sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
imāṃ dhiyaṃ śikṣamāṇasyeti kṛṣṇājinaṃ bhasatta ārohati$āstamayād vācaṃ yachati
y
iḍāntā saṃtiṣṭhata iḍāntā saṃtiṣṭhate$iḍāntā
y
athainad adbhir abhyunnīyottarataḥ siñcati$iḍāntā
y
patnīsaṃyājānto 'gnīṣomīyaḥ saṃtiṣṭhate$athāgnīṣomīye paśāv uktā dharmāḥ etena paśavo vyākhyātāḥ
y
daikṣaṃ patnī tūṣṇīm$dīkṣito' bhyañjanam ity abhyajyamāno japati
y
audumbarīm āsandīṃ nābhidaghnām aratnimātrāṅgīmūtām āharanti catvāraḥ$yena vrajeyus tenānusamiyāt
y
pāṇī prakṣālayate 'dhvaryur yajamānaś ca$vede staraṇam agrahaṇaṃ prastarasyāparāhṇe
y
edam aganma devayajanaṃ pṛthivyā iti devayajanam adhyavasyati$rājānaṃ nidadhāty āhṛtaś cet
y
dakṣiṇasya havirdhānasya paścād akṣaṃ droṇakalaśaṃ daśāpavitre iti nidadhāti$pūrveṇākṣam upari pūtabhṛtam
y
dve viṣūcī pratimuñceta pādaṃ vā pratiṣīvyed ity eke$na nāma gṛhṇāti vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya
y
apo 'śnātīti brāhmaṇam$dvābhyāṃ pavayati tribhiḥ pavayatīty uktam
y
sachadiṣkeṇānasā rājānam achayanti$atrādityopasthānaṃ rājñaś ca nivapanādi karmaike samāmananti
y
tayā kaṇḍūyate kṛṣiṃ susasyām utkṛṣa ity aṅgāni supippalā oṣadhīs kṛdhīti śiraḥ$atha prāṅmukho jānvakno 'bhisarpati
y
uttarāparaṃ vā prathamam$etat samādāyāhaihi yajamāneti
y
cid asi manāsi dhīr asīti rājakrayaṇīṃ saṃstauti$śūtrabddhaṃ hiraṇyaṃ kurute
y
mekhalāṃ badhnīte veṇiṃ trivṛtaṃ śaṇamuñjamiśrām antarāṃ vāsasa ūrg asīti$vasanasyātīkāśeṣu vācayati nakṣatrāṇāṃ mātīkāśāt pāhīti
y
kuṇḍe hiraṇyam avadhāya tasmin snātīti vājasaneyakam$kṣureṇa cābhinidhāya chittvodapātre prāsyati
y
avokṣya sikatābhiḥ prarocayati$puro 'kṣam itarāṇi saṃsādayanti
y
yajamānam ativācayaty āpyāyaya sakhīnt sanyā medhayā svasti te deva soma sutyām aśīyeti$adhvaryus tābhir udehīti
y
yathāvakāśaṃ daśa camasān naiyyagrodhān rauhītakān vātsarumato 'tsarukān vā$aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti
y
indra śākvara gāyatrīṃ prapadye tāṃ te yunajmīndra śākvara triṣṭubhaṃ prapadye tāṃ te yunajmīndra śākvara jagatīṃ prapadye tāṃ te yunajmīndra śākvarānuṣṭubhaṃ prapadye tāṃ te yunajmīndra śākvara paṅktiṃ prapadye tāṃ te yunajmīty etaiḥ pratimantraṃ pratidiśaṃ kṛṣṇājinam abhimṛśati madhya uttamena$paścād āhavanīyasya kṛṣṇājine māṃsataḥ samasya prāggrīve lomataḥ saṃstṛṇāti
y
pañcadaśasāmidhenīkā$uttaraṃ vā prakṛtyanugrahānuyājapratiṣedhābhyām
y
iḍānta ātithyaḥ saṃtiṣṭhate$upasarjanīr adhiśrayati madantīś ca vratavat
y
aṅguṣṭhaprabhṛti caikotsargam$upamadhyamāyāṃ hiraṇyam ābadhyāsmāko 'sīti pariśritaṃ praviśanti
y
keśaśmaśru yajamāno vāpayate$pūrvāhṇa evaitau vratadughayor vatsau badhnanti
y
yady ekaṃ syād dakṣiṇaṃ kṛṣṇājinapādaṃ māṃsataḥ samasya pratiṣīvyet$kṛṣṇaṃ jīvorṇānām iti vājasaneyakam
y
etasmin kāle pratiprasthātā patnyai śaṅkum ābadhnāty etena kaṇḍūyasveti$eṣṭrīḥ stheti tisro 'nyasya pāṇer aṅgulīr utsṛjati tisro 'nyasya
y
