एस.बीसी-संस्थायां व्यतीतवान्, तत्र कदा प्रत्यागन्तुं योजनां च करोति सः तटतः अधः गच्छति। सशस्त्रसेनानां चर्चस्य च अपेक्षया व्यापारिणः उत्तमं व्यवहारं करिष्यन्ति इति अपेक्षा अस्ति इति एच् एसबीसी इत्यस्य मुख्यकार्यकारी कालमेव आक्रोशितवान्। नियामकैः सह स्वस्य क्रोधं प्रकटयन् स्टुअर्ट गुलिवरः अवदत् यत् ‘अधुना वयं सार्वजनिकरूपेण सूचीकृतानां कम्पनीनां कृते सशस्त्रसेनानां, चर्चस्य वा कस्यापि बृहत्सङ्गठनस्य वा धारणापेक्षया भिन्नस्तरं धारयामः इति भासते। ‘एतत् धारणा इव दृश्यते यत् डग्लस् [एचएसबीसी अध्यक्षः डग्लस् फ्लिण्ट्] मया च ज्ञातव्यं यत् अस्माकं २५७,००० कर्मचारिणां प्रत्येकं एकं सर्वं दिवसं किं करोति। सामान्यतया बृहत्संस्थाः कथं चालयितुं शक्नुवन्ति इति न भवति।’ गुलिवरमहोदयस्य घडिकायां घोटालानां श्रृङ्खलायाः प्रज्वलितस्य अनन्तरं एचएसबीसी-सङ्घस्य आलोचना ‘प्रबन्धनार्थं अतिबृहत्’ इति कृता अस्ति। अमेरिकीनियामकैः २०१२ तमे वर्षे १.२ अरब पाउण्ड् दण्डः कृतः यतः शिथिलनियन्त्रणानां अर्थः अभवत् यत् एतत् मेक्सिकोदेशस्य औषधकार्टेल्-संस्थानां कृते ‘पसन्दस्य बैंकः’ अभवत् गत नवम्बरमासे यूके-अमेरिका-देशयोः अधिकारिभिः प्रतिदिनं ३.५ खरब-पाउण्ड्-रूप्यकाणां विदेशीय-विनिमय-विपण्यस्य भ्रष्टाचारः अपि कृतः । दलालस्य पनमुरे गोर्डन् इत्यस्मात् डेविड् बुइक् इत्यनेन उक्तं यत् ‘गुलिवरमहोदयः सम्यक् वदति यत् कम्पनयः उच्चतरस्तरेन धारिताः सन्ति। परन्तु तस्य विषये शिकायतुं तटेषु अपराधानां लिटानीं दृष्ट्वा किञ्चित् समृद्धं ध्वनितुं शक्यते। ते स्वयमेव आनयन्ति।’ ‘अहं विदेशे मृत्योः अपेक्षयामि’ इति सः अपि अवदत् । परन्तु गतरात्रौ टिप्पण्याः लघु-श्रिफ्ट् प्राप्ताः। करलेखाधिकारी रिचर्ड मर्फी इत्यनेन उक्तं यत् एच् एम रेवेन्यू एण्ड् कस्टम्स् इत्यनेन गुलिवरमहोदयः विगत १२ वर्षाणि यावत् यूके-देशे निवसति चेदपि हाङ्गकाङ्ग-नगरे निवासं कर्तुं अनुमतिं दत्तवान् इति सः ‘विस्मितः’ अस्ति ‘कम्पनीद्वारा स्विस-बैङ्क-खाते भुक्तिः कर-परिहारस्य शास्त्रीयः प्रकरणः अस्ति’ इति सः अवदत् । ‘किन्तु महत् प्रश्नः अस्ति यत् कथं पृथिव्यां कश्चन पुरुषः २१ वर्षे यूके-देशं त्यक्त्वा १२ वर्षपूर्वं पुनः आगत्य हाङ्गकाङ्ग-नगरे स्थायिरूपेण निवासं कर्तुं शक्नोति। अहं विस्मितः अस्मि यत् एतत् एच्.एम.आर.सी. ‘अस्य व्यवस्थायाः स्पष्टतया लाभाः सन्ति। अन्येषु विषयेषु एतत् गुलिवरमहोदयं उत्तराधिकारकरं परिहरितुं शक्नोति।’ यद्यपि गुलिवरमहोदयेन किमपि अवैधं कृतम् इति कोऽपि सुझावः नास्ति तथापि तस्य व्यक्तिगतवित्तविषये चर्चा तदा आगच्छति यदा एचएसबीसी इत्यस्य निजस्विसबैङ्केन ग्राहकानाम् करपरिहाराय साहाय्यं कृतम् इति आरोपानाम् उपरि निरीक्षणं क्रियते। कालः गुलिवरमहोदयः अवदत् यत् एतत् दुष्कृतं ‘एचएसबीसी-सङ्घस्य लज्जायाः, प्रतिष्ठाक्षतिस्य च स्रोतः’ अस्ति । तदपि सः गतवर्षे £7.6million वेतनसङ्कुलं प्राप्तवान्, £1.3million बोनस् अपि प्राप्तवान् । एतत् २०१३ तमे वर्षे तस्य £८ मिलियन-पैकेज्-तः न्यूनम् आसीत् – तस्य बोनस्-इत्यस्य £५००,०००-रूप्यकाणां कटौती अभवत् यत् बैंके अन्येषां दुष्कृतीनां प्रतिबिम्बं भवति स्म । एच् एसबीसी इत्यनेन उक्तं यत् गतवर्षे तस्य लाभः १७ प्रतिशतं न्यूनीकृत्य १२.२ अरब पाउण्ड् इत्येव अभवत्, बोनस् पूलः २.६ अरब पाउण्ड् तः २.४ अरब पाउण्ड् यावत् न्यूनीकृतः।
"स्टुअर्ट गुलिवरस्य बोनसः कथितरूपेण पनामा-पञ्जीकृतकम्पनीद्वारा भुक्तः ." २००३ पर्यन्तं स्विस-खाते स्थापितं धनं, लीक्-कृत-दस्तावेजाः दर्शयन्ति इति कथ्यते । गुलिवरमहोदयः अवदत् यत् सहकारिभ्यः अर्जनं गोपयितुं एषः एव एकमात्रः उपायः अस्ति | पनामाव्यापारं विना दावाः अन्ये बैंके अर्जनं अन्वेष्टुं शक्नुवन्ति स्म | सः अवदत्- 'गोपनीयतां सक्षमीकरणाय आसीत् । करलाभः नासीत्' इति । डर्बी-जन्मनि ५५ वर्षीयः मालिकः कानूनी-कर-प्रयोजनार्थं हाङ्गकाङ्ग-नगरे निवसति . स्विस एच एस बीसी निजीबैङ्कः धनिनः कोटिकोटिरूप्यकाणां करं परिहरितुं साहाय्यं कृतवान् इति उद्भूतस्य अनन्तरम् आगच्छति |"
फेसबुकपूर्वस्य सामाजिकजालस्य सहसंस्थापकस्य प्लाक्सो इत्यस्य पूर्वपत्न्याः नूतनपतिस्य हत्यायाः आरोपः कृतः अस्ति। ३८ वर्षीयः मिन् न्गुयेन् वर्जिनिया-राज्यस्य एशबर्न्-नगरे नूतनदम्पत्योः नगरगृहं भित्त्वा डेनिस् गुयेन्-इत्यनेन सह विवाहस्य मासद्वयानन्तरं कोरी-मैटिसन-इत्यस्य गोलीकाण्डं कृतवान् इति कथ्यते गुरुवासरे रात्रौ ९.३० वादने गोलीकाण्डस्य समये न्गुयेन् इत्यस्य डेनिस् इत्यनेन सह त्रयाणां बालकानां मध्ये द्वौ अपि उपस्थितौ आस्ताम् इति पुलिसैः उक्तम्। गोलीकाण्डः : प्लाक्सो-सहसंस्थापकः मिन्ह गुयेन् (दक्षिणे) इत्यनेन कथितं यत् कोरी मेटिसनः गोली मारितः, यः नवम्बरमासे स्वस्य पूर्वपत्न्या डेनिस इत्यनेन सह विवाहं कृतवान् (नवीनदम्पती एकत्र चित्रिता, वामभागे)। गुयेन प्रथमपदवीयाः हत्यायाः आरोपः कृतः अस्ति . आक्रमणस्य समये डेनिसः तृतीयबालकेन सह अन्तः गतः इति लोण्डौन् काउण्टी शेरिफ् कार्यालयस्य सूचना अस्ति । आक्रमणे अन्यः कोऽपि क्षतिग्रस्तः नासीत् इति प्रतिवेदने उक्तं, गुयेन् च घटनां विना गृहीतः । प्रथमपदवीयहत्यायाः आरोपः कृतः, सः बन्धनविना एव धारितः अस्ति । मटिसनः, यस्य स्वस्य प्राथमिकविद्यालयवयोवृद्धौ बालकौ आस्ताम्, सः वाशिङ्गटन-नगरे स्थिते काचनिर्माणकम्पनीयां परियोजनाप्रबन्धकः आसीत् इति डब्ल्यूपीबीएफ-संस्थायाः सूचना अस्ति तस्य सहकारिणः स्टेशनं ज्ञापयन्ति स्म यत् मैटिसनः स्वसन्ततिभिः सह अपि च गुयेन् इत्यस्य बालकैः सह बहुकालं यापयति स्म । 'कोरी तस्य पत्नी च बालकैः सह बेसबॉलक्रीडां गमिष्यन्ति स्म, [गुयेन्] च विस्फोटयति स्म' इति तस्य सहकर्मी रिक् क्नुट्सन् स्टेशनं प्रति अवदत् । आक्रमणम् : मेटिसनः (वामभागे) पूर्वसम्बन्धेभ्यः डेनिस् इत्यनेन सह तेषां बालकैः सह साझां कृत्वा स्थापिते नगरगृहे गोलीकाण्डे मारितः । न्गुयेन् इत्यनेन सह डेनिसस्य त्रयः बालकाः गोलीकाण्डे उपस्थिताः आसन् इति पुलिसैः उक्तम् . 'Broke in': 38 वर्षीयः गुयेन् गुरुवासरे रात्रौ ९.३० वादने वर्जिनिया-राज्यस्य एशबर्न्-नगरे सम्पत्तिं प्रविष्टवान् इति कथ्यते । 'सः तान् बालकान् कुत्रापि न नेतुम् निवारयितुं प्रयतते स्म।' सः वयस्कः किञ्चित् अस्थिरः इव आसीत्।' अमेरिकीप्रौद्योगिकीव्यापारस्य प्रमुखः व्यक्तिः गुयेन् २००२ तमे वर्षे फेसबुकस्य प्रथमाध्यक्षेण शीन् पार्कर इत्यनेन सह प्लाक्सो इत्यस्य सहस्थापनं कृतवान् । ततः परं एतत् स्थलं Comcast इत्यनेन क्रीतम् अस्ति । सामाजिकजालं स्वयमेव 'विश्वस्य प्रमुखं ऑनलाइन-पतेःपुस्तकं, यत्र ३.७ अर्ब-सम्पर्कैः सह ५ कोटिभ्यः अधिकानि पतापुस्तकानि संगृह्यते' इति वर्णितम् । १९९७ तमे वर्षे जॉर्ज मेसनविश्वविद्यालयात् मल्टिमीडिया डिजाइनस्य उपाधिं प्राप्तवान् गुयेन् वाशिंगटन, डी.सी. स्थलचिह्न उद्यमः : फेसबुकपूर्वस्य साइट् 'ऑनलाइन पतापुस्तकम्' इति बिलम् अयच्छत् यस्य उपयोगः ३.७ अर्बजनाः कुर्वन्ति स्म . एओएल-संस्थायां इन्टरफेस्-प्रोग्रामररूपेण आरब्धः गुयेन्-महोदयस्य प्लैक्सो-उत्तर-वृत्तिः अनेकेषु एप्स्-जालस्थलेषु च सल्लाहकारस्य भूमिकां स्वीकृतवान् २०१२ तमे वर्षे सः एप् प्रेस इत्यस्य संस्थापकः मुख्यकार्यकारी अभवत्, यत् डिजाइनर-जनानाम् कृते एप्स-निर्माणं, प्रबन्धनं, परिनियोजनं च कर्तुं साधनानि प्रदाति स्म । सः सम्प्रति न्यूनातिन्यूनं त्रयाणां टेक्-संस्थानां सल्लाहकारः अस्ति तथा च छात्राणां शिक्षकाणां च कृते चलमञ्चस्य सिलाबस्टरस्य अध्यक्षः अस्ति ।
"३८ वर्षीयः मिन्ह गुयेन् २००२ तमे वर्षे शीन् पार्कर इत्यनेन सह फेसबुक्-पूर्व-साइट् स्थापितवान् । सः 'पूर्वपत्न्याः गृहं भित्त्वा गुरुवासरे नूतनं पतिं गोलिकाभिः मारितवान्' . डेनिस् गुयेन् नवम्बरमासे परियोजनाप्रबन्धकं कोरी मेटिसन इत्यनेन सह विवाहम् अकरोत् । गुयेन् इत्यस्य द्वौ बालकौ 'तदा एशबर्न्, वी.ए., गृहे उपस्थितौ आस्ताम्'। डेनिसः 'गोलीकाण्डस्य समये तृतीयेन बालकेन सह अन्तः गतः'। श्री गुयेन् नगरगृहे गृहीतः, प्रथम-उपाधि-हत्यायाः आरोपः ."
विदेशीय अपराधिनः ब्रिटेनस्य ‘मृदु’ मुक्तकारागारात् गोलीकृत्य पुनः सलाखयोः पृष्ठतः स्थापिताः येन तेषां पलायनं निवारयितुं शक्यते। विगत ४८ घण्टेषु २० तः अधिकाः अपराधिनः पुनः बन्दस्थितौ स्थापिताः। न्यायसचिवः क्रिस ग्रेलिंग् इदानीं विदेशीयदोषीणां उपरि प्रतिबन्धं कृतवान् येषां निर्वासन-आदेशस्य अधीनाः सन्ति, तेषां मुक्तकारागारे स्थापिताः। २० तः अधिकाः अपराधिनः पलायनं निवारयितुं मुक्तकारागारात् पुनः बन्दस्थितौ स्थानान्तरिताः | अस्थायी अनुज्ञापत्रे विमोचने भागं ग्रहीतुं अपि तेषां निषेधः भविष्यति, यत्र कारागारवासिनः दिवा कारागारात् बहिः गत्वा कार्यं अन्वेष्टुं वा पुनर्वासं वा कर्तुं शक्नुवन्ति यतोहि कैदीनां तारः प्रत्यागन्तुं असफलः अभवत्। एतत् कदमः शतशः विदेशीयाः कैदिनः प्रभाविताः भविष्यन्ति। तत्र केचन ८०० जनाः निर्वासनस्य प्रतीक्षां कुर्वन्ति । न्यायसचिवः क्रिस ग्रेलिङ्ग् अवदत् यत् ‘विदेशीयराष्ट्रीयकारागारिनः स्वदेशेषु प्रत्यागत्य दण्डं भोगयितुं वयं बहु परिश्रमं कुर्मः। ते अस्माभिः सह तिष्ठन्ति तावत् अस्माभिः सर्वं कर्तव्यं यत् ते ताले कुञ्जी च सुरक्षिततया तिष्ठन्ति इति सुनिश्चितं कुर्मः। ‘अत एव अहं नियमं परिवर्तयामि यत् ये विदेशीयाः निर्वासिताः भविष्यन्ति तेषां मुक्तकारागारेषु स्थानान्तरणं वा अस्थायी मुक्तिः वा न भवेत् 'विदेशीयाः नागरिकाः ये निर्वासिताः भविष्यन्ति, तेषां अन्ते मुक्तकारागारेषु भवति यत्र ते पलायिताः भूत्वा जनसुरक्षायाः धमकीम् अयच्छन्ति इति स्पष्टतया न सम्यक्।' गतमासे प्रकाशितानां आँकडानां मध्ये जेलतः लापतानां कैदिनां संख्यायां तीव्रवृद्धिः दृश्यते – पूर्वं वर्षे २२५ आसन्, विगतवर्षद्वये प्रायः ३० प्रतिशतं अधिकम् । अस्मिन् मुक्तकारागारात् १३७ जनाः अपि अन्तर्भवन्ति स्म, येषु अपराधिनां बहूनां बहिः गमनात् विवादस्य विषयः अभवत् । अत्यन्तं उच्चस्तरीयः माइकल व्हिट्ले आसीत्, यः ‘स्कल्क्रैकर्’ इति नाम्ना प्रसिद्धः आसीत्, यः केन्ट्-नगरस्य शेप्पी-द्वीपे एच्.एम.पी.स्टैण्ड्फोर्ड-पर्वतः पलायनस्य अनन्तरं राष्ट्रव्यापीं मृगयाम् उत्पन्नवान् न्यायसचिवः क्रिस ग्रेलिंग् (चित्रे) निर्वासनआदेशस्य अधीनाः विदेशीयदोषीणां उपरि प्रतिबन्धं कृतवान् अस्ति . अधिकारिणः वदन्ति यत् विगतपञ्चवर्षेषु बहिः गतानां विदेशीयानाम् अपराधिनां संख्या १० प्रायः अस्ति। सर्वकारस्य अभिलेखस्य विषये नवीनविवादस्य मध्यं एतत् आगच्छति। सोमवासरे मेलपत्रेण प्रकाशितं यत् कथं गतवर्षे निर्वासनात् पलायितानां विदेशेषु कैदिनां संख्यायां ५० प्रतिशतं रॉकेट् अभवत्। कुलतः निष्कासनार्थं विचारितानां ४०३० विदेशदोषीणां मध्ये केवलं १३१० जनाः एव गृहं प्रेषिताः । गतवर्षे ये अपराधिनः बहिः न क्षिप्ताः तेषु १५ हत्याराः, पञ्च जनाः नरहत्यायाः दोषिणः, १५ बलात्कारिणः, १४० लुटेराः, बालकानां विरुद्धं यौनअपराधेषु दोषिणः २० जनाः च सन्ति विदेशीयाः दोषिणः अधुना प्रत्येकं त्रयेषु एकस्मिन् प्रकरणे निर्वासनं परिहरन्ति – पूर्ववर्षेभ्यः तीव्रवृद्धिः ।
"२० तः अधिकाः अपराधिनः मुक्तकारागारात् बन्दकारागारेषु स्थानान्तरिताः सन्ति ." विदेशीयानां कैदिनां 'मृदु' कारागारात् पलायनं निवारयितुं एतत् कदमः निर्मितः अस्ति . न्यायसचिवः क्रिस ग्रेलिंग् इत्यनेन विगत 48 घण्टेषु प्रतिबन्धः स्थापितः . कैदिनां पुनरागमनं न कृत्वा अस्थायी अनुज्ञापत्रे मुक्तिः अपि निषिद्धा |"
फिलिसिया रशद् इत्यस्याः उद्धरणं दुर्गतं कृतम् इति वदति। सा वदति यत् यदा सा हास्यकलाकारस्य रक्षणाय ऑनलाइन-साक्षात्कारे आगता तदा बिल-कोस्बी-इत्यस्य उपरि यौन-अत्याचारस्य आरोपं कृतवन्तः महिलाः न निराकृताः आसन्। "अहं महिला अस्मि। अहं कदापि तत् न करिष्यामि" इति सा बुधवासरे एबीसी-संस्थायाः "वर्ल्ड न्यूज टुनाइट् विथ डेविड् मुइर्" इति कार्यक्रमे अवदत्। 'एताः महिलाः विस्मरन्तु' रशदः एनबीसी-संस्थायाः भूमिगत-सिटकॉम् "द कोस्बी शो" इत्यस्मिन् बिल-कोस्बी-इत्यस्य टीवी-पत्न्याः क्लेर् हक्सटेबल-इत्यस्य भूमिकां निर्वहति स्म । अधुना कोस्बी इत्यस्य उपरि बहुविधस्त्रीणां उत्पीडनं, मादकद्रव्याणि, यौनशोषणं च इति आरोपः अस्ति । तथा च शोबिज् ४११ इत्यस्य साक्षात्कारे रशद् इत्यनेन उक्तं यत् सा कदापि तस्य व्यवहारस्य किमपि संकेतं न दृष्टवती यत् महिलाभिः कोस्बी इत्यस्य आरोपः कृतः। "एताः महिलाः विस्मरन्तु" इति रशदः आउटलेट् इत्यस्मै कथयति इति उद्धृतम्। "भवन्तः यत् पश्यन्ति तत् एकस्य विरासतः विनाशः। अहं च मन्ये यत् एतत् आर्केस्ट्रेटेड् अस्ति। अहं न जानामि किमर्थं वा को वा करोति, परन्तु एतत् विरासतः एव। अपि च एषा विरासतः अस्ति या संस्कृतिः कृते एतावत् महत्त्वपूर्णा अस्ति। बुधवासरस्य रात्रौ शीघ्रं अग्रे गच्छन्तु। रशदः कथयति यत् शोबिज् ४११ इत्यस्य खण्डः तस्याः वचनं सम्यक् न प्रतिबिम्बितवान् -- विशेषतः "एताः महिलाः विस्मरतु" इति भागः । "तत् मिष्टम् आसीत्। मया तत् न उक्तम्" इति रशद् अवदत्। "यत् मया उक्तं तत् अस्ति यत् 'एतत् न स्त्रियाः विषये। एतत् अन्यस्य विषये अस्ति। एतत् वंशस्य विनाशस्य विषये अस्ति।' " बुधवासरे एकस्मिन् पोस्ट् मध्ये शोबिज् ४११ लेखं लिखितवान् स्तम्भकारः रोजर् फ्रीड्मैन् रशद् इत्यस्य उद्धृतं दुर्गन्धं कृतवान् इति अङ्गीकृतवान्, परन्तु तस्याः वचनं कथं सन्दर्भात् बहिः गृहीतम् इति सः अवगच्छति इति लिखितवान् "सा यथावत् गृहीतुं न इच्छति स्म, मया च विरामचिह्नं कर्तव्यम् आसीत्। 'ताः स्त्रियः विस्मरतु' इत्यत्र कदापि अर्थः नासीत् यत् सा तदा वास्तवतः विस्मरतु वा विसर्जयितुं वा वदति स्म। सः अग्रे अवदत्, "तस्याः अभिप्रायः आसीत्, 'ताः महिलाः पार्श्वे' -- यथा, सा तस्य विषये न वदति, सा कोस्बी इत्यस्य विरासतां नाशस्य विषये वदति। एतत् संभाषणात्मकम् आसीत्। कथञ्चित् एतत् विकृतम् अभवत्। अहं यथार्थतया क्षम्यतां यदि मया यथा प्रस्तुतम् अस्माकं कश्चन अपि कञ्चित् विस्मरति इव कृतवान्” इति । आल्रेड् रशदं बहिः आह्वयति . टीवी-पतिस्य रक्षणाय आगत्य रशद् इदानीं एकस्मिन् विवादे प्रविष्टा अस्ति यत् कोस्बी-इत्यस्य श्वापदं निरन्तरं कुर्वन् अस्ति । २० तः अधिकाः महिलाः दावान् कृत्वा अग्रे आगताः, कोस्बी इत्यस्य विरुद्धं मानहानिस्य मुकदमा च दाखिलः अस्ति । बुधवासरे वकिलः ग्लोरिया आल्रेड् इत्यनेन त्रीणि अपि महिलाः बहिः आनयितवती -- लिण्डा किर्क्पैट्रिक्, लिन् नील् तथा च एकः महिला यः केवलं केसी इति नाम्ना परिचयितुं चयनं कृतवती -- ये वदन्ति यत् तेषां मादकद्रव्याणां प्रयोगात् हास्यकलाकारेन यौनशोषणं कृतम्। महिलानां परिचयं कुर्वन् आल्रेड् रशदस्य वक्तव्यं शोबिज् ४११ इत्यस्मै सम्बोधितवान् "फिलिसिया, भवता एतासां महिलानां समर्थनं कर्तव्यं न तु कोस्बी इत्यस्य वेतनप्राप्तैः 'आक्रमणकुक्कुरैः' सम्मिलितुं ये यथाशक्ति तान् क्षीणं कर्तुं प्रयतन्ते" इति आल्रेड् अवदत् कोस्बी मम तिष्ठति . तथा कोस्बी? सः स्वस्य मौनं धारयति -- यथा सः कृतवान् यदा तस्य प्रतिष्ठा दुःखं प्राप्नोति। सः बुधवासरे रात्रौ ओण्टारियो-राज्यस्य किचेनर्-नगरे स्टैण्डअप-प्रदर्शनार्थं आसीत् । बहिः कतिपयानि दर्जनानि आन्दोलनकारिणः सङ्घटनं कृतवन्तः, परन्तु शो अविघ्नं अचलत् । गुरुवासरे रात्रौ प्रदर्शनानां कृते बृहत्तराणि विरोधान्दोलनानि योजनाकृताः सन्ति। स्वस्य सेट्-पश्चात् कोस्बी उपस्थितानां धन्यवादं दत्त्वा वक्तव्यं प्रकाशितवान् । अद्य रात्रौ भवतः जीवने हास्यं पुनः आनेतुं अवसरं दत्तवान् इति कारणेन अहं भवन्तं व्यक्तिगतरूपेण धन्यवादं दातुम् इच्छामि। अपि च, अहं भवद्भ्यः सर्वेभ्यः तालीवादनं कर्तुम् इच्छामि तथा च भवद्भ्यः स्वस्य, नाट्यगृहस्य (Centre In The Square) तथा च किचनर-समुदायस्य कृते एकं शानदारं शो निर्मितवन्तः कार्यक्रम-आयोजकानाम् आदरं कृत्वा स्थायि-प्रशंसाम् दातुम् इच्छामि।" CNN इत्यस्य इलियट् सी. मेक्लाफ्लिन्, लिसा रेस्पर्स् फ्रान्स्, टोड् लियोपोल्ड् च अटलाण्टातः अस्मिन् प्रतिवेदने योगदानं दत्तवन्तौ, ओण्टारियोतः पाउला न्यूटन च ।
"लेखकः कथयति यत् सः फिलिसिया रशद् इत्यस्याः दुरुद्धरणं न कृतवान् किन्तु तस्याः टिप्पणी दुर्बोधः इति ." सा वदति यत् सा तान् महिलान् न निराकुर्वन् आसीत् ये बिल कोस्बी इत्यस्य उपरि यौनशोषणस्य आरोपं कृतवन्तः | कोस्बी स्टैण्डअप एक्ट् इत्यस्य समये आरोपानाम् सम्बोधनं न करोति ."
"अस्य दोषस्य कारणेन iPad सॉफ्टवेयर - विमानस्य पायलट्-सह-पायलट् च उड्डयनयोजनादर्शनाय उपयुज्यमानं - कार्यं स्थगितवान् ।" फर्मस्य काकपिट् २०१३ तमे वर्षे ""कागजरहित"" गतवन्तः यत् तस्य कर्मचारिणः जहाजे भारी कागदपत्राणि वाहयितुम् अर्हन्ति इति रक्षितुं शक्नुवन्ति । ए.ए.-संस्थायाः अनुमानं यत् एतेन कदमेन प्रतिवर्षं १.२ मिलियन-डॉलर् (£७९३,६००) अधिकं ईंधनस्य रक्षणं भविष्यति । अद्यापि समस्यायाः कारणस्य अन्वेषणं कुर्वती इति कम्पनी अवदत्। ""अमेरिकनविमानसेवायाः केषुचित् विमानयानेषु कालस्य सायं पायलट्-आइपैड्-इत्यत्र सॉफ्टवेयर-अनुप्रयोगस्य समस्या अभवत्" इति प्रवक्ता बीबीसी-सञ्चारमाध्यमेन अवदत् । ""केषुचित् सन्दर्भेषु, समस्यां निवारयितुं wi-fi संयोजनं प्राप्तुं विमानयानं द्वारं प्रति प्रत्यागन्तुम् अभवत् । ""अस्माकं ग्राहकानाम् असुविधायाः कृते वयं क्षमायाचनां कुर्मः, ततः शीघ्रमेव तेषां गन्तव्यस्थानस्य मार्गे एव आसन्।"" कारपार्किङ्ग एप्-निर्मातृकम्पन्योः कर्ब्स्टैण्ड् इत्यस्य मुख्यकार्यकारी सर्ज गोजकोविच् अपि प्रभावितेषु यात्रिकेषु अन्यतमः आसीत् । सः ट्वीट् कृतवान् यत् तस्य सैन्फ्रांसिस्कोतः लॉस एन्जल्सपर्यन्तं विमानयानं केवलं चालकदलस्य आवश्यकतानुसारं मानचित्रं मुद्रितस्य अनन्तरं एव वायुयानं प्राप्तुं समर्थम् अस्ति। विमानसेवायाः प्रवक्ता एतस्य प्रतिवेदनस्य पुष्टिं कर्तुं असमर्थः अभवत् । अमेरिकनविमानसेवा एव एकमात्रं विमानसेवा नास्ति यस्य विमानचालकाः केबिनचालकाः च भौतिकचार्ट्-कागज-पुस्तिकानां उपयोगात् टैब्लेट्-इत्येतयोः कृते परिवर्तनं कृतवन्तः । युनाइटेड् एयरलाइन्स् अपि आईपैड् इत्यस्य प्रारम्भिकः अङ्गीकारः आसीत्, यदा तु डेल्टा इत्यनेन तस्य स्थाने माइक्रोसॉफ्ट् इत्यस्य सरफेस् टैब्लेट् इत्यस्य विकल्पः कृतः । अन्येषां मध्ये ब्रिटिश-वायुसेवा, रायन-एयर च तथाकथित-इलेक्ट्रॉनिक-फ्लाईट्-बैग्-आधारित-प्रणालीषु अद्यापि परिवर्तनस्य प्रक्रियायां सन्ति । ईंधनस्य व्ययस्य बचतस्य अतिरिक्तं, एतादृशं किट् विमानस्य सज्जतायाः समयं न्यूनीकरोति, चोटस्य सम्भावनां न्यूनीकरोति, वास्तविकसमये अद्यतनं प्रदातुं कर्मचारिणां सहायतां च करोति इति अपि सुच्यते प्रौद्योगिकी सम्भवं कृत्वा सॉफ्टवेयरं समर्थनं च प्रदातुं अनेकानाम् फर्माणां मध्ये स्पर्धा अस्ति । अमेरिकनविमानसेवायाः विमानचालकाः FliteDeck इति एप् उपयुञ्जते, यत् बोइङ्ग्-सहायकसंस्थायाः Jeppesen इत्यनेन निर्मितम् अस्ति । बीबीसी-संस्थायाः सम्पर्कं कृत्वा अस्य फर्मस्य प्रवक्त्री टिप्पणीं दातुं असमर्था अभवत् ।”
एकेन दोषपूर्णेन एप्-संस्थायाः कारणेन अमेरिकन-विमानसेवा मङ्गलवासरे स्वस्य दशकशः जेट्-विमानानि भूमिं कृतवती ।
इमोमोटिमि विल्सनः स्वस्य कथितं पीडितं 'मांसस्य खण्डवत्' व्यवहारं कृतवान् एकः पुरुषः बलात्कारस्य विवादे तृतीयवारं एकरात्रौ स्त्रिया सह यौनसम्बन्धं कृतवान् इति कथितस्य कारणेन कण्डोमं धारयितुं न अस्वीकृतवान् इति कारणेन निर्णायकमण्डलाय कथितं यत् एतत् १०० प्रति सेण्ट् सहमतिपूर्वक। ३० वर्षीयः इमोमोटिमि विल्सनः एकस्मिन् पब्-मध्ये तस्य कथित-पीडितं मिलितवान्, सा च तस्य गृहं प्रति गन्तुं सहमतवती परन्तु तस्मै अवदत् यत् यदि सः रक्षणस्य उपयोगं करोति तर्हि एव सा यौनसम्बन्धं करिष्यति इति। तेषां द्विवारं सहमतिपूर्वकं यौनसम्बन्धः अभवत् किन्तु तृतीये अवसरे दावान् करोति यत् विल्सनः कण्डोमस्य उपयोगं कर्तुं असफलः अभवत् । ४० वर्षीयायाः महिलायाः कथनमस्ति यत् कथितः आक्रमणः जातः तदा विल्सनः तां 'मांसखण्डवत्' व्यवहारं कृतवान् । सा अवदत् यत् सः तस्याः हस्तौ शिरसि धारयन् १५-२० सेकेण्ड् यावत् बलात्कारं कर्तुं पूर्वं 'यदि त्वं मां प्रेम करोषि तर्हि करिष्यसि' इति अवदत्। परन्तु केम्ब्रिज-क्राउन-न्यायालये स्वस्य विवादे साक्ष्यं दत्त्वा विल्सनः अवदत् यत् 'सा अवदत् स्थगयतु तदा एव अहं स्थगितवान्' इति। सः अवदत्- 'सा अवदत् अहं पुनः यौनसम्बन्धं कर्तुम् इच्छामि अहं च अवदम् "आम्, पुनः भवता सह अपि यौनसम्बन्धं कर्तुम् इच्छामि किन्तु कण्डोमः नास्ति" इति। 'सा मां रोमान्सयति स्म, स्पृशति स्म, चुम्बनं च करोति स्म, अहं च अवदम् न, अहं तत् कर्तुम् न इच्छामि यतोहि कण्डोमः नास्ति।' 'सा पुनः मां चुम्बयितुं आरब्धा ततः अहं तां प्रविष्टवान्।' मम विश्वासः आसीत् यत् शतप्रतिशतम् एतत् सहमतिः एव अस्ति। 'तदा सा अवदत् निवर्तयतु तदा एव अहं निवृत्तः।' तत्र त्रयः सेकण्ड् यावत् प्रवेशः आसीत्।' न्यायालयेन श्रुतं यत् गतवर्षस्य जूनमासस्य ९ दिनाङ्के केम्ब्रिज् - नगरस्य द रीगल - पब् - स्थले कथं एतौ युगलौ मिलितवन्तौ | तस्मिन् दिने अपराह्णे सा कथं पुलिसं प्रति दूरभाषं कृतवती , विल्सनः गृहीतः इति न्यायालयः श्रुतवान् | न्यायालयेन श्रुतं यत् कथं गतवर्षस्य जूनमासस्य ९ दिनाङ्के केम्ब्रिज्-नगरस्य द रीगल-पब्-इत्यत्र मिलित्वा प्रातः २वादने नगरे विल्सनस्य साझीकृतगृहं प्रति टैक्सी-यानेन गतवन्तौ। ततः सा प्रातः ६वादनस्य समीपे सम्पत्तिं त्यक्तुं पूर्वं प्रतिवादीना सह शयने एव अधिकांशं समयं यापयति स्म । तस्मिन् दिने अपराह्णे सा कथं पुलिसं दूरभाषं कृतवती, विल्सनः गृहीतः इति न्यायालयः श्रुतवान् । अभियोजकः कैरोलिन् एलिसनः अवदत् यत् - 'अभियोजकाः वदन्ति यत् सा सरलतया सरलतया सम्यक् स्पष्टीकृतवती यत् स्थितिः कण्डोमः नास्ति, लिंगं नास्ति तथा च तदन्तरकाले किमपि न घटितम् यत् सा इति युक्तियुक्तं विश्वासं आमन्त्रयिष्यति असुरक्षितमैथुनस्य सहमतिः खलु आसीत्।' केम्ब्रिज्-नगरस्य विल्सनः तृतीयवारं स्थगितवान् इति दावान् कृत्वा बलात्कारस्य अपराधं न स्वीकृतवान् । परीक्षणं निरन्तरं वर्तते। क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।
"३० वर्षीयः इमोमोटिमि विल्सनः केम्ब्रिज्-नगरस्य एकस्मिन् पब्-मध्ये स्वस्य कथितं पीडितं मिलितवान् । सा तस्य समीपं गन्तुं सहमतवती परन्तु सः रक्षणं प्रयुञ्जते चेत् एव यौनसम्बन्धं करिष्यति | द्विवारं सहमतिपूर्वकं यौनसम्बन्धं कृतवान् परन्तु तृतीयवारं 'विल्सनः कण्डोमस्य उपयोगं न कृतवान्' इति। ४० वर्षीयः विल्सनः तां 'मांसखण्ड इव' व्यवहारं करोति इति दावान् अकरोत् । केम्ब्रिजस्य विल्सनः बलात्कारस्य अपराधं न स्वीकृतवान् अस्ति ."
