sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
upaspṛśaty enayā dakṣiṇasya bhruva uparīndrasya yonir iti$na dānahomapākādhyayanāni na vasūni
y
triṣv api pakṣeṣu navāratnayas tiryakpramāṇaṃ bhavati ardhāyāmo vā$atīyāc ced vaiṣṇavyarcā saṃcaret
y
athātraiva tiṣṭhan saṃpraiṣam āha$devebhya ity eke
y
snātvā prācīnamātṛkaṃ kṣaumaṃ patny āchādayate$audumbareṇa dato dhāvate lohitam anabhigamayan
y
viṣṇor nu kaṃ pra tad viṣṇuḥ$upasarjanīr adhiśrayati madantīś ca vratavat
y
khanati rakṣohaṇo valagahano vaiṣṇavān khanāmīti sarvān evānupūrvam$evaṃ sarvān karoti
y
samuddhṛtya padaṃ sthālyām āvapaty asme te bandhur iti$sachadiṣkeṇānasā rājānam achayanti
y
āhṛtya sthāne nidadhāti$saṃpraiṣavat kurvanti
y
tasyai catasro dvāraḥ kurvanti prācīṃ dakṣiṇāṃ pratīcīm udīcīm$pratidigdvāram
y
kalayā te krīṇānīti$daśabhir dvādaśaśatadakṣiṇasya
y
darbhān pratyupakarṣaṃ rajjvānuparihāraṃ samasya tejanyantau viṣṇo rarāṭam asīti pūrvārdhe vaṃśe 'bhyādadhāti$[na]
y
antānt saṃgṛhyoṣṇīṣeṇa badhnāti prajābhyas tveti$aṃśunā te aṃśuḥ pṛcyatām iti yajamāno rājānam abhimantrayate
y
uṣṇīṣeṇa pradakṣiṇaṃ śiro veṣṭayata iti vājasaneyakam$jālam ubhayataḥpāśaṃ patnyāḥ śirasy āmucya
y
yuñjate mana iti sāvitriyarcauttaravedike hutvā havirdhānābhyāṃ pravartyamānābhyām anubrūhīti saṃpreṣyati pravartyamānābhyām anubrūhīti vā$uttareṇa havirdhāne parītya pūrvāv upātītya madhyamād auttaravedikāc chaṅkor anuspandyaṃ trīn pratīcaḥ prakramān prakrāmataḥ
y
vibhūr asīty aṣṭābhiḥ pratimantram$aṅghārir asi bambhārir ity uttarato neṣṭuḥ
y
upaspṛśyotsṛjyate$anuvrajann uttarā antareṇaiva vartmanī
y
kam asyā ataḥ śreyāṃsaṃ pratigrahītāraṃ labheta$upodayaṃ vrataprado vācaṃ yamayati dīkṣita vācaṃ yacha patni vācaṃ yachety upāstamayaṃ ca
y
yoktreṇa vā$kṛṣṇājinaṃ vasīta
y
na purā somasya krayād aporṇvītety uktam$aparaṃ caturgṛhītaṃ gṛhītvājyasya pūrṇāṃ srucam audgrahaṇaṃ juhoti viśve devasya netur marto vṛṇīta sakhyam viśve rāya iṣudhyasi dyumnaṃ vṛṇīta puṣyase svāheti
y
mayi te rāyaḥ śrayantām ity ātmānam$eṣa te gāyatro bhāga ity etair yajamāno rājānam upatiṣṭhate
y
pratyetya prastare nihnuvata uttānahastā dakṣiṇottānā vaiṣṭā rāya iti$tābhir ehīti saṃpreṣyati
y
agne tvam ity uktvā svapity adhaḥ prāṅ dakṣiṇataḥ$madhyaṃdine madhyarātre ca vratayati
y
etayaivāvṛtottaram upapakṣam adbhir unatti tūṣṇīm eva$upapakṣāv agre 'tha śmaśrūṇy atha keśān api vā śmaśrūṇy upapakṣāv atha keśān
y
nityānuvādo 'nuyājapratiṣedhaḥ$patnīṃ mantreṇopasthāpayati
y
yathā trīṇi chadīṃṣi tiryañcy evaṃ prākśaḥ$aparasmād vedyantāt triṣu purastāt prakrameṣu tiryak sado minoti