dhrauvasya pūrṇāhutiṃ yasyoruṣv iti$svasti naḥ pathyāsu svastir iddhi agne nayāgne tvaṃ pāraya tvaṃ soma pra cikito yā te dhāmāni haviṣā tat savitur vareṇyaṃ ya imā viśvā jātāni sutrāmāṇaṃ mahīm ū ṣu
y
sphyena padaṃ triḥ parilikhaty asme ramasveti$tvaṣṭumantas tvā sapemeti yajamānaḥ
y
athainad adbhir abhyunnīyottarataḥ siñcati$tānūnaptraṃ gṛhṇāti kāṃsye camase vā
y
śrapayanty etam ātithyaṃ vaiṣṇavaṃ navakapālam$dviś ca sthālyāḥ sruveṇa tanūnaptre śākvarāyeti śakvana ojiṣṭhāyeti
y
nirvapaṇakāle 'dityai payasi caruḥ prāyaṇīyaḥ$haviṣkṛtā vācaṃ visṛjya gārhapatya ājyaṃ vilāpyotpūyāhavanīye sruvāhutiṃ juhoti kavir yajñasya vitanoti panthāṃ nākasya pṛṣṭhe adhi rocane divaḥ yena havyaṃ vahasi yāsi dūta itaḥ pracetā amutaḥ sanīyān svāheti
y
uttaraṃ vā prakṛtyanugrahānuyājapratiṣedhābhyām$ṣaḍḍhotrā prāyaṇīyam āsādayati
y
atra patnī śirasi kumbakurīram adhyūhate$ollekhanāt karoti mekhalādi cet
y
catasṛbhir darbheṣīkābhiḥ śareṣīkābhir vā samuñjābhiḥ satūlābhir ity ekakaikayā traikakubhasyāñjanasya saṃniṣkṛṣya vṛtrasyāsi kanīniketi dakṣiṇam akṣi trir āṅkte 'nyayānyayāniṣevayan savyaṃ ca$athāsmai kṣaumam ahataṃ mahad vāsaḥ prayacchati
y
yoktreṇa vā$śaramayī mauñjī vā mekhalā trivṛt pṛthvy anyatarataḥpāśā tayā yajamānaṃ dīkṣayati yoktreṇa patnīm
y
uddhatyāvokṣya cātvālāt pāṃsūn nivapati$etān evopasthānān vyāghāraṇāṃś caike samāmananti
y
spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam$taptavrato bhavati
y
athāhaihi yajamāneti$caturgṛhītaṃ śālādvārye juhoti yuñjata iti
y
etām eva pratipadaṃ kṛtvāgnaye tvā rāyaspoṣadāvne viṣṇave tvā juṣṭaṃ nirvapāmīti$pañcasu sāvitraṃ juṣṭaṃ cānuṣajati
y
ardhavrate pratte praviśya praṇayanīyādhānam$atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti
y
indrāya vā haripūṣasarasvatimitrāvaruṇavate dhānādīni yathāsaṃkhyam$nirvapaty eṣa āgnīdhra aindrān ekādaśakapālān savanīyān
y
krīṇīhīty āha somavikrayī$prajās tvānuprāṇantv iti kṣauma uṣṇīṣeṇopanahyati lāṅgalabandham
y
adityai caruṃ nirvapati$ājyaprarekaṃ dhruvāyāś caturgṛhītaṃ gṛhṇāti
y
apa sthāne niṣicya yajamānāya padaṃ prayachati tve rāya iti$atha yajamānaḥ somakrayaṇīm īkṣate māhaṃ rāyas poṣeṇa viyoṣam iti
y
paryuhyamāṇāyeti vā$imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yās ta iti catasro 'nusaṃyann antareṇa vartmanī
y
āgnīdhrīye sthāpyamānā uttarayāmūryā iti ca$nādīkṣitam abhipariharet
y
prakṣālayati vā carum$prayājavad ananūyājam ity uktam
y
kṛṣṇājinādi ced daṇḍāntam$athāṅgulīr nyacati
y
tūṣṇīṃ patnī sva āyatane vratayati$atinīya sāyamaśanaṃ vrataṃ vratayaty upodayaṃ vātinīya prātaraśanam upāstamayaṃ vā
y
triranūktāyāṃ subrahmaṇya subrahmaṇyām āhvayeti preṣyati$krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ
y
atha yajamānam avāntaradīkṣāṃ visarjayaty agne vratapate tvaṃ vratānāṃ vratapatir asi yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi yathāyathaṃ nau vratapate vratinor vratānīti$etat tvam iti visṛjyopatiṣṭhate
y
dakṣiṇābhir evaināṃ saha dadyād ity ekam$tadabhāve rathāṅgam ādāya
y
dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhañ chyeno nayoniṃ gaṇānāṃ tvā astabhnād dyām$etā asadann iti samabhimṛśyāthāpa upaspṛśya brahmaṇo rājānam ādāya pūrvayā dvārā havirdhānaṃ prapādayati somo jigāti gātuvid devānām eti niṣkṛtam ṛtasya yonim āsadam iti
y
oṣadhe trāyasva mā svadhite mā mā hiṃsīḥ svasty uttarāṇy aśīyeti yajamāno japati$tūṣṇīṃ svadhitiṃ tiryañcaṃ nidadhāti
y
nitānas tvā māruto nihantv iti prākkarṇīm avadadhāti$dyutānas tvā māruto minotv iti prācīnakarṇāṃ sahodgātrā minoti
y
hariṇī śākhe bibhrat subrahmaṇyo 'ntareṣe 'vasarpati palāśaśākhe śamīśākhe vā$athaitāv añjasopasaṃkrāmato 'dhvaryuś ca yajamānaś ca yajamānasya svastyayany asy api panthām agasmahi svastigām anehasaṃ yena viśvāḥ pari dviṣo vṛṇakti vindate vasv iti
y
niṣṭhāpya vaiśvadevam asīty ālabhate$pra tad viṣṇu stavate vīryāya mṛgo na bhīmaḥ kucaro giriṣṭhāḥ yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśveti saṃmitāt prāṅ yajamāno niṣkramyāhavanīyān trīn prācaḥ prakramān prakrāmati yasyoruṣv iti
y
siddham ājyagrahebhyaḥ$vede staraṇam agrahaṇaṃ prastarasyāparāhṇe
y
ūrdhvo mā pāhy odṛca iti yajamānaḥ pratigṛhṇāti$anyo dīkṣito 'yaṃ brāhmaṇa ity āha trir uccaiḥ
y
paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇāni kṛtvottaraparigrahādi karoti$ardhavrate pradāyottarata āhavanīyasyedhmābarhir upasādayati
y
ekam iṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri mayobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetv iti nikramyamāṇeṣu yajamāno 'nuvartayitvā$śaṃyvantā
y
tūṣṇīṃ bāhumātrān khātvā rakṣohaṇo valagahano vaiṣṇavān khanāmīti khanati$idam aham ity utkirati yathākhātaṃ pratimantram
y
dakṣiṇasyāṃ kharaśroṇyām ādityasthālīṃ sopaśayām$barhiṣa itarārdhaṃ saprastaraṃ dakṣiṇataḥpurastāt kharasya stīrtvā tasmin srucaḥ sādayati
y
aṅgulyā madhye vivṛṇoti prajās tvānuprāṇantv iti$aṃśunā te aṃśuḥ pṛcyatām iti yajamāno rājānam abhimantrayate
y
dato dhāvate$hastyāny agre 'tha padyāni
y
adhvaryo devayajanaṃ me dehīty adhvaryum$api vā na devayajanaṃ yācet devatā evopatiṣṭheta sakṣedaṃ paśya vidhartar idaṃ paśya nākedaṃ paśya ramatiḥ paniṣṭhartaṃ varṣiṣṭham amṛtā yāny āhuḥ sūryo variṣṭho akṣabhir vibhāty anu dyāvāpṛthivī devaputre iti
y
athainaṃ carmaṇi nidadhāti$krayya ity āha somavikrayī
y
asme jyotir iti śuklām ūrṇāstukāṃ yajamānāya prayacchati tāṃ sa kāle daśāpavitrasya nābhiṃ kurute$ud āyuṣety ādāyottiṣṭhati
y
saṃ devi devyorvaśyā paśyasveti somakrayaṇyā patnīṃ saṃkhyāpayati$vasvy asītiprabhṛtibhiḥ ṣaṭ padāny anuniṣkrāmati dakṣiṇasya pūrvapadasya
y
matyā vā$uñ śrayasva vanaspata ity ucchrayati
y
āpa undantu jīvase dīrghāyutvāya varcasa iti$purastād dīkṣāhutībhyaḥ saṃbhārayajūṃṣy eke
y
tasya pāṇibhyāṃ saṃpramlāya mukham eva prathamam abhyaṅkte mahīnāṃ payo 'si varcodhā asi varco mayi dhehīti$savyasyāgre kaniṣṭhikātaḥ
y
paścād āhavanīyasya kṛṣṇājine māṃsataḥ samasya prāggrīve lomataḥ saṃstṛṇāti$indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇāṃ yajamānāya prayacchati
y
