sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
tūṣṇīṃ patnī sva āyatane vratayati$etasmin kāle pratiprasthātā patnyai pātre niḥṣicya vrataṃ prayacchati
y
tenāste 'pare 'nte$ṛksāmayoḥ śilpe stha iti śuklakṛṣṇe rājī ālabhate saṃmṛśatīty eke
y
vayaḥ suparṇā iti$patnī ca
y
dviś ca sthālyāḥ sruveṇa tanūnaptre śākvarāyeti śakvana ojiṣṭhāyeti$āgnīdhro madanti devīr amṛtā ṛtāvṛdha iti
y
dhuri pracaraṇīm$vāyavyāny ūrdhvapātrāṇi prādeśamātrāṇi saṃsaktamadhyāni tṛtīyoduptāni
y
somasya tanūr asi tanuvaṃ me pāhi dīkṣāsi tanūr asi tāṃ tvāṃ śivāṃ syonāṃ pari dhiṣīyeti tat paridhāya somasya nīvir asīti nīvim anuparikalpayate$athāsya prāṅmukhasya dakṣiṇaṃ godānam adbhir unatti
y
athātithyeḍāntāḥ$tad abhimṛśanti
y
atha jaghanena gārhapatyam upasīdati suprajasas tvā vayaṃ supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam iti$snātavasyaṃ vāmautradhautam
y
ājyagrahaṇakāle pracaraṇyām āditas tūṣṇīṃ caturgṛhītaṃ gṛhītvā pāśukāny ājyāni gṛhṇāti$upasaṃyamya daśāṃ srugdaṇḍe tvaṃ soma tanūkṛdbhya iti juhoti juṣāṇo aptur iti dvitīyām
y
daivīṃ dhiyam iti vratāyopasparśanaṃ svāsane$kāmo haviṣāṃ mandiṣṭhas tvam agne vratapā asīti svapsyañ japet punar manas tvam agne vratapā asīti prabudhyan
y
na dīkṣitasya patnīṃ saṃnahyati$niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate
y
caturhotrātithyam āsādya saṃbhārayajūṃṣi vyācaṣṭe$tad abhimṛśanti
y
etayaivāvṛtottaram upapakṣam adbhir unatti tūṣṇīm eva$evam uttaraṃ tūṣṇīm
y
keśaśmaśru yajamāno vāpayate$athainām ānīyāparayā dvārā śālāṃ prapādya prācīm udānayan vācayati praitu brahmaṇaspatnī vediṃ varṇena sīdatv athāham anukāminī sve loke viśā iheti
y
krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ$bhadro ma iti vācayati
y
yām ahir vā vyāghro vā hanti rudrāya tveti tām$pṛthag araṇīṣv agnīn samāropya rathena prayāti
y
athainaṃ savye pāṇāv abhipātya śālām ānayaty ā vo devāsa īmahe satyadharmāṇo adhvare yad vo devāsa āgure yajñiyāso havāmaha iti$upapannaṃ vā
y
atha mahāvedyā uttarād aṃsīyāc chaṅkor vedyantenāṣṭādaśa pratīcaḥ prakramān prakrāmati$vyuhyāvokṣya sikatābhiḥ prarocayati
y
adbhir abhyukṣya kautsāya vā parikarmiṇe voṣṇīṣaṃ prayacchati$dīkṣitadaṇḍaṃ ca maitrāvaruṇāya prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmy avakro 'vidhuro bhūyāsam iti
y
na nīviṃ kurute$saṃvṛtya dvārāṇi pracarati
y
atha yeyaṃ naṣṭā yadi vindeyuḥ kathaṃ syād iti$candram asīty etair yathāliṅgaṃ pratigṛhṇāti
y
upāṃśuhaviḥ$ahaṃ tvad asmy ājuhvāna ity etābhyām āhavanīyaṃ yajamāna upatiṣṭhate
y
sam apivratān hvayadhvam iti saṃpreṣyati$samanvārabdheṣv apivrateṣu saṃpracchanneṣu gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā śālāmukhīye vaisarjanāni juhoti tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāheti
y
trir yajuṣā tūṣṇīṃ caturtham$dhrauvaṃ vratapradāne gṛhṇāty āpataya iti
y
athāsya prāṅmukhasya dakṣiṇaṃ godānam adbhir unatti$atra dīkṣaṇīyām eke samāmananti