सप्ताहान्ते वेस्ट् ब्रोम् इत्यनेन सह स्वगृहे निराशाजनकपराजयेन पतित्वा मौरिसिओ पोचेटिनो इत्यनेन स्वस्य टोटनह्याम्-क्रीडकान् अधिकं आक्रामकाः भवितुम् आदेशः दत्तः। बुधवासरे रात्रौ स्पर्स्-क्लबः कैपिटल-वन-कप-क्रीडायां नॉटिङ्घम्-वन-सङ्घस्य सामनां करिष्यति, यत्र पोचेटिनोः अपेक्षां करोति यत् तस्य क्रीडकाः लीग-क्रीडायाः अपेक्षया अधिका ऊर्जां, युद्धं च दर्शयिष्यन्ति इति क्लबे तस्य शासनस्य निराशाजनकः आरम्भः अभवत्, ग्रीष्मकाले टिम शेर्वुड् इत्यस्य स्थाने कार्यं कृत्वा, सः च स्वक्रीडकाः तस्य विषये किमपि कर्तुं आग्रहं कुर्वन् अस्ति मौरिसिओ पोचेटिनो इत्यनेन स्वस्य टोटनह्याम् - खिलाडयः पराजये पतित्वा अधिकं आक्रामकाः भवितुम् आदेशः दत्तः | सप्ताहान्ते वेस्ट् ब्रोम् - संस्थायाः टोटनह्याम् हॉटस्पर् - क्रीडासमूहः पराजितः अभवत् , मौरिसिओ पोचेटिनो इत्ययं तत्कालं प्रतिक्रियाम् इच्छति | मौरिसिओ पोचेटिनो इत्यनेन स्वस्य टोटनह्याम् - खिलाडयः प्रीमियरलीग् - क्रीडायां अधिकं आक्रामकतां दर्शयितुं आग्रहः कृतः | पोचेटिनो अवदत् - 'अस्माभिः कन्दुकं शीघ्रं, द्रुततरं चालयितुं आवश्यकम्। वेस्ट् ब्रोम् दीर्घं कन्दुकं क्रीडितवान्, द्वितीयं कन्दुकं जितुम् प्रयत्नार्थं च । भवतु नाम अस्माकं समस्या अस्ति यतोहि द्वितीयं कन्दुकं वयं सर्वदा विलम्बेन आगच्छामः, वयं विपक्षस्य पेटीयां बहुकालं विलम्बेन आगच्छामः। अस्माभिः पिचस्य अन्तिमतृतीयभागे अधिकं आक्रामकाः भवितुम् आवश्यकम्। 'अस्माकं ६० प्रतिशताधिकं कब्जा आसीत्, पृष्ठतः वयं यत् किमपि सृजामः, निर्माणं च कुर्मः तस्य आवश्यकतायाः अनन्तरं, अस्माकं अधिकं आक्रामकता आवश्यकी अस्ति।' वयं तस्मिन् क्षणे स्मः यस्मिन् अस्माकं शैलीं दर्शनं च निर्धारयितुं आवश्यकम् अस्ति। इयं सामान्यप्रक्रिया अस्ति, आरम्भे सम्भवतः उपरि अधः च भवति, परन्तु अस्माकं दृढता, अग्रे गन्तुं च परिश्रमं कर्तुं, स्वमार्गे विश्वासं कर्तुं च आवश्यकम्। 'वयं स्पर्धां कर्तुं, वनविरुद्धं युद्धं कर्तुं च सज्जाः स्मः यतोहि वयं कठिनं क्रीडां अपेक्षयामः।' मौरिसिओ पोचेटिनो परिवर्तनं द्रष्टुम् इच्छति : 'अस्माकं पिचस्य अन्तिमतृतीयभागे अधिकं आक्रामकं भवितुम् आवश्यकम्' स्पर्स् अर्जन्टीनादेशस्य अधीनं ऋतुस्य उद्घाटनचतुर्णां क्रीडाणां विजयं प्राप्तवती, परन्तु अधुना द्वौ सममूल्यौ कृत्वा अन्तिमचतुर्णां मध्ये द्वौ हारितवान्। परन्तु पोचेटिनोः आग्रहं कृतवान् यत् ग्रीष्मकाले आगत्य यत् प्रत्याशितम् आसीत् तस्मात् कार्यं न बृहत्तरम् इति । सः अपि अवदत्- 'न न वस्तुतः।' यदा वयम् अत्र आगच्छामः तदा वयं स्थितिं जानीमः। वयं जानीमः यत् कदाचित् भिन्न-भिन्न-कालस्य उपरि अधः च भवति। सर्वदा भिन्नं यदा भवन्तः भिन्नक्रीडकैः सह नूतनक्लबं प्राप्नुवन्ति तदा भवन्तः परस्परं ज्ञातुं समयस्य आवश्यकतां अनुभवन्ति। 'अहं परिस्थितेः चिन्ता न करोमि।' अहं मन्ये अस्मिन् क्षणे अस्माकं सारणीं प्रतिबिम्बयितुं अधिकानि बिन्दूनि आवश्यकानि सन्ति, ऋतुस्य आरम्भः अस्ति, न तु वयं कथं आरभामः इति कथं समाप्तं कुर्मः इति। अस्माकं दलं न केवलं वयं कथं क्रीडामः इति विषये अपितु आगामिषु कतिपयेषु सप्ताहेषु परिणामेषु सुधारं करिष्यति इति वयं निश्चिन्ताः।' एण्ड्रोस् टाउनसेण्ड् टोटनह्याम्-क्लबस्य वेस्ट् ब्रोम्-पराजयस्य गमनात् प्रत्यागतः अस्ति । बुधवासरे रात्रौ कैपिटल वन कप तृतीयपरिक्रमे टोटनहम् हॉट्स्पर् - क्रीडासमूहस्य नॉटिङ्घम् - वन - क्रीडासमूहस्य सामना भविष्यति |
"मौरिसिओ पोचेटिनो स्वक्रीडकान् वेस्ट् ब्रोम्-हारात् पुनः उच्छ्वासं कर्तुं अवदत् ." बुधवासरे रात्रौ व्हाइट् हार्ट् लेन् इत्यत्र कैपिटल वन कपस्य तृतीयपरिक्रमे टोटनहम् हॉट्स्पर् - क्रीडासमूहस्य नॉटिङ्घम् - वन - क्रीडासमूहस्य सामना भविष्यति | पोचेटिनोः - 'वयं स्पर्धां कर्तुं, वनविरुद्धं युद्धं कर्तुं च सज्जाः स्मः'। वेस्ट् ब्रोम् टोटनह्याम् - विरुद्धं १ - ० इति स्कोरेन विजयं प्राप्य प्रीमियरलीग् - संस्थायाः त्रीणि अंकाः प्राप्तवान् |
माण्ट्रियलस्य ओलम्पिकक्रीडाङ्गणं "बिग् ओ" इति नाम्ना प्रसिद्धम् अस्ति, परन्तु नगरस्य बहवः करदातृणां कृते तत् वस्तुतः "बिग् ओवे" इति । "अस्माकं कृते ३० वर्षाणि यावत् समयः अभवत्, करदाता इति नाम्ना अहं तस्य विषये बहु प्रसन्नः नास्मि" इति एकः माण्ट्रियल-नगरस्य निवासी अवदत्, १९७६ तमे वर्षे क्रीडानां वित्तपोषणस्य विषये अत्र बहवः अद्यापि यत् क्रोधं अनुभवन्ति तत् प्रतिध्वनयन् "एतत् आसीत् न तु वित्तीयपरियोजनारूपेण अतीव सम्यक् प्रबन्धितः।अस्माकं च एकः अद्भुतः क्रीडाङ्गणः अस्ति, परन्तु अहं मन्ये उत्तर-अमेरिकादेशस्य सर्वेषां आच्छादित-क्रीडाङ्गणानां अपेक्षया अधिकं व्ययः अभवत्, " इति अन्तर्राष्ट्रीय-ओलम्पिक-समितेः पूर्व-उपाध्यक्षः, अस्य प्रमुखः निवासी च डिक् पाउण्ड् अवदत् कनाडादेशस्य नगरं । परन्तु पाउण्ड् १९७६ तमे वर्षे माण्ट्रियलक्रीडां "दिवालिया ओलम्पिकम्" इति वक्तुं दुष्टः रैप् इति उक्तवान्, तथा च क्रीडाभिः वस्तुतः धनं प्राप्तम् इति च सूचितम् । सः अवदत् यत् तेन नूतनवित्तीयसंरचनायाः मार्गः प्रशस्तः, लाभप्रदानां नूतनानां दूरदर्शनअधिकारसौदानां प्रवर्तनस्य च मार्गः प्रशस्तः। अद्यापि जनाः तस्य समीपम् आगत्य स्मर्यन्ते यत् माण्ट्रियल-क्रीडाः कियत् सुष्ठु मञ्चिताः आसन्, अन्ते च ते कियत् रोमाञ्चकारीः आसन् इति सः अजोडत् । "ते सुन्दराः जादुः आसन्। सर्वाणि ओलम्पिकानि जादूः सन्ति किन्तु अस्माकं प्रथमेन '१०' इत्यनेन सह कोमानेसी आसीत् तथा च अस्माकं स्पिन्क्स् भ्रातरः आसन् अस्माकं च शुगर रे लियोनार्ड् आसीत्" इति सः अवदत्। "मम अभिप्रायः अस्ति यत् अस्माकं आधुनिक-ओलम्पिकस्य केचन भव्य-नायकाः आसन्।" परन्तु ओलम्पिकक्रीडायाः मञ्चनार्थं प्रसिद्धः इति विषये माण्ट्रियल-नगरे क्लान्तता वर्तते यत् प्रायः एकं नगरं दिवालियां कृतवान् । तत्कालीनस्य नगरस्य महापौरः जीन् ड्रेपौ प्रसिद्धतया टिप्पणीं कृतवान् यत् यदि क्रीडाः अन्ते घाताः भवन्ति तर्हि पुरुषाणां शिशवः भविष्यन्ति इति । तथा च ओलम्पिकक्रीडाङ्गणस्य निर्माणस्य कारणेन एव बहुधा इदानीं कथनं एतावत् हास्यास्पदं दृश्यते। ओलम्पिकऋणं प्रायः १.४८ अरब अमेरिकीडॉलर् आसीत्, तथा च क्रीडाङ्गणं स्वयं अभियांत्रिकी-दुःस्वप्नम् अभवत् -- प्रत्याहार्य-छतम् वर्षेषु सम्यक् कार्यं कर्तुं संघर्षं कृतवती अस्ति तथा च सुरक्षा-चिन्तानां मध्यं गतवर्षे सम्पूर्णं रङ्गमण्डपं प्रायः बन्दं कर्तुं बाध्यं कृतवान् |. परन्तु नगरस्य वर्तमानसर्वकारः आग्रहं करोति यत् माण्ट्रियल-नगरेण तत् विरासतां पृष्ठतः स्थापितं अस्ति तथा च ओलम्पिक-क्रीडाङ्गणं अधुना प्रमुखं आकर्षणं वर्तते। "अधुना तस्य वेतनं दत्तं, तत् स्थापयितुं माण्ट्रियलस्य कृते लाभप्रदम्" इति नगरस्य क्रीडायाः अवकाशस्य च प्रभारी पार्षदः मनोन् बार्बे अवदत् । बार्बे इत्यनेन दर्शितं यत् क्रीडानां विरासतां शतशः अभिजातक्रीडकान् पोषयति इति क्रीडानगरं निर्मितम् । "अद्य माण्ट्रियल-नगरे १,००० तः अधिकाः अभिजात-एथलेटिक्स्, १०० तः अधिकाः प्रशिक्षकाः च सन्ति । अपि च यदि एतावत् उच्चम् अस्ति तर्हि एतत् संयोगः नास्ति । यतोहि अस्माभिः अस्माकं अधिकांशं क्रीडा-सुविधाः स्थापयितुं निश्चयः कृतः" इति बार्बे अवदत् तासु सुविधासु एकं क्लाउड् रोबिलार्ड् क्रीडाकेन्द्रम् अस्ति, यत् एकदर्जनाधिकक्रीडाणां प्रभावशाली प्रशिक्षणसुविधा अस्ति यत् सर्वेषां युगस्य क्रीडकानां पोषणं करोति ७६' क्रीडायाः समये एतत् केन्द्रं हस्तकन्दुकं, जलपोलो च आयोजयति स्म, एथलेटिक्स, तैरणं, क्षेत्रहॉकी च प्रशिक्षणकेन्द्रम् आसीत् । अद्यत्वे शतशः आकांक्षिणः क्रीडकाः प्रशिक्षणस्य, उपकरणानां च प्रवेशं प्राप्नुवन्ति, तस्य अधिकांशं माण्ट्रियल-नगरेण अनुदानं प्राप्नोति । अधिकांशदिनेषु भवन्तः पूर्वकनाडा-देशस्य ओलम्पियन-क्रीडकः हॅन्क् पामर-इत्येतत् अत्र पटले, अन्तः वा बहिः वा, अथवा कुण्डे वा भार-कक्षे वा प्रशिक्षणं प्राप्नुवन्ति "यदि मम एतत् केन्द्रं न स्यात् तर्हि सम्भवतः अहं यस्मिन् शिखरे अस्मि, मम कृते यत् करियरं प्राप्तुं समर्थः अभवम् तत् न स्यात्" इति २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां स्पर्धां कृतवान् धावकः अवदत् "एतत् केन्द्रं मम विकासे यथार्थतया साहाय्यं कृतवान्, न केवलं एकः ट्रैक-क्रीडकः अपितु सामान्यतया एकः क्रीडकः यतः मम परितः अन्ये एतावन्तः क्रीडाः सन्ति। "अहं क्रॉस्-ट्रेनिंग्, बास्केटबॉल, सॉकर, वेट् ट्रेनिंग, किमपि कर्तुं शक्नोमि।
"१९७६ तमे वर्षे माण्ट्रियल-ओलम्पिक-क्रीडायाः कृते १.४८ अब्ज-अमेरिकीय-डॉलर्-मूल्येन नगरं प्रायः दिवालिया अभवत् ." परन्तु IOC इत्यस्य पूर्व उपाध्यक्षः Dick Pound इत्यनेन उक्तं यत् एतानि क्रीडाः क्रीडासफलता इति प्रशंसितानि सन्ति . ओलम्पिकस्य समाप्तेः बहुकालानन्तरं नगरेण स्वस्य क्रीडासुविधाः अवशिष्टाः निवेशाः च कृताः |
"बुधवासरे मुम्बई-उपनगरस्य ठाणे-नगरस्य न्यायालयेन ३५ वर्षीयं गिरीश-पोटे-इत्येतत् २०१३ तमस्य वर्षस्य हत्यायाः दोषी इति निर्णीतम् आसीत्।" अभियोजकाः न्यायालयं ज्ञापयन्ति यत् पोटे स्वपत्न्याः मधुवन्तिपाठकस्य वधं कृत्वा तस्याः शरीरस्य खण्डखण्डं कृतवान्। सः बन्धुजनानाम् अपराधं स्वीकुर्वितुं दूरभाषं कृत्वा ते पुलिसं सूचितवन्तः ततः परं अपराधः प्रकाशितः। भारते सामान्यतया आजीवनं १४ वर्षेषु समाप्तं भवति, परन्तु ठाणे-जिल्लान्यायालयस्य न्यायाधीशः मृदुला भाटिया इत्यनेन उक्तं यत् सः यावत्कालं जीवति तावत्कालं यावत् कारागारे एव तिष्ठति यतोहि सः अपराधस्य ""घोरः"" इति पाठकस्य माता फ्रान्सदेशस्य आसीत् इति कारणतः फ्रांसदेशस्य पासपोर्टः आसीत् । २००६ तमे वर्षे जूनमासस्य २० दिनाङ्के विवाहं कृत्वा मुम्बई-नगरस्य भयण्डरक्षेत्रे निवसति स्म । तेषां द्विवर्षीयः पुत्रः आसीत्, यः अपराधसमये पोटे इत्यस्य मातापितृभिः सह आसीत् । पोटे इत्यनेन स्वपत्न्याः उपरि छूरेण आक्रमणं कृतम् इति पुलिसैः उक्तम्। ते अवदन् यत् दम्पती धनस्य विषये युद्धं कुर्वन् आसीत् तथा च पाठकः फ्रान्स्देशं प्रति प्रत्यागन्तुं इच्छति इति कारणतः।"
फ्रांसीसीपत्न्याः हत्यां कृत्वा तस्याः विच्छिन्नं शरीरं शीतलकस्य अन्तः निगूढः एकः भारतीयः पुरुषः आजीवनं कारावासं प्राप्तवान्।
"ब्राडफोर्ड-परिषद्द्वारा निर्मिताः योजनाः पूर्व-परेड्, हनोवर-वीथिः, कैवेण्डिश्-वीथिः च इत्येतयोः पार्श्वे घण्टायाः दिशि एकदिशा-भ्रमण-मार्गः अन्तर्भवति ।" उपपरिषद्नेता वैल साल्टरः अवदत् यत् नगरस्य वर्धमानस्य भीडसमस्यायाः निवारणाय तत्कालं कार्यवाही आवश्यकी अस्ति। एयरडेल् शॉपिङ्ग् सेण्टर् इत्यत्र जूनमासस्य ११, १३ दिनाङ्केषु योजनाः प्रदर्शिताः भविष्यन्ति।"
केग्ले-नगरस्य केन्द्रे भीडं न्यूनीकर्तुं एकदिशाव्यवस्थां प्रवर्तयितुं प्रस्तावानां विषये परामर्शस्य घोषणा कृता अस्ति ।
"२३ वर्षीयः थोर्प् अस्मिन् सत्रे मिलर्स्-क्लबस्य कृते सप्त-क्रीडां कृतवान्, परन्तु अन्तिमे समये ७ नवम्बर्-दिनाङ्के इप्स्विच्-क्लबस्य ५-२-पराजये दृश्यते स्म ।" म्यान्चेस्टर-युनाइटेड्-क्लबस्य पूर्वप्रशिक्षुः शनिवासरे मिल्वल्-विरुद्धं ब्रैडफोर्ड-क्रीडायां पदार्पणं कर्तुं शक्नोति । सम्प्रति बैण्टम्स्-क्लबः लीग-वन-क्रीडायां सप्तमस्थाने अस्ति, गोल-अन्तरेण प्ले-अफ्-क्रीडायाः बहिः अस्ति” इति ।
ब्रैडफोर्ड-नगरेण रोथरहम्-युनाइटेड्-क्लबस्य रक्षकं टॉम्-थोर्प्-इत्येतत् ऋतुस्य अन्त्यपर्यन्तं ऋणं स्वीकृतम् अस्ति ।
सीएनएन-नगरस्य वरिष्ठः अन्तर्राष्ट्रीय-सम्वादकः निक पैटोन् वाल्शः सीरिया-अफगानिस्तान-देशयोः दाखिलानां प्रतिवेदनानां कृते उत्कृष्टलेखनस्य कृते एमी-पुरस्कारं प्राप्तवान् । पुरस्कारविजेताः प्रतिवेदनाः "अलेप्पो वायुप्रहारः", "अलेप्पो: पुरातननगरयुद्धम्", "अफगानिस्तानस्य महिलानां आत्मदाहः" च आसन् । वार्षिकसमाचार-वृत्तचित्र-एमी-पुरस्काराय स्वस्य प्रस्तुतीकरणे सीएनएन-संस्थायाः पैटन-वाल्शस्य "काव्य-लेखनं" प्रकाशितम्, यत् "यस्मात् गम्भीर-वातावरणात् तस्य कथाः प्रायः आकृष्टाः भवन्ति, तेषां विपरीतम्" इति "तस्य प्रतिवेदनानि क्षतिग्रस्तानां मृतानां च दैनन्दिनलेखान् मुष्टिप्रहारं कुर्वन्ति, युद्धस्य पिष्टं निर्दयतां, तस्य विचित्रविसंगतिं च द्रष्टुं अस्मान् नूतनं मार्गं ददति" इति प्रसारकः अवदत् "अलेप्पो एयरस्ट्राइक्स्" इति सीरियादेशस्य अलेप्पो-नगरे अन्धविवेकगोलाबारी-प्रहारस्य विवरणम् अस्ति । वाल्शस्य कॅमेरा प्रति कृतं खण्डं तं कुञ्चितं पश्यति यदा उपरि सर्वकारीय-बम्ब-विमान-विमानं उड्डीयते । "सः एव शब्दः अलेप्पो-नगरस्य सामान्यनिवासिनः प्रतिदिनं आतङ्कयति" इति सः वदति । प्रहारात् जीवितस्य एकमात्रस्य शिशुस्य विषये पैटोन् वाल्शः अवलोकयति यत् "एकवर्षीयः सः सिरियादेशस्य रक्तरंजितक्रान्तिमध्ये जातः, अद्यापि तस्मात् जीवितुं शक्नोति" इति "अलेप्पो: ओल्ड सिटी फाइट्" इत्यस्मिन् पैटोन् वाल्शः ऐतिहासिकस्य पुरातननगरस्य युद्धस्य अन्तः एव गच्छति । तस्य प्रतिवेदनं युद्धस्य तात्कालिकप्रकृतेः विषये केन्द्रितम् अस्ति, यत्र "विशेषतः किमपि न घट-शूट्स्" इति, व्यापकसङ्घर्षस्य कृते तस्य किं अर्थः भवितुम् अर्हति इति च सीएनएन इत्यनेन उक्तं यत् पैटोन् वाल्शस्य युद्धसमाचारः "विकासशीलविश्वस्य महिलानां दुर्दशायाः विषये तस्य संवेदनशीलकथाः पूरितः" इति । "अफगानिस्तानस्य महिलानां आत्मदाहः" इति पत्रिकायां हेराट्-नगरस्य विवाहितानां युवतानां मध्ये आत्मदाहस्य महामारीविषये संवाददाता ज्ञापयति । स्त्रियः भर्तुः वा श्वशुरस्य वा हस्ते यत् दुर्व्यवहारं प्राप्नुवन्ति तस्य विरोधरूपेण कठोरपरिहारं गृह्णन्ति । सीएनएन इत्यनेन उक्तं यत् पैटोन् वाल्शस्य "सुकुमारलेखनस्य आदरपूर्णः स्वरः अस्ति, यत् हेराट्-नगरस्य एतेषां दुःखद-दाह-पीडितानां कृते ते यत् सम्मानं इच्छन्ति तत् प्रयच्छति" इति । बेरूत-नगरस्य पैटोन् वाल्शः २०११ तमे वर्षात् सीएनएन-संस्थायाः कृते कार्यं करोति, मध्यपूर्वं, अफगानिस्तान-देशे, परितः च क्षेत्रेषु केन्द्रितः अस्ति । न्यूयॉर्कनगरे मंगलवासरे आयोजिते पुरस्कारसमारोहे उत्कृष्टलेखनस्य पुरस्कारं गृहं नेतुम् अन्येषु पञ्चषु दावेदारेषु सः शीर्षस्थानं प्राप्तवान्। अधुना एव पैटोन् वाल्शः इजिप्ट्-तुर्की-देशयोः द्वन्द्वस्य दृश्येभ्यः, दागेस्तान्-देशात् च सूचनां दत्तवान्, यत्र सः कथितानां बोस्टन्-बम्ब-प्रहारकानां मातापितृभिः सह साक्षात्कारं सुरक्षितवान् सीएनएन-संस्थायाः एण्डर्सन् कूपर ३६० इत्यनेन एमी-पुरस्कारः अपि प्राप्तः, "किड्स ऑन रेस: द हिडेन् पिक्चर" इत्यस्य उत्कृष्टसमाचारचर्चाविश्लेषणयोः कृते, यदा तु सीएनएन-संस्थायाः २०१२ तमे वर्षे अमेरिकीनिर्वाचनरात्रौ कवरेजेन "वर्तमानसमाचारकथायाः उत्कृष्टः लाइव् कवरेजः - दीर्घरूपम्।" पैटोन् वाल्शस्य पूर्वपुरस्कारेषु २००० तमे वर्षे ब्रिटिशप्रेसपुरस्कारस्य वर्षस्य युवा पत्रकारः, पूर्वसोवियतसङ्घस्य कार्यस्य कृते स्वस्य करियरस्य आरम्भे एकस्य संवाददातुः कृते एम्नेस्टी इन्टरनेशनल् इत्यस्य गैबी राडो पुरस्कारः (२००६) च अस्ति सः २०१० तमे वर्षे श्रीलङ्कादेशे कृतस्य कार्यस्य कृते एम्नेस्टी इत्यस्य दूरदर्शनपुरस्कारमपि प्राप्तवान्, यदा सः ब्रिटिशप्रसारकसंस्थायाः चैनल् ४ न्यूज् इत्यस्य कृते कार्यं कुर्वन् आसीत् । निक पैटन वाल्श इत्यस्मात् अधिकं पठन्तु: . तालिबान् अफगानिस्तानस्य विद्यालयेषु पकडं कठिनं करोति . सीरियादेशस्य आक्रमणे परिवारस्य मृत्योः कारणात् शिशुः जीवति | अफगानिस्तान-सेनाशैल्याः न्यायः स्थानीयजनानाम् उपरि विजयं प्राप्तुं असफलः भवति . स्नाइपरस्य गोली, म्रियमाणः बालकः, परिवारस्य निराशा . सीरिया-युद्धक्षेत्रे हृदयविदारकविकल्पाः .
"निक पैटन वाल्शः २०११ तः CNN कृते रिपोर्ट् कृतवान्, मध्यपूर्वं अफगानिस्तानं च केन्द्रीकृत्य ." वरिष्ठः अन्तर्राष्ट्रीयसम्वादकः एमी पुरस्कारेण पुरस्कृतः अस्ति . उत्कृष्टलेखनस्य पुरस्कारः सीरिया - अफगानिस्तान - विषये तस्य प्रतिवेदनैः सह सम्बद्धः आसीत् | २०१२ तमे वर्षे अमेरिकीनिर्वाचनस्य , अमेरिकादेशे दौडस्य च कवरेजस्य कृते अपि सीएनएन - पुरस्कारं प्राप्तवान् |"
"रेडियो फ्लैक्सबैक् इत्यत्र एकः प्रस्तोता कार्ल्स् पुइग्डेमोण्ट् इत्यस्य कृते कार्यं कर्तुं अभिनयं कृत्वा राजोयमहोदयस्य कार्यालयेन सह सम्पर्कं कृतवान्।" ततः सः पी.एम. तौ मिलितुं शक्नुवन्ति वा इति पृष्टः राजोयमहोदयः तीक्ष्णतया सहमतः अभवत्, नकली कातालाननेतारं च अवदत् यत् तस्य ""अति निःशुल्कं समयसूची" अस्ति" इति । राजोयमहोदयस्य लोकप्रियदलः अद्यतननिर्वाचनेषु सर्वाधिकं आसनानि प्राप्तवान् परन्तु बहुमतात् न्यूनः अभवत्, येन स्पेनदेशः राजनैतिक-अवस्थायां स्थितवान् । राजोयमहोदयः पुइग्डेमोण्ट्-महोदयः च कातालोनिया-देशस्य भविष्यस्य विषये विवादं कुर्वतः, प्रधानमन्त्री राष्ट्रिय-एकतायाः कृते युद्धं कर्तुं प्रतिज्ञां कृतवान्, कातालोनिया-देशस्य नेता च १८ मासानां अन्तः पृथक्त्वं प्राप्तुम् इच्छति। रेडियो प्रस्तोता शीघ्रमेव हस्तक्षेपं कृतवान् यतः राजोयमहोदयः अनुकरणकर्त्रे सोमवासरे पुनः आह्वानं करिष्यति ""तथा च वयं २४ वा ४८ घण्टानां अनन्तरं मिलितुं शक्नुमः"" इति। सः भ्रमितः इति ज्ञात्वा निराशध्वनिः राजोयमहोदयः ""एतत् अतीव गम्भीरं नास्ति"" इति अवदत् । युगलं तस्मै धन्यवादं दत्तवन्तौ यत् सः हास्यं सम्यक् गृहीतवान्। स्पेनदेशस्य नेता एकमात्रः उच्चस्तरीयः व्यक्तिः नास्ति यः प्रैङ्क्-फोन-कॉल-कृते पतति । १९९८ तमे वर्षे तत्कालीनः यूके-प्रधानमन्त्री टोनी ब्लेयरः विपक्षनेतृत्वस्य अभिनयं कुर्वन्तः एकस्य प्रभाववादिनः आह्वानं गृहीतवान् । क्यूबादेशस्य पूर्वनेता फिडेल् कास्त्रो २००४ तमे वर्षे तत्कालीनस्य वेनेजुएलादेशस्य राष्ट्रपतिः ह्युगो चावेज् इत्यस्य अभिनयं कृत्वा मियामी-देशस्य डीजे-इत्यस्य आह्वानेन क्रुद्धः अभवत् ।
स्पेनदेशस्य प्रधानमन्त्री मारियानो राजोयः रेडियोप्रदर्शने कातालोनियादेशस्य नूतनस्य पृथक्तावादीनेतुः अनुकरणं कुर्वतः पुरुषस्य प्रैन्क्-कॉलस्य शिकारः अभवत्।
"लिब् डेम बैरोनेस् हमवी इत्यनेन पृष्टं यत् ""अपराधं न कृतवन्तः जनाः"" तेषां कृते £१ वेतनदरः ""किञ्चित् यत् समाजत्वेन वयं गर्वितुं शक्नुमः"" इति ट्रैफोर्डस्य बैरोनेस् विलियम्सः लॉर्ड्स् इत्यस्मै अवदत् यत् कैदिनां कार्यं स्वैच्छिकं भवति, ""बोरं निवारयितुं"" इति । सा अवदत् यत् एतत् ""मनोरञ्जनात्मकं बौद्धिकं च"" आवश्यकतानां पूर्तये साहाय्यं करोति - तथा च धनस्य रक्षणार्थं निर्मितं योजना नास्ति । हाउस् आफ् लॉर्ड्स् इत्यस्मिन् प्रश्नानाम् उत्तरं दत्त्वा उपहासस्य सामनां कृतवती बैरोनेस् विलियम्स इत्यस्याः तर्कः आसीत् यत् निरोधितानां कार्यं कर्तव्यं यत्किमपि अधिकारं भवति तत् न्यूनीकृतम् अस्ति, अतः तेषां वेतनाधिकारः ""आप्रवासननिरोधस्य अधीनतां न प्राप्यमाणानां जनानां समानः नास्ति"" इति लेबर-पक्षस्य अग्रणी-पक्षस्य लॉर्ड-रोसरः तर्कयति यत् २०१४ तमस्य वर्षस्य मे-मासे सूचनास्वतन्त्रतायाः अनुरोधेन सूचितं यत् शतशः निरोधितानां कृते ४४,८३२ घण्टानां कार्यस्य कृते ४५,४३८ पाउण्ड्-रूप्यकाणि दत्तानि इति ""न्यूनतमवेतने नियोजितकर्मचारिणः भुक्तिं दातुं तुलने प्रतिघण्टां £१ कृते निरोधितानां उपयोगस्य बचतम् मासे £३००,००० क्षेत्रे भविष्यति। ""न्यूनतमवेतने नियोजितकर्मचारिणां उपयोगस्य विपरीतम्, आवश्यककार्यं कर्तुं केवलं £1 प्रतिघण्टां प्रतिघण्टां £1 मूल्येन आप्रवासनकेन्द्रेषु निरोधितानां उपयोगेन प्रतिमासं एतस्य प्रतीयमानस्य पर्याप्तबचतस्य लाभः कः प्राप्नोति? किं सर्वकारः अस्ति वा केन्द्रं चालयति इति फर्मः आर्थिकलाभस्य चिकित्सां लभते?"" बैरोनेस् विलियम्सः आग्रहं कृतवती यत् आप्रवासननिष्कासनकेन्द्रेषु कार्यं ठेकेदारानाम् पूरकीकरणस्य विषये नास्ति, येषां विषये सा अवदत् यत् ते निरोधितानां कृते वेतनप्राप्तक्रियाकलापयोः स्वेच्छया भागं ग्रहीतुं न्यूनतमसङ्ख्यायां अवसरान् प्रदातुं बाध्यन्ते। परन्तु लिब् डेम लॉर्ड पैडिक् इत्यस्य अपि तथैव उत्तरं प्राप्तस्य अनन्तरं कॉमन्सस्य पूर्वसभापतिः लेडी बूथ्रोयड् इत्यनेन मन्त्री दबावः कृतः यत् ""यः प्रश्नः पृष्टः अस्ति यत् कस्य लाभः भवति? सः एव मूलप्रश्नः आसीत् सः एव प्रश्नः यस्य उत्तरं श्रुतुं वयं सर्वे प्रतीक्षामहे।"" लेडी विलियम्सः अवदत् यत् ""यः लाभं प्राप्नोति सः एव निरुद्धः।"" सा अवदत् यत् ""एतत् धनं वेतनं न यथा साधारणः श्रमिकजनसंख्या पश्यति"", ततः च अवदत् यत् दरः ""समीक्षितः"" अस्ति तथा च वर्षस्य अन्ते प्रतिवेदनं अपेक्षितम् अस्ति।
आप्रवासनकेन्द्रेषु प्रतिघण्टां १ पाउण्ड् मूल्येन कार्यं कर्तुं शक्नुवन् निरोधितानां लाभः भवति इति एकः मन्त्री आग्रहं कृतवान्।
"अस्मिन् वर्षे मेलरोज्-नगरे सीमापुस्तकमहोत्सवे विजेता घोषितः भविष्यति।" जो बेकर, सेबास्टियन बैरी, शार्लोट् हॉब्सन, हन्ना केन्ट्, फ्रांसिस् स्पफोर्ड, ग्राहम स्विफ्ट, रोज ट्रेमेन् च £25,000 पुरस्कारस्य दौडं कुर्वन्ति। न्यायाधीशाः अवदन् यत् ""दीर्घसूचिकायाः विविधता"" इति कारणेन सप्तशीर्षकाणां कृते सूचीं विस्तारितवती अस्ति । तेषां कथनमस्ति यत् सप्तसु शॉर्टलिस्ट्-उपन्यासेषु पाठकानां कृते ""असामान्यविषयाणां कालानां च आविष्कारे आनन्दः"" अपि च ऐतिहासिकसंशोधनस्य प्रशंसा, स्वपात्रैः सह ""आन्तरिकसम्बन्धः"" च प्राप्यते सप्त प्रतियोगिनः सन्ति- १. निर्णायकानाम् एकं वक्तव्यं उक्तं यत् - ""अस्माकं लघुसूची निर्णायकानाम् प्रत्येकं पुस्तकस्य सहजप्रतिक्रियायाः कारणेन प्राप्ता । ""एतानि सप्त अद्भुतानि पुस्तकानि इतिहासस्य क्षणानाम् यथार्थतया अविस्मरणीयरीत्या समाहिताः सन्ति, येन २०१७ तमस्य वर्षस्य वाल्टर स्कॉट् पुरस्कारस्य शॉर्टलिस्ट् आस्वादयितुं शक्यते। ""द्वितीयः अन्तिमः च निर्णायकसमागमः प्रथमस्य इव सजीवः भवितुम् अर्हति इति दृश्यते।"" ते पुनः मिलित्वा १७ जून दिनाङ्के सीमापुस्तकमहोत्सवे तस्य घोषणायाः पूर्वमेव विजेतारं निर्धारयिष्यन्ति। वाल्टर स्कॉट् पुरस्कारस्य स्थापना २००९ तमे वर्षे तस्य संरक्षकौ ड्यूक्, डचेस् आफ् बक्लेउच् इत्यनेन कृता । विजेता £25,000 प्राप्नोति, शॉर्टलिस्ट्-लेखकानां प्रत्येकं £1,000 प्राप्नोति।"
ऐतिहासिककथानां वाल्टर स्कॉट् पुरस्काराय सप्त पुस्तकानि शॉर्टलिस्ट् कृताः सन्ति ।
@@H_Mackay इत्यस्य अनुसरणं कुर्वन्तु । सैम एलार्डाइस् वेस्ट् हैम्-क्लबस्य समये अविश्वसनीय-१८ स्ट्राइकर्-माध्यमेन गतः, यत् प्रत्येकं ९.३ सप्ताहेषु एकस्य स्ट्राइकर्-इत्यस्य बराबरम् अस्ति । आयरन व्यूज इत्यनेन आविष्कृतः अयं उल्लेखनीयः आँकडा, सैम एलार्डाइस् इत्यस्य निरन्तरं दावानां विपरीतरूपेण आगच्छति यत् क्लबः स्ट्राइकर्-अल्पः अस्ति इति एनर् वैलेन्सिया-क्लबस्य कृते हैमर्स्-क्लबः १२ मिलियन-पाउण्ड्-रूप्यकाणां व्ययम् अकरोत् इति तथ्यस्य अभावे अपि कार्ल्टन-कोल्-क्लबः एव स्पर्स्-क्लबस्य विरुद्धं प्रीमियर-लीग्-क्रीडायाः उद्घाटने आरब्धवान् । VIDEO Scroll down for Enner Valencia ओलम्पिकक्रीडाङ्गणे केचन युक्तयः , फ्लिक्स् च प्रयतते | हस्ताक्षरम् : एनर् वैलेन्सिया विश्वकप-क्रीडायां इक्वाडोर-क्लबस्य कृते प्रभावं कृत्वा वेस्ट्-हैम्-इत्यत्र १२ मिलियन-पाउण्ड्-रूप्यकेण सम्मिलितवान् । एलार्डिसस्य पक्षः गतसीजनस्य प्रीमियरलीग्-क्रीडायां प्रतिक्रीडायां केवलं १.०५ गोलानि एव सरासरीकृतवान् - तेभ्यः अधः समाप्तानाम् अनेकपक्षेभ्यः अपि दुष्टतरम् । वेस्ट् हैम् इत्यनेन गतग्रीष्मकाले १५ मिलियन पाउण्ड् मूल्येन एण्डी कैरोल् इत्यस्य हस्ताक्षरं कृतम् किन्तु लिवरपूलस्य पूर्वः पुरुषः चोटकारणात् २७ लीग्-क्रीडाः न त्यक्तवान् । हैमर्स्-क्लबस्य सहस्वामिना डेविड् सुलिवन् अपि तं क्रेतुं पश्चातापं कृतवान् इति स्वीकृतवान् यत् - 'यदि वयं ज्ञातवन्तः स्मः यत् सः एतावत्कालं यावत् बहिः भविष्यति तर्हि वयं तस्य हस्ताक्षरं न करिष्यामः' इति २०११ तमस्य वर्षस्य ग्रीष्मर्तौ स्ट्राइकरः – एमके डॉन्स् इत्यस्मात् सैम बाल्डोक् – २३ एप्स्, ५ गोल्स् - डेपोर्टिवो माल्डोनाडो इत्यस्मात् ब्रायन मोंटेनेग्रो – ० एप्स्, ० गोल्स् (ऋणम्)जनवरी २०१२ तमे वर्षे स्ट्राइकर्- निःशुल्कस्थानांतरणे (असंलग्नः) जो डिक्सन् – ० एप्स्, ० goalsRicardo Vaz Te from Barnsley – 48 apps, 15 goalsBristol City तः Nicky Maynard – 14 apps, 2 goals2012 तमस्य वर्षस्य ग्रीष्मर्तौ स्ट्राइकरः- Sochaux तः Modibo Maïga – 31 एप्स, 3 गोलः Liverpool तः Andy Carroll (ऋणम्) – 24 एप्स, 7 गोलः जनवरीमासे स्ट्राइकरः २०१३- वाटरफोर्ड युनाइटेड् तः शॉन् मैगुइर् – ० एप्स, ० गोल्स्मारोआन् चमाख् आर्सेनलतः (ऋणम्) – ३ एप्स, ० गोल्स्वेलिंग्टन पौलिस्ता क्रूजिएरो (ऋणम्) – ० एप्स्, ० गोल्स् २०१३ तमस्य वर्षस्य ग्रीष्मर्तौ स्ट्राइकर् – लिवरपूलतः एण्डी कैरोल् – १५ एप्स, २ goalsMladen Petrić on a free transfer (असंलग्न) – 3 apps, 0 goals Carlton Cole on a free transfer (असंलग्न) – 26 apps, 6 goals (second stint)जनवरी 2014 मध्ये स्ट्राइकर्स – रोमातः Marco Borriello (ऋण) – 2 एप्स, 0 goalsJaanai Gordon from Peterborough – 0 apps, 0 goals2014- 2019 ग्रीष्मर्तौ स्ट्राइकरः। Mauro Zárate from Valez Sersfield – 0 एप्स, 0 गोलEnner Valencia from Pachuca 1 एप्लिकेशन, 0 गोलDiafra Sakho from Metz – 0 एप्स, 0 लक्ष्य . स्टार्टर: वैलेन्सिया इत्यत्र स्प्लैश आउट् कृत्वा अपि, कार्लटन कोलः एव गतसप्ताहस्य समाप्तेः टोटनहम् विरुद्धं आरब्धवान् . चोटः : एण्डी कैरोलः चोटस्य कारणेन गतसीजनस्य अधिकांशं चयनार्थं अनुपलब्धः आसीत् . VIDEO दुर्बलं परिष्करणं अस्माकं मूल्यं व्ययितवान् - Allardyce . MailOnline Fantasy Football क्रीडितुं बहु विलम्बः नास्ति... सर्वोच्चस्कोरिंग् प्रबन्धकेन EVERY WEEK जितुम् £1,000 अस्ति .