y
upaspṛśaty enayā dakṣiṇasya bhruva uparīndrasya yonir iti$vātaṃ prāṇaṃ manasānvārabhāmahe prajāpatiṃ yo bhuvanasya gopāḥ sa no mṛtyos trāyatāṃ pātv aṃhaso jyogjīvā jarām aśīmahīti pūrṇāhutiṃ hūyamānām anumantrayate
y
śuddha itītaraḥ pratyāha$anya itare
y
tad dakṣiṇataḥ pariśritya vratayati ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti$upodayaṃ vrataprado vācaṃ yamayati dīkṣita vācaṃ yacha patni vācaṃ yachety upāstamayaṃ ca
y
athainām adbhir abhiṣiñcati tūṣṇīm$na nīviṃ kurute
y
atha yajamānaṃ vāsasā prorṇoti viṣṇoḥ śarmāsi śarma yajamānasya śarma me yaccheti$na dānahomapākādhyayanāni na vasūni
y
tam ādāyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya yatrāpas tad yanti$agner vo 'pannagṛhasya sadasi sādayāmīty apareṇa śālāmukhīyam upasādayati sumnāya sumninīḥ sumne mā dhatteti sarveṣu vasatīvarīṇāṃ sādaneṣu yajamāno japati agnīṣomīyasya paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate
y
vāyur me daivo 'dhvaryus tvaṃ mānuṣaḥ$iti samūlaṃ devayajanam adhyavasyati
y
upaspṛśyāgreṇāhavanīyaṃ parītyāṃśūn upaspṛśanto rājānam āpyāyayante amśur amśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva ā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti$spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam
y
nitānas tvā māruto nihantv iti prākkarṇīm avadadhāti$athainām ucchrayaty ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīṃ dṛṃheti
y
sīdati hotā$iḍāntā saṃtiṣṭhate
y
yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śaṃbhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity ardharca āramed avyavastā ced rarāṭī$havirdhānābhyāṃ pravartyamānābhyām anuvācayati
y
prayājavad ananūyājam ity uktam$dhrauvasya pūrṇāhutiṃ yasyoruṣv iti
y
atha nirmanthyasyāvṛtā nirmanthyena carati$ā muṣṭivisargād udakārthas tataḥ
y
uttarasyāṃ kharaśroṇyām ukthyasthālīṃ sopaśayām$prajāpatir manasāndho 'ccheta iti trayastriṃśatam āgnīdhre yajñatanūr juhoti prathamena mantreṇa hutvā pūrvaṃ pūrvam anudrutyottareṇottareṇa juhoti
y
svāhā yajñaṃ manasa itiprabhṛtibhir aṅgulī dve dve nibhujan muṣṭī kurute vācaṃ yachati$yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet
y
antānt saṃgṛhyoṣṇīṣeṇa badhnāti prajābhyas tveti$athātiśiṣṭaṃ rājānaṃ prajābhyas tvety upasamūhati
y
tasmād yaḥ satānūnaptriṇām ity uktam$adhvaryus tābhir udehīti
y
taṃ tathā prāha$dato dhāvate
y
antānt saṃgṛhyoṣṇīṣeṇa badhnāti prajābhyas tveti$evaṃ dvis trir aparimitakṛtvo vā
y