y
saptamaṃ padam abhigṛhṇāti bṛhaspatis tvā sumne raṇvatu rudro vasubhir āciketv iti$cid asi manāsi dhīr asīti rājakrayaṇīṃ saṃstauti
y
iḍāntā saṃtiṣṭhata iḍāntā saṃtiṣṭhate$caturhotrātithyam āsādya saṃbhārayajūṃṣi vyācaṣṭe
y
ājyabhāgāv iṣṭvājyena devatāś catasro yajati pathyāṃ svastim agniṃ somaṃ savitāraṃ ca$aditim iṣṭvā mārutīm ṛcam anūcyājyena carum abhipūryaitā devatā yajati dhrauvād vā sviṣṭakṛtaṃ ṣaṣṭham
y
astamitaś cen nināhyāt purejānaś cet$paśupuroḍāśaprabhṛti siddham ā paśviḍāyāḥ
y
pratīpaṃ tiṣṭhan gṛhṇāti$na svaruṃ juhoti na hṛdayaśūlam udvāsayati evaṃ savanīye
y
paśuvan nirmanthyaḥ sāmidhenyaś ca$etā asadann iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyāthaitaṃ puroḍāśam upastīrṇābhighāritam udvāsya caturhotrātithyam āsādayati
y
tasya śuklakṛṣṇe saṃmṛśati śukle 'ṅguṣṭho bhavati kṛṣṇe 'ṅgulir ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātam āsya yajñasyodṛca iti$jālam ubhayataḥpāśaṃ patnyāḥ śirasy āmucya
y
vastrāntam utkṛṣyendrasyorum āviśeti dakṣiṇasminn ūrāv āsādayati$vayaḥ suparṇā iti
y
tāṃ yajamānāya prayacchatīndrasya yonir asīti$bhūmau collikhati susasyā iti
y
aparayā dvārā prapādyamāne 'nusameti hotā$siddham ājyānāṃ sādanāt
y
ābadhnātīty eke$saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ
y
matyā vā$uñ śrayasva vanaspata ity ucchrayati
y
trivaliḥ pañcavalir vā dakṣiṇāvṛd bhavati savyāvṛd ity eke$tṛtīyaṃ japaty eva
y
ādityo me daiva udgātā tvaṃ mānuṣaḥ$na hotrakān ity eke
y
athainām aparimitair darbhapuñjīlaiḥ pavayati tūṣṇīṃtūṣṇīm eva$ūrje tveti nīvīṃ kurute
y
atra daṇḍapradānam eke samāmananti$atha yajamānam avāntaradīkṣāṃ visarjayaty agne vratapate tvaṃ vratānāṃ vratapatir asi yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi yathāyathaṃ nau vratapate vratinor vratānīti
y
āsandīm ādāya pratiprasthātā pūrvaḥ pratipadyate$madantībhir udakārtho 'ta ūrdhvam āgnīṣomapraṇayanāt
y
evam ekayaikayotsargam$prāgdaśe kṣaume rājānaṃ mimīta ṛjvībhir aṅgulībhir aṅguṣṭhena copasaṃyamya kaniṣṭhikāprabhṛtibhir ekaikayā kaniṣṭhikāto 'bhi tyaṃ devaṃ savitāram iti pañcakṛtvas tūṣṇīṃ pañcakṛtvo yayā prathamaṃ na tayā pañcamaṃ tayaivottamam
y
iha mā santaṃ pāhīty ātmānam$tasyāṃ mradīyān svaro darśapaurṇamāsikān mradīyān prāyaṇīyāyāṃ mradīyān ātithyāyāṃ dhvānenopasadaḥ sarvā upāṃśudevatāḥ
y
etat samādāyāhaihi yajamāneti$śūtrabddhaṃ hiraṇyaṃ kurute
y
varuṇo 'si dhṛtavrata iti rājānam upāvaharati savyām īṣāṃ prati sārdhaṃ kṛṣṇājinena ca$abhimṛśaty enāṃ varuṇasya ṛtasadany asīti
y
antarvedi tiṣṭhed yajamānaḥ patnī ca$saṃpraiṣavat kurvanti
y
viṣṇuvad evāta ūrdhvaṃ saṃskārāḥ$pūrvayā dvārā śālāṃ prapādya pṛṣṭhyāṃ stīrtvāpaḥ praṇīyātithyaṃ nirvapaty anvārabdhāyāṃ patnyām
y
trir uktāyāṃ pravartayanti prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ mā jīhvaratam iti$sakṛd vā
y