"वेस्ट् हैम् इत्यनेन १८ स्ट्राइकर्-क्रीडकाः हस्ताक्षरिताः, सैम एलार्डिस् तु क्लबे अस्ति ।" तत् प्रत्येकं ९.३ सप्ताहेषु एकेन कार्यं करोति | हैमर्स् इत्यनेन अस्मिन् ग्रीष्मकाले एन्नर् वैलेन्सिया इत्यस्य कृते £12m इति मूल्येन हस्ताक्षरं कृतम् । कार्ल्टनकोल् इत्यनेन टोटनहम् इत्यस्य विरुद्धं प्रीमियरलीग् - ओपनर - क्रीडायाः आरम्भः कृतः |
टेक्सास्-राज्यस्य लुबॉक्-नगरस्य समीपे प्राप्तस्य शवस्य परिचयः एकस्याः शिशुपालकस्य शवस्य इति ज्ञातम् अस्ति यत् अस्मिन् प्रकरणे आरोपितेन दीर्घकालीनपरिवारमित्रेण सह मोटेल्-निगरानीय-वीडियो-मध्ये दृश्यते इति अधिकारिणः बुधवासरे अवदन्। चिकित्सापरीक्षकेन सोमवासरे नगरात् बहिः प्रायः सप्तमाइलदूरे प्राप्ताः अवशेषाः १५ वर्षीयायाः एलिजाबेथ् एन्नेन् इत्यस्याः इति चिह्निताः।सा गले गले गतः इति कप्तानः ग्रेग् स्टीवेन्सः सीएनएन-सञ्चारमाध्यमेन अवदत्। स्टीवेन्स् इत्यनेन पत्रकारैः उक्तं यत् ४५ वर्षीयः हम्बर्टो सलिनास् जूनियरः अपहरणस्य व्यापकआरोपेण २५०,००० डॉलरस्य बन्धनेन गृहीतः अस्ति। हत्यायाः आरोपं ग्राण्ड् जूरी-समित्याः समक्षं नेतुम् इति विषये पुलिस-जिल्ला-अधिवक्तृणा सह वार्तालापं कुर्वती अस्ति इति सः अवदत्। एनेन् परिवारस्य मित्रं तस्याः प्रेमिकायाः पिता च सलिनास् इत्यस्याः मोटेल् इत्यत्र शिशुपालनं कृत्वा एलिजाबेथः लापता इति सूचनाः प्राप्ता इति पुलिसैः उक्तम्। बालिका सलिनास् इत्यस्य कृते शिशुपालनस्य कार्यं बहुवारं कृतवती यत्र सः निवसति स्म तस्मिन् मोटेल् इत्यत्र इति पुलिसैः उक्तम्। स्टीवेन्सः न वदिष्यति यत् सलिनास् सहकार्यं करोति वा, परन्तु सः सूचितवान् यत् अवशेषाः यदृच्छया वा अग्रभागेन वा न प्राप्ताः इति । एलिजाबेथः जनवरीमासे ५ दिनाङ्के लापता इति सूचना प्राप्ता, शुक्रवासरे च सलिनास् इत्यस्य विरुद्धं अस्मिन् प्रकरणे आरोपः कृतः । किं भवतः प्रियजनस्य अभावः अस्ति ? स्वकथां साझां कुर्वन्तु . बुधवासरे सीएनएन इत्यनेन सम्पर्कं कृत्वा सलिनास् इत्यस्य एकः ज्ञातिः टिप्पणीं कर्तुं अनागतवान्। स्टीवेन्सः अन्वेषणं कर्तुं सलिनास् इत्यस्य गृहीतुं च व्यतीतस्य समयस्य रक्षणं कृतवान् यत् संदिग्धः परिवारस्य मित्रम् अस्ति यः बालिकायाः स्थलस्य विषये परिवारं पुलिसं च वञ्चयति स्म। परन्तु पुलिसैः मन्यते यत् एलिजाबेथः तावत्पर्यन्तं मृता आसीत् यदा तेषां कृते सा लापता इति प्रतिवेदनं प्राप्तम् इति स्टीवेन्स् अवदत्। "ते [परिवारः] अस्मिन् वयस्के विश्वासं कृतवन्तः यत् सः ... अधिकारीण सह वक्तुं शक्नोति" इति कप्तानः अवदत्, यः सम्भाव्यप्रयोजनस्य विषये टिप्पणीं न करिष्यति। एलिजाबेथस्य मातुलः लिली हक्काबी एच् एल एन इत्यस्य नैन्सी ग्रेस् इत्यस्मै अवदत् यत् बालिकायाः माता वर्जिनिया "सर्वश्रेष्ठं धारयति...." सलिनास् विवाहितः आसीत् तथा च "सदैव अतीव आदरपूर्णं प्रस्तुतवान्" इति हक्काबी अवदत्, यः एलिजाबेथ् इत्यस्याः प्रेम्णः वर्णनं कृतवान् , पालनी, लज्जालुः, सङ्गीतस्य रुचिः च । एलिजाबेथस्य कैरेज हाउस् इन् इत्यस्मात् गृहीतस्य जनवरी ४ दिनाङ्के निगरानीयवीडियो पुलिसैः अस्ति, परन्तु यदा ते अन्वेषणं आरब्धवन्तः तदा तेषां तत् न ज्ञातम् इति स्टीवेन्सः सीएनएन-सञ्चारमाध्यमेन अवदत्। गिरफ्तारीशपथपत्रानुसारं तस्मिन् भिडियायां सलिनास् किशोरस्य बाहुं गृहीत्वा मोटेल् त्यक्त्वा गच्छति इति सः अवदत्। "वयं मन्यामहे यत् सः तया सह गच्छन् तां मारितवान्" इति स्टीवेन्स् अवदत् । सलिनास् एलिजाबेथस्य गृहं गत्वा जनवरीमासे ५ दिनाङ्कस्य आरम्भे स्वमातुः सह वार्तालापं कृतवती इति पुलिसैः उक्तम्। सः तस्याः प्रारम्भिकप्रतिवेदनं दातुं साहाय्यं कृतवान् इति कप्तानः अवदत्। तस्य प्रतिवेदनानुसारं सलिनास् इत्यनेन उक्तं यत् सः एलिजाबेथं मोटेल् तः गृहम् आनयत्, तस्याः पर्सं प्राप्तुं पुनः गतः च । यदा सः गृहे दर्शितवान् तदा माता स्वपुत्र्याः स्थलं पृष्टवती । संदिग्धः सूचितवान् यत् एलिजाबेथः स्वपुत्रेण सह परिसरं त्यक्तवती स्यात्, यः १८ वा १९ वर्षीयः इति मन्यते इति स्टीवेन्स् अवदत्। "सः अन्वेषणं दुर्निर्देशनं कर्तुं आरब्धवान्, सत्यस्य विपरीतदिशि नेतुम् आरब्धवान्" इति अधिकारी अवदत् । प्रारम्भे पुलिसैः प्रकरणं पलायितत्वेन वर्गीकृतम्, परन्तु दिवसाभ्यन्तरे एव ज्ञातं यत् पुत्रस्य ठोसः एलिबिः अस्ति । ते अग्रजं सलिनास् पश्यितुं आरब्धवन्तः, यः प्रारम्भे शिशुपालनार्थं अन्यत् स्थानं दत्तवान् इति स्टीवेन्स् अवदत्, अन्वेषणस्य अधिकांशस्य पुलिसैः एलिजाबेथ् स्वगृहात् अन्तर्धानं जातम् इति विश्वासः अस्ति इति च अवदत्। "वयं १८० डिग्री परितः आगताः" इति स्टीवेन्स् अवदत्, एकः अन्वेषकः सुझावम् अयच्छत् यत् ते सम्भाव्य-वीडियो-मध्ये कैरिज-हाउस्-इन्-इत्यनेन सह पश्यन्तु । यस्मिन् दिने संदिग्धं गृहीतवन्तः तस्मिन् दिने एव अधिकारिणः एतत् भिडियो दृष्टवन्तः इति पुलिसैः उक्तम्। स्टीवेन्सः स्वविभागस्य आलोचनायाः रक्षणं कृतवान् यत् गृहीतुं शवस्य अन्वेषणाय च यावत् समयः भवति । एतेषु (प्रकरणप्रकारेषु) प्रायः वर्षाणि यावत् समयः भवितुं शक्नोति इति सः अवदत्। एलिजाबेथस्य स्मृतौ गुरुवासरे रात्रौ मॉन्टेरी उच्चविद्यालये मोमबत्तीप्रकाशस्य जागरणं निर्धारितम् अस्ति, यत्र सा उपस्थिता आसीत् इति लुबॉक्-नगरस्य सीएनएन-सम्बद्धेन केसीबीडी-संस्थायाः सूचना अस्ति। तस्याः अन्त्येष्टिः शुक्रवासरः अस्ति। जॉर्जिया-देशस्य भूमिकम्पे मृता प्राप्तायाः बालिकायाः माता डायना थॉम्पसनः एच्.एल.एन. थॉम्पसनस्य पुत्री सोमरः २००९ तमस्य वर्षस्य अक्टोबर्-मासे फ्लोरिडा-नगरस्य परिसरात् नीता ।बालकस्य बलात्कारः कृत्वा वधः अभवत्, तस्याः शरीरं कचराणां राशौ अधः त्यक्तम् अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः फिल् गैस्ट्-इत्यस्य योगदानम् अस्ति । नैन्सी ग्रेस् सोमवासरतः रविवासरपर्यन्तं सायं ८ वादनात् आरभ्य पश्यन्तु। एच् एल एन पर ईटी। नैन्सी ग्रेस् इत्यस्य नवीनतमं ज्ञातुं अत्र क्लिक् कुर्वन्तु।
"१५ वर्षीयः एलिजाबेथ एन्नेन् जनवरी ५ दिनाङ्कात् लापता आसीत्; तस्याः शवः लुबॉक् इत्यस्य समीपे एव प्राप्तः । पुलिसेन उक्तं यत् सा प्रकरणे गृहीतस्य पुरुषस्य कृते एकस्मिन् मोटेल् मध्ये शिशुपालनं कुर्वती आसीत् . हम्बर्टो सलिनास् जूनियरः एन्नेन् परिवारस्य मित्रं आसीत् इति पुलिसैः उक्तम् . पुलिसेन उक्तं यत् सलिनास् इत्यनेन तेषां प्रारम्भिकं अन्वेषणं दुर्निर्देशितं कृतम् |"
"अस्मिन् यन्त्रे माध्यमप्लेबैक् समर्थितः नास्ति।" बाङ्गलादेशः इङ्ग्लैण्ड्-विरुद्धं प्रथमं टेस्ट्-विजयं प्राप्तुं केवलं ३३ रनस्य आवश्यकता अस्ति किन्तु केवलं द्वौ विकेट् अवशिष्टौ अस्ति । ""क्रीडितुं विलक्षणः क्रीडा अभवत्" इति ब्रॉड् अवदत्, यः २-२६ इति स्कोरं प्राप्तवान् यतः बाङ्गलादेशः द्वितीयपारीयां २८६ रनस्य विजयलक्ष्यं अनुसृत्य आसीत् । ""बाङ्गलादेशः ३० आवश्यकतां प्राप्तुं विशालं कौशलं दर्शितवान्"" इति सः अपि अवदत् । ""अस्मिन् क्रीडने स्थातुं वयं चरित्रं दर्शितवन्तः, युद्धं कुर्वन्तः बहिः आगमिष्यामः च।"" ब्रॉड् इत्यनेन बल्लेबाजी हस्ते कृत्वा दिवसस्य आरम्भः कृतः, परन्तु द्वितीय-ओवर-मध्ये सः धावितः, इङ्ग्लैण्ड्-देशः च शीघ्रमेव २४० रनस्य कृते बहिः गतः । यजमानाः २५३-८ इति उत्तरं दत्तवन्तः, नवोदितः सब्बीरहमानः ५९ रनस्य स्कोरेन अपराजितः, ततः पूर्वं पंचाः दुर्प्रकाशस्य कारणेन दिवसस्य कृते क्रीडां समाप्तवन्तः । अद्य रात्रौ बहवः क्रीडकाः बहु निद्रां प्राप्नुयुः इति मम विश्वासः नास्ति इति ब्रॉड् बीबीसी-टेस्ट्-मैच्-स्पेशल्-सञ्चारमाध्यमेन अवदत् । ""यद्यपि प्रथमदिनात् अस्माभिः अपेक्षितापेक्षया अधिकं विकेट् परिवर्तितः तथापि अतीव रोमाञ्चकारी क्रीडा अभवत्, उभयदलेन अतीव कुशलतया क्रीडितम्।"" द्विक्रीडाश्रृङ्खलायाः उद्घाटनपरीक्षा पूर्वमेव समीक्षाकृतानां निर्णयानां विश्वविक्रमसङ्ख्यायाः कृते उल्लेखनीयः अभवत्, यत्र वर्तमानकुलं २४ निर्णयाः सन्ति । ""समीक्षामोर्चे यथार्थतया रोचकः टेस्ट् अभवत्" इति ब्रॉड् अवदत् । ""तत् क्षेत्रे तनावं वर्धयति स्म। इदं द्वौ देशौ परस्परं बहु अनुरागेण चर्मार्थं नरकं गच्छतः - तदेव टेस्ट्-क्रिकेट्-क्रीडायाः विषयः अस्ति । ""यदा भवन्तः सीमररूपेण तत् विपर्ययस्य बिट् प्राप्नुवन्ति तदा तस्मात् पिचम् बहिः निष्कासयति। सीमर्-जनाः चायस्य समये गपशपं कृतवन्तः, एकस्मात् अन्तः धावनानि शुष्कयितुं शक्नुमः इति च अनुभवन्ति स्म, अन्यस्मात् तु स्पिनर्-जनाः आक्रमणं कुर्वन्ति । ""आशास्ति, श्वः प्रातः किञ्चित् विपरीतम् प्राप्नुमः। स्पिनर्-क्रीडकाः प्रातःकाले विकेट्-ग्रहणस्य प्रवृत्तिं कृतवन्तः अतः कुकी [इङ्ग्लैण्ड्-क्लबस्य कप्तानः एलिस्टेर् कुक्] इत्यस्य कृते कः उद्घाटनं करिष्यति इति महत् निर्णयः अस्ति । ""सम्भवतः अस्माकं पक्षे कार्यं करोति। वयं किञ्चित् विश्रामं प्राप्य श्वः नूतनतया आगमिष्यामः। तथा च क्रीडायाः प्रथमघण्टे बहु विकेट् पतिताः। श्वः तत् ग्रहीतुं वयं प्रसन्नाः स्मः।"" इङ्ग्लैण्ड्-देशस्य बाङ्गलादेश-भ्रमणस्य समाप्तिः द्वितीय-टेस्ट्-क्रीडायाः सह भवति, यत् शुक्रवासरे मीरपुर-नगरे आरभ्यते । ततः नवम्बरमासे पञ्च-परीक्षा-श्रृङ्खलायाः कृते भारतं गच्छति, तदतिरिक्तं त्रीणि एकदिवसीयानि, त्रीणि च टी-२०-अन्तर्राष्ट्रीय-क्रीडाः” इति ।
इङ्ग्लैण्ड्-देशस्य गेन्दबाजः स्टुअर्ट् ब्रॉड् चटगाङ्ग-नगरे बाङ्गलादेशेन सह प्रथम-परीक्षायाः अन्तिमदिनात् पूर्वं "बहुभिः खिलाडयः बहु निद्रां प्राप्नुयुः इति निश्चितः नास्ति" ।
"विश्वविद्यालयस्य चिकित्साविद्यालये कार्यसुरक्षाविषये सदस्यानां मतदानं कृतम्।" यूसीयू स्कॉटलैण्ड् इत्यनेन उक्तं यत् ये मतपत्रे भागं गृहीतवन्तः तेषां चतुर्थांशत्रयं हड़तालकार्याणि मतदानं कृतवन्तः। मंगलवासरे याचिका अपि प्रदत्ता भविष्यति। विश्वविद्यालयेन एतस्य घोषणायाः विषये निराशा प्रकटिता। यूसीयू स्कॉटलैण्ड् इत्यनेन उक्तं यत् इदानीं विवादस्य केन्द्रे स्थिताः चत्वारः अपि कर्मचारिणः एशियाई जातीयमूलस्य सन्ति, येन संघेन उक्तं यत् प्रक्रिया भेदभावपूर्णा आसीत् वा इति प्रश्नः उत्थापितः। एबर्डीन् विश्वविद्यालयस्य प्रवक्ता अवदत् यत् ""वयं निराशाः स्मः यत् यूसीयू इत्यनेन हड़तालकार्याणि कर्तुं निर्णयः कृतः, तथा च तेषां हड़तालानां तिथिः चयनिता अस्ति या छात्रपरीक्षाकाले भवति। ""अस्माकं छात्राणां परीक्षायां बाधां न प्राप्नुमः, एतत् न भवतु इति व्यवस्थां च कृतवन्तः। ""चिकित्सा, चिकित्साविज्ञानं, पोषणं च विद्यालये पुनर्गठनस्य परिणामेण ये कर्मचारिणः अतिरेकस्य जोखिमे स्थापिताः आसन्, तेषु शेषचतुर्णां वर्तमानवेतनस्य ग्रेडस्य च वैकल्पिकरोजगारस्य प्रस्तावः कृतः अस्ति। फलतः वयं न मन्यामहे यत् कस्यापि अनिवार्यस्य अतिरेकस्य आवश्यकता भविष्यति। ""अनुसृतस्य प्रक्रियायाः विषये यूसीयू-सङ्घस्य चिन्तानां विषये एतत् सूचयितुं महत्त्वपूर्णं यत् एबर्डीन् विश्वविद्यालयः समानावसरनियोक्ता अस्ति, एतत् दायित्वं च अतीव गम्भीरतापूर्वकं गृह्णाति।"""
एबर्डीन् विश्वविद्यालये विश्वविद्यालयस्य महाविद्यालयसङ्घस्य (यूसीयू) स्कॉटलैण्ड् इत्यस्य सदस्याः बुधवासरे कार्यविवादे हड़तालं कर्तुं अर्हन्ति।
इरान्देशे सामान्यजनानाम् कृते एतत् प्रतिबन्धितं भवेत्, परन्तु फेसबुकस्य देशे न्यूनातिन्यूनम् एकः सदस्यः अस्ति । सर्वोच्चनेता आयातल्लाह अली खामेनी वेबसाइटस्य नवीनतमसदस्यानां मध्ये एकः अभवत् इति दृश्यते। २००९ तमे वर्षे कार्यकर्तृभिः सर्वकारीयविरोधिनां सङ्घटनार्थं तस्य उपयोगस्य कारणेन तस्य प्रतिबन्धः कृतः अपि च, खामेनी इत्यस्य एव इति कथयन् पृष्ठं कतिपयदिनानि पूर्वं Khamenei.ir इति नाम्ना प्रारब्धम् आयातल्लाह खामेनी इत्यनेन २००९ तमे वर्षे सर्वकारीयविरोधस्य कारणेन इराणस्य शेषभागस्य साइट् प्रतिबन्धः कृतः अपि फेसबुक् सम्मिलितः अस्ति | ७३ वर्षीयस्य पृष्ठे तस्य कृतानां भाषणानां, घोषणानां च पार्श्वे तस्य चित्राणि प्रदर्शितानि सन्ति । यद्यपि खामेनी इत्यस्मै पूर्वमेव अन्ये कतिपये फेसबुक्-पृष्ठानि समर्पितानि सन्ति तथापि नूतनं - यस्य 'लाइक'-सङ्ख्या अद्य १०,००० समीपे आसीत् - केवलं प्रशंसकानां कार्यं न अपितु आधिकारिकतया अधिकृतं दृश्यते स्म इरान्-विशेषज्ञाः खामेनी-कार्यालयेन चालितं इति मन्यन्ते तस्यैव नामस्य ट्विट्टर्-अकाउण्ट्-द्वारा अस्य पृष्ठस्य प्रचारः कृतः अस्ति । अमेरिकी-आधारित-सामाजिक-माध्यम-स्थलद्वयं इरान्-देशे व्यापक-सरकारी-सेंसर-द्वारा अवरुद्धम् अस्ति किन्तु अद्यापि तेषु सामान्यतया कोटि-कोटि-ईरानी-जनाः उपयुज्यन्ते ये प्रतिबन्धस्य परितः गन्तुं विशेष-सॉफ्टवेयर-उपयोगं कुर्वन्ति २००९ तमे वर्षे तेषां ईरानीजनानाम् कृते सामाजिकमाध्यमाः महत्त्वपूर्णं साधनम् आसीत् ये राष्ट्रपति महमूद अहमदीनेजादस्य पुनर्निर्वाचनं धांधली इति मन्यन्ते स्म । १९७९ तमे वर्षे इस्लामिकक्रान्तितः न दृष्टस्य परिमाणस्य वीथिविरोधस्य आयोजने सहायतार्थं फेसबुकस्य उपयोगः कृतः ।एते विरोधाः - येषां कृते इराणस्य विदेशीयशत्रुभिः ईंधनम् अयच्छत् इति सर्वकारेण उक्तम् - अन्ततः सुरक्षाबलैः मुद्रितम् अभवत्, तेषां राजनैतिकशिक्षकाः गृहनिरोधस्य अधीनाः एव सन्ति . सर्वोच्चनेतुः आवरणचित्रे खामेनी इत्यस्य वाहनं परितः शतशः समर्थकैः सह वीथिषु चालितं दृश्यते | अन्यस्मिन् चित्रे इराणस्य इस्लामिकक्रान्ति-आन्दोलनस्य प्रथमदिनेषु इमाम-कोहमेनी-इत्यनेन सह खामेनी-इत्येतत् दृश्यते | खामेनी इत्यस्य फेसबुक् पृष्ठे अद्यावधि १९६० तमे दशके इस्लामिकगणराज्यस्य संस्थापकस्य आयातल्लाह रुहोल्लाह खोमेनी इत्यस्य पार्श्वे एकस्य युवानस्य खामेनी इत्यस्य चित्रं साझां कृतम् अस्ति। इदं ट्विट्टर्, इन्स्टाग्राम इत्यत्र खामेनी इत्यस्य सन्देशस्य प्रसारणाय समर्पितानां खातानां सह तथा च १३ भाषासु प्रकाशितस्य परिष्कृतस्य आधिकारिकजालस्थलस्य www.khamenei.ir इति वेबसाइट् इत्यस्य सह समानं स्वरं, शैलीं, सामग्रीं च साझां करोति विशेषज्ञाः अवदन् यत् सामाजिकमाध्यमलेखाः दर्शयन्ति यत् इराणदेशः देशस्य अन्तः एतादृशानां साइट्-स्थानानां प्रवेशं प्रतिबन्धयित्वा अपि वैश्विकदर्शकानां कृते स्वस्य विश्वदृष्टिः प्रसारयितुं तेषां उपयोगं कर्तुं उत्सुकः अस्ति। 'सामाजिकमाध्यमाः शासनस्य नेतृत्वाय अन्यत् संचारमाध्यमं ददाति, यत् तेषां सन्देशं कनिष्ठैः दूरतरं च अन्तर्राष्ट्रीयजनसांख्यिकीयैः सह साझां कर्तुं शक्नोति' इति अमेरिकी-आधारितस्य शोधसङ्गठनस्य सीएनए-संस्थायाः मध्यपूर्वस्य विश्लेषकः अफशोन् ओस्टोवरः अवदत् आयातल्लाह अली खामेनी फेसबुक् सम्मिलितवान् वा न वा इति विषये इरान् अद्यापि टिप्पणीं न कृतवान् . इरान्देशः स्वस्य परमाणुकार्यक्रमस्य विषये पश्चिमैः सह दशकपर्यन्तं विवादे निरुद्धः अस्ति, यस्य उद्देश्यं बम्बविकासः इति अमेरिकीदेशः तस्य मित्रराष्ट्रैः च शङ्का अस्ति, यत् इराणदेशः बहुवारं अङ्गीकृतवान्। सीरियादेशे प्रचण्डा हिंसा, इजरायल-प्यालेस्टिनी-सङ्घर्षः इत्यादिषु विषयेषु इरान्, पश्चिमः, क्षेत्रीयराज्यानि च प्रायः विरोधं कुर्वन्ति । ईरानी-अधिकारिणः उक्तवन्तः यत् ते राष्ट्रिय-अन्तर्जाल-निर्माणं कर्तुं प्रयतन्ते, यत् किमपि संशयिनः वदन्ति यत् ईरानी-जनानाम् वैश्विक-जाल-प्रवेशस्य अधिकं नियन्त्रणस्य उपायः इति। तेहरानदेशेन अस्मिन् वर्षे गूगल इन्क इत्यस्य ईमेलसेवा अवरुद्धुं प्रयत्नः कृतः परन्तु शीघ्रमेव पुनः प्रवेशः उद्घाटितः । ईरानी-अधिकारिणः अस्मिन् स्थले तत्कालं टिप्पणीं न कृतवन्तः, यत् गतसप्ताहे प्रत्यक्षतया ऑनलाइन-रूपेण गतं किन्तु सामाजिक-माध्यम-प्रेक्षकाणां मध्ये अद्यैव प्रमुखतां प्राप्तवान्। एतत् एकं धोखाधड़ी इति संभावना अस्ति चेदपि, पृष्ठे न्यूनातिन्यूनं १७० टिप्पण्याः उत्पन्नाः - प्रशंसनीयाः अपमानजनकाः च, प्रायः सर्वाणि च फारसीभाषायां - ये इरान्देशे गहनराजनैतिकविभाजनं सम्भवतः प्रवासी ईरानीजनानाम् विरोधस्य उत्साहं च प्रकाशयन्ति। एकस्मिन् पदे खामेनी इत्यस्य तुलना प्राचीनफारसस्य प्रसिद्धेन शासकेन साइरसः महान् इत्यनेन सह कृता, यः २५०० वर्षपूर्वं फारसीसाम्राज्यस्य महत्त्वपूर्णविस्तारं कृतवान् । अन्यः लिखितवान् - 'महोदयः। खामेनेई, भवान् कथं एतत् पृष्ठं गच्छति? प्रॉक्सी सह ?' इरान्-देशेन फेसबुक् अन्येषां च बहूनां पाश्चात्य-सामाजिक-माध्यम-स्थलानां अवरोधस्य, इरान्-देशात् बहिः प्रॉक्सी-सर्वर्-लिङ्क्-इत्यस्य उपयोगेन प्रतिबन्धान् बाईपास-करणस्य च सन्दर्भः आसीत् अमेरिकीविदेशविभागेन सोमवासरे उक्तं यत् सः पृष्ठे टैब्स् स्थापयिष्यति, परन्तु एतत् वास्तविकं वा न वा इति विषये कोऽपि टिप्पणीं न कृतवती। प्रवक्त्री विक्टोरिया नुलाण्ड् मजाकं कृतवती यत् वाशिङ्गटनं जिज्ञासुः अस्ति यत् खामेनी-पृष्ठं कियत् 'लाइक' प्राप्नोति। परन्तु पृष्ठस्य विषये बहु किमपि - यत्र खामेनी इत्यस्य कारयाने सवारस्य अनौपचारिकः फोटो अपि अस्ति - इराणस्य शीर्षनेत्रेण एतत् अनुमोदितं नास्ति इति सूचितम्। खामेनी फेसबुक इत्यादिं प्रतिबन्धितं आउटलेट् समर्थयिष्यति इति अपि अत्यन्तं असम्भाव्यम्। तथापि ईरानीनेतृणां कृते नेट् अज्ञातः प्रदेशः नास्ति । खामेनी, राष्ट्रपतिः महमूद अहमदीनेजाद इत्यादीनां आधिकारिकजालस्थलानि सन्ति । अपि च केचन वरिष्ठाः ईरानी-धर्मगुरुः ईमेलद्वारा धार्मिकमतानि निर्गच्छन्ति ।
"facebook.com/Khamenei.ir कतिपयदिनानि पूर्वं प्रारब्धम् अस्ति तथा च तस्य विशालाः अनुयायिनः सन्ति . चित्रेषु सः समर्थकैः परितः क्रान्तिस्य आरम्भिकदिनानि च दृश्यते | साइट् इत्यस्य प्रामाणिकतायां प्रश्नः क्रियते , इरान् च तस्मिन् विषये टिप्पणीं न कृतवती अस्ति |"
कालस्य प्रातःकाले कारेन पातितौ किशोरीद्वयं हता स्यात्। १४ वर्षीयः जैस्मिन् आल्सोप्, तस्याः सखी ओलिविया लेवरी (१६) च कनिष्ठायाः बालिकायाः परिवारगृहात् गजदूरे आहतः, प्रतीयते यत् पार्टीयां भागं गृहीतवान् कालः पुलिसाः एकस्य २० वर्षीयस्य पुरुषस्य, यः उभौ बालिकानां परिचयं कृतवान् इति अवगम्यते, तस्य हत्यायाः शङ्कायाः कारणात् प्रश्नं कुर्वन् आसीत्। मित्राणि : स्थानीयतया ओलिविया लेवरी (वामभागे) तथा जैस्मीन आल्सोप् (दक्षिणे) इति नाम्ना स्थापिताः बालिकाः गोस्पोर्ट् इत्यत्र कारेन आहताः । बालिकाः होण्डा सिविक् इत्यनेन आहताः आसन् | गोस्पोर्ट्, हैम्पशायर-नगरस्य चटपटीगृहात् २० गजदूरे, यतः ते . प्रायः प्रातः ४.१५ वादने गृहं गतः। जैस्मीन – जास् इति नाम्ना प्रसिद्धा – घटनास्थले एव मृता, ओलिविया च गम्भीराः चोटाः प्राप्य चिकित्सालयं नीता परन्तु कालमेव तस्याः मृत्युः अभवत् । मित्राः । तथा प्रतिवेशिनः कालः दुःखदघटनास्थलस्य समीपे समागताः . युगलं शोचयतु। १६ वर्षीयः जैज्मिन् बेट्स् अवदत् यत् ‘ते रमणीयाः, बुदबुदाः बालिकाः आसन् . अत्र परितः सर्वे च तान् जानन्ति स्म। 'ते । परममित्राः आसन्, सर्वदा एकत्र आसन्। एतावत् दुःखदम् । सर्वे . shocked and I don’t think कोऽपि तत् घटितं विश्वासयितुं शक्नोति। 'ते । उत्तमाः बालिकाः, सुलभाः च आसन्। तेषां किमपि नासीत् . शत्रून् । ते सर्वैः प्रियाः आसन्। ‘बहु अश्रुपातः भविष्यति।’ साशा इविङ्ग् अपि १६ वर्षीयः अवदत् यत् ‘ते सुखिनः बालिकाः आसन् ये सर्वदा सहचरैः सह बहिः आसन्, उत्तमं समयं च यापयन्ति स्म । गोस्पोर्ट् - नगरे यत्र बालिकाः द्वौ मारितौ तत्र पुष्पाणि अवशिष्टानि सन्ति | गोस्पोर्ट् - नगरे यत्र द्वौ बालिकाः मारिताः तत्रैव न्यायिक - अधिकारिणः प्रमाणानि एकत्रयन्ति | यत्र किशोरद्वयं कटितम् आसीत् तत्र न्यायिकाधिकारिणः मार्गं बन्दं कुर्वन्ति | गोस्पोर्ट् - नगरे किशोरीद्वयस्य हत्यायाः अनन्तरं न्यायिक - अधिकारिणः प्रमाणानि पुटयन्ति | पुलिसाधिकारिणः एकं चिह्नं स्थापितवन्तः यत् यदि तेषां मृत्योः विषये किमपि सूचना अस्ति तर्हि जनाः अग्रे आगन्तुं आग्रहं कुर्वन्ति | गोस्पोर्ट् इत्यस्मिन् एन् हिल् रोड् इत्यस्मिन् घटनास्थले पुलिसाधिकारिणः यत्र एकस्य किशोरस्य मृत्युः अभवत् . 'अस्य । एतादृशः आघातः - एकं निमेषं ते अत्र आसन् अधुना च न सन्ति।’ गोरा केशाः जैस्मिनः गोस्पोर्ट्, . यदा ओलिविया अद्यैव सेण्ट् . तटीयनगरे विन्सेन्ट् महाविद्यालयः । डेमियन . १९ वर्षीयः बैनन्, यः उभौ बालिकाः जानाति स्म, सः अवदत् यत् ‘मम विश्वासः अस्ति यत् बालिकाः . एकं दलं गृहात् बहिः स्थित्वा वार्तालापं कुर्वन्तः आसन् यदा कारः आहतः | ते। चालकः तेषां मित्रम् आसीत् । ‘अद्यापि विश्वासं कर्तुं न शक्नोमि। अस्य । एतादृशी त्रासदी।’ श्री बैनन्, . एकः अलङ्कारकः, अवदत् जैस्मीनस्य अग्रजः रीसः ‘विक्षिप्तः आसीत् तथा च . क्रुद्ध’ इति तस्याः मृत्योः । ‘सः स्वस्य अल्पस्य अतीव प्रियः रक्षकः च आसीत् . भगिनी’ इति सः अपि अवदत् । अरोन् . २८ वर्षीयः ओ’सुलिवन् अवदत् यत् ‘एषः युवानां जीवनस्य एतादृशः दुःखदः अपव्ययः अस्ति, . विशेषतः क्रिसमसस्य एतावत् समीपे। अहम् अद्यापि कम्पमानः अस्मि यतः . shock.’ विद्यालयस्य मित्राणि ये . नाम न वक्तुं पृष्टः बालिकाः ‘बुदबुदाः, बहिर्गच्छन्ती, . अत्यन्तं लोकप्रियम्।’ एकः अवदत्- ‘तेषां ध्यानकेन्द्रत्वं बहु रोचते स्म . तथा अतीव मिलनसाराः आसन्। ते सर्वदा लोकप्रियं चार्टं शृण्वन्ति स्म | music or dubstep.’ तावत् विध्वस्ताः प्रतिवेशिनः घटनास्थले पुष्पाणि स्थापयित्वा स्वस्य आघातं वदन्ति स्म । अन्वेषणम् : एन्नेस् हिल् रोड् इत्यत्र पुलिसेन सीलः कृतः यत्र किशोरद्वयं कारेन आहतम् अभवत् . गोस्पोर्ट् क्षेत्रस्य २० वर्षीयः पुरुषः खतरनाकवाहनचालनेन मृत्युं जनयति इति शङ्केन गृहीतः . यत्र बालिकाद्वयं मारितम् तत्रैव पुलिसाः प्रमाणानि सङ्गृह्णन्ति | एकः । message on one bunch said: ‘ओलिविया-जाज्-योः प्रेम्णा स्मृतौ च। त्वां चिन्तयन्। बहु प्रेम रेगन, टेलर, कायले तथा टॉम।’ परिवार . मित्रं विक्टोरिया बेरी, ४५, यः जैस्मीनस्य पूर्वगोस्पोर्ट् इत्यस्य विपरीतभागे निवसति स्म । सम्बोधनं, किशोरीम् ‘अत्यन्तं भव्यं बालिका’ इति वर्णितवान् । सा । added: ‘तस्याः तस्याः मित्रस्य च यत् घटितं तत् निरपेक्षं दुःखदं . तस्याः ज्ञातानां प्रेम्णानां च सर्वेषां महती हानिः। ‘इदं कठिनं विश्वासः यत् अहं तां पुनः कदापि न पश्यामि।’ On . फेसबुक, चेल्सी-ली इवान्सः लिखितवान् यत् ‘अहं कल्पयितुं न शक्नोमि यत् . भवतः सर्वेषां परिवारजनानां मित्राणां च। अहं भवन्तौ द्वौ अपि च R.I.P मम दूतान् प्रेम करोमि।’ तारा हेबर्ड् इत्यनेन पोस्ट् कृतम्: ‘२ सुन्दराः बालिकाः स्वप्राणान् त्यक्तवन्तः। R.I.P Jas and Olivia sleep tight.’ न्यायिक-अधिकारिणः घटनास्थले प्रमाणानि संग्रहयन्तः सन्ति यत्र बालिकाः द्वयोः आघातः अभवत् . इति . अपराधाधिकारिणां स्थलत्वेन कालः पुलिसैः मार्गः घेरितः आसीत् . श्वेत-ओवरआल्-वस्त्रेण पीत-रक्त-शङ्कु-चिह्नितं दृश्यं परीक्षितम् । जासूसः . हैम्पशायर-हवालदारस्य अधीक्षकः डिक् पियर्सन् अवदत् यत् ‘एतत् . अत्यन्तं दुःखदः घटना अस्ति यस्य परिणामेण द्वयोः मृत्युः अभवत् | तरुणी बालिकाः। ‘अहं सम्प्रति . जासूसानाम् अन्येषां च अधिकारिणां दलं भवति, यत्र विशेषज्ञमार्गः अपि अस्ति . टकराव अन्वेषकाः, अस्मिन् प्रकरणे कार्यं कृत्वा पूर्णतया अन्वेषणं कुर्वन्ति . एतयोः किशोरयोः मृत्योः परितः परिस्थितयः । ‘अहं यः कोऽपि किमपि जानाति यत् अस्य हत्या-अनुसन्धानस्य साहाय्यं कर्तुं शक्नोति, तस्मै आह्वानं करिष्यामि यत् सः यथाशीघ्रं मम दलेन सह सम्पर्कं करोतु।’ क्षम्यतां वयं कानूनीकारणात् टिप्पणीं स्वीकुर्वितुं असमर्थाः स्मः।
"सर्वश्रेष्ठमित्राणां नाम स्थानीयतया जैस्मीन आल्सोप् तथा ओलिविया लेवरी इति नामाङ्कितम् अस्ति ." ते प्रातः ४.१५ वादने जैस्मीनस्य गृहस्य बहिः स्थितवन्तः यदा तेषां आघातः अभवत् . मित्राणि परिवारं च विध्वस्तं कृत्वा घटनास्थले पुष्पाणि अर्पयन् आसीत् |"
पुनः एतत् लिवरपूल-क्रीडायाः प्रदर्शनम् आसीत् यस्मिन् प्रत्ययस्य अभावः आसीत् । पुनः, एतत् लिवरपूल-प्रदर्शनम् आसीत् यत् भवन्तं चिन्तयति स्म यत् तेषां मेलवुड्-प्रशिक्षणक्षेत्रे तेषां रक्षात्मकप्रशिक्षणं किं भवति इति। पुनः एतत् लिवरपूल-क्रीडायाः प्रदर्शनम् आसीत् यत् तेषां प्रबन्धकस्य ब्रेण्डन् रोड्जर्स् इत्यस्य कृते उत्तराणाम् अपेक्षया अधिकान् प्रश्नान् उत्पन्नवान् । अर्धसमये लिवरपूल् तृतीयविजयस्य मार्गे सम्यक् प्रतीयते स्म तथा च यद्यपि एषः विशेषः प्रदर्शनः गतसीजनस्य गतिशीलतः प्रख्यातरूपेण च प्रेक्षणीयप्रदर्शनात् प्रकाशवर्षदूरे एव आसीत् तथापि तेभ्यः म्यान्चेस्टरयुनाइटेड्-संस्थायाः पृष्ठतः केवलं पञ्च-बिन्दुः एव गृहीतः स्यात् तथा च शीर्षचतुर्णां स्पर्शदूरे एव । परन्तु रोड्जर्स्-पक्षः चॅम्पियन्स्-लीग्-फुटबॉल-क्रीडायाः कृते आव्हानं दातुं समर्थस्य दलस्य सदृशः नास्ति, यद्यपि आर्सेनल-म्यान्चेस्टर-युनाइटेड्-योः पुनः दौडं आमन्त्रयितुं सर्वोत्तमप्रयत्नाः कृताः VIDEO Sportsmail इत्यस्य Big Match Stats इत्यस्य कृते अधः स्क्रॉल कुर्वन्तु । लेस्टर्-नगरस्य जेफ्री-श्लुप्-क्लबः एन्फील्ड्-स्थले लिवरपूल-विरुद्धं २-२ इति स्कोरं कृत्वा गोलं कृत्वा उत्सवं करोति । श्लुप् घण्टाचिह्ने सिमोन मिग्नोलेट् इत्यस्य अतीते कन्दुकं प्रहारं कृत्वा लेस्टर् - कृते बराबरीम् अकरोत् | अस्मिन् सत्रे लिवरपूलस्य कठिनतायाः मापः अस्ति यत् अत्र विजयः - बर्न्ले, स्वान्सी-नगरस्य सफलतायाः अनन्तरं - अस्मिन् सत्रे बार्क्लेज-प्रीमियर-लीग्-क्रीडायां तेषां दीर्घतम-विजय-क्रमस्य प्रतिनिधित्वं करिष्यति स्म सत्यतः ते भाग्यवन्तः आसन् यत् ते एकेन बिन्दुना सह अस्मात् क्रीडायाः पलायनं कृतवन्तः । लेस्टर्-क्लबः उद्घाटनविनिमयानाम् अन्तः स्तम्भं मारितवान् यदा सिमोन मिग्नोलेट् शीतः गृहीतः, रियाद् महरेज् इत्यस्य मुक्तकिकं च स्तम्भस्य अन्तः तोपं कृतवान् लिवरपूल्-नगरं चेतावनीम् अङ्गीकृतवान् । लेस्टर्-नगरात् अपि अधिकाः सम्भावनाः अतीताः, ततः पूर्वं तेषां मेजबानानाम् एकेन रेफरी-निर्णयेन उपक्रमः अनुमोदितः यत् गैरी-लाइनकरः ट्विट्टर्-माध्यमेन ‘अद्यपर्यन्तं सर्वाधिकं दुष्टम्’ इति वर्णितवान् निश्चितरूपेण वेस् मोर्गनः स्खलितः भूत्वा, बाहून् प्रसारयित्वा, आक्टोपस् इव फ़्लैलिंग् कृत्वा स्वस्य कार्यस्य साहाय्यं न कृतवान् किन्तु तस्य शिरसि प्रहारं कृतवान् तथा च लेस्टर्-नगरस्य दुःखितत्वस्य औचित्यं वर्तते। किञ्चित्कालं यावत् लिवरपूलः सुखददिनानां उत्साहं लयं च आविष्करोति इति संकेताः आसन्, विशेषतः रहीम स्टर्लिंग्-कौटिन्हो-योः वेगे कौशले च ते द्वौ लिवरपूल-क्रीडकौ एव तिष्ठतः यदा ते आवश्यकतां अनुभवन्ति तदा अस्य लिवरपूल-दलस्य पालनार्थं सर्वाधिकं समर्थौ स्तः । एषः एव संयोजनः एतावत् सुन्दरं मिलित्वा प्रथमं लक्ष्यं स्लाइस् उद्घाटितवान्, यतः कौटिन्हो अर्ध-वार्ने कन्दुकं प्राप्तवान्, अन्तरिक्षे पिरोउएट् कृत्वा स्टर्लिंग्-धावनं प्रति विपरीत-कन्दुकं जिप् कृतवान् ब्रेण्डन् रोड्जर्स् पश्यति यत् तस्य लिवरपूलपक्षः गृहे तहखाने बालकानां लेस्टर् - क्रीडासमूहस्य कृते २-० अग्रतां व्यययति | प्रथमार्धे द्वौ पेनाल्टी - स्कोरं कृत्वा स्टीवेन् जेरार्ड् इत्यनेन लिवरपूल् - गणः २ - ० इति स्कोरेन अग्रे स्थापितः आसीत् | जेरार्डः गृहं स्लॉट् कृत्वा प्रथमार्धस्य दण्डस्य द्वितीयं स्कोरं कृत्वा एन्फील्ड् इत्यत्र लिवरपूलस्य अग्रतां दुगुणं करोति । रेड्स्-क्लबस्य कप्तानः जेरार्ड् (दक्षिणे) नववर्षदिने क्रीडायाः प्रथमं गोलं कृत्वा मुष्टिभ्यां पम्पं करोति । लेस्टर्-नगरस्य डैनी सिम्पसनः (केन्द्रे) रेफरी लिवरपूल-नगरं दण्डं दत्तवान् ततः परं स्वस्य निर्दोषतायाः विरोधं करोति . 0-0 इति स्कोरेन लेस्टर्-क्लबस्य कप्तानः वेस् मोर्गनः (वामभागे) रहीम-स्टर्लिंग्-क्लबस्य क्रॉस्-तः पेनाल्टीं स्वीकुर्वति । लेस्टर् - खिलाडयः रेफरी माइक जोन्स इत्यनेन सह विवादं कुर्वन्ति यत् सः लिवरपूल् - मध्ये प्रथमं दण्डं दातुं निर्णयं करोति | द्वितीयपर्यन्तं लेस्टर् - क्रीडासमूहस्य कृते एकं पृष्ठतः आकर्षयित्वा डेविड् नुगेण्ट् दूरस्थप्रशंसकानां कृते अङ्गुष्ठं ददाति | द्वितीयदण्डस्य अनन्तरं वयं संक्षेपेण चिन्तितवन्तः यत् Liveprool ओवरड्राइव् इत्यत्र वाष्पं कर्तुं शक्नोति वा इति। तत्र जॉर्डन् हेण्डर्सन् इत्यस्य एकः अद्भुतः प्रयासः आसीत् यः पोस्ट्-बार-योः सङ्गमस्य अतीते एकं वॉली-इञ्चं बाणं कृतवान्, प्रायः तानि सर्वाणि वर्षाणि ब्रैडफोर्ड-नगरे पौल-स्कोल्स्-प्रयासस्य प्रतिकृतिं कृतवान् उत्तरार्धे तु सा सर्वा गतिः विसर्जिता । ३-५-२ प्रणाल्याः दुर्बलताः प्रत्यक्षलेस्टर्-समूहेन उजागरिताः । रक्षायाः मध्यक्षेत्रस्य च मध्ये अन्तरालाः प्रादुर्भूताः, रक्षकाः पश्चात्तापं कृतवन्तः यतः जेरार्ड् लुकास् च मैदानस्य अति उच्चैः गृहीतौ आस्ताम् । २-२ इति स्कोरेन लिवरपूल् इति टीमः धारदारः, आत्मविश्वासस्य अल्पः, उपक्रमं ग्रहीतुं असमर्थः च आसीत् । एकः कथयन् क्षणः आसीत् यदा स्टीवेन् जेरार्डस्य दक्षिणपार्श्वे कब्जा आसीत् तथा च तस्य पुरतः ये जनाः प्रतिमा इव स्थिताः आसन्, सः किञ्चित् गतिं कर्तुं क्रोधेन इशारान् कृतवान् प्रेस-पेटिकायाः परितः तेभ्यः प्रशंसकेभ्यः परिचितः निःश्वसनः ध्वनितवान् । ते अस्मिन् ऋतौ बहुवारं एतत् साधारणं प्रदर्शनं दृष्टवन्तः। नुगेण्ट् कन्दुकं पुनः अर्धमार्गरेखां प्रति नयति यतः लेस्टर् एन्फील्ड् इत्यत्र विषयान् समं कर्तुं पश्यति स्म |
"प्रीमियरलीग्-क्रीडायां लेस्टर्-नगरस्य विरुद्धं लिवरपूल् २-२ इति स्कोरेन बराबरी अभवत् । डेविड् नुगेण्ट् तथा जेफ्री श्लुप् इत्येतयोः गोलयोः कारणेन लिवरपूल् लज्जितः अभवत् । एन्फील्ड् इत्यस्मात् Matt Lawton इत्यस्य मैच रिपोर्ट् पठितुं अत्र क्लिक् कुर्वन्तु ."