ātithyāyā dhrauvāt sruci camase vā tānūnaptraṃ samavadyati caturavattaṃ pañcāvattaṃ vā āpataye tvā gṛhṇāmīty etaiḥ pratimantram$spṛṣṭvodakaṃ rājānam āpyāyayanti
y
atra yajamāno 'porṇute$somavikrayiṇe kiṃcid dadyāt
y
prajāpatir me daivaḥ sadasyas tvaṃ mānuṣaḥ$oṃ tatheti prativacanam
y
evam upodayaṃ yamayati udita āditye visṛjate$athaiṣā patnī jaghanena gārhapatyaṃ saṃviśati tūṣṇīm
y
dīkṣitorau dakṣiṇe pratyuhya vāso nidadhātīndrasyorum iti$svajā asīti rājānam ādatte
y
āhavanīye sruvāhutiṃ juhoty uru viṣṇo vikramasvoru kṣayāya naḥ kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti$āgnīdhrīye 'gniṃ pratiṣṭhāpyāgne nayety ardham ājyaśeṣasya juhoti
y
āśvavālaḥ prastaraḥ$ūrdhve samidhāv ādadhāti
y
evaṃ pratiprasthātāparasmin parivṛte patnīṃ tūṣṇīm$tasya te pavitrapate pavitreṇeti yajamāno japati
y
hotāraṃ citrarathaṃ yas tvā svaśva iti sviṣṭakṛtaḥ$vaiṣṇavaṃ viṣṇor nu kam iti
y
pravargyopasadāvataḥ$sakṛtstīrṇaṃ barhir ātithyāyām upasatsu cānyat prastarāt
y
kṛṣṇājinādi ced daṇḍāntam$punantu meti pāvyamānaḥ
y
athainam anuvyāharanti mana upāvadhīr manas tvā hāsyatīti brahmā vācam upāvadhīr vāk tvā hāsyatīti hotā prāṇam upāvadhīḥ prāṇas tvā hāsyatīty adhvaryuḥ cakṣur upāvadhīś cakṣus tvā hāsyatīty udgātā ātmānam upāvadhīr ātmā tvā hāsyatīti sadasyaḥ prajātim upāvadhīḥ prajā tvā hāsyatīti yajamānaḥ aṅgāny upāvadhīr aṅgāni tvā hāsyantīti hotrakāḥ bhūtāny upāvadhīr bhūtāni tvā hāsyantīti sarva ṛtvijaḥ$parjanyo devo daiva udgātā sa te devayajanaṃ dadātv iti
y
śuddha itītaraḥ pratyāha$deva sūrya somaṃ kreṣyāmas taṃ te prabrūmas taṃ tvaṃ viśvebhyo devebhyaḥ kratūn kalpaya dakṣiṇāḥ kalpaya yathartu yathādevatam ity ādityam upasthāya somavikrayiṇe rājānaṃ pradāya paṇate
y
āsyadaghnaś cubukadaghno vā$vasanasyātīkāśeṣu vācayati nakṣatrāṇāṃ mātīkāśāt pāhīti
y
manasā te vācaṃ pratigṛṇāmīty adhvaryur hotāram āha$subrahmaṇyāṃ ca preṣyati
y
ā vo devāsa īmaha iti pūrvayā dvārā prāgvaṃśaṃ praviśyendrāgnī dyāvāpṛthivī ity apareṇāhavanīyaṃ dakṣiṇātikramya tvaṃ dikṣāṇām adhipatir asīty āhavanīyam upopaviśati$pratiprasthātā tūṣṇīṃ patnīṃ pāvayitvāparayā dvārā prapādya dakṣiṇataḥpaścād aparasya patnīlokam upasthāpyopaveśayati
y
ūrdhvavāsyaṃ bruvate$eṣṭrīḥ stheti tisro 'nyasya pāṇer aṅgulīr utsṛjati tisro 'nyasya
y
paurvāhṇikyā pracaryārdhavrataṃ prayachati$udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchannā vasati
y
uttareṇa bahiḥ prāgvaṃśaṃ pariśrite yajamānaḥ keśaśmaśru vāpayate$pūrvayā dvāropaniṣkramya yatrāpas tad yanti
y
avaṭe 'po 'vanayati śundhatāṃ lokaḥ pitṛṣadana iti$yajamānamātrīm audumbarīm ucchrīyamāṇām udgātānvārabhate