yajuṣā yāvanmātraṃ vratayitvā tūṣṇīṃ bhūyo vratayati$payo brāhmaṇasya vrataṃ yavāgū rājanyasyāmikṣā vaiśyasyopasatsu payaḥ sarveṣām
y
daikṣaṃ patnī tūṣṇīm$ūrdhvāgraṃ barhir anūcchrayaty oṣadhe trāyasvainam iti
y
carumekṣaṇabarhir nidadhāty udayanīyāyai$akūṭayākarṇayeti rūpāṇi
y
vedyāṃ padāni lobhayante yāvanto dakṣiṇatas tāvanta uttarataḥ$tayoś chadir adhyasyati
y
adbhir abhyukṣya carmodūhati$sa āha somavikrayin krayyas te somo rājā3 iti
y
etasmin kāle pratiprasthātā yoktreṇa patnīṃ saṃnahyaty āśāsānā saumanasaṃ saṃ tvā nahyāmīti dvābhyām$yoktreṇa vā
y
purā vācaḥ purā vā vayobhyaḥ pravaditoḥ prātaranuvākam upākaroti$subrahmaṇyāṃ ca preṣyati
y
athaitad dviguṇaṃ vāsaḥ prācīnadaśam uttarārdhe carmaṇa upastṛṇāti$anunayanti rājakrayaṇīm
y
vicitakeśaṃ prasāritadaśaṃ dīkṣātapasor iti$yadi traikakudaṃ nādhigacched yenaiva kena cāñjanenāñjīteti vājasaneyakam
y
atha tathaiva purā nakṣatrāṇām antardhānāt saṃpreṣya vācaṃyamayor vrate dohayataḥ$tvam agne vratapā asīti prabudhya muṣṭī vācaṃ vā visṛjyādīkṣitavādaṃ voditvā
y
audumbareṇa dato dhāvate lohitam anabhigamayan$aṃsalabhojanaṃ vā
y
mitrāvaruṇābhyāṃ payasyām$prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām
y
vasane 'ṃśuṣu vā$udapātram upaninayanty eke
y
ājyaprokṣaṇīr antaḥpātyadeśa utpūya paśvājyagrahaṇam$vediṃ stṛṇanti yathāpadalobhā dhātuśo dhunvanto vānapachādayanto dhiṣṇyān kharoparavottaravediṃ ca
y
salepaṃ caruṃ pramṛṣṭaṃ mekṣaṇam$karmācāras tv ekāhānām
y
kṣaumaṃ vaste$sraktiṣv ārokān karoti
y
ābadhnātīty eke$evaṃ pratiprasthātā ptanīṃ tūṣṇīṃ yugapan mekhalādi
y
devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti trir dakṣiṇapūrvaṃ parilikhati$pṛṣṭhyām ubhayato dvārye
y
aṅghārir asi bambhārir ity uttarato neṣṭuḥ$dakṣiṇataś cātvālasyāntarvedy āstāvāya saṃstṛṇāti
y
yady ekaṃ syād dakṣiṇaṃ pūrvapādaṃ pratiṣīvyet antān vā$atha yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti
y
bhūyo vā ataḥ somo rājārhatīti sarveṣu paṇaneṣu somavikrayī pratyāhā saṃpadaḥ$kalayā te krīṇānīti yathāmnātam ekaikena paṇate bhūyo vā ataḥ somo rājārhatīti pratyāha
y
barhistṛṇena hiraṇyaṃ baddhvāvadadhāty eṣā ta iti$athaitad dhruvājyam āpyāyya sruci caturgṛhītaṃ gṛhītvā sūtreṇa hiraṇyaṃ niṣṭarkyaṃ baddhvā darbhanāḍyāṃ pragrathya srucy avadadhātīyaṃ te śukra tanūr idaṃ varcas tayā saṃbhava bhrājaṃ gaccheti
y
athaine antarvedy abhyāvartayanti$idhmābarhir nidhāya saṃtatām ulaparājiṃ stṛṇāti pṛṣṭhyāśaṅkor adhy ottaravedeḥ
y
patnī ca$urv antarikṣaṃ vīhīty ano 'bhipravrajya pūrvārdhe nīḍe 'dityās tvag asīti kṛṣṇājinam āstṛṇāti
y
daśaiva camasādhvaryavaḥ$dakṣiṇam upāṃśoḥ
y
tote rāya iti patniyai$tote rāya iti yajamānaḥ patnyai
y
tūṣṇīṃ pravapati$savyasyāgre kaniṣṭhikātaḥ
y
pūrvārdhe kharasya dakṣiṇāśirasam upāṃśusavanaṃ nidadhāti dakṣiṇata upāṃśupātram uttarato 'ntaryāmapātram upasaṃspṛṣṭe$vāyav āyāhi darśateme somā araṃkṛtāḥ teṣāṃ pāhi śrudhī havam
y