लुईस् फिगो इत्यस्य कृते सोमवासरे बैलोन् डी’ओर्-घोषणा क्रिस्टियानो रोनाल्डो-लिओनेल् मेस्सी-योः मध्ये सीधा युद्धम् अस्ति – परन्तु एकः एव विजेता अस्ति । पूर्वः पुर्तगाल-अन्तर्राष्ट्रीयः, यः रियलमेड्रिड्-बार्सिलोना-योः कृते क्रीडितः, सः कथयति यत् तस्य सहदेशीयः रोनाल्डोः स्वस्य मुकुटं ‘भवितव्यम्’ इति । तथा च, अपि तु विनोदपूर्णं यत्, फिगो दावान् करोति यत् एतत् युगलं विश्वस्य फुटबॉलस्य ‘ट्रफल्स् एण्ड् कैवियार्’ इति । क्रिस्टियानो रोनाल्डो इत्यनेन द्वितीयवर्षं यावत् बैलोन् डी ओर् इति पुरस्कारः प्राप्तव्यः इति लुईस् फिगो इत्यस्य मते । पुर्तगालस्य पूर्वः अन्तर्राष्ट्रीयः फिगो कथयति यत् रोनाल्डो, लियोनेल् मेस्सी च विश्वस्य फुटबॉलस्य 'ट्रफल् एण्ड् कैवियार्' स्तः . मेस्सी गतपञ्चवर्षेषु चतुर्वारं बार्सिलोना -क्लबस्य कृते कृतस्य प्रदर्शनस्य कृते बैलोन् - डी ' ओर् - पुरस्कारं प्राप्तवान् | मेस्सी उत्तमरूपेण स्कोरशीट् मध्ये च आसीत् यतः गुरुवासरे कोपा डेल् रे - क्रीडायां बार्सिलोना - क्रीडासमूहेन एल्चे - क्रीडायां ५ - ० - स्कोरेन पराजितम् | गतसीजनस्य गोलैः रियलः २००२ तमे वर्षात् प्रथमं चॅम्पियन्स् लीग्-उपाधिं प्राप्तवान् रोनाल्डो मेस्सी-विश्वकप-विजेता मनुएल-न्यूर्-योः द्वयोः अपि पराजयः प्रियः अस्ति ‘ट्रफल्-कैवियार्-इत्येतयोः मध्ये विकल्पः कठिनः, परन्तु मम कृते क्रिस्टियानोः भवितुम् अर्हति । सः रियलस्य कृते सर्वं मार्गं विलक्षणं वर्षं व्यतीतवान्’ इति फिगो अवदत् । न्यूयर – ब्राजील्-देशे ग्रीष्मकालीन-प्रतियोगितायाः बहुपूर्वं कल्पनां गृहीतवान् स्वीपर-गोलकीपरः – ५२ वर्षपूर्वं लेव-याशिन्-पश्चात् पुरस्कारस्य दावान् कर्तुं प्रथमः स्टॉपरः भविष्यति तथा च यदा फिगो रोनाल्डो गोङ्गं गृह्णीयात् इति आग्रहं करोति तदा सः न्यूयरस्य कृते कोलाहलं अवगच्छति एव। ‘अहं जानामि जर्मनीदेशः विश्वकपं जित्वा अहं अवगच्छामि यत् एतादृशाः महान् रक्षकः न्यूयरः तेषां सफलतायाः बृहत् भागः आसीत्, सः तत् जितुम् अर्हति इति मन्यन्ते’ इति सः अपि अवदत् फिगो कथयति यत् सः अवगच्छति यत् बायर्न म्यूनिखस्य गोलकीपरस्य मनुएल न्यूरस्य विजयस्य कोलाहलः किमर्थं वर्तते | जर्मनीदेशस्य गोलकीपरः न्यूर (वामभागे) गतवर्षे बास्टियन श्वेनस्टाइगर इत्यनेन सह विश्वकपविजयस्य उत्सवं कुर्वन् अस्ति . गतग्रीष्मकाले ब्राजील्देशे विश्वकपस्य समये फ्रान्सदेशस्य स्ट्राइकर करीम बेन्जेमा इत्यस्य शॉट् रक्षति न्यूर् | मेस्सी बार्सिलोना-अध्यक्षं जोसेफ् बार्टोमेउ विना तत्र भविष्यति, यः फीफा-संस्थायाः क्लबस्य उपरि स्थानान्तरण-प्रतिबन्धस्य विरोधे अस्य समारोहस्य बहिष्कारं कर्तुं अर्हति १८ वर्षाणाम् अधः अन्तर्राष्ट्रीयक्रीडकानां हस्ताक्षरसम्बद्धानां नियमानाम् उल्लङ्घनस्य कारणात् अग्रिमयोः स्थानान्तरणविण्डोयोः कातालान-देशस्य किमपि हस्ताक्षरं कर्तुं अनुमतिः नास्ति अनुमोदनं वयं तेषां सह किमपि संस्थागतसम्बन्धं न स्थापयिष्यामः' इति बार्टोमेउ अवदत्। 'मया सेप् ब्लाटर् इत्यस्मै कठोरपत्रं प्रेषितम् अस्ति, अहं च १२ जनवरी दिनाङ्के निर्धारितस्य फीफा-बैलोन्-डी-ओर्-गाला-समारोहे भागं न गृह्णामि।' बार्सिलोना - अध्यक्षः जोसेफ् बार्टोमेउ स्थानान्तरणप्रतिबन्धेन थप्पड़ मारितः सन् समारोहे न उपस्थितः भविष्यति | लुईस् फिगो स्वस्य नूतनस्य सामाजिकमाध्यममञ्चस्य 'नेटवर्क् ९०' इत्यस्य विमोचनसमये एव वदन् आसीत् ।
"रियल मेड्रिड्-क्लबस्य क्रिस्टियानो रोनाल्डोः बेलोन्-डी-ओर्-पुरस्कारं प्राप्तुं प्रियः अस्ति ।" बार्सिलोना-क्लबस्य लियोनेल् मेस्सी गतपञ्चसु चत्वारि विजयं प्राप्तवान् अस्ति . बायर्न म्यूनिखस्य रक्षकः मैनुअल् न्यूरः त्रिपुरुषाणां शॉर्टलिस्ट् पूर्णं करोति ."
"अधुना प्रथममन्त्रिणा डीयूपी-नेतृणा च आर्लीन् फोस्टरेन २०१२ तमे वर्षे स्थापिता नवीकरणीयतापप्रोत्साहन (RHI) योजना स्वस्य बजटस्य उपरि ४९० मिलियन पाउण्ड् यावत् चालयितुं निश्चिता अस्ति।" डीयूपी-पक्षस्य पूर्वपार्षदा रूथ् पैटर्सन् इत्यनेन प्रस्तावितः प्रस्तावः २३ मतैः पक्षे १२ मतैः च पारितः । यूके-सर्वकारेण पूर्वमेव जनजाँचार्थं गठबन्धनस्य आह्वानं अङ्गीकृतम् अस्ति । कोषः आरएचआई-अतिव्ययस्य आच्छादनं कर्तुं न अस्वीकृतवान् अस्ति तथा च उत्तरायर्लैण्ड् वेस्टमिन्स्टर्-नगरात् यत् ब्लॉक् अनुदानं प्राप्नोति तस्मात् एव तस्य भुक्तिः कर्तव्या भविष्यति। २०१५ तमे वर्षे डीयूपीतः निष्कासिता श्रीमती पैटर्सन् स्वसहपार्षदान् आरएचआई योजनायाः विषये ""वित्तीय अपव्ययस्य सम्बन्धे अस्माकं घटकानां मध्ये गम्भीरं जनचिन्ता"" टिप्पणीं कर्तुं पृष्टवती इदानीं स्वतन्त्रा पार्षदः सा प्रस्तावितवती यत् बेल्फास्ट्-नगरपरिषद् विदेशसचिवं जेम्स् ब्रॉकेन्शायर इत्यस्मै सार्वजनिकजाँचस्य अनुरोधाय पत्रं लिखतु इति । ""अस्य विषये जाँचं आरभ्य राज्यसचिवस्य सार्वजनिकदायित्वम् अस्ति"" इति पैटर्सन् महोदया अवदत्। ""अहं निश्चितरूपेण मन्ये सः बेल्फास्ट्-नगरपरिषदः वचनं श्रोष्यति - वयं जनानां निर्वाचिताः स्मः, अस्मिन् विषये अस्माकं वचनं अवश्यमेव आवश्यकम्। वयं उत्तरायर्लैण्ड्-देशस्य जनानां समीपस्थाः स्मः, भूमौ, प्रान्ते एव, सर्वे च एकस्मिन् एव विषये वदन्ति।"" उत्तरायर्लैण्ड्-कार्यकारीणां निर्णयः किं रूपेण अन्वेषणं क्रियते इति सर्वकारस्य प्रवक्ता अवदत्। श्रीमती पैटर्सन् इत्यस्याः प्रस्तावे अपि तस्याः पूर्वदलनेत्री श्रीमती फोस्टर इत्यस्याः आह्वानं कृतम् यत् सः जाँचस्य समये ""एकपार्श्वे गच्छतु"" इति । डीयूपी पार्षदः ली रेनॉल्ड्स् इत्यनेन मतदानस्य परिणामः ""अनुमाननीयः"" इति उक्तं, अन्येषां दलानाम् उपरि राजनैतिकं ""खेलम्"" इति आरोपः कृतः । ""तेषां रुचिः आरएचआई-सम्बद्धानां समस्यानां समाधानं कर्तुं नास्ति, यत् अस्माभिः अग्रे गन्तुं प्रयतितव्यम्"" इति रेनॉल्ड्स् महोदयः बीबीसी न्यूज एनआई इत्यस्मै अवदत् । ""तेषां स्वतन्त्रानुसन्धानं प्रति गन्तुं रुचिः नास्ति, ते केवलं डीयूपी-सङ्घस्य भ्रमणस्य उपायान् अन्वेष्टुं प्रयतन्ते, प्रथममन्त्री आर्लीन् फोस्टरं च क्षीणं कर्तुं प्रयतन्ते।" अष्टादश पार्षदाः मतदानस्य भागं ग्रहीतुं परहेजं कृतवन्तः। सिन् फेन् इत्यनेन श्रीमती पैटर्सन् इत्यस्याः प्रस्तावे संशोधनस्य प्रयासः कृतः, अस्मिन् समये पूर्णसार्वजनिकजाँचः न, अपितु उत्तरायर्लैण्ड्-देशात् बहिः एकस्य न्यायिकव्यक्तिना नेतृत्वे स्वतन्त्रजागृतिः करणीयम् इति आह्वानं कृतम्, परन्तु तेषां संशोधनेन पर्याप्तसमर्थनं न आकृष्टम् ""वयं मन्यामहे यत् जनसमूहः सत्यं इच्छति, परन्तु ते अपि यथाशीघ्रं सत्यं इच्छन्ति"" इति सिन् फेन्-नगरस्य पार्षदः जिम् मेक्वेइग् अवदत् । ""ते एकवर्षं, वर्षद्वयं वा प्रतीक्षितुं न इच्छन्ति, यथा एतेषु केचन सार्वजनिकजिज्ञासाः गृह्णीयुः, अतः वयं मन्यामहे यत् एतत् कर्तुं सर्वोत्तमः उपायः एकः दृढः, पारदर्शी अन्वेषणः अस्ति यः शीघ्रमेव सत्यं प्राप्स्यति। अल्स्टर्-सङ्घवादी-दलेन अपि संशोधनं प्रस्तावितं यत् फोस्टर-महोदयायाः राजीनामा दातुं आह्वानं कृतम्, परन्तु तदपि असफलम् अभवत् । ततः पूर्वं मंगलवासरे आरएचआई-काण्डस्य सार्वजनिकजाँचं कर्तुं एलायन्स्-पक्षस्य नेता नाओमी-लाङ्ग-महोदयायाः अनुरोधं यूके-सर्वकारेण पूर्वमेव अङ्गीकृतम् इति ज्ञातम्। श्रीमती लाङ्ग् महोदयेन ब्रॉकेन्शायरमहोदयाय, कोषस्य मुख्यसचिवं डेविड् गौक् इत्यस्मै च तेषां हस्तक्षेपं याचयितुम् लिखितम् आसीत् । एकः सर्वकारस्य प्रवक्ता अवदत् यत् - ""आरएचआई योजनायाः संचालनं उत्तरायर्लैण्ड्-कार्यकारीणां विषयः अस्ति । अतः कार्यपालिकायाः सभायाः च कृते कस्यापि अन्वेषणस्य वा जिज्ञासायाः वा रूपस्य निर्णयः सम्यक् अस्ति।"" श्रीमती फोस्टर इत्यनेन सार्वजनिकजाँचस्य आह्वानस्य प्रतिरोधः कृतः, प्रकरणस्य अन्वेषणं यावत् अस्थायीरूपेण पार्श्वे गन्तुं च आह्वानं कृतम् अस्ति। अस्मिन् विषये स्टोर्मोण्ट्-प्रशासनस्य हृदये दरारः जातः, यदि प्रथमः मन्त्री अन्वेषणार्थं पार्श्वे न तिष्ठति तर्हि सिन् फेन्-संस्था नूतननिर्वाचनं आह्वयितुं धमकीम् अयच्छत्
बेल्फास्ट्-नगरपरिषद् इत्यनेन स्टोरमोण्ट्-नगरस्य 'कैश-फॉर्-एश'-काण्डस्य पूर्ण-सार्वजनिकजाँचं कर्तुं सर्वकारेण आह्वानं कृत्वा प्रस्तावः पारितः।
"४३ वर्षीयः जे ब्रेण्टन् लिप्ट्रोट् इत्यस्य स्वामित्वं डेन्बिग्शायर-राज्यस्य प्रेस्टाटिन्-नगरे आसीत्, यत्र २०१२ तमस्य वर्षस्य अक्टोबर्-मासे पञ्च जनाः मृताः ।" ली-एन् शियर्स् (२०), तस्याः सहचरः लियम् टिम्ब्रेल् (२३), तेषां पुत्रः चार्ली (१५ मासाः, सुश्री शियर्स् इत्यस्याः भ्राता बेली (चतुर्), भगिनी स्काई (द्वौ) च अग्नौ मृताः । प्रेस्टाटिन्-नगरस्य लिप्ट्रोट्-महोदयः शुक्रवासरे नगरस्य दण्डाधिकारि-न्यायालये उपस्थितः सन् याचिकायां न प्रविष्टवान् । मेलानिया स्मिथः साझाप्रकोष्ठस्य उपरि पङ्क्तिबद्धरूपेण अग्निप्रहारं कृत्वा हत्यायाः पञ्च अपराधेषु न्यूनातिन्यूनं ३० वर्षाणां कारावासं प्राप्तवती अस्ति। मेमासे लिप्ट्रोट् महोदयः मोल्ड् क्राउन् कोर्ट् इत्यत्र उपस्थितः भविष्यति।"
एकः अग्निशामकः न्यायालये उपस्थितः अस्ति यस्य विरुद्धं घातकज्वालामुखीसम्बद्धेषु पञ्चसु नरहत्यायाः आरोपाः सन्ति।
"पोक्रा क्वे इत्यत्र एबर्डीन् सी कैडेट्स् बेस् इत्यत्र एषा घटना अभवत् । पुलिस स्कॉटलैण्ड् इत्यनेन ""अपमानजनकघटना" इति वर्णितम् आसीत् । पुलिसेन उक्तं यत् एबर्डीन् शेरिफ् न्यायालये ३४ वर्षीयः पुरुषः दृश्यते इति अपेक्षा अस्ति, परन्तु अनन्तरं क्राउनकार्यालयेन उक्तं यत् सः अग्रे जिज्ञासां लम्बयित्वा निग्रहात् मुक्तः अभवत्।
एबर्डीन् हार्बर-नगरे स्मरण-रविवासरस्य एकस्मिन् कार्यक्रमे पर्स-तः धनस्य चोरीं कृत्वा आरोपितः एकः पुरुषः मुक्तः अभवत् ।
"दक्षिणजर्मनीदेशस्य वुन्सीडेल्-नगरस्य श्मशाने बुधवासरे प्रातःकाले हेस्-अस्थयः उत्खनिताः।" अवशेषाः पश्चात् दहनं कृत्वा समुद्रे विकीर्णाः भवेयुः । १९४१ तमे वर्षे ब्रिटेनदेशं प्रति उड्डीय गत्वा हेस् गृहीतः, आजीवनकारावासस्य दण्डं च दत्तवान् । सः १९८७ तमे वर्षे बर्लिन-नगरस्य कारागारे ९३ वर्षे आत्महत्यां कृतवान् । यथा सः स्वस्य वसीयतपत्रे अनुरोधितवान्, सः बवेरियादेशस्य लघुनगरे वुन्सीडेल् इत्यत्र दफनः अभवत्, यत्र तस्य परिवारस्य अवकाशगृहं आसीत्, यत्र तस्य मातापितरौ पूर्वमेव अन्त्येष्टौ आस्ताम् श्मशानस्य निरीक्षणं कुर्वन् स्थानीयः लूथरन्-चर्चः तस्मिन् समये अन्त्येष्ट्यर्थं स्वस्य अनुमतिं दत्तवान्, मृतस्य इच्छायाः अवहेलना कर्तुं न शक्यते इति निर्णयं दत्तवान् परन्तु ततः परं ते स्थानीयजनाः च सुदूरदक्षिणपक्षीयसमूहानां संख्यायाः विषये चिन्तिताः अभवन् । प्रतिवर्षं तस्य मृत्योः वार्षिकोत्सवे नवनाजी-जनाः श्मशानपर्यन्तं मार्गयात्रायाः प्रयासं कृतवन्तः, ""अहं साहसं कृतवान्"" इति उपनामेन चिताम् अभिवादनं कृत्वा, पुष्पमालानि च स्थापयन्ति रुडोल्फ हेस् इत्यस्य स्थायिमिथ्या चर्चपरिषदः सदस्यः हन्स्-जुर्गेन् बुचटा एसोसिएटेड् प्रेस्-समाचार-संस्थायाः समीपे अवदत् यत् ""समग्रं नगरं निरुद्धं अशान्तिं च आसीत्, तत्र विशालः पुलिस-उपस्थितिः आसीत् वयम् अत्र श्मशाने सर्वदा सहितुं न शक्तवन्तः।"" २००५ तमे वर्षे एतादृशसमागमेषु प्रतिबन्धं कृत्वा न्यायालयस्य आदेशस्य अल्पः प्रभावः अभवत् अतः चर्चेन २०११ तमस्य वर्षस्य अक्टोबर् मासपर्यन्तं चितायां परिवारस्य पट्टे समाप्तुं निर्णयः कृतः । हेस् इत्यस्य पौत्री अस्य निर्णयस्य आक्षेपं कृत्वा तस्य अग्रे न गन्तुं प्रयत्नरूपेण मुकदमान् अङ्गीकृतवती, परन्तु अन्ततः पारिषद्परिषद्द्वारा प्रकरणं त्यक्त्वा उत्खननं अग्रे गन्तुं अनुमतिं दातुं प्रेरिता वुन्सीडेल्-नगरस्य उपमेयरः रोलाण्ड् शोफेल् एएफपी-समाचार-संस्थायाः समीपे अवदत् यत् ""जनसामान्यस्य कृते न उद्घाटित-कार्यक्रमे"" स्मारकं ध्वस्तं कृतम् श्मशानस्य प्रशासकः आन्द्रियास् फेबेल् गुरुवासरे एपी-समाचारसंस्थायाः समीपे अवदत् यत् ""अधुना समाधिः रिक्तः अस्ति। अस्थि गतानि सन्ति।"" एकः निवासी, श्रीमती कोएनिग् इति नाम्ना अवदत्, ""कदाचित् अस्माकं कृते इदानीं किञ्चित् शान्तिः भविष्यति यदा सः गतः। कदाचित् ते अधिकं न आगमिष्यन्ति, यत् वुन्सीडेल् इच्छति।"" म्यूनिख-अपर-बवेरिया-देशयोः यहूदीसमुदायस्य प्रमुखा शार्लोट् नोब्लोच् इत्यनेन अस्य कदमस्य स्वागतं कृतम् । ""दशकैः एतत् नगरं तस्य निवासिनः च विश्वस्य सर्वेभ्यः सुदूरदक्षिणपक्षीयैः अतिवादिनः आतङ्किताः आसन्"" इति एएफपी-पत्रिकायाः उद्धृता सा । हेस् हिटलरस्य निकटतमसहायकेषु अन्यतमः आसीत् । परन्तु १९४१ तमे वर्षे सः स्कॉटलैण्ड्-देशं प्रति एकल-विमानं कृतवान्, यत्र तस्य विमानं दुर्घटना-अवरोहणं कृतवान्, एकस्मिन् प्रतीयमानेन अनधिकृतशान्ति-अभियानेन यस्य निन्दां फुहरर्-इत्यनेन कृता युद्धकालपर्यन्तं सः आङ्ग्लैः कारागारं गतः । १९४६ तमे वर्षे नूरेम्बर्ग्-विचारे हेस् युद्धापराधात्, मानवताविरुद्ध-अपराधात् च मुक्तः अभवत् किन्तु शान्ति-विरुद्ध-अपराधात् दोषी इति ज्ञात्वा आजीवनं कारावासं गतः । सः बर्लिन-नगरस्य स्पैण्डौ-कारागारे ४० वर्षाणि यावत् व्यतीतवान् । १९८७ तमे वर्षे अगस्तमासे यदा सः तत्र लम्बितः दृश्यते स्म तदा सः कारागारे अन्तिमः अवशिष्टः बन्दी आसीत्” इति ।
एडोल्फ् हिटलरस्य उप-रुडोल्फ् हेस् इत्यस्य अवशेषान् धारयन्तं समाधिं नवनाजी-धर्मस्य तीर्थस्थलरूपेण न उपयुज्यते इति नष्टम् अस्ति
Unite इत्यस्य Len McCluskey एकस्मिन् सत्रे भागं गृहीतवान् यत्र NHS 'leverage' अभियानं कथितरूपेण प्रस्तावितं आसीत् . स्वास्थ्यसुधारस्य विषये यूनियन-उग्रवादिनः जीपी-भ्यः भयङ्करीकरणस्य योजनाः लीक् कृताः दस्तावेजाः प्रकाशिताः ततः परं वैद्याः क्रोधेन प्रतिक्रियाम् अददुः। यूनाइटेड् इत्यस्य 'लीवरेज-दलम्' – स्कॉटलैण्ड्-देशे गतवर्षस्य ग्रान्जमाउथ्-तैल-शोधन-विवादस्य समये प्रबन्धकान् तेषां परिवारान् च उत्पीडयति स्म इति गन्द-युक्ति-युनिट् – एनएचएस-इत्यस्य 'निजीकरण'-करणे सम्बद्धानां वैद्यानां विरुद्धं अपि एतादृशीः एव रणनीतिः प्रयोक्तुं अभिलषति |. विवादास्पदः महासचिवः ‘लालः’ लेन् मेक्क्लुस्की इत्यनेन सह हाले एव यूनिट्-कार्यकारी-समागमे एकः प्रस्तावः आसीत् यत् ‘अग्रे व्यापकः उत्तोलन-अभियानः राष्ट्रिय-स्वास्थ्य-सेवायाः [रक्षणे] केन्द्रितः भविष्यति’ इति लीक् कृतानां निमेषाणाम् अनुसारं लीवरेज-दलेन ‘प्रत्यक्ष-हस्तक्षेपस्य उपयोगेन... निजी-स्वास्थ्य-सेवा-कम्पनीनां, कमीशन-संस्थानां च लक्ष्यं कृत्वा’ ‘स्थानीय-स्तरस्य’ कार्यवाही कर्तुं सुझावः दत्तः सर्वकारस्य स्वास्थ्यसुधारस्य अन्तर्गतं जीपी-जनाः आंशिकरूपेण कर्मचारीः सन्ति, तेषां दायित्वं स्थानीय-चिकित्सा-अनुबन्धान् निविदारूपेण स्थापयितुं वर्तते – अतः वामपक्षीय-विरोधिभिः निजीकरणस्य अग्रणीरूपेण दृश्यन्ते |. गतशरदऋतौ ग्रान्जमाउथ-विवादस्य समये अनिष्ट-उत्तोलन-एककेन – यया अभियानकाः स्वं ‘औद्योगिक-आतङ्कवादिनः’ इति वर्णयन्ति – व्यक्तिगतरूपेण आन्दोलनकारिणां जनसमूहं स्वगृहेषु प्रेषयित्वा संयंत्रस्य स्वामित्वं धारयन्त्याः इनेओस्-रसायन-कम्पनीयाः कार्यकारीणां लक्ष्यं कृतवान् वेतन-स्थितीनां विषये पङ्क्तौ उलझितः एकः निर्देशकः अवदत् यत् विद्यालयस्य अवकाशकाले ३० युनाइट्-कार्यकर्तारः तस्य ड्राइव्-यानेन अवतीर्य तस्य प्रतिवेशिभ्यः सः 'दुष्टः' इति अवदन् सः स्वपत्न्याः द्वयोः लघुबालयोः च सुरक्षायाः भयम् अनुभवति स्म अपि च अन्यस्य कम्पनी-प्रमुखस्य पुत्रीयाः हैम्पशायर-नगरे स्वस्य मुखद्वारेण स्वपितुः निन्दां कृत्वा 'Wanted' इति पोस्टराणि स्थापितानि आसन् । ग्रान्जमाउथविवादस्य समये (चित्रे) अनिष्ट-उत्तोलन-एककेन व्यक्तिगतरूपेण आन्दोलनकारिणां जनसमूहं स्वगृहेषु प्रेषयित्वा संयंत्रस्य स्वामित्वं धारयन्त्याः Ineos रसायनकम्पनीयाः कार्यकारीणां लक्ष्यं कृतम् गतरात्रौ टोरी-स्वास्थ्यमन्त्री दान-पौल्टर्-इत्यनेन युनाइट्-सङ्घस्य योजनायाः निन्दां कृत्वा उक्तं यत् - 'वयं वैद्य-नर्स-योः कृते धमकीम् अतीव गम्भीरतापूर्वकं गृह्णामः' इति । 'युनाइटेड् एड् मिलिबैण्ड् इत्यस्य सर्वत्र गत्वा लेबर पार्टीं स्वीकृतवान् स्यात्, परन्तु वयं तान् अस्माकं एनएचएस-सम्बद्धं तत् कर्तुं न ददामः।' एनएचएस क्लिनिकल् कमिश्नर्स् इत्यस्य अध्यक्षः प्रमुखः जीपी माइकल डिक्सनः अवदत् यत् 'एषा योजना अतीव चिन्ताजनकः अस्ति।' कर्मठवैद्यान् भयभीतान् कर्तुं प्रयत्नाः पीडिताः रोगिणः एव भविष्यन्ति।' 'मात्रं रोगीनां परिचर्यासुधारार्थं कोऽपि तर्जनं न अर्हति।' गतरात्रौ युनाइट्-संस्थायाः प्रवक्त्र्या उक्तं यत् यद्यपि कार्यकारिणा योजनायाः विषये चर्चा कृता तथापि एषा 'मात्रं प्रस्तावः' इति । सा अपि अवदत् यत् एनएचएस-सङ्घस्य रक्षणं सर्वकारस्य 'क्रूरतायाः' कृते 'देशस्य सम्मुखे गम्भीरतमविषयेषु अन्यतमम्' इति ।
"Unite 'leverage team' इत्यस्य अभिप्रायः अस्ति यत् ग्रान्जमाउथ् इत्यत्र प्रयुक्तानि एव रणनीतिः परिनियोजितुं शक्नोति ." आन्दोलनकारिणां जनसमूहं गृहेषु प्रेषयित्वा ग्रान्जमाउथ प्रबन्धकानां उत्पीडनं कृतवान् | यूनिट्-मध्ये अभियानकाः सन्ति ये स्वं 'औद्योगिक-आतङ्कवादिनः' इति कथयन्ति । लीक् कृतानि निमेषाणि सूचयन्ति यत् 'लीवरेज टीम' इदानीं वैद्यान् लक्ष्यं कर्तुं योजनां कुर्वन् अस्ति . निजीस्वास्थ्यसेवाकम्पनीनां विरुद्धं 'प्रत्यक्षहस्तक्षेपस्य' विषये भयम् उत्पन्नम् ."