y
anvag yajamāno 'nūcī patnī padatṛtīyam ādāya pūrvayā dvāropaniṣkramya dakṣiṇasya havirdhānasya paścād akṣam upasṛpya dakṣiṇasyāṃ vartanyāṃ sphyenoddhatyāvokṣya hiraṇyaṃ nidhāya saṃparistīryābhijuhotīdaṃ viṣṇur vicakrame tredhā nidadhe padam samūḍham asya pāṃsure svāheti$yady akṣa utkṣvedet suvāg āvada deva duryān iti japet
y
atha yajamānaṃ śuklayorṇāstukayādhyasyaty asme jyotir iti$asme jyotir iti śuklām ūrṇāstukāṃ yajamānāya prayacchati tāṃ sa kāle daśāpavitrasya nābhiṃ kurute
y
nitānas tvā māruto nihantv iti prākkarṇīm avadadhāti$athainām ucchrayaty ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīṃ dṛṃheti
y
vikalpaḥ śrotriyasya$na prathamayajñe pravṛñjyāt
y
siddham ābhimarśanāt$upaspṛśyotsṛjyate
y
śaramayī mauñjī vā mekhalā trivṛt pṛthvy anyatarataḥpāśā tayā yajamānaṃ dīkṣayati yoktreṇa patnīm$athāsmā ūrdhvāgram audumbaraṃ daṇḍaṃ prayacchati mukhena saṃmitaṃ sūpasthā devo vanaspatir iti
y
athāhaihi yajamāneti$ūrje tvety annam aśnāti sarpirmiśraṃ dadhi cābhyupasekam
y
siddham ā saṃśāsanāt$dīkṣānte prāyaṇīyāyāṃ pathyāyāḥ svaster agneḥ somasya savitur aditeḥ pathyā revatīr vedaḥ svastir iti
y
triṃśatā vā sahasradakṣiṇasya$sa āha candraṃ te vastraṃ te chāgā te dhenus te mithunau te gāvau tisras te 'nyā iti
y
dakṣiṇasyāvālambe daśa camasān naiyagrodhān rauhitakān vā nānālakṣaṇān tsarumataḥ$antareṇa pūtabhṛdādhavanīyau camasān
y
triṣu triṣu padeṣu gāyed iti gautamaḥ pūrvaṃ pūrvam atisṛjan$upaviṣṭe hotari hotāraṃ yad asmṛtīti hutvā purastāddhomān juhoti
y
ā vo devāsa īmaha iti pūrvayā dvārā prāgvaṃśaṃ praviśyendrāgnī dyāvāpṛthivī ity apareṇāhavanīyaṃ dakṣiṇātikramya tvaṃ dikṣāṇām adhipatir asīty āhavanīyam upopaviśati$yaṃ dviṣyāt tam akṣṇayā pāvayet
y
caturthaṃ yakṣyann atraitad aupabhṛtam ājyaṃ sarvaśa eva juhvāṃ samānayate$iḍāntā saṃtiṣṭhate
y
tad dakṣiṇataḥ pariśritya vratayati ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti$apararātre sāyaṃdoham
y
athādhvaryus tīrthyān saṃbhārān yācati$puruṣadharmo vāsambhavāt
y
patnīsaṃyājāntaḥ paśuḥ$agner vo 'pannagṛhasya sadasi sādayāmīty apareṇa śālāmukhīyam upasādayati sumnāya sumninīḥ sumne mā dhatteti sarveṣu vasatīvarīṇāṃ sādaneṣu yajamāno japati agnīṣomīyasya paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate
y
apararātre sāyaṃdoham$tad dakṣiṇataḥ pariśritya vratayati ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti
y
ekaviṃśatyā tredhā vibhaktayā saptabhiḥsaptabhir dvir ūrdhvaṃ nābher unmārṣṭi sakṛd arvāk$ūrje tveti nīvīṃ kurute