dakṣiṇasya havirdhānasya paścādakṣaṃ satsaruṃ droṇakalaśaṃ tasminn avadadhāti pariplavāṃ srucam adaṇḍikāṃ daśāpavitre ca śuklānām ūrṇānām amātyote yajamānasyāratnimātraṃ pavitraṃ prādeśamātrī daśā$kharottarapūrvārdha upāṃśvantaryāmayoḥ
y
pātrasaṃsādanakāle pracaraṇīṃ srucaṃ saptamīṃ prayunakti$upasaṃyamya daśāṃ srugdaṇḍe tvaṃ soma tanūkṛdbhya iti juhoti juṣāṇo aptur iti dvitīyām
y
tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti$yaṃ kāmayeta yajñayaśasam ṛcched iti taṃ prathamam yadi kāmayeta sarvān iti sarvān sahāvamarśayet
y
patnī lauhe$tad dakṣiṇataḥ pariśritya vratayati ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti
y
dakṣiṇata āhavanīyasyodaṅmukho 'paryāvartamānaḥ prākśirāḥ śayīta$bhūr bhuvaḥ svar iti vā
y
athāsmai kṣaumam ahataṃ mahad vāsaḥ prayacchati$vapanaṃ vā
y
caturgṛhītāny ājyāni pṛṣadājyavanti gṛhṇāti$ardhavratam atra vājasaneyinaḥ samāmananti ardham antareṇottame pravargyopasadau
y
iti vāyavyāny upatiṣṭhate$tadapareṇa dvidevatyāni pratyañci
y
uddhatād āgnīdhras trir harati$upaspṛśya sarve
y
athainam upatiṣṭhate varuṇo 'si dhṛtavrato vāruṇam asīti$athātithyeḍāntāḥ
y
ekaikenānte paṇate śaphena padārdhena gavā$yad ṛṣabheṇa krīṇīyāt prajāpatinā krīṇīyāt tatsthāne vatsataraḥ sāṇḍaḥ
y
oṃ tatheti prativacanam$agniṣṭomena vasante yajeta
y
viṣāṇe viṣyeti sicyābadhnāti$astam ite vāgvisarjanād astaṃyate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate
y
anyad vādhyāvapaśruteḥ$śukras te graha iti sahiraṇyena pāṇinābhimṛśati
y
atha pratiprasthātā patnyai prayacchati kumbaṃ ca kurīraṃ ca vāsaś ca yoktraṃ ca śaṅkuṃ ca$dve viṣūcī pratimuñceta pādaṃ vā pratiṣīvyed ity eke
y
dyutāna iti minoti$ūrdhvaṃ nikhātād yajamānasaṃmitā
y
me rāya iti yajamānaḥ pratigṛhṇāti$athaitasmin pade hiraṇyaṃ nidhāya saṃparistīryābhijuhoti pṛthivyās tvā mūrdhann ājigharmi devayajana iḍāyāḥ pade ghṛtavati svāheti
y
āśvavālaḥ prastaraḥ$iḍānta ātithyaḥ saṃtiṣṭhate
y
ayātayāmniyāyātayāmniyaivainaṃ mimīte$tṛṇakāṣṭhāpāsanam eke
y
aparasmād vedyantāt triṣu purastāt prakrameṣu tiryak sado minoti$anumṛśataḥ pūrvayor dakṣiṇam anv adhvaryur aparayor uttaraṃ yajamānaḥ kim atreti pṛchati bhadram ity adhvaryus tan nau saheti yajamāna uttaram anv adhvaryur dakṣiṇayor aparaṃ yajamānaḥ kim atreti pṛchati bhadram ity adhvaryus tan ma ity āha yajamānaḥ
y
āhṛtya sthāne nidadhāti$yā yajamānasya vratadhuktām āśire duhanti yā pantyās tāṃ maitrāvaruṇyai payasyāyai yā pravargyasya tāṃ dadhigharmāya
y
rājānaṃ krīṇanti$usrāv etaṃ dhūrvāhau yujyethām anaśrū avīrahaṇau brahmacodanau yajñasyāyuḥ pratirantau svasti yajamānasya gṛhān gachatam iti dhuryāv upājate
y
adho'dho 'kṣaṃ pratyañcaṃ droṇakalaśam atyuhyoparyupary akṣaṃ pavitram asmin karoti śuklaṃ jīvorṇānām$paścāc chukrāmanthinoḥ prabāhug dakṣiṇaṃ śukrapātram uttaraṃ manthipātram
y
athaināṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti$ā mūlād avasrāvayati
y
adbhir udeti tūṣṇīm$punantu meti pāvyamānaḥ
y
juṣṭe devayajane śālā kāritā bhavati$udag vā
y