सप्ताहान्ते ९० डिग्री फारेनहाइट् इत्यस्मात् अधिकं तापमानं वर्धमानं न्यूयॉर्कनगरे गोलीकाण्डस्य आकस्मिकवृद्धिः अभवत्, ७२ घण्टेषु २६ जनाः गोलिकाभिः पतिताः -- सप्त जनाः घातकाः न्यूयॉर्कनगरस्य मेयरः माइकल ब्लूमबर्ग् सोमवासरे अवदत् यत् यदा अस्माकं कृते उष्णतापमानं भवति तदा अपराधस्य दरं वर्धमानं दृश्यते इति वयं पश्यामः। परन्तु ब्लूमबर्ग् इत्यनेन बोधितं यत् वर्षस्य कृते नगरे गोलीकाण्डाः न्यूनाः सन्ति -- जनवरी १ दिनाङ्कात् आरभ्य १२७, यत् २०१२ तमस्य वर्षस्य समानकालात् ४० न्यूनम् अस्ति दशकं, अस्मिन् सप्ताहान्ते गोलीकाण्डं सहितम्" इति ब्लूमबर्ग् अवलोकितवान् । एकः प्राध्यापकः कथयति यत् तापसूचकाङ्कः अपराधस्य दरः च सम्बद्धः भवितुम् अर्हति। बोस्टन्-नगरस्य नॉर्थईस्टर्न्-विश्वविद्यालये अपराध-विज्ञानस्य, कानूनस्य, सार्वजनिकनीतिस्य च प्राध्यापकः जेम्स् एलन फॉक्सः वदति यत्, "शीतमौसमस्य उष्णमौसमस्य च मध्ये जीवनशैल्याः भेदः अस्ति फॉक्स इत्यनेन तापमानस्य अपराधस्य च सम्भाव्यसम्बन्धस्य विषये शोधः कृतः । तस्य निष्कर्षाः दर्शयन्ति यत् एते जीवनशैल्याः भेदाः हिंसकअपराधस्य विभिन्नस्तरस्य योगदानं कथं दातुं शक्नुवन्ति । "शीतवायुषु विशेषतः मेघगर्जने जनाः अन्तः एव तिष्ठन्ति, हिंसकअपराधस्य दरः न्यूनः भवति । यदा उष्णः मौसमः भवति तदा जनाः अन्यैः सह अधिकं संवादं कुर्वन्ति, भवेत् ते मित्राणि, परिवारः, अपरिचिताः वा, अतः विग्रहस्य अवसराः वर्धन्ते ," शृगालः वदति । फॉक्सः कथयति यत् एषा प्रवृत्तिः तदा एव निरन्तरं भवति यदा अविश्वसनीयतया उष्णतां प्राप्नोति, एतावत् असह्यम् यत् अपराधिनः अपि सुस्ताः भवन्ति। "यदा उच्च-९०-तमेषु भवति, विशेषतः १०० डिग्री-तः अधिकेषु, तदा जनाः केवलं अन्तःगृहं गत्वा वातानुकूलनयंत्रं अन्विषन्ति" इति फॉक्सः अवदत् । परन्तु अस्य गतसप्ताहस्य समाप्तेः विषये किमपि निष्कर्षं निकासयितुं अकालः भवितुम् अर्हति इति जॉन् जे आपराधिकमहाविद्यालये विधिविभागस्य, पुलिसविज्ञानस्य, आपराधिकन्यायप्रशासनस्य च सहायकप्रोफेसरः प्रोफेसरः जॉन् एम. "अहं मौसमस्य एकस्य अपि स्पाइकस्य, अपटिक् शूटिंग् इत्यस्य च विषये अधिकं बलं न दास्यामि" इति शेन् अवदत् । "वास्तविकता एषा यत् भवतः समीपे अस्मात् एकस्मात् प्रकरणात् पर्याप्तसूचना नास्ति यत् एतत् निष्कर्षं निकासयितुं शक्यते यत् उष्णवायुः अपराधवृद्ध्या सह सम्बद्धः अस्ति--विशेषतः गोलीकाण्डः, अस्मिन् सन्दर्भे। नवम्बर २०१२ तमे वर्षे न्यूयॉर्कनगरे अभिलेखविध्वंसकं "हत्यारहितसोमवासरः" अभवत् यदा पञ्चसु बरोषु कस्मिन् अपि बरो-नगरे वधः, छूरेण, गोलीकाण्डः, छूरेण वा एकः अपि सूचना न अभवत् इति न्यूयॉर्कपुलिसविभागस्य सूचना अस्ति "८० लक्षजनसङ्ख्यायुक्ते नगरे एतत् असामान्यम् अस्ति, परन्तु वयं कदापि एकस्मिन् दिने तावत् न पठामः" इति उपपुलिसआयुक्तः पौल् ब्राउनः अवदत्, यः अवदत् यत् "स्मृतौ प्रथमवारं" नगरे हिंसकतायां एतादृशी निश्चलता अभवत् अपराध। २०१२ तमस्य वर्षस्य समाप्तेः समये ब्लूमबर्ग् न्यूयॉर्क-नगरस्य "अमेरिकादेशस्य सुरक्षिततमं बृहत्नगरं" इति प्रशंसितवान्, एनवाईपीडी-संस्थायाः श्रेयः दत्तवान् । "अमेरिकादेशस्य सुरक्षिततमं बृहत्नगरं पूर्वस्मात् अपेक्षया सुरक्षितं इति तथ्यं तेषां पुरुषाणां महिलानां च परिश्रमस्य दृढनिश्चयस्य च प्रमाणम् अस्ति ये प्रतिदिनं अस्माकं कृते स्वजीवनं रेखायां स्थापयन्ति -- अपि च एतत् सर्वं कर्तुं अस्माकं प्रतिबद्धतां प्रतिबिम्बयति बन्दुकहिंसां निवारयितुं सम्भवम्” इति ब्लूमबर्ग् अवदत्। अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः क्रिस बोयेट्, एडम् रेस् च योगदानं दत्तवन्तौ ।
"ब्लूमबर्ग्: ""यदा अस्माकं उष्णतापमानं भवति ... अपराधस्य दरः वर्धमानः इव दृश्यते"" इति । परन्तु वर्षपर्यन्तं न्यूयॉर्कनगरे गोलीकाण्डाः न्यूनाः सन्ति . एकः प्राध्यापकः व्याख्यायते- ""शीतस्य ... उष्णस्य च मध्ये जीवनशैल्याः भेदाः विद्यन्ते"" इति । अन्यः प्राध्यापकः कथयति यत् सप्ताहान्ते संख्यानां दोषं तापयितुं पर्याप्तं प्रमाणं नास्ति ."
"३० वर्षीयः २०१६ तमे वर्षे जाइन्ट्स्-क्लबस्य कृते हस्ताक्षरं कृतवान्, मार्क गार्साइड् इत्यनेन सह मताधिकारस्य कृते स्वस्य भविष्यं प्रतिबद्धः च अस्ति।" २८ वर्षीयः गार्साइड् एडिन्बर्ग् कैपिटल्स् इति क्रीडासङ्घस्य सह चतुर्वर्षं व्यतीतवान् ततः अष्टमवर्षं यावत् क्लबे तिष्ठति । ""अहं पुनः आगत्य यथार्थतया प्रसन्नः अस्मि, बेल्फास्ट्-नगरे अन्यं ऋतुम् अपि ट्राफी-अनुसरणार्थं व्यतीतुं उत्साहितः अस्मि" इति मार्टिनेल्लि अवदत् । मुख्यप्रशिक्षकः एडम् कीफः अवदत् यत् मार्टिनेल्लि ""लॉकररूमस्य परितः भवितुं महान् वयस्कः"" आसीत् तथा च गार्साइड् इत्यस्य निवासस्य अपि विस्तारस्य विषये ""उत्साहितः"" अस्ति। ""मार्कः बेल्फास्ट्-नगरे द्वौ लीग-उपाधिं प्राप्तवान्, तथैव अद्यतन-विश्वचैम्पियनशिप-सुवर्णं च प्राप्तवान् अस्ति तथा च सः अस्माकं रजतपदार्थानाम् अनुसरणस्य प्रमुखं भागं निर्वहति।"" गार्साइड् जाइन्ट्स्-दलस्य सदस्यः आसीत् यः २०११-१२, २०१३-१४ च वर्षेषु लीग-चैम्पियनशिप-विजेतुं क्लबस्य साहाय्यं कृतवान्, यदा तु सः जीबी-राष्ट्रीयपक्षस्य भागः आसीत् यत् बेल्फास्ट्-नगरे आयोजिते सद्यःकाले विश्वचैम्पियनशिप्-क्रीडायां स्वर्णं प्राप्तवान्
बेल्फास्ट् जाइन्ट्स् इति क्रीडासमूहेन घोषितं यत् रक्षकः रायन् मार्टिनेलिः २०१७-१८ एलिट् लीग् सत्रस्य कृते पुनः आगमिष्यति।
ते गतरात्रौ अल्पपक्वं स्टेकं, रन्नी क्रीम ब्रूली च परोक्ष्य निर्मूलिताः। अधुना च मम रसोईनियमानां प्रियौ हैरी क्रिस्टो च स्वीकृतवन्तौ यत् तेषां पाककला प्रायः सिद्धापेक्षया न्यूना आसीत् यतोहि ते स्वसहप्रतियोगिनां गपशपं कर्तुं अधिकं केन्द्रीकृताः आसन्। मेलबर्ननगरस्य प्रेमालापकारिणः मित्राणि बुधवासरे टीवी-रेडियो-माध्यमेषु प्रकटितवन्तः यत्र ते २५ वर्षीयः हैरी-२१ वर्षीयः तस्मानिया-देशस्य प्रतियोगिनी बियन्का-इत्येतयोः रोमान्स्-अफवाः विषये कोय-रूपेण तिष्ठन्ति स्म छेड़खानी मित्राणि : हैरी क्रिस्टो च बुधवासरे सनराइज् तथा रेडियो शो मध्ये दृश्यन्ते स्म यतः ते My Kitchen Rules इत्यस्मात् निर्मूलिताः अभवन् । २६ वर्षीयः क्रिस्टो अपि बालकानां द्विजयोः हेलेना-विक्की-योः मध्ये दुर्रक्तस्य संकेतं दत्तवान् । हैरी क्रिस्टो च द्विजयोः विरुद्धं कठिनं आकस्मिकमृत्युनिराकरणं कृत्वा युद्धं कृतवन्तौ परन्तु अन्ततः मंगलवासरे रात्रौ प्रकरणे पराजितौ। क्रिस्टो बुधवासरे प्रातः नोवाएफएम इत्यत्र उपस्थितः यत्र सः पृष्टः यत् एमकेआर-पाकशालायाः विषये सः किं अधिकं त्यक्ष्यति इति। 'अहं निश्चितरूपेण वदामि यत् प्रेमालापः - पाकः द्वितीयः भवति' इति सः फिट्जी विप्पा च अवदत् । विचलितः : मेलबर्नतः सहचराः अवदन् यत् ते पाककलायां अपेक्षया बालिकानां गपशपं कर्तुं अधिकं केन्द्रीकृताः आसन् . क्रिस्टो वेवएफएम इत्यस्य हॉट् ब्रेकफास्ट् इत्यत्र अपि उपस्थितः यत्र सः हैरी-तस्मानिया-छात्रा बियन्का-योः मध्ये रोमान्स्-अफवाः विषये कोय-रूपेण स्थितवान् । 'किं ते तत् उपरि प्राप्तवन्तः ?' रेडियोप्रस्तोता ट्रेविस् इत्यनेन पृष्टम्। 'पश्यतु अहं किमपि अवगतः अस्मि यत् अधः गतं...' इति क्रिस्टो अवदत्, ततः पूर्वं ट्रेविस् इत्यनेन बाधितः। 'मेट त्वं बकवासपूर्णः असि।' आगच्छतु क्रिस्टो' इति सः अवदत् । क्रिस्टो प्रतिवदति स्म यत् - पश्यन्तु अहं केवलं भवन्तं वदामि यत् मया सर्वेभ्यः उक्तम्। यावत् अहं जानामि वयं केवलं सुसहचराः स्मः तथा च हैरी, बियन्का च... सुहृदः।' दुष्टं रक्तम् ? २६ वर्षीयः क्रिस्टो बालकानां द्विजयोः हेलेना विक्की च मध्ये तनावः अस्ति इति संकेतं दत्तवान् । पूर्व एमकेआर पाककर्त्ता अपि सूचितवान् यत् बालकानां द्विजयोः विक्की हेलेना च मध्ये तनावाः सन्ति ये तान् स्पर्धायाः बहिः कृतवन्तः। 'हेलेना विक्की च मम न रोचते, परन्तु अहं यथा च स्पर्धायाः विषये गमिष्यामि तथा अहं तत्र उपविश्य न गच्छामि "वयं सर्वे जानीमः हैरी क्रिस्टो च पाकं कर्तुं न शक्नुवन्ति तथा च ते जनाः एव वयं इच्छामः to cook against,”' he said. 'इदं केवलं न अहम् अतः अहं केवलं तेषां सह सम्बन्धं कर्तुं न शक्नोमि। 'मम ते रोचन्ते, ते शिष्टाः एव न सन्ति, परन्तु अहं अनुमानं करोमि यत् केवलं अहं तेषां जनानां रूपेण सम्बन्धं कर्तुं न शक्नोमि। ' . Bromance: मेलबर्नस्य बालकाः स्पर्धां न त्यक्तवन्तः पूर्वं क्रिस्टो मनुतः स्वस्य Bearnaise sauce कृते अभिनन्दनचुम्बनं प्राप्तवान् ।क्रिस्टो तथा सर्वोत्तममित्रः Harry च Channel Seven प्रातःकाले Sunrise इत्यत्र अपि उपस्थितौ, यत्र ते स्वीकृतवन्तः यत् तेषां खाद्यसम्बद्धा योजना नास्ति भविष्यस्य कृते।'वयं तस्मिन् एकस्मिन् भवतः समीपं पुनः आगमिष्यामः। यतः एतावता एषः सुन्दरः कठिनः मार्गः अभवत्, वयं तावत् दुर्घटना-उष्णाः न स्मः,' इति हैरी आयोजकौ डेविड् कोच्, सामन्था आर्मेटेज् च अवदत्।'वयं भोजने प्रवेशं कर्तुं शक्नुमः , वयं न जानीमः। वयं जनसमूहं इतः परं क्षतिं कर्तुम् न इच्छामः...' ततः क्रिस्टो स्वसहचरस्य वाक्यं समाप्तुं कटितवान्: 'अस्माकं स्वादिष्टैः व्यञ्जनैः सह!' रोमास् अफवाः: क्रिस्टो कोय अभवत् यदा पृष्टः यत् तस्मानिया-देशस्य छात्रा बियान्का (21) 25 वर्षीयेन हैरी इत्यनेन सह हुक् अप कृतवान् वा क्रिस्टो 'गुड किस्सर' मनु इत्यस्मात् स्वस्य स्मूच् इत्यस्य विषये अपि उक्तवान्, यत् सः गतरात्रौ एलिमिनेशन-राउण्ड्-मध्ये बेअर्नेज्-चटनीम् सम्यक् पाकयितुं प्राप्तवान्। 'अहो सः आश्चर्यजनकः अस्ति।अहं वदामि किं, सः सनसनीभूतः अस्ति तथा च अहं अनुभवामि यत् मया विशेषं चुम्बनं प्राप्तम् यतः सः प्रायः द्विगुणं चुम्बनं ददाति अहं च केवलं एकं प्राप्तवान्' इति सः अवदत्।'अतः अहं अनुभवामि यत् भवतु अहं अद्वितीयः अस्मि मनुं प्रति अहं न निश्चितः।' मित्राणि गृहे अपि च प्रतियोगितायाः अन्तः अपि स्वस्य बालकत्वस्य आकर्षणेन, चंचलमार्गेण च प्रशंसकान् जित्वा आलिंगयन्तु अलविदा: स्पष्टं आसीत् यत् सुन्दरस्य हैरी इत्यस्य उपस्थितिः बियान्का द्वारा गम्यते यतः सा मंगलवासरे रात्रौ प्रकरणे तस्य बाहून् लपेटितवती ।प्रतियोगी बियन्का – यः has been romantically linked to Harry off-screen – appeared the most upset by their elimination on Tuesday night’s show as she throw her arms around Harry for one last goodbye.बियान्का न शक्नोति स्म किन्तु अश्रुपातं न कृतवती यदा घोषितं यत् बालकाः पतिताः आसन् fallen short in the sudden death challenge.'वयं वास्तवं, वास्तवमेव हैरी-क्रिस्टो-योः स्मरणं करिष्यामः' इति सा अवदत्, 'अहं विदां कर्तुम् न इच्छामि!' हैरी द वेस्ट् आस्ट्रेलियान् इत्यस्मै अवदत् यत् सः अद्यापि बियान्का इत्यस्याः सहभागिना थलिया इत्यस्य च सम्पर्कं कुर्वन् अस्ति, तथैव अन्यैः प्रतियोगिभिः जोश तथा डैनियल, उएल तथा शैनेल् तथा क्लो तथा केली इत्यनेन सह चुम्बनं अलविदा: आकर्षकः मेलबर्नियनः बियन्का इत्यस्मै कोमलं विदाईचुम्बनं दत्तवान्
"मेलबर्न्-नगरस्य मित्राणि स्वीकुर्वन्ति यत् प्रेमालापः प्रथमं , पाककला द्वितीयं च आसीत् |" क्रिस्टो कोय यदा हैरी , बियान्का च सम्बद्धानां रोमान्स् अफवानां विषये पृष्टः | एमकेआर प्रियाः अपि द्विजयोः हेलेना विक्की च सह दुष्टरक्तस्य संकेतं ददति | मंगलवासरे रात्रौ प्रकरणे हैरी क्रिस्टो च निर्मूलितौ अभवताम् ."
एकः स्पा-प्रबन्धकः तृतीय-उपाधि-दाहं प्राप्तवान् यदा सुगन्धित-मोमबत्ती-इत्यनेन एसिटोन्-इत्यस्य प्रकाशः कृतः, यस्य उपयोगेन सा वृद्धायाः नखानां शोधनं करोति स्म । लङ्काशायर-राज्यस्य लिथम् सेण्ट् एन्स्-नगरस्य चतुर्तारक-डाल्मेनी-होटेल्-इत्यत्र कार्यं कुर्वती जूलिया-मैक्केओन्-इत्यस्याः हस्ताः, बाहूः, वक्षःस्थलं, उदरं च दुर्घटितम् अभवत्, दुर्घटनायाः अनन्तरं त्वक्-ग्राफ्ट् कृत्वा मासत्रयं यावत् चिकित्सालये व्यतीतव्यम् आसीत् अद्य ब्लैकपूल् मजिस्ट्रेट् न्यायालयेन श्रुतं यत् ३८ वर्षीयः श्रीमती मैककियोन् अपि आघातोत्तरतनावविकारेण पीडितः अस्ति। ९६ वर्षीयः मैरी हेवर्थ् इति ग्राहकः अक्षतिः अभवत् । जूलिया मेक्केओन् (चित्रे, वामभागे) ग्राहकस्य अङ्गुलीनां नखानां शोधनार्थं प्रयुक्तायाः एसीटोन् इत्यस्य प्रकाशं कृत्वा सुगन्धितमोमबत्तीं कृत्वा तस्याः हस्तौ, बाहून्, वक्षसि च दग्धा अभवत् यदा म्याक्केओन् महोदया स्वस्य उपरि, मोमबत्तीयाः च उपरि रसायनं प्रक्षिप्तवती तदा एव दुर्घटना अभवत् । तस्याः साहाय्यार्थं कर्मचारी त्वरितम् अगच्छत् किन्तु तस्याः तृतीय-उपाधि-दाहः अभवत्, तस्मात् त्वचा-कलम-स्थापनं कर्तव्यम् आसीत् । गतवर्षस्य जनवरीमासे एषा दुर्घटना अभवत् यदा होटेलस्य पूलक्षेत्रे स्पा-उपचारस्य समये श्रीमती मेकियोन् स्वस्य उपरि एसीटोन्-इत्येतत् प्रक्षिप्तवती। सुगन्धितचायप्रकाशस्य मोमबत्तीयाः उपरि अपि द्रवः प्रक्षिप्तः यस्य उपयोगः अलङ्कारिकदीपके प्रयुक्तः आसीत् ततः परं श्रीमती मैककियोन् ज्वालाभिः आक्रान्तवती तस्याः साहाय्यार्थं कर्मचारी त्वरितरूपेण आगत्य ज्वालाः निवारयितुं समर्थः अभवत्, परन्तु श्रीमती म्याकिओन् पूर्वमेव अतीव दुर्गता आसीत् । अभियोजकः माइकल हेटन क्यूसी अवदत् यत् - 'सैलून-प्रबन्धिका श्रीमती मैक केओन् सार्धद्विलीटरस्य शीशकात् एसीटोन्-इत्यनेन सिक्तं पैड्-इत्यस्य उपयोगं कुर्वती आसीत् । 'पुटं सौन्दर्यज्ञस्य बाहुशरीरे मेजस्य च उपरि प्रक्षिप्तं, सिञ्चति च।सा तस्याः वस्त्रेण सह चायप्रकाशप्रकारस्य मोमबत्तीयाः नग्नज्वालातः प्रज्वलितवती यत् प्रज्वलितं मुक्तशिखरदीपके स्थापितं च। 'दण्डः तस्याः साहाय्यार्थं अगच्छत् किन्तु तस्याः विस्तृतं त्वक्-कलमं कर्तव्यम् आसीत् तेषु केचन पूर्णगभीरताः।' 'स्थानीयपरिषद् अन्वेषणं कृत्वा ज्ञातवती यत् होटेलकम्पनी स्वकर्मचारिणां रक्षणार्थं स्वकर्तव्ये असफलतां प्राप्तवती।यदा महत्त्वपूर्णरूपेण खतरनाकं उत्पादं इति ज्ञायते तस्य उपयोगस्य विषये प्रशिक्षणं नासीत्, पर्यवेक्षणं च नासीत्। 'अनुसन्धानेन ज्ञातं यत् पूर्वं एसीटोनस्य प्रसारणं जातम् आसीत् तथा च कम्पनीं पूर्वं स्वास्थ्यसुरक्षाविषयेषु चेतावनी दत्ता आसीत्।' गतवर्षस्य जनवरीमासे लङ्काशायर-नगरस्य लिथम् सेण्ट् एन्स्-नगरस्य चतुर्तारक-डाल्मेनी-होटेल्-इत्यत्र एषः दुर्घटना अभवत् । डालमेनी होटेल् लिमिटेड् १६,००० पाउण्ड् दण्डं दत्त्वा कम्पनीं ९,०७५ पाउण्ड् व्ययस्य दानाय आदेशं दत्त्वा जिलान्यायाधीशः जोआन् हिर्स्ट् अवदत् यत् - 'महिलायाः शरीरे महत्त्वपूर्णाः भयानकाः च दाहाः अभवन् 'ततः तस्याः आत्मसम्मानस्य हानिः अभवत्, तस्याः विवाहः अपि प्रभावितः अभवत्, तस्याः सामाजिकजीवनं अपि प्रभावितम् अस्ति ।' 'होटेलः स्वास्थ्यस्य सुरक्षायाश्च पूर्वं चेतावनीम् अङ्गीकृतवान्।' एसीटोनस्य उपयोगेन पूर्वं समस्याः आसन्, सुरक्षायां व्यवस्थितविफलता, कर्मचारिणां कृते जोखिमः च आसीत् ।' चार्ल्स लेवेरी इत्यस्य रक्षणं कुर्वन् अवदत् यत् - 'होटेलस्य निदेशकाः यत् घटितं तस्य विषये अतीव खेदं अनुभवन्ति । तेषां मतं यत् तेषां कर्मचारिणां सदस्येन क्रीतस्य पुटस्य आकारः नखवार्निशं उद्धर्तुं उपयोगाय अनुपयुक्तः आसीत् । 'एकत्र षड्यंत्रं कृत्वा असफलतायाः कारणेन उत्पन्नस्य घटनायाः अनन्तरं कम्पनी स्वास्थ्यसुरक्षापरामर्शदातृन् आनयत्, यत्किमपि समस्यां च सर्वथा सम्बोधितवती अस्ति।' २००६ तमे वर्षात् स्पा-स्थले कार्यं कुर्वती श्रीमती मेक्केओन् इदानीं पुनः कार्ये अस्ति किन्तु स्वनियोक्तृणां विरुद्धं क्षतिपूर्तिदावान् आरब्धा ।
"३८ वर्षीयः जूलिया मेक्केओन् इत्यस्याः स्त्रियाः नखानां शोधनार्थं एसीटोनस्य शीशकस्य उपयोगं कुर्वती आसीत् ." चिकित्सायाम् सा बाहुहस्तवक्षःस्थले च रसायनं प्रक्षिप्तवती । सुगन्धितचायप्रकाशस्य मोमबत्तीयाः प्रकाशं कृत्वा तस्य ज्वालामुखी अभवत् | श्रीमती McKeown भृशं दग्धा, ९६ वर्षीयः ग्राहकः अक्षतः आसीत् . स्पा प्रबन्धकः त्वक् कलमं कृत्वा मासत्रयं यावत् चिकित्सालये व्यतीतवान् | अद्य होटेले १६,००० पाउण्ड् दण्डः दत्तः, ९,०७५ पाउण्ड् व्ययः दातुं आदेशः अपि दत्तः ."
रविवासरे सिड्नीनगरस्य बोण्डी-तीरे विलासिनी-अपार्टमेण्ट्-सङ्कुलस्य बहिः स्वस्य परममित्रेण, आस्ट्रेलिया-देशस्य तृतीय-धनवान्-पुरुषेण सह सार्वजनिक-वीथि-युद्धस्य दोषः एकः शीर्ष-दूरदर्शन-कार्यकारी गृहीतवान् नाइन इन्टरटेन्मेण्ट् इत्यस्य मुख्यकार्यकारी ४७ वर्षीयः डेविड् गिन्गेल् इत्यनेन उक्तं यत् सः सिड्नी-नगरस्य अनन्य-उपनगरे स्थितस्य ४६ वर्षीयस्य अरबपति-कैसिनो-मोगुल्-जेम्स्-पैकर-इत्यनेन सह विवादस्य आरम्भं कृतवान् श्री गिन्गेल् इत्यनेन स्वीकृत्य अपि यत् सः युद्धं प्रेरितवान्, तथा च कोऽपि शिकायतां न कृता, अधुना पुलिसाः अस्याः घटनायाः अन्वेषणं कुर्वन्ति यत् अद्य प्रातःकाले सम्पूर्णे आस्ट्रेलियादेशे वृत्तपत्रेषु व्यापकरूपेण प्रकाशितं च। दुष्टता प्रबन्धित: डेविड् गिन्गेल्, वामभागे, स्वीकृतवान् यत् सः स्वस्य अरबपतिः सर्वोत्तममित्रः जेम्स् पैकर इत्यनेन सह युद्धं आरब्धवान्, यस्य चित्रं मंगलवासरे एव कृष्णनेत्रेण दृश्यते, सिड्नीनगरस्य पैकरस्य विलासिनी अपार्टमेण्टखण्डे गिन्गेल् महोदयस्य पैकरमहोदयस्य च पितरौ ऑस्ट्रेलियादेशे दूरदर्शन-उद्योगे क्रान्तिं कृतवन्तः तथा च उच्चविद्यालयात् परममित्रत्वस्य सङ्गमेन विवाहेषु परस्परं श्रेष्ठाः पुरुषाः आसन् पश्चात् गिन्गेल् महोदयस्य दूरदर्शनकम्पनी द नाइन नेटवर्क् इत्यनेन एकं वक्तव्यं प्रसारितम् यत्र सः रविवासरे जेम्स् मिस्टर पैकरस्य फ्लैट् इत्यस्य बहिः कर्ब् इत्यत्र युद्धस्य दोषं स्वीकृतवान्। ‘डेविड् गिन्गेल् पुलिस यत् कार्यं करोति तस्य आदरं करोति, तेषां अन्वेषणस्य पूर्णतया सहकार्यं करिष्यति’ इति वक्तव्ये उक्तम्। ‘सः अपि पूर्णतया स्वीकुर्वति यत् सः एव घटनायाः प्रेरकः आसीत्’ इति तत्र उक्तम् । ‘स्पष्टतया यदि सः क्रुद्धभावेन श्री पैकरस्य परिसरे न उपस्थितः स्यात्, तर्हि सम्मुखीकरणं कदापि न स्यात्।’ ततः परं प्रातःकाले: टीवी-प्रमुखः डेविड् गिन्गेल् सोमवासरे, युद्धस्य परदिने जेम्स् पैकरस्य बोण्डी बीच-गृहात् त्यजति किञ्चित् उत्तमं दृश्यते: जेम्स् पैकरस्य शाइनरः मंगलवासरे अपराह्णे स्वच्छः आसीत् यदा सः सिड्नीनगरे स्वमातुः रोज् इत्यनेन सह बहिः चित्रितः आसीत् । पैकरमहोदयस्य, गिङ्गेलमहोदयस्य दीर्घकालीनमित्रस्य च लच्लान् मुर्डोक् इत्यस्य नेतृत्वे न्यूज कॉर्प इत्यनेन रविवासरे बोण्डीबीच् इत्यत्र बहिः पैकरमहोदयस्य विलासिनी अपार्टमेण्टस्य चित्राणां कृते २,००,००० डॉलरात् अधिकं धनं दत्तम् इति कथ्यते। जेम्स् पैकरः क्राउन रिसोर्ट्स् इत्यस्य अध्यक्षः अस्ति, तस्य रुचिः आस्ट्रेलिया, मकाऊ, मनिला इत्यादिषु कैसिनोषु अस्ति । फोर्ब्स् इति पत्रिकायां तं आस्ट्रेलियादेशस्य तृतीयः धनी इति सूचीकृतः यस्य मूल्यं अनुमानतः ६.६ अब्ज डॉलर अस्ति तथा च सः सुपरमॉडेल् मिराण्डा केर् इत्यस्याः सह डेटिङ्ग् करोति इति कथ्यते । कथ्यते यत् पैकरमहोदयस्य अपार्टमेण्टस्य समीपे निरुद्धं दूरदर्शनचैनलस्य वैनं दृष्ट्वा नाइनः तं मिस् केर् च एकत्र ग्रहीतुं प्रयतन्ते इति कल्पयित्वा गिन्गेल् महोदयाय क्रुद्धपाठान् प्रेषितवान् नव कर्मचारी निक टोकिच् पश्चात् अवदत् . संवाददातारः यत् सः पैकरमहोदयस्य समीपे निवसति स्म , वैनं गृहम् आनयत् च | सोमवासरे प्रातःकाले प्रातःकाले कार्यस्य कृते रात्रौ यावत्। श्री . पैकरः अधुना एव जेरुसलेमतः सिड्नीनगरं गृहं प्रत्यागतवान् आसीत् , तस्य साक्षात्कारः . एकः क्रुद्धः श्री गिन्गेल् स्वस्य फ्लैट् आगत्य स्वस्य वाहनागमनमार्गं अवरुद्धवान्। तस्य सर्वस्य कारणम् ? पैकरः तदा क्रुद्धः इति कथ्यते यदा सः चिन्तितवान् यत् गिन्गेल्-जालस्य टीवी-वैन् तं तस्य कथित-नवीन-सखी-सुपरमॉडेल् मिराण्डा केर्-इत्यनेन सह ग्रहीतुं प्रयतते, यस्याः चित्रं युद्धस्य दिने सिड्नी-नगरे स्वपुत्रेण फ्लिन्-इत्यनेन सह दृश्यते तस्य पार्श्वे : डेविड् गिन्गेल् जेम्स् पैकरस्य सर्वोत्तमः पुरुषः आसीत् यदा सः २००७ तमे वर्षे पूर्वपत्न्या एरिका इत्यनेन सह विवाहं कृतवान् (चित्रे) सर्वोत्तमः पुरुषः : जेम्स् पैकरस्य २००७ तमे वर्षे विवाहे तथा एरिका बैक्स्टर् (ऊर्ध्वं, वामभागे), फ्रान्सदेशस्य दक्षिणदिशि, डेविड् गिन्गेल् . (उपरि दक्षिणतः, विवाहमञ्चे) Packer -इत्यस्य पार्श्वे स्थितवान् । गिन्गेल् महोदयः उद्घोषयन् श्रूयते यत् - 'अहं अपि न जानामि यत् भवान् f****** ऑस्ट्रेलियादेशे अस्ति' इति, मुष्टिप्रहारस्य विडियो-दृश्येषु । पैकरमहोदयस्य चालकः सुरक्षारक्षकः च तान् पृथक् कर्तुं प्रयत्नं कुर्वन्तौ युगलौ कतिपयानि निमेषाणि यावत् युद्धं कृतवन्तौ । पैकरमहोदयः गिन्गेल् महोदयः च सोमवासरे संयुक्तमाध्यमवक्तव्यं प्रकाशितवन्तौ यत् तेषां मते युद्धविषये अन्तिमवचनं भविष्यति। ‘वयं ३५ वर्षाणि यावत् मित्राणि स्मः, अद्यापि स्मः’ इति ते अवदन् । ‘तस्मिन् काले अस्माकं उचितभागः उत्थान-अवस्था अभवत्।’ न्यू साउथवेल्स-राज्यस्य पुलिस-पुलिसः मंगलवासरे उक्तवान् यत् ते अस्य मेलस्य अन्वेषणं कुर्वन्ति तथा च आधिकारिकशिकायतां न कृता अपि कस्यापि साक्षिणः अग्रे आगन्तुं आह्वानं कृतवन्तः। क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।
"डेविड् गिन्गेल् स्वीकृतवान् यत् सः जेम्स् पैकर इत्यनेन सह युद्धं आरब्धवान् ." मीडियाकार्यकारी अरबपतिव्यापारी च बाल्यकाले मित्राणि सन्ति | पैकरस्य बोण्डी बीच फ्लैट् इत्यस्य बहिः वीथिकायां युगलं ग्रहणं कुर्वन् आसीत् । पैकरः ऑस्ट्रेलियादेशस्य तृतीयः धनी अस्ति तथा च मिराण्डा केर् इत्यस्याः सह डेटिङ्ग् कर्तुं अफवाः अस्ति । तस्य परममित्रः गिन्गेल् नाइन इन्टरटेन्मेण्ट् इत्यस्य मुख्यकार्यकारी अस्ति ."