y
atra darśapūrṇamāsavat patnīm saṃnahyati saṃ tvā nahyāmīti vikāraḥ$athāhādīkṣiṣṭāyaṃ brāhmaṇo 'sāv itthaṃgotro 'muṣya putro 'muṣya pautro 'muṣya naptā tam indrāyendrāgnibhyāṃ vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyo brāhmaṇebhyaś ca somapebhyaḥ prabrūma iti
y
pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇa dhruvām abhighārya puroḍāśam abhighārayati nopabhṛtam$caturgṛhītāny ājyāni
y
niṣṭhāpya vaiśvadevam asīty ālabhate$pra tad viṣṇu stavate vīryāya mṛgo na bhīmaḥ kucaro giriṣṭhāḥ yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśveti saṃmitāt prāṅ yajamāno niṣkramyāhavanīyān trīn prācaḥ prakramān prakrāmati yasyoruṣv iti
y
aṅgulyā madhye vivṛṇoti prajās tvānuprāṇantv iti$śukras te graha iti sahiraṇyena pāṇinābhimṛśati
y
pūrvayā dvārā śālāṃ prapādya pṛṣṭhyāṃ stīrtvāpaḥ praṇīyādityaṃ carum prāyaṇīyām iṣṭiṃ nirvapati$rājānaṃ krīṇanti
y
rāsnāvam aindravāyavam$teṣāṃ yāny anādiṣṭavṛkṣāṇi vaikaṅkatāni syuḥ yo vā yajñiyo vṛkṣaḥ phalagrahiḥ
y
viśvā rūpāṇi pratimuñca te kavir iti vyavasthāyām$anyatrāpi
y
kuṣṭhayā te krīṇānīti dvitīyam śaphena te krīṇānīti tṛtīyam padā te krīṇānīti caturtham$athopotthāya pṛcchati somavikrayin krayyas te somā3 iti
y
adityāḥ sada āsīdeti tasmin rājānam āsādayati$etat tvaṃ soma devo devān upāgā ity abhimantryedam ahaṃ manuṣyo manuṣyān iti pradakṣiṇam āvṛtya namo devebhya iti prācīnam añjaliṃ kṛtvā svadhā pitṛbhya iti dakṣiṇedam ahaṃ nir varuṇasya pāśād ity upaniṣkramya svar abhivyakhyam iti prāṅ prekṣate suvar abhivikhyeṣam iti sarvaṃ vihāram anuvīkṣate vaiśvānaraṃ jyotir ity āhavanīyam
y
tūṣṇīm āṅkte$dvābhyāṃ pavayati tribhiḥ pavayatīty uktam
y
nakheṣūlūkhaladharmān musaladharmāṃś ca karoti$saptahotrā yajamāno 'bhimṛśati
y
ātithyā vaiṣṇavīṣṭiḥ$adrohas tebhyo na satānūnaptriṇe drogdhavyam iti śruteḥ
y
nakheṣūlūkhaladharmān musaladharmāṃś ca karoti$vyuṣṭāyāṃ purā vācaḥ pravaditoḥ prātaranuvākam upākaroti
y
anvag rājñā yajamāno 'nvak chūdra udapātreṇa$prohyamāṇe 'pratirathaṃ japati
y
tīrthenābhipravrajanti$athāpsu barhiḥ prāsyābhijuhoti devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣāṃ bhāga stha svāheti
y
devebhya evainaṃ prāha$aparāhṇe dīkṣayet
y
paurṇamāsīvikāraḥ$caturthaṃ yakṣyann atraitad aupabhṛtam ājyaṃ sarvaśa eva juhvāṃ samānayate
y
atha yajamānam avāntaradīkṣām upanayaty agne vratapate tvaṃ vratānāṃ vratapatir asi yā mama tanūr eṣā sā tvayi yā tava tanūr iyaṃ sā mayi saha nau vratapate vratinor vratānīti$madantīr upaspṛśya yajamānaṣaṣṭhāḥ somam āpyāyayanty aṃśuraṃśur iti
y