antarāgnīdhra āgnīdhrīyam uttare vedyanta uttarataḥ saṃcaraṃ śiṣṭvā$samrāḍ asi kṛśānur ity āhavanīyam upatiṣṭhate
y
tūṣṇīṃ patnī muṣṭī kṛtvā vācaṃ yachati$yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet
y
āpo asmān iti snātvod id ābhya ity utkrāmaty uttarapūrvārdham$saṃpradhāvya rajaḥ praplāvayati viśvam asmat pravahantu ripram iti
y
prāyaṇīyāyās tantraṃ prakramayati$śaṃyvantā ca
y
dakṣiṇāgnihomāntam agnīṣomīyam astamite saṃsthāpya vyutkrāmatety āha triḥ$naktaṃ patnīsaṃyājāntaḥ saṃtiṣṭhate
y
taṃ hiraṇyenāntardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā svam indrāya pyāyasvāpyāyayāsmāt sakhīṃ sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti$iḍāntā
y
āgrayaṇād aparāṃ pariplavāṃ srukpuṣkarām$daśaiva camasādhvaryavaḥ
y
mitrāvaruṇayor iti vā$āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati
y
tūṣṇīṃ saṃpradhāvya rajaḥ praplāvayati tūṣṇīm$dato dhāvate
y
dviś ca sthālyāḥ sruveṇa tanūnaptre śākvarāyeti śakvana ojiṣṭhāyeti$idamādi madantīr abartha upasatsu
y
akṣṇayā dveṣyasya$nābhidaghnaṃ sadaḥ
y
oṣadhe trāyasva mā svadhite mā mā hiṃsīḥ svasty uttarāṇy aśīyeti yajamāno japati$śeṣeṇa patny āṅkte
y
samāno vāco visargaḥ samānaṃ saṃveśanayajuḥ samānaṃ prabuddhayajuḥ samānam apām ācamanaṃ samānaṃ vratanam$uditeṣu nakṣatreṣu pūrvavad vāco visargaḥ
y
agreṇa prāgvaṃśaṃ prāgīṣam udagīṣaṃ vā śakaṭam avasthāpya pūrvavad ākhidyopastabhya varuṇasya skambhanam asīti śamyām udvṛhya vicṛtto varuṇasya pāśa iti yoktrapāśaṃ vicṛtyonmukto varuṇasya pāśa ity abhidhānīm unmuñcati$namo mitrasyety ohyamāne yajamāno japati
y
dhrauvasya pūrṇāhutiṃ yasyoruṣv iti$svasti naḥ pathyāsu svastir iddhi agne nayāgne tvaṃ pāraya tvaṃ soma pra cikito yā te dhāmāni haviṣā tat savitur vareṇyaṃ ya imā viśvā jātāni sutrāmāṇaṃ mahīm ū ṣu
y
yajamānabhāgaś ca bhakṣapratiṣedhāt$prāg abhimarśanān nirmanthena pracarati
y
aparaṃ caturgṛhītaṃ gṛhītvāgnīdhra evāsanyāṃ juhoty āsanyān mā mantrāt pāhi kasyāś cid abhiśastyāḥ svāheti$rakṣoghno vo valagaghnaḥ saṃsādāmi vaiṣṇavān ity adhiṣavaṇe pañca grāvṇaḥ prayunakti teṣām upalaḥ sthaviṣṭho madhye 'bhimukhān itarān
y
atha yajamānam avāntaradīkṣāṃ visarjayaty agne vratapate tvaṃ vratānāṃ vratapatir asi yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi yathāyathaṃ nau vratapate vratinor vratānīti$etat tvam iti visṛjyopatiṣṭhate
y
yayā prathamaṃ na tayā pañcamaṃ tayaivottamam$śukras te graha iti sahiraṇyena pāṇinābhimṛśati
y
ekaikaśo vā tristriḥ$svajā asīti rājānam ādatte
y
vṛtrasya kanīnikāsīti traikakudenāñjanenāṅkte$tasya te pavitrapate pavitreṇeti yajamāno japati
y
athainaddhiraṇyam adbhiḥ prakṣālya madhyamāyām aṅgulau badhnīte$āpyāyanābhiṣavāṃśvadābhyeṣu ca
y
athainam uttareṇa bahiḥ prāgvaṃśād darbhapuñjīlaiḥ pavayati$etayaivāvṛtottaram upapakṣam adbhir unatti tūṣṇīm eva
y
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
20
Edit dataset card