फीफा-सङ्घस्य उपाध्यक्षः जॉर्डनदेशस्य राजकुमारः अली बिन् अल हुसैनः विश्वशासकसंस्थायाः अध्यक्षपदार्थं स्थास्यति इति घोषितवान्। राजकुमारः अली, यः फीफा-कार्यकारीसमितेः सदस्यः अपि अस्ति, जॉर्डन्-फुटबॉल-सङ्घस्य प्रमुखः च अस्ति, सः अस्मिन् वर्षे मे-मासे शीर्ष-कार्यार्थं वर्तमान-सेप्-ब्लैटर-, फ्रांस-देशस्य जेरोम्-शैम्पेन-योः विरुद्धं स्थास्यति 'अहं फीफा-सङ्घस्य अध्यक्षतां याचयामि यतोहि मम विश्वासः अस्ति यत् प्रशासनिकविवादात् दूरं पुनः क्रीडायां ध्यानं स्थापयितुं समयः अस्ति' इति सः www.jfa.com इत्यत्र विज्ञप्तौ अवदत् फीफा-उपाध्यक्षः जॉर्डनदेशस्य राजकुमारः अली बिन् अल हुसैनः फुटबॉलस्य शीर्षकार्यस्य कृते धावति . 'एषः निर्णयः सुलभः नासीत् ।' विगतमासेषु सावधानीपूर्वकं विचारेण, आदरणीयैः फीफा-सहकारिभिः सह बहुविमर्शानन्तरं च एतत् आगतं । 'मया श्रुतः सन्देशः, पुनः पुनः, परिवर्तनस्य समयः अस्ति इति।' विश्वस्य क्रीडा विश्वस्तरीयं शासकसंस्थां अर्हति - अन्तर्राष्ट्रीयसङ्घः यः सेवासङ्गठनम् अस्ति तथा च नीतिशास्त्रस्य, पारदर्शितायाः, सुशासनस्य च आदर्शः अस्ति।' ब्लैटरः १९९८ तमे वर्षात् फीफा-अध्यक्षपदं धारयति, मे-मासस्य २९ दिनाङ्के ज्यूरिच्-नगरे ६५ तमे फीफा-सम्मेलने पञ्चमवारं प्रत्याशी भविष्यति ।२०१८, २०२२ च विश्वस्य पुरस्कारस्य निर्णयस्य विषये अन्तिमेषु मासेषु शासकीयसंस्था विवादेन व्याप्तवती अस्ति रूस-कतार-देशयोः कपाः । राजकुमारः अली सेप् ब्लाटर (दक्षिणे) इत्यस्य चुनौतीं दास्यति, यः फिफा-अध्यक्षत्वेन पञ्चमपदार्थं प्रत्याशी अस्ति . अमेरिकनवकीलः माइकल गार्शिया इत्यनेन प्रतियोगितानां बोलीविषये ४३० पृष्ठीयं प्रतिवेदनं निर्मितम् परन्तु विश्वकपस्य आतिथ्यं कर्तुं रूस-कतार-देशयोः मुक्तिं कर्तुं निष्कर्षान् चुनौतीं दत्त्वा अपीलं हारयित्वा फीफा-संस्थायाः नैतिकता-अनुसन्धाता इति पदं त्यक्तवान् कार्यकारिणीसमित्या दिसम्बरमासे सर्वसम्मत्या सहमतिः अभवत् यत् विश्वकपनिविदाविषये गार्शिया-प्रतिवेदनस्य 'उचितं' रूपं प्रकाशितव्यम् इति। मोरक्कोदेशे एकस्मिन् सत्रे अधिकारिणः मतदानं विना प्रस्तावस्य सहमतिम् अददात् - परन्तु यावत् नैतिकतासमित्याः त्रयाणां फीफा एक्स्को सदस्यानां - स्पेनस्य एन्जेल् विलार् ल्लोना, बेल्जियमस्य मिशेल डी'हूघे, थाईलैण्ड्देशस्य वोरावी माकुडी च - विरुद्धं आरोपः न प्रकाशितः तावत् किमपि प्रकाशितं न भविष्यति निबद्धः । 'शीर्षकाणि फुटबॉलविषये भवेयुः, न तु फीफा विषये' इति राजकुमारः अली अपि अवदत् । 'फीफा एकस्याः क्रीडायाः सेवायै विद्यते यत् विश्वस्य सर्वेभ्यः कोटि-कोटि-जनानाम् एकीकरणं करोति, भिन्न-भिन्न-विविध-राजनैतिक-धार्मिक-सामाजिक-सम्बद्धानां जनानां, ये "विश्वस्य क्रीडायाः" आनन्दे एकत्र आगच्छन्ति फुटबॉलसङ्घस्य अध्यक्षः ग्रेग् डाइक् अवदत् यत् - 'अहं व्यक्तिगतरूपेण राजकुमारस्य अली इत्यस्य फीफा-राष्ट्रपतिपदार्थं स्थातुं निर्णयस्य स्वागतं करोमि।' अतीव महत्त्वपूर्णं यत् ब्लाटरमहोदयस्य विरुद्धं विश्वसनीयः उम्मीदवारः तिष्ठति तथा च राजकुमारः अली निश्चितरूपेण एव अस्ति।' जुलैमासे चित्रितः एफए अध्यक्षः ग्रेग् डाइकः प्रिन्स अली इत्यस्य सेप् ब्लाटर इत्यस्य विरुद्धं स्थातुं निर्णयस्य स्वागतं कृतवान् । राजकुमारः अली १९९९ तमे वर्षात् जॉर्डन्-फुटबॉल-सङ्घस्य अध्यक्षत्वेन कार्यं कृतवान् अस्ति तथा च एकवर्षेण अनन्तरं पश्चिम-एशिया-फुटबॉल-सङ्घस्य स्थापनां कृतवान् यस्मिन् १३ भिन्नाः राष्ट्राः सन्ति ३९ वर्षीयः अयं खिलाडी अमेरिकादेशे कनेक्टिकट्-नगरस्य सैल्सबरी-विद्यालये शिक्षितः, यत्र सः मल्लयुद्धकर्तृत्वेन प्रभावितः अभवत्, ततः पूर्वं यूके-देशस्य रॉयल-सैन्य-अकादमी-सैण्डहर्स्ट्-इत्यत्र गतः सः जॉर्डन-विशेषसेनायाः मार्गनिर्मातृरूपेण कार्यं कृतवान् अस्ति तथा च १९९९ तमे वर्षे प्रिन्स्टन्-विश्वविद्यालयात् स्नातकः अभवत् ।अली इत्यस्य विवाहः अल्जीरिया-देशे जन्म प्राप्य Rym Brahimi इत्यनेन सह अधुना राजकुमारी Rym इत्यनेन सह अभवत्, यः पूर्वं CNN इत्यस्य पत्रकाररूपेण कार्यं कृतवान्, संयुक्तराष्ट्रसङ्घस्य राजनयिकस्य लखदार ब्राहिमी इत्यस्य पुत्री च अस्ति तेषां द्वौ बालकौ स्तः। फ्रांसीसी जेरोम शैम्पेन अपि १९९८ तमे वर्षे आरब्धस्य ब्लाटरस्य शासनस्य समाप्त्यर्थं आव्हानं करिष्यति । फुटबॉल-क्रीडायां तस्य उपलब्धिषु महिलाक्रीडायां हिजाब-प्रतिबन्धस्य फिफा-सङ्घटनस्य उत्थापनस्य तस्य समर्थनम् अपि अस्ति । अली तेषु फीफा-अधिकारिषु अन्यतमः आसीत् ये गार्शिया-प्रतिवेदनस्य प्रकाशनस्य आह्वानं कृतवन्तः । शैम्पेनः पूर्वः फीफा-सङ्घस्य उपमहासचिवः अस्ति । नामाङ्कनं ३१ जनवरीतः पूर्वं कर्तव्यम् अस्ति।
"फिफा-राष्ट्रपतिनिर्वाचने भागं गृह्णीयात् जॉर्डनस्य उपराष्ट्रपतिः राजकुमारः अली ." वर्तमानप्रमुखः सेप् ब्लाटरः फ्रान्सस्य जेरोम शैम्पेन च अपि प्रतिस्पर्धां कर्तुं . १९९८ तमे वर्षात् फीफा - अध्यक्षत्वेन पञ्चमपदार्थं प्रत्याशी ब्लाटरः |"
"रीड् आर्गाइल् इत्यस्मै अग्रतां दत्तवान् यदा सः बॉबी रीड् इत्यस्य स्कफ्ड् शॉट् इत्यत्र परिवर्तयति स्म, ततः पूर्वं एरोन् डेविस् इत्यनेन अर्धसमयस्य स्ट्रोक् इत्यत्र ग्रीक्स् लेवल इत्यस्य शिरः कृतः। रूबेन् रीड् इत्यस्य पेनाल्टी इत्यनेन तस्य पक्षः पुनः अग्रे स्थापितः, यतः मैट् ओक्ले इत्यनेन लुईस् अलेस्साण्ड्रा इत्यस्य पेटीमध्ये फाउल् कृतम् । आर्गाइल इत्यनेन टॉम निकोल्स् इत्यस्य उपरि दुष्टं टैकल् कृत्वा ओली ली इत्यस्य प्रेषणं कृत्वा अपि रूबेन् रीड् इत्यनेन स्वपक्षस्य तृतीयं गृहं बण्डल् कृतम् । अधुना जॉन् शेरिडन् इत्यस्य टीमः अन्तिमचतुर्णां क्रीडासु विजयं प्राप्तवान्, एक्सेटरः षट् क्रीडासु विजयहीनः अस्ति । मैचः समाप्तः, एक्सेटर सिटी १, प्लायमाउथ आर्गाइल ३। द्वितीयः अर्धः समाप्तः, एक्सेटर सिटी १, प्लायमाउथ आर्गाइल ३। रायन् ब्रन्ट् (प्लाइमाउथ आर्गाइल) इत्यनेन हस्तकन्दुकम्। प्रयासः रक्षितः। एलेक्स् निकोल्स् (एक्सेटर सिटी) इत्यस्य शिरः पेटी-केन्द्रात् गोलस्य उपरितन-केन्द्रे रक्षितम् । रायन ब्रन्ट् (प्लाइमाउथ आर्गाइल) इत्यनेन फाउलः । आक्रामक अर्धभागे मैट् ओक्ले (एक्सेटर सिटी) मुक्तकिकं जित्वा । कोणे, एक्सेटर-नगरम्। तारेइक् होम्स्-डेनिस इत्यनेन गोलः । रायन ब्रन्ट् (प्लाइमाउथ आर्गाइल) इत्यनेन फाउलः । मैट् ओक्ले (एक्सेटर सिटी) दक्षिणपक्षे मुक्तकिकं जित्वा । प्रतिस्थापन, प्लाइमाउथ आर्गाइल। बॉबी रीड् इत्यस्य स्थाने डोमिनिक ब्लिजार्ड् अस्ति । प्रयासः चूकितः। एलेक्स् निकोल्स (एक्सेटर सिटी) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः केवलं किञ्चित् अति उच्चः अस्ति। प्रतिस्थापन, एक्सेटर सिटी। स्कॉट् बेनेट् इत्यस्य स्थाने एलेक्स् निकोल्सः अस्ति । प्रतिस्थापन, प्लाइमाउथ आर्गाइल। रूबेन् रीड् इत्यस्य स्थाने रायन् ब्रुण्ट् अस्ति । ध्येय! एक्सेटर सिटी १, प्लायमाउथ आर्गाइल ३.रूबेन् रीड् (प्लाइमाउथ आर्गाइल) इत्यनेन गोलस्य केन्द्रं प्रति अत्यन्तं निकटतः गोलस्य दक्षिणपादेन गोलः। प्रतिस्थापन, एक्सेटर सिटी। क्लिण्टन मॉरिसनस्य स्थाने डेविड् व्हीलरः अस्ति । तारेइक् होम्स्-डेनिस् (प्लाइमाउथ आर्गाइल) रक्षात्मके अर्धे मुक्तकिकं जित्वा। Liam Sercombe (Exeter City) इत्यनेन फौल् कृतम् । प्रयासः चूकितः। टॉम निकोल्स (एक्सेटर सिटी) इत्यस्य शिरः पेटी-केन्द्रात् समीपे अस्ति, परन्तु दक्षिणतः गम्यते । प्रतिस्थापन, प्लाइमाउथ आर्गाइल। लुईस् अलेस्साण्ड्रा इत्यस्य स्थाने ली कॉक्सः अस्ति । एन्थोनी ओ'कानर् (प्लाइमाउथ् आर्गाइल) इत्यस्मै पीतं कार्डं दृश्यते । पीटर हार्ट्ले (प्लाइमाउथ् आर्गाइल) इत्यस्मै पीतं कार्डं दृश्यते । Jamie McAllister (Exeter City) इत्यस्मै पीतं कार्डं दृश्यते । जोर्डन् मूर्-टेलर् (एक्सेटर सिटी) इत्यस्मै पीतं कार्डं दृश्यते । ओली ली (प्लाइमाउथ् आर्गाइल) इत्यस्मै युद्धस्य कृते रक्तपत्रं दर्शितम् अस्ति । ध्येय! एक्सेटर सिटी १, प्लायमाउथ आर्गाइल २.रूबेन् रीड् (प्लाइमाउथ आर्गाइल) दक्षिणपादेन शॉट् कृत्वा पेनाल्टीं उपरि वामकोणे परिवर्तयति। दण्डक्षेत्रे दोषं कृत्वा मैट् ओक्ले (एक्सेटर सिटी) इत्यनेन दण्डः स्वीकृतः । दण्ड प्लाइमाउथ आर्गाइल। लुईस् अलेस्साण्ड्रा पेनाल्टी एरिया मध्ये फाउल् कृतवान्। कोण, प्लायमाउथ आर्गाइल। जॉर्डन् मूर्-टेलर इत्यनेन गोलः कृतः । क्रिश्चियन रिबेरो (एक्सेटर सिटी) रक्षात्मके अर्धे मुक्तकिकं जित्वा। तारेइक होम्स-डेनिस (प्लाइमाउथ आर्गाइल) द्वारा फाउल। द्वितीयः अर्धः आरभ्यते एक्सेटर सिटी १, प्लायमाउथ आर्गाइल १। प्रतिस्थापन, एक्सेटर सिटी। चोटस्य कारणेन क्रेग् वुडमैन् इत्यस्य स्थाने जेमी मेक्एलिस्टर् इत्ययं भवति । प्रथमार्ध समाप्तं, एक्सेटर सिटी १, प्लायमाउथ आर्गाइल १। प्रयासः अवरुद्धः। Liam Sercombe (Exeter City) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः अवरुद्धः अस्ति। क्लिण्टन मॉरिसन (एक्सेटर सिटी) इत्यस्य पीतं कार्डं दृश्यते । ध्येय! एक्सेटर सिटी 1, प्लायमाउथ आर्गाइल 1. एरोन् डेविस् (एक्सेटर सिटी) इत्यनेन गोलस्य उच्चकेन्द्रं प्रति अत्यन्तं निकटपरिधितः दक्षिणपादेन गोलः। प्रयासः चूकितः। Reuben Reid (Plymouth Argyle) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः समीपे अस्ति, परन्तु वामभागे चूकति। प्रयासः चूकितः। पीटर हार्ट्ले (प्लाइमाउथ् आर्गाइल) इत्यस्य दक्षिणपदस्य शॉट् पेटीस्य केन्द्रात् केवलं किञ्चित् अति उच्चः अस्ति। कोण, प्लायमाउथ आर्गाइल। क्रिस्टी प्यम् इत्यनेन गोलः कृतः । प्रयासः रक्षितः। लुईस् अलेस्साण्ड्रा (प्लाइमाउथ् आर्गाइल) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः उपरि दक्षिणकोणे रक्षितः भवति।"
डेवोन् प्रतिद्वन्द्वीनां मध्ये १०० तमे क्रीडायां एक्सेटर-नगरे रूबेन् रीड् इत्यस्य हैट्रिक्-इत्यनेन १० जनानां प्लायमाउथ्-नगरस्य विजयः प्राप्तः ।
डोना सविगर म्याक्डोनाल्ड्स् इत्यस्य न्यूकास्ले-अण्डर-लाइम्-शाखायां प्रातःभोजनं खादति स्म यदा सा स्वस्य सॉसेज्-अण्डे च पेचम् अवाप्तवती मैकमफिन् (ऊर्ध्वम्) एकः पितामही यः स्वस्य £३.३९ मैक्डोनाल्ड्स्-प्रातःभोजने धातु-पेचम् आविष्कृतवती, सा 'क्रुद्धा' अस्ति यतः कर्मचारिणः न कृतवन्तः तस्याः कृते धनवापसीं प्रयच्छतु। डोना सविगर इत्यनेन शुक्रवासरे प्रातः ९.४५ वादनस्य समीपे फास्ट् फूड्-शृङ्खलायाः न्यूकास्ले-अण्डर्-लाइम्-शाखायाः सॉसेज-अण्ड-मैक्मफिन्-इत्यस्य आदेशः दत्तः । ४५ वर्षीयः सा स्वस्य सैण्डविचस्य चतुर्थांशत्रयं यावत् आसीत् यदा सा दन्तयोः मध्ये धातुस्य क्रन्चम् अनुभवति स्म, ततः सा पेचम् उत्थापयति स्म । डोना इत्यस्याः पुत्री २० वर्षीयः डायना बेनेट् इत्ययं खतरनाकस्य नखस्य विषये शिकायतुं गता - परन्तु कर्मचारीः अवदन् यत् ते केवलं ताजां नखं कर्तुं शक्नुवन्ति। दानसंस्थायां कार्यं कुर्वती सविगरमहोदया अवदत् यत् - 'अहं गलाघोटं कृत्वा मृत्यवे अन्त्यं कर्तुं शक्नोमि स्म - कल्पयतु यदि बालस्य कृते एतत् घटितम् आसीत्।' 'बालकः गलाघोटं आरभते स्म, भवन्तः किं कर्तव्यमिति न ज्ञास्यन्ति स्म यतोहि भवन्तः अवश्यमेव न अपेक्षन्ते यत् ते मैकडोनाल्ड्स्-इत्यस्य मध्ये एकं पेचम् अग्रसन्ति स्म।' 'न पश्यामि यत् ते किमर्थं केवलं न ददति।' अहं केवलं धनवापसी एव अन्विष्यमाणः आसम्।' हाल्मेर् एण्ड्-नगरस्य एकस्य बालकस्य माता मुख्यालयं प्रति शिकायत परन्तु यावत् ते सम्यक् अन्वेषणं न कुर्वन्ति तावत् धनवापसीं प्राप्तुं न शक्नोति इति अवदत्। सा अपि अवदत्- 'तेषां तादृशपरिस्थितेः निवारणाय कर्मचारिणां प्रशिक्षणस्य आवश्यकता वर्तते।' एकस्य प्रबन्धकस्य उपरि आगत्य तस्य निवारणस्य आवश्यकता वर्तते। 'अस्माकं कृते धनवापसी न प्रदत्ता तथा च अस्मान् अपि न कथितं यत् कथं वयं तस्य विषये मैक्डोनाल्ड्स् इत्यस्मै शिकायतुं गन्तुं शक्नुमः, अस्माभिः स्वयमेव तत् गूगलं कर्तव्यम् आसीत्।' विडियो कृते अधः स्क्रॉल कुर्वन्तु . 'मया पूर्वमेव बर्गरस्य चतुर्थांशत्रयं खादितम् आसीत् यदा मम दन्तयोः मध्ये किमपि विचित्रं किमपि अनुभूतम्।' 'भवतः प्रथमा वृत्तिः तत् उत्थापयितुं, अतः अहं कृतवान्, अहं च विश्वासं कर्तुं न शक्तवान्।' प्रायः एकइञ्चं विशालं, अत्यन्तं स्थूलं च आसीत् ।' एकस्य बालकस्य माता (ऊर्ध्वं), Halmer End तः, उक्तवती यत् सा मुख्यालयं प्रति शिकायत परन्तु यावत् ते सम्यक् अन्वेषणं न कृतवन्तः तावत् धनवापसीं प्राप्तुं न शक्नोति स्म बेनेट् महोदया, या एकः परिचर्याकर्तारूपेण कार्यं करोति, अल्सागेर्स् बैंक्, स्टोक्-ऑन्-ट्रेण्ट् इत्यत्र निवसति, सा अवदत् यत् - 'एतत् सर्वथा आक्रोशजनकम् आसीत् । 'कल्पयतु यदि बालकः एव तत् खादितवान् स्यात् तर्हि ते गले गलितुं शक्नुवन्ति स्म।' डोना इत्यस्याः पुत्री Dayna Bennett (ऊर्ध्व वामभागे), २० वर्षीयः, खतरनाकस्य नखस्य विषये शिकायतुं गता - परन्तु कर्मचारीः धनवापसीं न दत्तवान् तस्य स्थाने ताजां McMuffin -इत्येतत् निर्मातुं सुझावम् अयच्छत् 'वयं शीघ्रं प्रातःभोजार्थं प्रविष्टाः आसन् यतः वयं दिवसस्य कृते शॉपिङ्गं कर्तुं बहिः गच्छामः।' मम्मा स्वस्य मैकमफिन् खादति स्म ततः विनोदपूर्णं मुखं कर्तुं आरब्धा ततः नखं थूकितवान्। 'मया सद्यः चित्रं गृहीतं येन कोऽपि वक्तुं न शक्नोति यत् वयं तत्र रोपितवन्तः ततः मैकमफिन् पुनः काउण्टरं प्रति नीतवान्।' 'ते केवलं तत् अपहृतवन्तः, अहं न जानामि तेन किं कृतवन्तः।' तदा ते केवलं पृष्टवन्तः यत् वयं नूतनं इच्छामः वा इति। 'अहं न इति उक्त्वा पुनः मम मम्मस्य समीपं गतः।' मम विश्वासः नासीत् यत् ते अस्मान् धनवापसीं न दत्तवन्तः, परन्तु वयं पुनः गत्वा न पृष्टवन्तः यतोहि वयं केवलं तावत्पर्यन्तं ततः बहिः गन्तुम् इच्छामः। 'अहं पूर्वं कदापि मैक्डोनाल्ड्स्-गृहं न गतः, पुनः न गमिष्यामि च।' मैक्डोनाल्ड्स् इत्यनेन अन्वेषणं क्रियते इति पुष्टिः कृता । एकः प्रवक्ता अवदत् यत् - 'अस्माकं भोजनालयं गच्छन्ती बेनेट् महोदयायाः अनुभवस्य कृते वयं दुःखिताः स्मः।' 'खाद्यसुरक्षा गुणवत्ता च अस्माकं सर्वोच्चप्राथमिकता अस्ति तथा च अस्माकं भोजनालयाः अस्माकं आपूर्तिकर्ताः च गुणवत्तानियन्त्रणे महत् बलं ददति तथा च अस्माकं उत्पादेषु अपूर्णतां परिहरितुं कठोरमानकानां अनुसरणं कुर्वन्ति। 'अस्याः घटनायाः सूचनायाः अनन्तरं अन्वेषणं प्रचलति तथा च अस्माकं ग्राहकसेवाविभागः सुश्री बेनेट् इत्यस्याः सम्पर्कं करिष्यति यत् तस्याः सूचनां स्थापयितुं शक्नोति।' अन्यस्य मैक्डोनाल्ड्-भोजनागारस्य एप्रिल-गिल्मोर् (२४) इत्यस्याः किल्मार्नोक्-नगरे स्वस्य प्रातःभोजने मैकमफिन्-इत्यस्मिन् दाढ्याः छटाकरणस्य आविष्कारस्य दिवसाभ्यन्तरे एव एषा लज्जाजनकघटना अभवत्
"डोना सविगरः न्यूकास्ले-अण्डर्-लाइम् इत्यस्मिन् शाखायां प्रातःभोजनस्य आदेशं दत्तवती ." ४५ वर्षीयस्य पुत्री शिकायत परन्तु कर्मचारी धनवापसी न दत्तवान् . दानकर्मी अवदत्- 'अन्ततः अहं गले गले मृतः भवितुम् अर्हति स्म'" इति।
एतेषु आश्चर्यजनकचित्रेषु कण्टकतारेन फसितस्य आवासक्षेत्रे अश्वसमूहः पीडितः दृश्यते । अश्रुपूर्णनिवासिनः नगरीयभूमिखण्डे बद्धानि दुर्बलपशवः ज्ञातवन्तः ततः परं आरएसपीसीए इत्यनेन तत्कालं अन्वेषणं आरब्धम्। साउथ् टाइनसाइड्-नगरस्य जारो-नगरस्य समीपे स्थिते लो सिमोनसाइड्-इत्यस्मिन् परिषद्-संपत्तौ तृणस्य लघुपटलस्य उपरि पञ्च अश्वाः, एकः टट्टूः च प्राप्ताः । क्षतिग्रस्ताः उपेक्षिताः च : द्वारेषु पृष्ठतः बद्धानां दुर्बलानाम् अश्वसमूहस्य दर्शनेन स्थानीयनिवासिनः अश्रुपातं कृतवन्तः । ते कण्टकतारेन फसन्तः एकस्मिन् आवासक्षेत्रे प्राप्ताः | एकस्य पशुस्य पादात्, अङ्गुष्ठात् च कण्टकतारं कर्षन्तं ज्ञात्वा तत्कालीनसाहाय्यस्य आवश्यकता आसीत् । परन्तु पशूनां स्थितिः अस्ति चेदपि परिषदः अद्यावधि अश्वानाम् अपसारणं कर्तुं असमर्था अभवत्, स्वामिने आह्वानं च उपेक्षितम्। आरएसपीसीए, साउथ् टाइनसाइड् काउन्सिल च द्वौ अपि अस्य विषयस्य समाधानार्थं प्रयतन्ते किन्तु स्वामिना एतावता सार्वजनिकभूमितः स्वस्य अश्वानाम् अपसारणस्य आग्रहं कृत्वा सूचनां अङ्गीकृतम्। ६६ वर्षीयः एलन बार्टलेट्, यस्य गृहात् स्थलस्य दृश्यं दृश्यते, सः अवदत् यत् - 'अश्वाः एवम् एव त्यक्तव्याः इति सर्वथा घृणितम् अपमानजनकं च।' कण्टकतारेन फसितः : एकस्य अश्वस्य पादात्, अङ्गात् च कण्टकतारं कर्षन्तं ज्ञातस्य तत्कालीनसाहाय्यस्य आवश्यकता आसीत् । आरएसपीसीए इत्यनेन तत्कालं अन्वेषणं आरब्धम् अस्ति . अवशेषान् अन्वेष्टुम् : अश्वाः पङ्कयुक्ते तृणपट्टिकायां त्यक्ताः सन्ति यत्र अन्नं जलं वा नास्ति । उपेक्षितान् अश्वान् दृष्ट्वा निवासिनः त्रस्ताः अभवन् | साउथ् टाइनसाइड् काउन्सिलस्य पार्षदः आर्थर् मीक्सः अवदत् यत् - 'अहं यदा एकं दरिद्रं पशुं दृष्टवान् यस्य पुच्छं पादं च तारं वेष्टितम् आसीत् तदा अहं त्रस्तः अभवम्। 'अति दुःखदम् आसीत्, मम विश्वासः अस्ति यत् दम्पती स्थानीयमहिलाः अश्रुपातं कृतवन्तः।' वयं अवगच्छामः यत् क्रिसमस-उत्सवात् पूर्वं तत्र अश्वाः अवैधरूपेण बद्धाः सन्ति।' यद्यपि स्थले अवैधरूपेण तालानि स्थापितानि आसन् तथापि परिषद्-अधिकारी क्षेत्रं गत्वा कण्टकतारं विमोचयितुं समर्थः अभवत् । आरएसपीसीए-अधिकारिणः स्थलस्य विषये सूचिताः, पशूनां निष्कासनार्थं अश्वस्वामिने सूचनाः प्रदत्ताः सन्ति। तालाबद्धः : पञ्च अश्वाः एकः टट्टू च अवैधरूपेण जारो इत्यस्य समीपे लो सिमोनसाइड् इत्यस्मिन् परिषद्-संपत्तौ तृणस्य लघु-पट्टिकायां निरुद्धौ स्तः। परिषदः आदेशं प्राप्य अपि स्वामिना तान् स्थानान्तरयितुं नकारितम् अस्ति | आश्चर्यजनकं दृश्यम् : एलन बार्टलेट् (६६) यस्य गृहात् स्थलस्य दृश्यं दृश्यते, सः अवदत् यत् - 'अश्वः एवम् एव त्यक्तव्यः इति सर्वथा घृणितम् अपमानजनकं च' दक्षिण टाइनसाइड् परिषदः प्रवक्ता अवदत् यत् तस्य विभागानां सङ्ख्या शीघ्रं समाधानार्थं सामूहिकरूपेण कार्यं कुर्वन्ति स्थितिः । 'परिषद् पशूनां स्वामिने सूचनां प्रदत्तवती यत् ते अश्वाः स्थलात् निष्कासयन्तु इति। 'अस्य सप्ताहस्य आरम्भे ते निष्कासिताः भविष्यन्ति इति आश्वासनानि दत्तानि अपि ते भूमौ एव तिष्ठन्ति।' 'परिषदः भूमिस्य अनधिकृतकब्जायाः, पशवः यस्मिन् वातावरणे त्यक्ताः सन्ति तस्य विषये च चिन्तिता अस्ति।' पशूनां स्थितिं निर्धारयितुं आरएसपीसीए अपि स्थले उपस्थिताः सन्ति। 'यदि स्वामिना अस्माकं अनुरोधानाम् अनुपालनं न कर्तव्यं तर्हि पशूनां नियन्त्रणं कर्तुं प्रवर्तनकम्पन्योः सेवां आनेतुं विना अन्यः विकल्पः न स्यात्। 'परिषद्भूमौ अश्वानाम् बन्धनं न अनुमतं यतः एतत् कार्यं जनसमुदायस्य कृते संकटं जनयितुं शक्नोति, अश्वानाम् एव कल्याणं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नोति, तथैव भूमिक्षतिं कर्तुं शक्नोति। 'परिषद् एतत् न सहते, गैरजिम्मेदारानाम् अश्वस्वामिनः विरुद्धं आवश्यकं कार्यं च करिष्यति।'
"दक्षिण टाइनसाइड् परिषद्-संपत्तौ अश्वसमूहः बद्धः दृश्यते स्म ." उपेक्षितान् पशून् दृष्ट्वा केचन निवासी अश्रुपातं कृतवन्तः | आरएसपीसीए इत्यनेन अन्वेषणं आरब्धम् अस्ति , परिषदः तेषां निष्कासनस्य आग्रहं करोति . परन्तु अश्वस्वामिना कार्यस्य तर्जनं कृत्वा अपि तान् चालयितुं न अस्वीकृतम् अस्ति |"
पुरुषाः मन्यन्ते यत् महत् चक्रसमूहे परितः श्वसनं स्त्रियाः हृदयस्य मार्गः अस्ति, परन्तु ते अधिकं भ्रष्टाः न भवितुम् अर्हन्ति स्म । स्त्रियः आकर्षककारैः प्रज्वलिताः भवन्ति इति रूढिः क्षीणः अस्ति यतः नूतनसंशोधनेन ज्ञातं यत्, यद्यपि ४८ प्रतिशतं पुरुषाः महत्कारं विपरीतलिंगस्य कृते अधिकं आकर्षकं करोति इति निश्चिन्ताः सन्ति, तथापि महिलाः वस्तुतः महतीनां क्रीडाकारानाम् चालकान् अभिमानिनः इति लेबलं दत्तवन्तः , आत्मकेन्द्रितः भयङ्करः च । नूतनसंशोधनस्य उद्देश्यं आसीत् यत् भवता चालितस्य कारस्य प्रकारः वास्तवतः धारणाम् प्रभावितं करोति वा इति - परिणामाः च भवतः अग्रिमकारस्य क्रयणपूर्वं द्विवारं चिन्तयितुं प्रेरयितुं शक्नुवन्ति। क्षम्यतां, लुईस् हैमिल्टन! महिलाः क्रीडाकारस्य चालकान् 'अहंकारी, आत्मकेन्द्रिताः, खतरनाकाः च' इति लेबलं ददति यद्यपि पुरुषाः मन्यन्ते यत् क्रीडाकारः तेभ्यः धारं ददाति तथापि महिलाः एतेषां कारचालकानाम् अधिकनकारात्मकव्यक्तित्वलक्षणैः सह सम्बद्धाः आसन् इदानीं पुरुषाः अधिकांशतः नकारात्मकव्यक्तित्वगुणान् 4x4 चालकैः सह सम्बद्धं कुर्वन्ति स्म, एतेषां वाहनानां स्वामिनः अभिमानिनः, अशिष्टाः, आत्मकेन्द्रिताः च इति दृष्ट्वा तुलनायाः कृते महिलाः अनुभूतवन्तः यत् सलून् चालकाः (यथा फोर्ड मोण्डेओ, रेनॉल्ट् मेगान्, वी डब्ल्यू पासैट्) परिश्रमिणः सुरक्षिताः च चालकाः भवितुम् अर्हन्ति, यदा तु हैचबैक् चालकाः मामूलीः इति दृश्यन्ते उभयलिंगं इको-कारचालकैः (यथा निसानलीफ्, टोयोटा प्रियस्) सह सर्वाधिकं सकारात्मकव्यक्तित्वप्रकारं आरोपितवन्तौ, तेषां नामकरणं कृतवान् यत् तेषां अन्तःकरणीयः, बुद्धिमान्, अपि च मार्गे सुरक्षिततमाः चालकाः इति सर्वाधिकं सम्भाव्यन्ते स्वच्छतां स्थापयितुं कठिनतमवर्णेषु अन्यतमः अस्ति चेदपि कृष्णवर्णः एव कारवर्णः यः कस्यचित् शिरः परिवर्तयितुं अधिकं सम्भाव्यते इति संशोधनेन ज्ञातम् न तावत् शीघ्रम् ! यद्यपि पुरुषाः मन्यन्ते यत् क्रीडाकारः तेभ्यः धारं ददाति तथापि महिलाः एतेषां कारानाम् चालकान् अधिकनकारात्मकव्यक्तित्वलक्षणैः सह सम्बद्धं कुर्वन्ति स्म तथा च ये पर्यावरण-अनुकूलकाराः चालयन्ति तान् प्राधान्यं ददति स्म शोधं सूचयति यत् भागीदारं आकर्षयितुं इच्छन्तस्य पुरुषस्य कृते सम्यक् कारः कृष्णवर्णीयः इको-कारः भविष्यति, यथा टोयोटा प्रियस् अथवा निसान लीफ्। मोटर्स् डॉट् कॉम इत्यस्य प्रवक्ता फिल् जोन्सः, यः एतत् शोधं कृतवान्, सः अवदत् यत् - 'अस्माकं सर्वेक्षणेन जनाः कारचालकानाम् अवलोकनं कथं कुर्वन्ति इति रोचकं स्नैपशॉट् प्रदत्तम्, यत्र दुष्टबालकस्य क्रीडाकारस्य रूढिः अद्यापि सत्यं वर्तते। 'स्त्रीपुरुषयोः विषमता सूचयति यत् यम्मी मम्मी “चेल्सी ट्रैक्टर” इति रूढिः पुरुषेषु अपि तथैव प्रभावं जनयति स्यात् यथा स्पोर्ट्स् काराः स्त्रियाः उपरि कुर्वन्ति इति दृश्यते। 'यद्यपि यदि भवान् नूतनान् जनान् मिलितुं इच्छति तर्हि बैटमोबाइलस्य अथवा बैक टु द फ्यूचर डेलोरियनस्य स्वामित्वं वार्तालापस्य आरम्भकं भविष्यति इति न संशयः, तथापि वास्तविकतायाम् वयं यत् कारं क्रीणामः तत् अस्मान् अन्येषां कृते अधिकं आत्मविश्वासं जनयितुं शक्नोति जनाः अस्मान् अधिकं आकर्षकं पश्यन्ति।' विपरीतप्रभावः यदा ४८ प्रतिशतं पुरुषाणां विश्वासः अस्ति यत् महत् कारं तेषां विपरीतलिंगस्य कृते अधिकं आकर्षकं करोति, तदा महिलाः महत् क्रीडाकारस्य चालकान् अभिमानी, आत्मकेन्द्रिताः, खतरनाकाः च इति लेबलं दत्तवन्तः
"केचन ४८% पुरुषाः मन्यन्ते यत् महत् कारः तान् अधिकं आकर्षकं करोति ." कृष्णवर्णीयः इको-कारः, यथा टोयोटा प्रियस् अथवा निसान लीफ्, सर्वाधिकं आकर्षकः अस्ति . पुरुषाः 4x चालयन्तः स्त्रियः अप्रियं कुर्वन्ति ."
"१६ वर्षीयः रास्मुस् बार्लो इत्यस्य पित्रा सोमवासरे लापता इति सूचना दत्ता येन पुलिसैः बृहत्प्रमाणेन अन्वेषणं कृतम्।" तस्य मृत्युः शङ्कितः इति न व्यवह्रियते, कोरोनर्-कार्यालयाय च सञ्चिका सज्जीक्रियते। पुलिसेन उक्तं यत् परिवारसंपर्काधिकारिणः किशोरस्य परिवारस्य समर्थनं निरन्तरं कुर्वन्ति।"
चेडर-गॉर्ज्-स्थले चट्टानस्य तलभागे प्राप्तस्य शवस्य औपचारिकरूपेण स्ट्रॉड्-महाविद्यालयस्य लापता-छात्रस्य इति परिचयः कृतः अस्ति ।
उत्तरायर्लैण्ड्-इङ्ग्लैण्ड्-देशयोः पत्रबम्ब-आक्रमणस्य प्रयत्नस्य बाढौ सम्बद्धाः इति शङ्केन चत्वारः जनाः गृहीताः, यत्र सशस्त्रसेनायाः भर्तीकार्यालयाः अपि सन्ति फरवरीमासे आक्सफोर्ड, ब्राइटन्, कैण्टर्बरी, एल्डरशॉट्, रीडिंग्, चथम्, स्लो च इत्यत्र करियरकार्यालयेषु विस्फोटकयन्त्राणां प्रेषणस्य विषये ३५, ४६ वर्षीयौ पुरुषौ, २१, ४४ वर्षीयौ महिलाौ च प्रश्नाः क्रियन्ते। ते लण्डन्डेरी-नगरे निरुद्धाः, उत्तर-आयर्लैण्ड्-देशस्य (PSNI) पुलिस-सेवायाः (PSNI) गम्भीर-अपराध-सुइट्-इत्यत्र एण्ट्रिम्-नगरे नीताः सन्ति । गतवर्षस्य अक्टोबर् मासे शान्तिप्रक्रियायाः विरोधिनः विपक्षिणः रिपब्लिकन्-दलस्य उत्तर-आयरलैण्ड्-देशस्य उच्च-स्तरीय-राजनैतिक-सुरक्षा-व्यक्तिभ्यः, इङ्ग्लैण्ड्-देशस्य सेना-नियुक्ति-कार्यालयेभ्यः च पत्र-बम्बस्य श्रृङ्खलां प्रेषयितुं दोषः कृतः कश्चन अपि यन्त्रः न विस्फोटितवान् । उत्तर आयर्लैण्ड्देशस्य सचिवः थेरेसा विलियर्स् , पीएसएनआई - संस्थायाः पूर्वमुख्यहवालदारः मैट् बैगोट् च उत्तरायर्लैण्ड्देशस्य पत्तनेषु प्रेषितपत्रैः लक्षितौ आस्ताम् |. उत्तरायर्लैण्ड्-आक्रमणेषु एकं यन्त्रं उत्तरायर्लैण्ड्-सचिवं थेरेसा-विलियर्स्-महोदयाय सम्बोधितं बेल्फास्ट्-नगरस्य स्टोर्मोण्ट्-दुर्गं प्रति प्रेषितम् । अन्यः बम्बः लण्डन्डेरी-नगरस्य लोक-अभियोजक-सेवायाः कार्यालयेषु वितरितः यदा अन्यः विस्फोटक-पुटद्वयं - एकं तत्कालीन-पीएसएनआई-मुख्य-हवालदारं मैट्-बैगॉट्-इत्यस्मै सम्बोधितं, अपरं च तस्य एकस्य वरिष्ठ-सेनापतिं प्रति - बेल्फास्ट्-लिस्बर्न्-नगरयोः रॉयल-मेल-कार्यालयेषु अवरुद्धौ पोस्ट् मध्ये बम्बप्रेषणेन आतङ्कवादस्य रणनीत्याः पुनः उद्भवः अभवत् यस्य उपयोगः २० शताब्द्याः अन्तिमार्धे अर्धसैनिकैः ट्रबल्स् इति नाम्ना प्रसिद्धे कालखण्डे कृतः २००९ तमे वर्षात् हिंसकमाध्यमेन एकीकृतं आयर्लैण्ड्-देशं प्राप्तुं अभिप्रायं कुर्वन्तः गणतन्त्रपक्षस्य अतिवादिनः उत्तर-आयरलैण्ड्-देशे द्वौ सैनिकौ, द्वौ पुलिस-कर्मचारिणौ, एकः कारागार-अधिकारिणः च हत्यां कृतवन्तः, तथैव सुरक्षाबलस्य लक्ष्येषु अन्ये अपि अनेके आक्रमणानि कृतवन्तः स्लौ - नगरस्य द क्वीन्समीर् - केन्द्रे स्थितं सेना - भर्तीकेन्द्रं आक्रमणेषु लक्षितेषु केन्द्रेषु अन्यतमम् आसीत् | उत्तरायर्लैण्ड्देशे मघाबेरी उच्चसुरक्षाकारागारं सम्बोधितानि पत्राणि अपि अवरुद्धानि आसन् | पीएसएनआई इत्यनेन उक्तं यत् तस्य जासूसाः इङ्ग्लैण्ड्देशस्य दक्षिणपूर्वस्य आतङ्कवादविरोधी-एककस्य अधिकारिभिः सह सम्पर्कं कुर्वन्ति स्म। पीएसएनआई-प्रवक्ता अवदत् यत् - 'गतवर्षे अस्मिन् वर्षे च पूर्वं उत्तरायर्लैण्ड्-इङ्ग्लैण्ड्-देशयोः पत्तनेषु प्रेषितानां उपकरणानां श्रृङ्खलायाः अन्वेषणं कुर्वन्तः पुलिसैः अद्य प्रातः लण्डन्डेरी-नगरे चत्वारः जनाः गृहीताः। 'नगरे ३५, ४६ वर्षीयौ पुरुषौ, २१, ४४ वर्षीयौ महिलाौ च नगरे गृहीतौ, साक्षात्काराय अन्ट्रिम्पुलिसस्थानकस्य गम्भीर-अपराध-सुइट्-इत्यत्र नीतौ। 'अनुसन्धानस्य नेतृत्वं पीएसएनआई गम्भीर-अपराध-शाखायाः जासूसैः क्रियते ये इङ्ग्लैण्ड्-देशस्य दक्षिणपूर्व-आतङ्कवाद-विरोधी-एककस्य अधिकारिभिः सह निकटतया सम्पर्कं कुर्वन्तः सन्ति।' अस्मिन् वर्षे मार्चमासे लिस्बर्न्-लण्डन्डेरी-नगरयोः डाक-क्रमणकार्यालयेषु द्वौ अपि पत्रबम्बौ अवरुद्धौ । उभौ को अन्ट्रिम्-नगरस्य मघाबेरी-उच्चसुरक्षाकारागारं सम्बोधितौ आस्ताम् । क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।
"इंग्लैण्डस्य परितः सशस्त्रसेनानां करियरकार्यालयानाम् विस्फोटकयन्त्राणि प्रेषितानि आसन् ." आक्रमणस्य प्रयासे अपि अनेके उच्चस्तरीयाः जनाः लक्षिताः आसन् . अधुना चत्वारः जनाः, द्वौ पुरुषौ, द्वौ महिला च गृहीतौ ।"
केम्ब्रिजस्य ड्यूकः डचेस् च 'आतङ्किताः' अभवन् यतः तान् ब्रिटेनदेशं प्रति उड्डीयमानस्य विमानस्य अन्येन विमानेन सह संकीर्णतया टकरावः परिहृतः यत् समये धावनमार्गं न स्वच्छं कृतवान् इति अद्य दावान् कृतः। कोपेनहेगन्-नगरात् पुनः आगत्य प्रिन्स-विलियम-केट्-मिडिल्टनयोः विमानस्य यात्रिकाः 'अतिभीताः' इति कथ्यते स्म, यतः अन्यस्मिन् विमाने हलं न कर्तुं विमानचालकस्य शीघ्रं आरोहणं कर्तव्यम् आसीत् डेन्मार्कदेशात् प्रत्यागमनस्य राजकीयविमानं हीथ्रो-नगरे अवतरितुं प्रवृत्तम् आसीत् यदा एयरबस्-ए३२०-२००-विमानस्य चालकः अन्तिमे निमेषे तीव्र-आरोहणं कर्तुं बाध्यः अभवत् यात्रा : उड्डयननाटकात् घण्टाभिः पूर्वं केम्ब्रिजस्य ड्यूक् डचेस् च प्रथमे संयुक्तमानवतावादीमिशनस्य कोपेनहेगेन्-नगरे चित्रितौ आस्ताम् ब्रिटेनदेशं प्रति प्रत्यागत्य १६२ आसनयुक्ते विमाने यात्रिकाः सर्वे अक्षताः प्रकरणात् पलायिताः, परन्तु द डचेस् आफ् केम्ब्रिज् इत्यस्याः घटनायाः कारणात् 'गहनतया अशान्तिः' इति कथ्यते स्म राजकुमारः विलमः केट् मिडलटनः च प्रथममानवतावादीमिशनार्थं डेनमार्कराजधानीयाः संयुक्तयात्रायाः कृते प्रत्यागच्छन्तौ आस्ताम् । घटनायाः समीपस्थः स्रोतः द पीपुल् इत्यस्मै अवदत् यत् - 'एषा वस्तुतः गम्भीरः घटना आसीत्, जहाजे ये सन्ति तेषां कृते भयङ्करः स्यात् ।' 'तेषां पुरतः विमानं केम्ब्रिजस्य ड्यूक-डचेस्-योः वहन्तं विमानं अवतरितुं समये एव धावनमार्गं न स्वच्छं कृतवान् आसीत् । 'यस्य हि न जानाति स्म यत् तत् अत्यन्तं चिन्ताजनकं स्यात्।' ब्रिटिश एयरवेजस्य कर्मचारिभिः हीथ्रो-नगरे आपत्कालीन-आरोहणं 'मानक-प्रक्रिया' इति रूपेण निरस्तं कृतम् ब्रिटिश-वायुसेवायाः स्वीकृतं यत् तेषां एकः विमानचालकः नवम्बर्-मासस्य २ दिनाङ्के उड्डयनस्य समये मध्य-वायु-युक्तिं कर्तुं बाध्यः अभवत्, परन्तु 'मानक-प्रक्रिया' इति घटनां खण्डितवान् एकः प्रवक्ता अवदत्- 'अस्माकं चालकदलं विमानयाननियन्त्रणेन कथितं यत् ते एकं भ्रमणं कुर्वन्तु – सम्यक् मानकं कार्यं यस्य सुरक्षानिमित्तं नास्ति – यतः अन्यस्य विमानसेवायाः विमानेन धावनमार्गः पूर्णतया न स्वच्छः आसीत्। 'सुरक्षा अस्माकं प्राथमिकता सर्वदा अस्ति तथा च अस्माकं सर्वे विमानचालकाः एतादृशानां प्रक्रियाणां निवारणाय पूर्णतया प्रशिक्षिताः सन्ति।' 'अस्माकं विमानं सुरक्षिततया अवतरत्, ग्राहकाः सामान्यरूपेण विमानं त्यक्तवन्तः।' क्लारेन्स् हाउस् इत्यस्य प्रवक्ता अस्य घटनायाः विषये टिप्पणीं न करिष्यति, हीथ्रो विमानस्थानकस्य प्रवक्ता तु टिप्पणीं कर्तुं अनुरोधं न प्रत्यागच्छत्।
बीए-विमानयाने राजकुमारः विलियमः केट् मिडलटनः च 'गो-अराउण्ड्'-पैत्राचारं कर्तुं बाध्यौ अभवताम् .
आल्प्स्-पर्वतेषु गोलिकाभिः मारितः सायकलयात्री नरसंहारस्य ‘मुख्यलक्ष्यम्’ आसीत् इति फ्रांस-पुलिसः वदति – न तु ब्रिटिश-अल्-हिल्ली-परिवारः । अन्वेषकाः असाधारणं दावान् कृतवन्तः यतः परमाणुउद्योगे कार्यं कुर्वन् सिल्वेन् मोलियरः कालः गुप्तसमारोहे ‘अस्थायीरूपेण दफनः’ अभवत्। एतत् ४५ वर्षीयस्य परिवारस्य इच्छाविरुद्धं जातम्, ये तस्य दाहसंस्कारं याचितवन्तः । अपराधस्थलम् : गोली-प्रधानं बीएमडब्ल्यू यत्र साद-अल्-हिल्ली, तस्य पत्नी इकबाल्, श्वश्रूः सुहैला अल-अल्लाफ् च तस्य पुत्र्यौ ज़ीना, जैनब च सह शवः आविष्कृताः अद्यापि न्यायविशेषज्ञाः तस्य शरीरस्य सूचकानाम् परीक्षणं कर्तुम् इच्छन्ति इति मन्यते, यत् यदि अवशेषाः नष्टाः भवन्ति स्म तर्हि असम्भवं स्यात् । अन्त्येष्टौ केवलं ३० जनाः एव उपस्थिताः आसन्, . यत् गतरात्रौ सायं सार्धषष्ट्याः वादने अभवत् - यस्मिन् दिने सामान्यतया अन्त्येष्टिस्थानं बन्दं भवति। जानी-बुझकर एव आसीत् . मीडियातः गुप्तरूपेण स्थापिताः इति कर्मचारिणः फ्रांसदेशस्य प्रसारकं आरटीएल इत्यस्मै अवदन्। फ्रांसीसी अन्वेषकाः तस्य सिद्धान्तस्य परीक्षणं कुर्वन्ति यत् सः ‘द्विगुणजीवनं’ जीवितवान् स्यात्, गोलीकाण्डस्य अभिप्रेतलक्ष्यं च अभवत् । अद्यावधि अन्वेषणं ब्रिटिश-वायु-अन्तरिक्ष-इञ्जिनीयरस्य साद-अल्-हिल्ली (५०), तस्य पत्नी इकबाल् (४७), तस्य श्वश्रूः सुहैला अल-अल्लाफ (७४) च मृत्योः विषये केन्द्रितम् आसीत्, येषां मृत्योः एनेसी-नगरस्य समीपे ग्राम्यक्षेत्रे गोलिकापातेन तेषां... बीएमडब्ल्यू एस्टेट कार। अल-हिल्लीमहोदयस्य सप्तवर्षीयायाः पुत्री जैनब इत्यस्याः आक्रमणस्य किञ्चित् कालानन्तरं गच्छन्ती ब्रिटिश-साइकिलचालकेन दुर्घटितम् इति ज्ञातम् । दफनम् : सिल्वेन् मोलियरस्य ज्ञातयः उगिने अन्त्येष्टिगृहे यतः पुलिसैः तेषां दाहसंस्कारं कर्तुं न अनुमन्यते यतः ते स्वस्य अन्वेषणं निरन्तरं कुर्वन्ति स्म तस्याः चतुर्वर्षीयः भगिनी ज़ीना अष्टघण्टानन्तरं मृतमातुः स्कर्टस्य अधः निगूढा अक्षता अभवत् । सरे-नगरस्य क्लेगेट्-नगरस्य एषः परिवारः एनेसी-सरोवरस्य समीपे शिबिरं कृतवान् आसीत् यदा तेषां उपरि आक्रमणं जातम् । पीडितः : साद अल-हिल्ली, ५०, पिता फ्रांस्देशस्य हाउट्-सावोइ-क्षेत्रे एनेसी-सरोवरस्य समीपे शेवालिन-ग्रामस्य समीपे हत्यां कृतवान् सायकलयानेन गच्छन् गोलीकाण्डस्य साक्षी इति कारणेन मोलियरमहोदयः मारितः इति चिन्तितम् आसीत् । परन्तु जेण्डर्म्-जाँचस्य नेतृत्वं कुर्वन् लेफ्टिनेंट् कर्णेलः बेनेडिक्ट् विन्नेमैन् अन्यसंभावनानां विषये विचारं कुर्वन् अस्ति इति प्रकटितवान् । सः अवदत्- ‘किं अल-हिल्ली-परिवारः मुख्यं लक्ष्यं आसीत् ? किं सायकलयात्री नासीत् ? केवलं दृश्ये प्रचलति कार्यं एव अस्य प्रश्नस्य स्पष्टं उत्तरं दातुं शक्नोति। ‘वयं कस्यचित् विषये वदामः यस्य विषये सर्वे वदन्ति यत् सः सज्जनः आसीत्, परन्तु को वदेत् यत् सः द्विगुणं जीवनं न व्यतीतवान्?’ श्री मोलियरः अरेवा समूहस्य सहायकसंस्थायाः सेजुस् इत्यस्य कृते कार्यं कृतवान्, यः परमाणु-इन्धन-पात्राणां कृते जिर्कोनियम-धातुकार्यस्य विशेषज्ञः आसीत् सेजुस् इत्यस्य स्वामित्वं अरेवा-समूहस्य अस्ति यः २००७ तमे वर्षे डेर् स्पीगेल्-पत्रिकायां एकां प्रतिवेदनं अङ्गीकुर्वितुं बाध्यः अभवत् यत् सः इरान्-देशाय समृद्धं यूरेनियमं प्रदातुं संयुक्तराष्ट्रसङ्घस्य प्रतिबन्धानां अवहेलनां कृतवान् इति सः उगिने-नगरे निवसति स्म, यत्र गोलीकाण्डः अभवत् तत्र चेवलिन-ग्रामस्य धारायाम् एकान्त-सौन्दर्य-स्थलस्य समीपे । तस्य पूर्वविवाहात् किशोरबालकद्वयं आसीत्, तस्य द्वितीयपत्नी औषधविक्रेत्री जूनमासे प्रसवम् अकरोत् । मौलियर् महोदयः अद्यापि पितृत्वावकाशं प्राप्तवान् आसीत्, सः स्वस्य अवकाशसमयस्य उपयोगं ग्राम्यक्षेत्रेषु सायकलयानं कर्तुं कुर्वन् आसीत् । तस्य सहचरः तं पुनरागमनं न दृष्ट्वा चिन्तितः सन् पुलिसं सचेष्टितवान् ततः परं तस्य परिचयः अभवत् । जैनबः ज़ीना च द्वौ जीवितौ पुनः ब्रिटेनदेशं गतवन्तौ, लण्डन्-नगरस्य समीपे गुप्तस्थाने पुनः मिलितौ इति मन्यते । तेषां निकटतया रक्षणं क्रियते, यस्य आक्रमणस्य उत्तरदायी आसीत् सः तेषां हानिं कर्तुं प्रयतते इति भयस्य मध्ये ।
"सिल्वेन् मोलियरः परमाणु-उद्योगे कार्यं कृतवान्, परमाणु-अभियात्रिकाणां कृते जिर्कोनियम-धातु-कार्यं कर्तुं विशेषज्ञः आसीत् ." फ्रांसीसीपुलिसः सिद्धान्तस्य अन्वेषणं कुर्वन् यत् श्री मोलियरः नरसंहारस्य अभिप्रेतः शिकारः भवितुम् अर्हति स्म . सः पञ्च गोलिकाभिः आहतः, यत्र द्वौ अपि शिरसि ।"
स्पिनिंग् पवनचक्राणि शीघ्रमेव पुनःप्रयोगस्य कूपस्थाने एव सीमिताः भवेयुः । यतो हि जर्मन-कम्पनी फेस्टो-कम्पनी नूतन-पवन-टर्बाइन-कृते स्वस्य अभिनव-निर्माणं प्रकाशितवती यत् न्यून-पक्ष-स्थितौ अपि कार्यं कर्तुं शक्नोति । DualWingGenerator इति नाम्ना प्रसिद्धं, एतत् . वायुवेगः . प्रतिघण्टां नवमाइल (१४ कि.मी.) भवति । विडियो द्रष्टुं अधः स्क्रॉल कुर्वन्तु . उत्पादः फेस्टो इत्यस्य बायोनिक लर्निङ्ग् नेटवर्क् इत्यस्य भागः अस्ति तथा च पक्षिणः पक्षस्य स्वाभाविकप्रहारस्य अनुकरणं करोति । यथा यथा एकः पक्षः उत्तिष्ठति तथा तथा अन्यः पतति यथा ते वायुवेगः न्यूने अपि परस्परं गन्तुं साहाय्यं कुर्वन्ति । पक्षाकारस्य अर्थः अस्ति यत् ते वायुः गच्छन् उत्थापनं जनयन्ति। पक्षयोः गतिः एकीकृतपरिपथमोटरेण विद्युत्रूपेण परिणमति । यथा यथा एकः पक्षः उत्तिष्ठति तथा अन्यः पतति, तथा वायुवेगः न्यूने स्थितौ अपि कार्यं कर्तुं शक्नोति . परन्तु न्यूनवायुवेगेन कार्यं कर्तुं टरबाइनस्य प्रभावशीलता एव वास्तवतः प्रभावशालीं करोति । सम्भवति यत् एकस्मिन् दिने आधुनिकपवनचक्राणां विकल्परूपेण एतस्य उपयोगः कर्तुं शक्यते। Festo इत्यस्य DualWingGenerator इति प्रथमः फ्लैपिंग टरबाइनः अस्य प्रकारस्य अस्ति . DualWingGenerator इति Festo इत्यस्य SmartBird इत्यस्य विकासः अस्ति । स्मार्टबर्डस्य क्रान्तिकारी डिजाइनं स्वायत्तरूपेण आरभ्य, उड्डीय, अवतरितुं च शक्नोति । अस्य पक्षाः न केवलं ताडयन्ति . down, ते अपि विशिष्टकोणेषु विवर्तन्ते, अतिप्रकाशं प्रदातुं . 'उत्कृष्टवायुगतिकीगुणाः अत्यन्तं चपलता च' इति प्रतिरूपम्। रेडियोहस्तसेट् इत्यनेन नियन्त्रितः अयं स्वयन्त्रेषु त्यक्तः चेत् केवलं आकाशेषु अपि स्खलितुं शक्नोति । केवलं ४५० ग्रामभारयुक्तः स्मार्टबर्ड् इत्यस्य पुच्छं चालयति, शिरः पार्श्वतः पार्श्वे च परिवर्तयति तदा सुगतिः भवति । प्रेरितम् . by the herring seagull, प्रौद्योगिकीसंस्था Festo इत्यस्य वैज्ञानिकाः नियन्त्रयन्ति . अन्तः चक्रद्वयं भ्रमित्वा पक्षयोः उपरि/अधः प्लवमानगतिः . रोबोट् इत्यस्य धडः ।
"जर्मनीकम्पनी Festo इत्यनेन स्वस्य DualWingGenerator इत्यस्य अनावरणं कृतम् अस्ति ." विद्युत् उत्पादनार्थं बृहत् पवनचक्राणां विकल्परूपेण प्रस्तावितं . विरुद्धपक्षयुग्मद्वयं 9 मील प्रतिघण्टापर्यन्तं न्यूनवायुषु शक्तिं जनयति | अस्य पक्षस्य गतिः पक्षिणः गतिः इव भवति |"
"५५ वर्षीयः रेजिना हङ्गर्फोर्ड् इत्यनेन १७ वर्षीयायाः आक्रोशः नष्टः इति अङ्गीकृतम् यदा सः मर्टियर् टाइड्फिल् महाविद्यालये स्वकक्षायां सङ्गीतं शृणोति स्म। तस्याः पूर्वं अपीलेन सामान्यः आक्रमणदोषः निरस्तः आसीत्, यत् नोटबुकं मेजस्य उपरि क्षिप्तम् इति । परन्तु शुक्रवासरे शिक्षाकार्यबलपरिषद् इत्यनेन निर्णयः कृतः यत् सम्भवतः छात्रेण सह सम्पर्कः कृतः, अस्वीकार्यः च। पश्चात् तां पञ्जीकरणात् बहिः पातयितुम् इति निर्णयं करिष्यति। प्यानलस्य अध्यक्षः गैरेथ् राबर्ट्स् अवदत् यत् ""क्षणिकं नियन्त्रणस्य चूकः अभवत् तस्मिन् क्षणे हङ्गर्फोर्डमहोदया शिक्षणसिद्धान्तानां उल्लङ्घनेन कार्यं कृतवती। ""एतत् व्यवसाये जनविश्वासं जोखिमे स्थापयति स्म तथा च तस्याः आचरणं पञ्जीकृतशिक्षकायाः अपेक्षितमानकात् दूरं न्यूनम् अभवत् । ""छात्रायाः कस्य व्यवहारः कठिनः आसीत् किन्तु अस्माभिः निष्कर्षः कृतः यत् सा अनुचितरूपेण कार्यं कृतवती।"" सुनवायीकाले श्रीमती हङ्गर्फोर्डस्य वकीलः एडम् ओहरिङ्गर् इत्यनेन उक्तं यत् आव्हानात्मकछात्रैः सह तस्याः ""शान्तः धैर्यवान्"" अनुभवः अस्य अर्थः अस्ति यत् सा बालकं न प्रहारयिष्यति स्म। ""सा सहजतया स्वीकुर्वति यत् तस्य व्यवहारस्य प्रतिक्रियारूपेण तस्याः क्रोधः नष्टः अभवत्"" इति सः अवदत् । ""सा स्वस्य क्रोधस्य चिह्नरूपेण नोटबुकं मेजस्य उपरि अधः पातितवती। ""एतत् किमपि सा पश्चातापं करोति परन्तु यावत् सा वक्तुं शक्नोति यत् सा तस्य सम्पर्कं न कृतवती तथा च निश्चितरूपेण तस्य सम्पर्कं कर्तुं न अभिलषति स्म।"" प्यानलस्य निर्णयं प्रदातुं राबर्ट्स् महोदयः अवदत् यत् संभावनासन्तुलने सा शिष्यस्य शिरसि हस्ते वा शारीरिकं आचरणं कृतवती। तस्याः विरुद्धं प्रकरणं ते सिद्धं कृतवन्तः। सः अवदत् यत् छात्रस्य प्रमाणं ""सन्तोषजनकात् दूरम्"" इति, अपि च ""किन्तु सामान्यतया तत् विश्वसनीयम् आसीत्" इति च अवदत् । सः अवदत् यत् कक्षासहायकानां कथनानि अपि विश्वसनीयाः सन्ति यत् सा छात्रया सह सम्पर्कं कृतवती इति।"
एकां शिक्षिकां नोटबुकेन प्रहारं कृतवती इति कथ्यते तस्याः विरुद्धं अव्यावसायिक आचरणप्रकरणं सिद्धं प्राप्तम्।
यूके-देशस्य विभाजनार्थं मतदानेन चिन्तितः भविष्यति इति वदन् पोपः कालः स्कॉट्लैण्ड्-देशस्य स्वातन्त्र्य-विमर्शे प्रविष्टवान् । पोप फ्रांसिस् इत्यनेन उक्तं यत् पूर्वयुगोस्लाविया इत्यादीनां देशानाम् विच्छेदः न्याय्यः यतः तस्य जनाः एतावन्तः विविधाः सन्ति। परन्तु यत्र जनाः चिरकालात् एकीकृताः आसन् तेषु राज्येषु स्कॉटलैण्ड्, कातालोनिया इत्यादीनां विच्छिन्नप्रदेशानां विषये पृष्टः सः स्वातन्त्र्यस्य प्रकरणं ‘एतावत् स्पष्टं नास्ति’ इति अवदत्। पोपः फ्रांसिस्, अमेरिकीराष्ट्रपतिः बराक ओबामा च स्कॉटिश-स्वतन्त्रतायाः विरुद्धं वदन्ति, एलेक्स-साल्मण्ड्-इत्यस्य कृते आघातेन । प्रतिध्वनितुं शक्नुवन्ति टिप्पण्यां . स्कॉटलैण्ड्-देशस्य कैथोलिकाः, सः अवदत्- ‘सर्वः विभागः मां चिन्तयति । तत्र भविष्यति . प्रकरणाः ये न्याय्याः सन्ति, परन्तु . enforced unity must be taken very carefully and analyzed case by case.’ सः नवीनतमः उच्चस्तरीयः व्यक्तिः अस्ति यः जनमतसंग्रहात् पूर्वं मासत्रयात् न्यूनेन समये स्कॉटिश-स्वतन्त्रतायाः विषये प्रश्नं कृतवान्। बराक . ओबामा गतसप्ताहे आग्रहं कृत्वा राष्ट्रवादीकार्ये आघातं कृतवान् | स्कॉटलैण्ड् यूके न त्यक्तुं, यदा हिलारी क्लिण्टनः, यः टिप्ड् अस्ति . २०१६ तमे वर्षे अमेरिकीराष्ट्रपतित्वेन तस्य स्थाने स्थापयति इति गुरुवासरे BBC’s Newsnight इत्यस्मै अवदत् यत् . ‘भवतः स्कॉटलैण्ड्-देशस्य हानिः भवतु इति अहं द्वेष्टि।’ हैरी पोटर-लेखकः जे.के. अमेरिकीविदेशसचिवः हिलारी क्लिण्टनः बीबीसी न्यूजनाइट् इत्यस्मै अवदत् यत् सा आशास्ति यत् स्कॉटलैण्ड् यूके-देशं न त्यक्ष्यति इति। सा अवदत् यत् स्वातन्त्र्यमतदानार्थं 'हाँ' इति 'उभयपक्षस्य हानिः' भविष्यति' पोपः । फ्रांसिस् स्पेनदेशस्य La Vanguardia इति वृत्तपत्रे अवदत्, यत्र . स्कॉटलैण्ड्देशस्य घटनाभिः कातालोनियादेशस्य स्वातन्त्र्यं वर्धितम् अस्ति यत् ‘तत्र . मुक्तिद्वारा पृथक्त्वद्वारा च स्वातन्त्र्यम् अस्ति। स्वातन्त्र्यम् . through emancipation includes the Americans, ये स्वयमेव मुक्तिं कृतवन्तः . यूरोपीयराज्येभ्यः । ‘स्वतन्त्रता . पृथक्त्वद्वारा जनानां विच्छेदनम् अस्ति। स्पष्टतया, सन्ति . एतावन्तः विविधाः संस्कृतिः येषां जनानां संयोजनं कर्तुं न शक्यते। इति . युगोल्साव प्रकरणम् अतीव स्पष्टम् अस्ति, परन्तु अन्येषु एतावत् स्पष्टम् अस्ति वा इति चिन्तयामि . cases, with other peoples who has been united up until now.’ स्कॉटिश . राष्ट्रीयपक्षस्य एमएसपी डेव थॉम्पसनः अवदत् यत् ‘वयं पोपस्य आह्वानस्य स्वागतं कुर्मः . स्वातन्त्र्यार्थं प्रकरणस्य विश्लेषणं मतदातानां कृते फ्रांसिस्। अधिकांशजना: . निष्कर्षं गमिष्यति यत् स्वातन्त्र्यं अधिकसामाजिकरूपेण . just Scotland.’ हैरी पोटर लेखिका जे.के.
"पोपः वादविवादे आघातहस्तक्षेपे 'सर्वः विभागः मां चिन्तयति' इति अवदत् ." हिलारी क्लिण्टनः 'स्कॉटलैण्ड्-देशस्य हानिम्' कर्तुं ब्रिटेन-देशं 'द्वेषयिष्यामि' इति उक्तस्य अनन्तरम् आगच्छति । अपि च यूरोपीयसङ्घस्य सह यूके-दरारं वर्धयितुं हस्तक्षेपं करोति, ब्रुसेल्स्-नगरस्य ब्रिटेनस्य आवश्यकता अस्ति इति दावान् करोति । राष्ट्रपतिः ओबामा 'न' अभियानस्य समर्थनस्य अनन्तरं क्लिण्टनस्य एतत् वचनं आगतं . हैरी पोटर लेखकः जे के रोलिंग् अस्मिन् सप्ताहे £1m दानं कृतवान् pro-union camp ."
चिलीदेशस्य विश्वकपसज्जता प्रायः अप्रत्याशितरूपेण दुर्गतिम् अवाप्तवती यदा दलस्य बसचालकः प्रायः एकस्याः महिलाप्रशंसकस्य उपरि धावितवान् । राजमार्गेण पूर्णवेगेन गच्छन् प्रशिक्षकः ब्रेकं स्तम्भयितुं दृश्यते यत् क्रीडकान् अभिवादयितुं वाहनस्य पुरतः धावन्तीं महिलां न पातयितुं शक्नोति। मुण्डनं बन्दं कुर्वन्तु: चिली-दलस्य बसयानं मार्गे धावित्वा व्यजनस्य उपरि धावनं संकीर्णतया परिहरति . उन्मत्तः - महिला प्रशंसकः जहाजे स्थितस्य चिली-राष्ट्रीय-फुटबॉल-दलस्य अभिवादनस्य प्रयासे राजमार्गे धावितवती . यदा पुलिस-अनुरक्षणस्य एकः स्क्वाड्रनः जनसमूहं गच्छति, यः चिली-देशस्य आर्तुरो विडाल्, एलेक्सिस् सञ्चेज् इत्यादीनां ताराणां दर्शनं कर्तुं प्रतीक्षते, तदा गुलाबी-शीर्ष-जीन्स-वस्त्रधारिणी महिला पदं गमनात् पूर्वं मार्गस्य मध्ये कंक्रीट-अवरोधेन गच्छन्ती दृश्यते तस्य उपरि बहिः । स्वजीवनस्य जोखिमं कर्तुं न भयभीता व्यजनः बसस्य समीपं गत्वा केवलं सेन्टिमीटर् यावत् घातकं दुर्घटनां संकीर्णतया परिहरन् वेगवेगयुक्तेन वाहनेन सह नृत्यं कर्तुं आरभते चिलीदेशः शुक्रवासरे कुइआबा-नगरस्य एरिना-पण्टानाल्-नगरे समूह-बी-क्रीडायां आस्ट्रेलिया-विरुद्धं विश्वकप-अभियानस्य आरम्भं करोति । मृत्युना सह पासाकरणम् : बसयानस्य तीक्ष्णतया भग्नतायाः पूर्वं व्यजनः मार्गस्य मध्ये नृत्यं कर्तुं आरब्धवान् . तारा : चिली आशावान् अस्ति यत् ताबीजः आर्टुरो विडाल् (केन्द्रे) विश्वकपस्य उद्घाटनक्रीडायाः कृते फिट् भविष्यति vs ऑस्ट्रेलिया . दक्षिण अमेरिकनः आशास्ति यत् ताबीजमध्यक्षेत्रस्य विडाल् गतमासे मेनिस्कसस्य शल्यक्रियायाः अनन्तरं दक्षिणजानुनि शोथेन सह स्तब्धः सॉकरौस्विरुद्धसङ्घर्षाय योग्यः भविष्यति। २७ वर्षीयः बुधवासरात् आरभ्य दलेन सह प्रशिक्षणं कृतवान्, गतसप्ताहे उत्तरायर्लैण्ड्-देशस्य विरुद्धं २-० इति मैत्रीपूर्णविजये १५ निमेषान् यावत् क्रीडितः।
"चिली-दलस्य बसयानं प्रायः एकस्याः महिलाप्रशंसकस्य उपरि धावितम् ." सा महिला राष्ट्रियदलस्य ताराणां अभिवादनार्थं मार्गे धावितवती . कोचचालकः कठिनं भग्नं कृत्वा केवलं सेन्टिमीटर् यावत् एव महिलां त्यक्तवान् | शुक्रवासरे चिलीदेशस्य समूहस्य ख विश्वकपस्य उद्घाटनक्रीडायां आस्ट्रेलियादेशस्य सामना भविष्यति . आर्तुरो विडाल् आस्ट्रेलियादेशस्य सामना कर्तुं योग्यः भविष्यति इति चिलीदेशः आशावान् अस्ति | विडाल् मेनिस्कसस्य शल्यक्रियायाः अनन्तरं दक्षिणजानुनि शोथेन सह संघर्षं कुर्वन् अस्ति |
"सहचरः केन्द्रः डङ्कन टेलरः, सारासेन्सस्य, चोटद्वारा शरदऋतुपरीक्षां त्यक्त्वा पुनः आगतः अस्ति।" एडिन्बर्ग्-नगरस्य अटोपीड् अग्रेसराः सिमोन बर्घान्, कॉर्नेल् डु प्रीज् च अत्र सन्ति किन्तु डेविड् डेण्टनः फिट् नास्ति । अलस्डेर् डिकिन्सन् अपि चोटद्वारा अनुपस्थितः अस्ति, एडिन्बर्ग्-नगरस्य सहचरः प्रोपः डब्ल्यू.पी.नेल् सूचीकृतः अस्ति किन्तु कण्ठसमस्यायाः सह संशयः अस्ति । सप्ताहान्ते दीर्घकालं यावत् चोट-विच्छेदात् पुनरागमनस्य केवलं २७ निमेषान् यावत् नेल् यावत् स्थापितः, सः स्कैन्-परिणामस्य प्रतीक्षां कुर्वन् अस्ति । अस्मिन् वर्षे न्यूजीलैण्ड्-देशस्य कोटरस्य राष्ट्रियपक्षस्य प्रभारी अन्तिमः चॅम्पियनशिपः भविष्यति । सः अस्मिन् ग्रीष्मकाले माण्टपेलियर्-क्लबस्य प्रशिक्षकत्वेन कार्यं करिष्यति, तस्य स्थाने ग्लास्गो-वॉरियर्स्-क्लबस्य ग्रेगर-टाउनसेण्ड्-क्लबः भविष्यति । स्कॉट्-देशस्य टीमः आयर्लैण्ड्-देशेन सह गृहे षड्राष्ट्र-अभियानस्य आरम्भं फरवरी-मासस्य ४ दिनाङ्के करोति, ततः अष्टदिनानन्तरं दूरं फ्रान्स्-देशस्य सामनां करिष्यति । डिकिन्सनस्य अभावः, नेल् इत्यस्य विषये संशयः च अस्ति चेत् न्यूकास्ले-क्लबस्य अग्र-रोवरः जॉन् वेल्शः २०१५ तमस्य वर्षस्य विश्वकपस्य अनन्तरं प्रथमवारं पुनः आगच्छति । गतवर्षस्य स्पर्धायां पञ्चसु अपि मेलनानि आरब्धवान् जॉन् हार्डी कोटरस्य योजनासु अन्यः एडिन्बर्ग्-क्रीडकः अस्ति यः पुनः फिटनेस-पर्यन्तं कार्यं कुर्वन् अस्ति । एडिन्बर्ग्-नगरस्य ताला बेन् टूलिस् अपि २०१५ तमस्य वर्षस्य षड्राष्ट्रेभ्यः परं न प्रकटितः इति चयनितः अस्ति । ""एषः सुसन्तुलितः रोमाञ्चकारी च समूहः अस्ति यः एकत्र बहु रग्बी-क्रीडां कृतवान्, परस्परं सम्यक् जानाति, स्कॉट्लैण्ड्-जर्सी-मध्ये उत्तमं प्रदर्शनं कर्तुं महत्त्वाकांक्षी च अस्ति" इति कोटरः अवदत् ""अहं मन्ये यदि वयं अस्माकं मनःस्थितिं सम्यक् प्राप्नुमः तर्हि वयं प्रतिस्पर्धां कर्तुं शक्नुमः, अस्मिन् अभियाने प्रत्येकस्मिन् क्रीडने विजयं प्राप्तुं च धक्कायितुं शक्नुमः।"" गतवर्षे इटली-फ्रांस्-विरुद्धं विजयं प्राप्य स्कॉट्लैण्ड्-देशः चॅम्पियनशिप्-क्रीडायां चतुर्थस्थानं प्राप्तवान् । नवम्बरमासस्य शरदऋतुपरीक्षायां स्कॉट्-देशः आस्ट्रेलिया-देशेन संकीर्णपराजयानन्तरं अर्जेन्टिना-जॉर्जिया-देशयोः पराजयं कृतवान् । बीबीसी स्कॉटलैण्ड् इत्यस्य टॉम इंग्लिशः स्कॉटलैण्ड्-देशस्य मध्यक्षेत्रे स्पर्धा अधुना तीव्रा अस्ति । एषः सम्भवतः - प्रायः निश्चितरूपेण - देशस्य सर्वोत्तमः केन्द्रसमूहः अस्ति । कोटरः पञ्चानां नामकरणं कृतवान् अस्ति - मार्क बेनेट्, एलेक्स डन्बर्, ह्यु जोन्स्, मैट् स्कॉट्, डङ्कन् टेलर च । अलस्डेर् डिकिन्सनस्य चोटः एकः आघातः अस्ति। स्कॉटलैण्ड्-देशः शिथिल-शिखर-स्थले स्वस्य अनुभवेन कर्तुं शक्नोति स्म । स्कॉटलैण्ड्-दलः : १. अग्रेसराः : एलेक्स एलनः, ज़ैण्डर् फेगरसनः, गोर्डन् रीड् (सर्वः ग्लास्गो योद्धा), सिमोन बर्घान्, एलन डेल्, विलेम नेल् (सर्वः एडिन्बर्ग् रग्बी), जॉन् वेल्शः (न्यूकासल फाल्कन्स्), फ्रेजर ब्राउन (ग्लास्गो वॉरियर्स्), रॉस् फोर्डः, स्टुअर्ट मेक्इनाली ( दोनों एडिन्बर्ग रग्बी), जॉनी ग्रे (ग्लास्गो योद्धा), रिची ग्रे (टूलूस), ग्राण्ट् गिल्क्रिस्ट् (एडिन्बर्ग रग्बी), टिम स्विन्सन (ग्लासगो योद्धा), बेन् टूलिस् (एडिनबर्ग रग्बी), जॉन बार्क्ले (स्कारलेट्स्), कॉर्नेल् डु प्रीज्, जॉन् हार्डी, हमिश वाट्सन् (सर्वः एडिन्बर्ग् रग्बी), रोब हार्ले, जोश स्ट्रॉस्, रायन् विल्सनः (सर्वः ग्लास्गो योद्धा) पृष्ठभागः : ग्रेग् लैडलॉ (ग्लोस्टर), अली प्राइस, हेनरी पिर्गोस्, फिन् रसेल (सर्वः ग्लासगो योद्धा), डंकन वेयर (एडिनबर्ग रग्बी), मार्क बेनेट्, एलेक्स डन्बर (ग्लास्गो योद्धा), ह्यू जोन्स (स्टॉर्मर्स), मैट् स्कॉट् (ग्लोस्टर) , डंकन टेलर (सारासेन्स), स्टुअर्ट हॉग् (ग्लासगो योद्धा), डेमियन होयलैण्ड् (एडिनबर्ग रग्बी), शॉन मेटलैण्ड् (सारासेन्स), टॉमी सीमोर (ग्लासगो योद्धा), टिम विसर (हार्लेक्विन) ४ फेब्रुवरी - स्कॉटलैण्ड् विरुद्ध आयर्लैण्ड् (१४:२५) १२ फेब्रुवरी - फ्रान्स विरुद्ध स्कॉटलैण्ड (१५:००) । २५ फेब्रुवरी - स्कॉटलैण्ड् विरुद्ध वेल्स (१४:२५) ११ मार्च - इङ्ग्लैण्ड् विरुद्ध स्कॉटलैण्ड् (१६:००) । १८ मार्च - स्कॉटलैण्ड् विरुद्ध इटली (१२:३०)" ।
स्कॉटलैण्ड्-देशस्य मुख्यप्रशिक्षकः वर्न् कोटरः षड्राष्ट्रेभ्यः पूर्वं ग्लोस्टर्-क्लबस्य केन्द्रं मैट् स्कॉट्-इत्यस्य टीमं पुनः आहूतवान् ।
रवाण्डादेशस्य राष्ट्रपतिः पौल कागामे ९३ प्रतिशतं मतैः पुनः निर्वाचने विजयं प्राप्तवान्, सर्वेषां मण्डलानां गणना कृता इति रवाण्डादेशस्य राष्ट्रियनिर्वाचनआयोगेन बुधवासरे उक्तम्। मतदानं ९५ प्रतिशतात् किञ्चित् अधिकं पञ्जीकृतम् इति तत्र उक्तम्। निर्वाचनपर्यवेक्षकाः परिणामस्य अपेक्षां कृतवन्तः आसन्, प्रारम्भिकपरिणामेन १९९४ तमे वर्षे नरसंहारात् परं राष्ट्रस्य द्वितीयराष्ट्रपतिपदस्य दौडस्य महतीं अग्रतां प्राप्तस्य अनन्तरं कागामे विजयस्य दावान् अकरोत् पर्यवेक्षकाः मतदानं शान्तिपूर्णं "बहुशः समीचीनं" च इति अवदन् । किगालीराजधानीयां राष्ट्रियक्रीडाङ्गणे मंगलवासरे विशालपार्टिषु कागामे प्रारम्भिकपरिणामानां स्वागतं कृतवान्। सहस्राणि समर्थकाः निःशुल्कं पेयं प्राप्य लाइव संगीतेन नृत्यं कृतवन्तः । "एषा भवतः विजयः, एषः सर्वेषां रवाण्डा-देशवासिनां विजयः" इति कागामे उत्सवभाषणस्य समये, लोकभाषायां किन्यारवाण्डाभाषायां अवदत् । "अस्माकं विकासः भवतः उपरि निर्भरः अस्ति।" मतदानस्य पूर्वं हिंसायाः दमनस्य च विषये मानवअधिकारसमूहाः चिन्ताम् प्रकटितवन्तः आसन्, परन्तु राष्ट्रमण्डलनिरीक्षणसमूहस्य अध्यक्षः सलीम अहमद सलीमः मतदानस्य पारदर्शी इति प्रशंसाम् अकरोत्। रवाण्डादेशे निर्वाचनं शान्तिपूर्णवातावरणे एव अभवत् इति सलीमः अवदत्। "मतदानकेन्द्रेषु गणना पारदर्शी आसीत्, न्यायपूर्णतया च कृता आसीत्।" परन्तु यदा मतदानम् अत्यन्तं संगठितं कुशलं च आसीत् -- देशे सर्वत्र मतदानकेन्द्रेषु प्रदोषात् पूर्वं सहस्राणि जनाः पङ्क्तिबद्धाः आसन् -- तदा पर्यवेक्षकाः अवदन् यत् रवाण्डादेशस्य लोकतन्त्रस्य सामना एतादृशीनां आव्हानानां सामनां करोति येषु राजनैतिकसमावेशस्य, पत्रिकास्वतन्त्रतायाः च विषयाः सन्ति। सलीमः अवदत् यत्, समीक्षात्मकविपक्षस्वरस्य अभावः आसीत् । "प्रत्येकं प्रकरणं भिन्नं दृश्यते, परन्तु समग्रः प्रभावः चिन्ताजनकः अस्ति।" त्रयाणां आकांक्षिणां अभ्यर्थीनां मध्ये द्वौ गृहीतौ सन्ति, अन्यः यूरोपदेशं पलायितः अस्ति। रवाण्डादेशस्य निर्वाचनआयोगेन मुक्ताः अन्ये त्रयः अभ्यर्थिनः कागामे इत्यस्य सदृशेषु मञ्चेषु धावित्वा सम्पूर्णेषु अभियानेषु तस्य प्रशंसाम् अकरोत् । अनेकेषु मतदानकेन्द्रेषु एकमात्रप्रतिनिधिः सत्ताधारीदलस्य सदस्याः आसन् इति पर्यवेक्षकाः अवदन्। "तत्, प्रत्यक्षतया, अस्मान् निराशं कृतवान्" इति सलीमः अवदत् यद्यपि सः विपक्षदलेषु उत्तरदायित्वं स्थापयति स्म । "एषः अधिकारः पारदर्शितायाः प्रमुखः विषयः अस्ति।" रवाण्डादेशस्य नरसंहारस्य १६ वर्षाणाम् अनन्तरं न्यूनातिन्यूनं ८ लक्षं जनानां मृत्योः अनन्तरं एतत् मतदानं जातम्। जातीयहुतुभिः निर्मिताः मिलिशियाः राष्ट्रव्यापिरूपेण जातीय-तुत्सी-मध्यम-हुतु-जनानाम् वधं कृतवन्तः, शतदिनानां हिंसायाम् । कागामे इत्यस्य समर्थनं कुर्वन्तः तुत्सी-नेतृत्वेन मिलिशियाः नरसंहारस्य समर्थनं कुर्वन्तः हुतु-सर्वकारं निष्कासितवन्तः तदा एतस्य वधस्य समाप्तिः अभवत् । तदनन्तरं कागामे स्वदेशस्य परिवर्तनं कृत्वा आफ्रिकादेशस्य द्रुततरं वर्धमानराष्ट्रेषु अन्यतमं कृत्वा -- केषाञ्चन दृष्ट्या -- आर्थिकसामाजिकविकासस्य आदर्शरूपेण परिणमयितवान् कागामे-प्रशासनेन समाजस्य पुनः निर्माणस्य प्रयासे देशभक्ति-वाक्पटुतां कठोरनियमैः सह मिश्रितं, अधुना एव विद्यालयानां आधिकारिकभाषा फ्रेंचभाषायाः अपेक्षया आङ्ग्लभाषायां परिवर्तिता कागामे-पक्षस्य रवाण्डा-देशभक्त-मोर्चा-सङ्घस्य अध्यक्षः, देशस्य लोकपालः च टीटो रुतारेमारा अवदत् यत्, “मुक्तिः एकः प्रक्रिया अस्ति । "वयं राष्ट्रस्य निर्माणं कर्तुम् इच्छामः।"
"नवीन: पौल कागामे ९३ प्रतिशतं मतैः पुनः निर्वाचनं जित्वा . NEW: मतदानं ९५ प्रतिशतात् किञ्चित् अधिकं आसीत् इति निर्वाचनआयोगः वदति . कागामे पूर्वमेव प्रारम्भिकपरिणामानां स्वागतं कृतवान् आसीत् | १९९४ तमे वर्षे नरसंहारस्य अनन्तरं राष्ट्रस्य द्वितीयः राष्ट्रपतिपदस्य दौडः अस्ति अयं निर्वाचनः ."
"बृहत् ब्राण्ड् अपि मे ४ दिनाङ्के लक्ष्यं प्राप्तुं हैशटैग् इत्यस्य उपयोगं कुर्वन्ति।" मार्क हैमिल्, यः लुक् स्काईवॉकरस्य भूमिकां पुनः निर्वहति, सः स्वसन्ततिभिः सह विशेषस्य स्टार वार्स् दिवसस्य पारिवारिकचित्रस्य (ऊर्ध्वं) कृते पोजं दत्तवान् । तथा च डार्थ् वेडरः स्वयमेव तस्मिन् सम्मिलितः अस्ति। अनेकाः वैश्विकब्राण्ड्-संस्थाः #MayThe4thBeWithYou इत्यस्य उपयोगं कृत्वा विमानस्य टिकटं, पिज्जा, कैम्पर-वैन् च विक्रेतुं प्रवृत्ताः सन्ति । ब्रिटिश-सङ्ग्रहालयः महतः दिवसस्य उत्सवस्य कृते वास्तविक-स्टार-वार्स्-प्रदर्शनस्य उपयोगाय धनस्य उपरि अस्ति । ड्रैगन्स् डेन् इत्यस्य पूर्वतारकः थियो पफिटिस् मज्जने सम्मिलितः भूत्वा स्वकम्पनीनां प्लगं कर्तुं प्रयतितवान् अस्ति । हीथ्रो-विमानस्थानकं मिलेनियम-फाल्कन-एक्स-विङ्ग-स्टारफाइटर्-इत्येतयोः विनोदपूर्णस्य ट्वीट्-कृते बहु प्रशंसां प्राप्नोति । वयं केवलं एतत् प्रियं ट्वीट् उपेक्षितुं न शक्नुमः! केचन दानसंस्थाः स्वस्वदानसंस्थानां जागरूकतां जनयितुं #MayThe4thBeWithYou इति हैशटैग् इत्यस्य उपयोगं कुर्वन्ति। केषाञ्चन जनानां कृते प्रतिदिनं स्टार वार्स् दिवसः भवति । निर्मितः पौल हैरिसनः" ।
चतुर्थः भवता सह भवतु - आधिकारिकतया एषः दिवसः यदा वयं सर्वाणि वस्तूनि उत्सवं कुर्मः स्टार वार्स् तथा च ट्विटर विशेषदिनस्य चिह्नं कृत्वा प्रशंसकैः आक्रमणं कृतम् अस्ति।
किशोर-अभिनेत्री डाकोटा फैनिङ्ग् इत्यस्य प्रदर्शनं कृत्वा मार्क जैकोब्स् इत्रस्य विज्ञापनं ब्रिटेनदेशे प्रतिबन्धितम् अस्ति यतः एतत् "बालानां यौनसम्बन्धं" कृतवान् । विज्ञापनं, मार्क जैकोब्स् कृते "अहो, लोला!" सुगन्धं, "War of the Worlds" तथा "I am Sam" इत्येतयोः बालतारकं Fanning इत्यनेन लघुवेषं धारयित्वा गन्धस्य अतिप्रमाणस्य शीशी अङ्के धारयन् दृश्यते स्म चत्वारः पाठकाः आक्रोशितवन्तः यत् एतत् छायाचित्रं -- यत् अगस्तमासे ब्रिटिशपत्रिकाद्वये प्रकाशितम् -- "आक्षेपार्हं गैरजिम्मेदारं च" अस्ति, यतः १७ वर्षीयं फैनिङ्गं "यौनरूपेण" दर्शयति ब्रिटेनस्य विज्ञापननियामकः विज्ञापनमानकसंस्थायाः (ASA) शिकायतया सह सहमतः अस्ति, तस्मात् चित्रस्य उपयोगे यूके-देशे प्रतिबन्धः कृतः अस्ति । इत्रस्य निर्माता कोटी यूके इत्यनेन आग्रहः कृतः यत् विज्ञापनं "किमपि निजीभागं वा यौनक्रियाकलापं वा न दर्शयति" तथा च एतत् "उत्तेजकं, परन्तु अशोभनं न" इति च अवदत् परन्तु ए.एस.ए. एकस्मिन् वक्तव्ये उक्तं यत् यद्यपि फॅनिङ्गः १७ वर्षीयः इति स्वीकृतवान् तथापि "वयं मन्यामहे यत् सा १६ वर्षाणाम् अधः दृश्यते" इति, तस्याः परिधानं, मुद्रा च "तस्याः कामुकतायाः विषये ध्यानं आकर्षयति" इति "तस्य कारणात्... वयं विचारयामः यत् विज्ञापनं बालस्य यौनसम्बन्धं द्रष्टुं शक्यते। अतः वयं निष्कर्षं गतवन्तः यत् विज्ञापनं गैरजिम्मेदारिकम् अस्ति, गम्भीरं अपराधं च जनयितुं शक्यते। एएसए इत्यनेन प्रथमवारं न भवति यत् हॉलीवुड्-तारकाणां विज्ञापनं प्रतिबन्धितवान् -- जुलै-मासे जूलिया राबर्ट्स्-अभिनीतस्य मेकअप-विज्ञापनस्य विरुद्धं निर्णयं दत्तवान्, यत् तस्य अत्यधिकं एयरब्रशः कृतः इति आधारेण
"विज्ञापनं मार्क जैकब्स् ""अहो, लोला!"" इत्रं ब्रिटेनदेशे प्रतिषिद्धम् . पाठकाः पूर्वबालतारकस्य डाकोटा फैनिङ्गस्य ""यौनीकृतबालानां"" छायाचित्रस्य शिकायतम्। अभिनेत्री १७ वर्षीयः अस्ति, परन्तु विज्ञापनमानकप्राधिकरणेन उक्तं यत् सा ""१६ वर्षाणाम् अधः दृश्यते""।
एकः किशोरः मित्राणि कागदतौल्यैः वेष्टयित्वा जैकास्-शैल्याः प्रहसनेन प्रज्वलितुं पृष्टवान् इति कथ्यमानः गम्भीररूपेण दग्धः अस्ति। एडिलेड्-नगरस्य दक्षिणदिशि स्थिते रेनेला-ईस्ट्-नगरस्य एकस्मिन् गृहे सोमवासरे प्रातःकाले एकस्य पुरुषस्य अग्निप्रहारः कृतः इति चिकित्सकाः सूचनां दत्तवन्तः इति कारणेन पुलिसं आहूता। १९ वर्षीयः सः मित्रस्य गृहे आसीत् यदा सः कागदतौल्येन वेष्टयित्वा अग्निप्रहारं कर्तुं याचितवान् इति कथ्यते। एकः १९ वर्षीयः पुरुषः गम्भीररूपेण दग्धः अस्ति यतः सः मित्राणि कागदतौल्यैः वेष्टयित्वा तं प्रज्वलितुं प्रार्थितवान् यत् जैकास् (चित्रे) इत्यस्य कलाकारैः क्रियते इति स्टन्ट् कृत्वा सः बाहुयोः उपरि गम्भीरं दाहं प्राप्तवान् तथा च उपरिभागः हस्तेषु दहति इति पुलिसैः उक्तम्। तस्य चोटाः प्राणघातकाः न मन्यन्ते, सः फ्लिण्डर्स् चिकित्साकेन्द्रे चिकित्सां कुर्वन् अस्ति । पुलिसेन मॉर्फेट् वेल्-नगरस्य १६ वर्षीयस्य बालकस्य, रेनेला ईस्ट्-नगरस्य १९ वर्षीयस्य च पुरुषस्य उपरि हानिकारककार्यं कृत्वा आरोपः कृतः अस्ति । किशोरस्य चोटः जीवनाय न मन्यते तथा च सः Flinders Medical Center इत्यत्र चिकित्सां कुर्वन् अस्ति । 'एतत् एकं शुद्धं स्मारकं यत् यदि भवान् एतेषु जैकास्-स्टन्ट्-मध्ये भागं गृह्णाति तर्हि भवान् कानूनस्य गलत्-पक्षे एव अन्ते गन्तुं शक्नोति' इति मुख्यनिरीक्षकः एश्ले गोर्डन् अवदत् 'अनुज्ञां प्राप्तवान् चेत् अपराध-आरोपात् रक्षितः भविष्यसि इति चिन्तयित्वा मा मूर्खताम् अयच्छतु।' क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।
"एकः १९ वर्षीयः बालकः स्वमित्रान् तं प्रज्वालयितुं पृष्टवान् इति कथितस्य बाहुहस्तयोः दाहः अभवत् ." किशोरद्वये हानिकारककार्यं कृत्वा पुलिसैः आरोपः कृतः अस्ति | घातितः पुरुषः फ्लिण्डर्स् मेडिकल सेण्टर् इत्यत्र चिकित्सां कुर्वन् अस्ति ."
केषाञ्चन जनानां क्रिसमसः रोचते। केचन जनाः क्रिसमस-उत्सवं बहु रोचन्ते । तथा च केचन जनाः अवकाशस्य ऋतुस्य प्रेम्णा एतावन्तः आक्रान्ताः भवन्ति यत् ते गृहाणि, उद्यानानि, स्ववाहनानि अपि अलङ्कारेषु अलङ्कृत्य एतावत् दर्शनीयं भवन्ति यत् भवन्तः तेषां ऊर्जाबिलानां विषये चिन्तां कर्तुं अर्हन्ति। सीएनएन-संस्थायाः विश्वस्य जनान् आह यत् तेषां दृष्टानि अत्यन्तं आश्चर्यजनकाः अपमानजनकाः च क्रिसमस-प्रदर्शनानि प्रेषयन्तु इति । वयं डोमिनिकनगणराज्यतः रूसदेशं प्रति निवेदनानि प्राप्तवन्तः, येषु सर्वेषु अवकाशकाले जनानां आविष्कारशीलता प्रदर्शिता आसीत् । अमेरिकीदेशः अवश्यं तत्रैव अस्ति यत्र क्रिसमस-उत्सवस्य आक्रोशजनकाः प्रदर्शनाः कलारूपेण उन्नताः अभवन् । न्यूयॉर्क-नगरस्य क्वीन्स्-नगरे स्वस्य प्रतिवेशिनः केविन्-लिञ्च्-इत्यस्य गृहस्य रोबर्ट् ओण्ड्रोविच्-इत्यस्य चित्रे प्रकाशैः, अलङ्कारैः च एतावत् अलङ्कृतं गृहं दृश्यते यत् मुखद्वारं ज्ञातुं कठिनम् अस्ति लिन्च् नामकः अवकाशप्राप्तः अग्निशामकः त्रयः लक्षाधिकाः प्रकाशाः, ३५० मूर्तिः च उपयुज्यते इति कथ्यते । "प्रकाशानां, मूर्तिनां च कुलमात्रा सहितं प्रदर्शनं दृष्ट्वा अहं विस्मितः अभवम्" इति ओण्ड्रोविच् अवदत् । "प्लस्, केविन् बहिः क्रिसमससङ्गीतं वादयति।" अधिकं पठन्तु: ९ स्पार्कलिंग् उत्तर अमेरिकन क्रिसमस मार्केट्स् . परन्तु अधुना अमेरिकादेशः कठोर-अन्तर्राष्ट्रीय-स्पर्धायाः सम्मुखीभवति । फिलिपिन्स्-देशे यत्र क्रिसमस-उत्सवः एतावत् गम्भीरतापूर्वकं गृह्यते यत् ते सेप्टेम्बर-मासे आरभ्यन्ते, तत्र प्रकाश-प्रदर्शनानि एतावन्तः उज्ज्वलाः सन्ति यत् अन्तरिक्षात् दृश्यन्ते इव दृश्यन्ते iReporter Marlo Cueto इत्यनेन Pasay City इत्यस्मिन् सुन्दरस्य प्रकाशप्रदर्शनस्य आनन्दं लभमाणानां परिवारानां केचन आश्चर्यजनकाः चित्राणि गृहीताः। "मम विचारेण शो इत्यस्य महत्त्वं व्यस्तमण्डलस्य मध्ये क्रिसमसस्य रोमाञ्चं सुखं च जनान् अनुभवितुं वर्तते" इति सः अवदत्। "एतत् जनान्, मित्राणि, परिवाराणि च एकत्र आनयति।" इदानीं कैरिबियनदेशे मिसाएल रिन्कोन् डोमिनिकनगणराज्यस्य सैन्टो डोमिन्गोनगरे क्रिसमससज्जानां रङ्गिणः, डे-ग्लो-शॉट्-श्रृङ्खलां प्रेषितवान् । परन्तु अलङ्काराः लीलामयाः सन्ति चेदपि तेषां पृष्ठतः भावः मिसाएलस्य कृते सत्यं ध्वनितुं शक्नोति। "[क्रिसमसः] परिवारेण सह साझां कर्तुं क्षणः अस्ति, देशात् बहिः निवसतां प्रियजनानाम् आगमनम्" इति सः अवदत् । "[इदं] प्रेम, विश्वासः, विनयशीलस्य गोष्ठ्यां परमेश्वरस्य आगमनस्य आशा च विषयः अस्ति।" अवश्यं केवलं गृहाणि, भण्डाराः, सार्वजनिकस्थानानि च न सन्ति येषां लाभः टिन्सेल्-परी-प्रकाशानां सिञ्चनेन भवति -- बहवः स्ववाहनानि अपि अलङ्कृतुं रोचन्ते |. वर्माण्ट्-देशस्य केम्ब्रिज्-नगरस्य पौल-तामासी-इत्यनेन प्रकाशैः अलङ्कृतं एतत् अलङ्कृतं ट्रकं दृष्टं, द्रुत-शॉट्-ग्रहणस्य प्रतिरोधं कर्तुं न शक्तवान् । "मम भोजनालयस्य समीपे एतत् एतत् ट्रकं चालयति इति मया दृष्टम्" इति पिज्जा-पार्लर-स्वामिना अवदत् । "अहं मम ट्रके कूर्दितवान्, तस्य अनुसरणं च कृतवान् यावत् अहं न दृष्टवान् यत् एतत् विरामं करोति। मम हस्ताः तत् गृहीत्वा सुन्दरं शीतं अभवन्!" तथा च अलङ्काराः प्रभावं कर्तुं विशालाः भवितुम् आवश्यकाः न सन्ति। डैनियल इन्काण्डेला वर्षत्रयपूर्वं विचित्रक्रिसमसवृक्षस्य आभूषणानाम् संग्रहणं आरब्धवान् । क्रिसमस-टोपीयुक्तः "स्टार वार्स्"-स्टॉर्मट्रूपर् स्वस्य क्रिसमस-वृक्षस्य शोभनार्थं तस्य नवीनतम-आविष्कारेषु अन्यतमः अस्ति । "मम शिष्टानां क्रिसमस-सज्जानां न्याय्यः भागः अस्ति यत् रोबोट्स्-तः आरभ्य हैरोड्स्-भालू-पर्यन्तं एल्विस्-पर्यन्तं भवति" इति सः गर्वेण अवदत् । कदाचित् प्रकाशाः केवलं जनमनोरञ्जनात् उत्तमं, उज्ज्वलतरं प्रयोजनं सेवितुं शक्नुवन्ति । फिलिपिन्सदेशे रिचेल् जगोनिया-रिवेरा इत्यनेन देशस्य उत्तरमिण्डनाओ-प्रदेशस्य क्रिसमसराजधानी इति कथ्यमानस्य टङ्गब्-नगरे क्रिसमस-प्रकाशानां सुन्दरं शॉट् गृहीतम् अधिकं पठन्तु: फिलिपिन्स्-देशः विश्वं दर्शयति यत् क्रिसमस-उत्सवः कथं भवति . अद्यापि हैयान्-आन्ध्र-तूफानस्य विनाशकारी-प्रभावात् पुनः स्वस्थः देशात् आगत्य तस्याः कृते प्रकाशाः स्मरणं कृतवन्तः यत् देशः अद्यापि उत्सव-ऋतुम् आयोजयितुं शक्नोति |. सा अवदत् यत् फिलिपिन्स्-देशे क्रिसमस-उत्सवः सर्वदा भविष्यति, यद्यपि देशे कियन्तः अपि आपदाः अभवन् । "फिलिपीन्सदेशे उत्तमरूपेण आतिथ्येन सह उत्सवस्य भावना वर्तते।"
"विश्वस्य जनाः अत्यन्तं आश्चर्यजनकानाम् अपमानजनकानाञ्च क्रिसमसप्रदर्शनानां चित्राणि प्रेषितवन्तः ." अमेरिके एकः पुरुषः त्रिलक्षाधिकानि प्रकाशानि , ३५० मूर्तयः च उपयुज्यते स्म | विश्वविजेता क्रिसमस कट्टरपंथी इति उपाधिं प्राप्तुं अमेरिकी - देशस्य धावनं दत्त्वा फिलिपिन्स ."
"२०१५ पर्यन्तं चेशायर वेस्ट् एण्ड् चेस्टर काउन्सिलस्य नेतृत्वं कृतवान् माइक जोन्सः यात्रायाः, भोजनस्य, निवासस्य च कृते क्रेडिट् कार्ड् इत्यत्र ४,८८९ पाउण्ड् व्ययितवान्, तथा च केचन रसीदाः दातुं असफलः अभवत् प्राधिकरणस्य नियमेषु उक्तं यत् ते प्रकाराः क्रेडिट् कार्ड् व्यवहाराः ""प्रतिबन्धिताः"" सन्ति, रसीदाः च अवश्यमेव प्रदातव्याः । पुलिससमीक्षा अपि प्रचलति। जोन्समहोदयः अवदत् यत् सः नियमान् पूरयति। फरवरीमासे परिषद्-अधिकारिणः श्री जोन्सस्य क्रेडिट्-कार्ड-व्यवहारस्य आन्तरिकसमीक्षायाः घोषणां कृतवन्तः, यतः चेस्टर-क्रॉनिकल्-पत्रिकायाः तस्य व्ययस्य विवरणं प्रकाशितम् बीबीसी इत्यस्मै कथितं यत् समीक्षा इदं पश्यति यत् कार्डस्य उपयोगः ""जीविका, यात्रा, निवासः च" इति कृते किमर्थं कृतः, अपि च ७५ अवसरेषु रसीदाः किमर्थं न प्रदत्ताः, २०१३ तमे वर्षे नूतनानां नियमानाम् आरम्भस्य अनन्तरम्। २०१३ तमस्य वर्षस्य जनवरीमासे प्रवर्तितायाः ""क्रयपत्रप्रक्रिया"" इत्यस्याः उपयोगः भोजनस्य, पेयस्य, यात्रायाः, पार्किङ्गस्य वा निवासस्य वा भुक्तिं कर्तुं ""अवश्यं न"" इति उक्तम् अस्ति । लेनदेनस्य सूची दर्शयति यत् २०१० तः २०१५ पर्यन्तं तेषां प्रयोजनानां कृते जोन्समहोदयस्य कार्डस्य उपयोगः कृतः, तथैव आतिथ्यव्ययस्य भुक्तिः अपि अभवत् । श्री जोन्सः एकमात्रः पार्षदः आसीत् यस्य परिषद् क्रेडिट् कार्ड् आसीत् यदा सः २००९ तः २०१५ तमे वर्षे निर्वाचनपर्यन्तं कन्जर्वटिव-नेतृत्वेन चेशायर वेस्ट् एण्ड् चेस्टर काउन्सिलं चालितवान्, यदा लेबर-पक्षस्य नियन्त्रणं प्राप्तम् सः अधुना टैटनहॉल-सङ्घस्य पृष्ठपीठस्य कन्जर्वटिव-पक्षस्य पार्षदः अस्ति । माइक जोन्सस्य केचन व्ययः परिषदः क्रेडिट् कार्ड् मध्ये भुक्ताः सन्ति - १. कुलतः नूतननियमानां प्रवर्तनानन्तरं ""बारड्"" इति वर्गेषु £२३८३ व्ययार्थं कार्डस्य उपयोगः कृतः । जोन्समहोदयः अवदत् यत् पार्किङ्गस्य भुक्तिं कर्तुं स्वस्य कार्डस्य उपयोगं कर्तुं अनुमतिं ददाति इति छूटं दत्तम्, तस्य केचन लेनदेनाः स्थानीयसरकारसङ्घस्य कृते सः कृते कार्येण सह सम्बद्धाः भवितुम् अर्हन्ति इति च अवदत्। सूचनास्वतन्त्रताकानूनस्य अन्तर्गतं प्रकाशिताः अभिलेखाः ज्ञायन्ते यत् श्री जोन्सः लेनदेनस्य रसीदाः न प्रदत्तवान् यस्मिन् अधिकतया पार्किङ्गं रेलयात्रा च समाविष्टम् आसीत्, यद्यपि नियमाः वदन्ति यत् ""कार्डधारकाणां सर्वाणि क्रयस्य रसीदानि धारयितुं आवश्यकानि सन्ति"" इति सः अवदत्- ""यत्र रसीदानि निर्गच्छन्ति तेषु सर्वेषु प्रकरणेषु मया तानि परिषदे पारितानि यदि च ताः लुप्ताः सन्ति तर्हि दुर्भाग्येन मम कल्पना नास्ति यत् ताः किमर्थं न अभिलेखिताः। ""क्रयपत्रस्य व्ययस्य उपयोगस्य च सम्यक् परीक्षणं अधिकारिभिः अस्माकं लेखापरीक्षाकर्मचारिभिः च कृतम्। मया सह एतादृशः कोऽपि विषयः न उत्थापितः" इति सः अवदत्। परिषदः प्रवक्ता मार्क विन् अवदत् यत् ""पार्षदः जोन्सः नेतारूपेण स्वस्य भूमिकायां बरो मध्ये पुनर्जन्मं विकासं च आकर्षयितुं सम्भाव्यबाह्यनिवेशकैः सह मिलितवान्। ""परिषद् स्वस्य समीपं आनयितानां सर्वेषां व्यवहारानां समीक्षां कृत्वा तदनुसारं प्रतिक्रियां दत्तवती, स्वकीया आन्तरिकसमीक्षां च कुर्वती अस्ति।"" चेशायरपुलिसः फरवरीमासे चेशायर वेस्ट् एण्ड् चेस्टर इत्यस्य पूर्वपार्षदस्य शिकायतां प्राप्तवती। तत्र उक्तं यत् - ""सम्प्रति आरोपस्य समीक्षा क्रियते, यत् किमपि अपराधं कृतं भवेत् वा इति स्थापयितुं शक्यते।""
पूर्वपरिषद्नेतृणां व्ययस्य समीक्षा क्रियते यत् तेन प्राधिकरणस्य नियमानाम् उल्लङ्घनं कृतवन्तः इति दावाः।
"जाँचः टोनी ब्लैण्ड् इत्यस्य अन्तिमगतिषु केन्द्रितः आसीत्, यः १९८९ तमे वर्षे क्रश-रोगेण मस्तिष्कं भृशं क्षतिग्रस्तः अभवत् किन्तु १९९३ तमे वर्षे यावत् जीवितवान् । सः निरन्तरं वनस्पतिदशायां अवशिष्टः आसीत् किन्तु तस्य जीवनसहायकचिकित्सा कानूनीयुद्धस्य अनन्तरं निष्कासिता । आपदासमये ब्लैण्ड् महोदयः १८ वर्षीयः आसीत् किन्तु २२ वर्षीयः सन् मृतः । न्यायालयेन श्रुतं यत् किशोरः, वेस्ट् यॉर्कशायर-नगरस्य केग्ले-नगरस्य, १९८९ तमे वर्षे एप्रिल-मासस्य १५ दिनाङ्के लिवरपूल्-नॉटिङ्घम्-वनयोः मध्ये एफए-कप-सेमीफाइनल्-क्रीडायां एलन-गिल्-इत्यनेन मित्रेण सह भागं गृहीतवान् ते प्रायः १४:२५ BST वादने शेफील्ड्-क्रीडाङ्गणं प्रविश्य लेपिङ्ग्स्-लेन्-अन्ते पेन्-त्रि इति नाम्ना प्रसिद्धं केन्द्रीय-चबूतरा-वेष्टनं प्रति मार्गं कृतवन्तः । गिल् महोदयः अवदत् यत् यदा क्रीडकाः मैदानं प्रति आगच्छन्ति तदा जनसमूहः ""वास्तवतः कठिनः इव आसीत्"" इति। सः अवदत् यत् जनानां कृते क्रन्दनं, उद्घोषं च श्रुतवान् यत् ते श्वसितुम् न शक्नुवन्ति, लेखनीतः बहिः गन्तुं आवश्यकम् इति। न्यायालयाय पठितेषु प्रमाणेषु सः अवदत् यत् सः ततः परं ब्लैण्ड् महोदयं न दृष्टवान्, अन्ततः सः अग्रे पतित्वा एकेन द्वारेण आकृषितः इति। दृश्यं दृश्यते यत् ब्लैण्ड् महोदयः रक्तवर्णीयं श्वेतवर्णीयं च लिवरपूल-टोपीं धारयन् वेष्टनस्य उपरि पेन्-द्वितीयरूपेण उत्थापितः ततः प्रायः १५:२३ वादने - द्वयोः पुलिस-अधिकारिभिः मैदानं प्रति नीतः - मेलस्य स्थगितस्य १५ निमेषेभ्यः अधिकेभ्यः अनन्तरम् पीसी स्टीवेन् प्लोस् तथा च एकः वैद्यः कोलिन् फ्लेन्ले, यः प्रशंसकरूपेण भूमौ आसीत्, ते अवदन् यत् ते मन्यन्ते यत् श्री ब्लैण्ड् इत्यस्य नाडी नास्ति, यदा ते प्रथमवारं तस्य समीपं गच्छन्ति स्म तदा सः श्वसति न। अन्ततः तेषां हृदयस्य संपीडनस्य अनेकपरिक्रमणानन्तरं १५:२६ वादने हृदयस्पन्दनं ज्ञातं ततः सप्तनिमेषेभ्यः अनन्तरं सेण्ट् जॉन् एम्बुलेन्सस्य पृष्ठभागे श्री ब्लैण्ड् स्थापितः निर्णायकमण्डलेन श्रुतं यत् अन्तः पूर्वमेव त्रयः क्षतिग्रस्ताः सन्ति, एकः अचेतनः प्रौढः तलस्य उपरि आसीत्, तस्य उपरि ब्लैण्ड् महोदयः स्थापितः इति । पी.सी.पॉल जेन्किन्सन् न्यायालयं न्यवेदयत् यत् सः शेफील्ड्-नगरस्य उत्तर-सामान्य-चिकित्सालये गन्तुं मार्गे ब्लैण्ड्-महोदयस्य उपरि मुख-मुख-प्रदर्शनं कृतवान्, तेषां आगमनसमये अपि क्षतिग्रस्तः श्वसितुम् आरब्धवान् इति। सः अवदत्- ""अहं निश्चयेन निश्चयेन जानामि यत् तस्य ट्राली-याने गमनात् पूर्वं एव अभवत् यतोहि मया एतत् राहतस्य भावः प्राप्तः इव दृश्यते यत् वयं चिकित्सालये आकर्षितवन्तः तथा च... सः किञ्चित् सम्यक् चिकित्सां प्राप्तुं गच्छति स्म। तस्मिन् समये उत्तरी जनरलस्य स्त्रीरोगविज्ञानविभागे वरिष्ठा गृहपदाधिकारी रानी नैडू ""पर्वतस्य उपरि आगच्छन्तः सायरन-एम्बुलेन्स-यानानि" इति श्रुत्वा ए एण्ड ई-कार्य्ये सहायतां कर्तुं गता सा अवदत् यत् सा ब्लैण्ड् महोदयस्य ""यतोहि तस्य समीपे अन्यः चिकित्सा वा नर्सिंग् वा कर्मचारी नासीत्" इति । डॉ. नैडू इत्यनेन उक्तं यत् हिल्सबरो-नगरे क्रशः अभवत् इति तस्याः कृते न कथितं तथा च अज्ञातव्यक्तिं स्मरणं कृतवती यत् ते मन्यन्ते यत् एकः स्टैण्ड् पतितः इति। अस्पतालस्य टिप्पण्यां श्री ब्लैण्ड् आगमनसमये अचेतनः ""कष्टप्रद-उत्तेजनानां प्रति अप्रतिसादः"" इति अभिलेखः अस्ति । श्वसनं स्वतःस्फूर्तम् आसीत् किन्तु ""श्रमयुक्तम्"", तत् योजितम् । सा अवदत् यत् सा स्वस्य प्रारम्भिकमूल्यांकनस्य अनन्तरं तं ""स्थिरम्"" इति न्याययति स्म, तस्मिन् बिन्दौ तस्य अवलोकनं ""युक्तियुक्तं सन्तोषजनकं च" इति कारणतः तस्य अधिकहस्तक्षेपस्य आवश्यकता नास्ति इति मन्यते स्म कोरोनरस्य वकिलः क्रिस्टीना लैम्बर्ट् क्यूसी तया पृष्टवान् यत् ""किं भवता विश्वासः अस्ति यत् टोनी इत्यस्य वायुमार्गं सुरक्षितं कर्तुं वा वास्तवमेव तस्मै सहायकवायुप्रवाहं प्रदातुं वा पदानां आवश्यकता अस्ति?" सा अवदत्- ""अहं मन्ये तदा मम मूल्याङ्कनं आसीत् यत् तस्य स्थितिः स्थिरः आसीत्। सः स्वयमेव स्वतः एव श्वसति स्म।"" निर्णायकमण्डलाय कथितं यत् श्री ब्लैण्ड् प्रथमं सघनचिकित्सा-एकके (ICU) न अपितु उत्तर-सामान्य-स्थले सततं परिचर्यायै सामान्य-वार्डे स्थानान्तरितः । सः ICU-इत्यत्र स्थानान्तरितः इति चिन्ता अस्ति वा इति पृष्टा डॉ. नैडू अवदत् यत् - ""अच्छा, अतीव असाधारणः दिवसः आसीत् । ""ए एण्ड ई विभागे अत्यन्तं रोगीनां महती संख्या अस्ति, सर्वेषां कृते भिन्नस्तरस्य परिचर्या प्राप्यते इति अहं अवगतः आसम्।"" पश्चात् श्री ब्लैण्ड् इत्यस्य स्थितिः क्षीणा भवितुं पूर्वं अन्यैः चिकित्सकैः रिसीविंग वार्ड् इत्यत्र इन्टुबेशनं कृत्वा वायुप्रवाहः कृतः, अन्ततः सः हृदयरोगस्य ICU इत्यत्र नीतः प्रायः १८:०० वादने वायुप्रवाहः ""कठिनतरः भवति"" इति ज्ञातम्, आपत्कालीनहस्तक्षेपस्य आवश्यकता च इति न्यायालयाय कथितम् । सोमवासरपर्यन्तं सुनवायी स्थगितवती। BBC News: मृतानां सर्वेषां प्रोफाइलः"।
एकः वैद्यः एकः पुलिसकर्मचारी च ९६ हिल्सबरो-पीडितानां अन्तिमस्य चिकित्सालयं प्रेषणात् पूर्वं मैदानस्य उपरि पुनः सजीवीकरणे साहाय्यं कृतवन्तौ इति निर्णायकमण्डलेन श्रुतम्।
"निवृत्तसेनापतिनां एड्मिरल्-समूहेन रिपब्लिकनपक्षस्य नामाङ्कितस्य ""प्रमुखसेनापतित्वस्य स्वभावः अस्ति"" इति घोषितम् । स्वस्य अभियानकाले दिग्गजानां विषयान् प्रकाशयन् ट्रम्पमहोदयः तेषां समर्थनं ""महान गौरवम्" इति उक्तवान् । सः इदानीं फ्लोरिडा-देशस्य एकस्य अधिकारीणः राजनैतिकदानस्य विषये अनुचिततायाः दावान् अङ्गीकृतवान् अस्ति । वाशिङ्गटन-पोस्ट्-पत्रिकायाः सोमवासरे ज्ञापितं यत् २०१३ तमे वर्षे फ्लोरिडा-देशस्य महान्यायवादी पम् बोण्डी ट्रम्प-विश्वविद्यालयस्य विरुद्धं धोखाधड़ी-आरोपाणां विषये विचारं कुर्वती आसीत् । परन्तु डोनाल्ड जे ट्रम्प फाउण्डेशन इत्यस्मात् स्वस्य राजनैतिकप्रचारे २५,००० डॉलर (£१८,६००) योगदानस्य अनन्तरं सा अन्वेषणं त्यक्तवती । अमेरिकीकराधिकारिभ्यः योगदानं न प्रकटितवान् इति कारणेन ट्रम्पमहोदयः दण्डितः। तस्य अभियानेन मंगलवासरे प्रकाशितं पत्रं चतुर्भिः ४-तारक-सेनापतयैः हस्ताक्षरितम् आसीत् । पूर्वशीर्षपक्षेण उक्तं यत् तेषां मतं यत् ट्रम्पमहोदयः ""(डेमोक्रेटिकपक्षस्य नामाङ्कितायाः) हिलारीक्लिण्टनस्य अपेक्षया मुख्यसेनापतित्वेन अधिकं विश्वसिति"" इति। ""अस्माकं मतं यत् एतादृशः परिवर्तनः केवलं केनचित् एव कर्तुं शक्यते यः अस्माकं सैन्यस्य खोखलेन सह गभीररूपेण न सम्बद्धः, तस्य च सारभूतरूपेण उत्तरदायी, विश्वे अस्माकं देशस्य सम्मुखे वर्धमानधमकीषु च" इति ते अजोडन् बुधवासरे राष्ट्रियसुरक्षामञ्चे ट्रम्पमहोदयः, क्लिण्टनमहोदया च पृष्ठतः पृष्ठतः भागं गृह्णतः। अमेरिकादेशस्य इराक्-अफगानिस्तान-दिग्गजानां आयोजकत्वेन भवितुं शक्नुवन्तः अस्मिन् मञ्चे सैन्यसेवासदस्यानां प्रेक्षकाणां प्रश्नाः समाविष्टाः भविष्यन्ति । मंगलवासरे अपि क्लिण्टनमहोदयेन ट्रम्पमहोदयस्य आलोचकाः दिग्गजाः दृश्यन्ते इति प्रचारविज्ञापनं प्रकाशितम्। तस्याः विज्ञापने २०१५ तमस्य वर्षस्य जुलैमासस्य ट्रम्पमहोदयस्य एकः क्लिप् अन्तर्भवति यस्मिन् रिपब्लिकन्-पक्षस्य प्रमुखस्य जॉन् मेक्केन् इत्यस्य युद्धनायकस्य प्रमाणपत्रेषु संदेहः कृतः । एरिजोना-देशस्य सिनेटरः मेक्केन् उत्तर-वियतनाम-देशस्य बन्दीरूपेण पञ्चवर्षेभ्यः अधिकं यावत् यातनाम् अयच्छत् । सैन्यस्य समर्थनं स्वस्य अभियाने हस्ताक्षरविषयं कृत्वा अपि ट्रम्पमहोदयः विभिन्नसमयेषु सैन्यसदस्यानां आलोचनां कृतवान् अस्ति। अत्यन्तं उल्लेखनीयं यत् सः इराक्-युद्धे मृतस्य मुस्लिम-अमेरिकन-सैनिकस्य परिवारजनैः सह अद्यतन-स्पष्टे सम्मिलितः आसीत् । सैन्यसेवायां न कार्यं कृतवान् ट्रम्पमहोदयः अपि गतमासे एकस्य दिग्गजस्य बैंगनीहृदयस्य उपहारं स्वीकृतवान् तदा अपि हलचलं जनयति स्म। ""अहं सर्वदा बैंगनीहृदयं प्राप्तुम् इच्छामि स्म"" इति सः युद्धे क्षतिग्रस्तसैनिकेभ्यः प्रदत्तस्य पदकस्य विषये अवदत् । ""एतत् बहु सुकरम् आसीत्।"""
डोनाल्ड ट्रम्पस्य अभियानस्य अनुसारं ८८ पूर्वसैन्यनेतृभिः मुक्तपत्रेण समर्थनं कृतम् अस्ति।